View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Hari Vayu Stuti

atha nakhastutiḥ
pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā-
-kumbhōchchādrivipāṭanādhikapaṭu pratyēka vajrāyitāḥ ।
śrīmatkaṇṭhīravāsyapratatasunakharā dāritārātidūra-
-pradhvastadhvāntaśāntapravitatamanasā bhāvitā bhūribhāgaiḥ ॥ 1 ॥

lakṣmīkānta samantatō'pi kalayan naivēśitustē samaṃ
paśyāmyuttamavastu dūrataratōpāstaṃ rasō yō'ṣṭamaḥ ।
yadrōṣōtkara dakṣa nētra kuṭila prāntōtthitāgni sphurat
khadyōtōpama visphuliṅgabhasitā brahmēśaśakrōtkarāḥ ॥ 2 ॥

atha vāyustutiḥ
śrīmadviṣṇvaṅghriniṣṭhātiguṇagurutamaśrīmadānandatīrtha-
-trailōkyāchāryapādōjjvalajalajalasatpāṃsavō'smān punantu ।
vāchāṃ yatra praṇētrī tribhuvanamahitā śāradā śāradēndu-
-jyōtsnābhadrasmitaśrīdhavaḻitakakubhā prēmabhāraṃ babhāra ॥ 1 ॥

utkaṇṭhākuṇṭhakōlāhalajavavijitājasrasēvānuvṛddha-
-prājñātmajñānadhūtāndhatamasasumanōmauliratnāvaḻīnām ।
bhaktyudrēkāvagāḍhapraghaṭanasadhaṭātkārasaṅghṛṣyamāṇa-
prāntaprāgryāṅghripīṭhōtthitakanakarajaḥpiñjarārañjitāśāḥ ॥ 2 ॥

janmādhivyādhyupādhipratihativirahaprāpakāṇāṃ guṇānāṃ
agryāṇāmarpakāṇāṃ chiramuditachidānandasandōhadānām ।
ētēṣāmēṣa dōṣapramuṣitamanasāṃ dvēṣiṇāṃ dūṣakāṇāṃ
daityānāmārtimandhē tamasi vidadhatāṃ saṃstavē nāsmi śaktaḥ ॥ 3 ॥

asyāviṣkartukāmaṃ kalimalakaluṣē'smin janē jñānamārgaṃ
vandyaṃ chandrēndrarudradyumaṇiphaṇivayōnāyakādyairihādya ।
madhvākhyaṃ mantrasiddhaṃ kimuta kṛtavatō mārutasyāvatāraṃ
pātāraṃ pāramēṣṭyaṃ padamapavipadaḥ prāpturāpannapuṃsām ॥ 4 ॥

udyadvidyutprachaṇḍāṃ nijaruchinikaravyāptalōkāvakāśō
bibhradbhīmō bhujē yō'bhyuditadinakarābhāṅgadāḍhya prakāṇḍē ।
vīryōddhāryāṃ gadāgryāmayamiha sumatiṃ vāyudēvō vidadhyāt
adhyātmajñānanētā yativaramahitō bhūmibhūṣāmaṇirmē ॥ 5 ॥

saṃsārōttāpanityōpaśamadasadayasnēhahāsāmbupūra-
-prōdyadvidyānavadyadyutimaṇikiraṇaśrēṇisampūritāśaḥ ।
śrīvatsāṅkādhivāsōchitatarasaraḻaśrīmadānandatīrtha-
-kṣīrāmbhōdhirvibhindyādbhavadanabhimataṃ bhūri mē bhūtihētuḥ ॥ 6 ॥

mūrdhanyēṣō'ñjalirmē dṛḍhataramiha tē badhyatē bandhapāśa-
-chChētrē dātrē sukhānāṃ bhajati bhuvi bhaviṣyadvidhātrē dyubhartrē ।
atyantaṃ santataṃ tvaṃ pradiśa padayugē hanta santāpabhājā-
-masmākaṃ bhaktimēkāṃ bhagavata uta tē mādhavasyātha vāyōḥ ॥ 7 ॥

sābhrōṣṇābhīśuśubhraprabhamabhaya nabhō bhūribhūbhṛdvibhūti-
-bhrājiṣṇurbhūrṛbhūṇāṃ bhavanamapi vibhō'bhēdi babhrē babhūvē ।
yēna bhrūvibhramastē bhramayatu subhṛśaṃ babhruvaddurbhṛtāśān
bhrāntirbhēdāvabhāsastviti bhayamabhibhūrbhōkṣyatō māyibhikṣūn ॥ 8 ॥

yē'muṃ bhāvaṃ bhajantē suramukhasujanārādhitaṃ tē tṛtīyaṃ
bhāsantē bhāsuraistē sahacharachalitaiśchāmaraiśchāruvēṣāḥ ।
vaikuṇṭhē kaṇṭhalagnasthiraśuchivilasatkāntitāruṇyalīlā-
lāvaṇyāpūrṇakāntākuchabharasulabhāślēṣasammōdasāndrāḥ ॥ 9 ॥

ānandānmandamandā dadati hi marutaḥ kundamandāranandyā-
-vartāmōdān dadhānā mṛdupadamuditōdgītakaiḥ sundarīṇām ।
vṛndairāvandyamuktēndvahimagumadanāhīndradēvēndrasēvyē
maukundē mandirē'sminnaviratamudayanmōdināṃ dēvadēva ॥ 10 ॥

uttaptā'tyutkaṭatviṭ prakaṭakaṭakaṭadhvānasaṅghaṭṭanōdya-
-dvidyudvyūḍhasphuliṅgaprakaravikiraṇōtkvāthitē bādhitāṅgān ।
udgāḍhaṃ pātyamānā tamasi tata itaḥ kiṅkaraiḥ paṅkilē tē
paṅktirgrāvṇāṃ garimṇā glapayati hi bhavadvēṣiṇō vidvadādya ॥ 11 ॥

asminnasmadgurūṇāṃ haricharaṇachiradhyānasanmaṅgalānāṃ
yuṣmākaṃ pārśvabhūmiṃ dhṛtaraṇaraṇikasvargisēvyāṃ prapannaḥ ।
yastūdāstē sa āstē'dhibhavamasulabhaklēśanirmūkamasta-
-prāyānandaṃ kathañchinna vasati satataṃ pañchakaṣṭē'tikaṣṭē ॥ 12 ॥

kṣut kṣāmān rūkṣarakṣōradakharanakharakṣuṇṇavikṣōbhitākṣā-
-nāmagnānāndhakūpē kṣuramukhamukharaiḥ pakṣibhirvikṣatāṅgān ।
pūyāsṛṅmūtraviṣṭhākṛmikulakalilē tatkṣaṇakṣiptaśaktyā-
-dyastravrātārditāṃstvaddviṣa upajihatē vajrakalpā jalūkāḥ ॥ 13 ॥

mātarmē mātariśvan pitaratulagurō bhrātariṣṭāptabandhō
svāmin sarvāntarātmannajara jarayitarjanmamṛtyāmayānām ।
gōvindē dēhi bhaktiṃ bhavati cha bhagavannūrjitāṃ nirnimittāṃ
nirvyājāṃ niśchalāṃ sadguṇagaṇabṛhatīṃ śāśvatīmāśu dēva ॥ 14 ॥

viṣṇōrattyuttamatvādakhilaguṇagaṇaistatra bhaktiṃ gariṣṭhāṃ
āśliṣṭē śrīdharābhyāmamumatha parivārātmanā sēvakēṣu ।
yaḥ sandhattē viriñchaśvasanavihagapānantarudrēndrapūrvē-
-ṣvādhyāyaṃstāratamyaṃ sphuṭamavati sadā vāyurasmadgurustam ॥ 15 ॥

tattvajñān muktibhājaḥ sukhayisi hi gurō yōgyatātāratamyā-
-dādhatsē miśrabuddhiṃstridivanirayabhūgōcharān nityabaddhān ।
tāmisrāndhādikākhyē tamasi subahulaṃ duḥkhayasyanyathājñān
viṣṇōrājñābhiritthaṃ śṛtiśatamitihāsādi chākarṇayāmaḥ ॥ 16 ॥

vandē'haṃ taṃ hanūmāniti mahitamahāpauruṣō bāhuśālī
khyātastē'gryō'vatāraḥ sahita iha bahubrahmacharyādidharmaiḥ ।
sasnēhānāṃ sahasvānaharaharahitaṃ nirdahan dēhabhājāṃ
aṃhōmōhāpahō yaḥ spṛhayati mahatīṃ bhaktimadyāpi rāmē ॥ 17 ॥

prākpañchāśatsahasrairvyavahitamahitaṃ yōjanaiḥ parvataṃ tvaṃ
yāvatsañjīvanādyauṣadhanidhimadhikaprāṇa laṅkāmanaiṣiḥ ।
adrākṣīdutpatantaṃ tata uta girimutpāṭayantaṃ gṛhītvā
yāntaṃ khē rāghavāṅghrau praṇatamapi tadaikakṣaṇē tvāṃ hi lōkaḥ ॥ 18 ॥

kṣiptaḥ paśchātsatsalīlaṃ śatamatulamatē yōjanānāṃ sa uchcha-
-stāvadvistāravaṃśchāpyupalalava iva vyagrabuddhyā tvayā'taḥ ।
svasvasthānasthitātisthiraśakalaśilājālasaṃślēṣanaṣṭa-
-ChChēdāṅkaḥ prāgivābhūt kapivaravapuṣastē namaḥ kauśalāya ॥ 19 ॥

dṛṣṭvā duṣṭādhipōraḥ sphuṭitakanakasadvarma ghṛṣṭāsthikūṭaṃ
niṣpiṣṭaṃ hāṭakādriprakaṭataṭataṭākātiśaṅkō janō'bhūt ।
yēnā'jau rāvaṇāripriyanaṭanapaṭurmuṣṭiriṣṭaṃ pradēṣṭuṃ
kiṃ nēṣṭē mē sa tē'ṣṭāpadakaṭakataṭitkōṭibhāmṛṣṭakāṣṭhaḥ ॥ 20 ॥

dēvyādēśapraṇītidṛhiṇaharavarāvadhyarakṣōvighātā-
-dyāsēvōdyaddayārdraḥ sahabhujamakarōdrāmanāmā mukundaḥ ।
duṣprāpē pāramēṣṭhyē karatalamatulaṃ mūrdhivinyasya dhanyaṃ
tanvanbhūyaḥ prabhūtapraṇayavikasitābjēkṣaṇastvēkṣamāṇaḥ ॥ 21 ॥

jaghnē nighnēna vighnō bahulabalabakadhvaṃsanādyēna śōcha-
-dviprānukrōśapāśairasuvidhṛtisukhasyaikachakrājanānām ।
tasmai tē dēva kurmaḥ kurukulapatayē karmaṇā cha praṇāmān
kirmīraṃ durmatīnāṃ prathamamatha cha yō narmaṇā nirmamātha ॥ 22 ॥

nirmṛdnannatyayatnaṃ vijaravara jarāsandhakāyāsthisandhīn
yuddhē tvaṃ svadhvarē vā paśumiva damayan viṣṇupakṣadviḍīśam ।
yāvatpratyakṣabhūtaṃ nikhilamakhabhujaṃ tarpayāmāsithāsau
tāvatyā'yōji tṛptyā kimu vada bhagavan rājasūyāśvamēdhē ॥ 23 ॥

kṣvēlākṣīṇāṭṭahāsaṃ tava raṇamarihannudgadōddāmabāhōḥ
bahvakṣauhiṇyanīkakṣapaṇasunipuṇaṃ yasya sarvōttamasya ।
śuśrūṣārthaṃ chakartha svayamayamatha saṃvaktumānandatīrtha-
-śrīmannāmansamarthastvamapi hi yuvayōḥ pādapadmaṃ prapadyē ॥ 24 ॥

dṛhyantīṃ hṛdṛhaṃ māṃ dṛtamanila balāddrāvayantīmavidyā-
-nidrāṃ vidrāvya sadyōrachanapaṭumathā'pādya vidyāsamudra ।
vāgdēvī sā suvidyādraviṇada viditā draupadī rudrapatnyā-
-dudriktā drāgabhadrādrahayatu dayitā pūrvabhīmā'jñayā tē ॥ 25 ॥

yābhyāṃ śuśrūṣurāsīḥ kurukulajananē kṣatraviprōditābhyāṃ
brahmabhyāṃ bṛṃhitābhyāṃ chitasukhavapuṣā kṛṣṇanāmāspadābhyām ।
nirbhēdābhyāṃ viśēṣādvivachanaviṣayābhyāmamūbhyāmubhābhyāṃ
tubhyaṃ cha kṣēmadēbhyaḥ sarisijavilasallōchanēbhyō namō'stu ॥ 26 ॥

gachChan saugandhikārthaṃ pathi sa hanumataḥ puchChamachChasya bhīmaḥ
prōddhartuṃ nāśakatsa tvamumuruvapuṣā bhīṣayāmāsa chēti ।
pūrṇajñānaujasōstē gurutama vapuṣōḥ śrīmadānandatīrtha
krīḍāmātraṃ tadētat pramadada sudhiyāṃ mōhaka dvēṣabhājām ॥ 27 ॥

bahvīḥ kōṭīraṭīkaḥ kuṭalakaṭumatīnutkaṭāṭōpakōpān
drākcha tvaṃ satvaratvāchcharaṇada gadayā pōthayāmāsithārīn ।
unmathyātathyamithyātvavachanavachanānutpathasthāṃstathā'nyān
prāyachChaḥ svapriyāyai priyatamakusumaṃ prāṇa tasmai namastē ॥ 28 ॥

dēhādutkrāmitānāmadhipatirasatāmakramādvakrabuddhiḥ
kruddhaḥ krōdhaikavaśyaḥ krimiriva maṇimān duṣkṛtī niṣkriyārtham ।
chakrē bhūchakramētya krakachamiva satāṃ chētasaḥ kaṣṭaśāstraṃ
dustarkaṃ chakrapāṇērguṇagaṇavirahaṃ jīvatāṃ chādhikṛtya ॥ 29 ॥

tadduṣprēkṣānusārātkatipayakunarairādṛtō'nyairvisṛṣṭō
brahmā'haṃ nirguṇō'haṃ vitathamidamiti hyēṣa pāṣaṇḍavādaḥ ।
tadyuktyābhāsajālaprasaraviṣatarūddāhadakṣapramāṇa-
-jvālāmālādharāgniḥ pavana vijayatē tē'vatārastṛtīyaḥ ॥ 30 ॥

ākrōśantō nirāśā bhayabharavivaśasvāśayāśChinnadarpā
vāśantō dēśanāśasviti bata kudhiyāṃ nāśamāśādaśā'śu ।
dhāvantō'ślīlaśīlā vitathaśapathaśāpāśivāḥ śāntaśauryā-
-stvadvyākhyāsiṃhanādē sapadi dadṛśirē māyigōmāyavastē ॥ 31 ॥

triṣvapyēvāvatārēṣvaribhirapaghṛṇaṃ hiṃsitō nirvikāraḥ
sarvajñaḥ sarvaśaktiḥ sakalaguṇagaṇāpūrṇarūpapragalbhaḥ ।
svachChaḥ svachChandamṛtyuḥ sukhayasi sujanaṃ dēva kiṃ chitramatra
trātā yasya tridhāmā jagaduta vaśagaṃ kiṅkarāḥ śaṅkarādyāḥ ॥ 32 ॥

udyanmandasmitaśrīmṛdu madhumadhurālāpapīyūṣadhārā-
-pūrāsēkōpaśāntāsukhasujanamanōlōchanāpīyamānam ।
sandrakṣyē sundaraṃ sanduhadiha mahadānandamānandatīrtha
śrīmadvaktrēndubimbaṃ duratanududitaṃ nityadā'haṃ kadā nu ॥ 33 ॥

prāchīnāchīrṇapuṇyōchchayachaturatarāchārataśchāruchittā-
-natyuchchāṃ rōchayantīṃ śrutichitavachanāṃ śrāvakāṃśchōdyachuñchūn ।
vyākhyāmutkhātaduḥkhāṃ chiramuchitamahāchārya chintāratāṃstē
chitrāṃ sachChāstrakartāścharaṇaparicharāñChrāvayāsmāṃścha kiñchit ॥ 34 ॥

pīṭhē ratnōkapaklṛptē ruchiraruchimaṇijyōtiṣā sanniṣaṇṇaṃ
brahmāṇaṃ bhāvinaṃ tvāṃ jvalati nijapadē vaidikādyā hi vidyāḥ ।
sēvantē mūrtimatyaḥ sucharita charitaṃ bhāti gandharva gītaṃ
pratyēkaṃ dēvasaṃsatsvapi tava bhagavannartitadyōvadhūṣu ॥ 35 ॥

sānukrōśairajasraṃ janimṛtinirayādyūrmimālāvilē'smin
saṃsārābdhau nimagnān śaraṇamaśaraṇānichChatō vīkṣya jantūn ।
yuṣmābhiḥ prārthitaḥ san jalanidhiśayanaḥ satyavatyāṃ maharṣē-
-rvyaktaśchinmātramūrtirna khalu bhagavataḥ prākṛtō jātu dēhaḥ ॥ 36 ॥

astavyastaṃ samastaśrutigatamadhamai ratnapūgaṃ yathā'ndhai-
-rarthaṃ lōkōpakṛtyai guṇagaṇanilayaḥ sūtrayāmāsa kṛtsnam ।
yō'sau vyāsābhidhānastamahamaharaharbhaktitastvatprasādāt
sadyō vidyōpalabdhyai gurutamamaguruṃ dēvadēvaṃ namāmi ॥ 37 ॥

ājñāmanyairadhāryāṃ śirasi parisaradraśmikōṭīrakōṭau
kṛṣṇasyākliṣṭakarmā dadhadanusarāṇādarthitō dēvasaṅghaiḥ ।
bhūmāvāgatya bhūmannasukaramakarōrbrahmasūtrasya bhāṣyaṃ
durbhāṣyaṃ vyasya dasyōrmaṇimata uditaṃ vēdasadyuktibhistvam ॥ 38 ॥

bhūtvā kṣētrē viśuddhē dvijagaṇanilayē raupyapīṭhābhidhānē
tatrāpi brahmajātistribhuvanaviśadē madhyagēhākhyagēhē ।
pārivrājyādhirājaḥ punarapi badarīṃ prāpya kṛṣṇaṃ cha natvā
kṛtvā bhāṣyāṇi samyag vyatanuta cha bhavān bhāratārthaprakāśam ॥ 39 ॥

vandē taṃ tvāṃ supūrṇapramatimanudināsēvitaṃ dēvavṛndaiḥ
vandē vandārumīśē śriya uta niyataṃ śrīmadānandatīrtham ।
vandē mandākinīsatsaridamalajalāsēkasādhikyasaṅgaṃ
vandē'haṃ dēva bhaktyā bhavabhayadahanaṃ sajjanānmōdayantam ॥ 40 ॥

subrahmaṇyākhyasūrēḥ suta iti subhṛśaṃ kēśavānandatīrtha-
śrīmatpādābjabhaktaḥ stutimakṛta harērvāyudēvasya chāsya ।
tatpādārchādarēṇa grathitapadalasanmālayā tvētayā yē
saṃrādhyāmū namanti pratatamatiguṇā muktimētē vrajanti ॥ 41 ॥

atha śrīnakhastutiḥ
pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā
kumbhōchchādrivipāṭanādhikapaṭupratyēkavajrāyitāḥ ।
śrīmatkaṇṭhīravāsya pratata sunakharā dāritārātidūra-
pradhvastadhvāntaśāntapravitatamanasā bhāvitā nākivṛndaiḥ ॥ 1 ॥

lakṣmīkānta samantatō'vikalayan naivēśitustē samaṃ
paśyāmyuttamavastu dūrataratō'pāstaṃ rasō yō'ṣṭamaḥ ।
yadrōṣōtkaradakṣanētrakuṭilaprāntōtthitāgnisphurat
khadyōtōpamavisphuliṅgabhasitā brahmēśaśakrōtkarāḥ ॥ 2 ॥

iti śrītrivikramapaṇḍitāchārya virachitā vāyustutiḥ samāptā ॥




Browse Related Categories: