View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 69

केशपाशधृतपिंछिकाविततिसंचलन्मकरकुंडलं
हारजालवनमालिकाललितमंगरागघनसौरभम् ।
पीतचेलधृतकांचिकांचितमुदंचदंशुमणिनूपुरं
रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥1॥

तावदेव कृतमंडने कलितकंचुलीककुचमंडले
गंडलोलमणिकुंडले युवतिमंडलेऽथ परिमंडले ।
अंतरा सकलसुंदरीयुगलमिंदिरारमण संचरन्
मंजुलां तदनु रासकेलिमयि कंजनाभ समुपादधाः ॥2॥

वासुदेव तव भासमानमिह रासकेलिरससौरभं
दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला ।
वेषभूषणविलासपेशलविलासिनीशतसमावृता
नाकतो युगपदागता वियति वेगतोऽथ सुरमंडली ॥3॥

वेणुनादकृततानदानकलगानरागगतियोजना-
लोभनीयमृदुपादपातकृततालमेलनमनोहरम् ।
पाणिसंक्वणितकंकणं च मुहुरंसलंबितकरांबुजं
श्रोणिबिंबचलदंबरं भजत रासकेलिरसडंबरम् ॥4॥

स्पर्धया विरचितानुगानकृततारतारमधुरस्वरे
नर्तनेऽथ ललितांगहारलुलितांगहारमणिभूषणे ।
सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं
चिन्मये त्वयि निलीयमानमिव सम्मुमोह सवधूकुलम् ॥5॥

स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपांगना
कांतमंसमवलंबते स्म तव तांतिभारमुकुलेक्षणा ॥
काचिदाचलितकुंतला नवपटीरसारघनसौरभं
वंचनेन तव संचुचुंब भुजमंचितोरुपुलकांकुरा ॥6॥

कापि गंडभुवि सन्निधाय निजगंडमाकुलितकुंडलं
पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् ।
इंदिराविहृतिमंदिरं भुवनसुंदरं हि नटनांतरे
त्वामवाप्य दधुरंगनाः किमु न सम्मदोन्मददशांतरम् ॥7॥

गानमीश विरतं क्रमेण किल वाद्यमेलनमुपारतं
ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरंगनाः ।
नाविदन्नपि च नीविकां किमपि कुंतलीमपि च कंचुलीं
ज्योतिषामपि कदंबकं दिवि विलंबितं किमपरं ब्रुवे ॥8॥

मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो
केलिसम्मृदितनिर्मलांगनवघर्मलेशसुभगात्मनाम् ।
मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित-
स्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥9॥

केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः
स्वैरमीश ननु सूरजापयसि चारुनाम विहृतिं व्यधाः ।
काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥10॥

कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान्
पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।
ब्रह्मशंकरमुखानपीह पशुपांगनासु बहुमानयन्
भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥11॥




Browse Related Categories: