View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 38

आनंदरूप भगवन्नयि तेऽवतारे
प्राप्ते प्रदीप्तभवदंगनिरीयमाणैः ।
कांतिव्रजैरिव घनाघनमंडलैर्द्या-
मावृण्वती विरुरुचे किल वर्षवेला ॥1॥

आशासु शीतलतरासु पयोदतोयै-
राशासिताप्तिविवशेषु च सज्जनेषु ।
नैशाकरोदयविधौ निशि मध्यमायां
क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥2॥

बाल्यस्पृशाऽपि वपुषा दधुषा विभूती-
रुद्यत्किरीटकटकांगदहारभासा ।
शंखारिवारिजगदापरिभासितेन
मेघासितेन परिलेसिथ सूतिगेहे ॥3॥

वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी-
मंदाक्षलक्षितकटाक्षविमोक्षभेदैः ।
तन्मंदिरस्य खलकंसकृतामलक्ष्मी-
मुन्मार्जयन्निव विरेजिथ वासुदेव ॥4॥

शौरिस्तु धीरमुनिमंडलचेतसोऽपि
दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ॥
आनंदवाष्पपुलकोद्गमगद्गदार्द्र-
स्तुष्टाव दृष्टिमकरंदरसं भवंतम् ॥5॥

देव प्रसीद परपूरुष तापवल्ली-
निर्लूनदात्रसमनेत्रकलाविलासिन् ।
खेदानपाकुरु कृपागुरुभिः कटाक्षै-
रित्यादि तेन मुदितेन चिरं नुतोऽभूः ॥6॥

मात्रा च नेत्रसलिलास्तृतगात्रवल्या
स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् ।
प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
मातुर्गिरा दधिथ मानुषबालवेषम् ॥7॥

त्वत्प्रेरितस्तदनु नंदतनूजया ते
व्यत्यासमारचयितुं स हि शूरसूनुः ।
त्वां हस्तयोरधृत चित्तविधार्यमार्यै-
रंभोरुहस्थकलहंसकिशोररम्यम् ॥8॥

जाता तदा पशुपसद्मनि योगनिद्रा ।
निद्राविमुद्रितमथाकृत पौरलोकम् ।
त्वत्प्रेरणात् किमिव चित्रमचेतनैर्यद्-
द्वारैः स्वयं व्यघटि संघटितैः सुगाढम् ॥9॥

शेषेण भूरिफणवारितवारिणाऽथ
स्वैरं प्रदर्शितपथो मणिदीपितेन ।
त्वां धारयन् स खलु धन्यतमः प्रतस्थे
सोऽयं त्वमीश मम नाशय रोगवेगान् ॥10॥




Browse Related Categories: