View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 13

हिरण्याक्षं तावद्वरद भवदन्वेषणपरं
चरंतं सांवर्ते पयसि निजजंघापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
शनैरूचे नंदन् दनुजमपि निंदंस्तव बलम् ॥1॥

स मायावी विष्णुर्हरति भवदीयां वसुमतीं
प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नदन् क्वासौ क्वासविति स मुनिना दर्शितपथो
भवंतं संप्रापद्धरणिधरमुद्यंतमुदकात् ॥2॥

अहो आरण्योऽयं मृग इति हसंतं बहुतरै-
र्दुरुक्तैर्विध्यंतं दितिसुतमवज्ञाय भगवन् ।
महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुंक्था मृधविधौ ॥3॥

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।
रणालोकौत्सुक्यान्मिलति सुरसंघे द्रुतममुं
निरुंध्याः संध्यातः प्रथममिति धात्रा जगदिषे ॥4॥

गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
गदाघाताद्भूमौ झटिति पतितायामहह! भोः ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥5॥

ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
त्वयि छिंदत्येनत् करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत्
गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥6॥

भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
ततो मायाचक्रे विततघनरोषांधमनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नंतमसुरं
स्वपादांगुष्ठेन श्रवणपदमूले निरवधीः ॥7॥

महाकायः सो॓ऽयं तव चरणपातप्रमथितो
गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदया
मुनींद्राः सांद्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥8॥

त्वचि छंदो रोमस्वपि कुशगणश्चक्षुषि घृतं
चतुर्होतारोऽंघ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा
विभो सोमो वीर्यं वरद गलदेशेऽप्युपसदः ॥9॥

मुनींद्रैरित्यादिस्तवनमुखरैर्मोदितमना
महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो
निरुंध्या रोगं मे सकलमपि वातालयपते ॥10॥




Browse Related Categories: