View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

त्रिपुर सुंदरी अष्टकं

कदंबवनचारिणीं मुनिकदंबकादंबिनीं
नितंबजितभूधरां सुरनितंबिनीसेविताम् ।
नवांबुरुहलोचनामभिनवांबुदश्यामलां
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ 1 ॥

कदंबवनवासिनीं कनकवल्लकीधारिणीं
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदरोचनाचारिणीं
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ 2 ॥

कदंबवनशालया कुचभरोल्लसन्मालया
कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया
कयापि घननीलया कवचिता वयं लीलया ॥ 3 ॥

कदंबवनमध्यगां कनकमंडलोपस्थितां
षडंबुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडंबितजपारुचिं विकचचंद्रचूडामणिं
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ 4 ॥

कुचांचितविपंचिकां कुटिलकुंतलालंकृतां
कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसम्मोहिनीं
मतंगमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ 5 ॥

स्मरेत्प्रथमपुष्पिणीं रुधिरबिंदुनीलांबरां
गृहीतमधुपात्रिकां मदविघूर्णनेत्रांचलाम् ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ 6 ॥

सकुंकुमविलेपनामलकचुंबिकस्तूरिकां
समंदहसितेक्षणां सशरचापपाशांकुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषांबरां
जपाकुसुमभासुरां जपविधौ स्मराम्यंबिकाम् ॥ 7 ॥

पुरंदरपुरंध्रिकाचिकुरबंधसैरंध्रिकां
पितामहपतिव्रतापटुपटीरचर्चारताम् ।
मुकुंदरमणीमणीलसदलंक्रियाकारिणीं
भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥ 8 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ त्रिपुरसुंदर्यष्टकम् ।




Browse Related Categories: