View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री कृष्ण कृपा कटाक्ष स्तोत्रं

श्रीकृष्ण प्रार्थना
मूकं करोति वाचालं पंगु लंघयते गिरिम्।
यत्कृपा तमहं वंदे परमानंद माधवम्॥
नाहं वसामि वैकुंठे योगिनां हृदये न च।
मद्भक्ता यत्र गायंति तत्र तिष्ठामि नारद॥

अथ श्री कृष्ण कृपा कटाक्ष स्तोत्र ॥

भजे व्रजैकमंडनं समस्तपापखंडनं
स्वभक्तचित्तरंजनं सदैव नंदनंदनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम् ॥

मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम् ।
करारविंदभूधरं स्मितावलोकसुंदरं
महेंद्रमानदारणं नमामि कृष्ण वारणम् ॥

कदंबसूनकुंडलं सुचारुगंडमंडलं
व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम् ।
यशोदया समोदया सगोपया सनंदया
युतं सुखैकदायकं नमामि गोपनायकम् ॥

सदैव पादपंकजं मदीय मानसे निजं
दधानमुक्तमालकं नमामि नंदबालकम् ।
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नंदलालसम् ॥

भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम् ।
दृगंतकांतभंगिनं सदा सदालिसंगिनं
दिने-दिने नवं-नवं नमामि नंदसंभवम् ॥

गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकंदनं नमामि गोपनंदनम् ।
नवीन गोपनागरं नवीनकेलि-लंपटं
नमामि मेघसुंदरं तडित्प्रभालसत्पटम् ॥

समस्त गोप मोहनं, हृदंबुजैक मोदनं
नमामिकुंजमध्यगं प्रसन्न भानुशोभनम् ।
निकामकामदायकं दृगंतचारुसायकं
रसालवेणुगायकं नमामिकुंजनायकम् ॥

विदग्ध गोपिकामनो मनोज्ञतल्पशायिनं
नमामि कुंजकानने प्रवृद्धवह्निपायिनम् ।
किशोरकांति रंजितं दृगंजनं सुशोभितं
गजेंद्रमोक्षकारिणं नमामि श्रीविहारिणम् ॥

फलशृति
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम् ।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
भवेत्स नंदनंदने भवे भवे सुभक्तिमान ॥




Browse Related Categories: