View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Bhujanga Stotram

viriñchyādibhiḥ pañchabhirlōkapālaiḥ
samūḍhē mahānandapīṭhē niṣaṇṇam ।
dhanurbāṇapāśāṅkuśaprōtahastaṃ
mahastraipuraṃ śaṅkarādvaitamavyāt ॥ 1 ॥

yadannādibhiḥ pañchabhiḥ kōśajālaiḥ
śiraḥpakṣapuchChātmakairantarantaḥ ।
nigūḍhē mahāyōgapīṭhē niṣaṇṇaṃ
purārērathāntaḥpuraṃ naumi nityam ॥ 2 ॥

viriñchādirūpaiḥ prapañchē vihṛtya
svatantrā yadā svātmaviśrāntirēṣā ।
tadā mānamātṛpramēyātiriktaṃ
parānandamīḍē bhavāni tvadīyam ॥ 3 ॥

vinōdāya chaitanyamēkaṃ vibhajya
dvidhā dēvi jīvaḥ śivaśchēti nāmnā ।
śivasyāpi jīvatvamāpādayantī
punarjīvamēnaṃ śivaṃ vā karōṣi ॥ 4 ॥

samākuñchya mūlaṃ hṛdi nyasya vāyuṃ
manō bhrūbilaṃ prāpayitvā nivṛttāḥ ।
tataḥ sachchidānandarūpē padē tē
bhavantyamba jīvāḥ śivatvēna kēchit ॥ 5 ॥

śarīrē'tikaṣṭē ripau putravargē
sadābhītimūlē kalatrē dhanē vā ।
na kaśchidvirajyatyahō dēvi chitraṃ
kathaṃ tvatkaṭākṣaṃ vinā tattvabōdhaḥ ॥ 6 ॥

śarīrē dhanē'patyavargē kalatrē
viraktasya saddēśikādiṣṭabuddhēḥ ।
yadākasmikaṃ jyōtirānandarūpaṃ
samādhau bhavēttattvamasyamba satyam ॥ 7 ॥

mṛṣānyō mṛṣānyaḥ parō miśramēnaṃ
paraḥ prākṛtaṃ chāparō buddhimātram ।
prapañchaṃ mimītē munīnāṃ gaṇō'yaṃ
tadētattvamēvēti na tvāṃ jahīmaḥ ॥ 8 ॥

nivṛttiḥ pratiṣṭhā cha vidyā cha śānti-
stathā śāntyatītēti pañchīkṛtābhiḥ ।
kalābhiḥ parē pañchaviṃśātmikābhi-
stvamēkaiva sēvyā śivābhinnarūpā ॥ 9 ॥

agādhē'tra saṃsārapaṅkē nimagnaṃ
kalatrādibhārēṇa khinnaṃ nitāntam ।
mahāmōhapāśaughabaddhaṃ chirānmāṃ
samuddhartumamba tvamēkaiva śaktā ॥ 10 ॥

samārabhya mūlaṃ gatō brahmachakraṃ
bhavaddivyachakrēśvarīdhāmabhājaḥ ।
mahāsiddhisaṅghātakalpadrumābhā-
navāpyāmba nādānupāstē cha yōgī ॥ 11 ॥

gaṇēśairgrahairamba nakṣatrapaṅktyā
tathā yōginīrāśipīṭhairabhinnam ।
mahākālamātmānamāmṛśya lōkaṃ
vidhatsē kṛtiṃ vā sthitiṃ vā mahēśi ॥ 12 ॥

lasattārahārāmatisvachChachēlāṃ
vahantīṃ karē pustakaṃ chākṣamālām ।
śarachchandrakōṭiprabhābhāsurāṃ tvāṃ
sakṛdbhāvayanbhāratīvallabhaḥ syāt ॥ 13 ॥

samudyatsahasrārkabimbābhavaktrāṃ
svabhāsaiva sindūritājāṇḍakōṭim ।
dhanurbāṇapāśāṅkuśāndhārayantīṃ
smarantaḥ smaraṃ vāpi sammōhayēyuḥ ॥ 14 ॥

maṇisyūtatāṭaṅkaśōṇāsyabimbāṃ
haritpaṭṭavastrāṃ tvagullāsibhūṣām ।
hṛdā bhāvayaṃstaptahēmaprabhāṃ tvāṃ
śriyō nāśayatyamba chāñchalyabhāvam ॥ 15 ॥

mahāmantrarājāntabījaṃ parākhyaṃ
svatō nyastabindu svayaṃ nyastahārdam ।
bhavadvaktravakṣōjaguhyābhidhānaṃ
svarūpaṃ sakṛdbhāvayētsa tvamēva ॥ 16 ॥

tathānyē vikalpēṣu nirviṇṇachittā-
stadēkaṃ samādhāya bindutrayaṃ tē ।
parānandasandhānasindhau nimagnāḥ
punargarbharandhraṃ na paśyanti dhīrāḥ ॥ 17 ॥

tvadunmēṣalīlānubandhādhikārā-
nviriñchyādikāṃstvadguṇāmbhōdhibindūn ।
bhajantastitīrṣanti saṃsārasindhuṃ
śivē tāvakīnā susambhāvanēyam ॥ 18 ॥

kadā vā bhavatpādapōtēna tūrṇaṃ
bhavāmbhōdhimuttīrya pūrṇāntaraṅgaḥ ।
nimajjantamēnaṃ durāśāviṣābdhau
samālōkya lōkaṃ kathaṃ paryudāssē ॥ 19 ॥

kadāvā hṛṣīkāṇi sāmyaṃ bhajēyuḥ
kadā vā na śatrurna mitraṃ bhavāni ।
kadā vā durāśāviṣūchīvilōpaḥ
kadā vā manō mē samūlaṃ vinaśyēt ॥ 20 ॥

namōvākamāśāsmahē dēvi yuṣma-
tpadāmbhōjayugmāya tigmāya gauri ।
viriñchyādibhāsvatkirīṭapratōlī-
pradīpāyamānaprabhābhāsvarāya ॥ 21 ॥

kachē chandrarēkhaṃ kuchē tārahāraṃ
karē svāduchāpaṃ śarē ṣaṭpadaugham ।
smarāmi smarārērabhiprāyamēkaṃ
madāghūrṇanētraṃ madīyaṃ nidhānam ॥ 22 ॥

śarēṣvēva nāsā dhanuṣvēva jihvā
japāpāṭalē lōchanē tē svarūpē ।
tvagēṣā bhavachchandrakhaṇḍē śravō mē
guṇē tē manōvṛttiramba tvayi syāt ॥ 23 ॥

jagatkarmadhīrānvachōdhūtakīrān
kuchanyastahārāṅkṛpāsindhupūrān ।
bhavāmbhōdhipārānmahāpāpadūrān
bhajē vēdasārāṃśivaprēmadārān ॥ 24 ॥

sudhāsindhusārē chidānandanīrē
samutphullanīpē suratrāntarīpē ।
maṇivyūhasālē sthitē haimaśālē
manōjārivāmē niṣaṇṇaṃ manō mē ॥ 25 ॥

dṛgantē vilōlā sugandhīṣumālā
prapañchēndrajālā vipatsindhukūlā ।
munisvāntaśālā namallōkapālā
hṛdi prēmalōlāmṛtasvādulīlā ॥ 26 ॥

jagajjālamētattvayaivāmba sṛṣṭaṃ
tvamēvādya yāsīndriyairarthajālam ।
tvamēkaiva kartrī tvamēkaiva bhōktrī
na mē puṇyapāpē na mē bandhamōkṣau ॥ 27 ॥

iti prēmabhārēṇa kiñchinmayōktaṃ
na budhvaiva tattvaṃ madīyaṃ tvadīyam ।
vinōdāya bālasya maurkhyaṃ hi mātas-
tadētatpralāpastutiṃ mē gṛhāṇa ॥ 28 ॥

॥ iti śrīmachChaṅkarāchāryavirachitā dēvībhujaṅgaṃ sampūrṇam ॥




Browse Related Categories: