View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Amba Pancharatnam

ambāśambaravairitātabhaginī śrīchandrabimbānanā
bimbōṣṭhī smitabhāṣiṇī śubhakarī kādambavāṭyāśritā ।
hrīṅkārākṣaramantramadhyasubhagā śrōṇīnitambāṅkitā
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 1 ॥

kalyāṇī kamanīyasundaravapuḥ kātyāyanī kālikā
kālā śyāmalamēchakadyutimatī kāditripañchākṣarī ।
kāmākṣī karuṇānidhiḥ kalimalāraṇyātidāvānalā
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 2 ॥

kāñchīkaṅkaṇahārakuṇḍalavatī kōṭīkirīṭānvitā
kandarpadyutikōṭikōṭisadanā pīyūṣakumbhastanā ।
kausumbhāruṇakāñchanāmbaravṛtā kailāsavāsapriyā
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 3 ॥

yā sā śumbhaniśumbhadaityaśamanī yā raktabījāśanī
yā śrī viṣṇusarōjanētrabhavanā yā brahmavidyā''sanī ।
yā dēvī madhukaiṭabhāsuraripuryā māhiṣadhvaṃsinī
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 4 ॥

śrīvidyā paradēvatā''dijananī durgā jayā chaṇḍikā
bālā śrītripurēśvarī śivasatī śrīrājarājēśvarī ।
śrīrājñī śivadūtikā śrutinutā śṛṅgārachūḍāmaṇiḥ
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 5 ॥

ambāpañchakamadbhutaṃ paṭhati chēdyō vā prabhātē'niśaṃ
divyaiśvaryaśatāyuruttamamatiṃ vidyāṃ śriyaṃ śāśvatam ।
labdhvā bhūmitalē svadharmaniratāṃ śrīsundarīṃ bhāminīṃ
antē svargaphalaṃ labhētsa vibudhaiḥ saṃstūyamānō naraḥ ॥ 6 ॥

iti śrī ambā pañcharatna stōtram ।




Browse Related Categories: