hē chandrachūḍa madanāntaka śūlapāṇē
sthāṇō girīśa girijēśa mahēśa śambhō ।
bhūtēśa bhītabhayasūdana māmanāthaṃ
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 1 ॥
hē pārvatīhṛdayavallabha chandramauḻē
bhūtādhipa pramathanātha girīśachāpa ।
hē vāmadēva bhava rudra pinākapāṇē
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 2 ॥
hē nīlakaṇṭha vṛṣabhadhvaja pañchavaktra
lōkēśa śēṣavalaya pramathēśa śarva ।
hē dhūrjaṭē paśupatē girijāpatē māṃ
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 3 ॥
hē viśvanātha śiva śaṅkara dēvadēva
gaṅgādhara pramathanāyaka nandikēśa ।
bāṇēśvarāndhakaripō hara lōkanātha
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 4 ॥
vārāṇasīpurapatē maṇikarṇikēśa
vīrēśa dakṣamakhakāla vibhō gaṇēśa ।
sarvajña sarvahṛdayaikanivāsa nātha
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 5 ॥
śrīmanmahēśvara kṛpāmaya hē dayāḻō
hē vyōmakēśa śitikaṇṭha gaṇādhinātha ।
bhasmāṅgarāga nṛkapālakalāpamāla
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 6 ॥
kailāsaśailavinivāsa vṛṣākapē hē
mṛtyuñjaya trinayana trijagannivāsa ।
nārāyaṇapriya madāpaha śaktinātha
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 7 ॥
viśvēśa viśvabhavanāśaka viśvarūpa
viśvātmaka tribhuvanaikaguṇādhikēśa ।
hē viśvanātha karuṇāmaya dīnabandhō
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 8 ॥
gaurīvilāsabhavanāya mahēśvarāya
pañchānanāya śaraṇāgatakalpakāya ।
śarvāya sarvajagatāmadhipāya tasmai
dāridryaduḥkhadahanāya namaḥ śivāya ॥ 9 ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau śrīśivanāmāvaḻyaṣṭakaṃ sampūrṇam ॥