View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Madhvacharya Kruta Dwadasha Stotra - 11

atha ēkādaśastōtram

udīrṇamajaraṃ divyaṃ amṛtasyandyadhīśituḥ ।
ānandasya padaṃ vandē brahmēndrādi abhivanditam ॥ 1॥

sarvavēdapadōdgītaṃ indirāvāsamuttamam (indirādhāramuttamam) ।
ānandasya padaṃ vandē brahmēndrādi abhivanditam ॥ 2॥

sarvadēvādidēvasya vidāritamahattamaḥ ।
ānandasya padaṃ vandē brahmēndrādi abhivanditam ॥ 3॥

udāramādarānnityaṃ anindyaṃ sundarīpatēḥ ।
ānandasya padaṃ vandē brahmēndrādi abhivanditam ॥ 4॥

indīvarōdaranibhaṃ supūrṇaṃ vādimōhanam (vādimōhadam) ।
ānandasya padaṃ vandē brahmēndrādi abhivanditam ॥ 5॥

dātṛsarvāmaraiśvaryavimuktyādērahō param (varam) ।
ānandasya padaṃ vandē brahmēndrādi abhivanditam ॥ 6॥

dūrāddurataraṃ yattu tadēvāntikamantikāt ।
ānandasya padaṃ vandē brahmēndrādi abhivanditam ॥ 7॥

pūrṇasarvaguṇaikārṇamanādyantaṃ surēśituḥ ।
ānandasya padaṃ vandē brahmēndrādi abhivanditam ॥ 8॥

ānandatīrthamuninā harērānandarūpiṇaḥ ।
kṛtaṃ stōtramidaṃ puṇyaṃ paṭhannānandamāpnuyāt ॥ 9॥

iti śrīmadānandatīrthabhagavatpādāchārya virachitaṃ
dvādaśastōtrēṣu ēkādaśastōtraṃ sampūrṇam




Browse Related Categories: