ambāśambaravairitātabhaginī śrīchandrabimbānanā
bimbōṣṭhī smitabhāṣiṇī śubhakarī kādambavāṭyāśritā ।
hrīṅkārākṣaramantramadhyasubhagā śrōṇīnitambāṅkitā
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 1 ॥
kalyāṇī kamanīyasundaravapuḥ kātyāyanī kālikā
kālā śyāmalamēchakadyutimatī kāditripañchākṣarī ।
kāmākṣī karuṇānidhiḥ kalimalāraṇyātidāvānalā
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 2 ॥
kāñchīkaṅkaṇahārakuṇḍalavatī kōṭīkirīṭānvitā
kandarpadyutikōṭikōṭisadanā pīyūṣakumbhastanā ।
kausumbhāruṇakāñchanāmbaravṛtā kailāsavāsapriyā
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 3 ॥
yā sā śumbhaniśumbhadaityaśamanī yā raktabījāśanī
yā śrī viṣṇusarōjanētrabhavanā yā brahmavidyā''sanī ।
yā dēvī madhukaiṭabhāsuraripuryā māhiṣadhvaṃsinī
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 4 ॥
śrīvidyā paradēvatā''dijananī durgā jayā chaṇḍikā
bālā śrītripurēśvarī śivasatī śrīrājarājēśvarī ।
śrīrājñī śivadūtikā śrutinutā śṛṅgārachūḍāmaṇiḥ
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 5 ॥
ambāpañchakamadbhutaṃ paṭhati chēdyō vā prabhātē'niśaṃ
divyaiśvaryaśatāyuruttamamatiṃ vidyāṃ śriyaṃ śāśvatam ।
labdhvā bhūmitalē svadharmaniratāṃ śrīsundarīṃ bhāminīṃ
antē svargaphalaṃ labhētsa vibudhaiḥ saṃstūyamānō naraḥ ॥ 6 ॥
iti śrī ambā pañcharatna stōtram ।