vandē gajēndravadanaṃ
vāmāṅkārūḍhavallabhāśliṣṭam ।
kuṅkumaparāgaśōṇaṃ
kuvalayinījārakōrakāpīḍam ॥ 1 ॥
sa jayati suvarṇaśailaḥ
sakalajagachchakrasaṅghaṭitamūrtiḥ ।
kāñchananikuñjavāṭī-
-kandaladamarīprapañchasaṅgītaḥ ॥ 2 ॥
harihayanairṛtamāruta-
-haritāmantēṣvavasthitaṃ tasya ।
vinumaḥ sānutritayaṃ
vidhiharigaurīśaviṣṭapādhāram ॥ 3 ॥
madhyē punarmanōhara-
-ratnaruchistabakarañjitadigantam ।
upari chatuḥśatayōjana-
-muttuṅgaṃ śṛṅgapuṅgavamupāsē ॥ 4 ॥
tatra chatuḥśatayōjana-
-pariṇāhaṃ dēvaśilpinā rachitam ।
nānāsālamanōjñaṃ
namāmyahaṃ nagaramādividyāyāḥ ॥ 5 ॥
prathamaṃ sahasrapūrvaka-
-ṣaṭśatasaṅkhyākayōjanaṃ paritaḥ ।
valayīkṛtasvagātraṃ
varaṇaṃ śaraṇaṃ vrajāmyayōrūpam ॥ 6 ॥
tasyōttarē samīraṇa-
-yōjanadūrē taraṅgitachChāyaḥ ।
ghaṭayatu mudaṃ dvitīyō
ghaṇṭāstanasāranirmitaḥ sālaḥ ॥ 7 ॥
ubhayōrantarasīma-
-nyuddāmabhramararañjitōdāram ।
upavanamupāsmahē vaya-
-mūrīkṛtamandamārutasyandam ॥ 8 ॥
āliṅgya bhadrakālī-
-māsīnastatra hariśilāśyāmām ।
manasi mahākālō mē
viharatu madhupānavibhramannētraḥ ॥ 9 ॥
tārtīyīkō varaṇa-
-stasyōttarasīmni vātayōjanataḥ ।
tāmrēṇa rachitamūrti-
-stanutāmāchandratārakaṃ bhadram ॥ 10 ॥
madhyē tayōścha maṇimaya-
-pallavaśākhāprasūnapakṣmalitām ।
kalpānōkahavāṭīṃ
kalayē makarandapaṅkilāvālām ॥ 11 ॥
tatra madhumādhavaśrī-
-taruṇībhyāṃ taraladṛkchakōrābhyām ।
āliṅgitō'vatānmā-
-maniśaṃ prathamarturāttapuṣpāstraḥ ॥ 12 ॥
namata taduttarabhāgē
nākipathōllaṅghiśṛṅgasaṅghātam ।
sīsākṛtiṃ turīyaṃ
sitakiraṇālōkanirmalaṃ sālam ॥ 13 ॥
sāladvayāntarālē
saralālikapōtachāṭusubhagāyām ।
santānavāṭikāyāṃ
saktaṃ chētō'stu satatamasmākam ॥ 14 ॥
tatra tapanātirūkṣaḥ
sāmrājñīcharaṇasāndritasvāntaḥ ।
śukraśuchiśrīsahitō
grīṣmarturdiśatu kīrtimākalpam ॥ 15 ॥
uttarasīmani tasyō-
-nnataśikharōtkampihāṭakapatākaḥ ।
prakaṭayatu pañchamō naḥ
prākāraḥ kuśalamārakūṭamayaḥ ॥ 16 ॥
prākārayōścha madhyē
pallavitānyabhṛtapañchamōnmēṣā ।
harichandanadruvāṭī-
-haratādāmūlamasmadanutāpam ॥ 17 ॥
tatra nabhaḥ śrīmukhyai-
-staruṇīvargaiḥ samanvitaḥ paritaḥ ।
vajrāṭṭahāsamukharō
vāñChāpūrtiṃ tanōtu varṣartuḥ ॥ 18 ॥
mārutayōjanadūrē
mahanīyastasya chōttarē bhāgē ।
bhadraṃ kṛṣīṣṭa ṣaṣṭhaḥ
prākāraḥ pañchalōhadhātumayaḥ ॥ 19 ॥
anayōrmadhyē santata-
-maṅkūraddivyakusumagandhāyām ।
mandāravāṭikāyāṃ
mānasamaṅgīkarōtu mē vihṛtim ॥ 20 ॥
tasyāmiṣōrjalakṣmī-
-taruṇībhyāṃ śaradṛtuḥ sadā sahitaḥ ।
abhyarchayan sa jīyā-
-dambāmāmōdamēduraiḥ kusumaiḥ ॥ 21 ॥
tasyarṣisaṅkhyayōjana-
-dūrē dēdīpyamānaśṛṅgaughaḥ ।
kaladhautakalitamūrtiḥ
kalyāṇaṃ diśatu saptamaḥ sālaḥ ॥ 22 ॥
madhyē tayōrmarutpatha
laṅghitaviṭapāgravirutakalakaṇṭhā ।
śrīpārijātavāṭī
śriyamaniśaṃ diśatu śītalōddēśā ॥ 23 ॥
tasyāmatipriyābhyāṃ
saha khēlan sahasahasyalakṣmībhyām ।
sāmantō jhaṣakētō-
-rhēmantō bhavatu hēmavṛddhyai naḥ ॥ 24 ॥
uttaratastasya mahā-
-nudbhaṭahutabhukśikhāruṇamayūkhaḥ ।
tapanīyakhaṇḍarachita-
-stanutādāyuṣyamaṣṭamō varaṇaḥ ॥ 25 ॥
kādambavipinavāṭī-
-manayōrmadhyabhuvi kalpitāvāsām ।
kalayāmi sūnakōraka-
-kandalitāmōdatundilasamīrām ॥ 26 ॥
tasyāmatiśiśirākṛti-
-rāsīnastapatapasyalakṣmībhyām ।
śivamaniśaṃ kurutānmē
śiśirartuḥ satataśītaladigantaḥ ॥ 27 ॥
tasyāṃ kadambavāṭyāṃ
tatprasavāmōdamilitamadhugandham ।
saptāvaraṇamanōjñaṃ
śaraṇaṃ samupaimi mantriṇīśaraṇam ॥ 28 ॥
tatrālayē viśālē
tapanīyārachitataralasōpānē ।
māṇikyamaṇḍapānta-
-rmahitē siṃhāsanē sumaṇikhachitē ॥ 29 ॥
bindutripañchakōṇa-
-dvipanṛpavasuvēdadalakurēkhāḍhyē ।
chakrē sadā niviṣṭāṃ
ṣaṣṭhyaṣṭatriṃśadakṣarēśānīm ॥ 30 ॥
tāpiñChamēchakābhāṃ
tālīdalaghaṭitakarṇatāṭaṅkām ।
tāmbūlapūritamukhīṃ
tāmrādharabimbadṛṣṭadarahāsām ॥ 31 ॥
kuṅkumapaṅkiladēhāṃ
kuvalayajīvātuśāvakavataṃsām ।
kōkanadaśōṇacharaṇāṃ
kōkilanikvāṇakōmalālāpām ॥ 32 ॥
vāmāṅgagalitachūlīṃ
vanamālyakadambamālikābharaṇām ।
muktālalantikāñchita
mugdhālikamilitachitrakōdārām ॥ 33 ॥
karavidhṛtakīraśāvaka-
-kalaninadavyaktanikhilanigamārthām ।
vāmakuchasaṅgivīṇāvādana-
-saukhyārdhamīlitākṣiyugām ॥ 34 ॥
āpāṭalāṃśukadharā-
-mādirasōnmēṣavāsitakaṭākṣām ।
āmnāyasāragulikā-
-mādyāṃ saṅgītamātṛkāṃ vandē ॥ 35 ॥
tasya cha suvarṇasāla-
-syōttaratastaruṇakuṅkumachChāyaḥ ।
śamayatu mama santāpaṃ
sālō navamaḥ sa puṣparāgamayaḥ ॥ 36 ॥
anayōrantaravasudhāḥ
praṇumaḥ pratyagrapuṣparāgamayīḥ ।
siṃhāsanēśvarīmanu-
-chintananistandrasiddhanīrandhrāḥ ॥ 37 ॥
tatsālōttaradēśē
taruṇajapākiraṇadhōraṇīśōṇaḥ ।
praśamayatu padmarāga-
-prākārō mama parābhavaṃ daśamaḥ ॥ 38 ॥
antarabhūkṛtavāsā-
-nanayōrapanītachittavaimatyān ।
chakrēśīpadabhaktāṃ-
-śchāraṇavargānaharniśaṃ kalayē ॥ 39 ॥
sāraṅgavāhayōjanadūrē-
-'saṅghaṭitakētanastasya ।
gōmēdakēna rachitō
gōpāyatu māṃ samunnataḥ sālaḥ ॥ 40 ॥
vapradvayāntarōrvyāṃ
vaṭukairvividhaiścha yōginībṛndaiḥ ।
satataṃ samarchitāyāḥ
saṅkarṣaṇyāḥ praṇaumi charaṇābjam ॥ 41 ॥
tāpasayōjanadūrē
tasya samuttuṅga gōpurōpētaḥ ।
vāñChāpūrtyai bhavatā-
-dvajramaṇīnikaranirmitō vapraḥ ॥ 42 ॥
varaṇadvitayāntaratō
vāsajuṣō vihitamadhurasāsvādāḥ ।
rambhādivibudhavēśyā
rachayantu mahāntamasmadānandam ॥ 43 ॥
tatra sadā pravahantī
taṭinī vajrābhidhā chiraṃ jīyāt ।
chaṭulōrmijālanṛtya-
-tkalahaṃsīkulakalakvaṇitapuṣṭā ॥ 44 ॥
rōdhasi tasyā ruchirē
vajrēśī jayati vajrabhūṣāḍhyā ।
vajrapradānatōṣita-
-vajrimukhatridaśavinutachāritrā ॥ 45 ॥
tasyōdīchyāṃ hariti
stavakitasuṣamāvalīḍhaviyadantaḥ ।
vaiḍūryaratnarachitō
vaimalyaṃ diśatu chētasō varaṇaḥ ॥ 46 ॥
adhimadhyamētayōḥ puna-
-rambācharaṇāvalambitasvāntān ।
kārkōṭakādināgān
kalayāmaḥ kiṃ cha balimukhān danujān ॥ 47 ॥
gandhavahasaṅkhyayōjana-
-dūrē gaganōrdhvajāṅghikastasya ।
vāsavamaṇipraṇītō
varaṇō bahalayatu vaiduṣīṃ viśadām ॥ 48 ॥
madhyakṣōṇyāmanayō-
-rmahēndranīlātmakāni cha sarāṃsi ।
śātōdarīsahāyā-
-nbhūpālānapi punaḥ punaḥ praṇumaḥ ॥ 49 ॥
āśugayōjanadūrē
tasyōrdhvaṃ kāntidhavalitadigantaḥ ।
muktāvirachitagātrō
muhurasmākaṃ mudē bhavatu sālaḥ ॥ 50 ॥
āvṛttyōradhimadhyaṃ
pūrvasyāṃ diśi purandaraḥ śrīmān ।
abhramuviṭādhirūḍhō
vibhramamasmākamaniśamātanutāt ॥ 51 ॥
tatkōṇē vyajanasru-
-ktōmarapātrasruvānnaśaktidharaḥ ।
svāhāsvadhāsamētaḥ
sukhayatu māṃ havyavāhanaḥ suchiram ॥ 52 ॥
dakṣiṇadigantarālē
daṇḍadharō nīlanīradachChāyaḥ ।
tripurāpadābjabhaktastirayatu
mama nikhilamaṃhasāṃ nikaram ॥ 53 ॥
tasyaiva paśchimāyāṃ
diśi dalitēndīvaraprabhāśyāmaḥ ।
khēṭāsiyaṣṭidhārī
khēdānapanayatu yātudhānō mē ॥ 54 ॥
tasyā uttaradēśē
dhavalāṅgō vipulajhaṣavarārūḍhaḥ ।
pāśāyudhāttapāṇiḥ
pāśī vidalayatu pāśajālāni ॥ 55 ॥
vandē taduttarahari-
-tkōṇē vāyuṃ chamūruvaravāham ।
kōrakitatattvabōdhā-
-ngōrakṣapramukhayōginō'pi muhuḥ ॥ 56 ॥
taruṇīriḍāpradhānā-
-stisrō vātasya tasya kṛtavāsāḥ ।
pratyagrakāpiśāyana-
-pānaparibhrāntalōchanāḥ kalayē ॥ 57 ॥
tallōkapūrvabhāgē
dhanadaṃ dhyāyāmi śēvadhikulēśam ।
api māṇibhadramukhyā-
-nambācharaṇāvalambinō yakṣān ॥ 58 ॥
tasyaiva pūrvasīmani
tapanīyārachitagōpurē nagarē ।
kātyāyanīsahāyaṃ
kalayē śītāṃśukhaṇḍachūḍālam ॥ 59 ॥
tatpuraṣōḍaśavaraṇa-
-sthalabhājastaruṇachandrachūḍālān ।
rudrādhyāyē paṭhitā-
-nrudrāṇīsahacharānbhajē rudrān ॥ 60 ॥
pavamānasaṅkhyayōjana-
-dūrē bālatṛṇmēchakastasya ।
sālō marakatarachitaḥ
sampadamachalāṃ śriyaṃ cha puṣṇātu ॥ 61 ॥
āvṛtiyugmāntaratō
haritamaṇīnivahamēchakē dēśē ।
hāṭakatālīvipinaṃ
hālāghaṭaghaṭitaviṭapamākalayē ॥ 62 ॥
tatraiva mantriṇīgṛha-
-pariṇāhaṃ taralakētanaṃ sadanam ।
marakatasaudhamanōjñaṃ
dadyādāyūṃṣi daṇḍanāthāyāḥ ॥ 63 ॥
sadanē tatra harinmaṇi-
-saṅghaṭitē maṇḍapē śatastambhē ।
kārtasvaramayapīṭhē
kanakamayāmburuhakarṇikāmadhyē ॥ 64 ॥
bindutrikōṇavartula-
-ṣaḍasravṛttadvayānvitē chakrē ।
sañchāriṇī daśōttara-
śatārṇamanurājakamalakalahaṃsī ॥ 65 ॥
kōlavadanā kuśēśaya-
-nayanā kōkārimaṇḍitaśikhaṇḍā ।
santaptakāñchanābhā
sandhyāruṇachēlasaṃvṛtanitambā ॥ 66 ॥
halamusalaśaṅkhachakrā-
-'ṅkuśapāśābhayavarasphuritahastā ।
kūlaṅkaṣānukampā
kuṅkumajambālitastanābhōgā ॥ 67 ॥
dhūrtānāmatidūrā-
-vārtāśēṣāvalagnakamanīyā ।
ārtālīśubhadātrī
vārtālī bhavatu vāñChitārthāya ॥ 68 ॥
tasyāḥ paritō dēvīḥ
svapnēśyunmattabhairavīmukhyāḥ ।
praṇamata jambhinyādyāḥ
bhairavavargāṃścha hētukapramukhān ॥ 69 ॥
pūrvōktasaṅkhyayōjana-
-dūrē pūyāṃśupāṭalastasya ।
vidrāvayatu madārtiṃ
vidrumasālō viśaṅkaṭadvāraḥ ॥ 70 ॥
āvaraṇayōraharniśa-
-mantarabhūmauprakāśaśālinyām ।
āsīnamambujāsana-
-mabhinavasindūragauramahamīḍē ॥ 71 ॥
varaṇasya tasya māruta-
-yōjanatō vipulagōpuradvāraḥ ।
sālō nānāratnaiḥ
saṅghaṭitāṅgaḥ kṛṣīṣṭa madabhīṣṭam ॥ 72 ॥
antarakakṣyāmanayō-
-raviralaśōbhāpichaṇḍilōddēśām ।
māṇikyamaṇḍapākhyāṃ
mahatīmadhihṛdayamaniśamākalayē ॥ 73 ॥
tatra sthitaṃ prasannaṃ
taruṇatamālapravālakiraṇābham ।
karṇāvalambikuṇḍala-
-kandalitābhīśukavachitakapōlam ॥ 74 ॥
śōṇādharaṃ śuchismita-
-mēṇāṅkavadanamēdhamānakṛpam ।
mugdhaiṇamadaviśēṣaka-
-mudritaniṭilēndurēkhikāruchiram ॥ 75 ॥
nālīkadalasahōdara-
-nayanāñchalaghaṭitamanasijākūtam ।
kamalākaṭhinapayōdhara-
-kastūrīghusṛṇapaṅkilōraskam ॥ 76 ॥
chāmpēyagandhikaiśyaṃ
śampāsabrahmachārikauśēyam ।
śrīvatsakaustubhadharaṃ
śritajanarakṣādhurīṇacharaṇābjam ॥ 77 ॥
kambusudarśanavilasa-
-tkarapadmaṃ kaṇṭhalōlavanamālam ।
muchukundamōkṣaphaladaṃ
mukundamānandakandamavalambē ॥ 78 ॥
tadvaraṇōttarabhāgē
tārāpatibimbachumbinijaśṛṅgaḥ ।
vividhamaṇīgaṇaghaṭitō
vitaratu sālō vinirmalāṃ dhiṣaṇām ॥ 79 ॥
prākāradvitayāntara-
-kakṣyāṃ pṛthuratnanikarasaṅkīrṇām ।
namata sahasrastambhaka-
-maṇḍapanāmnātiviśrutāṃ bhuvanē ॥ 80 ॥
praṇumastatra bhavānī-
-sahacharamīśānamindukhaṇḍadharam ।
śṛṅgāranāyikāmanu-
-śīlanabhājō'pi bhṛṅginandimukhān ॥ 81 ॥
tasyaiṇavāhayōjana-
-dūrē vandē manōmayaṃ vapram ।
aṅkūranmaṇikiraṇā-
-mantarakakṣyāṃ cha nirmalāmanayōḥ ॥ 82 ॥
tatraivāmṛtavāpīṃ
taralataraṅgāvalīḍhataṭayugmām ।
muktāmayakalahaṃsī-
-mudritakanakāravindasandōhām ॥ 83 ॥
śakrōpalamayabhṛṅgī-
-saṅgītōnmēṣaghōṣitadigantām ।
kāñchanamayāṅgavilasa-
-tkāraṇḍavaṣaṇḍatāṇḍavamanōjñām ॥ 84 ॥
kuruvindātmakahallaka-
-kōrakasuṣamāsamūhapāṭalitām ।
kalayē sudhāsvarūpāṃ
kandalitāmandakairavāmōdām ॥ 85 ॥
tadvāpikāntarālē taralē
maṇipōtasīmni viharantīm ।
sindūrapāṭalāṅgīṃ
sitakiraṇāṅkūrakalpitavataṃsām ॥ 86 ॥
parvēndubimbavadanāṃ
pallavaśōṇādharasphuritahāsām ।
kuṭilakabarīṃ kuraṅgī-
-śiśunayanāṃ kuṇḍalasphuritagaṇḍām ॥ 87 ॥
nikaṭasthapōtanilayāḥ
śaktīḥ śayavidhṛtahēmaśṛṅgajalaiḥ ।
pariṣiñchantīṃ parita-
-stārāṃ tāruṇyagarvitāṃ vandē ॥ 88 ॥
prāguktasaṅkhyayōjanadūrē
praṇamāmi buddhimayasālam ।
anayōrantarakakṣyā-
-maṣṭāpadapuṣṭamēdinīṃ ruchirām ॥ 89 ॥
kādambarīnidhānāṃ
kalayāmyānandavāpikāṃ tasyām ।
śōṇāśmanivahanirmita-
-sōpānaśrēṇiśōbhamānataṭīm ॥ 90 ॥
māṇikyataraṇinilayāṃ
madhyē tasyā madāruṇakapōlām ।
amṛtēśītyabhidhānā-
-mantaḥ kalayāmi vāruṇīṃ dēvīm ॥ 91 ॥
sauvarṇakēnipātana-
-hastāḥ saundaryagarvitā dēvyaḥ ।
tatpurataḥ sthitibhājō
vitarantvasmākamāyuṣō vṛddhim ॥ 92 ॥
tasya pṛṣadaśvayōjana-
-dūrē'haṅkārasālamatituṅgam ।
vandē tayōścha madhyē
kakṣyāṃ valamānamalayapavamānām ॥ 93 ॥
vinumō vimarśavāpīṃ
sauṣumnasudhāsvarūpiṇīṃ tatra ।
vēlātilaṅghyavīchī-
-kōlāhalabharitakūlavanavāṭīm ॥ 94 ॥
tatraiva salilamadhyē
tāpiñChadalaprapañchasuṣamābhām ।
śyāmalakañchukalasitāṃ
śyāmāviṭabimbaḍambaraharāsyām ॥ 95 ॥
ābhugnamasṛṇachillī-
-hasitāyugmaśarakārmukavilāsām ।
mandasmitāñchitamukhīṃ
maṇimayatāṭaṅkamaṇḍitakapōlām ॥ 96 ॥
kuruvindataraṇinilayāṃ
kulāchalaspardhikuchanamanmadhyām ।
kuṅkumaviliptagātrīṃ
kurukullāṃ manasi kurmahē satatam ॥ 97 ॥
tatsālōttarabhāgē
bhānumayaṃ vapramāśrayē dīptam ।
madhyaṃ cha vipulamanayō-
-rmanyē viśrāntamātapōdgāram ॥ 98 ॥
tatra kuruvindapīṭhē
tāmarasē kanakakarṇikāghaṭitē ।
āsīnamaruṇavāsasa-
-mamlānaprasavamālikābharaṇam ॥ 99 ॥
chakṣuṣmatīprakāśana-
-śaktichChāyāsamārachitakēlim ।
māṇikyamukuṭaramyaṃ
manyē mārtāṇḍabhairavaṃ hṛdayē ॥ 100 ॥
indumayasālamīḍē
tasyōttaratastuṣāragirigauram ।
atyantaśiśiramāruta-
-manayōrmadhyaṃ cha chandrikōdgāram ॥ 101 ॥
tatra prakāśamānaṃ
tārānikaraiḥ pariṣkṛtōddēśam ।
amṛtamayakāntikandala-
-mantaḥ kalayāmi kundasitamindum ॥ 102 ॥
śṛṅgārasālamīḍē
śṛṅgōllasitaṃ taduttarē bhāgē ।
madhyasthalē tayōrapi
mahitāṃ śṛṅgārapūrvikāṃ parikhām ॥ 103 ॥
tatra maṇinausthitābhi-
-stapanīyāvirachitāgrahastābhiḥ ।
śṛṅgāradēvatābhiḥ
sahitaṃ parikhādhipaṃ bhajē madanam ॥ 104 ॥
śṛṅgāravaraṇavaryasyōttarataḥ
sakalavibudhasaṃsēvyam ।
chintāmaṇigaṇarachitaṃ
chintāṃ dūrīkarōtu mē sadanam ॥ 105 ॥
maṇisadanasālayōradhi-
-madhyaṃ daśatālabhūmiruhadīrghaiḥ ।
parṇaiḥ suvarṇavarṇai-
-ryuktāṃ kāṇḍaiścha yōjanōttuṅgaiḥ ॥ 106 ॥
mṛdulaistālīpañchaka-
-mānairmilitāṃ cha kēsarakadambaiḥ ।
santatagalitamaranda-
-srōtōniryanmilindasandōhām ॥ 107 ॥
pāṭīrapavanabālaka-
-dhāṭīniryatparāgapiñjaritām ।
kalahaṃsīkulakalakala-
-kūlaṅkaṣaninadanichayakamanīyām ॥ 108 ॥
padmāṭavīṃ bhajāmaḥ
parimalakallōlapakṣmalōpāntām ।
[ dēvyarghyapātradhārī
tasyāḥ pūrvadiśi daśakalāyuktaḥ । ]
valayitamūrtirbhagavā-
-nvahniḥ krōśōnnataśchiraṃ pāyāt ॥ 109 ॥
tatrādhārē dēvyāḥ
pātrīrūpaḥ prabhākaraḥ śrīmān ।
dvādaśakalāsamētō
dhvāntaṃ mama bahulamāntaraṃ bhindyāt ॥ 110 ॥
tasmin dinēśapātrē
taraṅgitāmōdamamṛtamayamarghyam ।
chandrakalātmakamamṛtaṃ
sāndrīkuryādamandamānandam ॥ 111 ॥
amṛtē tasminnabhitō
viharantyō vividhamaṇitaraṇibhājaḥ ।
ṣōḍaśa kalāḥ sudhāṃśōḥ
śōkāduttārayantu māmaniśam ॥ 112 ॥
tatraiva vihṛtibhājō
dhātṛmukhānāṃ cha kāraṇēśānām ।
sṛṣṭyādirūpikāstāḥ
śamayantvakhilāḥ kalāścha santāpam ॥ 113 ॥
kīnāśavaruṇakinnara-
-rājadigantēṣu ratnagēhasya ।
kalayāmi tānyajasraṃ
kalayantvāyuṣyamarghyapātrāṇi ॥ 114 ॥
pātrasthalasya purataḥ
padmāramaṇavidhipārvatīśānām ।
bhavanāni śarmaṇē nō
bhavantu bhāsā pradīpitajaganti ॥ 115 ॥
sadanasyānalakōṇē
satataṃ praṇamāmi kuṇḍamāgnēyam ।
tatra sthitaṃ cha vahniṃ
taralaśikhājaṭilamambikājanakam ॥ 116 ॥
tasyāsuradiśi tādṛśa-
-ratnaparisphuritaparvanavakāḍhyam ।
chakrātmakaṃ śatāṅgaṃ
śatayōjanamunnataṃ bhajē divyam ॥ 117 ॥
tatraiva diśi niṣaṇṇaṃ
tapanīyadhvajaparamparāśliṣṭam ।
rathamaparaṃ cha bhavānyā
rachayāmō manasi ratnamayachūḍam ॥ 118 ॥
bhavanasya vāyubhāgē
pariṣkṛtō vividhavaijayantībhiḥ ।
rachayatu mudaṃ rathēndraḥ
sachivēśānyāḥ samastavandyāyāḥ ॥ 119 ॥
kurmō'dhihṛdayamaniśaṃ
krōḍāsyāyāḥ śatāṅgamūrdhanyam ।
rudradiśi ratnadhāmnō
ruchiraśalākāprapañchakañchukitam ॥ 120 ॥
paritō dēvīdhāmnaḥ
praṇītavāsā manusvarūpiṇyaḥ ।
kurvantu raśmimālā-
-kṛtayaḥ kuśalāni dēvatā nikhilāḥ ॥ 121 ॥
prāgdvārasya bhavānī-
-dhāmnaḥ pārśvadvayārachitavāsē ।
mātaṅgīkiṭimukhyau
maṇisadanē manasi bhāvayāmi chiram ॥ 122 ॥
yōjanayugalābhōgā
tatkrōśapariṇāhayaiva bhittyā cha ।
chintāmaṇigṛhabhūmi-
-rjīyādāmnāyamayachaturdvārā ॥ 123 ॥
dvārē dvārē dhāmnaḥ
piṇḍībhūtā navīnabimbābhāḥ ।
vidadhatu vipulāṃ kīrtiṃ
divyā lauhityasiddhyō dēvyaḥ ॥ 124 ॥
maṇisadanasyāntaratō
mahanīyē ratnavēdikāmadhyē ।
bindumayachakramīḍē
pīṭhānāmupari virachitāvāsam ॥ 125 ॥
chakrāṇāṃ sakalānāṃ
prathamamadhaḥ sīmaphalakavāstavyāḥ ।
aṇimādisiddhayō mā-
-mavantu dēvī prabhāsvarūpiṇyaḥ ॥ 126 ॥
aṇimādisiddhiphalaka-
-syōparihariṇāṅkakhaṇḍakṛtachūḍāḥ ।
bhadraṃ pakṣmalayantu
brāhmīpramukhāścha mātarō'smākam ॥ 127 ॥
tasyōpari maṇiphalakē
tāruṇyōttuṅgapīnakuchabhārāḥ ।
saṅkṣōbhiṇīpradhānāḥ
bhrānti vidrāvayantu daśa mudrāḥ ॥ 128 ॥
phalakatrayasvarūpē
pṛthulē trailōkyamōhanē chakrē ।
dīvyantu prakaṭākhyā-
-stāsāṃ kartrīṃ cha bhagavatī tripurā ॥ 129 ॥
tadupari vipulē dhiṣṇyē
taraladṛśastaruṇakōkanadabhāsaḥ ।
kāmākarṣiṇyādyāḥ
kalayē dēvīḥ kalādharaśikhaṇḍāḥ ॥ 130 ॥
sarvāśāparipūrakachakrē-
-'smin guptayōginīsēvyāḥ ।
tripurēśī mama duritaṃ
tudyāt kaṇṭhāvalambimaṇihārā ॥ 131 ॥
tasyōpari maṇipīṭhē
tāmrāmbhōruhadalaprabhāśōṇāḥ ।
dhyāyāmyanaṅgakusumā-
-pramukhā dēvīścha vidhṛtakūrpāsāḥ ॥ 132 ॥
saṅkṣōbhakārakē'smiṃ-
-śchakrē śrītripurasundarī sākṣāt ।
gōptrī guptatarākhyāḥ
gōpāyatu māṃ kṛpārdrayā dṛṣṭyā ॥ 133 ॥
saṅkṣōbhiṇīpradhānāḥ
śaktīstasyōrdhvavalayakṛtavāsāḥ ।
ālōlanīlavēṇī-
-rantaḥ kalayāmi yauvanōnmattāḥ ॥ 134 ॥
saubhāgyadāyakē'smiṃ-
-śchakrēśī tripuravāsinī jīyāt ।
śaktīścha sampradāyābhidhāḥ
samastāḥ pramōdayantvaniśam ॥ 135 ॥
maṇipīṭhōpari tāsāṃ
mahati chaturhastavistṛtē valayē ।
santatavirachitavāsāḥ
śaktīḥ kalayāmi sarvasiddhimukhāḥ ॥ 136 ॥
sarvārthasādhakākhyē
chakrē'muṣmin samastaphaladātrī ।
tripurā śrīrmama kuśalaṃ
diśatāduttīrṇayōginīsēvyā ॥ 137 ॥
tāsāṃ nilayasyōpari
dhiṣṇyē kausumbhakañchukamanōjñāḥ ।
sarvājñādyāḥ dēvyaḥ
sakalāḥ sampādayantu mama kīrtim ॥ 138 ॥
chakrē samastarakṣā-
-karanāmnyasmin samastajanasēvyām ।
manasi nigarbhāsahitāṃ
manyē śrītripuramālinīṃ dēvīm ॥ 139 ॥
sarvajñāsadanasyōpari
chakrē vipulē samākalitagēhāḥ ।
vandē vaśinīmukhyāḥ
śaktīḥ sindūrarēṇuruchaḥ ॥ 140 ॥
śrīsarvarōgaharākhya-
-chakrē'smiṃstripurapūrvikāṃ siddhām ।
vandē rahasyanāmnā
vēdyābhiḥ śaktibhiḥ sadā sēvyām ॥ 141 ॥
vaśinīgṛhōpariṣṭā-
-dviṃśatihastōnnatē mahāpīṭhē ।
śamayantu śatrubṛndaṃ
śastrāṇyastrāṇi chādidampatyōḥ ॥ 142 ॥
śastrasadanōpariṣṭā-
-dvalayē valavairiratnasaṅghaṭitē ।
kāmēśvarīpradhānāḥ
kalayē dēvīḥ samastajanavandyāḥ ॥ 143 ॥
chakrē'tra sarvasiddhiprada-
-nāmani sarvaphaladātrī ।
tripurāmbāvatu satataṃ
parāpararahasyayōginīsēvyā ॥ 144 ॥
kāmēśvarīgṛhōparivalayē
vividhamanusampradāyajñāḥ ।
chatvārō yuganāthā
jayantu mitrēśapūrvakāḥ guravaḥ ॥ 145 ॥
nāthabhavanōpariṣṭā-
-nnānāratnachayamēdurē pīṭhē ।
kāmēśyādyā nityāḥ
kalayantu mudaṃ tithisvarūpiṇyaḥ ॥ 146 ॥
nityāsadanasyōpari
nirmalamaṇinivahavirachitē dhiṣṇyē ।
kuśalaṃ ṣaḍaṅgadēvyaḥ
kalayantvasmākamuttaralanētrāḥ ॥ 147 ॥
sadanasyōpari tāsāṃ
sarvānandamayanāmakē bindau ।
pañchabrahmākārāṃ
mañchaṃ praṇamāmi maṇigaṇākīrṇam ॥ 148 ॥
paritō maṇimañchasya
pralambamānā niyantritā pāśaiḥ ।
māyāmayī javanikā
mama duritaṃ haratu mēchakachChāyā ॥ 149 ॥
mañchasyōpari lamba-
-nmadanīpunnāgamālikābharitam ।
harigōpamayavitānaṃ
haratādālasyamaniśamasmākam ॥ 150 ॥
paryaṅkasya bhajāmaḥ
pādānbimbāmbudēnduhēmaruchaḥ ।
ajaharirudrēśamayā-
-nanalāsuramārutēśakōṇasthān ॥ 151 ॥
phalakaṃ sadāśivamayaṃ
praṇaumi sindūrarēṇukiraṇābham ।
ārabhyāṅgēśīnāṃ
sadanātkalitaṃ cha ratnasōpānam ॥ 152 ॥
paṭṭōpadhānagaṇḍaka-
-chatuṣṭayasphuritapāṭalāstaraṇam ।
paryaṅkōpari ghaṭitaṃ
pātu chiraṃ haṃsatūlaśayanaṃ naḥ ॥ 153 ॥
tasyōpari nivasantaṃ
tāruṇyaśrīniṣēvitaṃ satatam ।
āvṛntapullahallaka-
-marīchikāpuñjamañjulachChāyam ॥ 154 ॥
sindūraśōṇavasanaṃ
śītāṃśustabakachumbitakirīṭam ।
kuṅkumatilakamanōhara-
-kuṭilālikahasitakumudabandhuśiśum ॥ 155 ॥
pūrṇēndubimbavadanaṃ
phullasarōjātalōchanatritayam ।
taralāpāṅgataraṅgita-
-śapharāṅkanaśāstrasampradāyārtham ॥ 156 ॥
maṇimayakuṇḍalapuṣya-
-nmarīchikallōlamāṃsalakapōlam ।
vidrumasahōdarādhara-
-visṛmarasusmitakiśōrasañchāram ॥ 157 ॥
āmōdikusumaśēkhara-
-mānīlabhrūlatāyugamanōjñam ।
vīṭīsaurabhavīchī-
-dviguṇitavaktrāravindasaurabhyam ॥ 158 ॥
pāśāṅkuśēkṣuchāpa-
-prasavaśarasphuritakōmalakarābjam ।
kāśmīrapaṅkilāṅgaṃ
kāmēśaṃ manasi kurmahē satatam ॥ 159 ॥
tasyāṅkabhuvi niṣaṇṇāṃ
taruṇakadambaprasūnakiraṇābhām ।
śītāṃśukhaṇḍachūḍāṃ
sīmantanyastasāndrasindūrām ॥ 160 ॥
kuṅkumalalāmabhāsva-
-nniṭilāṃ kuṭilatarachillikāyugalām ।
nālīkatulyanayanāṃ
nāsāñchalanaṭitamauktikābharaṇām ॥ 161 ॥
aṅkuritamandahāsa-
-maruṇādharakāntivijitabimbābhām ।
kastūrīmakarīyuta-
-kapōlasaṅkrāntakanakatāṭaṅkām ॥ 162 ॥
karpūrasāndravīṭī-
-kabalitavadanāravindakamanīyām ।
kambusahōdarakaṇṭha-
-pralambamānāchChamauktikakalāpām ॥ 163 ॥
kahlāradāmakōmala-
-bhujayugalasphuritaratnakēyūrām ।
karapadmamūlavilasa-
-tkāñchanamayakaṭakavalayasandōhām ॥ 164 ॥
pāṇichatuṣṭayavilasa-
-tpāśāṅkuśapuṇḍrachāpapuṣpāstrām ।
kūlaṅkaṣakuchaśikharāṃ
kuṅkumakardamitaratnakūrpāsām ॥ 165 ॥
aṇudāyādavalagnā-
-mambudaśōbhāsanābhirōmalatām ।
māṇikyakhachitakāñchī-
-marīchikākrāntamāṃsalanitambām ॥ 166 ॥
karabhōrukāṇḍayugalāṃ
jaṅghājitakāmajaitratūṇīrām ।
prapadaparibhūtakūrmāṃ
pallavasachChāyapadayugamanōjñām ॥ 167 ॥
kamalabhavakañjalōchana-
-kirīṭaratnāṃśurañjitapadābjām ।
unmastakānukampā-
-muttaralāpāṅgapōṣitānaṅgām ॥ 168 ॥
ādimarasāvalambā-
-manidaṃ prathamōktivallarīkalikām ।
ābrahmakīṭajananī-
-mantaḥ kalayāmi sundarīmaniśam ॥ 169 ॥
kastu kṣitau paṭīyā-
-nvastu stōtuṃ śivāṅkavāstavyam ।
astu chirantanasukṛtaiḥ
prastutakāmyāya tanmama purastāt ॥ 170 ॥
prabhusammitōktigamyaṃ
paramaśivōtsaṅgatuṅgaparyaṅkam ।
tējaḥ kiñchana divyaṃ
puratō mē bhavatu puṇḍrakōdaṇḍam ॥ 171 ॥
madhurimabharitaśarāsaṃ
makarandasyandimārgaṇōdāram ।
kairaviṇīviṭachūḍaṃ
kaivalyāyāstu kiñchana mahō naḥ ॥ 172 ॥
akṣudramikṣuchāpaṃ
parōkṣamavalagnasīmni tryakṣam ।
kṣapayatu mē kṣēmētara-
-mukṣarathaprēmapakṣmalaṃ tējaḥ ॥ 173 ॥
bhṛṅgaruchisaṅgarakarāpāṅgaṃ
śṛṅgāratuṅgamaruṇāṅgam ।
maṅgalamabhaṅguraṃ mē
ghaṭayatu gaṅgādharāṅgasaṅgi mahaḥ ॥ 174 ॥
prapadājitakūrmamūrjita-
-karuṇaṃ bharmaruchinirmathanadēham ।
śritavarma marma śambhōḥ
kiñchana mama narma śarma nirmātu ॥ 175 ॥
kālakuralālikālima-
-kandalavijitāli vidhṛtamaṇivāli ।
milatu hṛdi pulinajaghanaṃ
bahulitagalagaralakēli kimapi mahaḥ ॥ 176 ॥
kuṅkumatilakitaphālā
kuruvindachChāyapāṭaladukūlā ।
karuṇāpayōdhivēlā
kāchana chittē chakāstu mē līlā ॥ 177 ॥
puṣpandhayaruchivēṇyaḥ
pulinābhōgatrapākaraśrēṇyaḥ ।
jīyāsurikṣupāṇyaḥ
kāśchana kāmārikēlisākṣiṇyaḥ ॥ 178 ॥
tapanīyāṃśukabhāṃsi
drākṣāmādhuryanāstikavachāṃsi ।
katichana śuchaṃ mahāṃsi
kṣapayatu kapālitōṣitamanāṃsi ॥ 179 ॥
asitakachamāyatākṣaṃ
kusumaśaraṃ kūlamudvahakṛpārdram ।
ādimarasādhidaivata-
-mantaḥ kalayē harāṅkavāsi mahaḥ ॥ 180 ॥
karṇōpāntataraṅgita-
-kaṭākṣavispandikaṇṭhadaghnakṛpām ।
kāmēśvarāṅkanilayāṃ
kāmapi vidyāṃ purātanīṃ kalayē ॥ 181 ॥
aravindakāntyaruntuda-
-vilōchanadvandvasundaramukhēndu ।
Chandaḥ kandalamandira-
-mantaḥpuramainduśēkharaṃ vandē ॥ 182 ॥
bimbinikurambaḍambara-
-viḍambakachChāyamambaravalagnam ।
kambugalamambudakuchaṃ
bimbōkaṃ kamapi chumbatu manō mē ॥ 183 ॥
kamapi kamanīyarūpaṃ
kalayāmyantaḥ kadambakusumāḍhyam ।
champakaruchirasuvēṣaiḥ
sampāditakāntyalaṅkṛtadigantam ॥ 184 ॥
śampāruchibhara-
-garhāsampādakakāntikavachitadigantam ।
siddhāntaṃ nigamānāṃ
śuddhāntaṃ kimapi śūlinaḥ kalayē ॥ 185 ॥
udyaddinakaraśōṇā-
-nutpalabandhustanandhayāpīḍān ।
karakalitapuṇḍrachāpā-
-nkalayē kānapi kapardinaḥ prāṇān ॥ 186 ॥
raśanālasajjaghanayā
rasanājīvātuchāpabhāsurayā ।
ghrāṇāyuṣkaraśarayā
ghrātaṃ chittaṃ kayāpi vāsanayā ॥ 187 ॥
sarasijasahayudhvadṛśā
śampālatikāsanābhivigrahayā ।
bhāsā kayāpi chētō
nāsāmaṇiśōbhivadanayā bharitam ॥ 188 ॥
navayāvakābhasichayānvitayā
gajayānayā dayāparayā ।
dhṛtayāminīśakalayā
dhiyā kayāpi kṣatāmayā hi vayam ॥ 189 ॥
alamalamakusumabāṇai-
-rabimbaśōṇairapuṇḍrakōdaṇḍaiḥ ।
akumudabāndhavachūḍai-
-ranyairiha jagati daivataṃ manyaiḥ ॥ 190 ॥
kuvalayasadṛkṣanayanaiḥ
kulagirikūṭasthabandhukuchabhāraiḥ ।
karuṇāspandikaṭākṣaiḥ
kavachitachittō'smi katipayaiḥ kutukaiḥ ॥ 191 ॥
natajanasulabhāya namō
nālīkasanābhilōchanāya namaḥ ।
nanditagiriśāya namō
mahasē navanīpapāṭalāya namaḥ ॥ 192 ॥
kādambakusumadāmnē
kāyachChāyākaṇāyitāryamṇē ।
sīmnē chirantanagirāṃ
bhūmnē kasmaichidādadē praṇatim ॥ 193 ॥
kuṭilakabarībharēbhyaḥ
kuṅkumasabrahmachārikiraṇēbhyaḥ ।
kūlaṅkaṣastanēbhyaḥ
kurmaḥ praṇatiṃ kulādrikutukēbhyaḥ ॥ 194 ॥
kōkanadaśōṇacharaṇā-
-tkōmalakuralālivijitaśaivālāt ।
utpalasagandhinayanā-
-durarīkurmō na dēvatamānyām ॥ 195 ॥
āpāṭalādharāṇā-
-mānīlasnigdhabarbarakachānām ।
āmnāyajīvanānā-
-mākūtānāṃ harasya dāsō'ham ॥ 196 ॥
puṅkhitavilāsahāsa-
-sphuritāsu purāhitāṅkanilayāsu ।
magnaṃ manō madīyaṃ
kāsvapi kāmārijīvanāḍīṣu ॥ 197 ॥
lalitā pātu śirō mē
lalāṭamambā cha madhumatīrūpā ।
bhrūyugmaṃ cha bhavānī
puṣpaśarā pātu lōchanadvandvam ॥ 198 ॥
pāyānnāsāṃ bālā
subhagā dantāṃścha sundarī jihvām ।
adharōṣṭhamādiśakti-
-śchakrēśī pātu mē chiraṃ chibukam ॥ 199 ॥
kāmēśvarī cha karṇau
kāmākṣī pātu gaṇḍayōryugalam ।
śṛṅgāranāyikāvyā-
-dvadanaṃ siṃhāsanēśvarī cha galam ॥ 200 ॥
skandaprasūścha pātu
skandhau bāhū cha pāṭalāṅgī mē ।
pāṇī cha padmanilayā
pāyādaniśaṃ nakhāvalīrvijayā ॥ 201 ॥
kōdaṇḍinī cha vakṣaḥ
kukṣiṃ chāvyāt kulāchalatanūjā ।
kalyāṇī cha valagnaṃ
kaṭiṃ cha pāyātkalādharaśikhaṇḍā ॥ 202 ॥
ūrudvayaṃ cha pāyā-
-dumā mṛḍānī cha jānunī rakṣēt ।
jaṅghē cha ṣōḍaśī mē
pāyāt pādau cha pāśasṛṇihastā ॥ 203 ॥
prātaḥ pātu parā māṃ
madhyāhnē pātu maṇigṛhādhīśā ।
śarvāṇyavatu cha sāyaṃ
pāyādrātrau cha bhairavī sākṣāt ॥ 204 ॥
bhāryāṃ rakṣatu gaurīṃ
pāyāt putrāṃścha bindugṛhapīṭhā ।
śrīvidyā cha yaśō mē
śīlaṃ chāvyāchchiraṃ mahārājñī ॥ 205 ॥
pavanamayi pāvakamayi
kṣōṇīmayi gaganamayi kṛpīṭamayi ।
ravimayi śaśimayi diṅmayi
samayamayi prāṇamayi śivē pāhi ॥ 206 ॥
kāli kapālini śūlini
bhairavi mātaṅgi pañchami tripurē ।
vāgdēvi vindhyavāsini
bālē bhuvanēśi pālaya chiraṃ mām ॥ 207 ॥
abhinavasindūrābhā-
-mamba tvāṃ chintayanti yē hṛdayē ।
upari nipatanti tēṣā-
-mutpalanayanākaṭākṣakallōlāḥ ॥ 208 ॥
vargāṣṭakamilitābhi-
-rvaśinīmukhyābhirāvṛtāṃ bhavatīm ।
chintayatāṃ sitavarṇāṃ
vāchō niryāntyayatnatō vadanāt ॥ 209 ॥
kanakaśalākāgaurīṃ
karṇavyālōlakuṇḍaladvitayām ।
prahasitamukhīṃ cha bhavatīṃ
dhyāyantō yē ta ēva bhūdhanadāḥ ॥ 210 ॥
śīrṣāmbhōruhamadhyē
śītalapīyūṣavarṣiṇīṃ bhavatīm ।
anudinamanuchintayatā-
-māyuṣyaṃ bhavati puṣkalamavanyām ॥ 211 ॥
madhurasmitāṃ madāruṇanayanāṃ
mātaṅgakumbhavakṣōjām ।
chandravataṃsinīṃ tvāṃ
savidhē paśyanti sukṛtinaḥ kēchit ॥ 212 ॥
lalitāyāḥ stavaratnaṃ
lalitapadābhiḥ praṇītamāryābhiḥ ।
pratidinamavanau paṭhatāṃ
phalāni vaktuṃ pragalbhatē saiva ॥ 213 ॥
sadasadanugrahanigraha-
-gṛhītamunivigrahō bhagavān ।
sarvāsāmupaniṣadāṃ
durvāsā jayati dēśikaḥ prathamaḥ ॥ 214 ॥
iti maharṣidurvāsaḥ virachitaṃ śrīlalitāstavaratnam ।