View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 20

प्रियव्रतस्य प्रियपुत्रभूता-
दाग्नीध्रराजादुदितो हि नाभिः ।
त्वां दृष्टवानिष्टदमिष्टिमध्ये
तवैव तुष्ट्यै कृतयज्ञकर्मा ॥1॥

अभिष्टुतस्तत्र मुनीश्वरैस्त्वं
राज्ञः स्वतुल्यं सुतमर्थ्यमानः ।
स्वयं जनिष्येऽहमिति ब्रुवाण-
स्तिरोदधा बर्हिषि विश्वमूर्ते ॥2॥

नाभिप्रियायामथ मेरुदेव्यां
त्वमंशतोऽभूः ॠषभाभिधानः ।
अलोकसामान्यगुणप्रभाव-
प्रभाविताशेषजनप्रमोदः ॥3॥

त्वयि त्रिलोकीभृति राज्यभारं
निधाय नाभिः सह मेरुदेव्या ।
तपोवनं प्राप्य भवन्निषेवी
गतः किलानंदपदं पदं ते ॥4॥

इंद्रस्त्वदुत्कर्षकृतादमर्षा-
द्ववर्ष नास्मिन्नजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या
स्ववर्षमेनद्व्यदधाः सुवर्षम् ॥5॥

जितेंद्रदत्तां कमनीं जयंती-
मथोद्वहन्नात्मरताशयोऽपि ।
अजीजनस्तत्र शतं तनूजा-
नेषां क्षितीशो भरतोऽग्रजन्मा ॥6॥

नवाभवन् योगिवरा नवान्ये
त्वपालयन् भारतवर्षखंडान् ।
सैका त्वशीतिस्तव शेषपुत्र-
स्तपोबलात् भूसुरभूयमीयुः ॥7॥

उक्त्वा सुतेभ्योऽथ मुनींद्रमध्ये
विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।
स्वयं गतः पारमहंस्यवृत्ति-
मधा जडोन्मत्तपिशाचचर्याम् ॥8॥

परात्मभूतोऽपि परोपदेशं
कुर्वन् भवान् सर्वनिरस्यमानः ।
विकारहीनो विचचार कृत्स्नां
महीमहीनात्मरसाभिलीनः ॥9॥

शयुव्रतं गोमृगकाकचर्यां
चिरं चरन्नाप्य परं स्वरूपम् ।
दवाहृतांगः कुटकाचले त्वं
तापान् ममापाकुरु वातनाथ ॥10॥




Browse Related Categories: