View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री मध्वाचार्य कृत द्वादश स्तोत्र - एकादशस्तोत्रम्

अथ एकादशस्तोत्रम्

उदीर्णमजरं दिव्यं अमृतस्यंद्यधीशितुः ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 1॥

सर्ववेदपदोद्गीतं इंदिरावासमुत्तमम् (इंदिराधारमुत्तमम्) ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 2॥

सर्वदेवादिदेवस्य विदारितमहत्तमः ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 3॥

उदारमादरान्नित्यं अनिंद्यं सुंदरीपतेः ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 4॥

इंदीवरोदरनिभं सुपूर्णं वादिमोहनम् (वादिमोहदम्) ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 5॥

दातृसर्वामरैश्वर्यविमुक्त्यादेरहो परम् (वरम्) ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 6॥

दूराद्दुरतरं यत्तु तदेवांतिकमंतिकात् ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 7॥

पूर्णसर्वगुणैकार्णमनाद्यंतं सुरेशितुः ।
आनंदस्य पदं वंदे ब्रह्मेंद्रादि अभिवंदितम् ॥ 8॥

आनंदतीर्थमुनिना हरेरानंदरूपिणः ।
कृतं स्तोत्रमिदं पुण्यं पठन्नानंदमाप्नुयात् ॥ 9॥

इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु एकादशस्तोत्रं संपूर्णम्




Browse Related Categories: