View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 55

अथ वारिणि घोरतरं फणिनं
प्रतिवारयितुं कृतधीर्भगवन् ।
द्रुतमारिथ तीरगनीपतरुं
विषमारुतशोषितपर्णचयम् ॥1॥

अधिरुह्य पदांबुरुहेण च तं
नवपल्लवतुल्यमनोज्ञरुचा ।
ह्रदवारिणि दूरतरं न्यपतः
परिघूर्णितघोरतरंग्गणे ॥2॥

भुवनत्रयभारभृतो भवतो
गुरुभारविकंपिविजृंभिजला ।
परिमज्जयति स्म धनुश्शतकं
तटिनी झटिति स्फुटघोषवती ॥3॥

अथ दिक्षु विदिक्षु परिक्षुभित-
भ्रमितोदरवारिनिनादभरैः ।
उदकादुदगादुरगाधिपति-
स्त्वदुपांतमशांतरुषाऽंधमनाः ॥4॥

फणशृंगसहस्रविनिस्सृमर-
ज्वलदग्निकणोग्रविषांबुधरम् ।
पुरतः फणिनं समलोकयथा
बहुशृंगिणमंजनशैलमिव ॥5॥

ज्वलदक्षि परिक्षरदुग्रविष-
श्वसनोष्मभरः स महाभुजगः ।
परिदश्य भवंतमनंतबलं
समवेष्टयदस्फुटचेष्टमहो ॥6॥

अविलोक्य भवंतमथाकुलिते
तटगामिनि बालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं
समुदीक्ष्य गता यमुनां पशुपाः ॥7॥

अखिलेषु विभो भवदीय दशा-
मवलोक्य जिहासुषु जीवभरम् ।
फणिबंधनमाशु विमुच्य जवा-
दुदगम्यत हासजुषा भवता ॥8॥

अधिरुह्य ततः फणिराजफणान्
ननृते भवता मृदुपादरुचा ।
कलशिंजितनूपुरमंजुमिल-
त्करकंकणसंकुलसंक्वणितम् ॥9॥

जहृषुः पशुपास्तुतुषुर्मुनयो
ववृषुः कुसुमानि सुरेंद्रगणाः ।
त्वयि नृत्यति मारुतगेहपते
परिपाहि स मां त्वमदांतगदात् ॥10॥




Browse Related Categories: