atha kathamapi madrāsanāṃ tvadguṇalēśairviśōdhayāmi vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 1 ॥
ākhaṇḍalamadakhaṇḍanapaṇḍita taṇḍupriya chaṇḍīśa vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 2 ॥
ibhacharmāmbara śambararipuvapurapaharaṇōjjvalanayana vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 3 ॥
īśa girīśa narēśa parēśa mahēśa bilēśayabhūṣaṇa bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 4 ॥
umayā divyasumaṅgaḻavigrahayāliṅgitavāmāṅga vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 5 ॥
ūrīkuru māmajñamanāthaṃ dūrīkuru mē duritaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 6 ॥
ṛṣivaramānasahaṃsa charācharajananasthitilayakāraṇa bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 7 ॥
ṝkṣādhīśakirīṭa mahōkṣārūḍha vidhṛtarudrākṣa vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 8 ॥
luvarṇadvandvamavṛntasukusumamivāṅghrau tavārpayāmi vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 9 ॥
ēkaṃ saditi śrutyā tvamēva sadasītyupāsmahē mṛḍa bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 10 ॥
aikyaṃ nijabhaktēbhyō vitarasi viśvambharō'tra sākṣī bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 11 ॥
ōmiti tava nirdēṣṭrī māyāsmākaṃ mṛḍōpakartrī bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 12 ॥
audāsyaṃ sphuṭayati viṣayēṣu digambaratā cha tavaiva vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 13 ॥
antaḥkaraṇaviśuddhiṃ bhaktiṃ cha tvayi satīṃ pradēhi vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 14 ॥
astōpādhisamastavyastai rūpairjaganmayō'si vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 15 ॥
karuṇāvaruṇālaya mayi dāsa udāsastavōchitō na hi bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 16 ॥
khalasahavāsaṃ vighaṭaya ghaṭaya satāmēva saṅgamaniśaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 17 ॥
garaḻaṃ jagadupakṛtayē gilitaṃ bhavatā samō'sti kō'tra vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 18 ॥
ghanasāragauragātra prachurajaṭājūṭabaddhagaṅga vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 19 ॥
jñaptiḥ sarvaśarīrēṣvakhaṇḍitā yā vibhāti sā tvaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 20 ॥
chapalaṃ mama hṛdayakapiṃ viṣayadrucharaṃ dṛḍhaṃ badhāna vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 21 ॥
Chāyā sthāṇōrapi tava tāpaṃ namatāṃ haratyahō śiva bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 22 ॥
jaya kailāsanivāsa pramathagaṇādhīśa bhūsurārchita bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 23 ॥
jhaṇutakajhaṅkiṇujhaṇutatkiṭataka-śabdairnaṭasi mahānaṭa bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 24 ॥
jñānaṃ vikṣēpāvṛtirahitaṃ kuru mē gurustvamēva vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 25 ॥
ṭaṅkārastava dhanuṣō dalayati hṛdayaṃ dviṣāmaśaniriva bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 26 ॥
ṭhākṛtiriva tava māyā bahirantaḥ śūnyarūpiṇī khalu bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 27 ॥
ḍambaramamburuhāmapi dalayatyanaghaṃ tvadaṅghriyugaḻaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 28 ॥
ḍhakkākṣasūtraśūladruhiṇakarōṭīsamullasatkara bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 29 ॥
ṇākāragarbhiṇī chēchChubhadā tē śaragatirnṛṇāmiha bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 30 ॥
tava manvatisañjapataḥ sadyastarati narō hi bhavābdhiṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 31 ॥
thūtkārastasya mukhē bhūyāttē nāma nāsti yasya vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 32 ॥
dayanīyaścha dayāḻuḥ kō'sti madanyastvadanya iha vada bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 33 ॥
dharmasthāpanadakṣa tryakṣa gurō dakṣayajñaśikṣaka bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 34 ॥
nanu tāḍitō'si dhanuṣā lubdhadhiyā tvaṃ purā narēṇa vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 35 ॥
parimātuṃ tava mūrtiṃ nālamajastatparātparō'si vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 36 ॥
phalamiha nṛtayā januṣastvatpadasēvā sanātanēśa vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 37 ॥
balamārōgyaṃ chāyustvadguṇaruchitāṃ chiraṃ pradēhi vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 38 ॥
bhagavanbharga bhayāpaha bhūtapatē bhūtibhūṣitāṅga vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 39 ॥
mahimā tava na hi māti śrutiṣu himānīdharātmajādhava bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 40 ॥
yamaniyamādibhiraṅgairyaminō hṛdayē bhajanti sa tvaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 41 ॥
rajjāvahiriva śuktau rajatamiva tvayi jaganti bhānti vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 42 ॥
labdhvā bhavatprasādāchchakraṃ vidhuravati lōkamakhilaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 43 ॥
vasudhātaddharatachChayarathamaurvīśara parākṛtāsura bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 44 ॥
śarva dēva sarvōttama sarvada durvṛttagarvaharaṇa vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 45 ॥
ṣaḍripuṣaḍūrmiṣaḍvikārahara sanmukha ṣaṇmukhajanaka vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 46 ॥
satyaṃ jñānamanantaṃ brahmētyētallakṣaṇalakṣita bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 47 ॥
hāhāhūhūmukhasuragāyakagītāpadānapadya vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 48 ॥
ḻādirna hi prayōgastadantamiha maṅgaḻaṃ sadāstu vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 49 ॥
kṣaṇamiva divasānnēṣyati tvatpadasēvākṣaṇōtsukaḥ śiva bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 50 ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau suvarṇamālā stutiḥ sampūrṇā ॥