View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sharada Prarthana

namastē śāradē dēvi kāśmīrapuravāsini
tvāmahaṃ prārthayē nityaṃ vidyādānaṃ cha dēhi mē ॥ 1 ॥

yā śraddhā dhāraṇā mēdhā vāgdēvī vidhivallabhā
bhaktajihvāgrasadanā śamādiguṇadāyinī ॥ 2 ॥

namāmi yāminīṃ nāthalēkhālaṅkṛtakuntalām
bhavānīṃ bhavasantāpanirvāpaṇasudhānadīm ॥ 3 ॥

bhadrakāḻyai namō nityaṃ sarasvatyai namō namaḥ
vēdavēdāṅgavēdāntavidyāsthānēbhya ēva cha ॥ 4 ॥

brahmasvarūpā paramā jyōtirūpā sanātanī
sarvavidyādhidēvī yā tasyai vāṇyai namō namaḥ ॥ 5 ॥

yayā vinā jagatsarvaṃ śaśvajjīvanmṛtaṃ bhavēt
jñānādhidēvī yā tasyai sarasvatyai namō namaḥ ॥ 6 ॥

yayā vinā jagatsarvaṃ mūkamunmattavatsadā
yā dēvī vāgadhiṣṭhātrī tasyai vāṇyai namō namaḥ ॥ 7 ॥

॥ iti śrīmachChaṅkarāchāryavirachitā śāradā prārthana sampūrṇam ॥




Browse Related Categories: