namastē śāradē dēvi kāśmīrapuravāsini
tvāmahaṃ prārthayē nityaṃ vidyādānaṃ cha dēhi mē ॥ 1 ॥
yā śraddhā dhāraṇā mēdhā vāgdēvī vidhivallabhā
bhaktajihvāgrasadanā śamādiguṇadāyinī ॥ 2 ॥
namāmi yāminīṃ nāthalēkhālaṅkṛtakuntalām
bhavānīṃ bhavasantāpanirvāpaṇasudhānadīm ॥ 3 ॥
bhadrakāḻyai namō nityaṃ sarasvatyai namō namaḥ
vēdavēdāṅgavēdāntavidyāsthānēbhya ēva cha ॥ 4 ॥
brahmasvarūpā paramā jyōtirūpā sanātanī
sarvavidyādhidēvī yā tasyai vāṇyai namō namaḥ ॥ 5 ॥
yayā vinā jagatsarvaṃ śaśvajjīvanmṛtaṃ bhavēt
jñānādhidēvī yā tasyai sarasvatyai namō namaḥ ॥ 6 ॥
yayā vinā jagatsarvaṃ mūkamunmattavatsadā
yā dēvī vāgadhiṣṭhātrī tasyai vāṇyai namō namaḥ ॥ 7 ॥
॥ iti śrīmachChaṅkarāchāryavirachitā śāradā prārthana sampūrṇam ॥