viśvāmitratapaḥphalāṃ priyatarāṃ viprālisaṃsēvitāṃ
nityānityavivēkadāṃ smitamukhīṃ khaṇḍēndubhūṣōjjvalām ।
tāmbūlāruṇabhāsamānavadanāṃ mārtāṇḍamadhyasthitāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 1 ॥
jātīpaṅkajakētakīkuvalayaiḥ sampūjitāṅghridvayāṃ
tattvārthātmikavarṇapaṅktisahitāṃ tattvārthabuddhipradām ।
prāṇāyāmaparāyaṇairbudhajanaiḥ saṃsēvyamānāṃ śivāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 2 ॥
mañjīradhvanibhiḥ samastajagatāṃ mañjutvasaṃvardhanīṃ
vipraprēṅkhitavārivāritamahārakṣōgaṇāṃ mṛṇmayīm ।
japtuḥ pāpaharāṃ japāsumanibhāṃ haṃsēna saṃśōbhitāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 3 ॥
kāñchīchēlavibhūṣitāṃ śivamayīṃ mālārdhamālādikā-
-nbibhrāṇāṃ paramēśvarīṃ śaraṇadāṃ mōhāndhabuddhichChidām ।
bhūrāditripurāṃ trilōkajananīmadhyātmaśākhānutāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 4 ॥
dhyāturgarbhakṛśānutāpaharaṇāṃ sāmātmikāṃ sāmagāṃ
sāyaṅkālasusēvitāṃ svaramayīṃ dūrvādalaśyāmalām ।
māturdāsyavilōchanaikamatimatkhēṭīndrasaṃrājitāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 5 ॥
sandhyārāgavichitravastravilasadviprōttamaiḥ sēvitāṃ
tārāhārasumālikāṃ suvilasadratnēndukumbhāntarām ।
rākāchandramukhīṃ ramāpatinutāṃ śaṅkhādibhāsvatkarāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 6 ॥
vēṇībhūṣitamālakadhvanikarairbhṛṅgaiḥ sadā śōbhitāṃ
tattvajñānarasāyanajñarasanāsaudhabhramadbhrāmarīm ।
nāsālaṅkṛtamauktikēndukiraṇaiḥ sāyantamaśChēdinīṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 7 ॥
pādābjāntararēṇukuṅkumalasatphāladyurāmāvṛtāṃ
rambhānāṭyavilōkanaikarasikāṃ vēdāntabuddhipradām ।
vīṇāvēṇumṛdaṅgakāhalaravān dēvaiḥ kṛtāñChṛṇvatīṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 8 ॥
hatyāpānasuvarṇataskaramahāgurvaṅganāsaṅgamā-
-ndōṣāñChailasamān purandarasamāḥ sañchChidya sūryōpamāḥ ।
gāyatrīṃ śrutimāturēkamanasā sandhyāsu yē bhūsurā
japtvā yānti parāṃ gatiṃ manumimaṃ dēvyāḥ paraṃ vaidikāḥ ॥ 9 ॥
iti śrīmachChaṅkarāchārya virachitaṃ śrī gāyatryaṣṭakam ।