View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gayatryashtakam (Gayatri Ashtakam)

viśvāmitratapaḥphalāṃ priyatarāṃ viprālisaṃsēvitāṃ
nityānityavivēkadāṃ smitamukhīṃ khaṇḍēndubhūṣōjjvalām ।
tāmbūlāruṇabhāsamānavadanāṃ mārtāṇḍamadhyasthitāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 1 ॥

jātīpaṅkajakētakīkuvalayaiḥ sampūjitāṅghridvayāṃ
tattvārthātmikavarṇapaṅktisahitāṃ tattvārthabuddhipradām ।
prāṇāyāmaparāyaṇairbudhajanaiḥ saṃsēvyamānāṃ śivāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 2 ॥

mañjīradhvanibhiḥ samastajagatāṃ mañjutvasaṃvardhanīṃ
vipraprēṅkhitavārivāritamahārakṣōgaṇāṃ mṛṇmayīm ।
japtuḥ pāpaharāṃ japāsumanibhāṃ haṃsēna saṃśōbhitāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 3 ॥

kāñchīchēlavibhūṣitāṃ śivamayīṃ mālārdhamālādikā-
-nbibhrāṇāṃ paramēśvarīṃ śaraṇadāṃ mōhāndhabuddhichChidām ।
bhūrāditripurāṃ trilōkajananīmadhyātmaśākhānutāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 4 ॥

dhyāturgarbhakṛśānutāpaharaṇāṃ sāmātmikāṃ sāmagāṃ
sāyaṅkālasusēvitāṃ svaramayīṃ dūrvādalaśyāmalām ।
māturdāsyavilōchanaikamatimatkhēṭīndrasaṃrājitāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 5 ॥

sandhyārāgavichitravastravilasadviprōttamaiḥ sēvitāṃ
tārāhārasumālikāṃ suvilasadratnēndukumbhāntarām ।
rākāchandramukhīṃ ramāpatinutāṃ śaṅkhādibhāsvatkarāṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 6 ॥

vēṇībhūṣitamālakadhvanikarairbhṛṅgaiḥ sadā śōbhitāṃ
tattvajñānarasāyanajñarasanāsaudhabhramadbhrāmarīm ।
nāsālaṅkṛtamauktikēndukiraṇaiḥ sāyantamaśChēdinīṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 7 ॥

pādābjāntararēṇukuṅkumalasatphāladyurāmāvṛtāṃ
rambhānāṭyavilōkanaikarasikāṃ vēdāntabuddhipradām ।
vīṇāvēṇumṛdaṅgakāhalaravān dēvaiḥ kṛtāñChṛṇvatīṃ
gāyatrīṃ harivallabhāṃ triṇayanāṃ dhyāyāmi pañchānanām ॥ 8 ॥

hatyāpānasuvarṇataskaramahāgurvaṅganāsaṅgamā-
-ndōṣāñChailasamān purandarasamāḥ sañchChidya sūryōpamāḥ ।
gāyatrīṃ śrutimāturēkamanasā sandhyāsu yē bhūsurā
japtvā yānti parāṃ gatiṃ manumimaṃ dēvyāḥ paraṃ vaidikāḥ ॥ 9 ॥

iti śrīmachChaṅkarāchārya virachitaṃ śrī gāyatryaṣṭakam ।




Browse Related Categories: