View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 47

एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् ।
स्तन्यलोलुपतया निवारयन्नंकमेत्य पपिवान् पयोधरौ ॥1॥

अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननांबुजे ।
दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥2॥

सामिपीतरसभंगसंगतक्रोधभारपरिभूतचेतसा।
मंथदंडमुपगृह्य पाटितं हंत देव दधिभाजनं त्वया ॥3॥

उच्चलद्ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समाद्रुता ।
त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥4॥

वेदमार्गपरिमार्गितं रुषा त्वमवीक्ष्य परिमार्गयंत्यसौ ।
संददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥5॥

त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा ।
रोषरूषितमुखी सखीपुरो बंधनाय रशनामुपाददे ॥6॥

बंधुमिच्छति यमेव सज्जनस्तं भवंतमयि बंधुमिच्छती ।
सा नियुज्य रशनागुणान् बहून् द्व्यंगुलोनमखिलं किलैक्षत ॥7॥

विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् ।
नित्यमुक्तवपुरप्यहो हरे बंधमेव कृपयाऽन्वमन्यथाः ॥8॥

स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा।
प्रागुलूखलबिलांतरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥9॥

यद्यपाशसुगमो विभो भवान् संयतः किमु सपाशयाऽनया ।
एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥10॥




Browse Related Categories: