View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 65

गोपीजनाय कथितं नियमावसाने
मारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
सांद्रेण चांद्रमहसा शिशिरीकृताशे
प्रापूरयो मुरलिकां यमुनावनांते ॥1॥

सम्मूर्छनाभिरुदितस्वरमंडलाभिः
सम्मूर्छयंतमखिलं भुवनांतरालम् ।
त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य-
स्तत्तादृशं कमपि चित्तविमोहमापुः ॥2॥

ता गेहकृत्यनिरतास्तनयप्रसक्ताः
कांतोपसेवनपराश्च सरोरुहाक्ष्यः ।
सर्वं विसृज्य मुरलीरवमोहितास्ते
कांतारदेशमयि कांततनो समेताः ॥3॥

काश्चिन्निजांगपरिभूषणमादधाना
वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्य-
स्ता एव संरुरुचिरे तव लोचनाय ॥4॥

हारं नितंबभुवि काचन धारयंती
कांचीं च कंठभुवि देव समागता त्वाम् ।
हारित्वमात्मजघनस्य मुकुंद तुभ्यं
व्यक्तं बभाष इव मुग्धमुखी विशेषात् ॥5॥

काचित् कुचे पुनरसज्जितकंचुलीका
व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपमप्रणयातिभार-
राज्याभिषेकविधये कलशीधरेव ॥6॥

काश्चित् गृहात् किल निरेतुमपारयंत्य-
स्त्वामेव देव हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं
त्वामाविशन् परमिमा ननु धन्यधन्याः ॥7॥

जारात्मना न परमात्मतया स्मरंत्यो
नार्यो गताः परमहंसगतिं क्षणेन ।
तं त्वां प्रकाशपरमात्मतनुं कथंचि-
च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥8॥

अभ्यागताभिरभितो व्रजसुंदरीभि-
र्मुग्धस्मितार्द्रवदनः करुणावलोकी ।
निस्सीमकांतिजलधिस्त्वमवेक्ष्यमाणो
विश्वैकहृद्य हर मे पवनेश रोगान् ॥9॥




Browse Related Categories: