View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Raja Rajeswarai Ashtakam

ambā śāmbhavi chandramauḻirabalā'parṇā umā pārvatī
kāḻī haimavatī śivā trinayanī kātyāyanī bhairavī
sāvitrī navayauvanā śubhakarī sāmrājyalakṣmīpradā
chidrūpī paradēvatā bhagavatī śrīrājarājēśvarī ॥ 1 ॥

ambā mōhini dēvatā tribhuvanī ānandasandāyinī
vāṇī pallavapāṇi vēṇumuraḻīgānapriyā lōlinī
kaḻyāṇī uḍurājabimbavadanā dhūmrākṣasaṃhāriṇī
chidrūpī paradēvatā bhagavatī śrīrājarājēśvarī ॥ 2 ॥

ambā nūpuraratnakaṅkaṇadharī kēyūrahārāvaḻī
jātīchampakavaijayantilaharī graivēyakairājitā
vīṇāvēṇuvinōdamaṇḍitakarā vīrāsanēsaṃsthitā
chidrūpī paradēvatā bhagavatī śrīrājarājēśvarī ॥ 3 ॥

ambā raudriṇi bhadrakāḻī bagalā jvālāmukhī vaiṣṇavī
brahmāṇī tripurāntakī suranutā dēdīpyamānōjjvalā
chāmuṇḍā śritarakṣapōṣajananī dākṣāyaṇī pallavī
chidrūpī paradēvatā bhagavatī śrīrājarājēśvarī ॥ 4 ॥

ambā śūla dhanuḥ kuśāṅkuśadharī ardhēndubimbādharī
vārāhī madhukaiṭabhapraśamanī vāṇīramāsēvitā
malladyāsuramūkadaityamathanī māhēśvarī ambikā
chidrūpī paradēvatā bhagavatī śrīrājarājēśvarī ॥ 5 ॥

ambā sṛṣṭavināśapālanakarī āryā visaṃśōbhitā
gāyatrī praṇavākṣarāmṛtarasaḥ pūrṇānusandhīkṛtā
ōṅkārī vinutāsutārchitapadā uddaṇḍadaityāpahā
chidrūpī paradēvatā bhagavatī śrīrājarājēśvarī ॥ 6 ॥

ambā śāśvata āgamādivinutā āryā mahādēvatā
yā brahmādipipīlikāntajananī yā vai jaganmōhinī
yā pañchapraṇavādirēphajananī yā chitkaḻāmālinī
chidrūpī paradēvatā bhagavatī śrīrājarājēśvarī ॥ 7 ॥

ambāpālita bhaktarājadaniśaṃ ambāṣṭakaṃ yaḥ paṭhēt
ambālōkakaṭākṣavīkṣa lalitaṃ chaiśvaryamavyāhatam
ambā pāvanamantrarājapaṭhanādantē cha mōkṣapradā
chidrūpī paradēvatā bhagavatī śrīrājarājēśvarī ॥ 8 ॥




Browse Related Categories: