View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 28

गरलं तरलानलं पुरस्ता-
ज्जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवादमोदनिघ्नो
गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥1॥

विमथत्सु सुरासुरेषु जाता
सुरभिस्तामृषिषु न्यधास्त्रिधामन् ।
हयरत्नमभूदथेभरत्नं
द्युतरुश्चाप्सरसः सुरेषु तानि ॥2॥

जगदीश भवत्परा तदानीं
कमनीया कमला बभूव देवी ।
अमलामवलोक्य यां विलोलः
सकलोऽपि स्पृहयांबभूव लोकः ॥3॥

त्वयि दत्तहृदे तदैव देव्यै
त्रिदशेंद्रो मणिपीठिकां व्यतारीत् ।
सकलोपहृताभिषेचनीयैः
ऋषयस्तां श्रुतिगीर्भिरभ्यषिंचन् ॥4॥

अभिषेकजलानुपातिमुग्ध-
त्वदपांगैरवभूषितांगवल्लीम् ।
मणिकुंडलपीतचेलहार-
प्रमुखैस्ताममरादयोऽन्वभूषन् ॥5॥

वरणस्रजमात्तभृंगनादां
दधती सा कुचकुंभमंदयाना ।
पदशिंजितमंजुनूपुरा त्वां
कलितव्रीलविलासमाससाद ॥6॥

गिरिशद्रुहिणादिसर्वदेवान्
गुणभाजोऽप्यविमुक्तदोषलेशान् ।
अवमृश्य सदैव सर्वरम्ये
निहिता त्वय्यनयाऽपि दिव्यमाला ॥7॥

उरसा तरसा ममानिथैनां
भुवनानां जननीमनन्यभावाम् ।
त्वदुरोविलसत्तदीक्षणश्री-
परिवृष्ट्या परिपुष्टमास विश्वम् ॥8॥

अतिमोहनविभ्रमा तदानीं
मदयंती खलु वारुणी निरागात् ।
तमसः पदवीमदास्त्वमेना-
मतिसम्माननया महासुरेभ्यः ॥9॥

तरुणांबुदसुंदरस्तदा त्वं
ननु धन्वंतरिरुत्थितोऽंबुराशेः ।
अमृतं कलशे वहन् कराभ्या-
मखिलार्तिं हर मारुतालयेश ॥10॥




Browse Related Categories: