View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vishnu Padadi Keshanta Varnana Stotram

lakṣmībharturbhujāgrē kṛtavasati sitaṃ yasya rūpaṃ viśālaṃ
nīlādrēstuṅgaśṛṅgasthitamiva rajanīnāthabimbaṃ vibhāti ।
pāyānnaḥ pāñchajanyaḥ sa ditisutakulatrāsanaiḥ pūrayansvai-
-rnidhvānairnīradaughadhvaniparibhavadairambaraṃ kamburājaḥ ॥ 1 ॥

āhuryasya svarūpaṃ kṣaṇamukhamakhilaṃ sūrayaḥ kālamētaṃ
dhvāntasyaikāntamantaṃ yadapi cha paramaṃ sarvadhāmnāṃ cha dhāma ।
chakraṃ tachchakrapāṇērditijatanugaladraktadhārāktadhāraṃ
śaśvannō viśvavandyaṃ vitaratu vipulaṃ śarma dharmāṃśuśōbham ॥ 2 ॥

avyānnirghātaghōrō haribhujapavanāmarśanādhmātamūrtē-
-rasmānvismēranētratridaśanutivachaḥsādhukāraiḥ sutāraḥ ।
sarvaṃ saṃhartumichChōrarikulabhuvana sphāraviṣphāranādaḥ
saṃyatkalpāntasindhau śarasalilaghaṭāvārmuchaḥ kārmukasya ॥ 3 ॥

jīmūtaśyāmabhāsā muhurapi bhagavadbāhunā mōhayantī
yuddhēṣūddhūyamānā jhaṭiti taṭidivālakṣyatē yasya mūrtiḥ ।
sō'sistrāsākulākṣatridaśaripuvapuḥśōṇitāsvādatṛptō
nityānandāya bhūyānmadhumathanamanōnandanō nandakō naḥ ॥ 4 ॥

kamrākārā murārēḥ karakamalatalēnānurāgādgṛhītā
samyagvṛttā sthitāgrē sapadi na sahatē darśanaṃ yā parēṣām ।
rājantī daityajīvāsavamadamuditā lōhitālēpanārdrā
kāmaṃ dīptāṃśukāntā pradiśatu dayitēvāsya kaumōdakī naḥ ॥ 5 ॥

yō viśvaprāṇabhūtastanurapi cha harēryānakētusvarūpō
yaṃ sañchintyaiva sadyaḥ svayamuragavadhūvargagarbhāḥ patanti ।
chañchachchaṇḍōrutuṇḍatruṭitaphaṇivasāraktapaṅkāṅkitasyaṃ
vandē Chandōmayaṃ taṃ khagapatimamalasvarṇavarṇaṃ suparṇam ॥ 6 ॥

viṣṇōrviśvēśvarasya pravaraśayanakṛtsarvalōkaikadhartā
sō'nantaḥ sarvabhūtaḥ pṛthuvimalayaśāḥ sarvavēdaiścha vēdyaḥ ।
pātā viśvasya śaśvatsakalasuraripudhvaṃsanaḥ pāpahantā
sarvajñaḥ sarvasākṣī sakalaviṣabhayātpātu bhōgīśvarō naḥ ॥ 7 ॥

vāgbhūgairyādibhēdairviduriha munayō yāṃ yadīyaiścha puṃsāṃ
kāruṇyārdraiḥ kaṭākṣaiḥ sakṛdapi patitaiḥ sampadaḥ syuḥ samagrāḥ ।
kundēndusvachChamandasmitamadhuramukhāmbhōruhāṃ sundarāṅgīṃ
vandē vandyāmaśēṣairapi murabhidurōmandirāmindirāṃ tām ॥ 8 ॥

yā sūtē sattvajālaṃ sakalamapi sadā sannidhānēna puṃsō
dhattē yā tattvayōgāchcharamacharamidaṃ bhūtayē bhūtajātam ।
dhātrīṃ sthātrīṃ janitrīṃ prakṛtimavikṛtiṃ viśvaśaktiṃ vidhātrīṃ
viṣṇōrviśvātmanastāṃ vipulaguṇamayīṃ prāṇanāthāṃ praṇaumi ॥ 9 ॥

yēbhyō'sūyadbhiruchchaiḥ sapadi padamuru tyajyatē daityavargai-
-ryēbhō dhartuṃ cha mūrdhnā spṛhayati satataṃ sarvagīrvāṇavargaḥ ।
nityaṃ nirmūlayēyurnichitataramamī bhaktinighnātmanāṃ naḥ
padmākṣasyāṅghripadmadvayatalanilayāḥ pāṃsavaḥ pāpapaṅkam ॥ 10 ॥

rēkhā lēkhādivandyāścharaṇatalagatāśchakramatsyādirūpāḥ
snigdhāḥ sūkṣmāḥ sujātā mṛdulalitatarakṣaumasūtrāyamāṇāḥ ।
dadyurnō maṅgaḻāni bhramarabharajuṣā kōmalēnābdhijāyāḥ
kamrēṇāmrēḍyamānāḥ kisalayamṛdunā pāṇinā chakrapāṇēḥ ॥ 11 ॥

yasmādākrāmatō dyāṃ garuḍamaṇiśilākētudaṇḍāyamānā
dāśchyōtantī babhāsē surasaridamalā vaijayantīva kāntā ।
bhūmiṣṭhō yastathānyō bhuvanagṛhabṛhat‍stambhaśōbhāṃ dadhau naḥ
pātāmētau pāyōjōdaralalitatalau paṅkajākṣasya pādau ॥ 12 ॥

ākrāmadbhyāṃ trilōkīmasurasurapatī tatkṣaṇādēva nītau
yābhyāṃ vairōchanīndrau yugapadapi vipatsampadōrēkadhāmaḥ ।
tābhyāṃ tāmrōdarābhyāṃ muhurahamajitasyāñchitābhyāmubhābhyāṃ
prājyaiśvaryapradābhyāṃ praṇatimupagataḥ pādapaṅkēruhābhyām ॥ 13 ॥

yēbhyō varṇaśchaturthaścharamata udabhūdādisargē prajānāṃ
sāhasrī chāpi saṅkhyā prakaṭamabhihitā sarvavēdēṣu yēṣām ।
prāptā viśvambharā yairativitatatanōrviśvamūrtērvirājō
viṣṇōstēbhyō mahadbhyaḥ satatamapi namō'stvaṅghripaṅkēruhēbhyaḥ ॥ 14 ॥

viṣṇōḥ pādadvayāgrē vimalanakhamaṇibhrājitā rājatē yā
rājīvasyēva ramyā himajalakaṇikālaṅkṛtāgrā dalālī ।
asmākaṃ vismayārhāṇyakhilajanamana prārthanīyā hi sēyaṃ
dadyādādyānavadyā tatiratiruchirā maṅgaḻānyaṅguḻīnām ॥ 15 ॥

yasyāṃ dṛṣṭvāmalāyāṃ pratikṛtimamarāḥ sambhavantyānamantaḥ
sēndrāḥ sāndrīkṛtērṣyāstvaparasurakulāśaṅkayātaṅkavantaḥ ।
sā sadyaḥ sātirēkāṃ sakalasukhakarīṃ sampadaṃ sādhayēnna-
-śchañchachchārvaṃśuchakrā charaṇanaḻinayōśchakrapāṇērnakhālī ॥ 16 ॥

pādāmbhōjanmasēvāsamavanatasuravrātabhāsvatkirīṭa-
-pratyuptōchchāvachāśmapravarakaragaṇaiśchintitaṃ yadvibhāti ।
namrāṅgānāṃ harērnō haridupalamahākūrmasaundaryahāri-
-chChāyaṃ śrēyaḥpradāyi prapadayugamidaṃ prāpayētpāpamantam ॥ 17 ॥

śrīmatyau chāruvṛttē karaparimalanānandahṛṣṭē ramāyāḥ
saundaryāḍhyēndranīlōpalarachitamahādaṇḍayōḥ kāntichōrē ।
sūrīndraiḥ stūyamānē surakulasukhadē sūditārātisaṅghē
jaṅghē nārāyaṇīyē muhurapi jayatāmasmadaṃhō harantyau ॥ 18 ॥

samyaksāhyaṃ vidhātuṃ samamiva satataṃ jaṅghayōḥ khinnayōryē
bhārībhūtōrudaṇḍadvayabharaṇakṛtōttambhabhāvaṃ bhajētē ।
chittādarśaṃ nidhātuṃ mahitamiva satāṃ tē samudrāyamānē
vṛttākārē vidhattāṃ hyadi mudamajitasyāniśaṃ jānunī naḥ ॥ 19 ॥

dēvō bhītiṃ vidhātuḥ sapadi vidadhatau kaiṭabhākhyaṃ madhuṃ chā-
-pyārōpyārūḍhagarvāvadhijaladhi yayōrādidaityau jaghāna ।
vṛttāvanyōnyatulyau chaturamupachayaṃ bibhratāvabhranīlā-
-vūrū chārū harēstau mudamatiśayinīṃ mānasē nō vidhattām ॥ 20 ॥

pītēna dyōtatē yachchaturaparihitēnāmbarēṇātyudāraṃ
jātālaṅkārayōgaṃ jalamiva jaladhērbāḍabāgniprabhābhiḥ ।
ētatpātityadānnō jaghanamatighanādēnasō mānanīyaṃ
sātatyēnaiva chētōviṣayamavataratpātu pītāmbarasya ॥ 21 ॥

yasyā dāmnā tridhāmnō jaghanakalitayā bhrājatē'ṅgaṃ yathābdhē-
-rmadhyasthō mandarādrirbhujagapatimahābhōgasannaddhamadhyaḥ ।
kāñchī sā kāñchanābhā maṇivarakiraṇairullasadbhiḥ pradīptā
kalyāṃ kaḻyāṇadātrīṃ mama matimaniśaṃ kamrarūpāṃ karōtu ॥ 22 ॥

unnamraṃ kamramuchchairupachitamudabhūdyatra patrairvichitraiḥ
pūrvaṃ gīrvāṇapūjyaṃ kamalajamadhupasyāspadaṃ tatpayōjam ।
yasminnīlāśmanīlaistaralaruchijalaiḥ pūritē kēlibuddhyā
nālīkākṣasya nābhīsarasi vasatu naśchittahaṃsaśchirāya ॥ 23 ॥

pātālaṃ yasya nālaṃ valayamapi diśāṃ patrapaṅktīrnagēndrā-
-nvidvāṃsaḥ kēsarālīrviduriha vipulāṃ karṇikāṃ svarṇaśailam ।
bhūyādgāyatsvayambhūmadhukarabhavanaṃ bhūmayaṃ kāmadaṃ nō
nālīkaṃ nābhipadmākarabhavamuru tannāgaśayyasya śaurēḥ ॥ 24 ॥

ādau kalpasya yasmātprabhavati vitataṃ viśvamētadvikalpaiḥ
kalpāntē yasya chānta praviśati sakalaṃ sthāvaraṃ jaṅgamaṃ cha ।
atyantāchintyamūrtēśchirataramajitasyāntarikṣasvarūpē
tasminnasmākamantaḥkaraṇamatimudā krīḍatātkrōḍabhāgē ॥ 25 ॥

kāntyambhaḥpūrapūrṇē lasadasitavalībhaṅgabhāsvattaraṅgē
gambhīrākāranābhīchaturataramahāvartaśōbhinyudārē ।
krīḍatvānadvahēmōdaranahanamahābāḍabāgniprabhāḍhyē
kāmaṃ dāmōdarīyōdarasalilanidhau chittamatsyaśchiraṃ naḥ ॥ 26 ॥

nābhīnālīkamūlādadhikaparimaḻōnmōhitānāmalīnāṃ
mālā nīlēva yāntī sphurati ruchimatī vaktrapadmōnmukhī yā ।
ramyā sā rōmarājirmahitaruchikarī madhyabhāgasya viṣṇō-
-śchittasthā mā viraṃsīchchirataramuchitāṃ sādhayantī śriyaṃ naḥ ॥ 27 ॥

saṃstīrṇaṃ kaustubhāṃśuprasarakisalayairmugdhamuktāphalāḍhyaṃ
śrīvatsōllāsi phullapratinavavanamālāṅki rājadbhujāntam ।
vakṣaḥ śrīvṛkṣakāntaṃ madhukaranikaraśyāmalaṃ śārṅgapāṇēḥ
saṃsārādhvaśramārtairupavanamiva yatsēvitaṃ tatprapadyē ॥ 28 ॥

kāntaṃ vakṣō nitāntaṃ vidadhadiva galaṃ kālimā kālaśatrō-
-rindōrbimbaṃ yathāṅkō madhupa iva tarōrmañjarīṃ rājatē yaḥ ।
śrīmānnityaṃ vidhēyādaviralamilitaḥ kaustubhaśrīpratānaiḥ
śrīvatsaḥ śrīpatēḥ sa śriya iva dayitō vatsa uchchaiḥśriyaṃ naḥ ॥ 29 ॥

sambhūyāmbhōdhimadhyātsapadi sahajayā yaḥ śriyā sannidhattē
nīlē nārāyaṇōraḥsthalagaganatalē hāratārōpasēvyē ।
āśāḥ sarvāḥ prakāśā vidadhadapidadhachchātmabhāsānyatējā-
-syāścharyasyākarō nō dyumaṇiriva maṇiḥ kaustubhaḥ sō'stubhūtyai ॥ 30 ॥

yā vāyāvānukūlyātsarati maṇiruchā bhāsamānā samānā
sākaṃ sākampamaṃsē vasati vidadhatī vāsubhadraṃ subhadram ।
sāraṃ sāraṅgasaṅghairmukharitakusumā mēchakāntā cha kāntā
mālā mālālitāsmānna viramatu sukhairyōjayantī jayantī ॥ 31 ॥

hārasyōruprabhābhiḥ pratinavavanamālāśubhiḥ prāṃśurūpaiḥ
śrībhiśchāpyaṅgadānāṃ kabalitaruchi yanniṣkabhābhiścha bhāti ।
bāhulyēnaiva baddhāñjalipuṭamajitasyābhiyāchāmahē ta-
-dvandhārtiṃ bādhatāṃ nō bahuvihatikarīṃ bandhuraṃ bāhumūlam ॥ 32 ॥

viśvatrāṇaikadīkṣāstadanuguṇaguṇakṣatranirmāṇadakṣāḥ
kartārō durnirūpasphuṭaguṇayaśasā karmaṇāmadbhutānām ।
śārṅgaṃ bāṇaṃ kṛpāṇaṃ phalakamarigadē padmaśaṅkhau sahasraṃ
bibhrāṇāḥ śastrajālaṃ mama dadhatu harērbāhavō mōhahānim ॥ 33 ॥

kaṇṭhākalpōdgatairyaḥ kanakamayalasatkuṇḍalōtthairudārai-
-rudyōtaiḥ kaustubhasyāpyurubhirupachitaśchitravarṇō vibhāti ।
kaṇṭhāślēṣē ramāyāḥ karavalayapadairmudritē bhadrarūpē
vaikuṇṭhīyē'tra kaṇṭhē vasatu mama matiḥ kuṇṭhabhāvaṃ vihāya ॥ 34 ॥

padmānandapradātā parilasadaruṇaśrīparītāgrabhāgaḥ
kālē kālē cha kambupravaraśaśadharāpūraṇē yaḥ pravīṇaḥ ।
vaktrākāśāntarasthastirayati nitarāṃ dantatāraughaśōbhāṃ
śrībharturdantavāsōdyumaṇiraghatamōnāśanāyāstvasau naḥ ॥ 35 ॥

nityaṃ snēhātirēkānnijakamituralaṃ viprayōgākṣamā yā
vaktrēndōrantarālē kṛtavasatirivābhāti nakṣatrarājiḥ ।
lakṣmīkāntasya kāntākṛtirativilasanmugdhamuktāvaliśrī-
-rdantālī santataṃ sā natinutiniratānakṣatānrakṣatānnaḥ ॥ 36 ॥

brahmanbrahmaṇyajihmāṃ matimapi kuruṣē dēva sambhāvayē tvāṃ
śambhō śakra trilōkīmavasi kimamarairnāradādyāḥ sukhaṃ vaḥ ।
itthaṃ sēvāvanamraṃ suramuninikaraṃ vīkṣya viṣṇōḥ prasanna-
-syāsyēndōrāsravantī varavachanasudhāhlādayēnmānasaṃ naḥ ॥ 37 ॥

karṇasthasvarṇakamrōjjvalamakaramahākuṇḍalaprōtadīpya-
-nmāṇikyaśrīpratānaiḥ parimilitamaliśyāmalaṃ kōmalaṃ yat ।
prōdyatsūryāṃśurājanmarakatamukurākārachōraṃ murārē-
-rgāḍhāmāgāminīṃ naḥ śamayatu vipadaṃ gaṇḍayōrmaṇḍalaṃ tat ॥ 38 ॥

vaktrāmbhōjē lasantaṃ muhuradharamaṇiṃ pakvabimbābhirāmaṃ
dṛṣṭvā draṣṭuṃ śukasya sphuṭamavataratastuṇḍadaṇḍāyatē yaḥ ।
ghōṇaḥ śōṇīkṛtātmā śravaṇayugaḻasatkuṇḍalōsrairmurārēḥ
prāṇākhyasyānilasya prasaraṇasaraṇiḥ prāṇadānāya naḥ syāt ॥ 39 ॥

dikkālau vēdayantau jagati muhurimau sañcharantau ravīndū
trailōkyālōkadīpāvabhidadhati yayōrēva rūpaṃ munīndrāḥ ।
asmānabjaprabhē tē prachuratarakṛpānirbharaṃ prēkṣamāṇē
pātāmātāmraśuklāsitaruchiruchirē padmanētrasya nētrē ॥ 40 ॥

pātātpātālapātātpatagapatigatērbhrūyugaṃ bhugnamadhyaṃ
yēnēṣachchālitēna svapadaniyamitāḥ sāsurā dēvasaṅghāḥ ।
nṛtyallālāṭaraṅgē rajanikaratanōrardhakhaṇḍāvadātē
kālavyāladvayaṃ vā vilasati samayā vālikāmātaraṃ naḥ ॥ 41 ॥

lakṣmākārālakālisphuradalikaśaśāṅkārdhasandarśamīla-
-nnētrāmbhōjaprabōdhōtsukanibhṛtatarālīnabhṛṅgachChaṭābhē ।
lakṣmīnāthasya lakṣyīkṛtavibudhagaṇāpāṅgabāṇāsanārdha-
-chChāyē nō bhūribhūtiprasavakuśalatē bhrūlatē pālayētām ॥ 42 ॥

rūkṣasmārēkṣuchāpachyutaśaranikarakṣīṇalakṣmīkaṭākṣa-
-prōtphullatpadmamālāvilasitamahitasphāṭikaiśānaliṅgam ।
bhūyādbhūyō vibhūtyai mama bhuvanapatērbhrūlatādvandvamadhyā-
-dutthaṃ tatpuṇḍramūrdhvaṃ janimaraṇatamaḥkhaṇḍanaṃ maṇḍanaṃ cha ॥ 43 ॥

pīṭhībhūtālakāntē kṛtamakuṭamahādēvaliṅgapratiṣṭhē
lālāṭē nāṭyaraṅgē vikaṭatarataṭē kaiṭabhārēśchirāya ।
prōddhāṭyaivātmatandrīprakaṭapaṭakuṭīṃ prasphurantīṃ sphuṭāṅgaṃ
paṭvīyaṃ bhāvanākhyāṃ chaṭulamatinaṭī nāṭikāṃ nāṭayēnnaḥ ॥ 44 ॥

mālālīvālidhāmnaḥ kuvalayakalitā śrīpatēḥ kuntalālī
kālindyāruhya mūrdhnō galati haraśiraḥsvardhunīspardhayā nu ।
rāhurvā yāti vaktraṃ sakalaśaśikalābhrāntilōlāntarātmā
lōkairālōkyatē yā pradiśatu satataṃ sākhilaṃ maṅgaḻaṃ naḥ ॥ 45 ॥

suptākārāḥ prasuptē bhagavati vibudhairapyadṛṣṭasvarūpā
vyāptavyōmāntarālāstaralamaṇiruchā rañjitāḥ spaṣṭabhāsaḥ ।
dēhachChāyōdgamābhā ripuvapuraguruplōṣarōṣāgnidhūmyāḥ
kēśāḥ kēśidviṣō nō vidadhatu vipulaklēśapāśapraṇāśam ॥ 46 ॥

yatra pratyuptaratnapravaraparilasadbhūrirōchiṣpratāna-
-sphūrtyāṃ mūrtirmurārērdyumaṇiśatachitavyōmavaddurnirīkṣyā ।
kurvatpārēpayōdhi jvaladakṛśaśikhābhāsvadaurvāgniśaṅkāṃ
śaśvannaḥ śarma diśyātkalikaluṣatamaḥpāṭanaṃ tatkirīṭam ॥ 47 ॥

bhrāntvā bhrāntvā yadantastribhuvanagururapyabdakōṭīranēkā
gantuṃ nāntaṃ samarthō bhramara iva punarnābhinālīkanālāt ।
unmajjannūrjitaśrīstribhuvanamaparaṃ nirmamē tatsadṛkṣaṃ
dēhāmbhōdhiḥ sa dēyānniravadhiramṛtaṃ daityavidvēṣiṇō naḥ ॥ 48 ॥

matsyaḥ kūrmō varāhō narahariṇapatirvāmanō jāmadagnyaḥ
kākutsthaḥ kaṃsaghātī manasijavijayī yaścha kalkirbhaviṣyan ।
viṣṇōraṃśāvatarā bhuvanahitakarā dharmasaṃsthāpanārthāḥ
pāyāsurmāṃ ta ētē gurutarakaruṇābhārakhinnāśayā yē ॥ 49 ॥

yasmādvāchō nivṛttāḥ samamapi manasā lakṣaṇāmīkṣamāṇāḥ
svārthālābhātparārthavyapagamakathanaślāghinō vēdavādāḥ ।
nityānandaṃ svasaṃvinniravadhivimalasvāntasaṅkrāntabimba-
-chChāyāpatyāpi nityaṃ sukhayati yaminō yattadavyānmahō naḥ ॥ 50 ॥

āpādādā cha śīrṣādvapuridamanaghaṃ vaiṣṇavaṃ yaḥ svachittē
dhattē nityaṃ nirastākhilakalikaluṣa santatāntaḥ pramōdam ।
juhvajjihvākṛśānau haricharitahaviḥ stōtramantrānupāṭhai-
-statpādāmbhōruhābhyāṃ satatamapi namaskurmahē nirmalābhyām ॥ 51 ॥

mōdātpādādikēśastutimitirachitā kīrtayitvā tridhāmna
pādābjadvandvasēvāsamayanatamatirmastakēnānamēdya ।
unmuchyaivātmanainōnichayakavachaka pañchatāmētya bhānō-
-rbimbāntargōchara sa praviśati paramānandamātmasvarūpam ॥ 52 ॥

iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau śrī viṣṇu pādādikēśāntavarṇaṇa stōtraṃ sampūrṇam ।




Browse Related Categories: