View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 18

जातस्य ध्रुवकुल एव तुंगकीर्ते-
रंगस्य व्यजनि सुतः स वेननामा ।
यद्दोषव्यथितमतिः स राजवर्य-
स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥1॥

पापोऽपि क्षितितलपालनाय वेनः
पौराद्यैरुपनिहितः कठोरवीर्यः ।
सर्वेभ्यो निजबलमेव संप्रशंसन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥2॥

संप्राप्ते हितकथनाय तापसौघे
मत्तोऽन्यो भुवनपतिर्न कश्चनेति ।
त्वन्निंदावचनपरो मुनीश्वरैस्तैः
शापाग्नौ शलभदशामनायि वेनः ॥3॥

तन्नाशात् खलजनभीरुकैर्मुनींद्रै-
स्तन्मात्रा चिरपरिरक्षिते तदंगे ।
त्यक्ताघे परिमथितादथोरुदंडा-
द्दोर्दंडे परिमथिते त्वमाविरासीः ॥4॥

विख्यातः पृथुरिति तापसोपदिष्टैः
सूताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कबलितसंपदं धरित्री-
माक्रांतां निजधनुषा समामकार्षीः ॥5॥

भूयस्तां निजकुलमुख्यवत्सयुक्त्यै-
र्देवाद्यैः समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छंदं सुरभितनूमदूदुहस्त्वम् ॥6॥

आत्मानं यजति मखैस्त्वयि त्रिधाम-
न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो
हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥7॥

देवेंद्रं मुहुरिति वाजिनं हरंतं
वह्नौ तं मुनिवरमंडले जुहूषौ ।
रुंधाने कमलभवे क्रतोः समाप्तौ
साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥8॥

तद्दत्तं वरमुपलभ्य भक्तिमेकां
गंगांते विहितपदः कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शंस-
न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥9॥

विज्ञानं सनकमुखोदितं दधानः
स्वात्मानं स्वयमगमो वनांतसेवी ।
तत्तादृक्पृथुवपुरीश सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन् ॥10॥




Browse Related Categories: