View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 42

कदापि जन्मर्क्षदिने तव प्रभो निमंत्रितज्ञातिवधूमहीसुरा ।
महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥1॥

ततो भवत्त्राणनियुक्तबालकप्रभीतिसंक्रंदनसंकुलारवैः ।
विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥2॥

ततस्तदाकर्णनसंभ्रमश्रमप्रकंपिवक्षोजभरा व्रजांगनाः ।
भवंतमंतर्ददृशुस्समंततो विनिष्पतद्दारुणदारुमध्यगम् ॥3॥

शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नंदः पशुपाश्च भूसुराः ।
भवंतमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥4॥

कस्को नु कौतस्कुत एष विस्मयो विशंकटं यच्छकटं विपाटितम् ।
न कारणं किंचिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥5॥

कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदांबुजाहतम् ।
मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः ॥6॥

भिया तदा किंचिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।
भवत्प्रभावाविदुरैरितीरितं मनागिवाशंक्यत दृष्टपूतनैः ॥7॥

प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ।
इति प्रसर्पत्करुणातरंगितास्त्वदंगमापस्पृशुरंगनाजनाः ॥8॥

अये सुतं देहि जगत्पतेः कृपातरंगपातात्परिपातमद्य मे ।
इति स्म संगृह्य पिता त्वदंगकं मुहुर्मुहुः श्लिष्यति जातकंटकः ॥9॥

अनोनिलीनः किल हंतुमागतः सुरारिरेवं भवता विहिंसितः ।
रजोऽपि नो दृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥10॥

प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लंभितमंगलाशिषः ।
व्रजं निजैर्बाल्यरसैर्विमोहयन् मरुत्पुराधीश रुजां जहीहि मे ॥11॥




Browse Related Categories: