kaḻyāṇaṃ nō vidhattāṃ kaṭakataṭalasatkalpavāṭīnikuñja-
-krīḍāsaṃsaktavidyādharanikaravadhūgītarudrāpadānaḥ ।
tārairhērambanādaistaraḻitaninadattārakārātikēkī
kailāsaḥ śarvanirvṛtyabhijanakapadaḥ sarvadā parvatēndraḥ ॥ 1 ॥
yasya prāhuḥ svarūpaṃ sakaladiviṣadāṃ sārasarvasvayōgaṃ
yasyēṣuḥ śārṅgadhanvā samajani jagatāṃ rakṣaṇē jāgarūkaḥ ।
maurvī darvīkarāṇāmapi cha paribṛḍhaḥ pūstrayī sā cha lakṣyaṃ
sō'vyādavyājamasmānaśivabhidaniśaṃ nākināṃ śrīpinākaḥ ॥ 2 ॥
ātaṅkāvēgahārī sakaladiviṣadāmaṅghripadmāśrayāṇāṃ
mātaṅgādyugradaityaprakaratanugaladraktadhārāktadhāraḥ ।
krūraḥ sūrāyutānāmapi cha paribhavaṃ svīyabhāsā vitanva-
-nghōrākāraḥ kuṭhārō dṛḍhataraduritākhyāṭavīṃ pāṭayēnnaḥ ॥ 3 ॥
kālārātēḥ karāgrē kṛtavasatiruraḥśāṇaśātō ripūṇāṃ
kālē kālē kulādripravaratanayayā kalpitasnēhalēpaḥ ।
pāyānnaḥ pāvakārchiḥprasarasakhamukhaḥ pāpahantā nitāntaṃ
śūlaḥ śrīpādasēvābhajanarasajuṣāṃ pālanaikāntaśīlaḥ ॥ 4 ॥
dēvasyāṅkāśrayāyāḥ kulagiriduhiturnētrakōṇaprachāra-
-prastārānatyudārānpipaṭhiṣuriva yō nityamatyādarēṇa ।
ādhattē bhaṅgituṅgairaniśamavayavairantaraṅgaṃ samōdaṃ
sōmāpīḍasya sō'yaṃ pradiśatu kuśalaṃ pāṇiraṅgaḥ kuraṅgaḥ ॥ 5 ॥
kaṇṭhaprāntāvasajjatkanakamayamahāghaṇṭikāghōraghōṣaiḥ
kaṇṭhārāvairakuṇṭhairapi bharitajagachchakravālāntarāḻaḥ ।
chaṇḍaḥ prōddaṇḍaśṛṅgaḥ kakudakabalitōttuṅgakailāsaśṛṅgaḥ
kaṇṭhēkālasya vāhaḥ śamayatu śamalaṃ śāśvataḥ śākvarēndraḥ ॥ 6 ॥
niryaddānāmbudhārāparimalataralībhūtarōlambapālī-
-jhaṅkāraiḥ śaṅkarādrēḥ śikharaśatadarīḥ pūrayanbhūrighōṣaiḥ ।
śārvaḥ sauvarṇaśailapratimapṛthuvapuḥ sarvavighnāpahartā
śarvāṇyāḥ pūrvasūnuḥ sa bhavatu bhavatāṃ svastidō hastivaktraḥ ॥ 7 ॥
yaḥ puṇyairdēvatānāṃ samajani śivayōḥ ślāghyavīryaikamatyā-
-dyannāmni śrūyamāṇē ditijabhaṭaghaṭā bhītibhāraṃ bhajantē ।
bhūyātsō'yaṃ vibhūtyai niśitaśaraśikhāpāṭitakrauñchaśailaḥ
saṃsārāgādhakūpōdarapatitasamuttārakastārakāriḥ ॥ 8 ॥
ārūḍhaḥ prauḍhavēgapravijitapavanaṃ tuṅgatuṅgaṃ turaṅgaṃ
chēlaṃ nīlaṃ vasānaḥ karatalavilasatkāṇḍakōdaṇḍadaṇḍaḥ ।
rāgadvēṣādinānāvidhamṛgapaṭalībhītikṛdbhūtabhartā
kurvannākhēṭalīlāṃ parilasatu manaḥkānanē māmakīnē ॥ 9 ॥
ambhōjābhyāṃ cha rambhārathacharaṇalatādvandvakumbhīndrakumbhai-
-rbimbēnēndōścha kambōrupari vilasatā vidrumēṇōtpalābhyām ।
ambhōdēnāpi sambhāvitamupajanitāḍambaraṃ śambarārēḥ
śambhōḥ sambhōgayōgyaṃ kimapi dhanamidaṃ sambhavētsampadē naḥ ॥ 10 ॥
vēṇīsaubhāgyavismāpitatapanasutāchāruvēṇīvilāsā-
-nvāṇīnirdhūtavāṇīkaratalavidhṛtōdāravīṇāvirāvān ।
ēṇīnētrāntabhaṅgīnirasananipuṇāpāṅgakōṇānupāsē
śōṇānprāṇānudūḍhapratinavasuṣamākandalānindumauḻēḥ ॥ 11 ॥
nṛttārambhēṣu hastāhatamurajadhimiddhiṅkṛtairatyudārai-
-śchittānandaṃ vidhattē sadasi bhagavataḥ santataṃ yaḥ sa nandī ।
chaṇḍīśādyāstathānyē chaturaguṇagaṇaprīṇitasvāmisatkā-
-rōtkarṣōdyatprasādāḥ pramathaparibṛḍhāḥ pāntu santōṣiṇō naḥ ॥ 12 ॥
muktāmāṇikyajālaiḥ parikalitamahāsālamālōkanīyaṃ
pratyuptānargharatnairdiśi diśi bhavanaiḥ kalpitairdikpatīnām ।
udyānairadrikanyāparijanavanitāmānanīyaiḥ parītaṃ
hṛdyaṃ hṛdyastu nityaṃ mama bhuvanapatērdhāma sōmārdhamauḻēḥ ॥ 13 ॥
stambhairjambhāriratnapravaravirachitaiḥ sambhṛtōpāntabhāgaṃ
śumbhatsōpānamārgaṃ śuchimaṇinichayairgumbhitānalpaśilpam ।
kumbhaiḥ sampūrṇaśōbhaṃ śirasi sughaṭitaiḥ śātakumbhairapaṅkaiḥ
śambhōḥ sambhāvanīyaṃ sakalamunijanaiḥ svastidaṃ syātsadō naḥ ॥ 14 ॥
nyastō madhyē sabhāyāḥ parisaravilasatpādapīṭhābhirāmō
hṛdyaḥ pādaiśchaturbhiḥ kanakamaṇimayairuchchakairujjvalātmā ॥
vāsōratnēna kēnāpyadhikamṛdutarēṇāstṛtō vistṛtaśrīḥ
pīṭhaḥ pīḍābharaṃ naḥ śamayatu śivayōḥ svairasaṃvāsayōgyaḥ ॥ 15 ॥
āsīnasyādhipīṭhaṃ trijagadadhipatēraṅghripīṭhānuṣaktau
pāthōjābhōgabhājau parimṛdulatalōllāsipadmādirēkhau ।
pātāṃ pādāvubhau tau namadamarakirīṭōllasachchāruhīra-
-śrēṇīśōṇāyamānōnnatanakhadaśakōdbhāsamānau samānau ॥ 16 ॥
yannādō vēdavāchāṃ nigadati nikhilaṃ lakṣaṇaṃ pakṣikētu-
-rlakṣmīsambhōgasaukhyaṃ virachayati yayōśchāparē rūpabhēdē ।
śambhōḥ sambhāvanīyē padakamalasamāsaṅgatastuṅgaśōbhē
māṅgaḻyaṃ naḥ samagraṃ sakalasukhakarē nūpurē pūrayētām ॥ 17 ॥
aṅgē śṛṅgārayōnēḥ sapadi śalabhatāṃ nētravahnau prayātē
śatrōruddhṛtya tasmādiṣudhiyugamadhō nyastamagrē kimētat ।
śaṅkāmitthaṃ natānāmamarapariṣadāmantaraṅkūrayatta-
-tsaṅghātaṃ chāru jaṅghāyugamakhilapatēraṃhasāṃ saṃharēnnaḥ ॥ 18 ॥
jānudvandvēna mīnadhvajanṛvarasamudrōpamānēna sākaṃ
rājantau rājarambhākarikarakanakastambhasambhāvanīyau ।
ūrū gaurīkarāmbhōruhasarasasamāmardanānandabhājau
chārū dūrīkriyāstāṃ duritamupachitaṃ janmajanmāntarē naḥ ॥ 19 ॥
āmuktānargharatnaprakarakarapariṣvaktakaḻyāṇakāñchī-
-dāmnā baddēna dugdhadyutinichayamuṣā chīnapaṭṭāmbarēṇa ।
saṃvītē śailakanyāsucharitaparipākāyamāṇē nitambē
nityaṃ narnartu chittaṃ mama nikhilajagatsvāminaḥ sōmamauḻēḥ ॥ 20 ॥
sandhyākālānurajyaddinakarasaruchā kāladhautēna gāḍhaṃ
vyānaddhaḥ snigdhamugdhaḥ sarasamudarabandhēna vītōpamēna ।
uddīptaiḥ svaprakāśairupachitamahimā manmathārērudārō
madhyō mithyārthasadhryaṅmama diśatu sadā saṅgatiṃ maṅgaḻānām ॥ 21 ॥
nābhīchakrālavālānnavanavasuṣamādōhadaśrīparītā-
-dudgachChantī purastādudarapathamatikramya vakṣaḥ prayānti ।
śyāmā kāmāgamārthaprakathanalipivadbhāsatē yā nikāmaṃ
sā mā sōmārdhamauḻēḥ sukhayatu satataṃ rōmavallīmatallī ॥ 22 ॥
āślēṣēṣvadrijāyāḥ kaṭhinakuchataṭīliptakāśmīrapaṅka-
-vyāsaṅgādudyadarkadyutibhirupachitaspardhamuddāmahṛdyam ।
dakṣārātērudūḍhapratinavamaṇimālāvalībhāsamānaṃ
vakṣō vikṣōbhitāghaṃ satatanatijuṣāṃ rakṣatādakṣataṃ naḥ ॥ 23 ॥
vāmāṅkē visphurantyāḥ karatalavilasachchāruraktōtpalāyāḥ
kāntāyā vāmavakṣōruhabharaśikharōnmardanavyagramēkam ।
anyāṃstrīnapyudārānvaraparaśumṛgālaṅkṛtānindumauḻē-
-rbāhūnābaddhahēmāṅgadamaṇikaṭakānantarālōkayāmaḥ ॥ 24 ॥
sambhrāntāyāḥ śivāyāḥ pativilayabhiyā sarvalōkōpatāpā-
-tsaṃvignasyāpi viṣṇōḥ sarabhasamubhayōrvāraṇaprēraṇābhyām ।
madhyē traiśaṅkavīyāmanubhavati daśāṃ yatra hālāhalōṣmā
sō'yaṃ sarvāpadāṃ naḥ śamayatu nichayaṃ nīlakaṇṭhasya kaṇṭhaḥ ॥ 25 ॥
hṛdyairadrīndrakanyāmṛdudaśanapadairmudritō vidrumaśrī-
-ruddyōtantyā nitāntaṃ dhavaladhavalayā miśritō dantakāntyā ।
muktāmāṇikyajālavyatikarasadṛśā tējasā bhāsamānaḥ
sadyōjātasya dadyādadharamaṇirasau sampadāṃ sañchayaṃ naḥ ॥ 26 ॥
karṇālaṅkāranānāmaṇinikararuchāṃ sañchayairañchitāyāṃ
varṇyāyāṃ svarṇapadmōdaraparivilasatkarṇikāsannibhāyām ।
paddhatyāṃ prāṇavāyōḥ praṇatajanahṛdambhōjavāsasya śambhō-
-rnityaṃ naśchittamētadvirachayatu sukhēnāsikāṃ nāsikāyām ॥ 27 ॥
atyantaṃ bhāsamānē ruchiratararuchāṃ saṅgamātsanmaṇīnā-
-mudyachchaṇḍāṃśudhāmaprasaranirasanaspaṣṭadṛṣṭāpadānē ।
bhūyāstāṃ bhūtayē naḥ karivarajayinaḥ karṇapāśāvalambē
bhaktālībhālasajjajjanimaraṇalipēḥ kuṇḍalē kuṇḍalē tē ॥ 28 ॥
yābhyāṃ kālavyavasthā bhavati tanumatāṃ yō mukhaṃ dēvatānāṃ
yēṣāmāhuḥ svarūpaṃ jagati munivarā dēvatānāṃ trayīṃ tām ।
rudrāṇīvaktrapaṅkēruhasatatavihārōtsukēndindirēbhya-
-stēbhyastribhyaḥ praṇāmāñjalimuparachayē trīkṣaṇasyēkṣaṇēbhyaḥ ॥ 29 ॥
vāmaṃ vāmāṅkagāyā vadanasarasijē vyāvaladvallabhāyā
vyānamrēṣvanyadanyatpunaralikabhavaṃ vītaniḥśēṣaraukṣyam ।
bhūyō bhūyōpi mōdānnipatadatidayāśītalaṃ chūtabāṇē
dakṣārērīkṣaṇānāṃ trayamapaharatādāśu tāpatrayaṃ naḥ ॥ 30 ॥
yasminnardhēndumugdhadyutinichayatiraskāranistandrakāntau
kāśmīrakṣōdasaṅkalpatamiva ruchiraṃ chitrakaṃ bhāti nētram ।
tasminnullīlachillīnaṭavarataruṇīlāsyaraṅgāyamāṇē
kālārēḥ phāladēśē viharatu hṛdayaṃ vītachintāntaraṃ naḥ ॥ 31 ॥
svāmingaṅgāmivāṅgīkuru tava śirasā māmapītyarthayantīṃ
dhanyāṃ kanyāṃ kharāṃśōḥ śirasi vahati kiṃ nvēṣa kāruṇyaśālī ।
itthaṃ śaṅkāṃ janānāṃ janayadatighanaṃ kaiśikaṃ kālamēgha-
-chChāyaṃ bhūyādudāraṃ tripuravijayinaḥ śrēyasē bhūyasē naḥ ॥ 32 ॥
śṛṅgārākalpayōgyaiḥ śikharivarasutāsatsakhīhastalūnaiḥ
sūnairābaddhamālāvaliparivilasatsaurabhākṛṣṭabhṛṅgam ।
tuṅgaṃ māṇikyakāntyā parihasitasurāvāsaśailēndraśṛṅgaṃ
saṅghaṃ naḥ saṅkaṭānāṃ vighaṭayatu sadā kāṅkaṭīkaṃ kirīṭam ॥ 33 ॥
vakrākāraḥ kalaṅkī jaḍatanurahamapyaṅghrisēvānubhāvā-
-duttaṃsatvaṃ prayātaḥ sulabhataraghṛṇāsyandinaśchandramauḻēḥ ।
tatsēvantāṃ janaughāḥ śivamiti nijayāvasthayaiva bruvāṇaṃ
vandē dēvasya śambhōrmukuṭasughaṭitaṃ mugdhapīyūṣabhānum ॥ 34 ॥
kāntyā samphullamallīkusumadhavaḻayā vyāpya viśvaṃ virāja-
-nvṛttākārō vitanvanmuhurapi cha parāṃ nirvṛtiṃ pādabhājām ।
sānandaṃ nandidōṣṇā maṇikaṭakavatā vāhyamānaḥ purārēḥ
śvētachChatrākhyaśītadyutirapaharatādāpadastāpadā naḥ ॥ 35 ॥
divyākalpōjjvalānāṃ śivagirisutayōḥ pārśvayōrāśritānāṃ
rudrāṇīsatsakhīnāṃ madataralakaṭākṣāñchalairañchitānām ।
udvēlladbāhuvallīvilasanasamayē chāmarāndōlanīnā-
-mudbhūtaḥ kaṅkaṇālīvalayakalakalō vārayēdāpadō naḥ ॥ 36 ॥
svargaukaḥsundarīṇāṃ sulalitavapuṣāṃ svāmisēvāparāṇāṃ
valgadbhūṣāṇi vakrāmbujaparivigalanmugdhagītāmṛtāni ।
nityaṃ nṛttānyupāsē bhujavidhutipadanyāsabhāvāvalōka-
-pratyudyatprītimādyatpramathanaṭanaṭīdattasambhāvanāni ॥ 37 ॥
sthānaprāptyā svarāṇāṃ kimapi viśadatāṃ vyañjayanmañjuvīṇā-
-svānāvachChinnatālakramamamṛtamivāsvādyamānaṃ śivābhyām ।
nānārāgātihṛdyaṃ navarasamadhurastōtrajātānuviddhaṃ
gānaṃ vīṇāmaharṣēḥ kalamatilalitaṃ karṇapūrayatāṃ naḥ ॥ 38 ॥
chētō jātapramōdaṃ sapadi vidadhatī prāṇināṃ vāṇinīnāṃ
pāṇidvandvāgrajāgratsulalitaraṇitasvarṇatālānukūlā ।
svīyārāvēṇa pāthōdhararavapaṭunā nādayantī mayūrīṃ
māyūrī mandabhāvaṃ maṇimurajabhavā mārjanā mārjayēnnaḥ ॥ 39 ॥
dēvēbhyō dānavēbhyaḥ pitṛmunipariṣatsiddhavidyādharēbhyaḥ
sādhyēbhyaśchāraṇēbhyō manujapaśupatajjātikīṭādikēbhyaḥ ।
śrīkailāsaprarūḍhāstṛṇaviṭapimukhāśchāpi yē santi tēbhyaḥ
sarvēbhyō nirvichāraṃ natimuparachayē śarvapādāśrayēbhyaḥ ॥ 40 ॥
dhyāyannitthaṃ prabhātē pratidivasamidaṃ stōtraratnaṃ paṭhēdyaḥ
kiṃ vā brūmastadīyaṃ sucharitamathavā kīrtayāmaḥ samāsāt ।
sampajjātaṃ samagraṃ sadasi bahumatiṃ sarvalōkapriyatvaṃ
samprāpyāyuḥśatāntē padamayati parabrahmaṇō manmathārēḥ ॥ 41 ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau śrī śiva pādādikēśāntavarṇana stōtram ॥