dēyāsurmūrdhni rājatsarasasurasaritpāraparyantanirya-
-tprāṃśustambāḥ piśaṅgāstulitapariṇatāraktaśālīlatā vaḥ ।
durvārāpattigartaśritanikhilajanōttāraṇē rajjubhūtā
ghōrāghōrvīruhālīdahanaśikhiśikhāḥ śarma śārvāḥ kapardāḥ ॥ 1 ॥
kurvannirvāṇamārgapragamaparilasadrūpyasōpānaśaṅkāṃ
śakrārīṇāṃ purāṇāṃ trayavijayakṛtaspaṣṭarēkhāyamāṇam ।
avyādavyājamuchchairalikahimadharādhityakāntastridhōdya-
-jjāhnavyābhaṃ mṛḍānīkamituruḍuparukpāṇḍaraṃ vastripuṇḍram ॥ 2 ॥
krudhyadgaurīprasādānatisamayapadāṅguṣṭhasaṅkrāntalākṣā-
-binduspardhi smarārēḥ sphaṭikamaṇidṛṣanmagnamāṇikyaśōbham ।
mūrdhnyudyaddivyasindhōḥ patitaśapharikākāri vō mastakaṃ stā-
-dastōkāpattikṛtyai hutavahakaṇikāmōkṣarūkṣaṃ sadākṣi ॥ 3 ॥
bhūtyai dṛgbhūtayōḥ syādyadahimahimarugbimbayōḥ snigdhavarṇō
daityaughadhvaṃsaśaṃsī sphuṭa iva parivēṣāvaśēṣō vibhāti ।
sargasthityantavṛttirmayi samupagatētīva nirvṛttagarvaṃ
śarvāṇībharturuchchairyugaḻamatha dadhadvibhramaṃ tadbhruvōrvaḥ ॥ 4 ॥
yugmē rukmābjapiṅgē graha iva pihitē drāgyayōḥ prāgduhitrā
śailasya dhvāntanīlāmbararachitabṛhatkañchukō'bhūtprapañchaḥ ।
tē trainētrē pavitrē tridaśavaraghaṭāmitrajaitrōgraśastrē
nētrē nētrē bhavētāṃ drutamiha bhavatāmindriyāśvānviyantum ॥ 5 ॥
chaṇḍīvaktrārpaṇēchChōstadanu bhagavataḥ pāṇḍurukpāṇḍugaṇḍa-
-prōdyatkaṇḍūṃ vinētuṃ vitanuta iva yē ratnakōṇairvighṛṣṭim ।
chaṇḍārchirmaṇḍalābhē satatanatajanadhvāntakhaṇḍātiśauṇḍē
chāṇḍīśē tē śriyēstāmadhikamavanatākhaṇḍalē kuṇḍalē vaḥ ॥ 6 ॥
khaṭvāṅgōdagrapāṇēḥ sphuṭavikaṭapuṭō vaktrarandhrapravēśa-
-prēpsūdañchatphaṇōruśvasadatidhavaḻāhīndraśaṅkāṃ dadhānaḥ ।
yuṣmākaṃ kramavaktrāmburuhaparilasatkarṇikākāraśōbhaḥ
śaśvattrāṇāya bhūyādalamativimalōttuṅgakōṇaḥ sa ghōṇaḥ ॥ 7 ॥
krudhyatyaddhā yayōḥ svāṃ tanumatilasatōrbimbitāṃ lakṣayantī
bhartrē spardhātinighnā muhuritaravadhūśaṅkayā śailakanyā ।
yuṣmāṃstau śaśvaduchchairabahuḻadaśamīśarvarīśātiśubhrā-
-vavyāstāṃ divyasindhōḥ kamituravanamallōkapālau kapōlau ॥ 8 ॥
yō bhāsā bhātyupāntasthita iva nibhṛtaṃ kaustubhō draṣṭumichCha-
-nsōtthasnēhānnitāntaṃ gaḻagatagaraḻaṃ patyuruchchaiḥ paśūnām ।
prōdyatprēmṇā yamārdrā pibati girisutā sampadaḥ sātirēkā
lōkāḥ śōṇīkṛtāntā yadadharamahasā sō'dharō vō vidhattām ॥ 9 ॥
atyarthaṃ rājatē yā vadanaśaśadharādudgalachchāruvāṇī-
-pīyūṣāmbhaḥpravāhaprasaraparilasatphēnabindvāvaḻīva ।
dēyātsā dantapaṅktiśchiramiha danudāyādadauvārikasya
dyutyā dīptēndukundachChaviramalataraprōnnatāgrā mudaṃ vaḥ ॥ 10 ॥
nyakkurvannurvarābhṛnnibhaghanasamayōddhuṣṭamēghaughaghōṣaṃ
sphūrjadvārdhyutthitōrudhvanitamapi parabrahmabhūtō gabhīraḥ ।
suvyaktō vyaktamūrtēḥ prakaṭitakaraṇaḥ prāṇanāthasya satyāḥ
prītyā vaḥ saṃvidadhyātphalavikalamalaṃ janma nādaḥ sa nādaḥ ॥ 11 ॥
bhāsā yasya trilōkī lasati parilasatphēnabindvarṇavānta-
-rvyāmagnēvātigaurastulitasurasaridvāripūraprasāraḥ ।
pīnātmā dantabhābhirbhṛśamahahahakārātibhīmaḥ sadēṣṭāṃ
puṣṭāṃ tuṣṭiṃ kṛṣīṣṭa sphuṭamiha bhavatāmaṭṭahāsō'ṣṭamūrtēḥ ॥ 12 ॥
sadyōjātākhyamāpyaṃ yaduvimalamudagvarti yadvāmadēvaṃ
nāmnā hēmnā sadṛkṣaṃ jaladanibhamaghōrāhvayaṃ dakṣiṇaṃ yat ।
yadbālārkaprabhaṃ tatpuruṣanigaditaṃ pūrvamīśānasañjñaṃ
yaddivyaṃ tāni śambhōrbhavadabhilaṣitaṃ pañcha dadyurmukhāni ॥ 13 ॥
ātmaprēmṇō bhavānyā svayamiva rachitāḥ sādaraṃ sāṃvananyā
maṣyā tisraḥsunīlāñjananibhagararēkhāḥ samābhānti yasyām ।
akalpānalpabhāsā bhṛśaruchiratarā kambukalpāmbikāyāḥ
patyuḥ sātyantamantarvilasatu satataṃ mantharā kandharā vaḥ ॥ 14 ॥
vaktrēndōrdantalakṣmyāśchiramadharamahākaustubhasyāpyupāntē
sōtthānāṃ prārthayanyaḥ sthitimachalabhuvē vārayantyai nivēśam ।
prāyuṅktēvāśiṣō yaḥ pratipadamamṛtatvē sthitaḥ kālaśatrōḥ
kālaṃ kurvangaḻaṃ vō hṛdayamayamalaṃ kṣāḻayētkālakūṭaḥ ॥ 15 ॥
prauḍhaprēmākulāyā dṛḍhataraparirambhēṣu parvēndumukhyāḥ
pārvatyāśchāruchāmīkaravalayapadairaṅkitaṃ kāntiśāli ।
raṅgannāgāṅgadāḍhyaṃ satatamavihitaṃ karma nirmūlayētta-
-ddōrmūlaṃ nirmalaṃ yaddhṛdi duritamapāsyārjitaṃ dhūrjaṭērvaḥ ॥ 16 ॥
kaṇṭhāślēṣārthamāptā diva iva kamituḥ svargasindhōḥ pravāhāḥ
krāntyai saṃsārasindhōḥ sphaṭikamaṇimahāsaṅkramākāradīrghāḥ ।
tiryagviṣkambhabhūtāstribhuvanavasatērbhinnadaityēbhadēhā
bāhā vastā harasya drutamiha nivahānaṃhasāṃ saṃharantu ॥ 17 ॥
vakṣō dakṣadviṣō'laṃ smarabharavinamaddakṣajākṣīṇavakṣō-
-jāntarnikṣiptaśumbhanmalayajamiḻitōdbhāsi bhasmōkṣitaṃ yat ।
kṣipraṃ tadrūkṣachakṣuḥ śrutigaṇaphaṇaratnaughabhābhīkṣṇaśōbhaṃ
yuṣmākaṃ śaśvadēnaḥ sphaṭikamaṇiśilāmaṇḍalābhaṃ kṣiṇōtu ॥ 18 ॥
muktāmuktē vichitrākulavalilaharījālaśālinyavāñcha-
-nnābhyāvartē vilōladbhujagavarayutē kālaśatrōrviśālē ।
yuṣmachchittatridhāmā pratinavaruchirē mandirē kāntilakṣmyāḥ
śētāṃ śītāṃśugaurē chirataramudarakṣīrasindhau salīlam ॥ 19 ॥
vaiyāghrī yatra kṛttiḥ sphurati himagirērvistṛtōpatyakāntaḥ
sāndrāvaśyāyamiśrā parita iva vṛtā nīlajīmūtamālā ।
ābaddhāhīndrakāñchīguṇamatipṛthulaṃ śailajākrīḍabhūmi-
-stadvō niḥśrēyasē syājjaghanamatighanaṃ bālaśītāṃśumauḻēḥ ॥ 20 ॥
puṣṭāvaṣṭambhabhūtau pṛthutarajaghanasyāpi nityaṃ trilōkyāḥ
samyagvṛttau surēndradviradavarakarōdārakāntiṃ dadhānau ।
sārāvūrū purārēḥ prasabhamarighaṭāghasmarau bhasmaśubhrau
bhaktairatyārdrachittairadhikamavanatau vāñChitaṃ vō vidhattām ॥ 21 ॥
ānandāyēndukāntōpalarachitasamudgāyitē yē munīnāṃ
chittādarśaṃ nidhātuṃ vidadhati charaṇē tāṇḍavākuñchanāni ।
kāñchībhōgīndramūrdhnāṃ pratimuhurupadhānāyamānē kṣaṇaṃ tē
kāntē stāmantakārērdyutivijitasudhābhānunī jānunī vaḥ ॥ 22 ॥
mañjīrībhūtabhōgipravaragaṇaphaṇāmaṇḍalāntarnitānta-
-vyādīrghānargharatnadyutikisalayatē stūyamānē dyusadbhiḥ ।
bibhratyau vibhramaṃ vaḥ sphaṭikamaṇibṛhaddaṇḍavadbhāsitē yē
jaṅghē śaṅkhēnduśubhrē bhṛśamiha bhavatāṃ mānasē śūlapāṇēḥ ॥ 23 ॥
astōkastōmaśastrairapachitimamalāṃ bhūribhāvōpahāraiḥ
kurvadbhiḥ sarvadōchchaiḥ satatamabhivṛtau brahmaviddēvalādyaiḥ ।
samyaksampūjyamānāviha hṛdi sarasīvāniśaṃ yuṣmadīyē
śarvasya krīḍatāṃ tau prapadavarabṛhatkachChapāvachChabhāsau ॥ 24 ॥
yāḥ svasyaikāṃśapātādatibahalagaladraktavaktraṃ praṇunna-
-prāṇaṃ prākrōśayanprāṅnijamachalavaraṃ chālayantaṃ daśāsyam ।
pādāṅgulyō diśantu drutamayugadṛśaḥ kalmaṣaplōṣakalyāḥ
kaḻyāṇaṃ phullamālyaprakaravilasitā vaḥ praṇaddhāhivallyaḥ ॥ 25 ॥
prahvaprāchīnabarhiḥpramukhasuravaraprasphuranmauḻisakta-
-jyāyōratnōtkarōsrairaviratamamalā bhūrinīrājitā yā ।
prōdagrāgrā pradēyāttatiriva ruchirā tārakāṇāṃ nitāntaṃ
nīlagrīvasya pādāmburuhavilasitā sā nakhāḻī sukhaṃ vaḥ ॥ 26 ॥
satyāḥ satyānanēndāvapi savidhagatē yē vikāsaṃ dadhātē
svāntē svāṃ tē labhantē śriyamiha sarasīvāmarā yē dadhānāḥ ।
lōlaṃ lōlambakānāṃ kulamiva sudhiyāṃ sēvatē yē sadā stāṃ
bhūtyai bhūtyaiṇapāṇērvimalatararuchastē padāmbhōruhē vaḥ ॥ 27 ॥
yēṣāṃ rāgādidōṣākṣatamati yatayō yānti muktiṃ prasādā-
-dyē vā namrātmamūrtidyusadṛṣipariṣanmūrdhni śēṣāyamāṇāḥ ।
śrīkaṇṭhasyāruṇōdyachcharaṇasarasijaprōtthitāstē bhāvākhyā-
-tpārāvārāchchiraṃ vō duritahatikṛtastārayēyuḥ parāgāḥ ॥ 28 ॥
bhūmnā yasyāstasīmnā bhuvanamanusṛtaṃ yatparaṃ dhāma dhāmnāṃ
sāmnāmāmnāyatattvaṃ yadapi cha paramaṃ yadguṇātītamādyam ।
yachchāṃhōhannirīhaṃ gahanamiti muhuḥ prāhuruchchairmahāntō
māhēśaṃ tanmahō mē mahitamaharaharmōharōhaṃ nihantu ॥ 29 ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau śrī śiva kēśādipādāntavarṇana stōtram ॥