View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Namavalyashtakam (Namavali Ashtakam)

hē chandrachūḍa madanāntaka śūlapāṇē
sthāṇō girīśa girijēśa mahēśa śambhō ।
bhūtēśa bhītabhayasūdana māmanāthaṃ
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 1 ॥

hē pārvatīhṛdayavallabha chandramauḻē
bhūtādhipa pramathanātha girīśachāpa ।
hē vāmadēva bhava rudra pinākapāṇē
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 2 ॥

hē nīlakaṇṭha vṛṣabhadhvaja pañchavaktra
lōkēśa śēṣavalaya pramathēśa śarva ।
hē dhūrjaṭē paśupatē girijāpatē māṃ
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 3 ॥

hē viśvanātha śiva śaṅkara dēvadēva
gaṅgādhara pramathanāyaka nandikēśa ।
bāṇēśvarāndhakaripō hara lōkanātha
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 4 ॥

vārāṇasīpurapatē maṇikarṇikēśa
vīrēśa dakṣamakhakāla vibhō gaṇēśa ।
sarvajña sarvahṛdayaikanivāsa nātha
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 5 ॥

śrīmanmahēśvara kṛpāmaya hē dayāḻō
hē vyōmakēśa śitikaṇṭha gaṇādhinātha ।
bhasmāṅgarāga nṛkapālakalāpamāla
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 6 ॥

kailāsaśailavinivāsa vṛṣākapē hē
mṛtyuñjaya trinayana trijagannivāsa ।
nārāyaṇapriya madāpaha śaktinātha
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 7 ॥

viśvēśa viśvabhavanāśaka viśvarūpa
viśvātmaka tribhuvanaikaguṇādhikēśa ।
hē viśvanātha karuṇāmaya dīnabandhō
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 8 ॥

gaurīvilāsabhavanāya mahēśvarāya
pañchānanāya śaraṇāgatakalpakāya ।
śarvāya sarvajagatāmadhipāya tasmai
dāridryaduḥkhadahanāya namaḥ śivāya ॥ 9 ॥

iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau śrīśivanāmāvaḻyaṣṭakaṃ sampūrṇam ॥




Browse Related Categories: