| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Mooka Pancha Sathi 1 - Arya Satakam kāraṇaparachidrūpā kāñchīpurasīmni kāmapīṭhagatā । kañchana kāñchīnilayaṃ karadhṛtakōdaṇḍabāṇasṛṇipāśam । chintitaphalaparipōṣaṇachintāmaṇirēva kāñchinilayā mē । kuṭilakachaṃ kaṭhinakuchaṃ kundasmitakānti kuṅkumachChāyam । pañchaśaraśāstrabōdhanaparamāchāryēṇa dṛṣṭipātēna । parayā kāñchīpurayā parvataparyāyapīnakuchabharayā । aiśvaryamindumaulēraikatmyaprakṛti kāñchimadhyagatam । śritakampasīmānaṃ śithilitaparamaśivadhairyamahimānam । ādṛtakāñchīnilayamādyāmārūḍhayauvanāṭōpām । tuṅgābhirāmakuchabharaśṛṅgāritamāśrayāmi kāñchigatam । kāñchīratnavibhūṣāṃ kāmapi kandarpasūtikāpāṅgīm । kampātīcharāṇāṃ karuṇākōrakitadṛṣṭipātānām । āmratarumūlavasatērādimapuruṣasya nayanapīyūṣam । adhikāñchi paramayōgibhirādimaparapīṭhasīmni dṛśyēna । aṅkitaśaṅkaradēhāmaṅkuritōrōjakaṅkaṇāślēṣaiḥ । madhuradhanuṣā mahīdharajanuṣā nandāmi surabhibāṇajuṣā । madhurasmitēna ramatē māṃsalakuchabhāramandagamanēna । dharaṇimayīṃ taraṇimayīṃ pavanamayīṃ gaganadahanahōtṛmayīm । līnasthiti munihṛdayē dhyānastimitaṃ tapasyadupakampam । śvētā mantharahasitē śātā madhyē cha vāḍbhanō'tītā । purataḥ kadā na karavai puravairivimardapulakitāṅgalatām । puṇyā kā'pi purandhrī puṅkhitakandarpasampadā vapuṣā । tanimādvaitavalagnaṃ taruṇāruṇasampradāyatanulēkham । pauṣṭikakarmavipākaṃ pauṣpaśaraṃ savidhasīmni kampāyāḥ । saṃśritakāñchīdēśē sarasijadaurbhāgyajāgraduttaṃsē । mōditamadhukaraviśikhaṃ svādimasamudāyasārakōdaṇḍam । urarīkṛtakāñchipurīmupaniṣadaravindakuharamadhudhārām । ēṇaśiśudīrghalōchanamēnaḥparipanthi santataṃ bhajatām । smayamānamukhaṃ kāñchībhayamānaṃ kamapi dēvatābhēdam । kutukajuṣi kāñchidēśē kumudatapōrāśipākaśēkharitē । vīkṣēmahi kāñchipurē vipulastanakalaśagarimaparavaśitam । kuruvindagōtragātraṃ kūlacharaṃ kamapi naumi kampāyāḥ । kuḍūmalitakuchakiśōraiḥ kurvāṇaiḥ kāñchidēśasauhārdam । aṅkitakachēna kēnachidandhaṅkaraṇauṣadhēna kamalānām । ūrīkarōmi santatamūṣmalaphālēna lalitaṃ puṃsā । aṅkuritastanakōrakamaṅkālaṅkāramēkachūtapatēḥ । puñjitakaruṇamudañchitaśiñjitamaṇikāñchi kimapi kāñchipurē । lōlahṛdayō'sti śambhōrlōchanayugalēna lēhyamānāyām । madhukarasahacharachikurairmadanāgamasamayadīkṣitakaṭākṣaiḥ । vadanāravindavakṣōvāmāṅkataṭīvaśaṃvadībhūtā । bādhākarīṃ bhavābdhērādhārādyambujēṣu vicharantīm । kalayāmyantaḥ śaśadharakalayā'ṅkitamaulimamalachidvalayām । śarvādiparamasādhakagurvānītāya kāmapīṭhajuṣē । samayā sāndhyamayūkhaiḥ samayā buddhayā sadaiva śīlitayā । jantōstava padapūjanasantōṣataraṅgitasya kāmākṣi । kuṇḍali kumāri kuṭilē chaṇḍi charācharasavitri chāmuṇḍē । abhidākṛtirbhidākṛtirachidākṛtirapi chidākṛtirmātaḥ । śiva śiva paśyanti samaṃ śrīkāmākṣīkaṭākṣitāḥ puruṣāḥ । kāmaparipanthikāmini kāmēśvari kāmapīṭhamadhyagatē । madhyēhṛdayaṃ madhyēniṭilaṃ madhyēśirō'pi vāstavyām । adhikāñchi kēlilōlairakhilāgamayantratantramayaiḥ । nandati mama hṛdi kāchana mandirayantā nirantaraṃ kāñchīm । śampālatāsavarṇaṃ sampādayituṃ bhavajvarachikitsām । anumitakuchakāṭhinyāmadhivakṣaḥpīṭhamaṅgajanmaripōḥ । aikṣiṣi pāśāṅkuśadharahastāntaṃ vismayārhavṛttāntam । āhitavilāsabhaṅgīmābrahmastambaśilpakalpanayā । mūkō'pi jaṭiladurgatiśōkō'pi smarati yaḥ kṣaṇaṃ bhavatīm । pañchadaśavarṇarūpaṃ kañchana kāñchīvihāradhaurēyam । pariṇatimatīṃ chaturdhā padavīṃ sudhiyāṃ samētya sauṣumnīm । ādikṣanmama gururāḍādikṣāntākṣarātmikāṃ vidyām । tuṣyāmi harṣitasmaraśāsanayā kāñchipurakṛtāsanayā । prēmavatī kampāyāṃ sthēmavatī yatimanassu bhūmavatī । kautukinā kampāyāṃ kausumachāpēna kīlitēnāntaḥ । yūnā kēnāpi miladdēhā svāhāsahāyatilakēna । kusumaśaragarvasampatkōśagṛhaṃ bhāti kāñchidēśagatam । dagdhaṣaḍadhvāraṇyaṃ daradalitakusumbhasambhṛtāruṇyam । adhikāñchi vardhamānāmatulāṃ karavāṇi pāraṇāmakṣṇōḥ । bāṇasṛṇipāśakārmukapāṇimamuṃ kamapi kāmapīṭhagatam । kiṃ vā phalati mamānyaurbimbādharachumbimandahāsamukhī । mañchē sadāśivamayē pariśivamayalalitapauṣpaparyaṅkē । rakṣyō'smi kāmapīṭhīlāsikayā ghanakṛpāmburāśikayā । līyē puraharajāyē māyē tava taruṇapallavachChāyē । mūrtimati muktibījē mūrdhni stabakitachakōrasāmrājyē । vēdamayīṃ nādamayīṃ bindumayīṃ parapadōdyadindumayīm । puramathanapuṇyakōṭī puñjitakavilōkasūktirasadhāṭī । kuṭilaṃ chaṭulaṃ pṛthulaṃ mṛdulaṃ kachanayanajaghanacharaṇēṣu । pratyaṅmukhyā dṛṣṭayā prasādadīpāṅkurēṇa kāmākṣyāḥ । vidyē vidhātṛviṣayē kātyāyani kāli kāmakōṭikalē । mālini mahēśachālini kāñchīkhēlini vipakṣakālini tē । dēśika iti kiṃ śaṅkē tattādṛktava nu taruṇimōnmēṣaḥ । vētaṇḍakumbhaḍambaravaitaṇḍikakuchabharārtamadhyāya । adhikāñchitamaṇikāñchanakāñchīmadhikāñchi kāñchidadrākṣam । parichitakampātīraṃ parvatarājanyasukṛtasannāham । dagdhamadanasya śambhōḥ prathīyasīṃ brahmacharyavaidagdhīm । madajalatamālapatrā vasanitapatrā karādṛtakhānitrā । aṅkē śukinī gītē kautukinī parisarē cha gāyakinī । praṇatajanatāpavargā kṛtabahusargā sasiṃhasaṃsargā । śravaṇachaladvētaṇḍā samarōddaṇḍā dhutāsuraśikhaṇḍā । urvīdharēndrakanyē darvībharitēna bhaktapūrēṇa । tāḍitaripuparipīḍanabhayaharaṇa nipuṇahalamusalā । smaramathanavaraṇalōlā manmathahēlāvilāsamaṇiśālā । vimalapaṭī kamalakuṭī pustakarudrākṣaśastahastapuṭī । kuṅkumaruchipiṅgamasṛkpaṅkilamuṇḍālimaṇḍitaṃ mātaḥ । kanakamaṇikalitabhūṣāṃ kālāyasakalahaśīlakāntikalām । lōhitimapuñjamadhyē mōhitabhuvanē mudā nirīkṣantē । jaladhidviguṇitahutabahadiśādinēśvarakalāśvinēyadalaiḥ । satkṛtadēśikacharaṇāḥ sabījanirbījayōganiśrēṇyā । antarapi bahirapi tvaṃ jantutatērantakāntakṛdahantē । kalamañjulavāganumitagalapañjaragataśukagrahautkaṇṭhyāt । jaya jaya jagadamba śivē jaya jaya kāmākṣi jaya jayādrisutē । āryāśatakaṃ bhaktyā paṭhatāmāryākaṭākṣēṇa । ॥ iti āryāśatakaṃ sampūrṇam ॥
|