View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 72

कंसोऽथ नारदगिरा व्रजवासिनं त्वा-
माकर्ण्य दीर्णहृदयः स हि गांदिनेयम् ।
आहूय कार्मुकमखच्छलतो भवंत-
मानेतुमेनमहिनोदहिनाथशायिन् ॥1॥

अक्रूर एष भवदंघ्रिपरश्चिराय
त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा-
मानंदभारमतिभूरितरं बभार ॥2॥

सोऽयं रथेन सुकृती भवतो निवासं
गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् ।
आस्वादयन् मुहुरपायभयेन दैवं
संप्रार्थयन् पथि न किंचिदपि व्यजानात् ॥3॥

द्रक्ष्यामि वेदशतगीतगतिं पुमांसं
स्प्रक्ष्यामि किंस्विदपि नाम परिष्वजेयम् ।
किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्या-
दित्थं निनाय स भवन्मयमेव मार्गम् ॥4॥

भूयः क्रमादभिविशन् भवदंघ्रिपूतं
वृंदावनं हरविरिंचसुराभिवंद्यम् ।
आनंदमग्न इव लग्न इव प्रमोहे
किं किं दशांतरमवाप न पंकजाक्ष ॥5॥

पश्यन्नवंदत भवद्विहृतिस्थलानि
पांसुष्ववेष्टत भवच्चरणांकितेषु ।
किं ब्रूमहे बहुजना हि तदापि जाता
एवं तु भक्तितरला विरलाः परात्मन् ॥6॥

सायं स गोपभवनानि भवच्चरित्र-
गीतामृतप्रसृतकर्णरसायनानि ।
पश्यन् प्रमोदसरितेव किलोह्यमानो
गच्छन् भवद्भवनसन्निधिमन्वयासीत् ॥7॥

तावद्ददर्श पशुदोहविलोकलोलं
भक्तोत्तमागतिमिव प्रतिपालयंतम् ।
भूमन् भवंतमयमग्रजवंतमंत-
र्ब्रह्मानुभूतिरससिंधुमिवोद्वमंतम् ॥8॥

सायंतनाप्लवविशेषविविक्तगात्रौ
द्वौ पीतनीलरुचिरांबरलोभनीयौ ।
नातिप्रपंचधृतभूषणचारुवेषौ
मंदस्मितार्द्रवदनौ स युवां ददर्श ॥9॥

दूराद्रथात्समवरुह्य नमंतमेन-
मुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
हर्षान्मिताक्षरगिरा कुशलानुयोगी
पाणिं प्रगृह्य सबलोऽथ गृहं निनेथ ॥10॥

नंदेन साकममितादरमर्चयित्वा
तं यादवं तदुदितां निशमय्य वार्ताम् ।
गोपेषु भूपतिनिदेशकथां निवेद्य
नानाकथाभिरिह तेन निशामनैषीः ॥11॥

चंद्रागृहे किमुत चंद्रभगागृहे नु
राधागृहे नु भवने किमु मैत्रविंदे ।
धूर्तो विलंबत इति प्रमदाभिरुच्चै-
राशंकितो निशि मरुत्पुरनाथ पायाः ॥12॥




Browse Related Categories: