View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Keshadi Padanta Varnana Stotram

dēyāsurmūrdhni rājatsarasasurasaritpāraparyantanirya-
-tprāṃśustambāḥ piśaṅgāstulitapariṇatāraktaśālīlatā vaḥ ।
durvārāpattigartaśritanikhilajanōttāraṇē rajjubhūtā
ghōrāghōrvīruhālīdahanaśikhiśikhāḥ śarma śārvāḥ kapardāḥ ॥ 1 ॥

kurvannirvāṇamārgapragamaparilasadrūpyasōpānaśaṅkāṃ
śakrārīṇāṃ purāṇāṃ trayavijayakṛtaspaṣṭarēkhāyamāṇam ।
avyādavyājamuchchairalikahimadharādhityakāntastridhōdya-
-jjāhnavyābhaṃ mṛḍānīkamituruḍuparukpāṇḍaraṃ vastripuṇḍram ॥ 2 ॥

krudhyadgaurīprasādānatisamayapadāṅguṣṭhasaṅkrāntalākṣā-
-binduspardhi smarārēḥ sphaṭikamaṇidṛṣanmagnamāṇikyaśōbham ।
mūrdhnyudyaddivyasindhōḥ patitaśapharikākāri vō mastakaṃ stā-
-dastōkāpattikṛtyai hutavahakaṇikāmōkṣarūkṣaṃ sadākṣi ॥ 3 ॥

bhūtyai dṛgbhūtayōḥ syādyadahimahimarugbimbayōḥ snigdhavarṇō
daityaughadhvaṃsaśaṃsī sphuṭa iva parivēṣāvaśēṣō vibhāti ।
sargasthityantavṛttirmayi samupagatētīva nirvṛttagarvaṃ
śarvāṇībharturuchchairyugaḻamatha dadhadvibhramaṃ tadbhruvōrvaḥ ॥ 4 ॥

yugmē rukmābjapiṅgē graha iva pihitē drāgyayōḥ prāgduhitrā
śailasya dhvāntanīlāmbararachitabṛhatkañchukō'bhūtprapañchaḥ ।
tē trainētrē pavitrē tridaśavaraghaṭāmitrajaitrōgraśastrē
nētrē nētrē bhavētāṃ drutamiha bhavatāmindriyāśvānviyantum ॥ 5 ॥

chaṇḍīvaktrārpaṇēchChōstadanu bhagavataḥ pāṇḍurukpāṇḍugaṇḍa-
-prōdyatkaṇḍūṃ vinētuṃ vitanuta iva yē ratnakōṇairvighṛṣṭim ।
chaṇḍārchirmaṇḍalābhē satatanatajanadhvāntakhaṇḍātiśauṇḍē
chāṇḍīśē tē śriyēstāmadhikamavanatākhaṇḍalē kuṇḍalē vaḥ ॥ 6 ॥

khaṭvāṅgōdagrapāṇēḥ sphuṭavikaṭapuṭō vaktrarandhrapravēśa-
-prēpsūdañchatphaṇōruśvasadatidhavaḻāhīndraśaṅkāṃ dadhānaḥ ।
yuṣmākaṃ kramavaktrāmburuhaparilasatkarṇikākāraśōbhaḥ
śaśvattrāṇāya bhūyādalamativimalōttuṅgakōṇaḥ sa ghōṇaḥ ॥ 7 ॥

krudhyatyaddhā yayōḥ svāṃ tanumatilasatōrbimbitāṃ lakṣayantī
bhartrē spardhātinighnā muhuritaravadhūśaṅkayā śailakanyā ।
yuṣmāṃstau śaśvaduchchairabahuḻadaśamīśarvarīśātiśubhrā-
-vavyāstāṃ divyasindhōḥ kamituravanamallōkapālau kapōlau ॥ 8 ॥

yō bhāsā bhātyupāntasthita iva nibhṛtaṃ kaustubhō draṣṭumichCha-
-nsōtthasnēhānnitāntaṃ gaḻagatagaraḻaṃ patyuruchchaiḥ paśūnām ।
prōdyatprēmṇā yamārdrā pibati girisutā sampadaḥ sātirēkā
lōkāḥ śōṇīkṛtāntā yadadharamahasā sō'dharō vō vidhattām ॥ 9 ॥

atyarthaṃ rājatē yā vadanaśaśadharādudgalachchāruvāṇī-
-pīyūṣāmbhaḥpravāhaprasaraparilasatphēnabindvāvaḻīva ।
dēyātsā dantapaṅktiśchiramiha danudāyādadauvārikasya
dyutyā dīptēndukundachChaviramalataraprōnnatāgrā mudaṃ vaḥ ॥ 10 ॥

nyakkurvannurvarābhṛnnibhaghanasamayōddhuṣṭamēghaughaghōṣaṃ
sphūrjadvārdhyutthitōrudhvanitamapi parabrahmabhūtō gabhīraḥ ।
suvyaktō vyaktamūrtēḥ prakaṭitakaraṇaḥ prāṇanāthasya satyāḥ
prītyā vaḥ saṃvidadhyātphalavikalamalaṃ janma nādaḥ sa nādaḥ ॥ 11 ॥

bhāsā yasya trilōkī lasati parilasatphēnabindvarṇavānta-
-rvyāmagnēvātigaurastulitasurasaridvāripūraprasāraḥ ।
pīnātmā dantabhābhirbhṛśamahahahakārātibhīmaḥ sadēṣṭāṃ
puṣṭāṃ tuṣṭiṃ kṛṣīṣṭa sphuṭamiha bhavatāmaṭṭahāsō'ṣṭamūrtēḥ ॥ 12 ॥

sadyōjātākhyamāpyaṃ yaduvimalamudagvarti yadvāmadēvaṃ
nāmnā hēmnā sadṛkṣaṃ jaladanibhamaghōrāhvayaṃ dakṣiṇaṃ yat ।
yadbālārkaprabhaṃ tatpuruṣanigaditaṃ pūrvamīśānasañjñaṃ
yaddivyaṃ tāni śambhōrbhavadabhilaṣitaṃ pañcha dadyurmukhāni ॥ 13 ॥

ātmaprēmṇō bhavānyā svayamiva rachitāḥ sādaraṃ sāṃvananyā
maṣyā tisraḥsunīlāñjananibhagararēkhāḥ samābhānti yasyām ।
akalpānalpabhāsā bhṛśaruchiratarā kambukalpāmbikāyāḥ
patyuḥ sātyantamantarvilasatu satataṃ mantharā kandharā vaḥ ॥ 14 ॥

vaktrēndōrdantalakṣmyāśchiramadharamahākaustubhasyāpyupāntē
sōtthānāṃ prārthayanyaḥ sthitimachalabhuvē vārayantyai nivēśam ।
prāyuṅktēvāśiṣō yaḥ pratipadamamṛtatvē sthitaḥ kālaśatrōḥ
kālaṃ kurvangaḻaṃ vō hṛdayamayamalaṃ kṣāḻayētkālakūṭaḥ ॥ 15 ॥

prauḍhaprēmākulāyā dṛḍhataraparirambhēṣu parvēndumukhyāḥ
pārvatyāśchāruchāmīkaravalayapadairaṅkitaṃ kāntiśāli ।
raṅgannāgāṅgadāḍhyaṃ satatamavihitaṃ karma nirmūlayētta-
-ddōrmūlaṃ nirmalaṃ yaddhṛdi duritamapāsyārjitaṃ dhūrjaṭērvaḥ ॥ 16 ॥

kaṇṭhāślēṣārthamāptā diva iva kamituḥ svargasindhōḥ pravāhāḥ
krāntyai saṃsārasindhōḥ sphaṭikamaṇimahāsaṅkramākāradīrghāḥ ।
tiryagviṣkambhabhūtāstribhuvanavasatērbhinnadaityēbhadēhā
bāhā vastā harasya drutamiha nivahānaṃhasāṃ saṃharantu ॥ 17 ॥

vakṣō dakṣadviṣō'laṃ smarabharavinamaddakṣajākṣīṇavakṣō-
-jāntarnikṣiptaśumbhanmalayajamiḻitōdbhāsi bhasmōkṣitaṃ yat ।
kṣipraṃ tadrūkṣachakṣuḥ śrutigaṇaphaṇaratnaughabhābhīkṣṇaśōbhaṃ
yuṣmākaṃ śaśvadēnaḥ sphaṭikamaṇiśilāmaṇḍalābhaṃ kṣiṇōtu ॥ 18 ॥

muktāmuktē vichitrākulavalilaharījālaśālinyavāñcha-
-nnābhyāvartē vilōladbhujagavarayutē kālaśatrōrviśālē ।
yuṣmachchittatridhāmā pratinavaruchirē mandirē kāntilakṣmyāḥ
śētāṃ śītāṃśugaurē chirataramudarakṣīrasindhau salīlam ॥ 19 ॥

vaiyāghrī yatra kṛttiḥ sphurati himagirērvistṛtōpatyakāntaḥ
sāndrāvaśyāyamiśrā parita iva vṛtā nīlajīmūtamālā ।
ābaddhāhīndrakāñchīguṇamatipṛthulaṃ śailajākrīḍabhūmi-
-stadvō niḥśrēyasē syājjaghanamatighanaṃ bālaśītāṃśumauḻēḥ ॥ 20 ॥

puṣṭāvaṣṭambhabhūtau pṛthutarajaghanasyāpi nityaṃ trilōkyāḥ
samyagvṛttau surēndradviradavarakarōdārakāntiṃ dadhānau ।
sārāvūrū purārēḥ prasabhamarighaṭāghasmarau bhasmaśubhrau
bhaktairatyārdrachittairadhikamavanatau vāñChitaṃ vō vidhattām ॥ 21 ॥

ānandāyēndukāntōpalarachitasamudgāyitē yē munīnāṃ
chittādarśaṃ nidhātuṃ vidadhati charaṇē tāṇḍavākuñchanāni ।
kāñchībhōgīndramūrdhnāṃ pratimuhurupadhānāyamānē kṣaṇaṃ tē
kāntē stāmantakārērdyutivijitasudhābhānunī jānunī vaḥ ॥ 22 ॥

mañjīrībhūtabhōgipravaragaṇaphaṇāmaṇḍalāntarnitānta-
-vyādīrghānargharatnadyutikisalayatē stūyamānē dyusadbhiḥ ।
bibhratyau vibhramaṃ vaḥ sphaṭikamaṇibṛhaddaṇḍavadbhāsitē yē
jaṅghē śaṅkhēnduśubhrē bhṛśamiha bhavatāṃ mānasē śūlapāṇēḥ ॥ 23 ॥

astōkastōmaśastrairapachitimamalāṃ bhūribhāvōpahāraiḥ
kurvadbhiḥ sarvadōchchaiḥ satatamabhivṛtau brahmaviddēvalādyaiḥ ।
samyaksampūjyamānāviha hṛdi sarasīvāniśaṃ yuṣmadīyē
śarvasya krīḍatāṃ tau prapadavarabṛhatkachChapāvachChabhāsau ॥ 24 ॥

yāḥ svasyaikāṃśapātādatibahalagaladraktavaktraṃ praṇunna-
-prāṇaṃ prākrōśayanprāṅnijamachalavaraṃ chālayantaṃ daśāsyam ।
pādāṅgulyō diśantu drutamayugadṛśaḥ kalmaṣaplōṣakalyāḥ
kaḻyāṇaṃ phullamālyaprakaravilasitā vaḥ praṇaddhāhivallyaḥ ॥ 25 ॥

prahvaprāchīnabarhiḥpramukhasuravaraprasphuranmauḻisakta-
-jyāyōratnōtkarōsrairaviratamamalā bhūrinīrājitā yā ।
prōdagrāgrā pradēyāttatiriva ruchirā tārakāṇāṃ nitāntaṃ
nīlagrīvasya pādāmburuhavilasitā sā nakhāḻī sukhaṃ vaḥ ॥ 26 ॥

satyāḥ satyānanēndāvapi savidhagatē yē vikāsaṃ dadhātē
svāntē svāṃ tē labhantē śriyamiha sarasīvāmarā yē dadhānāḥ ।
lōlaṃ lōlambakānāṃ kulamiva sudhiyāṃ sēvatē yē sadā stāṃ
bhūtyai bhūtyaiṇapāṇērvimalatararuchastē padāmbhōruhē vaḥ ॥ 27 ॥

yēṣāṃ rāgādidōṣākṣatamati yatayō yānti muktiṃ prasādā-
-dyē vā namrātmamūrtidyusadṛṣipariṣanmūrdhni śēṣāyamāṇāḥ ।
śrīkaṇṭhasyāruṇōdyachcharaṇasarasijaprōtthitāstē bhāvākhyā-
-tpārāvārāchchiraṃ vō duritahatikṛtastārayēyuḥ parāgāḥ ॥ 28 ॥

bhūmnā yasyāstasīmnā bhuvanamanusṛtaṃ yatparaṃ dhāma dhāmnāṃ
sāmnāmāmnāyatattvaṃ yadapi cha paramaṃ yadguṇātītamādyam ।
yachchāṃhōhannirīhaṃ gahanamiti muhuḥ prāhuruchchairmahāntō
māhēśaṃ tanmahō mē mahitamaharaharmōharōhaṃ nihantu ॥ 29 ॥

iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau śrī śiva kēśādipādāntavarṇana stōtram ॥




Browse Related Categories: