View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 1.1 Ishe Tvorje Tva - Krishna Yajurveda Taittiriya Samhita

1) i̠ṣē tvā̎ tvē̠ṣa i̠ṣē tvā̎ ।
2) tvō̠rja ū̠rjē tvā̎ tvō̠rjē ।
3) ū̠rjē tvā̎ tvō̠rja ū̠rjē tvā̎ ।
4) tvā̠ vā̠yavō̍ vā̠yava̍stvā tvā vā̠yava̍ḥ ।
5) vā̠yava̍-sstha stha vā̠yavō̍ vā̠yava̍-sstha ।
6) sthō̠pā̠yava̍ upā̠yava̍-sstha sthōpā̠yava̍ḥ ।
7) u̠pā̠yava̍-sstha sthōpā̠yava̍ upā̠yava̍-sstha ।
7) u̠pā̠yava̠ ityu̍pa - ā̠yava̍ḥ ।
8) stha̠ dē̠vō dē̠va-sstha̍ stha dē̠vaḥ ।
9) dē̠vō vō̍ vō dē̠vō dē̠vō va̍ḥ ।
10) va̠-ssa̠vi̠tā sa̍vi̠tā vō̍ va-ssavi̠tā ।
11) sa̠vi̠tā pra pra sa̍vi̠tā sa̍vi̠tā pra ।
12) prārpa̍yatvarpayatu̠ pra prārpa̍yatu ।
13) a̠rpa̠ya̠tu̠ śrēṣṭha̍tamāya̠ śrēṣṭha̍tamāyārpayatvarpayatu̠ śrēṣṭha̍tamāya ।
14) śrēṣṭha̍tamāya̠ karma̍ṇē̠ karma̍ṇē̠ śrēṣṭha̍tamāya̠ śrēṣṭha̍tamāya̠ karma̍ṇē ।
14) śrēṣṭha̍tamā̠yēti̠ śrēṣṭha̍ - ta̠mā̠ya̠ ।
15) karma̍ṇa̠ ā karma̍ṇē̠ karma̍ṇa̠ ā ।
16) ā pyā̍yaddhva-mpyāyaddhva̠ mā pyā̍yaddhvam ।
17) pyā̠ya̠ddhva̠ ma̠ghni̠yā̠ a̠ghni̠yā̠ḥ pyā̠ya̠ddhva̠-mpyā̠ya̠ddhva̠ ma̠ghni̠yā̠ḥ ।
18) a̠ghni̠yā̠ dē̠va̠bhā̠ga-ndē̍vabhā̠ga ma̍ghniyā aghniyā dēvabhā̠gam ।
19) dē̠va̠bhā̠ga mūrja̍svatī̠ rūrja̍svatī-rdēvabhā̠ga-ndē̍vabhā̠ga mūrja̍svatīḥ ।
19) dē̠va̠bhā̠gamiti̍ dēva - bhā̠gam ।
20) ūrja̍svatī̠ḥ paya̍svatī̠ḥ paya̍svatī̠ rūrja̍svatī̠ rūrja̍svatī̠ḥ paya̍svatīḥ ।
21) paya̍svatīḥ pra̠jāva̍tīḥ pra̠jāva̍tī̠ḥ paya̍svatī̠ḥ paya̍svatīḥ pra̠jāva̍tīḥ ।
22) pra̠jāva̍tīranamī̠vā a̍namī̠vāḥ pra̠jāva̍tīḥ pra̠jāva̍tīranamī̠vāḥ ।
22) pra̠jāva̍tī̠riti̍ pra̠jā - va̠tī̠ḥ ।
23) a̠na̠mī̠vā a̍ya̠kṣmā a̍ya̠kṣmā a̍namī̠vā a̍namī̠vā a̍ya̠kṣmāḥ ।
24) a̠ya̠kṣmā mā mā 'ya̠kṣmā a̍ya̠kṣmā mā ।
25) mā vō̍ vō̠ mā mā va̍ḥ ।
26) va̠-sstē̠na-sstē̠nō vō̍ va-sstē̠naḥ ।
27) stē̠na ī̍śatēśata stē̠na-sstē̠na ī̍śata ।
28) ī̠śa̠ta̠ mā mēśa̍tēśata̠ mā ।
29) mā 'ghaśagṃ̍sō̠ 'ghaśagṃ̍sō̠ mā mā 'ghaśagṃ̍saḥ ।
30) a̠ghaśagṃ̍sō ru̠drasya̍ ru̠drasyā̠ ghaśagṃ̍sō̠ 'ghaśagṃ̍sō ru̠drasya̍ ।
30) a̠ghaśagṃ̍sa̠ itya̠gha - śa̠gṃ̠sa̠ḥ ।
31) ru̠drasya̍ hē̠tir-hē̠tī ru̠drasya̍ ru̠drasya̍ hē̠tiḥ ।
32) hē̠tiḥ pari̠ pari̍ hē̠tir-hē̠tiḥ pari̍ ।
33) pari̍ vō va̠ḥ pari̠ pari̍ vaḥ ।
34) vō̠ vṛ̠ṇa̠ktu̠ vṛ̠ṇa̠ktu̠ vō̠ vō̠ vṛ̠ṇa̠ktu̠ ।
35) vṛ̠ṇa̠ktu̠ dhru̠vā dhru̠vā vṛ̍ṇaktu vṛṇaktu dhru̠vāḥ ।
36) dhru̠vā a̠smi-nna̠smi-ndhru̠vā dhru̠vā a̠sminn ।
37) a̠smi-ngōpa̍tau̠ gōpa̍tā va̠smi-nna̠smi-ngōpa̍tau ।
38) gōpa̍tau syāta syāta̠ gōpa̍tau̠ gōpa̍tau syāta ।
38) gōpa̍tā̠viti̠ gō - pa̠tau̠ ।
39) syā̠ta̠ ba̠hvī-rba̠hvī-ssyā̍ta syāta ba̠hvīḥ ।
40) ba̠hvīryaja̍mānasya̠ yaja̍mānasya ba̠hvī-rba̠hvīryaja̍mānasya ।
41) yaja̍mānasya pa̠śū-npa̠śūn. yaja̍mānasya̠ yaja̍mānasya pa̠śūn ।
42) pa̠śū-npā̍hi pāhi pa̠śū-npa̠śū-npā̍hi ।
43) pā̠hīti̍ pāhi ।
॥ 1 ॥ (43/49)
॥ a. 1 ॥

1) ya̠jñasya̍ ghō̠ṣa-dghō̠ṣa-dya̠jñasya̍ ya̠jñasya̍ ghō̠ṣat ।
2) ghō̠ṣada̍syasi ghō̠ṣa-dghō̠ṣada̍si ।
3) a̠si̠ pratyu̍ṣṭa̠-mpratyu̍ṣṭa masyasi̠ pratyu̍ṣṭam ।
4) pratyu̍ṣṭa̠gṃ̠ rakṣō̠ rakṣa̠ḥ pratyu̍ṣṭa̠-mpratyu̍ṣṭa̠gṃ̠ rakṣa̍ḥ ।
4) pratyu̍ṣṭa̠miti̠ prati̍ - u̠ṣṭa̠m ।
5) rakṣa̠ḥ pratyu̍ṣṭā̠ḥ pratyu̍ṣṭā̠ rakṣō̠ rakṣa̠ḥ pratyu̍ṣṭāḥ ।
6) pratyu̍ṣṭā̠ arā̍ta̠yō 'rā̍taya̠ḥ pratyu̍ṣṭā̠ḥ pratyu̍ṣṭā̠ arā̍tayaḥ ।
6) pratyu̍ṣṭā̠ iti̠ prati̍ - u̠ṣṭā̠ḥ ।
7) arā̍taya̠ḥ pra prārā̍ta̠yō 'rā̍taya̠ḥ pra ।
8) prē ya mi̠ya-mpra prē yam ।
9) i̠ya ma̍gādagādi̠ya mi̠ya ma̍gāt ।
10) a̠gā̠-ddhi̠ṣaṇā̍ dhi̠ṣaṇā̍ 'gādagā-ddhi̠ṣaṇā̎ ।
11) dhi̠ṣaṇā̍ ba̠r̠hi-rba̠r̠hi-rdhi̠ṣaṇā̍ dhi̠ṣaṇā̍ ba̠r̠hiḥ ।
12) ba̠r̠hirachChāchCha̍ ba̠r̠hi-rba̠r̠hirachCha̍ ।
13) achCha̠ manu̍nā̠ manu̠nā 'chChāchCha̠ manu̍nā ।
14) manu̍nā kṛ̠tā kṛ̠tā manu̍nā̠ manu̍nā kṛ̠tā ।
15) kṛ̠tā sva̠dhayā̎ sva̠dhayā̍ kṛ̠tā kṛ̠tā sva̠dhayā̎ ।
16) sva̠dhayā̠ vita̍ṣṭā̠ vita̍ṣṭā sva̠dhayā̎ sva̠dhayā̠ vita̍ṣṭā ।
16) sva̠dhayēti̍ sva - dhayā̎ ।
17) vita̍ṣṭā̠ tē tē vita̍ṣṭā̠ vita̍ṣṭā̠ tē ।
17) vita̠ṣṭēti̠ vi - ta̠ṣṭā̠ ।
18) ta ā tē ta ā ।
19) ā va̍hanti vaha̠ntyā va̍hanti ।
20) va̠ha̠nti̠ ka̠vaya̍ḥ ka̠vayō̍ vahanti vahanti ka̠vaya̍ḥ ।
21) ka̠vaya̍ḥ pu̠rastā̎-tpu̠rastā̎-tka̠vaya̍ḥ ka̠vaya̍ḥ pu̠rastā̎t ।
22) pu̠rastā̎-ddē̠vēbhyō̍ dē̠vēbhya̍ḥ pu̠rastā̎-tpu̠rastā̎-ddē̠vēbhya̍ḥ ।
23) dē̠vēbhyō̠ juṣṭa̠-ñjuṣṭa̍-ndē̠vēbhyō̍ dē̠vēbhyō̠ juṣṭa̎m ।
24) juṣṭa̍ mi̠hē ha juṣṭa̠-ñjuṣṭa̍ mi̠ha ।
25) i̠ha ba̠r̠hi-rba̠r̠hiri̠hē ha ba̠r̠hiḥ ।
26) ba̠r̠hirā̠sada̍ ā̠sadē̍ ba̠r̠hi-rba̠r̠hirā̠sadē̎ ।
27) ā̠sadē̍ dē̠vānā̎-ndē̠vānā̍ mā̠sada̍ ā̠sadē̍ dē̠vānā̎m ।
27) ā̠sada̠ ityā̎ - sadē̎ ।
28) dē̠vānā̎-mpariṣū̠ta-mpa̍riṣū̠ta-ndē̠vānā̎-ndē̠vānā̎-mpariṣū̠tam ।
29) pa̠ri̠ṣū̠ta ma̍syasi pariṣū̠ta-mpa̍riṣū̠ta ma̍si ।
29) pa̠ri̠ṣū̠tamiti̍ pari - sū̠tam ।
30) a̠si̠ va̠r̠ṣavṛ̍ddhaṃ va̠r̠ṣavṛ̍ddha masyasi va̠r̠ṣavṛ̍ddham ।
31) va̠r̠ṣavṛ̍ddha masyasi va̠r̠ṣavṛ̍ddhaṃ va̠r̠ṣavṛ̍ddha masi ।
31) va̠r̠ṣavṛ̍ddha̠miti̍ va̠r̠ṣa - vṛ̠ddha̠m ।
32) a̠si̠ dēva̍bar​hi̠-rdēva̍bar​hirasyasi̠ dēva̍bar​hiḥ ।
33) dēva̍bar​hi̠-rmā mā dēva̍bar​hi̠-rdēva̍bar​hi̠-rmā ।
33) dēva̍bar​hi̠riti̠ dēva̍ - ba̠r̠hi̠ḥ ।
34) mā tvā̎ tvā̠ mā mā tvā̎ ।
35) tvā̠ 'nvaga̠nva-ktvā̎ tvā̠ 'nvak ।
36) a̠nva-mmā mā 'nvaga̠nva-mmā ।
37) mā ti̠rya-kti̠rya-mmā mā ti̠ryak ।
38) ti̠rya-kparva̠ parva̍ ti̠rya-kti̠rya-kparva̍ ।
39) parva̍ tē tē̠ parva̠ parva̍ tē ।
40) tē̠ rā̠ddhyā̠sa̠gṃ̠ rā̠ddhyā̠sa̠-ntē̠ tē̠ rā̠ddhyā̠sa̠m ।
41) rā̠ddhyā̠sa̠ mā̠chChē̠ttā ''chChē̠ttā rā̎ddhyāsagṃ rāddhyāsa māchChē̠ttā ।
42) ā̠chChē̠ttā tē̍ ta āchChē̠ttā ''chChē̠ttā tē̎ ।
42) ā̠chChē̠ttētyā̎ - Chē̠ttā ।
43) tē̠ mā mā tē̍ tē̠ mā ।
44) mā ri̍ṣagṃ riṣa̠-mmā mā ri̍ṣam ।
45) ri̠ṣa̠-ndēva̍bar​hi̠-rdēva̍bar​hī riṣagṃ riṣa̠-ndēva̍bar​hiḥ ।
46) dēva̍bar​hi-śśa̠tava̍l​śagṃ śa̠tava̍l​śa̠-ndēva̍bar​hi̠-rdēva̍bar​hi-śśa̠tava̍l​śam ।
46) dēva̍bar​hi̠riti̠ dēva̍ - ba̠r̠hi̠ḥ ।
47) śa̠tava̍l​śa̠ṃ vi vi śa̠tava̍l​śagṃ śa̠tava̍l​śa̠ṃ vi ।
47) śa̠tava̍l​śa̠miti̍ śa̠ta - va̠l​śa̠m ।
48) vi rō̍ha rōha̠ vi vi rō̍ha ।
49) rō̠ha̠ sa̠hasra̍val​śā-ssa̠hasra̍val​śā rōha rōha sa̠hasra̍val​śāḥ ।
50) sa̠hasra̍val​śā̠ vi vi sa̠hasra̍val​śā-ssa̠hasra̍val​śā̠ vi ।
50) sa̠hasra̍val​śā̠ iti̍ sa̠hasra̍ - va̠l̠.śā̠ḥ ।
॥ 2 ॥ (50/62)

1) vi va̠yaṃ va̠yaṃ vi vi va̠yam ।
2) va̠yagṃ ru̍hēma ruhēma va̠yaṃ va̠yagṃ ru̍hēma ।
3) ru̠hē̠ma̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā ru̍hēma ruhēma pṛthi̠vyāḥ ।
4) pṛ̠thi̠vyā-ssa̠mpṛcha̍-ssa̠mpṛcha̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā-ssa̠mpṛcha̍ḥ ।
5) sa̠mpṛcha̍ḥ pāhi pāhi sa̠mpṛcha̍-ssa̠mpṛcha̍ḥ pāhi ।
5) sa̠mpṛcha̠ iti̍ saṃ - pṛcha̍ḥ ।
6) pā̠hi̠ su̠sa̠mbhṛtā̍ susa̠mbhṛtā̍ pāhi pāhi susa̠mbhṛtā̎ ।
7) su̠sa̠mbhṛtā̎ tvā tvā susa̠mbhṛtā̍ susa̠mbhṛtā̎ tvā ।
7) su̠sa̠mbhṛtēti̍ su - sa̠mbhṛtā̎ ।
8) tvā̠ sagṃ sa-ntvā̎ tvā̠ sam ।
9) sa-mbha̍rāmi bharāmi̠ sagṃ sa-mbha̍rāmi ।
10) bha̠rā̠myadi̍tyā̠ adi̍tyai bharāmi bharā̠myadi̍tyai ।
11) adi̍tyai̠ rāsnā̠ rāsnā 'di̍tyā̠ adi̍tyai̠ rāsnā̎ ।
12) rāsnā̎ 'syasi̠ rāsnā̠ rāsnā̍ 'si ।
13) a̠sī̠ndrā̠ṇyā i̍ndrā̠ṇyā a̍syasīndrā̠ṇyai ।
14) i̠ndrā̠ṇyai sa̠nnaha̍nagṃ sa̠nnaha̍na mindrā̠ṇyā i̍ndrā̠ṇyai sa̠nnaha̍nam ।
15) sa̠nnaha̍na-mpū̠ṣā pū̠ṣā sa̠nnaha̍nagṃ sa̠nnaha̍na-mpū̠ṣā ।
15) sa̠nnaha̍na̠miti̍ saṃ - naha̍nam ।
16) pū̠ṣā tē̍ tē pū̠ṣā pū̠ṣā tē̎ ।
17) tē̠ gra̠nthi-ṅgra̠nthi-ntē̍ tē gra̠nthim ।
18) gra̠nthi-ṅgra̍thnātu grathnātu gra̠nthi-ṅgra̠nthi-ṅgra̍thnātu ।
19) gra̠thnā̠tu̠ sa sa gra̍thnātu grathnātu̠ saḥ ।
20) sa tē̍ tē̠ sa sa tē̎ ।
21) tē̠ mā mā tē̍ tē̠ mā ।
22) mā ''sthā̎-thsthā̠dā mā mā ''sthā̎t ।
23) ā sthā̎-thsthā̠dā sthā̎t ।
24) sthā̠dindra̠syē ndra̍sya sthā-thsthā̠dindra̍sya ।
25) indra̍sya tvā̠ tvēndra̠syē ndra̍sya tvā ।
26) tvā̠ bā̠hubhyā̎-mbā̠hubhyā̎-ntvā tvā bā̠hubhyā̎m ।
27) bā̠hubhyā̠ mudu-dbā̠hubhyā̎-mbā̠hubhyā̠ mut ।
27) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
28) u-dya̍chChē yachCha̠ udu-dya̍chChē ।
29) ya̠chChē̠ bṛha̠spatē̠-rbṛha̠spatē̎ryachChē yachChē̠ bṛha̠spatē̎ḥ ।
30) bṛha̠spatē̎-rmū̠rdhnā mū̠rdhnā bṛha̠spatē̠-rbṛha̠spatē̎-rmū̠rdhnā ।
31) mū̠rdhnā ha̍rāmi harāmi mū̠rdhnā mū̠rdhnā ha̍rāmi ।
32) ha̠rā̠ myu̠rū̍ru ha̍rāmi harā myu̠ru ।
33) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣam ।
34) a̠ntari̍kṣa̠ manvanva̠ntari̍kṣa ma̠ntari̍kṣa̠ manu̍ ।
35) anvi̍hī̠hyanvanvi̍hi ।
36) i̠hi̠ dē̠va̠ṅga̠ma-ndē̍vaṅga̠ma mi̍hīhi dēvaṅga̠mam ।
37) dē̠va̠ṅga̠ma ma̍syasi dēvaṅga̠ma-ndē̍vaṅga̠ma ma̍si ।
37) dē̠va̠ṅga̠mamiti̍ dēvam - ga̠mam ।
38) a̠sītya̍si ।
॥ 3 ॥ (38/43)
॥ a. 2 ॥

1) śundha̍ddhva̠-ndaivyā̍ya̠ daivyā̍ya̠ śundha̍ddhva̠gṃ̠ śundha̍ddhva̠-ndaivyā̍ya ।
2) daivyā̍ya̠ karma̍ṇē̠ karma̍ṇē̠ daivyā̍ya̠ daivyā̍ya̠ karma̍ṇē ।
3) karma̍ṇē dēvaya̠jyāyai̍ dēvaya̠jyāyai̠ karma̍ṇē̠ karma̍ṇē dēvaya̠jyāyai̎ ।
4) dē̠va̠ya̠jyāyai̍ māta̠riśva̍nō māta̠riśva̍nō dēvaya̠jyāyai̍ dēvaya̠jyāyai̍ māta̠riśva̍naḥ ।
4) dē̠va̠ya̠jyāyā̠ iti̍ dēva - ya̠jyāyai̎ ।
5) mā̠ta̠riśva̍nō gha̠rmō gha̠rmō mā̍ta̠riśva̍nō māta̠riśva̍nō gha̠rmaḥ ।
6) gha̠rmō̎ 'syasi gha̠rmō gha̠rmō̍ 'si ।
7) a̠si̠ dyau-rdyaura̍syasi̠ dyauḥ ।
8) dyaura̍syasi̠ dyau-rdyaura̍si ।
9) a̠si̠ pṛ̠thi̠vī pṛ̍thi̠vya̍syasi pṛthi̠vī ।
10) pṛ̠thi̠vya̍syasi pṛthi̠vī pṛ̍thi̠vya̍si ।
11) a̠si̠ vi̠śvadhā̍yā vi̠śvadhā̍yā asyasi vi̠śvadhā̍yāḥ ।
12) vi̠śvadhā̍yā asyasi vi̠śvadhā̍yā vi̠śvadhā̍yā asi ।
12) vi̠śvadhā̍yā̠ iti̍ vi̠śva - dhā̠yā̠ḥ ।
13) a̠si̠ pa̠ra̠mēṇa̍ para̠mēṇā̎syasi para̠mēṇa̍ ।
14) pa̠ra̠mēṇa̠ dhāmnā̠ dhāmnā̍ para̠mēṇa̍ para̠mēṇa̠ dhāmnā̎ ।
15) dhāmnā̠ dṛgṃha̍sva̠ dṛgṃha̍sva̠ dhāmnā̠ dhāmnā̠ dṛgṃha̍sva ।
16) dṛgṃha̍sva̠ mā mā dṛgṃha̍sva̠ dṛgṃha̍sva̠ mā ।
17) mā hvā̎r-hvā̠-rmā mā hvā̎ḥ ।
18) hvā̠-rvasū̍nā̠ṃ vasū̍nāg​ hvār-hvā̠-rvasū̍nām ।
19) vasū̍nā-mpa̠vitra̍-mpa̠vitra̠ṃ vasū̍nā̠ṃ vasū̍nā-mpa̠vitra̎m ।
20) pa̠vitra̍ masyasi pa̠vitra̍-mpa̠vitra̍ masi ।
21) a̠si̠ śa̠tadhā̍ragṃ śa̠tadhā̍ra masyasi śa̠tadhā̍ram ।
22) śa̠tadhā̍ra̠ṃ vasū̍nā̠ṃ vasū̍nāgṃ śa̠tadhā̍ragṃ śa̠tadhā̍ra̠ṃ vasū̍nām ।
22) śa̠tadhā̍ra̠miti̍ śa̠ta - dhā̠ra̠m ।
23) vasū̍nā-mpa̠vitra̍-mpa̠vitra̠ṃ vasū̍nā̠ṃ vasū̍nā-mpa̠vitra̎m ।
24) pa̠vitra̍ masyasi pa̠vitra̍-mpa̠vitra̍ masi ।
25) a̠si̠ sa̠hasra̍dhāragṃ sa̠hasra̍dhāra masyasi sa̠hasra̍dhāram ।
26) sa̠hasra̍dhāragṃ hu̠tō hu̠ta-ssa̠hasra̍dhāragṃ sa̠hasra̍dhāragṃ hu̠taḥ ।
26) sa̠hasra̍dhāra̠miti̍ sa̠hasra̍ - dhā̠ra̠m ।
27) hu̠ta-sstō̠ka-sstō̠kō hu̠tō hu̠ta-sstō̠kaḥ ।
28) stō̠kō hu̠tō hu̠ta-sstō̠ka-sstō̠kō hu̠taḥ ।
29) hu̠tō dra̠phsō dra̠phsō hu̠tō hu̠tō dra̠phsaḥ ।
30) dra̠phsō̎ 'gnayē̠ 'gnayē̎ dra̠phsō dra̠phsō̎ 'gnayē̎ ।
31) a̠gnayē̍ bṛha̠tē bṛ̍ha̠tē̎ 'gnayē̠ 'gnayē̍ bṛha̠tē ।
32) bṛ̠ha̠tē nākā̍ya̠ nākā̍ya bṛha̠tē bṛ̍ha̠tē nākā̍ya ।
33) nākā̍ya̠ svāhā̠ svāhā̠ nākā̍ya̠ nākā̍ya̠ svāhā̎ ।
34) svāhā̠ dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̠g̠ svāhā̠ svāhā̠ dyāvā̍pṛthi̠vībhyā̎m ।
35) dyāvā̍pṛthi̠vībhyā̠gṃ̠ sā sā dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̠gṃ̠ sā ।
35) dyāvā̍pṛthi̠vībhyā̠miti̠ dyāvā̎ - pṛ̠thi̠vībhyā̎m ।
36) sā vi̠śvāyu̍-rvi̠śvāyu̠-ssā sā vi̠śvāyu̍ḥ ।
37) vi̠śvāyu̠-ssā sā vi̠śvāyu̍-rvi̠śvāyu̠-ssā ।
37) vi̠śvāyu̠riti̍ vi̠śva - ā̠yu̠ḥ ।
38) sā vi̠śvavya̍chā vi̠śvavya̍chā̠-ssā sā vi̠śvavya̍chāḥ ।
39) vi̠śvavya̍chā̠-ssā sā vi̠śvavya̍chā vi̠śvavya̍chā̠-ssā ।
39) vi̠śvavya̍chā̠ iti̍ vi̠śva - vya̠chā̠ḥ ।
40) sā vi̠śvaka̍rmā vi̠śvaka̍rmā̠ sā sā vi̠śvaka̍rmā ।
41) vi̠śvaka̍rmā̠ sagṃ saṃ vi̠śvaka̍rmā vi̠śvaka̍rmā̠ sam ।
41) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
42) sa-mpṛ̍chyaddhva-mpṛchyaddhva̠gṃ̠ sagṃ sa-mpṛ̍chyaddhvam ।
43) pṛ̠chya̠ddhva̠ mṛ̠tā̠va̠rī̠r̠ ṛ̠tā̠va̠rī̠ḥ pṛ̠chya̠ddhva̠-mpṛ̠chya̠ddhva̠ mṛ̠tā̠va̠rī̠ḥ ।
44) ṛ̠tā̠va̠rī̠ rū̠rmiṇī̍ rū̠rmiṇīr̍. ṛtāvarīr-ṛtāvarī rū̠rmiṇī̎ḥ ।
44) ṛ̠tā̠va̠rī̠rityṛ̍ta - va̠rī̠ḥ ।
45) ū̠rmiṇī̠-rmadhu̍mattamā̠ madhu̍mattamā ū̠rmiṇī̍ rū̠rmiṇī̠-rmadhu̍mattamāḥ ।
46) madhu̍mattamā ma̠ndrā ma̠ndrā madhu̍mattamā̠ madhu̍mattamā ma̠ndrāḥ ।
46) madhu̍mattamā̠ iti̠ madhu̍mat - ta̠mā̠ḥ ।
47) ma̠ndrā dhana̍sya̠ dhana̍sya ma̠ndrā ma̠ndrā dhana̍sya ।
48) dhana̍sya sā̠tayē̍ sā̠tayē̠ dhana̍sya̠ dhana̍sya sā̠tayē̎ ।
49) sā̠tayē̠ sōmē̍na̠ sōmē̍na sā̠tayē̍ sā̠tayē̠ sōmē̍na ।
50) sōmē̍na tvā tvā̠ sōmē̍na̠ sōmē̍na tvā ।
51) tvā-'' tvā̠ tvā ।
52) ā ta̍nachmi tana̠chmyā ta̍nachmi ।
53) ta̠na̠chmīndrā̠yē ndrā̍ya tanachmi tana̠chmīndrā̍ya ।
54) indrā̍ya̠ dadhi̠ dadhīndrā̠yē ndrā̍ya̠ dadhi̍ ।
55) dadhi̠ viṣṇō̠ viṣṇō̠ dadhi̠ dadhi̠ viṣṇō̎ ।
56) viṣṇō̍ ha̠vyagṃ ha̠vyaṃ viṣṇō̠ viṣṇō̍ ha̠vyam ।
56) viṣṇō̠ iti̠ viṣṇō̎ ।
57) ha̠vyagṃ ra̍kṣasva rakṣasva ha̠vyagṃ ha̠vyagṃ ra̍kṣasva ।
58) ra̠kṣa̠svēti̍ rakṣasva ।
॥ 4 ॥ (58/69)
॥ a. 3 ॥

1) karma̍ṇē vāṃ vā̠-ṅkarma̍ṇē̠ karma̍ṇē vām ।
2) vā̠-ndē̠vēbhyō̍ dē̠vēbhyō̍ vāṃ vā-ndē̠vēbhya̍ḥ ।
3) dē̠vēbhya̍-śśakēyagṃ śakēya-ndē̠vēbhyō̍ dē̠vēbhya̍-śśakēyam ।
4) śa̠kē̠ya̠ṃ vēṣā̍ya̠ vēṣā̍ya śakēyagṃ śakēya̠ṃ vēṣā̍ya ।
5) vēṣā̍ya tvā tvā̠ vēṣā̍ya̠ vēṣā̍ya tvā ।
6) tvā̠ pratyu̍ṣṭa̠-mpratyu̍ṣṭa-ntvā tvā̠ pratyu̍ṣṭam ।
7) pratyu̍ṣṭa̠gṃ̠ rakṣō̠ rakṣa̠ḥ pratyu̍ṣṭa̠-mpratyu̍ṣṭa̠gṃ̠ rakṣa̍ḥ ।
7) pratyu̍ṣṭa̠miti̠ prati̍ - u̠ṣṭa̠m ।
8) rakṣa̠ḥ pratyu̍ṣṭā̠ḥ pratyu̍ṣṭā̠ rakṣō̠ rakṣa̠ḥ pratyu̍ṣṭāḥ ।
9) pratyu̍ṣṭā̠ arā̍ta̠yō 'rā̍taya̠ḥ pratyu̍ṣṭā̠ḥ pratyu̍ṣṭā̠ arā̍tayaḥ ।
9) pratyu̍ṣṭā̠ iti̠ prati̍ - u̠ṣṭā̠ḥ ।
10) arā̍tayō̠ dhū-rdhūrarā̍ta̠yō 'rā̍tayō̠ dhūḥ ।
11) dhūra̍syasi̠ dhū-rdhūra̍si ।
12) a̠si̠ dhūrva̠ dhūrvā̎syasi̠ dhūrva̍ ।
13) dhūrva̠ dhūrva̍nta̠-ndhūrva̍nta̠-ndhūrva̠ dhūrva̠ dhūrva̍ntam ।
14) dhūrva̍nta̠-ndhūrva̠ dhūrva̠ dhūrva̍nta̠-ndhūrva̍nta̠-ndhūrva̍ ।
15) dhūrva̠ ta-nta-ndhūrva̠ dhūrva̠ tam ।
16) taṃ yō yasta-ntaṃ yaḥ ।
17) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
18) a̠smā-ndhūrva̍ti̠ dhūrva̍tya̠smā na̠smā-ndhūrva̍ti ।
19) dhūrva̍ti̠ ta-nta-ndhūrva̍ti̠ dhūrva̍ti̠ tam ।
20) ta-ndhū̎rva dhūrva̠ ta-nta-ndhū̎rva ।
21) dhū̠rva̠ yaṃ ya-ndhū̎rva dhūrva̠ yam ।
22) yaṃ va̠yaṃ va̠yaṃ yaṃ yaṃ va̠yam ।
23) va̠ya-ndhūrvā̍mō̠ dhūrvā̍mō va̠yaṃ va̠ya-ndhūrvā̍maḥ ।
24) dhūrvā̍ma̠stva-ntva-ndhūrvā̍mō̠ dhūrvā̍ma̠stvam ।
25) tva-ndē̠vānā̎-ndē̠vānā̠-ntva-ntva-ndē̠vānā̎m ।
26) dē̠vānā̍ masyasi dē̠vānā̎-ndē̠vānā̍ masi ।
27) a̠si̠ sasni̍tama̠gṃ̠ sasni̍tama masyasi̠ sasni̍tamam ।
28) sasni̍tama̠-mpapri̍tama̠-mpapri̍tama̠gṃ̠ sasni̍tama̠gṃ̠ sasni̍tama̠-mpapri̍tamam ।
28) sasni̍tama̠miti̠ sasni̍ - ta̠ma̠m ।
29) papri̍tama̠-ñjuṣṭa̍tama̠-ñjuṣṭa̍tama̠-mpapri̍tama̠-mpapri̍tama̠-ñjuṣṭa̍tamam ।
29) papri̍tama̠miti̠ papri̍ - ta̠ma̠m ।
30) juṣṭa̍tama̠ṃ vahni̍tama̠ṃ vahni̍tama̠-ñjuṣṭa̍tama̠-ñjuṣṭa̍tama̠ṃ vahni̍tamam ।
30) juṣṭa̍tama̠miti̠ juṣṭa̍ - ta̠ma̠m ।
31) vahni̍tama-ndēva̠hūta̍ma-ndēva̠hūta̍ma̠ṃ vahni̍tama̠ṃ vahni̍tama-ndēva̠hūta̍mam ।
31) vahni̍tama̠miti̠ vahni̍ - ta̠ma̠m ।
32) dē̠va̠hūta̍ma̠ mahru̍ta̠ mahru̍ta-ndēva̠hūta̍ma-ndēva̠hūta̍ma̠ mahru̍tam ।
32) dē̠va̠hūta̍ma̠miti̍ dēva - hūta̍mam ।
33) ahru̍ta masya̠syahru̍ta̠ mahru̍ta masi ।
34) a̠si̠ ha̠vi̠rdhānagṃ̍ havi̠rdhāna̍ masyasi havi̠rdhāna̎m ।
35) ha̠vi̠rdhāna̠-ndṛgṃha̍sva̠ dṛgṃha̍sva havi̠rdhānagṃ̍ havi̠rdhāna̠-ndṛgṃha̍sva ।
35) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
36) dṛgṃha̍sva̠ mā mā dṛgṃha̍sva̠ dṛgṃha̍sva̠ mā ।
37) mā hvā̎r-hvā̠-rmā mā hvā̎ḥ ।
38) hvā̠-rmi̠trasya̍ mi̠trasya̍ hvār-hvā-rmi̠trasya̍ ।
39) mi̠trasya̍ tvā tvā mi̠trasya̍ mi̠trasya̍ tvā ।
40) tvā̠ chakṣu̍ṣā̠ chakṣu̍ṣā tvā tvā̠ chakṣu̍ṣā ।
41) chakṣu̍ṣā̠ pra pra chakṣu̍ṣā̠ chakṣu̍ṣā̠ pra ।
42) prēkṣa̍ īkṣē̠ pra prēkṣē̎ ।
43) ī̠kṣē̠ mā mēkṣa̍ īkṣē̠ mā ।
44) mā bhē-rbhē-rmā mā bhēḥ ।
45) bhē-rmā mā bhē-rbhē-rmā ।
46) mā sagṃ sa-mmā mā sam ।
47) saṃ vi̍kthā vikthā̠-ssagṃ saṃ vi̍kthāḥ ।
48) vi̠kthā̠ mā mā vi̍kthā vikthā̠ mā ।
49) mā tvā̎ tvā̠ mā mā tvā̎ ।
50) tvā̠ hi̠gṃ̠si̠ṣa̠gṃ̠hi̠gṃ̠si̠ṣa̠-ntvā̠ tvā̠ hi̠gṃ̠si̠ṣa̠m ।
॥ 5 ॥ (50/58)

1) hi̠gṃ̠si̠ṣa̠ mu̠rū̍ru higṃ̍siṣagṃ higṃsiṣa mu̠ru ।
2) u̠ru vātā̍ya̠ vātā̍yō̠rū̍ru vātā̍ya ।
3) vātā̍ya dē̠vasya̍ dē̠vasya̠ vātā̍ya̠ vātā̍ya dē̠vasya̍ ।
4) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
5) tvā̠ sa̠vi̠tu-ssa̍vi̠tustvā̎ tvā savi̠tuḥ ।
6) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
7) pra̠sa̠vē̎ 'śvinō̍ra̠śvinō̎ḥ prasa̠vē pra̍sa̠vē̎ 'śvinō̎ḥ ।
7) pra̠sa̠va iti̍ pra - sa̠vē ।
8) a̠śvinō̎-rbā̠hubhyā̎-mbā̠hubhyā̍ ma̠śvinō̍ra̠śvinō̎-rbā̠hubhyā̎m ।
9) bā̠hubhyā̎-mpū̠ṣṇaḥ pū̠ṣṇō bā̠hubhyā̎-mbā̠hubhyā̎-mpū̠ṣṇaḥ ।
9) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
10) pū̠ṣṇō hastā̎bhyā̠gṃ̠ hastā̎bhyā-mpū̠ṣṇaḥ pū̠ṣṇō hastā̎bhyām ।
11) hastā̎bhyā ma̠gnayē̠ 'gnayē̠ hastā̎bhyā̠gṃ̠ hastā̎bhyā ma̠gnayē̎ ।
12) a̠gnayē̠ juṣṭa̠-ñjuṣṭa̍ ma̠gnayē̠ 'gnayē̠ juṣṭa̎m ।
13) juṣṭa̠nni-rṇi-rjuṣṭa̠-ñjuṣṭa̠nniḥ ।
14) ni-rva̍pāmi vapāmi̠ ni-rṇi-rva̍pāmi ।
15) va̠pā̠mya̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyāṃ vapāmi vapāmya̠gnīṣōmā̎bhyām ।
16) a̠gnīṣōmā̎bhyā mi̠da mi̠da ma̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā mi̠dam ।
16) a̠gnīṣōmā̎bhyā̠mitya̠gnī - sōmā̎bhyām ।
17) i̠da-ndē̠vānā̎-ndē̠vānā̍ mi̠da mi̠da-ndē̠vānā̎m ।
18) dē̠vānā̍ mi̠da mi̠da-ndē̠vānā̎-ndē̠vānā̍ mi̠dam ।
19) i̠da mu̍ vu vi̠da mi̠da mu̍ ।
20) u̠ nō̠ na̠ u̠ vu̠ na̠ḥ ।
21) na̠-ssa̠ha sa̠ha nō̍ na-ssa̠ha ।
22) sa̠ha sphā̠tyai sphā̠tyai sa̠ha sa̠ha sphā̠tyai ।
23) sphā̠tyai tvā̎ tvā sphā̠tyai sphā̠tyai tvā̎ ।
24) tvā̠ na na tvā̎ tvā̠ na ।
25) nārā̎tyā̠ arā̎tyai̠ na nārā̎tyai ।
26) arā̎tyai̠ suva̠-ssuva̠ rarā̎tyā̠ arā̎tyai̠ suva̍ḥ ।
27) suva̍ ra̠bhya̍bhi suva̠-ssuva̍ ra̠bhi ।
28) a̠bhi vi vyā̎(1̠)bhya̍bhi vi ।
29) vi khyē̍ṣa-ṅkhyēṣa̠ṃ vi vi khyē̍ṣam ।
30) khyē̠ṣa̠ṃ vai̠śvā̠na̠raṃ vai̎śvāna̠ra-ṅkhyē̍ṣa-ṅkhyēṣaṃ vaiśvāna̠ram ।
31) vai̠śvā̠na̠ra-ñjyōti̠-rjyōti̍-rvaiśvāna̠raṃ vai̎śvāna̠ra-ñjyōti̍ḥ ।
32) jyōti̠-rdṛgṃha̍ntā̠-ndṛgṃha̍ntā̠-ñjyōti̠-rjyōti̠-rdṛgṃha̍ntām ।
33) dṛgṃha̍ntā̠-nduryā̠ duryā̠ dṛgṃha̍ntā̠-ndṛgṃha̍ntā̠-nduryā̎ḥ ।
34) duryā̠ dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyō-rduryā̠ duryā̠ dyāvā̍pṛthi̠vyōḥ ।
35) dyāvā̍pṛthi̠vyōru̠rū̍ru dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyōru̠ru ।
35) dyāvā̍pṛthi̠vyōriti̠ dyāvā̎ - pṛ̠thi̠vyōḥ ।
36) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣam ।
37) a̠ntari̍kṣa̠ manvanva̠ntari̍kṣa ma̠ntari̍kṣa̠ manu̍ ।
38) anvi̍hī̠hyanvanvi̍hi ।
39) i̠hyadi̍tyā̠ adi̍tyā ihī̠hyadi̍tyāḥ ।
40) adi̍tyāstvā̠ tvā 'di̍tyā̠ adi̍tyāstvā ।
41) tvō̠pastha̍ u̠pasthē̎ tvā tvō̠pasthē̎ ।
42) u̠pasthē̍ sādayāmi sādayā myu̠pastha̍ u̠pasthē̍ sādayāmi ।
42) u̠pastha̠ ityu̠pa - sthē̠ ।
43) sā̠da̠yā̠myagnē 'gnē̍ sādayāmi sādayā̠myagnē̎ ।
44) agnē̍ ha̠vyagṃ ha̠vya magnē 'gnē̍ ha̠vyam ।
45) ha̠vyagṃ ra̍kṣasva rakṣasva ha̠vyagṃ ha̠vyagṃ ra̍kṣasva ।
46) ra̠kṣa̠svēti̍ rakṣasva ।
॥ 6 ॥ (46/51)
॥ a. 4 ॥

1) dē̠vō vō̍ vō dē̠vō dē̠vō va̍ḥ ।
2) va̠-ssa̠vi̠tā sa̍vi̠tā vō̍ va-ssavi̠tā ।
3) sa̠vi̠tōdu-thsa̍vi̠tā sa̍vi̠tōt ।
4) u-tpu̍nātu punā̠tūdu-tpu̍nātu ।
5) pu̠nā̠tvachChi̍drē̠ṇāchChi̍drēṇa punātu punā̠tvachChi̍drēṇa ।
6) achChi̍drēṇa pa̠vitrē̍ṇa pa̠vitrē̠ṇāchChi̍drē̠ṇāchChi̍drēṇa pa̠vitrē̍ṇa ।
7) pa̠vitrē̍ṇa̠ vasō̠-rvasō̎ḥ pa̠vitrē̍ṇa pa̠vitrē̍ṇa̠ vasō̎ḥ ।
8) vasō̠-ssūrya̍sya̠ sūrya̍sya̠ vasō̠-rvasō̠-ssūrya̍sya ।
9) sūrya̍sya ra̠śmibhī̍ ra̠śmibhi̠-ssūrya̍sya̠ sūrya̍sya ra̠śmibhi̍ḥ ।
10) ra̠śmibhi̠rāpa̠ āpō̍ ra̠śmibhī̍ ra̠śmibhi̠rāpa̍ḥ ।
10) ra̠śmibhi̠riti̍ ra̠śmi - bhi̠ḥ ।
11) āpō̍ dēvī-rdēvī̠rāpa̠ āpō̍ dēvīḥ ।
12) dē̠vī̠ra̠grē̠pu̠vō̠ a̠grē̠pu̠vō̠ dē̠vī̠-rdē̠vī̠ra̠grē̠pu̠va̠ḥ ।
13) a̠grē̠pu̠vō̠ a̠grē̠gu̠vō̠ 'grē̠gu̠vō̠ 'grē̠pu̠vō̠ a̠grē̠pu̠vō̠ a̠grē̠gu̠va̠ḥ ।
13) a̠grē̠pu̠va̠ itya̍grē - pu̠va̠ḥ ।
14) a̠grē̠gu̠vō 'grē 'grē̎ 'grēguvō 'grēgu̠vō 'grē̎ ।
14) a̠grē̠gu̠va̠ itya̍grē - gu̠va̠ḥ ।
15) agra̍ i̠ma mi̠ma magrē 'gra̍ i̠mam ।
16) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
17) ya̠jñanna̍yata nayata ya̠jñaṃ ya̠jñanna̍yata ।
18) na̠ya̠tāgrē 'grē̍ nayata naya̠tāgrē̎ ।
19) agrē̍ ya̠jñapa̍tiṃ ya̠jñapa̍ti̠ magrē 'grē̍ ya̠jñapa̍tim ।
20) ya̠jñapa̍ti-ndhatta dhatta ya̠jñapa̍tiṃ ya̠jñapa̍ti-ndhatta ।
20) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
21) dha̠tta̠ yu̠ṣmān. yu̠ṣmā-ndha̍tta dhatta yu̠ṣmān ।
22) yu̠ṣmā nindra̠ indrō̍ yu̠ṣmān. yu̠ṣmā nindra̍ḥ ।
23) indrō̍ 'vṛṇītāvṛṇī̠tē ndra̠ indrō̍ 'vṛṇīta ।
24) a̠vṛ̠ṇī̠ta̠ vṛ̠tra̠tūryē̍ vṛtra̠tūryē̍ 'vṛṇītāvṛṇīta vṛtra̠tūryē̎ ।
25) vṛ̠tra̠tūryē̍ yū̠yaṃ yū̠yaṃ vṛ̍tra̠tūryē̍ vṛtra̠tūryē̍ yū̠yam ।
25) vṛ̠tra̠tūrya̠ iti̍ vṛtra - tūryē̎ ।
26) yū̠ya mindra̠ mindra̍ṃ yū̠yaṃ yū̠ya mindra̎m ।
27) indra̍ mavṛṇīddhva mavṛṇīddhva̠ mindra̠ mindra̍ mavṛṇīddhvam ।
28) a̠vṛ̠ṇī̠ddhva̠ṃ vṛ̠tra̠tūryē̍ vṛtra̠tūryē̍ 'vṛṇīddhva mavṛṇīddhvaṃ vṛtra̠tūryē̎ ।
29) vṛ̠tra̠tūryē̠ prōkṣi̍tā̠ḥ prōkṣi̍tā vṛtra̠tūryē̍ vṛtra̠tūryē̠ prōkṣi̍tāḥ ।
29) vṛ̠tra̠tūrya̠ iti̍ vṛtra - tūryē̎ ।
30) prōkṣi̍tā-sstha stha̠ prōkṣi̍tā̠ḥ prōkṣi̍tā-sstha ।
30) prōkṣi̍tā̠ iti̠ pra - u̠kṣi̠tā̠ḥ ।
31) sthā̠gnayē̠ 'gnayē̎ stha sthā̠gnayē̎ ।
32) a̠gnayē̍ vō vō̠ 'gnayē̠ 'gnayē̍ vaḥ ।
33) vō̠ juṣṭa̠-ñjuṣṭa̍ṃ vō vō̠ juṣṭa̎m ।
34) juṣṭa̠-mpra pra juṣṭa̠-ñjuṣṭa̠-mpra ।
35) prōkṣā̎ myukṣāmi̠ pra prōkṣā̍mi ।
36) u̠kṣā̠mya̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā mukṣā myukṣāmya̠gnīṣōmā̎bhyām ।
37) a̠gnīṣōmā̎bhyā̠gṃ̠ śundha̍ddhva̠gṃ̠ śundha̍ddhva ma̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā̠gṃ̠ śundha̍ddhvam ।
37) a̠gnīṣōmā̎bhyā̠mitya̠gnī - sōmā̎bhyām ।
38) śundha̍ddhva̠-ndaivyā̍ya̠ daivyā̍ya̠ śundha̍ddhva̠gṃ̠ śundha̍ddhva̠-ndaivyā̍ya ।
39) daivyā̍ya̠ karma̍ṇē̠ karma̍ṇē̠ daivyā̍ya̠ daivyā̍ya̠ karma̍ṇē ।
40) karma̍ṇē dēvaya̠jyāyai̍ dēvaya̠jyāyai̠ karma̍ṇē̠ karma̍ṇē dēvaya̠jyāyai̎ ।
41) dē̠va̠ya̠jyāyā̠ ava̍dhūta̠ mava̍dhūta-ndēvaya̠jyāyai̍ dēvaya̠jyāyā̠ ava̍dhūtam ।
41) dē̠va̠ya̠jyāyā̠ iti̍ dēva - ya̠jyāyai̎ ।
42) ava̍dhūta̠gṃ̠ rakṣō̠ rakṣō 'va̍dhūta̠ mava̍dhūta̠gṃ̠ rakṣa̍ḥ ।
42) ava̍dhūta̠mityava̍ - dhū̠ta̠m ।
43) rakṣō 'va̍dhūtā̠ ava̍dhūtā̠ rakṣō̠ rakṣō 'va̍dhūtāḥ ।
44) ava̍dhūtā̠ arā̍ta̠yō 'rā̍ta̠yō 'va̍dhūtā̠ ava̍dhūtā̠ arā̍tayaḥ ।
44) ava̍dhūtā̠ ityava̍ - dhū̠tā̠ḥ ।
45) arā̍ta̠yō 'di̍tyā̠ adi̍tyā̠ arā̍ta̠yō 'rā̍ta̠yō 'di̍tyāḥ ।
46) adi̍tyā̠stva-ktvagadi̍tyā̠ adi̍tyā̠stvak ।
47) tvaga̍syasi̠ tva-ktvaga̍si ।
48) a̠si̠ prati̠ pratya̍syasi̠ prati̍ ।
49) prati̍ tvā tvā̠ prati̠ prati̍ tvā ।
50) tvā̠ pṛ̠thi̠vī pṛ̍thi̠vī tvā̎ tvā pṛthi̠vī ।
॥ 7 ॥ (50/61)

1) pṛ̠thi̠vī vē̎ttu vēttu pṛthi̠vī pṛ̍thi̠vī vē̎ttu ।
2) vē̠ttva̠dhi̠ṣava̍ṇa madhi̠ṣava̍ṇaṃ vēttu vēttvadhi̠ṣava̍ṇam ।
3) a̠dhi̠ṣava̍ṇa masyasyadhi̠ṣava̍ṇa madhi̠ṣava̍ṇa masi ।
3) a̠dhi̠ṣava̍ṇa̠mitya̍dhi - sava̍nam ।
4) a̠si̠ vā̠na̠spa̠tyaṃ vā̍naspa̠tya ma̍syasi vānaspa̠tyam ।
5) vā̠na̠spa̠tya-mprati̠ prati̍ vānaspa̠tyaṃ vā̍naspa̠tya-mprati̍ ।
6) prati̍ tvā tvā̠ prati̠ prati̍ tvā ।
7) tvā 'di̍tyā̠ adi̍tyāstvā̠ tvā 'di̍tyāḥ ।
8) adi̍tyā̠stva-ktvagadi̍tyā̠ adi̍tyā̠stvak ।
9) tvag vē̎ttu vēttu̠ tva-ktvag vē̎ttu ।
10) vē̠ttva̠gnēra̠gnē-rvē̎ttu vēttva̠gnēḥ ।
11) a̠gnē sta̠nū sta̠nū ra̠gnē ra̠gnē sta̠nūḥ ।
12) ta̠nūra̍syasi ta̠nūsta̠nūra̍si ।
13) a̠si̠ vā̠chō vā̠chō̎ 'syasi vā̠chaḥ ।
14) vā̠chō vi̠sarja̍naṃ vi̠sarja̍naṃ vā̠chō vā̠chō vi̠sarja̍nam ।
15) vi̠sarja̍na-ndē̠vavī̍tayē dē̠vavī̍tayē vi̠sarja̍naṃ vi̠sarja̍na-ndē̠vavī̍tayē ।
15) vi̠sarja̍na̠miti̍ vi - sarja̍nam ।
16) dē̠vavī̍tayē tvā tvā dē̠vavī̍tayē dē̠vavī̍tayē tvā ।
16) dē̠vavī̍taya̠ iti̍ dē̠va - vī̠ta̠yē̠ ।
17) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
18) gṛ̠hṇā̠myadri̠radri̍-rgṛhṇāmi gṛhṇā̠myadri̍ḥ ।
19) adri̍rasya̠syadri̠radri̍rasi ।
20) a̠si̠ vā̠na̠spa̠tyō vā̍naspa̠tyō̎ 'syasi vānaspa̠tyaḥ ।
21) vā̠na̠spa̠tya-ssa sa vā̍naspa̠tyō vā̍naspa̠tya-ssaḥ ।
22) sa i̠da mi̠dagṃ sa sa i̠dam ।
23) i̠da-ndē̠vēbhyō̍ dē̠vēbhya̍ i̠da mi̠da-ndē̠vēbhya̍ḥ ।
24) dē̠vēbhyō̍ ha̠vyagṃ ha̠vya-ndē̠vēbhyō̍ dē̠vēbhyō̍ ha̠vyam ।
25) ha̠vyagṃ su̠śami̍ su̠śami̍ ha̠vyagṃ ha̠vyagṃ su̠śami̍ ।
26) su̠śami̍ śamiṣva śamiṣva su̠śami̍ su̠śami̍ śamiṣva ।
26) su̠śamīti̍ su - śami̍ ।
27) śa̠mi̠ṣvē ṣa̠ miṣagṃ̍ śamiṣva śami̠ṣvē ṣa̎m ।
28) iṣa̠ mēṣa̠ miṣa̠ mā ।
29) ā va̍da va̠dā va̍da ।
30) va̠dōrja̠ mūrja̍ṃ vada va̠dōrja̎m ।
31) ūrja̠ mōrja̠ mūrja̠ mā ।
32) ā va̍da va̠dā va̍da ।
33) va̠da̠ dyu̠ma-ddyu̠ma-dva̍da vada dyu̠mat ।
34) dyu̠ma-dva̍data vadata dyu̠ma-ddyu̠ma-dva̍data ।
34) dyu̠maditi̍ dyu - mat ।
35) va̠da̠ta̠ va̠yaṃ va̠yaṃ va̍data vadata va̠yam ।
36) va̠yagṃ sa̍ṅghā̠tagṃ sa̍ṅghā̠taṃ va̠yaṃ va̠yagṃ sa̍ṅghā̠tam ।
37) sa̠ṅghā̠ta-ñjē̎ṣma jēṣma saṅghā̠tagṃ sa̍ṅghā̠ta-ñjē̎ṣma ।
37) sa̠ṅghā̠tamiti̍ saṃ - ghā̠tam ।
38) jē̠ṣma̠ va̠r̠ṣavṛ̍ddhaṃ va̠r̠ṣavṛ̍ddha-ñjēṣma jēṣma va̠r̠ṣavṛ̍ddham ।
39) va̠r̠ṣavṛ̍ddha masyasi va̠r̠ṣavṛ̍ddhaṃ va̠r̠ṣavṛ̍ddha masi ।
39) va̠r̠ṣavṛ̍ddha̠miti̍ va̠r̠ṣa - vṛ̠ddha̠m ।
40) a̠si̠ prati̠ pratya̍syasi̠ prati̍ ।
41) prati̍ tvā tvā̠ prati̠ prati̍ tvā ।
42) tvā̠ va̠r̠ṣavṛ̍ddhaṃ va̠r̠ṣavṛ̍ddha-ntvā tvā va̠r̠ṣavṛ̍ddham ।
43) va̠r̠ṣavṛ̍ddhaṃ vēttu vēttu va̠r̠ṣavṛ̍ddhaṃ va̠r̠ṣavṛ̍ddhaṃ vēttu ।
43) va̠r̠ṣavṛ̍ddha̠miti̍ va̠r̠ṣa - vṛ̠ddha̠m ।
44) vē̠ttu̠ parā̍pūta̠-mparā̍pūtaṃ vēttu vēttu̠ parā̍pūtam ।
45) parā̍pūta̠gṃ̠ rakṣō̠ rakṣa̠ḥ parā̍pūta̠-mparā̍pūta̠gṃ̠ rakṣa̍ḥ ।
45) parā̍pūta̠miti̠ parā̎ - pū̠ta̠m ।
46) rakṣa̠ḥ parā̍pūtā̠ḥ parā̍pūtā̠ rakṣō̠ rakṣa̠ḥ parā̍pūtāḥ ।
47) parā̍pūtā̠ arā̍ta̠yō 'rā̍taya̠ḥ parā̍pūtā̠ḥ parā̍pūtā̠ arā̍tayaḥ ।
47) parā̍pūtā̠ iti̠ parā̎ - pū̠tā̠ḥ ।
48) arā̍tayō̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ marā̍ta̠yō 'rā̍tayō̠ rakṣa̍sām ।
49) rakṣa̍sā-mbhā̠gō bhā̠gō rakṣa̍sā̠gṃ̠ rakṣa̍sā-mbhā̠gaḥ ।
50) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
51) a̠si̠ vā̠yu-rvā̠yura̍syasi vā̠yuḥ ।
52) vā̠yu-rvō̍ vō vā̠yu-rvā̠yu-rva̍ḥ ।
53) vō̠ vi vi vō̍ vō̠ vi ।
54) vi vi̍naktu vinaktu̠ vi vi vi̍naktu ।
55) vi̠na̠ktu̠ dē̠vō dē̠vō vi̍naktu vinaktu dē̠vaḥ ।
56) dē̠vō vō̍ vō dē̠vō dē̠vō va̍ḥ ।
57) va̠-ssa̠vi̠tā sa̍vi̠tā vō̍ va-ssavi̠tā ।
58) sa̠vi̠tā hira̍ṇyapāṇi̠r̠ hira̍ṇyapāṇi-ssavi̠tā sa̍vi̠tā hira̍ṇyapāṇiḥ ।
59) hira̍ṇyapāṇi̠ḥ prati̠ prati̠ hira̍ṇyapāṇi̠r̠ hira̍ṇyapāṇi̠ḥ prati̍ ।
59) hira̍ṇyapāṇi̠riti̠ hira̍ṇya - pā̠ṇi̠ḥ ।
60) prati̍ gṛhṇātu gṛhṇātu̠ prati̠ prati̍ gṛhṇātu ।
61) gṛ̠hṇā̠tviti̍ gṛhṇātu ।
॥ 8 ॥ (61/72)
॥ a. 5 ॥

1) ava̍dhūta̠gṃ̠ rakṣō̠ rakṣō 'va̍dhūta̠ mava̍dhūta̠gṃ̠ rakṣa̍ḥ ।
1) ava̍dhūta̠mityava̍ - dhū̠ta̠m ।
2) rakṣō 'va̍dhūtā̠ ava̍dhūtā̠ rakṣō̠ rakṣō 'va̍dhūtāḥ ।
3) ava̍dhūtā̠ arā̍ta̠yō 'rā̍ta̠yō 'va̍dhūtā̠ ava̍dhūtā̠ arā̍tayaḥ ।
3) ava̍dhūtā̠ ityava̍ - dhū̠tā̠ḥ ।
4) arā̍ta̠yō 'di̍tyā̠ adi̍tyā̠ arā̍ta̠yō 'rā̍ta̠yō 'di̍tyāḥ ।
5) adi̍tyā̠stva-ktvagadi̍tyā̠ adi̍tyā̠stvak ।
6) tvaga̍syasi̠ tva-ktvaga̍si ।
7) a̠si̠ prati̠ pratya̍syasi̠ prati̍ ।
8) prati̍ tvā tvā̠ prati̠ prati̍ tvā ।
9) tvā̠ pṛ̠thi̠vī pṛ̍thi̠vī tvā̎ tvā pṛthi̠vī ।
10) pṛ̠thi̠vī vē̎ttu vēttu pṛthi̠vī pṛ̍thi̠vī vē̎ttu ।
11) vē̠ttu̠ di̠vō di̠vō vē̎ttu vēttu di̠vaḥ ।
12) di̠va-sska̍mbha̠ni-sska̍mbha̠ni-rdi̠vō di̠va-sska̍mbha̠niḥ ।
13) ska̠mbha̠nira̍syasi skambha̠ni-sska̍mbha̠nira̍si ।
14) a̠si̠ prati̠ pratya̍syasi̠ prati̍ ।
15) prati̍ tvā tvā̠ prati̠ prati̍ tvā ।
16) tvā 'di̍tyā̠ adi̍tyāstvā̠ tvā 'di̍tyāḥ ।
17) adi̍tyā̠stva-ktvagadi̍tyā̠ adi̍tyā̠stvak ।
18) tvag vē̎ttu vēttu̠ tva-ktvag vē̎ttu ।
19) vē̠ttu̠ dhi̠ṣaṇā̍ dhi̠ṣaṇā̍ vēttu vēttu dhi̠ṣaṇā̎ ।
20) dhi̠ṣaṇā̎ 'syasi dhi̠ṣaṇā̍ dhi̠ṣaṇā̍ 'si ।
21) a̠si̠ pa̠rva̠tyā pa̍rva̠tyā 'sya̍si parva̠tyā ।
22) pa̠rva̠tyā prati̠ prati̍ parva̠tyā pa̍rva̠tyā prati̍ ।
23) prati̍ tvā tvā̠ prati̠ prati̍ tvā ।
24) tvā̠ di̠vō di̠vastvā̎ tvā di̠vaḥ ।
25) di̠va-sska̍mbha̠ni-sska̍mbha̠ni-rdi̠vō di̠va-sska̍mbha̠niḥ ।
26) ska̠mbha̠ni-rvē̎ttu vēttu skambha̠ni-sska̍mbha̠ni-rvē̎ttu ।
27) vē̠ttu̠ dhi̠ṣaṇā̍ dhi̠ṣaṇā̍ vēttu vēttu dhi̠ṣaṇā̎ ।
28) dhi̠ṣaṇā̎ 'syasi dhi̠ṣaṇā̍ dhi̠ṣaṇā̍ 'si ।
29) a̠si̠ pā̠rva̠tē̠yī pā̎rvatē̠yya̍syasi pārvatē̠yī ।
30) pā̠rva̠tē̠yī prati̠ prati̍ pārvatē̠yī pā̎rvatē̠yī prati̍ ।
31) prati̍ tvā tvā̠ prati̠ prati̍ tvā ।
32) tvā̠ pa̠rva̠tiḥ pa̍rva̠tistvā̎ tvā parva̠tiḥ ।
33) pa̠rva̠ti-rvē̎ttu vēttu parva̠tiḥ pa̍rva̠ti-rvē̎ttu ।
34) vē̠ttu̠ dē̠vasya̍ dē̠vasya̍ vēttu vēttu dē̠vasya̍ ।
35) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
36) tvā̠ sa̠vi̠tu-ssa̍vi̠tustvā̎ tvā savi̠tuḥ ।
37) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
38) pra̠sa̠vē̎ 'śvinō̍ra̠śvinō̎ḥ prasa̠vē pra̍sa̠vē̎ 'śvinō̎ḥ ।
38) pra̠sa̠va iti̍ pra - sa̠vē ।
39) a̠śvinō̎-rbā̠hubhyā̎-mbā̠hubhyā̍ ma̠śvinō̍ra̠śvinō̎-rbā̠hubhyā̎m ।
40) bā̠hubhyā̎-mpū̠ṣṇaḥ pū̠ṣṇō bā̠hubhyā̎-mbā̠hubhyā̎-mpū̠ṣṇaḥ ।
40) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
41) pū̠ṣṇō hastā̎bhyā̠gṃ̠ hastā̎bhyā-mpū̠ṣṇaḥ pū̠ṣṇō hastā̎bhyām ।
42) hastā̎bhyā̠ madhyadhi̠ hastā̎bhyā̠gṃ̠ hastā̎bhyā̠ madhi̍ ।
43) adhi̍ vapāmi vapā̠myadhyadhi̍ vapāmi ।
44) va̠pā̠mi̠ dhā̠nya̍-ndhā̠nya̍ṃ vapāmi vapāmi dhā̠nya̎m ।
45) dhā̠nya̍ masyasi dhā̠nya̍-ndhā̠nya̍ masi ।
46) a̠si̠ dhi̠nu̠hi dhi̍nu̠hya̍syasi dhinu̠hi ।
47) dhi̠nu̠hi dē̠vā-ndē̠vā-ndhi̍nu̠hi dhi̍nu̠hi dē̠vān ।
48) dē̠vā-nprā̠ṇāya̍ prā̠ṇāya̍ dē̠vā-ndē̠vā-nprā̠ṇāya̍ ।
49) prā̠ṇāya̍ tvā tvā prā̠ṇāya̍ prā̠ṇāya̍ tvā ।
49) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
50) tvā̠ 'pā̠nāyā̍pā̠nāya̍ tvā tvā 'pā̠nāya̍ ।
51) a̠pā̠nāya̍ tvā tvā 'pā̠nāyā̍pā̠nāya̍ tvā ।
51) a̠pā̠nātyē̍pa - a̠nāya̍ ।
52) tvā̠ vyā̠nāya̍ vyā̠nāya̍ tvā tvā vyā̠nāya̍ ।
53) vyā̠nāya̍ tvā tvā vyā̠nāya̍ vyā̠nāya̍ tvā ।
53) vyā̠nāyēti̍ vi - a̠nāya̍ ।
54) tvā̠ dī̠rghā-ndī̠rghā-ntvā̎ tvā dī̠rghām ।
55) dī̠rghā manvanu̍ dī̠rghā-ndī̠rghā manu̍ ।
56) anu̠ prasi̍ti̠-mprasi̍ti̠ manvanu̠ prasi̍tim ।
57) prasi̍ti̠ māyu̍ṣa̠ āyu̍ṣē̠ prasi̍ti̠-mprasi̍ti̠ māyu̍ṣē ।
57) prasi̍ti̠miti̠ pra - si̠ti̠m ।
58) āyu̍ṣē dhā-ndhā̠ māyu̍ṣa̠ āyu̍ṣē dhām ।
59) dhā̠-ndē̠vō dē̠vō dhā̎-ndhā-ndē̠vaḥ ।
60) dē̠vō vō̍ vō dē̠vō dē̠vō va̍ḥ ।
61) va̠-ssa̠vi̠tā sa̍vi̠tā vō̍ va-ssavi̠tā ।
62) sa̠vi̠tā hira̍ṇyapāṇi̠r̠ hira̍ṇyapāṇi-ssavi̠tā sa̍vi̠tā hira̍ṇyapāṇiḥ ।
63) hira̍ṇyapāṇi̠ḥ prati̠ prati̠ hira̍ṇyapāṇi̠r̠ hira̍ṇyapāṇi̠ḥ prati̍ ।
63) hira̍ṇyapāṇi̠riti̠ hira̍ṇya - pā̠ṇi̠ḥ ।
64) prati̍ gṛhṇātu gṛhṇātu̠ prati̠ prati̍ gṛhṇātu ।
65) gṛ̠hṇā̠tviti̍ gṛhṇātu ।
॥ 9 ॥ (65/74)
॥ a. 6 ॥

1) dhṛṣṭi̍rasyasi̠ dhṛṣṭi̠-rdhṛṣṭi̍rasi ।
2) a̠si̠ brahma̠ brahmā̎syasi̠ brahma̍ ।
3) brahma̍ yachCha yachCha̠ brahma̠ brahma̍ yachCha ।
4) ya̠chChāpāpa̍ yachCha ya̠chChāpa̍ ।
5) apā̎gnē̠ 'gnē 'pāpā̎gnē ।
6) a̠gnē̠ 'gni ma̠gni ma̍gnē 'gnē̠ 'gnim ।
7) a̠gni mā̠māda̍ mā̠māda̍ ma̠gni ma̠gni mā̠māda̎m ।
8) ā̠māda̍-ñjahi jahyā̠māda̍ mā̠māda̍-ñjahi ।
8) ā̠māda̠mityā̍ma - ada̎m ।
9) ja̠hi̠ ni-rṇi-rja̍hi jahi̠ niḥ ।
10) niṣ kra̠vyāda̍-ṅkra̠vyāda̠nni-rṇiṣ kra̠vyāda̎m ।
11) kra̠vyādagṃ̍ sēdha sēdha kra̠vyāda̍-ṅkra̠vyādagṃ̍ sēdha ।
11) kra̠vyāda̠miti̍ kravya - ada̎m ।
12) sē̠dhā sē̍dha sē̠dhā ।
13) ā dē̍va̠yaja̍-ndēva̠yaja̠ mā dē̍va̠yaja̎m ।
14) dē̠va̠yaja̍ṃ vaha vaha dēva̠yaja̍-ndēva̠yaja̍ṃ vaha ।
14) dē̠va̠yaja̠miti̍ dēva - yaja̎m ।
15) va̠ha̠ nirda̍gdha̠nnirda̍gdhaṃ vaha vaha̠ nirda̍gdham ।
16) nirda̍gdha̠gṃ̠ rakṣō̠ rakṣō̠ nirda̍gdha̠nnirda̍gdha̠gṃ̠ rakṣa̍ḥ ।
16) nirda̍gdha̠miti̠ niḥ - da̠gdha̠m ।
17) rakṣō̠ nirda̍gdhā̠ nirda̍gdhā̠ rakṣō̠ rakṣō̠ nirda̍gdhāḥ ।
18) nirda̍gdhā̠ arā̍ta̠yō 'rā̍tayō̠ nirda̍gdhā̠ nirda̍gdhā̠ arā̍tayaḥ ।
18) nirda̍gdhā̠ iti̠ niḥ - da̠gdhā̠ḥ ।
19) arā̍tayō dhru̠va-ndhru̠va marā̍ta̠yō 'rā̍tayō dhru̠vam ।
20) dhru̠va ma̍syasi dhru̠va-ndhru̠va ma̍si ।
21) a̠si̠ pṛ̠thi̠vī-mpṛ̍thi̠vī ma̍syasi pṛthi̠vīm ।
22) pṛ̠thi̠vī-ndṛgṃ̍ha dṛgṃha pṛthi̠vī-mpṛ̍thi̠vī-ndṛgṃ̍ha ।
23) dṛ̠gṃ̠hāyu̠rāyu̍-rdṛgṃha dṛ̠gṃ̠hāyu̍ḥ ।
24) āyu̍-rdṛgṃha dṛ̠gṃ̠hāyu̠rāyu̍-rdṛgṃha ।
25) dṛ̠gṃ̠ha̠ pra̠jā-mpra̠jā-ndṛgṃ̍ha dṛgṃha pra̠jām ।
26) pra̠jā-ndṛgṃ̍ha dṛgṃha pra̠jā-mpra̠jā-ndṛgṃ̍ha ।
26) pra̠jāmiti̍ pra - jām ।
27) dṛ̠gṃ̠ha̠ sa̠jā̠tā-nthsa̍jā̠tā-ndṛgṃ̍ha dṛgṃha sajā̠tān ।
28) sa̠jā̠tā na̠smā a̠smai sa̍jā̠tā-nthsa̍jā̠tā na̠smai ।
28) sa̠jā̠tāniti̍ sa - jā̠tān ।
29) a̠smai yaja̍mānāya̠ yaja̍mānāyā̠smā a̠smai yaja̍mānāya ।
30) yaja̍mānāya̠ pari̠ pari̠ yaja̍mānāya̠ yaja̍mānāya̠ pari̍ ।
31) paryū̍hōha̠ pari̠ paryū̍ha ।
32) ū̠ha̠ dha̠rtra-ndha̠rtra mū̍hōha dha̠rtram ।
33) dha̠rtra ma̍syasi dha̠rtra-ndha̠rtra ma̍si ।
34) a̠sya̠ntari̍kṣa ma̠ntari̍kṣa masyasya̠ntari̍kṣam ।
35) a̠ntari̍kṣa-ndṛgṃha dṛgṃhā̠ntari̍kṣa ma̠ntari̍kṣa-ndṛgṃha ।
36) dṛ̠gṃ̠ha̠ prā̠ṇa-mprā̠ṇa-ndṛgṃ̍ha dṛgṃha prā̠ṇam ।
37) prā̠ṇa-ndṛgṃ̍ha dṛgṃha prā̠ṇa-mprā̠ṇa-ndṛgṃ̍ha ।
37) prā̠ṇamiti̍ pra - a̠nam ।
38) dṛ̠gṃ̠hā̠pā̠na ma̍pā̠na-ndṛgṃ̍ha dṛgṃhāpā̠nam ।
39) a̠pā̠na-ndṛgṃ̍ha dṛgṃhāpā̠na ma̍pā̠na-ndṛgṃ̍ha ।
39) a̠pā̠namitya̍pa - a̠nam ।
40) dṛ̠gṃ̠ha̠ sa̠jā̠tā-nthsa̍jā̠tā-ndṛgṃ̍ha dṛgṃha sajā̠tān ।
41) sa̠jā̠tā na̠smā a̠smai sa̍jā̠tā-nthsa̍jā̠tā na̠smai ।
41) sa̠jā̠tāniti̍ sa - jā̠tān ।
42) a̠smai yaja̍mānāya̠ yaja̍mānāyā̠smā a̠smai yaja̍mānāya ।
43) yaja̍mānāya̠ pari̠ pari̠ yaja̍mānāya̠ yaja̍mānāya̠ pari̍ ।
44) paryū̍hōha̠ pari̠ paryū̍ha ।
45) ū̠ha̠ dha̠ruṇa̍-ndha̠ruṇa̍ mūhōha dha̠ruṇa̎m ।
46) dha̠ruṇa̍ masyasi dha̠ruṇa̍-ndha̠ruṇa̍ masi ।
47) a̠si̠ diva̠-ndiva̍ masyasi̠ diva̎m ।
48) diva̍-ndṛgṃha dṛgṃha̠ diva̠-ndiva̍-ndṛgṃha ।
49) dṛ̠gṃ̠ha̠ chakṣu̠śchakṣu̍-rdṛgṃha dṛgṃha̠ chakṣu̍ḥ ।
50) chakṣu̍-rdṛgṃha dṛgṃha̠ chakṣu̠śchakṣu̍-rdṛgṃha ।
॥ 10 ॥ (50/60)

1) dṛ̠gṃ̠ha̠ śrōtra̠gg̠ śrōtra̍-ndṛgṃha dṛgṃha̠ śrōtra̎m ।
2) śrōtra̍-ndṛgṃha dṛgṃha̠ śrōtra̠gg̠ śrōtra̍-ndṛgṃha ।
3) dṛ̠gṃ̠ha̠ sa̠jā̠tā-nthsa̍jā̠tā-ndṛgṃ̍ha dṛgṃha sajā̠tān ।
4) sa̠jā̠tā na̠smā a̠smai sa̍jā̠tā-nthsa̍jā̠tā na̠smai ।
4) sa̠jā̠tāniti̍ sa - jā̠tān ।
5) a̠smai yaja̍mānāya̠ yaja̍mānāyā̠smā a̠smai yaja̍mānāya ।
6) yaja̍mānāya̠ pari̠ pari̠ yaja̍mānāya̠ yaja̍mānāya̠ pari̍ ।
7) paryū̍hōha̠ pari̠ paryū̍ha ।
8) ū̠ha̠ dharma̠ dharmō̍hōha̠ dharma̍ ।
9) dharmā̎syasi̠ dharma̠ dharmā̍si ।
10) a̠si̠ diśō̠ diśō̎ 'syasi̠ diśa̍ḥ ।
11) diśō̍ dṛgṃha dṛgṃha̠ diśō̠ diśō̍ dṛgṃha ।
12) dṛ̠gṃ̠ha̠ yōni̠ṃ yōni̍-ndṛgṃha dṛgṃha̠ yōni̎m ।
13) yōni̍-ndṛgṃha dṛgṃha̠ yōni̠ṃ yōni̍-ndṛgṃha ।
14) dṛ̠gṃ̠ha̠ pra̠jā-mpra̠jā-ndṛgṃ̍ha dṛgṃha pra̠jām ।
15) pra̠jā-ndṛgṃ̍ha dṛgṃha pra̠jā-mpra̠jā-ndṛgṃ̍ha ।
15) pra̠jāmiti̍ pra - jām ।
16) dṛ̠gṃ̠ha̠ sa̠jā̠tā-nthsa̍jā̠tā-ndṛgṃ̍ha dṛgṃha sajā̠tān ।
17) sa̠jā̠tā na̠smā a̠smai sa̍jā̠tā-nthsa̍jā̠tā na̠smai ।
17) sa̠jā̠tāniti̍ sa - jā̠tān ।
18) a̠smai yaja̍mānāya̠ yaja̍mānāyā̠smā a̠smai yaja̍mānāya ।
19) yaja̍mānāya̠ pari̠ pari̠ yaja̍mānāya̠ yaja̍mānāya̠ pari̍ ।
20) paryū̍hōha̠ pari̠ paryū̍ha ।
21) ū̠ha̠ chita̠śchita̍ ūhōha̠ chita̍ḥ ।
22) chita̍-sstha stha̠ chita̠śchita̍-sstha ।
23) stha̠ pra̠jā-mpra̠jāg​ stha̍ stha pra̠jām ।
24) pra̠jā ma̠smā a̠smai pra̠jā-mpra̠jā ma̠smai ।
24) pra̠jāmiti̍ pra - jām ।
25) a̠smai ra̠yigṃ ra̠yi ma̠smā a̠smai ra̠yim ।
26) ra̠yi ma̠smā a̠smai ra̠yigṃ ra̠yi ma̠smai ।
27) a̠smai sa̍jā̠tā-nthsa̍jā̠tā na̠smā a̠smai sa̍jā̠tān ।
28) sa̠jā̠tā na̠smā a̠smai sa̍jā̠tā-nthsa̍jā̠tā na̠smai ।
28) sa̠jā̠tāniti̍ sa - jā̠tān ।
29) a̠smai yaja̍mānāya̠ yaja̍mānāyā̠smā a̠smai yaja̍mānāya ।
30) yaja̍mānāya̠ pari̠ pari̠ yaja̍mānāya̠ yaja̍mānāya̠ pari̍ ।
31) paryū̍hōha̠ pari̠ paryū̍ha ।
32) ū̠ha̠ bhṛgū̍ṇā̠-mbhṛgū̍ṇā mūhōha̠ bhṛgū̍ṇām ।
33) bhṛgū̍ṇā̠ maṅgi̍rasā̠ maṅgi̍rasā̠-mbhṛgū̍ṇā̠-mbhṛgū̍ṇā̠ maṅgi̍rasām ।
34) aṅgi̍rasā̠-ntapa̍sā̠ tapa̠sā 'ṅgi̍rasā̠ maṅgi̍rasā̠-ntapa̍sā ।
35) tapa̍sā tapyaddhva-ntapyaddhva̠-ntapa̍sā̠ tapa̍sā tapyaddhvam ।
36) ta̠pya̠ddhva̠ṃ yāni̠ yāni̍ tapyaddhva-ntapyaddhva̠ṃ yāni̍ ।
37) yāni̍ gha̠rmē gha̠rmē yāni̠ yāni̍ gha̠rmē ।
38) gha̠rmē ka̠pālā̍ni ka̠pālā̍ni gha̠rmē gha̠rmē ka̠pālā̍ni ।
39) ka̠pālā̎n yupachi̠nvant yu̍pachi̠nvanti̍ ka̠pālā̍ni ka̠pālā̎n yupachi̠nvanti̍ ।
40) u̠pa̠chi̠nvanti̍ vē̠dhasō̍vē̠dhasa̍ upachi̠nvant yu̍pachi̠nvanti̍ vē̠dhasa̍ḥ ।
40) u̠pa̠chi̠nvantītyu̍pa - chi̠nvanti̍ ।
41) vē̠dhasa̠ iti̍ vē̠dhasa̍ḥ ।
42) pū̠ṣṇastāni̠ tāni̍ pū̠ṣṇaḥ pū̠ṣṇastāni̍ ।
43) tānyapyapi̠ tāni̠ tānyapi̍ ।
44) api̍ vra̠tē vra̠tē 'pyapi̍ vra̠tē ।
45) vra̠ta i̍ndravā̠yū i̍ndravā̠yū vra̠tē vra̠ta i̍ndravā̠yū ।
46) i̠ndra̠vā̠yū vi vīndra̍vā̠yū i̍ndravā̠yū vi ।
46) i̠ndra̠vā̠yū itī̎mdra - vā̠yū ।
47) vi mu̍ñchatā-mmuñchatā̠ṃ vi vi mu̍ñchatām ।
48) mu̠ñcha̠tā̠miti̍ muñchatām ।
॥ 11 ॥ (48/55)
॥ a. 7 ॥

1) saṃ va̍pāmi vapāmi̠ sagṃ saṃ va̍pāmi ।
2) va̠pā̠mi̠ sagṃ saṃ va̍pāmi vapāmi̠ sam ।
3) sa māpa̠ āpa̠-ssagṃ sa māpa̍ḥ ।
4) āpō̍ a̠dbhira̠dbhirāpa̠ āpō̍ a̠dbhiḥ ।
5) a̠dbhi ra̍gmatāgmatā̠dbhi ra̠dbhira̍gmata ।
5) a̠dbhiritya̍t - bhiḥ ।
6) a̠gma̠ta̠ sagṃ sa ma̍gmatāgmata̠ sam ।
7) sa mōṣa̍dhaya̠ ōṣa̍dhaya̠-ssagṃ sa mōṣa̍dhayaḥ ।
8) ōṣa̍dhayō̠ rasē̍na̠ rasē̠nauṣa̍dhaya̠ ōṣa̍dhayō̠ rasē̍na ।
9) rasē̍na̠ sagṃ sagṃ rasē̍na̠ rasē̍na̠ sam ।
10) sagṃ rē̠vatī̍ rē̠vatī̠-ssagṃ sagṃ rē̠vatī̎ḥ ।
11) rē̠vatī̠-rjaga̍tībhi̠-rjaga̍tībhī rē̠vatī̍ rē̠vatī̠-rjaga̍tībhiḥ ।
12) jaga̍tībhi̠-rmadhu̍matī̠-rmadhu̍matī̠-rjaga̍tībhi̠-rjaga̍tībhi̠-rmadhu̍matīḥ ।
13) madhu̍matī̠-rmadhu̍matībhi̠-rmadhu̍matībhi̠-rmadhu̍matī̠-rmadhu̍matī̠-rmadhu̍matībhiḥ ।
13) madhu̍matī̠riti̠ madhu̍ - ma̠tī̠ḥ ।
14) madhu̍matībhi-ssṛjyaddhvagṃ sṛjyaddhva̠-mmadhu̍matībhi̠-rmadhu̍matībhi-ssṛjyaddhvam ।
14) madhu̍matībhi̠riti̠ madhu̍ - ma̠tī̠bhi̠ḥ ।
15) sṛ̠jya̠ddhva̠ ma̠dbhyō̎ 'dbhya-ssṛ̍jyaddhvagṃ sṛjyaddhva ma̠dbhyaḥ ।
16) a̠dbhyaḥ pari̠ parya̠dbhyō̎ 'dbhyaḥ pari̍ ।
16) a̠dbhya itya̍t - bhyaḥ ।
17) pari̠ prajā̍tā̠ḥ prajā̍tā̠ḥ pari̠ pari̠ prajā̍tāḥ ।
18) prajā̍tā-sstha stha̠ prajā̍tā̠ḥ prajā̍tā-sstha ।
18) prajā̍tā̠ iti̠ pra - jā̠tā̠ḥ ।
19) stha̠ sagṃ sagg​ stha̍ stha̠ sam ।
20) sa ma̠dbhira̠dbhi-ssagṃ sa ma̠dbhiḥ ।
21) a̠dbhiḥ pṛ̍chyaddhva-mpṛchyaddhva ma̠dbhira̠dbhiḥ pṛ̍chyaddhvam ।
21) a̠dbhiritya̍t - bhiḥ ।
22) pṛ̠chya̠ddhva̠-ñjana̍yatyai̠ jana̍yatyai pṛchyaddhva-mpṛchyaddhva̠-ñjana̍yatyai ।
23) jana̍yatyai tvā tvā̠ jana̍yatyai̠ jana̍yatyai tvā ।
24) tvā̠ sagṃ sa-ntvā̎ tvā̠ sam ।
25) saṃ yau̍mi yaumi̠ sagṃ saṃ yau̍mi ।
26) yau̠mya̠gnayē̠ 'gnayē̍ yaumi yaumya̠gnayē̎ ।
27) a̠gnayē̎ tvā tvā̠ 'gnayē̠ 'gnayē̎ tvā ।
28) tvā̠ 'gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā-ntvā tvā̠ 'gnīṣōmā̎bhyām ।
29) a̠gnīṣōmā̎bhyā-mma̠khasya̍ ma̠khasyā̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā-mma̠khasya̍ ।
29) a̠gnīṣōmā̎bhyā̠mitya̠gnī - sōmā̎bhyām ।
30) ma̠khasya̠ śira̠-śśirō̍ ma̠khasya̍ ma̠khasya̠ śira̍ḥ ।
31) śirō̎ 'syasi̠ śira̠-śśirō̍ 'si ।
32) a̠si̠ gha̠rmō gha̠rmō̎ 'syasi gha̠rmaḥ ।
33) gha̠rmō̎ 'syasi gha̠rmō gha̠rmō̍ 'si ।
34) a̠si̠ vi̠śvāyu̍-rvi̠śvāyu̍rasyasi vi̠śvāyu̍ḥ ।
35) vi̠śvāyu̍ru̠rū̍ru vi̠śvāyu̍-rvi̠śvāyu̍ru̠ru ।
35) vi̠śvāyu̠ruriti̍ vi̠śva - ā̠yu̠ḥ ।
36) u̠ru pra̍thasva prathasvō̠rū̍ru pra̍thasva ।
37) pra̠tha̠svō̠rū̍ru pra̍thasva prathasvō̠ru ।
38) u̠ru tē̍ ta u̠rū̍ru tē̎ ।
39) tē̠ ya̠jñapa̍tirya̠jñapa̍tistē tē ya̠jñapa̍tiḥ ।
40) ya̠jñapa̍tiḥ prathatā-mprathatāṃ ya̠jñapa̍ti-rya̠jñapa̍tiḥ prathatām ।
40) ya̠jñapa̍ti̠riti̍ ya̠jña - pa̠ti̠ḥ ।
41) pra̠tha̠tā̠-ntvacha̠-ntvacha̍-mprathatā-mprathatā̠-ntvacha̎m ।
42) tvacha̍-ṅgṛhṇīṣva gṛhṇīṣva̠ tvacha̠-ntvacha̍-ṅgṛhṇīṣva ।
43) gṛ̠hṇī̠ṣvā̠ntari̍ta ma̠ntari̍ta-ṅgṛhṇīṣva gṛhṇīṣvā̠ntari̍tam ।
44) a̠ntari̍ta̠gṃ̠ rakṣō̠ rakṣō̠ 'ntari̍ta ma̠ntari̍ta̠gṃ̠ rakṣa̍ḥ ।
44) a̠ntari̍ta̠mitya̠ntaḥ - i̠ta̠m ।
45) rakṣō̠ 'ntari̍tā a̠ntari̍tā̠ rakṣō̠ rakṣō̠ 'ntari̍tāḥ ।
46) a̠ntari̍tā̠ arā̍ta̠yō 'rā̍tayō̠ 'ntari̍tā a̠ntari̍tā̠ arā̍tayaḥ ।
46) a̠ntari̍tā̠ itya̠ntaḥ - i̠tā̠ḥ ।
47) arā̍tayō dē̠vō dē̠vō 'rā̍ta̠yō 'rā̍tayō dē̠vaḥ ।
48) dē̠vastvā̎ tvā dē̠vō dē̠vastvā̎ ।
49) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
50) sa̠vi̠tā śra̍payatu śrapayatu savi̠tā sa̍vi̠tā śra̍payatu ।
51) śra̠pa̠ya̠tu̠ var​ṣi̍ṣṭhē̠ var​ṣi̍ṣṭhē śrapayatu śrapayatu̠ var​ṣi̍ṣṭhē ।
52) var​ṣi̍ṣṭhē̠ adhyadhi̠ var​ṣi̍ṣṭhē̠ var​ṣi̍ṣṭhē̠ adhi̍ ।
53) adhi̠ nākē̠ nākē 'dhyadhi̠ nākē̎ ।
54) nākē̠ 'gnira̠gni-rnākē̠ nākē̠ 'gniḥ ।
55) a̠gnistē̍ tē̠ 'gnira̠gnistē̎ ।
56) tē̠ ta̠nuva̍-nta̠nuva̍-ntē tē ta̠nuva̎m ।
57) ta̠nuva̠-mmā mā ta̠nuva̍-nta̠nuva̠-mmā ।
58) mā 'tyati̠ mā mā 'ti̍ ।
59) ati̍ dhāg dhā̠gatyati̍ dhāk ।
60) dhā̠gagnē 'gnē̍ dhāg dhā̠gagnē̎ ।
61) agnē̍ ha̠vyagṃ ha̠vya magnē 'gnē̍ ha̠vyam ।
62) ha̠vyagṃ ra̍kṣasva rakṣasva ha̠vyagṃ ha̠vyagṃ ra̍kṣasva ।
63) ra̠kṣa̠sva̠ sagṃ sagṃ ra̍kṣasva rakṣasva̠ sam ।
64) sa-mbrahma̍ṇā̠ brahma̍ṇā̠ sagṃ sa-mbrahma̍ṇā ।
65) brahma̍ṇā pṛchyasva pṛchyasva̠ brahma̍ṇā̠ brahma̍ṇā pṛchyasva ।
66) pṛ̠chya̠svai̠ka̠tāyai̍ka̠tāya̍ pṛchyasva pṛchyasvaika̠tāya̍ ।
67) ē̠ka̠tāya̠ svāhā̠ svāhai̍ka̠tāyai̍ka̠tāya̠ svāhā̎ ।
68) svāhā̎ dvi̠tāya̍ dvi̠tāya̠ svāhā̠ svāhā̎ dvi̠tāya̍ ।
69) dvi̠tāya̠ svāhā̠ svāhā̎ dvi̠tāya̍ dvi̠tāya̠ svāhā̎ ।
70) svāhā̎ tri̠tāya̍ tri̠tāya̠ svāhā̠ svāhā̎ tri̠tāya̍ ।
71) tri̠tāya̠ svāhā̠ svāhā̎ tri̠tāya̍ tri̠tāya̠ svāhā̎ ।
72) svāhēti̠ svāhā̎ ।
॥ 12 ॥ (72/83)
॥ a. 8 ॥

1) ā da̍dē dada̠ ā da̍dē ।
2) da̠da̠ indra̠syē ndra̍sya dadē dada̠ indra̍sya ।
3) indra̍sya bā̠hu-rbā̠hurindra̠syē ndra̍sya bā̠huḥ ।
4) bā̠hura̍syasi bā̠hu-rbā̠hura̍si ।
5) a̠si̠ dakṣi̍ṇō̠ dakṣi̍ṇō 'syasi̠ dakṣi̍ṇaḥ ।
6) dakṣi̍ṇa-ssa̠hasra̍bhṛṣṭi-ssa̠hasra̍bhṛṣṭi̠-rdakṣi̍ṇō̠ dakṣi̍ṇa-ssa̠hasra̍bhṛṣṭiḥ ।
7) sa̠hasra̍bhṛṣṭi-śśa̠tatē̍jā-śśa̠tatē̍jā-ssa̠hasra̍bhṛṣṭi-ssa̠hasra̍bhṛṣṭi-śśa̠tatē̍jāḥ ।
7) sa̠hasra̍bhṛṣṭi̠riti̍ sa̠hasra̍ - bhṛ̠ṣṭi̠ḥ ।
8) śa̠tatē̍jā vā̠yu-rvā̠yu-śśa̠tatē̍jā-śśa̠tatē̍jā vā̠yuḥ ।
8) śa̠tatē̍jā̠ iti̍ śa̠ta - tē̠jā̠ḥ ।
9) vā̠yura̍syasi vā̠yu-rvā̠yura̍si ।
10) a̠si̠ ti̠gmatē̍jāsti̠gmatē̍jā asyasi ti̠gmatē̍jāḥ ।
11) ti̠gmatē̍jā̠ḥ pṛthi̍vi̠ pṛthi̍vi ti̠gmatē̍jā sti̠gmatē̍jā̠ḥ pṛthi̍vi ।
11) ti̠gmatē̍jā̠ iti̍ ti̠gma - tē̠jā̠ḥ ।
12) pṛthi̍vi dēvayajani dēvayajani̠ pṛthi̍vi̠ pṛthi̍vi dēvayajani ।
13) dē̠va̠ya̠ja̠nyōṣa̍ddhyā̠ ōṣa̍ddhyā dēvayajani dēvayaja̠nyōṣa̍ddhyāḥ ।
13) dē̠va̠ya̠ja̠nīti̍ dēva - ya̠ja̠ni̠ ।
14) ōṣa̍ddhyāstē ta̠ ōṣa̍ddhyā̠ ōṣa̍ddhyāstē ।
15) tē̠ mūla̠-mmūla̍-ntē tē̠ mūla̎m ।
16) mūla̠-mmā mā mūla̠-mmūla̠-mmā ।
17) mā higṃ̍siṣagṃ higṃsiṣa̠-mmā mā higṃ̍siṣam ।
18) hi̠gṃ̠si̠ṣa̠ mapa̍ha̠tō 'pa̍hatō higṃsiṣagṃ higṃsiṣa̠ mapa̍hataḥ ।
19) apa̍hatō̠ 'raru̍ ra̠raru̠ rapa̍ha̠tō 'pa̍hatō̠ 'raru̍ḥ ।
19) apa̍hata̠ ityapa̍ - ha̠ta̠ḥ ।
20) a̠raru̍ḥ pṛthi̠vyai pṛ̍thi̠vyā a̠raru̍ra̠raru̍ḥ pṛthi̠vyai ।
21) pṛ̠thi̠vyai vra̠jaṃ vra̠ja-mpṛ̍thi̠vyai pṛ̍thi̠vyai vra̠jam ।
22) vra̠ja-ṅga̍chCha gachCha vra̠jaṃ vra̠ja-ṅga̍chCha ।
23) ga̠chCha̠ gō̠sthāna̍-ṅgō̠sthāna̍-ṅgachCha gachCha gō̠sthāna̎m ।
24) gō̠sthāna̠ṃ var​ṣa̍tu̠ var​ṣa̍tu gō̠sthāna̍-ṅgō̠sthāna̠ṃ var​ṣa̍tu ।
24) gō̠sthāna̠miti̍ gō - sthāna̎m ।
25) var​ṣa̍tu tē tē̠ var​ṣa̍tu̠ var​ṣa̍tu tē ।
26) tē̠ dyau-rdyaustē̍ tē̠ dyauḥ ।
27) dyau-rba̍dhā̠na ba̍dhā̠na dyau-rdyau-rba̍dhā̠na ।
28) ba̠dhā̠na dē̍va dēva badhā̠na ba̍dhā̠na dē̍va ।
29) dē̠va̠ sa̠vi̠ta̠-ssa̠vi̠ta̠-rdē̠va̠ dē̠va̠ sa̠vi̠ta̠ḥ ।
30) sa̠vi̠ta̠ḥ pa̠ra̠masyā̎-mpara̠masyāgṃ̍ savita-ssavitaḥ para̠masyā̎m ।
31) pa̠ra̠masyā̎-mparā̠vati̍ parā̠vati̍ para̠masyā̎-mpara̠masyā̎-mparā̠vati̍ ।
32) pa̠rā̠vati̍ śa̠tēna̍ śa̠tēna̍ parā̠vati̍ parā̠vati̍ śa̠tēna̍ ।
32) pa̠rā̠vatīti̍ parā - vati̍ ।
33) śa̠tēna̠ pāśai̠ḥ pāśai̎-śśa̠tēna̍ śa̠tēna̠ pāśai̎ḥ ।
34) pāśai̠ryō yaḥ pāśai̠ḥ pāśai̠ryaḥ ।
35) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
36) a̠smā-ndvēṣṭi̠ dvēṣṭya̠smā na̠smā-ndvēṣṭi̍ ।
37) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
38) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
39) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
40) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
41) dvi̠ṣmasta-nta-ndvi̠ṣmō dvi̠ṣmastam ।
42) ta matō 'ta̠sta-nta mata̍ḥ ।
43) atō̠ mā mā 'tō 'tō̠ mā ।
44) mā mau̎-mmau̠-mmā mā mau̎k ।
45) mau̠gapa̍ha̠tō 'pa̍hatō mau-mmau̠gapa̍hataḥ ।
46) apa̍hatō̠ 'raru̍ra̠raru̠rapa̍ha̠tō 'pa̍hatō̠ 'raru̍ḥ ।
46) apa̍hata̠ ityapa̍ - ha̠ta̠ḥ ।
47) a̠raru̍ḥ pṛthi̠vyai pṛ̍thi̠vyā a̠raru̍ ra̠raru̍ḥ pṛthi̠vyai ।
48) pṛ̠thi̠vyai dē̍va̠yaja̍nyai dēva̠yaja̍nyai pṛthi̠vyai pṛ̍thi̠vyai dē̍va̠yaja̍nyai ।
49) dē̠va̠yaja̍nyai vra̠jaṃ vra̠ja-ndē̍va̠yaja̍nyai dēva̠yaja̍nyai vra̠jam ।
49) dē̠va̠yaja̍nyā̠ iti̍ dēva - yaja̍nyai ।
50) vra̠ja-ṅga̍chCha gachCha vra̠jaṃ vra̠ja-ṅga̍chCha ।
॥ 13 ॥ (50/59)

1) ga̠chCha̠ gō̠sthāna̍-ṅgō̠sthāna̍-ṅgachCha gachCha gō̠sthāna̎m ।
2) gō̠sthāna̠ṃ var​ṣa̍tu̠ var​ṣa̍tu gō̠sthāna̍-ṅgō̠sthāna̠ṃ var​ṣa̍tu ।
2) gō̠sthāna̠miti̍ gō - sthāna̎m ।
3) var​ṣa̍tu tē tē̠ var​ṣa̍tu̠ var​ṣa̍tu tē ।
4) tē̠ dyau-rdyaustē̍ tē̠ dyauḥ ।
5) dyau-rba̍dhā̠na ba̍dhā̠na dyau-rdyau-rba̍dhā̠na ।
6) ba̠dhā̠na dē̍va dēva badhā̠na ba̍dhā̠na dē̍va ।
7) dē̠va̠ sa̠vi̠ta̠-ssa̠vi̠ta̠-rdē̠va̠ dē̠va̠ sa̠vi̠ta̠ḥ ।
8) sa̠vi̠ta̠ḥ pa̠ra̠masyā̎-mpara̠masyāgṃ̍ savita-ssavitaḥ para̠masyā̎m ।
9) pa̠ra̠masyā̎-mparā̠vati̍ parā̠vati̍ para̠masyā̎-mpara̠masyā̎-mparā̠vati̍ ।
10) pa̠rā̠vati̍ śa̠tēna̍ śa̠tēna̍ parā̠vati̍ parā̠vati̍ śa̠tēna̍ ।
10) pa̠rā̠vatīti̍ parā - vati̍ ।
11) śa̠tēna̠ pāśai̠ḥ pāśai̎-śśa̠tēna̍ śa̠tēna̠ pāśai̎ḥ ।
12) pāśai̠ryō yaḥ pāśai̠ḥ pāśai̠ryaḥ ।
13) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
14) a̠smā-ndvēṣṭi̠ dvēṣṭya̠smā na̠smā-ndvēṣṭi̍ ।
15) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
16) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
17) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
18) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
19) dvi̠ṣmasta-nta-ndvi̠ṣmō dvi̠ṣmastam ।
20) ta matō 'ta̠sta-nta mata̍ḥ ।
21) atō̠ mā mā 'tō 'tō̠ mā ।
22) mā mau̎-mmau̠-mmā mā mau̎k ।
23) mau̠gapa̍ha̠tō 'pa̍hatō mau-mmau̠gapa̍hataḥ ।
24) apa̍hatō̠ 'raru̍ra̠raru̠rapa̍ha̠tō 'pa̍hatō̠ 'raru̍ḥ ।
24) apa̍hata̠ ityapa̍ - ha̠ta̠ḥ ।
25) a̠raru̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā a̠raru̍ra̠raru̍ḥ pṛthi̠vyāḥ ।
26) pṛ̠thi̠vyā adē̍vayaja̠nō 'dē̍vayajanaḥ pṛthi̠vyāḥ pṛ̍thi̠vyā adē̍vayajanaḥ ।
27) adē̍vayajanō vra̠jaṃ vra̠ja madē̍vayaja̠nō 'dē̍vayajanō vra̠jam ।
27) adē̍vayajana̠ ityadē̍va - ya̠ja̠na̠ḥ ।
28) vra̠ja-ṅga̍chCha gachCha vra̠jaṃ vra̠ja-ṅga̍chCha ।
29) ga̠chCha̠ gō̠sthāna̍-ṅgō̠sthāna̍-ṅgachCha gachCha gō̠sthāna̎m ।
30) gō̠sthāna̠ṃ var​ṣa̍tu̠ var​ṣa̍tu gō̠sthāna̍-ṅgō̠sthāna̠ṃ var​ṣa̍tu ।
30) gō̠sthāna̠miti̍ gō - sthāna̎m ।
31) var​ṣa̍tu tē tē̠ var​ṣa̍tu̠ var​ṣa̍tu tē ।
32) tē̠ dyau-rdyaustē̍ tē̠ dyauḥ ।
33) dyau-rba̍dhā̠na ba̍dhā̠na dyau-rdyau-rba̍dhā̠na ।
34) ba̠dhā̠na dē̍va dēva badhā̠na ba̍dhā̠na dē̍va ।
35) dē̠va̠ sa̠vi̠ta̠-ssa̠vi̠ta̠-rdē̠va̠ dē̠va̠ sa̠vi̠ta̠ḥ ।
36) sa̠vi̠ta̠ḥ pa̠ra̠masyā̎-mpara̠masyāgṃ̍ savita-ssavitaḥ para̠masyā̎m ।
37) pa̠ra̠masyā̎-mparā̠vati̍ parā̠vati̍ para̠masyā̎-mpara̠masyā̎-mparā̠vati̍ ।
38) pa̠rā̠vati̍ śa̠tēna̍ śa̠tēna̍ parā̠vati̍ parā̠vati̍ śa̠tēna̍ ।
38) pa̠rā̠vatīti̍ parā - vati̍ ।
39) śa̠tēna̠ pāśai̠ḥ pāśai̎-śśa̠tēna̍ śa̠tēna̠ pāśai̎ḥ ।
40) pāśai̠ryō yaḥ pāśai̠ḥ pāśai̠ryaḥ ।
41) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
42) a̠smā-ndvēṣṭi̠ dvēṣṭya̠smā na̠smā-ndvēṣṭi̍ ।
43) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
44) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
45) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
46) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
47) dvi̠ṣmasta-nta-ndvi̠ṣmō dvi̠ṣmastam ।
48) ta matō 'ta̠sta-nta mata̍ḥ ।
49) atō̠ mā mā 'tō 'tō̠ mā ।
50) mā mau̎-mmau̠-mmā mā mau̎k ।
॥ 14 ॥ (50/56)

1) mau̠ ga̠raru̍ ra̠raru̍-rmau-mmauga̠raru̍ḥ ।
2) a̠raru̍stē tē̠ 'raru̍ ra̠raru̍stē ।
3) tē̠ diva̠-ndiva̍-ntē tē̠ diva̎m ।
4) diva̠-mmā mā diva̠-ndiva̠-mmā ।
5) mā skā̎-nthskā̠-nmā mā skān̍ ।
6) skā̠n̠. vasa̍vō̠ vasa̍va-sskā-nthskā̠n̠. vasa̍vaḥ ।
7) vasa̍vastvā tvā̠ vasa̍vō̠ vasa̍vastvā ।
8) tvā̠ pari̠ pari̍ tvā tvā̠ pari̍ ।
9) pari̍ gṛhṇantu gṛhṇantu̠ pari̠ pari̍ gṛhṇantu ।
10) gṛ̠hṇa̠ntu̠ gā̠ya̠trēṇa̍ gāya̠trēṇa̍ gṛhṇantu gṛhṇantu gāya̠trēṇa̍ ।
11) gā̠ya̠trēṇa̠ Chanda̍sā̠ Chanda̍sā gāya̠trēṇa̍ gāya̠trēṇa̠ Chanda̍sā ।
12) Chanda̍sā ru̠drā ru̠drāśChanda̍sā̠ Chanda̍sā ru̠drāḥ ।
13) ru̠drāstvā̎ tvā ru̠drā ru̠drāstvā̎ ।
14) tvā̠ pari̠ pari̍ tvā tvā̠ pari̍ ।
15) pari̍ gṛhṇantu gṛhṇantu̠ pari̠ pari̍ gṛhṇantu ।
16) gṛ̠hṇa̠ntu̠ traiṣṭu̍bhēna̠ traiṣṭu̍bhēna gṛhṇantu gṛhṇantu̠ traiṣṭu̍bhēna ।
17) traiṣṭu̍bhēna̠ Chanda̍sā̠ Chanda̍sā̠ traiṣṭu̍bhēna̠ traiṣṭu̍bhēna̠ Chanda̍sā ।
18) Chanda̍sā ''di̠tyā ā̍di̠tyāśChanda̍sā̠ Chanda̍sā ''di̠tyāḥ ।
19) ā̠di̠tyāstvā̎ tvā ''di̠tyā ā̍di̠tyāstvā̎ ।
20) tvā̠ pari̠ pari̍ tvā tvā̠ pari̍ ।
21) pari̍ gṛhṇantu gṛhṇantu̠ pari̠ pari̍ gṛhṇantu ।
22) gṛ̠hṇa̠ntu̠ jāga̍tēna̠ jāga̍tēna gṛhṇantu gṛhṇantu̠ jāga̍tēna ।
23) jāga̍tēna̠ Chanda̍sā̠ Chanda̍sā̠ jāga̍tēna̠ jāga̍tēna̠ Chanda̍sā ।
24) Chanda̍sā dē̠vasya̍ dē̠vasya̠ Chanda̍sā̠ Chanda̍sā dē̠vasya̍ ।
25) dē̠vasya̍ savi̠tu-ssa̍vi̠tu-rdē̠vasya̍ dē̠vasya̍ savi̠tuḥ ।
26) sa̠vi̠tu-ssa̠vē sa̠vē sa̍vi̠tu-ssa̍vi̠tu-ssa̠vē ।
27) sa̠vē karma̠ karma̍ sa̠vē sa̠vē karma̍ ।
28) karma̍ kṛṇvanti kṛṇvanti̠ karma̠ karma̍ kṛṇvanti ।
29) kṛ̠ṇva̠nti̠ vē̠dhasō̍vē̠dhasa̍ḥ kṛṇvanti kṛṇvanti vē̠dhasa̍ḥ ।
30) vē̠dhasa̍ ṛ̠ta mṛ̠taṃ vē̠dhasō̍vē̠dhasa̍ ṛ̠tam ।
31) ṛ̠ta ma̍syasyṛ̠ta mṛ̠ta ma̍si ।
32) a̠syṛ̠ta̠sada̍na mṛta̠sada̍na masyasyṛta̠sada̍nam ।
33) ṛ̠ta̠sada̍na masyasyṛta̠sada̍na mṛta̠sada̍na masi ।
33) ṛ̠ta̠sada̍na̠mityṛ̍ta - sada̍nam ।
34) a̠syṛ̠ta̠śrīr-ṛ̍ta̠śrīra̍syasyṛta̠śrīḥ ।
35) ṛ̠ta̠śrī ra̍syasyṛta̠śrīr-ṛ̍ta̠śrīra̍si ।
35) ṛ̠ta̠śrīrityṛ̍ta - śrīḥ ।
36) a̠si̠ dhā dhā a̍syasi̠ dhāḥ ।
37) dhā a̍syasi̠ dhā dhā a̍si ।
38) a̠si̠ sva̠dhā sva̠dhā a̍syasi sva̠dhā ।
39) sva̠dhā a̍syasi sva̠dhā sva̠dhā a̍si ।
39) sva̠dhēti̍ sva - dhā ।
40) a̠syu̠rv yū̎(1̠)rvya̍syasyu̠rvī ।
41) u̠rvī cha̍ chō̠rvyu̍rvī cha̍ ।
42) chā̠sya̠si̠ cha̠ chā̠si̠ ।
43) a̠si̠ vasvī̠ vasvya̍syasi̠ vasvī̎ ।
44) vasvī̍ cha cha̠ vasvī̠ vasvī̍ cha ।
45) chā̠sya̠si̠ cha̠ chā̠si̠ ।
46) a̠si̠ pu̠rā pu̠rā 'sya̍si pu̠rā ।
47) pu̠rā krū̠rasya̍ krū̠rasya̍ pu̠rā pu̠rā krū̠rasya̍ ।
48) krū̠rasya̍ vi̠sṛpō̍ vi̠sṛpa̍ḥ krū̠rasya̍ krū̠rasya̍ vi̠sṛpa̍ḥ ।
49) vi̠sṛpō̍ viraphśin. viraphśin. vi̠sṛpō̍ vi̠sṛpō̍ viraphśinn ।
49) vi̠sṛpa̠ iti̍ vi - sṛpa̍ḥ ।
50) vi̠ra̠phśi̠-nnu̠dā̠dāyō̍dā̠dāya̍ viraphśin. viraphśi-nnudā̠dāya̍ ।
50) vi̠ra̠phśi̠nniti̍ vi - ra̠phśi̠nn ।
51) u̠dā̠dāya̍ pṛthi̠vī-mpṛ̍thi̠vī mu̍dā̠dāyō̍dā̠dāya̍ pṛthi̠vīm ।
51) u̠dā̠dāyētyu̍t - ā̠dāya̍ ।
52) pṛ̠thi̠vī-ñjī̠radā̍nu-rjī̠radā̍nuḥ pṛthi̠vī-mpṛ̍thi̠vī-ñjī̠radā̍nuḥ ।
53) jī̠radā̍nu̠ryāṃ yā-ñjī̠radā̍nu-rjī̠radā̍nu̠ryām ।
53) jī̠radā̍nu̠riti̍ jī̠ra - dā̠nu̠ḥ ।
54) yā maira̍ya̠-nnaira̍ya̠n̠. yāṃ yā maira̍yann ।
55) aira̍yan cha̠ndrama̍si cha̠ndrama̠syaira̍ya̠-nnaira̍yan cha̠ndrama̍si ।
56) cha̠ndrama̍si sva̠dhābhi̍-ssva̠dhābhi̍ścha̠ndrama̍si cha̠ndrama̍si sva̠dhābhi̍ḥ ।
57) sva̠dhābhi̠stā-ntāg​ sva̠dhābhi̍-ssva̠dhābhi̠stām ।
57) sva̠dhābhi̠riti̍ sva - dhābhi̍ḥ ।
58) tā-ndhīrā̍sō̠ dhīrā̍sa̠stā-ntā-ndhīrā̍saḥ ।
59) dhīrā̍sō anu̠dṛśyā̍nu̠dṛśya̠ dhīrā̍sō̠ dhīrā̍sō anu̠dṛśya̍ ।
60) a̠nu̠dṛśya̍ yajantē yajantē 'nu̠dṛśyā̍nu̠dṛśya̍ yajantē ।
60) a̠nu̠dṛśyētya̍nu - dṛśya̍ ।
61) ya̠ja̠nta̠ iti̍ yajantē ।
॥ 15 ॥ (61/70)
॥ a. 9 ॥

1) pratyu̍ṣṭa̠gṃ̠ rakṣō̠ rakṣa̠ḥ pratyu̍ṣṭa̠-mpratyu̍ṣṭa̠gṃ̠ rakṣa̍ḥ ।
1) pratyu̍ṣṭa̠miti̠ prati̍ - u̠ṣṭa̠m ।
2) rakṣa̠ḥ pratyu̍ṣṭā̠ḥ pratyu̍ṣṭā̠ rakṣō̠ rakṣa̠ḥ pratyu̍ṣṭāḥ ।
3) pratyu̍ṣṭā̠ arā̍ta̠yō 'rā̍taya̠ḥ pratyu̍ṣṭā̠ḥ pratyu̍ṣṭā̠ arā̍tayaḥ ।
3) pratyu̍ṣṭā̠ iti̠ prati̍ - u̠ṣṭā̠ḥ ।
4) arā̍tayō̠ 'gnēra̠gnērarā̍ta̠yō 'rā̍tayō̠ 'gnēḥ ।
5) a̠gnē-rvō̍ vō̠ 'gnēra̠gnē-rva̍ḥ ।
6) va̠stēji̍ṣṭhēna̠ tēji̍ṣṭhēna vō va̠stēji̍ṣṭhēna ।
7) tēji̍ṣṭhēna̠ tēja̍sā̠ tēja̍sā̠ tēji̍ṣṭhēna̠ tēji̍ṣṭhēna̠ tēja̍sā ।
8) tēja̍sā̠ ni-rṇiṣ ṭēja̍sā̠ tēja̍sā̠ niḥ ।
9) niṣ ṭa̍pāmi tapāmi̠ ni-rṇiṣ ṭa̍pāmi ।
10) ta̠pā̠mi̠ gō̠ṣṭha-ṅgō̠ṣṭha-nta̍pāmi tapāmi gō̠ṣṭham ।
11) gō̠ṣṭha-mmā mā gō̠ṣṭha-ṅgō̠ṣṭha-mmā ।
11) gō̠ṣṭhamiti̍ gō - stham ।
12) mā ni-rṇi-rmā mā niḥ ।
13) ni-rmṛ̍kṣa-mmṛkṣa̠nni-rṇi-rmṛ̍kṣam ।
14) mṛ̠kṣa̠ṃ vā̠jina̍ṃ vā̠jina̍-mmṛkṣa-mmṛkṣaṃ vā̠jina̎m ।
15) vā̠jina̍-ntvā tvā vā̠jina̍ṃ vā̠jina̍-ntvā ।
16) tvā̠ sa̠pa̠tna̠sā̠hagṃ sa̍patnasā̠ha-ntvā̎ tvā sapatnasā̠ham ।
17) sa̠pa̠tna̠sā̠hagṃ sagṃ sagṃ sa̍patnasā̠hagṃ sa̍patnasā̠hagṃ sam ।
17) sa̠pa̠tna̠sā̠hamiti̍ sapatna - sā̠ham ।
18) sa-mmā̎rjmi mārjmi̠ sagṃ sa-mmā̎rjmi ।
19) mā̠rjmi̠ vācha̠ṃ vācha̍-mmārjmi mārjmi̠ vācha̎m ।
20) vācha̍-mprā̠ṇa-mprā̠ṇaṃ vācha̠ṃ vācha̍-mprā̠ṇam ।
21) prā̠ṇa-ñchakṣu̠śchakṣu̍ḥ prā̠ṇa-mprā̠ṇa-ñchakṣu̍ḥ ।
21) prā̠ṇamiti̍ pra - a̠nam ।
22) chakṣu̠-śśrōtra̠gg̠ śrōtra̠-ñchakṣu̠śchakṣu̠-śśrōtra̎m ।
23) śrōtra̍-mpra̠jā-mpra̠jāg​ śrōtra̠gg̠ śrōtra̍-mpra̠jām ।
24) pra̠jāṃ yōni̠ṃ yōni̍-mpra̠jā-mpra̠jāṃ yōni̎m ।
24) pra̠jāmiti̍ pra - jām ।
25) yōni̠-mmā mā yōni̠ṃ yōni̠-mmā ।
26) mā ni-rṇi-rmā mā niḥ ।
27) ni-rmṛ̍kṣa-mmṛkṣa̠nni-rṇi-rmṛ̍kṣam ।
28) mṛ̠kṣa̠ṃ vā̠jinī̎ṃ vā̠jinī̎-mmṛkṣa-mmṛkṣaṃ vā̠jinī̎m ।
29) vā̠jinī̎-ntvā tvā vā̠jinī̎ṃ vā̠jinī̎-ntvā ।
30) tvā̠ sa̠pa̠tna̠sā̠hīgṃ sa̍patnasā̠hī-ntvā̎ tvā sapatnasā̠hīm ।
31) sa̠pa̠tna̠sā̠hīgṃ sagṃ sagṃ sa̍patnasā̠hīgṃ sa̍patnasā̠hīgṃ sam ।
31) sa̠pa̠tna̠sā̠hīmiti̍ sapatna - sā̠hīm ।
32) sa-mmā̎rjmi mārjmi̠ sagṃ sa-mmā̎rjmi ।
33) mā̠rjmyā̠śāsā̍nā̠ ''śāsā̍nā mārjmi mārjmyā̠śāsā̍nā ।
34) ā̠śāsā̍nā saumana̠sagṃ sau̍mana̠sa mā̠śāsā̍nā̠ ''śāsā̍nā saumana̠sam ।
34) ā̠śāsā̠nētyā̎ - śāsā̍nā ।
35) sau̠ma̠na̠sa-mpra̠jā-mpra̠jāgṃ sau̍mana̠sagṃ sau̍mana̠sa-mpra̠jām ।
36) pra̠jāgṃ saubhā̎gya̠gṃ̠ saubhā̎gya-mpra̠jā-mpra̠jāgṃ saubhā̎gyam ।
36) pra̠jāmiti̍ pra - jām ।
37) saubhā̎gya-nta̠nū-nta̠nūgṃ saubhā̎gya̠gṃ̠ saubhā̎gya-nta̠nūm ।
38) ta̠nūmiti̍ ta̠nūm ।
39) a̠gnēranu̍vra̠tā 'nu̍vratā̠ 'gnēra̠gnēranu̍vratā ।
40) anu̍vratā bhū̠tvā bhū̠tvā 'nu̍vra̠tā 'nu̍vratā bhū̠tvā ।
40) anu̍vra̠tētyanu̍ - vra̠tā̠ ।
41) bhū̠tvā sagṃ sa-mbhū̠tvā bhū̠tvā sam ।
42) sanna̍hyē nahyē̠ sagṃ sanna̍hyē ।
43) na̠hyē̠ su̠kṛ̠tāya̍ sukṛ̠tāya̍ nahyē nahyē sukṛ̠tāya̍ ।
44) su̠kṛ̠tāya̠ ka-ṅkagṃ su̍kṛ̠tāya̍ sukṛ̠tāya̠ kam ।
44) su̠kṛ̠tāyēti̍ su - kṛ̠tāya̍ ।
45) kamiti̠ kam ।
46) su̠pra̠jasa̍stvā tvā supra̠jasa̍-ssupra̠jasa̍stvā ।
46) su̠pra̠jasa̠ iti̍ su - pra̠jasa̍ḥ ।
47) tvā̠ va̠yaṃ va̠ya-ntvā̎ tvā va̠yam ।
48) va̠yagṃ su̠patnī̎-ssu̠patnī̎-rva̠yaṃ va̠yagṃ su̠patnī̎ḥ ।
49) su̠patnī̠rupōpa̍ su̠patnī̎-ssu̠patnī̠rupa̍ ।
49) su̠patnī̠riti̍ su - patnī̎ḥ ।
50) upa̍ sēdima sēdi̠mōpōpa̍ sēdima ।
॥ 16 ॥ (50/63)

1) sē̠di̠mēti̍ sēdima ।
2) agnē̍ sapatna̠dambha̍nagṃ sapatna̠dambha̍na̠ magnē 'gnē̍ sapatna̠dambha̍nam ।
3) sa̠pa̠tna̠dambha̍na̠ mada̍bdhāsō̠ ada̍bdhāsa-ssapatna̠dambha̍nagṃ sapatna̠dambha̍na̠ mada̍bdhāsaḥ ।
3) sa̠pa̠tna̠dambha̍na̠miti̍ sapatna - dambha̍nam ।
4) ada̍bdhāsō̠ adā̎bhya̠ madā̎bhya̠ mada̍bdhāsō̠ ada̍bdhāsō̠ adā̎bhyam ।
5) adā̎bhya̠mityadā̎bhyam ।
6) i̠maṃ vi vīma mi̠maṃ vi ।
7) vi ṣyā̍mi syāmi̠ vi vi ṣyā̍mi ।
8) syā̠mi̠ varu̍ṇasya̠ varu̍ṇasya syāmi syāmi̠ varu̍ṇasya ।
9) varu̍ṇasya̠ pāśa̠-mpāśa̠ṃ varu̍ṇasya̠ varu̍ṇasya̠ pāśa̎m ।
10) pāśa̠ṃ yaṃ ya-mpāśa̠-mpāśa̠ṃ yam ।
11) ya maba̍ddhnī̠tāba̍ddhnīta̠ yaṃ ya maba̍ddhnīta ।
12) aba̍ddhnīta savi̠tā sa̍vi̠tā 'ba̍ddhnī̠tāba̍ddhnīta savi̠tā ।
13) sa̠vi̠tā su̠kēta̍-ssu̠kēta̍-ssavi̠tā sa̍vi̠tā su̠kēta̍ḥ ।
14) su̠kēta̠ iti̍ su - kēta̍ḥ ।
15) dhā̠tuścha̍ cha dhā̠tu-rdhā̠tuścha̍ ।
16) cha̠ yōnau̠ yōnau̍ cha cha̠ yōnau̎ ।
17) yōnau̍ sukṛ̠tasya̍ sukṛ̠tasya̠ yōnau̠ yōnau̍ sukṛ̠tasya̍ ।
18) su̠kṛ̠tasya̍ lō̠kē lō̠kē su̍kṛ̠tasya̍ sukṛ̠tasya̍ lō̠kē ।
18) su̠kṛ̠tasyēti̍ su - kṛ̠tasya̍ ।
19) lō̠kē syō̠nagg​ syō̠nam ँlō̠kē lō̠kē syō̠nam ।
20) syō̠na-mmē̍ mē syō̠nagg​ syō̠na-mmē̎ ।
21) mē̠ sa̠ha sa̠ha mē̍ mē sa̠ha ।
22) sa̠ha patyā̠ patyā̍ sa̠ha sa̠ha patyā̎ ।
23) patyā̍ karōmi karōmi̠ patyā̠ patyā̍ karōmi ।
24) ka̠rō̠mīti̍ karōmi ।
25) sa māyu̠ṣā ''yu̍ṣā̠ sagṃ sa māyu̍ṣā ।
26) āyu̍ṣā̠ sagṃ sa māyu̠ṣā ''yu̍ṣā̠ sam ।
27) sa-mpra̠jayā̎ pra̠jayā̠ sagṃ sa-mpra̠jayā̎ ।
28) pra̠jayā̠ sagṃ sa-mpra̠jayā̎ pra̠jayā̠ sam ।
28) pra̠jayēti̍ pra - jayā̎ ।
29) sa ma̍gnē 'gnē̠ sagṃ sa ma̍gnē ।
30) a̠gnē̠ varcha̍sā̠ varcha̍sā 'gnē 'gnē̠ varcha̍sā ।
31) varcha̍sā̠ puna̠ḥ puna̠-rvarcha̍sā̠ varcha̍sā̠ puna̍ḥ ।
32) puna̠riti̠ puna̍ḥ ।
33) sa-mpatnī̠ patnī̠ sagṃ sa-mpatnī̎ ।
34) patnī̠ patyā̠ patyā̠ patnī̠ patnī̠ patyā̎ ।
35) patyā̠ 'ha ma̠ha-mpatyā̠ patyā̠ 'ham ।
36) a̠ha-ṅga̍chChē gachChē̠ 'ha ma̠ha-ṅga̍chChē ।
37) ga̠chChē̠ sagṃ sa-ṅga̍chChē gachChē̠ sam ।
38) sa mā̠tmā ''tmā sagṃ sa mā̠tmā ।
39) ā̠tmā ta̠nuvā̍ ta̠nuvā̠ ''tmā ''tmā ta̠nuvā̎ ।
40) ta̠nuvā̠ mama̠ mama̍ ta̠nuvā̍ ta̠nuvā̠ mama̍ ।
41) mamēti̠ mama̍ ।
42) ma̠hī̠nā-mpaya̠ḥ payō̍ mahī̠nā-mma̍hī̠nā-mpaya̍ḥ ।
43) payō̎ 'syasi̠ paya̠ḥ payō̍ 'si ।
44) a̠syōṣa̍dhīnā̠ mōṣa̍dhīnā masya̠syōṣa̍dhīnām ।
45) ōṣa̍dhīnā̠gṃ̠ rasō̠ rasa̠ ōṣa̍dhīnā̠ mōṣa̍dhīnā̠gṃ̠ rasa̍ḥ ।
46) rasa̠stasya̠ tasya̠ rasō̠ rasa̠stasya̍ ।
47) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
48) tē 'kṣī̍yamāṇa̠syākṣī̍yamāṇasya tē̠ tē 'kṣī̍yamāṇasya ।
49) akṣī̍yamāṇasya̠ ni-rṇirakṣī̍yamāṇa̠syākṣī̍yamāṇasya̠ niḥ ।
50) ni-rva̍pāmi vapāmi̠ ni-rṇi-rva̍pāmi ।
॥ 17 ॥ (50/53)

1) va̠pā̠mi̠ ma̠hī̠nā-mma̍hī̠nāṃ va̍pāmi vapāmi mahī̠nām ।
2) ma̠hī̠nā-mpaya̠ḥ payō̍ mahī̠nā-mma̍hī̠nā-mpaya̍ḥ ।
3) payō̎ 'syasi̠ paya̠ḥ payō̍ 'si ।
4) a̠syōṣa̍dhīnā̠ mōṣa̍dhīnā masya̠syōṣa̍dhīnām ।
5) ōṣa̍dhīnā̠gṃ̠ rasō̠ rasa̠ ōṣa̍dhīnā̠ mōṣa̍dhīnā̠gṃ̠ rasa̍ḥ ।
6) rasō 'da̍bdhē̠nāda̍bdhēna̠ rasō̠ rasō 'da̍bdhēna ।
7) ada̍bdhēna tvā̠ tvā 'da̍bdhē̠nāda̍bdhēna tvā ।
8) tvā̠ chakṣu̍ṣā̠ chakṣu̍ṣā tvā tvā̠ chakṣu̍ṣā ।
9) chakṣu̠ṣā 'vāva̠ chakṣu̍ṣā̠ chakṣu̠ṣā 'va̍ ।
10) avē̎kṣa ī̠kṣē 'vāvē̎kṣē ।
11) ī̠kṣē̠ su̠pra̠jā̠stvāya̍ suprajā̠stvāyē̎kṣa īkṣē suprajā̠stvāya̍ ।
12) su̠pra̠jā̠stvāya̠ tēja̠stēja̍-ssuprajā̠stvāya̍ suprajā̠stvāya̠ tēja̍ḥ ।
12) su̠pra̠jā̠stvāyēti̍ suprajāḥ - tvāya̍ ।
13) tējō̎ 'syasi̠ tēja̠stējō̍ 'si ।
14) a̠si̠ tēja̠stējō̎ 'syasi̠ tēja̍ḥ ।
15) tējō 'nvanu̠ tēja̠stējō 'nu̍ ।
16) anu̠ pra prāṇvanu̠ pra ।
17) prē hī̍hi̠ pra prē hi̍ ।
18) i̠hya̠gni ra̠gniri̍hīhya̠gniḥ ।
19) a̠gnistē̍ tē̠ 'gnira̠gnistē̎ ।
20) tē̠ tēja̠ stēja̍stē tē̠ tēja̍ḥ ।
21) tējō̠ mā mā tēja̠stējō̠ mā ।
22) mā vi vi mā mā vi ।
23) vi nai̎-nnai̠-dvi vi nai̎t ।
24) nai̠da̠gnēra̠gnē-rnai̎-nnaida̠gnēḥ ।
25) a̠gnē-rji̠hvā ji̠hvā 'gnēra̠gnē-rji̠hvā ।
26) ji̠hvā 'sya̍si ji̠hvā ji̠hvā 'si̍ ।
27) a̠si̠ su̠bhū-ssu̠bhūra̍syasi su̠bhūḥ ।
28) su̠bhū-rdē̠vānā̎-ndē̠vānāgṃ̍ su̠bhū-ssu̠bhū-rdē̠vānā̎m ।
28) su̠bhūriti̍ su - bhūḥ ।
29) dē̠vānā̠-ndhāmnē̍dhāmnē̠ dhāmnē̍dhāmnē dē̠vānā̎-ndē̠vānā̠-ndhāmnē̍dhāmnē ।
30) dhāmnē̍dhāmnē dē̠vēbhyō̍ dē̠vēbhyō̠ dhāmnē̍dhāmnē̠ dhāmnē̍dhāmnē dē̠vēbhya̍ḥ ।
30) dhāmnē̍dhāmna̠ iti̠ dhāmnē̎ - dhā̠mnē̠ ।
31) dē̠vēbhyō̠ yaju̍ṣēyajuṣē̠ yaju̍ṣēyajuṣē dē̠vēbhyō̍ dē̠vēbhyō̠ yaju̍ṣēyajuṣē ।
32) yaju̍ṣēyajuṣē bhava bhava̠ yaju̍ṣēyajuṣē̠ yaju̍ṣēyajuṣē bhava ।
32) yaju̍ṣēyajuṣa̠ iti̠ yaju̍ṣē - ya̠ju̠ṣē̠ ।
33) bha̠va̠ śu̠kragṃ śu̠kra-mbha̍va bhava śu̠kram ।
34) śu̠kra ma̍syasi śu̠kragṃ śu̠kra ma̍si ।
35) a̠si̠ jyōti̠-rjyōti̍rasyasi̠ jyōti̍ḥ ।
36) jyōti̍rasyasi̠ jyōti̠-rjyōti̍rasi ।
37) a̠si̠ tēja̠stējō̎ 'syasi̠ tēja̍ḥ ।
38) tējō̎ 'syasi̠ tēja̠stējō̍ 'si ।
39) a̠si̠ dē̠vō dē̠vō̎ 'syasi dē̠vaḥ ।
40) dē̠vō vō̍ vō dē̠vō dē̠vō va̍ḥ ।
41) va̠-ssa̠vi̠tā sa̍vi̠tā vō̍ va-ssavi̠tā ।
42) sa̠vi̠tōdu-thsa̍vi̠tā sa̍vi̠tōt ।
43) u-tpu̍nātu punā̠tūdu-tpu̍nātu ।
44) pu̠nā̠tvachChi̍drē̠ṇāchChi̍drēṇa punātu punā̠tvachChi̍drēṇa ।
45) achChi̍drēṇa pa̠vitrē̍ṇa pa̠vitrē̠ṇāchChi̍drē̠ṇāchChi̍drēṇa pa̠vitrē̍ṇa ।
46) pa̠vitrē̍ṇa̠ vasō̠-rvasō̎ḥ pa̠vitrē̍ṇa pa̠vitrē̍ṇa̠ vasō̎ḥ ।
47) vasō̠-ssūrya̍sya̠ sūrya̍sya̠ vasō̠-rvasō̠-ssūrya̍sya ।
48) sūrya̍sya ra̠śmibhī̍ ra̠śmibhi̠-ssūrya̍sya̠ sūrya̍sya ra̠śmibhi̍ḥ ।
49) ra̠śmibhi̍-śśu̠kragṃ śu̠kragṃ ra̠śmibhī̍ ra̠śmibhi̍-śśu̠kram ।
49) ra̠śmibhi̠riti̍ ra̠śmi - bhi̠ḥ ।
50) śu̠kra-ntvā̎ tvā śu̠kragṃ śu̠kra-ntvā̎ ।
51) tvā̠ śu̠krāyāgṃ̍ śu̠krāyā̎-ntvā tvā śu̠krāyā̎m ।
52) śu̠krāyā̠-ndhāmnē̍dhāmnē̠ dhāmnē̍dhāmnē śu̠krāyāgṃ̍ śu̠krāyā̠-ndhāmnē̍dhāmnē ।
53) dhāmnē̍dhāmnē dē̠vēbhyō̍ dē̠vēbhyō̠ dhāmnē̍dhāmnē̠ dhāmnē̍dhāmnē dē̠vēbhya̍ḥ ।
53) dhāmnē̍dhāmna̠ iti̠ dhāmnē̎ - dhā̠mnē̠ ।
54) dē̠vēbhyō̠ yaju̍ṣēyajuṣē̠ yaju̍ṣēyajuṣē dē̠vēbhyō̍ dē̠vēbhyō̠ yaju̍ṣēyajuṣē ।
55) yaju̍ṣēyajuṣē gṛhṇāmi gṛhṇāmi̠ yaju̍ṣēyajuṣē̠ yaju̍ṣēyajuṣē gṛhṇāmi ।
55) yaju̍ṣēyajuṣa̠ iti̠ yaju̍ṣē - ya̠ju̠ṣē̠ ।
56) gṛ̠hṇā̠mi̠ jyōti̠-rjyōti̍-rgṛhṇāmi gṛhṇāmi̠ jyōti̍ḥ ।
57) jyōti̍stvā tvā̠ jyōti̠-rjyōti̍stvā ।
58) tvā̠ jyōti̍ṣi̠ jyōti̍ṣi tvā tvā̠ jyōti̍ṣi ।
59) jyōti̍ṣya̠rchira̠rchi-rjyōti̍ṣi̠ jyōti̍ṣya̠rchiḥ ।
60) a̠rchistvā̎ tvā̠ 'rchira̠rchistvā̎ ।
61) tvā̠ 'rchiṣya̠rchiṣi̍ tvā tvā̠ 'rchiṣi̍ ।
62) a̠rchiṣi̠ dhāmnē̍dhāmnē̠ dhāmnē̍dhāmnē̠ 'rchiṣya̠rchiṣi̠ dhāmnē̍dhāmnē ।
63) dhāmnē̍dhāmnē dē̠vēbhyō̍ dē̠vēbhyō̠ dhāmnē̍dhāmnē̠ dhāmnē̍dhāmnē dē̠vēbhya̍ḥ ।
63) dhāmnē̍dhāmna̠ iti̠ dhāmnē̎ - dhā̠mnē̠ ।
64) dē̠vēbhyō̠ yaju̍ṣēyajuṣē̠ yaju̍ṣēyajuṣē dē̠vēbhyō̍ dē̠vēbhyō̠ yaju̍ṣēyajuṣē ।
65) yaju̍ṣēyajuṣē gṛhṇāmi gṛhṇāmi̠ yaju̍ṣēyajuṣē̠ yaju̍ṣēyajuṣē gṛhṇāmi ।
65) yaju̍ṣēyajuṣa̠ iti̠ yaju̍ṣē - ya̠ju̠ṣē̠ ।
66) gṛ̠hṇā̠mīti̍ gṛhṇāmi ।
॥ 18 ॥ (66/75)
॥ a. 10 ॥

1) kṛṣṇō̎ 'syasi̠ kṛṣṇa̠ḥ kṛṣṇō̍ 'si ।
2) a̠syā̠kha̠rē̠ṣṭha ā̍kharē̠ṣṭhō̎ 'syasyākharē̠ṣṭhaḥ ।
3) ā̠kha̠rē̠ṣṭhō̎ 'gnayē̠ 'gnaya̍ ākharē̠ṣṭha ā̍kharē̠ṣṭhō̎ 'gnayē̎ ।
3) ā̠kha̠rē̠ṣṭha ityā̍kharē - sthaḥ ।
4) a̠gnayē̎ tvā tvā̠ 'gnayē̠ 'gnayē̎ tvā ।
5) tvā̠ svāhā̠ svāhā̎ tvā tvā̠ svāhā̎ ।
6) svāhā̠ vēdi̠-rvēdi̠-ssvāhā̠ svāhā̠ vēdi̍ḥ ।
7) vēdi̍rasyasi̠ vēdi̠-rvēdi̍rasi ।
8) a̠si̠ ba̠r̠hiṣē̍ ba̠r̠hiṣē̎ 'syasi ba̠r̠hiṣē̎ ।
9) ba̠r̠hiṣē̎ tvā tvā ba̠r̠hiṣē̍ ba̠r̠hiṣē̎ tvā ।
10) tvā̠ svāhā̠ svāhā̎ tvā tvā̠ svāhā̎ ।
11) svāhā̍ ba̠r̠hi-rba̠r̠hi-ssvāhā̠ svāhā̍ ba̠r̠hiḥ ।
12) ba̠r̠hira̍syasi ba̠r̠hi-rba̠r̠hira̍si ।
13) a̠si̠ sru̠gbhya-ssru̠gbhyō̎ 'syasi sru̠gbhyaḥ ।
14) sru̠gbhyastvā̎ tvā sru̠gbhya-ssru̠gbhyastvā̎ ।
14) sru̠gbhya iti̍ sruk - bhyaḥ ।
15) tvā̠ svāhā̠ svāhā̎ tvā tvā̠ svāhā̎ ।
16) svāhā̍ di̠vē di̠vē svāhā̠ svāhā̍ di̠vē ।
17) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
18) tvā̠ 'ntari̍kṣāyā̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāya ।
19) a̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāyā̠ntari̍kṣāya tvā ।
20) tvā̠ pṛ̠thi̠vyai pṛ̍thi̠vyai tvā̎ tvā pṛthi̠vyai ।
21) pṛ̠thi̠vyai tvā̎ tvā pṛthi̠vyai pṛ̍thi̠vyai tvā̎ ।
22) tvā̠ sva̠dhā sva̠dhā tvā̎ tvā sva̠dhā ।
23) sva̠dhā pi̠tṛbhya̍ḥ pi̠tṛbhya̍-ssva̠dhā sva̠dhā pi̠tṛbhya̍ḥ ।
23) sva̠dhēti̍ sva - dhā ।
24) pi̠tṛbhya̠ ūrgūr-kpi̠tṛbhya̍ḥ pi̠tṛbhya̠ ūrk ।
24) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
25) ūrg bha̍va bha̠vōrgūrg bha̍va ।
26) bha̠va̠ ba̠r̠hi̠ṣadbhyō̍ bar​hi̠ṣadbhyō̍ bhava bhava bar​hi̠ṣadbhya̍ḥ ।
27) ba̠r̠hi̠ṣadbhya̍ ū̠rjōrjā ba̍r​hi̠ṣadbhyō̍ bar​hi̠ṣadbhya̍ ū̠rjā ।
27) ba̠r̠hi̠ṣadbhya̠ iti̍ bar​hi̠ṣat - bhya̠ḥ ।
28) ū̠rjā pṛ̍thi̠vī-mpṛ̍thi̠vī mū̠rjōrjā pṛ̍thi̠vīm ।
29) pṛ̠thi̠vī-ṅga̍chChata gachChata pṛthi̠vī-mpṛ̍thi̠vī-ṅga̍chChata ।
30) ga̠chCha̠ta̠ viṣṇō̠-rviṣṇō̎-rgachChata gachChata̠ viṣṇō̎ḥ ।
31) viṣṇō̠-sstūpa̠-sstūpō̠ viṣṇō̠-rviṣṇō̠-sstūpa̍ḥ ।
32) stūpō̎ 'syasi̠ stūpa̠-sstūpō̍ 'si ।
33) a̠syūrṇā̎mradasa̠ mūrṇā̎mradasa masya̠syūrṇā̎mradasam ।
34) ūrṇā̎mradasa-ntvā̠ tvōrṇā̎mradasa̠ mūrṇā̎mradasa-ntvā ।
34) ūrṇā̎mradasa̠mityūrṇā̎ - mra̠da̠sa̠m ।
35) tvā̠ stṛ̠ṇā̠mi̠ stṛ̠ṇā̠mi̠ tvā̠ tvā̠ stṛ̠ṇā̠mi̠ ।
36) stṛ̠ṇā̠mi̠ svā̠sa̠sthagg​ svā̍sa̠sthagg​ stṛ̍ṇāmi stṛṇāmi svāsa̠stham ।
37) svā̠sa̠stha-ndē̠vēbhyō̍ dē̠vēbhya̍-ssvāsa̠sthagg​ svā̍sa̠stha-ndē̠vēbhya̍ḥ ।
37) svā̠sa̠sthamiti̍ su - ā̠sa̠stham ।
38) dē̠vēbhyō̍ gandha̠rvō ga̍ndha̠rvō dē̠vēbhyō̍ dē̠vēbhyō̍ gandha̠rvaḥ ।
39) ga̠ndha̠rvō̎ 'syasi gandha̠rvō ga̍ndha̠rvō̍ 'si ।
40) a̠si̠ vi̠śvāva̍su-rvi̠śvāva̍surasyasi vi̠śvāva̍suḥ ।
41) vi̠śvāva̍su̠-rviśva̍smā̠-dviśva̍smā-dvi̠śvāva̍su-rvi̠śvāva̍su̠-rviśva̍smāt ।
41) vi̠śvāva̍su̠riti̍ vi̠śva - va̠su̠ḥ ।
42) viśva̍smā̠dīṣa̍ta̠ īṣa̍tō̠ viśva̍smā̠-dviśva̍smā̠dīṣa̍taḥ ।
43) īṣa̍tō̠ yaja̍mānasya̠ yaja̍māna̠syēṣa̍ta̠ īṣa̍tō̠ yaja̍mānasya ।
44) yaja̍mānasya pari̠dhiḥ pa̍ri̠dhi-ryaja̍mānasya̠ yaja̍mānasya pari̠dhiḥ ।
45) pa̠ri̠dhiri̠ḍa i̠ḍaspa̍ri̠dhiḥ pa̍ri̠dhiri̠ḍaḥ ।
45) pa̠ri̠dhiriti̍ pari - dhiḥ ।
46) i̠ḍa ī̍ḍi̠ta ī̍ḍi̠ta i̠ḍa i̠ḍa ī̍ḍi̠taḥ ।
47) ī̠ḍi̠ta indra̠syē ndra̍syēḍi̠ta ī̍ḍi̠ta indra̍sya ।
48) indra̍sya bā̠hu-rbā̠hurindra̠syē ndra̍sya bā̠huḥ ।
49) bā̠hura̍syasi bā̠hu-rbā̠hura̍si ।
50) a̠si̠ dakṣi̍ṇō̠ dakṣi̍ṇō 'syasi̠ dakṣi̍ṇaḥ ।
॥ 19 ॥ (50/59)

1) dakṣi̍ṇō̠ yaja̍mānasya̠ yaja̍mānasya̠ dakṣi̍ṇō̠ dakṣi̍ṇō̠ yaja̍mānasya ।
2) yaja̍mānasya pari̠dhiḥ pa̍ri̠dhi-ryaja̍mānasya̠ yaja̍mānasya pari̠dhiḥ ।
3) pa̠ri̠dhiri̠ḍa i̠ḍaspa̍ri̠dhiḥ pa̍ri̠dhiri̠ḍaḥ ।
3) pa̠ri̠dhiriti̍ pari - dhiḥ ।
4) i̠ḍa ī̍ḍi̠ta ī̍ḍi̠ta i̠ḍa i̠ḍa ī̍ḍi̠taḥ ।
5) ī̠ḍi̠tō mi̠trāvaru̍ṇau mi̠trāvaru̍ṇā vīḍi̠ta ī̍ḍi̠tō mi̠trāvaru̍ṇau ।
6) mi̠trāvaru̍ṇau tvā tvā mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau tvā ।
6) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
7) tvō̠tta̠ra̠ta u̍ttara̠tastvā̎ tvōttara̠taḥ ।
8) u̠tta̠ra̠taḥ pari̠ paryu̍ttara̠ta u̍ttara̠taḥ pari̍ ।
8) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
9) pari̍ dhattā-ndhattā̠-mpari̠ pari̍ dhattām ।
10) dha̠ttā̠-ndhru̠vēṇa̍ dhru̠vēṇa̍ dhattā-ndhattā-ndhru̠vēṇa̍ ।
11) dhru̠vēṇa̠ dharma̍ṇā̠ dharma̍ṇā dhru̠vēṇa̍ dhru̠vēṇa̠ dharma̍ṇā ।
12) dharma̍ṇā̠ yaja̍mānasya̠ yaja̍mānasya̠ dharma̍ṇā̠ dharma̍ṇā̠ yaja̍mānasya ।
13) yaja̍mānasya pari̠dhiḥ pa̍ri̠dhiryaja̍mānasya̠ yaja̍mānasya pari̠dhiḥ ।
14) pa̠ri̠dhiri̠ḍa i̠ḍas pa̍ri̠dhiḥ pa̍ri̠dhiri̠ḍaḥ ।
14) pa̠ri̠dhiriti̍ pari - dhiḥ ।
15) i̠ḍa ī̍ḍi̠ta ī̍ḍi̠ta i̠ḍa i̠ḍa ī̍ḍi̠taḥ ।
16) ī̠ḍi̠ta-ssūrya̠-ssūrya̍ īḍi̠ta ī̍ḍi̠ta-ssūrya̍ḥ ।
17) sūrya̍stvā tvā̠ sūrya̠-ssūrya̍stvā ।
18) tvā̠ pu̠rastā̎-tpu̠rastā̎-ttvā tvā pu̠rastā̎t ।
19) pu̠rastā̎-tpātu pātu pu̠rastā̎-tpu̠rastā̎-tpātu ।
20) pā̠tu̠ kasyā̠ḥ kasyā̎ḥ pātu pātu̠ kasyā̎ḥ ।
21) kasyā̎śchich chi̠-tkasyā̠ḥ kasyā̎śchit ।
22) chi̠da̠bhiśa̍styā a̠bhiśa̍styāśchich chida̠bhiśa̍styāḥ ।
23) a̠bhiśa̍styā vī̠tihō̎traṃ vī̠tihō̎tra ma̠bhiśa̍styā a̠bhiśa̍styā vī̠tihō̎tram ।
23) a̠bhiśa̍styā̠ itya̠bhi - śa̠styā̠ḥ ।
24) vī̠tihō̎tra-ntvā tvā vī̠tihō̎traṃ vī̠tihō̎tra-ntvā ।
24) vī̠tihō̎tra̠miti̍ vī̠ti - hō̠tra̠m ।
25) tvā̠ ka̠vē̠ ka̠vē̠ tvā̠ tvā̠ ka̠vē̠ ।
26) ka̠vē̠ dyu̠manta̍-ndyu̠manta̍-ṅkavē kavē dyu̠manta̎m ।
27) dyu̠manta̠gṃ̠ sagṃ sa-ndyu̠manta̍-ndyu̠manta̠gṃ̠ sam ।
27) dyu̠manta̠miti̍ dyu - manta̎m ।
28) sa mi̍dhīmahīdhīmahi̠ sagṃ sa mi̍dhīmahi ।
29) i̠dhī̠ma̠hyagnē 'gna̍ idhīmahīdhīma̠hyagnē̎ ।
30) agnē̍ bṛ̠hanta̍-mbṛ̠hanta̠ magnē 'gnē̍ bṛ̠hanta̎m ।
31) bṛ̠hanta̍ maddhva̠rē a̍ddhva̠rē bṛ̠hanta̍-mbṛ̠hanta̍ maddhva̠rē ।
32) a̠ddhva̠rē vi̠śō vi̠śō a̍ddhva̠rē a̍ddhva̠rē vi̠śaḥ ।
33) vi̠śō ya̠ntrē ya̠ntrē vi̠śō vi̠śō ya̠ntrē ।
34) ya̠ntrē stha̍-ssthō ya̠ntrē ya̠ntrē stha̍ḥ ।
34) ya̠ntrē iti̍ ya̠ntrē ।
35) sthō̠ vasū̍nā̠ṃ vasū̍nāg​ stha-ssthō̠ vasū̍nām ।
36) vasū̍nāgṃ ru̠drāṇāgṃ̍ ru̠drāṇā̠ṃ vasū̍nā̠ṃ vasū̍nāgṃ ru̠drāṇā̎m ।
37) ru̠drāṇā̍ mādi̠tyānā̍ mādi̠tyānāgṃ̍ ru̠drāṇāgṃ̍ ru̠drāṇā̍ mādi̠tyānā̎m ।
38) ā̠di̠tyānā̠gṃ̠ sada̍si̠ sada̍syādi̠tyānā̍ mādi̠tyānā̠gṃ̠ sada̍si ।
39) sada̍si sīda sīda̠ sada̍si̠ sada̍si sīda ।
40) sī̠da̠ ju̠hū-rju̠hū-ssī̍da sīda ju̠hūḥ ।
41) ju̠hūru̍pa̠bhṛdu̍pa̠bhṛj ju̠hū-rju̠hūru̍pa̠bhṛt ।
42) u̠pa̠bhṛ-ddhru̠vā dhru̠vōpa̠bhṛdu̍pa̠bhṛ-ddhru̠vā ।
42) u̠pa̠bhṛdityu̍pa - bhṛt ।
43) dhru̠vā 'sya̍si dhru̠vā dhru̠vā 'si̍ ।
44) a̠si̠ ghṛ̠tāchī̍ ghṛ̠tāchya̍syasi ghṛ̠tāchī̎ ।
45) ghṛ̠tāchī̠ nāmnā̠ nāmnā̍ ghṛ̠tāchī̍ ghṛ̠tāchī̠ nāmnā̎ ।
46) nāmnā̎ pri̠yēṇa̍ pri̠yēṇa̠ nāmnā̠ nāmnā̎ pri̠yēṇa̍ ।
47) pri̠yēṇa̠ nāmnā̠ nāmnā̎ pri̠yēṇa̍ pri̠yēṇa̠ nāmnā̎ ।
48) nāmnā̎ pri̠yē pri̠yē nāmnā̠ nāmnā̎ pri̠yē ।
49) pri̠yē sada̍si̠ sada̍si pri̠yē pri̠yē sada̍si ।
50) sada̍si sīda sīda̠ sada̍si̠ sada̍si sīda ।
51) sī̠dai̠tā ē̠tā-ssī̍da sīdai̠tāḥ ।
52) ē̠tā a̍sada-nnasada-nnē̠tā ē̠tā a̍sadann ।
53) a̠sa̠da̠-nthsu̠kṛ̠tasya̍ sukṛ̠tasyā̍sada-nnasada-nthsukṛ̠tasya̍ ।
54) su̠kṛ̠tasya̍ lō̠kē lō̠kē su̍kṛ̠tasya̍ sukṛ̠tasya̍ lō̠kē ।
54) su̠kṛ̠tasyēti̍ su - kṛ̠tasya̍ ।
55) lō̠kē tāstā lō̠kē lō̠kē tāḥ ।
56) tā vi̍ṣṇō viṣṇō̠ tāstā vi̍ṣṇō ।
57) vi̠ṣṇō̠ pā̠hi̠ pā̠hi̠ vi̠ṣṇō̠ vi̠ṣṇō̠ pā̠hi̠ ।
57) vi̠ṣṇō̠ iti̍ viṣṇō ।
58) pā̠hi̠ pā̠hi pā̠hi pā̍hi pāhi pā̠hi ।
59) pā̠hi ya̠jñaṃ ya̠jña-mpā̠hi pā̠hi ya̠jñam ।
60) ya̠jña-mpā̠hi pā̠hi ya̠jñaṃ ya̠jña-mpā̠hi ।
61) pā̠hi ya̠jñapa̍tiṃ ya̠jñapa̍ti-mpā̠hi pā̠hi ya̠jñapa̍tim ।
62) ya̠jñapa̍ti-mpā̠hi pā̠hi ya̠jñapa̍tiṃ ya̠jñapa̍ti-mpā̠hi ।
62) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
63) pā̠hi mā-mmā-mpā̠hi pā̠hi mām ।
64) māṃ ya̍jña̠niya̍ṃ yajña̠niya̠-mmā-mmāṃ ya̍jña̠niya̎m ।
65) ya̠jña̠niya̠miti̍ yajña - niya̎m ।
॥ 20 ॥ (65/77)
॥ a. 11 ॥

1) bhuva̍na masyasi̠ bhuva̍na̠-mbhuva̍na masi ।
2) a̠si̠ vi vya̍syasi̠ vi ।
3) vi pra̍thasva prathasva̠ vi vi pra̍thasva ।
4) pra̠tha̠svāgnē 'gnē̎ prathasva pratha̠svāgnē̎ ।
5) agnē̠ yaṣṭa̠ryaṣṭa̠ ragnē 'gnē̠ yaṣṭa̍ḥ ।
6) yaṣṭa̍ ri̠da mi̠daṃ yaṣṭa̠ryaṣṭa̍ ri̠dam ।
7) i̠dannamō̠ nama̍ i̠da mi̠dannama̍ḥ ।
8) nama̠ iti̠ nama̍ḥ ।
9) juhvā juhu̠ juhvā ।
10) ēhī̠hyēhi̍ ।
11) i̠hya̠gni ra̠gniri̍hī hya̠gniḥ ।
12) a̠gnistvā̎ tvā̠ 'gnira̠gnistvā̎ ।
13) tvā̠ hva̠ya̠ti̠ hva̠ya̠ti̠ tvā̠ tvā̠ hva̠ya̠ti̠ ।
14) hva̠ya̠ti̠ dē̠va̠ya̠jyāyai̍ dēvaya̠jyāyai̎ hvayati hvayati dēvaya̠jyāyai̎ ।
15) dē̠va̠ya̠jyāyā̠ upa̍bhṛ̠dupa̍bhṛ-ddēvaya̠jyāyai̍ dēvaya̠jyāyā̠ upa̍bhṛt ।
15) dē̠va̠ya̠jyāyā̠ iti̍ dēva - ya̠jyāyai̎ ।
16) upa̍bhṛ̠dōpa̍bhṛ̠dupa̍bhṛ̠dā ।
16) upa̍bhṛ̠dityupa̍ - bhṛ̠t ।
17) ēhī̠hyēhi̍ ।
18) i̠hi̠ dē̠vō dē̠va i̍hīhi dē̠vaḥ ।
19) dē̠vastvā̎ tvā dē̠vō dē̠vastvā̎ ।
20) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
21) sa̠vi̠tā hva̍yati hvayati savi̠tā sa̍vi̠tā hva̍yati ।
22) hva̠ya̠ti̠ dē̠va̠ya̠jyāyai̍ dēvaya̠jyāyai̎ hvayati hvayati dēvaya̠jyāyai̎ ।
23) dē̠va̠ya̠jyāyā̠ agnā̍viṣṇū̠ agnā̍viṣṇū dēvaya̠jyāyai̍ dēvaya̠jyāyā̠ agnā̍viṣṇū ।
23) dē̠va̠ya̠jyāyā̠ iti̍ dēva - ya̠jyāyai̎ ।
24) agnā̍viṣṇū̠ mā mā 'gnā̍viṣṇū̠ agnā̍viṣṇū̠ mā ।
24) agnā̍viṣṇū̠ ityagnā̎ - vi̠ṣṇū̠ ।
25) mā vā̎ṃ vā̠-mmā mā vā̎m ।
26) vā̠ mavāva̍ vāṃ vā̠ mava̍ ।
27) ava̍ kramiṣa-ṅkramiṣa̠ mavāva̍ kramiṣam ।
28) kra̠mi̠ṣa̠ṃ vi vi kra̍miṣa-ṅkramiṣa̠ṃ vi ।
29) vi ji̍hāthā-ñjihāthā̠ṃ vi vi ji̍hāthām ।
30) ji̠hā̠thā̠-mmā mā ji̍hāthā-ñjihāthā̠-mmā ।
31) mā mā̍ mā̠ mā mā mā̎ ।
32) mā̠ sagṃ sa-mmā̍ mā̠ sam ।
33) sa-ntā̎pta-ntāpta̠gṃ̠ sagṃ sa-ntā̎ptam ।
34) tā̠pta̠m ँlō̠kam ँlō̠ka-ntā̎pta-ntāptam ँlō̠kam ।
35) lō̠ka-mmē̍ mē lō̠kam ँlō̠ka-mmē̎ ।
36) mē̠ lō̠ka̠kṛ̠tau̠ lō̠ka̠kṛ̠tau̠ mē̠ mē̠ lō̠ka̠kṛ̠tau̠ ।
37) lō̠ka̠kṛ̠tau̠ kṛ̠ṇu̠ta̠-ṅkṛ̠ṇu̠ta̠m ँlō̠ka̠kṛ̠tau̠ lō̠ka̠kṛ̠tau̠ kṛ̠ṇu̠ta̠m ।
37) lō̠ka̠kṛ̠tā̠viti̍ lōka - kṛ̠tau̠ ।
38) kṛ̠ṇu̠ta̠ṃ viṣṇō̠-rviṣṇō̎ḥ kṛṇuta-ṅkṛṇuta̠ṃ viṣṇō̎ḥ ।
39) viṣṇō̠-ssthāna̠gg̠ sthāna̠ṃ viṣṇō̠-rviṣṇō̠-ssthāna̎m ।
40) sthāna̍ masyasi̠ sthāna̠gg̠ sthāna̍ masi ।
41) a̠sī̠ta i̠tō̎ 'syasī̠taḥ ।
42) i̠ta indra̠ indra̍ i̠ta i̠ta indra̍ḥ ।
43) indrō̍ akṛṇōdakṛṇō̠dindra̠ indrō̍ akṛṇōt ।
44) a̠kṛ̠ṇō̠-dvī̠ryā̍ṇi vī̠ryā̎ṇyakṛṇōdakṛṇō-dvī̠ryā̍ṇi ।
45) vī̠ryā̍ṇi samā̠rabhya̍ samā̠rabhya̍ vī̠ryā̍ṇi vī̠ryā̍ṇi samā̠rabhya̍ ।
46) sa̠mā̠rabhyō̠rdhva ū̠rdhva-ssa̍mā̠rabhya̍ samā̠rabhyō̠rdhvaḥ ।
46) sa̠mā̠rabhyēti̍ saṃ - ā̠rabhya̍ ।
47) ū̠rdhvō a̍ddhva̠rō a̍ddhva̠ra ū̠rdhva ū̠rdhvō a̍ddhva̠raḥ ।
48) a̠ddhva̠rō di̍vi̠spṛśa̍-ndivi̠spṛśa̍ maddhva̠rō a̍ddhva̠rō di̍vi̠spṛśa̎m ।
49) di̠vi̠spṛśa̠ mahru̠tō 'hru̍tō divi̠spṛśa̍-ndivi̠spṛśa̠ mahru̍taḥ ।
49) di̠vi̠spṛśa̠miti̍ divi - spṛśa̎m ।
50) ahru̍tō ya̠jñō ya̠jñō 'hru̠tō 'hru̍tō ya̠jñaḥ ।
51) ya̠jñō ya̠jñapa̍tērya̠jñapa̍tērya̠jñō ya̠jñō ya̠jñapa̍tēḥ ।
52) ya̠jñapa̍tē̠rindrā̍vā̠ nindrā̍vān. ya̠jñapa̍tērya̠jñapa̍tē̠rindrā̍vān ।
52) ya̠jñapa̍tē̠riti̍ ya̠jña - pa̠tē̠ḥ ।
53) indrā̍vā̠-nthsvāhā̠ svāhēndrā̍vā̠ nindrā̍vā̠-nthsvāhā̎ ।
53) indrā̍vā̠nitīndra̍ - vā̠n ।
54) svāhā̍ bṛ̠ha-dbṛ̠ha-thsvāhā̠ svāhā̍ bṛ̠hat ।
55) bṛ̠ha-dbhā bhā bṛ̠ha-dbṛ̠ha-dbhāḥ ।
56) bhāḥ pā̠hi pā̠hi bhā bhāḥ pā̠hi ।
57) pā̠hi mā̍ mā pā̠hi pā̠hi mā̎ ।
58) mā̠ 'gnē̠ 'gnē̠ mā̠ mā̠ 'gnē̠ ।
59) a̠gnē̠ duścha̍ritā̠-dduścha̍ritādagnē 'gnē̠ duścha̍ritāt ।
60) duścha̍ritā̠dā duścha̍ritā̠-dduścha̍ritā̠dā ।
60) duścha̍ritā̠diti̠ duḥ - cha̠ri̠tā̠t ।
61) ā mā̠ mā ''mā̎ ।
62) mā̠ sucha̍ritē̠ sucha̍ritē mā mā̠ sucha̍ritē ।
63) sucha̍ritē bhaja bhaja̠ sucha̍ritē̠ sucha̍ritē bhaja ।
63) sucha̍rita̠ iti̠ su - cha̠ri̠tē̠ ।
64) bha̠ja̠ ma̠khasya̍ ma̠khasya̍ bhaja bhaja ma̠khasya̍ ।
65) ma̠khasya̠ śira̠-śśirō̍ ma̠khasya̍ ma̠khasya̠ śira̍ḥ ।
66) śirō̎ 'syasi̠ śira̠-śśirō̍ 'si ।
67) a̠si̠ sagṃ sa ma̍syasi̠ sam ।
68) sa-ñjyōti̍ṣā̠ jyōti̍ṣā̠ sagṃ sa-ñjyōti̍ṣā ।
69) jyōti̍ṣā̠ jyōti̠-rjyōti̠-rjyōti̍ṣā̠ jyōti̍ṣā̠ jyōti̍ḥ ।
70) jyōti̍raṅktā maṅktā̠-ñjyōti̠-rjyōti̍raṅktām ।
71) a̠ṅktā̠mitya̍ṅktām ।
॥ 21 ॥ (71/82)
॥ a. 12 ॥

1) vāja̍sya mā mā̠ vāja̍sya̠ vāja̍sya mā ।
2) mā̠ pra̠sa̠vēna̍ prasa̠vēna̍ mā mā prasa̠vēna̍ ।
3) pra̠sa̠vēnō̎dgrā̠bhēṇō̎dgrā̠bhēṇa̍ prasa̠vēna̍ prasa̠vēnō̎dgrā̠bhēṇa̍ ।
3) pra̠sa̠vēnēti̍ pra - sa̠vēna̍ ।
4) u̠dgrā̠bhēṇō dudu̍dgrā̠bhēṇō̎ dgrā̠bhēṇōt ।
4) u̠dgrā̠bhēṇētyu̍t - grā̠bhēṇa̍ ।
5) uda̍grabhī dagrabhī̠dudu da̍grabhīt ।
6) a̠gra̠bhī̠ditya̍grabhīt ।
7) athā̍ sa̠patnā̎-nthsa̠patnā̠gṃ̠ athāthā̍ sa̠patnān̍ ।
8) sa̠patnā̠gṃ̠ indra̠ indra̍-ssa̠patnā̎-nthsa̠patnā̠gṃ̠ indra̍ḥ ।
9) indrō̍ mē ma̠ indra̠ indrō̍ mē ।
10) mē̠ ni̠grā̠bhēṇa̍ nigrā̠bhēṇa̍ mē mē nigrā̠bhēṇa̍ ।
11) ni̠grā̠bhēṇādha̍rā̠gṃ̠ adha̍rā-nnigrā̠bhēṇa̍ nigrā̠bhēṇādha̍rān ।
11) ni̠grā̠bhēṇēti̍ ni - grā̠bhēṇa̍ ।
12) adha̍rāgṃ aka raka̠ radha̍rā̠gṃ̠ adha̍rāgṃ akaḥ ।
13) a̠ka̠ritya̍kaḥ ।
14) u̠dgrā̠bha-ñcha̍ chōdgrā̠bha mu̍dgrā̠bha-ñcha̍ ।
14) u̠dgrā̠bhamityu̍t - grā̠bham ।
15) cha̠ ni̠grā̠bhanni̍grā̠bha-ñcha̍ cha nigrā̠bham ।
16) ni̠grā̠bha-ñcha̍ cha nigrā̠bhanni̍grā̠bha-ñcha̍ ।
16) ni̠grā̠bhamiti̍ ni - grā̠bham ।
17) cha̠ brahma̠ brahma̍ cha cha̠ brahma̍ ।
18) brahma̍ dē̠vā dē̠vā brahma̠ brahma̍ dē̠vāḥ ।
19) dē̠vā a̍vīvṛdha-nnavīvṛdha-ndē̠vā dē̠vā a̍vīvṛdhann ।
20) a̠vī̠vṛ̠dha̠nnitya̍vīvṛdhann ।
21) athā̍ sa̠patnā̎-nthsa̠patnā̠ nathāthā̍ sa̠patnān̍ ।
22) sa̠patnā̍ nindrā̠gnī i̍ndrā̠gnī sa̠patnā̎-nthsa̠patnā̍ nindrā̠gnī ।
23) i̠ndrā̠gnī mē̍ ma indrā̠gnī i̍ndrā̠gnī mē̎ ।
23) i̠ndrā̠gnī itī̎mdra - a̠gnī ।
24) mē̠ vi̠ṣū̠chīnān̍. viṣū̠chīnā̎-nmē mē viṣū̠chīnān̍ ।
25) vi̠ṣū̠chīnā̠n̠. vi vi vi̍ṣū̠chīnān̍. viṣū̠chīnā̠n̠. vi ।
26) vya̍syatā masyatā̠ṃ vi vya̍syatām ।
27) a̠sya̠tā̠mitya̍syatām ।
28) vasu̍bhyastvā tvā̠ vasu̍bhyō̠ vasu̍bhyastvā ।
28) vasu̍bhya̠ iti̠ vasu̍ - bhya̠ḥ ।
29) tvā̠ ru̠drēbhyō̍ ru̠drēbhya̍stvā tvā ru̠drēbhya̍ḥ ।
30) ru̠drēbhya̍stvā tvā ru̠drēbhyō̍ ru̠drēbhya̍stvā ।
31) tvā̠ ''di̠tyēbhya̍ ādi̠tyēbhya̍stvā tvā ''di̠tyēbhya̍ḥ ।
32) ā̠di̠tyēbhya̍stvā tvā ''di̠tyēbhya̍ ādi̠tyēbhya̍stvā ।
33) tvā̠ 'kta ma̠kta-ntvā̎ tvā̠ 'ktam ।
34) a̠ktagṃ rihā̍ṇā̠ rihā̍ṇā a̠kta ma̠ktagṃ rihā̍ṇāḥ ।
35) rihā̍ṇā vi̠yantu̍ vi̠yantu̠ rihā̍ṇā̠ rihā̍ṇā vi̠yantu̍ ।
36) vi̠yantu̠ vayō̠ vayō̍ vi̠yantu̍ vi̠yantu̠ vaya̍ḥ ।
37) vaya̠ iti̠ vaya̍ḥ ।
38) pra̠jāṃ yōni̠ṃ yōni̍-mpra̠jā-mpra̠jāṃ yōni̎m ।
38) pra̠jāmiti̍ pra - jām ।
39) yōni̠-mmā mā yōni̠ṃ yōni̠-mmā ।
40) mā ni-rṇi-rmā mā niḥ ।
41) ni-rmṛ̍kṣa-mmṛkṣa̠nni-rṇi-rmṛ̍kṣam ।
42) mṛ̠kṣa̠ mā mṛ̍kṣa-mmṛkṣa̠ mā ।
43) ā pyā̍yantā-mpyāyantā̠ mā pyā̍yantām ।
44) pyā̠ya̠ntā̠ māpa̠ āpa̍ḥ pyāyantā-mpyāyantā̠ māpa̍ḥ ।
45) āpa̠ ōṣa̍dhaya̠ ōṣa̍dhaya̠ āpa̠ āpa̠ ōṣa̍dhayaḥ ।
46) ōṣa̍dhayō ma̠rutā̎-mma̠rutā̠ mōṣa̍dhaya̠ ōṣa̍dhayō ma̠rutā̎m ।
47) ma̠rutā̠-mpṛṣa̍taya̠ḥ pṛṣa̍tayō ma̠rutā̎-mma̠rutā̠-mpṛṣa̍tayaḥ ।
48) pṛṣa̍taya-sstha stha̠ pṛṣa̍taya̠ḥ pṛṣa̍taya-sstha ।
49) stha̠ diva̠-ndivagg̍ stha stha̠ diva̎m ।
50) diva̍-ṅgachCha gachCha̠ diva̠-ndiva̍-ṅgachCha ।
॥ 22 ॥ (50/58)

1) ga̠chCha̠ tata̠statō̍ gachCha gachCha̠ tata̍ḥ ।
2) tatō̍ nō na̠stata̠statō̍ naḥ ।
3) nō̠ vṛṣṭi̠ṃ vṛṣṭi̍nnō nō̠ vṛṣṭi̎m ।
4) vṛṣṭi̠ mā vṛṣṭi̠ṃ vṛṣṭi̠ mā ।
5) ēra̍yēra̠yēra̍ya ।
6) ī̠ra̠yētī̍raya ।
7) ā̠yu̠ṣpā a̍gnē 'gna āyu̠ṣpā ā̍yu̠ṣpā a̍gnē ।
7) ā̠yu̠ṣpā ityā̍yuḥ - pāḥ ।
8) a̠gnē̠ 'sya̠sya̠gnē̠ 'gnē̠ 'si̠ ।
9) a̠syāyu̠ rāyu̍ rasya̠syāyu̍ḥ ।
10) āyu̍-rmē ma̠ āyu̠rāyu̍-rmē ।
11) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
12) pā̠hi̠ cha̠kṣu̠ṣpāścha̍kṣu̠ṣpāḥ pā̍hi pāhi chakṣu̠ṣpāḥ ।
13) cha̠kṣu̠ṣpā a̍gnē 'gnē chakṣu̠ṣpāścha̍kṣu̠ṣpā a̍gnē ।
13) cha̠kṣu̠ṣpā iti̍ chakṣuḥ - pāḥ ।
14) a̠gnē̠ 'sya̠sya̠gnē̠ 'gnē̠ 'si̠ ।
15) a̠si̠ chakṣu̠śchakṣu̍rasyasi̠ chakṣu̍ḥ ।
16) chakṣu̍-rmē mē̠ chakṣu̠śchakṣu̍-rmē ।
17) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
18) pā̠hi̠ dhru̠vā dhru̠vā pā̍hi pāhi dhru̠vā ।
19) dhru̠vā 'sya̍si dhru̠vā dhru̠vā 'si̍ ।
20) a̠si̠ yaṃ ya ma̍syasi̠ yam ।
21) ya-mpa̍ri̠dhi-mpa̍ri̠dhiṃ yaṃ ya-mpa̍ri̠dhim ।
22) pa̠ri̠dhi-mpa̠ryadha̍tthāḥ pa̠ryadha̍tthāḥ pari̠dhi-mpa̍ri̠dhi-mpa̠ryadha̍tthāḥ ।
22) pa̠ri̠dhimiti̍ pari - dhim ।
23) pa̠ryadha̍tthā̠ agnē 'gnē̍ pa̠ryadha̍tthāḥ pa̠ryadha̍tthā̠ agnē̎ ।
23) pa̠ryadha̍tthā̠ iti̍ pari - adha̍tthāḥ ।
24) agnē̍ dēva dē̠vāgnē 'gnē̍ dēva ।
25) dē̠va̠ pa̠ṇibhi̍ḥ pa̠ṇibhi̍-rdēva dēva pa̠ṇibhi̍ḥ ।
26) pa̠ṇibhi̍-rvī̠yamā̍ṇō vī̠yamā̍ṇaḥ pa̠ṇibhi̍ḥ pa̠ṇibhi̍-rvī̠yamā̍ṇaḥ ।
26) pa̠ṇibhi̠riti̍ pa̠ṇi - bhi̠ḥ ।
27) vī̠yamā̍ṇa̠ iti̍ vī̠yamā̍ṇaḥ ।
28) ta-ntē̍ tē̠ ta-nta-ntē̎ ।
29) ta̠ ē̠ta mē̠ta-ntē̍ ta ē̠tam ।
30) ē̠ta manvanvē̠ta mē̠ta manu̍ ।
31) anu̠ jōṣa̠-ñjōṣa̠ manvanu̠ jōṣa̎m ।
32) jōṣa̍-mbharāmi bharāmi̠ jōṣa̠-ñjōṣa̍-mbharāmi ।
33) bha̠rā̠mi̠ na na bha̍rāmi bharāmi̠ na ।
34) nē di-nna nēt ।
35) idē̠ṣa ē̠ṣa ididē̠ṣa ।
36) ē̠ṣa tva-ttvadē̠ṣa ē̠ṣa tvat ।
37) tvada̍pachē̠tayā̍tā apachē̠tayā̍tai̠ tva-ttvada̍pachē̠tayā̍tai ।
38) a̠pa̠chē̠tayā̍tai ya̠jñasya̍ ya̠jñasyā̍pachē̠tayā̍tā apachē̠tayā̍tai ya̠jñasya̍ ।
38) a̠pa̠chē̠tayā̍tā̠ itya̍pa - chē̠tayā̍tai ।
39) ya̠jñasya̠ pātha̠ḥ pāthō̍ ya̠jñasya̍ ya̠jñasya̠ pātha̍ḥ ।
40) pātha̠ upōpa̠ pātha̠ḥ pātha̠ upa̍ ।
41) upa̠ sagṃ sa mupōpa̠ sam ।
42) sa mi̍ta mita̠gṃ̠ sagṃ sa mi̍tam ।
43) i̠ta̠gṃ̠ sa̠gg̠srā̠vabhā̍gā-ssagg​srā̠vabhā̍gā ita mitagṃ sagg​srā̠vabhā̍gāḥ ।
44) sa̠gg̠srā̠vabhā̍gā-sstha stha sagg​srā̠vabhā̍gā-ssagg​srā̠vabhā̍gā-sstha ।
44) sa̠gg̠srā̠vabhā̍gā̠ iti̍ sagg​srā̠va - bhā̠gā̠ḥ ।
45) sthē̠ ṣā i̠ṣā-sstha̍ sthē̠ ṣāḥ ।
46) i̠ṣā bṛ̠hantō̍ bṛ̠hanta̍ i̠ṣā i̠ṣā bṛ̠hanta̍ḥ ।
47) bṛ̠hanta̍ḥ prastarē̠ṣṭhāḥ pra̍starē̠ṣṭhā bṛ̠hantō̍ bṛ̠hanta̍ḥ prastarē̠ṣṭhāḥ ।
48) pra̠sta̠rē̠ṣṭhā ba̍r​hi̠ṣadō̍ bar​hi̠ṣada̍ḥ prastarē̠ṣṭhāḥ pra̍starē̠ṣṭhā ba̍r​hi̠ṣada̍ḥ ।
48) pra̠sta̠rē̠ṣṭhā iti̍ prastarē - sthāḥ ।
49) ba̠r̠hi̠ṣada̍ścha cha bar​hi̠ṣadō̍ bar​hi̠ṣada̍ścha ।
49) ba̠r̠hi̠ṣada̠ iti̍ bar​hi - sada̍ḥ ।
50) cha̠ dē̠vā dē̠vāścha̍ cha dē̠vāḥ ।
॥ 23 ॥ (50/59)

1) dē̠vā i̠mā mi̠mā-ndē̠vā dē̠vā i̠mām ।
2) i̠māṃ vācha̠ṃ vācha̍ mi̠mā mi̠māṃ vācha̎m ।
3) vācha̍ ma̠bhya̍bhi vācha̠ṃ vācha̍ ma̠bhi ।
4) a̠bhi viśvē̠ viśvē̠ 'bhya̍bhi viśvē̎ ।
5) viśvē̍ gṛ̠ṇantō̍ gṛ̠ṇantō̠ viśvē̠ viśvē̍ gṛ̠ṇanta̍ḥ ।
6) gṛ̠ṇanta̍ ā̠sadyā̠sadya̍ gṛ̠ṇantō̍ gṛ̠ṇanta̍ ā̠sadya̍ ।
7) ā̠sadyā̠smi-nna̠smi nnā̠sadyā̠sadyā̠sminn ।
7) ā̠sadyētyā̎ - sadya̍ ।
8) a̠smi-nba̠r̠hiṣi̍ ba̠r̠hiṣya̠smi-nna̠smi-nba̠r̠hiṣi̍ ।
9) ba̠r̠hiṣi̍ mādayaddhva-mmādayaddhva-mba̠r̠hiṣi̍ ba̠r̠hiṣi̍ mādayaddhvam ।
10) mā̠da̠ya̠ddhva̠ ma̠gnēra̠gnē-rmā̍dayaddhva-mmādayaddhva ma̠gnēḥ ।
11) a̠gnē-rvā̎ṃ vā ma̠gnēra̠gnē-rvā̎m ।
12) vā̠ mapa̍nnagṛha̠syāpa̍nnagṛhasya vāṃ vā̠ mapa̍nnagṛhasya ।
13) apa̍nnagṛhasya̠ sada̍si̠ sada̠syapa̍nnagṛha̠syāpa̍nnagṛhasya̠ sada̍si ।
13) apa̍nnagṛha̠syētyapa̍nna - gṛ̠ha̠sya̠ ।
14) sada̍si sādayāmi sādayāmi̠ sada̍si̠ sada̍si sādayāmi ।
15) sā̠da̠yā̠mi̠ su̠mnāya̍ su̠mnāya̍ sādayāmi sādayāmi su̠mnāya̍ ।
16) su̠mnāya̍ sumninī sumninī su̠mnāya̍ su̠mnāya̍ sumninī ।
17) su̠mni̠nī̠ su̠mnē su̠mnē su̍mninī sumninī su̠mnē ।
17) su̠mni̠nī̠ iti̍ sumninī ।
18) su̠mnē mā̍ mā su̠mnē su̠mnē mā̎ ।
19) mā̠ dha̠tta̠-ndha̠tta̠-mmā̠ mā̠ dha̠tta̠m ।
20) dha̠tta̠-ndhu̠ri dhu̠ri dha̍tta-ndhatta-ndhu̠ri ।
21) dhu̠ri dhu̠ryau̍ dhu̠ryau̍ dhu̠ri dhu̠ri dhu̠ryau̎ ।
22) dhu̠ryau̍ pāta-mpāta-ndhu̠ryau̍ dhu̠ryau̍ pātam ।
23) pā̠ta̠ magnē 'gnē̍ pāta-mpāta̠ magnē̎ ।
24) agnē̍ 'dabdhāyō 'dabdhā̠yō 'gnē 'gnē̍ 'dabdhāyō ।
25) a̠da̠bdhā̠yō̠ 'śī̠ta̠ta̠nō̠ a̠śī̠ta̠ta̠nō̠ a̠da̠bdhā̠yō̠ 'da̠bdhā̠yō̠ 'śī̠ta̠ta̠nō̠ ।
25) a̠da̠bdhā̠yō̠ itya̍dabdha - ā̠yō̠ ।
26) a̠śī̠ta̠ta̠nō̠ pā̠hi pā̠hya̍śītatanō aśītatanō pā̠hi ।
26) a̠śī̠ta̠ta̠nō̠ itya̍śīta - ta̠nō̠ ।
27) pā̠hi mā̍ mā pā̠hi pā̠hi mā̎ ।
28) mā̠ 'dyādya mā̍ mā̠ 'dya ।
29) a̠dya di̠vō di̠vō̎ 'dyādya di̠vaḥ ।
30) di̠vaḥ pā̠hi pā̠hi di̠vō di̠vaḥ pā̠hi ।
31) pā̠hi prasi̍tyai̠ prasi̍tyai pā̠hi pā̠hi prasi̍tyai ।
32) prasi̍tyai pā̠hi pā̠hi prasi̍tyai̠ prasi̍tyai pā̠hi ।
32) prasi̍tyā̠ iti̠ pra - si̠tyai̠ ।
33) pā̠hi duri̍ṣṭyai̠ duri̍ṣṭyai pā̠hi pā̠hi duri̍ṣṭyai ।
34) duri̍ṣṭyai pā̠hi pā̠hi duri̍ṣṭyai̠ duri̍ṣṭyai pā̠hi ।
34) duri̍ṣṭyā̠ iti̠ duḥ - i̠ṣṭyai̠ ।
35) pā̠hi du̍radma̠nyai du̍radma̠nyai pā̠hi pā̠hi du̍radma̠nyai ।
36) du̠ra̠dma̠nyai pā̠hi pā̠hi du̍radma̠nyai du̍radma̠nyai pā̠hi ।
36) du̠ra̠dma̠nyā iti̍ duḥ - a̠dma̠nyai ।
37) pā̠hi duścha̍ritā̠-dduścha̍ritā-tpā̠hi pā̠hi duścha̍ritāt ।
38) duścha̍ritā̠davi̍ṣa̠ mavi̍ṣa̠-nduścha̍ritā̠-dduścha̍ritā̠davi̍ṣam ।
38) duścha̍ritā̠diti̠ duḥ - cha̠ri̠tā̠t ।
39) avi̍ṣannō̠ nō 'vi̍ṣa̠ mavi̍ṣannaḥ ।
40) na̠ḥ pi̠tu-mpi̠tunnō̍ naḥ pi̠tum ।
41) pi̠tu-ṅkṛ̍ṇu kṛṇu pi̠tu-mpi̠tu-ṅkṛ̍ṇu ।
42) kṛ̠ṇu̠ su̠ṣadā̍ su̠ṣadā̍ kṛṇu kṛṇu su̠ṣadā̎ ।
43) su̠ṣadā̠ yōni̠ṃ yōnigṃ̍ su̠ṣadā̍ su̠ṣadā̠ yōni̎m ।
43) su̠ṣadēti̍ su - sadā̎ ।
44) yōni̠gg̠ svāhā̠ svāhā̠ yōni̠ṃ yōni̠gg̠ svāhā̎ ।
45) svāhā̠ dēvā̠ dēvā̠-ssvāhā̠ svāhā̠ dēvā̎ḥ ।
46) dēvā̍ gātuvidō gātuvidō̠ dēvā̠ dēvā̍ gātuvidaḥ ।
47) gā̠tu̠vi̠dō̠ gā̠tu-ṅgā̠tu-ṅgā̍tuvidō gātuvidō gā̠tum ।
47) gā̠tu̠vi̠da̠ iti̍ gātu - vi̠da̠ḥ ।
48) gā̠tuṃ vi̠ttvā vi̠ttvā gā̠tu-ṅgā̠tuṃ vi̠ttvā ।
49) vi̠ttvā gā̠tu-ṅgā̠tuṃ vi̠ttvā vi̠ttvā gā̠tum ।
50) gā̠tu mi̍tē ta gā̠tu-ṅgā̠tu mi̍ta ।
51) i̠ta̠ mana̍sō̠ mana̍sa itē ta̠ mana̍saḥ ।
52) mana̍sas patē patē̠ mana̍sō̠ mana̍sas patē ।
53) pa̠ta̠ i̠ma mi̠ma-mpa̍tē pata i̠mam ।
54) i̠mannō̍ na i̠ma mi̠manna̍ḥ ।
55) nō̠ dē̠va̠ dē̠va̠ nō̠ nō̠ dē̠va̠ ।
56) dē̠va̠ dē̠vēṣu̍ dē̠vēṣu̍ dēva dēva dē̠vēṣu̍ ।
57) dē̠vēṣu̍ ya̠jñaṃ ya̠jña-ndē̠vēṣu̍ dē̠vēṣu̍ ya̠jñam ।
58) ya̠jñagg​ svāhā̠ svāhā̍ ya̠jñaṃ ya̠jñagg​ svāhā̎ ।
59) svāhā̍ vā̠chi vā̠chi svāhā̠ svāhā̍ vā̠chi ।
60) vā̠chi svāhā̠ svāhā̍ vā̠chi vā̠chi svāhā̎ ।
61) svāhā̠ vātē̠ vātē̠ svāhā̠ svāhā̠ vātē̎ ।
62) vātē̍ dhā dhā̠ vātē̠ vātē̍ dhāḥ ।
63) dhā̠ iti̍ dhāḥ ।
॥ 24 ॥ (63/74)
॥ a. 13 ॥

1) u̠bhā vā̎ṃ vā mu̠bhōbhā vā̎m ।
2) vā̠ mi̠ndrā̠gnī̠ i̠ndrā̠gnī̠ vā̠ṃ vā̠ mi̠ndrā̠gnī̠ ।
3) i̠ndrā̠gnī̠ ā̠hu̠vaddhyā̍ āhu̠vaddhyā̍ indrāgnī indrāgnī āhu̠vaddhyai̎ ।
3) i̠ndrā̠gnī̠ itī̎mdra - a̠gnī̠ ।
4) ā̠hu̠vaddhyā̍ u̠bhōbhā ''hu̠vaddhyā̍ āhu̠vaddhyā̍ u̠bhā ।
5) u̠bhā rādha̍sō̠ rādha̍sa u̠bhōbhā rādha̍saḥ ।
6) rādha̍sa-ssa̠ha sa̠ha rādha̍sō̠ rādha̍sa-ssa̠ha ।
7) sa̠ha mā̍da̠yaddhyai̍ māda̠yaddhyai̍ sa̠ha sa̠ha mā̍da̠yaddhyai̎ ।
8) mā̠da̠yaddhyā̠ iti̍ māda̠yaddhyai̎ ।
9) u̠bhā dā̠tārau̍ dā̠tārā̍ vu̠bhōbhā dā̠tārau̎ ।
10) dā̠tārā̍ vi̠ṣā mi̠ṣā-ndā̠tārau̍ dā̠tārā̍ vi̠ṣām ।
11) i̠ṣāgṃ ra̍yī̠ṇāgṃ ra̍yī̠ṇā mi̠ṣā mi̠ṣāgṃ ra̍yī̠ṇām ।
12) ra̠yī̠ṇā mu̠bhōbhā ra̍yī̠ṇāgṃ ra̍yī̠ṇā mu̠bhā ।
13) u̠bhā vāja̍sya̠ vāja̍syō̠bhōbhā vāja̍sya ।
14) vāja̍sya sā̠tayē̍ sā̠tayē̠ vāja̍sya̠ vāja̍sya sā̠tayē̎ ।
15) sā̠tayē̍ huvē huvē sā̠tayē̍ sā̠tayē̍ huvē ।
16) hu̠vē̠ vā̠ṃ vā̠gṃ̠ hu̠vē̠ hu̠vē̠ vā̠m ।
17) vā̠miti̍ vām ।
18) aśra̍va̠gṃ̠hi hyaśra̍va̠ maśra̍va̠gṃ̠hi ।
19) hi bhū̍ri̠dāva̍ttarā bhūri̠dāva̍ttarā̠ hi hi bhū̍ri̠dāva̍ttarā ।
20) bhū̠ri̠dāva̍ttarā vāṃ vā-mbhūri̠dāva̍ttarā bhūri̠dāva̍ttarā vām ।
20) bhū̠ri̠dāva̍tta̠rēti̍ bhūri̠dāva̍t - ta̠rā̠ ।
21) vā̠ṃ vijā̍mātu̠-rvijā̍mātu-rvāṃ vā̠ṃ vijā̍mātuḥ ।
22) vijā̍māturu̠tōta vijā̍mātu̠-rvijā̍māturu̠ta ।
22) vijā̍mātu̠riti̠ vi - jā̠mā̠tu̠ḥ ।
23) u̠ta vā̍ vō̠tōta vā̎ ।
24) vā̠ gha̠ gha̠ vā̠ vā̠ gha̠ ।
25) ghā̠ syā̠lā-thsyā̠lā-dgha̍ ghā syā̠lāt ।
26) syā̠lāditi̍ syā̠lāt ।
27) athā̠ sōma̍sya̠ sōma̠syāthāthā̠ sōma̍sya ।
28) sōma̍sya̠ praya̍tī̠ praya̍tī̠ sōma̍sya̠ sōma̍sya̠ praya̍tī ।
29) praya̍tī yu̠vabhyā̎ṃ yu̠vabhyā̠-mpraya̍tī̠ praya̍tī yu̠vabhyā̎m ।
29) praya̠tīti̠ pra - ya̠tī̠ ।
30) yu̠vabhyā̠ mindrā̎gnī̠ indrā̎gnī yu̠vabhyā̎ṃ yu̠vabhyā̠ mindrā̎gnī ।
30) yu̠vabhyā̠miti̍ yu̠va - bhyā̠m ।
31) indrā̎gnī̠ stōma̠gg̠ stōma̠ mindrā̎gnī̠ indrā̎gnī̠ stōma̎m ।
31) indrā̎gnī̠ itīndra̍ - a̠gnī̠ ।
32) stōma̍-ñjanayāmi janayāmi̠ stōma̠gg̠ stōma̍-ñjanayāmi ।
33) ja̠na̠yā̠mi̠ navya̠nnavya̍-ñjanayāmi janayāmi̠ navya̎m ।
34) navya̠miti̠ navya̎m ।
35) indrā̎gnī nava̠tinna̍va̠ti mindrā̎gnī̠ indrā̎gnī nava̠tim ।
35) indrā̎gnī̠ itīndra̍ - a̠gnī̠ ।
36) na̠va̠ti-mpura̠ḥ purō̍ nava̠tinna̍va̠ti-mpura̍ḥ ।
37) purō̍ dā̠sapa̍tnī-rdā̠sapa̍tnī̠ḥ pura̠ḥ purō̍ dā̠sapa̍tnīḥ ।
38) dā̠sapa̍tnīradhūnuta madhūnuta-ndā̠sapa̍tnī-rdā̠sapa̍tnīradhūnutam ।
38) dā̠sapa̍tnī̠riti̍ dā̠sa - pa̠tnī̠ḥ ।
39) a̠dhū̠nu̠ta̠mitya̍dhūnutam ।
40) sā̠ka mēkē̠naikē̍na sā̠kagṃ sā̠ka mēkē̍na ।
41) ēkē̍na̠ karma̍ṇā̠ karma̠ṇaikē̠naikē̍na̠ karma̍ṇā ।
42) karma̠ṇēti̠ karma̍ṇā ।
43) śuchi̠nnu nu śuchi̠gṃ̠ śuchi̠nnu ।
44) nu stōma̠gg̠ stōma̠nnu nu stōma̎m ।
45) stōma̠nnava̍jāta̠nnava̍jāta̠gg̠ stōma̠gg̠ stōma̠nnava̍jātam ।
46) nava̍jāta ma̠dyādya nava̍jāta̠nnava̍jāta ma̠dya ।
46) nava̍jāta̠miti̠ nava̍ - jā̠ta̠m ।
47) a̠dyē ndrā̎gnī̠ indrā̎gnī a̠dyādyē ndrā̎gnī ।
48) indrā̎gnī vṛtrahaṇā vṛtraha̠ṇēndrā̎gnī̠ indrā̎gnī vṛtrahaṇā ।
48) indrā̎gnī̠ itīndra̍ - a̠gnī̠ ।
49) vṛ̠tra̠ha̠ṇā̠ ju̠ṣēthā̎-ñju̠ṣēthā̎ṃ vṛtrahaṇā vṛtrahaṇā ju̠ṣēthā̎m ।
49) vṛ̠tra̠ha̠ṇēti̍ vṛtra - ha̠nā̠ ।
50) ju̠ṣēthā̠miti̍ ju̠ṣēthā̎m ।
॥ 25 ॥ (50/61)

1) u̠bhā hihyu̍bhōbhā hi ।
2) hi vā̎ṃ vā̠gṃ̠hi hi vā̎m ।
3) vā̠gṃ̠ su̠havā̍ su̠havā̍ vāṃ vāgṃ su̠havā̎ ।
4) su̠havā̠ jōha̍vīmi̠ jōha̍vīmi su̠havā̍ su̠havā̠ jōha̍vīmi ।
4) su̠havēti̍ su - havā̎ ।
5) jōha̍vīmi̠ tā tā jōha̍vīmi̠ jōha̍vīmi̠ tā ।
6) tā vāja̠ṃ vāja̠-ntā tā vāja̎m ।
7) vājagṃ̍ sa̠dya-ssa̠dyō vāja̠ṃ vājagṃ̍ sa̠dyaḥ ।
8) sa̠dya u̍śa̠ta u̍śa̠tē sa̠dya-ssa̠dya u̍śa̠tē ।
9) u̠śa̠tē dhēṣṭhā̠ dhēṣṭhō̍śa̠ta u̍śa̠tē dhēṣṭhā̎ ।
10) dhēṣṭhēti̠ dhēṣṭhā̎ ।
11) va̠ya mu̍ vu va̠yaṃ va̠ya mu̍ ।
11) phbh (jhṃ-33 va̠ya mū̍ va̠yaṃ va̠yamu̍ )
12) u̠ tvā̠ tva̠ vu̠ tvā̠ ।
13) tvā̠ pa̠tha̠ḥ pa̠tha̠stvā̠ tvā̠ pa̠tha̠ḥ ।
14) pa̠tha̠spa̠tē̠ pa̠tē̠ pa̠tha̠ḥ pa̠tha̠spa̠tē̠ ।
15) pa̠tē̠ ratha̠gṃ̠ ratha̍-mpatē patē̠ ratha̎m ।
16) ratha̠nna na ratha̠gṃ̠ ratha̠nna ।
17) na vāja̍sātayē̠ vāja̍sātayē̠ na na vāja̍sātayē ।
18) vāja̍sātaya̠ iti̠ vāja̍ - sā̠ta̠yē̠ ।
19) dhi̠yē pū̍ṣa-npūṣa-ndhi̠yē dhi̠yē pū̍ṣann ।
20) pū̠ṣa̠-nna̠yu̠jma̠hya̠yu̠jma̠hi̠ pū̠ṣa̠-npū̠ṣa̠-nna̠yu̠jma̠hi̠ ।
21) a̠yu̠jma̠hītya̍yujmahi ।
22) pa̠thaspa̍tha̠ḥ pari̍pati̠-mpari̍pati-mpa̠thaspa̍thaḥ pa̠thaspa̍tha̠ḥ pari̍patim ।
22) pa̠thaspa̍tha̠ iti̍ pa̠thaḥ - pa̠tha̠ḥ ।
23) pari̍patiṃ vacha̠syā va̍cha̠syā pari̍pati̠-mpari̍patiṃ vacha̠syā ।
23) pari̍pati̠miti̠ pari̍ - pa̠ti̠m ।
24) va̠cha̠syā kāmē̍na̠ kāmē̍na vacha̠syā va̍cha̠syā kāmē̍na ।
25) kāmē̍na kṛ̠taḥ kṛ̠taḥ kāmē̍na̠ kāmē̍na kṛ̠taḥ ।
26) kṛ̠tō a̠bhya̍bhi kṛ̠taḥ kṛ̠tō a̠bhi ।
27) a̠bhyā̍naḍānaḍa̠bhyā̎(1̠)bhyā̍naṭ ।
28) ā̠na̠ḍa̠rka ma̠rka mā̍naḍānaḍa̠rkam ।
29) a̠rkamitya̠rkam ।
30) sa nō̍ na̠-ssa sa na̍ḥ ।
31) nō̠ rā̠sa̠-drā̠sa̠-nnō̠ nō̠ rā̠sa̠t ।
32) rā̠sa̠chChu̠rudha̍-śśu̠rudhō̍ rāsa-drāsachChu̠rudha̍ḥ ।
33) śu̠rudha̍ścha̠ndrā̎grāścha̠ndrā̎grā-śśu̠rudha̍-śśu̠rudha̍ścha̠ndrā̎grāḥ ।
34) cha̠ndrā̎grā̠ dhiya̍ndhiya̠-ndhiya̍ndhiya-ñcha̠ndrā̎grāścha̠ndrā̎grā̠ dhiya̍ndhiyam ।
34) cha̠ndrāgrā̠ iti̍ cha̠ndra - a̠grā̠ḥ ।
35) dhiya̍ndhiyagṃ sīṣadhāti sīṣadhāti̠ dhiya̍ndhiya̠-ndhiya̍ndhiyagṃ sīṣadhāti ।
35) dhiya̍ndhiya̠miti̠ dhiya̎m - dhi̠ya̠m ।
36) sī̠ṣa̠dhā̠ti̠ pra pra sī̍ṣadhāti sīṣadhāti̠ pra ।
37) pra pū̠ṣā pū̠ṣā pra pra pū̠ṣā ।
38) pū̠ṣēti̍ pū̠ṣā ।
39) kṣētra̍sya̠ pati̍nā̠ pati̍nā̠ kṣētra̍sya̠ kṣētra̍sya̠ pati̍nā ।
40) pati̍nā va̠yaṃ va̠ya-mpati̍nā̠ pati̍nā va̠yam ।
41) va̠yagṃhi̠tēna̍ hi̠tēna̍ va̠yaṃ va̠yagṃhi̠tēna̍ ।
42) hi̠tēnē̍ vē va hi̠tēna̍ hi̠tēnē̍ va ।
43) i̠va̠ ja̠yā̠ma̠si̠ ja̠yā̠ma̠sī̠vē̠ va̠ ja̠yā̠ma̠si̠ ।
44) ja̠yā̠ma̠sīti̍ jayāmasi ।
45) gā maśva̠ maśva̠-ṅgā-ṅgā maśva̎m ।
46) aśva̍-mpōṣayi̠tnu pō̍ṣayi̠tnvaśva̠ maśva̍-mpōṣayi̠tnu ।
47) pō̠ṣa̠yi̠tnvā pō̍ṣayi̠tnu pō̍ṣayi̠tnvā ।
48) ā sa sa ā saḥ ।
49) sa nō̍ na̠-ssa sa na̍ḥ ।
50) nō̠ mṛ̠ḍā̠ti̠ mṛ̠ḍā̠ti̠ nō̠ nō̠ mṛ̠ḍā̠ti̠ ।
॥ 26 ॥ (50/55)

1) mṛ̠ḍā̠tī̠dṛśa̍ ī̠dṛśē̍ mṛḍāti mṛḍātī̠dṛśē̎ ।
2) ī̠dṛśa̠ itī̠dṛśē̎ ।
3) kṣētra̍sya patē patē̠ kṣētra̍sya̠ kṣētra̍sya patē ।
4) pa̠tē̠ madhu̍manta̠-mmadhu̍manta-mpatē patē̠ madhu̍mantam ।
5) madhu̍manta mū̠rmi mū̠rmi-mmadhu̍manta̠-mmadhu̍manta mū̠rmim ।
5) madhu̍manta̠miti̠ madhu̍ - ma̠nta̠m ।
6) ū̠rmi-ndhē̠nu-rdhē̠nurū̠rmi mū̠rmi-ndhē̠nuḥ ।
7) dhē̠nuri̍vē va dhē̠nu-rdhē̠nuri̍va ।
8) i̠va̠ paya̠ḥ paya̍ ivē va̠ paya̍ḥ ।
9) payō̍ a̠smāsva̠smāsu̠ paya̠ḥ payō̍ a̠smāsu̍ ।
10) a̠smāsu̍ dhukṣva dhukṣvā̠smāsva̠smāsu̍ dhukṣva ।
11) dhu̠kṣvēti̍ dhukṣva ।
12) ma̠dhu̠śchuta̍-ṅghṛ̠ta-ṅghṛ̠ta-mma̍dhu̠śchuta̍-mmadhu̠śchuta̍-ṅghṛ̠tam ।
12) ma̠dhu̠śchuta̠miti̍ madhu - śchuta̎m ।
13) ghṛ̠ta mi̍vē va ghṛ̠ta-ṅghṛ̠ta mi̍va ।
14) i̠va̠ supū̍ta̠gṃ̠ supū̍ta mivē va̠ supū̍tam ।
15) supū̍ta mṛ̠tasya̠ rtasya̠ supū̍ta̠gṃ̠ supū̍ta mṛ̠tasya̍ ।
15) supū̍ta̠miti̠ su - pū̠ta̠m ।
16) ṛ̠tasya̍ nō na ṛ̠tasya̠ rtasya̍ naḥ ।
17) na̠ḥ pata̍ya̠ḥ pata̍yō nō na̠ḥ pata̍yaḥ ।
18) pata̍yō mṛḍayantu mṛḍayantu̠ pata̍ya̠ḥ pata̍yō mṛḍayantu ।
19) mṛ̠ḍa̠ya̠ntviti̍ mṛḍayantu ।
20) agnē̠ naya̠ nayāgnē 'gnē̠ naya̍ ।
21) naya̍ su̠pathā̍ su̠pathā̠ naya̠ naya̍ su̠pathā̎ ।
22) su̠pathā̍ rā̠yē rā̠yē su̠pathā̍ su̠pathā̍ rā̠yē ।
22) su̠pathēti̍ su - pathā̎ ।
23) rā̠yē a̠smā na̠smā-nrā̠yē rā̠yē a̠smān ।
24) a̠smān. viśvā̍ni̠ viśvā̎nya̠smā na̠smān. viśvā̍ni ।
25) viśvā̍ni dēva dēva̠ viśvā̍ni̠ viśvā̍ni dēva ।
26) dē̠va̠ va̠yunā̍ni va̠yunā̍ni dēva dēva va̠yunā̍ni ।
27) va̠yunā̍ni vi̠dvān. vi̠dvān. va̠yunā̍ni va̠yunā̍ni vi̠dvān ।
28) vi̠dvāniti̍ vi̠dvān ।
29) yu̠yō̠dhya̍smada̠sma-dyu̍yō̠dhi yu̍yō̠dhya̍smat ।
30) a̠smaj ju̍hurā̠ṇa-ñju̍hurā̠ṇa ma̠smada̠smaj ju̍hurā̠ṇam ।
31) ju̠hu̠rā̠ṇa mēna̠ ēnō̍ juhurā̠ṇa-ñju̍hurā̠ṇa mēna̍ḥ ।
32) ēnō̠ bhūyi̍ṣṭhā̠-mbhūyi̍ṣṭhā̠ mēna̠ ēnō̠ bhūyi̍ṣṭhām ।
33) bhūyi̍ṣṭhā-ntē tē̠ bhūyi̍ṣṭhā̠-mbhūyi̍ṣṭhā-ntē ।
34) tē̠ nama̍ukti̠nnama̍ukti-ntē tē̠ nama̍uktim ।
35) nama̍uktiṃ vidhēma vidhēma̠ nama̍ukti̠nnama̍uktiṃ vidhēma ।
35) nama̍ukti̠miti̠ nama̍ḥ - u̠kti̠m ।
36) vi̠dhē̠mēti̍ vidhēma ।
37) ā dē̠vānā̎-ndē̠vānā̠ mā dē̠vānā̎m ।
38) dē̠vānā̠ mapyapi̍ dē̠vānā̎-ndē̠vānā̠ mapi̍ ।
39) api̠ panthā̠-mpanthā̠ mapyapi̠ panthā̎m ।
40) panthā̍ maganmāganma̠ panthā̠-mpanthā̍ maganma ।
41) a̠ga̠nma̠ ya-dyada̍ganmāganma̠ yat ।
42) yachCha̠knavā̍ma śa̠knavā̍ma̠ ya-dyachCha̠knavā̍ma ।
43) śa̠knavā̍ma̠ ta-ttachCha̠knavā̍ma śa̠knavā̍ma̠ tat ।
44) tadanvanu̠ ta-ttadanu̍ ।
45) anu̠ pravō̍ḍhu̠-mpravō̍ḍhu̠ manvanu̠ pravō̍ḍhum ।
46) pravō̍ḍhu̠miti̠ pra - vō̠ḍhu̠m ।
47) a̠gni-rvi̠dvān. vi̠dvā na̠gnira̠gni-rvi̠dvān ।
48) vi̠dvā-nthsa sa vi̠dvān. vi̠dvā-nthsaḥ ।
49) sa ya̍jā-dyajā̠-thsa sa ya̍jāt ।
50) ya̠jā̠-thsa sa ya̍jā-dyajā̠-thsaḥ ।
॥ 27 ॥ (50/55)

1) sēdithsasēt ।
2) idu̍ vu̠ vididu̍ ।
3) u̠ hōtā̠ hōta̍ vu̠ hōtā̎ ।
4) hōtā̠ sa sa hōtā̠ hōtā̠ saḥ ।
5) sō a̍ddhva̠rā na̍ddhva̠rā-nthsa sō a̍ddhva̠rān ।
6) a̠ddhva̠rā-nthsa sō a̍ddhva̠rā na̍ddhva̠rā-nthsaḥ ।
7) sa ṛ̠tū nṛ̠tū-nthsa sa ṛ̠tūn ।
8) ṛ̠tūn ka̍lpayāti kalpayātyṛ̠tū nṛ̠tūn ka̍lpayāti ।
9) ka̠lpa̠yā̠tīti̍ kalpayāti ।
10) ya-dvāhi̍ṣṭha̠ṃ vāhi̍ṣṭha̠ṃ ya-dya-dvāhi̍ṣṭham ।
11) vāhi̍ṣṭha̠-nta-tta-dvāhi̍ṣṭha̠ṃ vāhi̍ṣṭha̠-ntat ।
12) tada̠gnayē̍ a̠gnayē̠ ta-ttada̠gnayē̎ ।
13) a̠gnayē̍ bṛ̠ha-dbṛ̠hada̠gnayē̍ a̠gnayē̍ bṛ̠hat ।
14) bṛ̠hada̍rchārcha bṛ̠ha-dbṛ̠hada̍rcha ।
15) a̠rcha̠ vi̠bhā̠va̠sō̠ vi̠bhā̠va̠sō̠ a̠rchā̠rcha̠ vi̠bhā̠va̠sō̠ ।
16) vi̠bhā̠va̠sō̠ iti̍ vibhā - va̠sō̠ ।
17) mahi̍ṣīvē va̠ mahi̍ṣī̠ mahi̍ṣīva ।
18) i̠va̠ tva-ttvadi̍vē va̠ tvat ।
19) tva-dra̠yī ra̠yistva-ttva-dra̠yiḥ ।
20) ra̠yistva-ttva-dra̠yī ra̠yistvat ।
21) tva-dvājā̠ vājā̠stva-ttva-dvājā̎ḥ ।
22) vājā̠ udu-dvājā̠ vājā̠ ut ।
23) udī̍rata īrata̠ ududī̍ratē ।
24) ī̠ra̠ta̠ itī̍ratē ।
25) agnē̠ tva-ntva magnē̠ agnē̠ tvam ।
26) tva-mpā̍raya pāraya̠ tva-ntva-mpā̍raya ।
27) pā̠ra̠yā̠ navyō̠ navya̍ḥ pāraya pārayā̠ navya̍ḥ ।
28) navyō̍ a̠smā na̠smā-nnavyō̠ navyō̍ a̠smān ।
29) a̠smā-nthsva̠stibhi̍-ssva̠stibhi̍ra̠smā na̠smā-nthsva̠stibhi̍ḥ ।
30) sva̠stibhi̠ratyati̍ sva̠stibhi̍-ssva̠stibhi̠rati̍ ।
30) sva̠stibhi̠riti̍ sva̠sti - bhi̠ḥ ।
31) ati̍ du̠rgāṇi̍ du̠rgāṇyatyati̍ du̠rgāṇi̍ ।
32) du̠rgāṇi̠ viśvā̠ viśvā̍ du̠rgāṇi̍ du̠rgāṇi̠ viśvā̎ ।
32) du̠rgāṇīti̍ duḥ - gāni̍ ।
33) viśvēti̠ viśvā̎ ।
34) pūścha̍ cha̠ pūḥ pūścha̍ ।
35) cha̠ pṛ̠thvī pṛ̠thvī cha̍ cha pṛ̠thvī ।
36) pṛ̠thvī ba̍hu̠lā ba̍hu̠lā pṛ̠thvī pṛ̠thvī ba̍hu̠lā ।
37) ba̠hu̠lā nō̍ nō bahu̠lā ba̍hu̠lā na̍ḥ ।
38) na̠ u̠rv yu̍rvī nō̍ na u̠rvī ।
39) u̠rvī bhava̠ bhavō̠rv yu̍rvī bhava̍ ।
40) bhavā̍ tō̠kāya̍ tō̠kāya̠ bhava̠ bhavā̍ tō̠kāya̍ ।
41) tō̠kāya̠ tana̍yāya̠ tana̍yāya tō̠kāya̍ tō̠kāya̠ tana̍yāya ।
42) tana̍yāya̠ śagṃ śa-ntana̍yāya̠ tana̍yāya̠ śam ।
43) śaṃ yōryō-śśagṃ śaṃ yōḥ ।
44) yōriti̠ yōḥ ।
45) tva ma̍gnē agnē̠ tva-ntva ma̍gnē ।
46) a̠gnē̠ vra̠ta̠pā vra̍ta̠pā a̍gnē agnē vrata̠pāḥ ।
47) vra̠ta̠pā a̍syasi vrata̠pā vra̍ta̠pā a̍si ।
47) vra̠ta̠pā iti̍ vrata - pāḥ ।
48) a̠si̠ dē̠vō dē̠vō̎ 'syasi dē̠vaḥ ।
49) dē̠va ā dē̠vō dē̠va ā ।
50) ā martyē̍ṣu̠ martyē̠ṣvā martyē̍ṣu ।
51) martyē̠ṣvā martyē̍ṣu̠ martyē̠ṣvā ।
52) ētyā ।
53) tvaṃ ya̠jñēṣu̍ ya̠jñēṣu̠ tva-ntvaṃ ya̠jñēṣu̍ ।
54) ya̠jñēṣvīḍya̠ īḍyō̍ ya̠jñēṣu̍ ya̠jñēṣvīḍya̍ḥ ।
55) īḍya̠ itīḍya̍ḥ ।
56) ya-dvō̍ vō̠ ya-dya-dva̍ḥ ।
57) vō̠ va̠yaṃ va̠yaṃ vō̍ vō va̠yam ।
58) va̠ya-mpra̍mi̠nāma̍ prami̠nāma̍ va̠yaṃ va̠ya-mpra̍mi̠nāma̍ ।
59) pra̠mi̠nāma̍ vra̠tāni̍ vra̠tāni̍ prami̠nāma̍ prami̠nāma̍ vra̠tāni̍ ।
59) pra̠mi̠nāmēti̍ pra - mi̠nāma̍ ।
60) vra̠tāni̍ vi̠duṣā̎ṃ vi̠duṣā̎ṃ vra̠tāni̍ vra̠tāni̍ vi̠duṣā̎m ।
61) vi̠duṣā̎-ndēvā dēvā vi̠duṣā̎ṃ vi̠duṣā̎-ndēvāḥ ।
62) dē̠vā̠ avi̍duṣṭarāsō̠ avi̍duṣṭarāsō dēvā dēvā̠ avi̍duṣṭarāsaḥ ।
63) avi̍duṣṭarāsa̠ ityavi̍duḥ - ta̠rā̠sa̠ḥ ।
64) a̠gniṣ ṭa-ttada̠gnira̠gniṣ ṭat ।
65) ta-dviśva̠ṃ viśva̠-nta-tta-dviśva̎m ।
66) viśva̠ mā viśva̠ṃ viśva̠ mā ।
67) ā pṛ̍ṇāti pṛṇā̠tyā pṛ̍ṇāti ।
68) pṛ̠ṇā̠ti̠ vi̠dvān. vi̠dvā-npṛ̍ṇāti pṛṇāti vi̠dvān ।
69) vi̠dvān. yēbhi̠ryēbhi̍-rvi̠dvān. vi̠dvān. yēbhi̍ḥ ।
70) yēbhi̍-rdē̠vā-ndē̠vān. yēbhi̠ryēbhi̍-rdē̠vān ।
71) dē̠vāgṃ ṛ̠tubhi̍r-ṛ̠tubhi̍-rdē̠vā-ndē̠vāgṃ ṛ̠tubhi̍ḥ ।
72) ṛ̠tubhi̍ḥ ka̠lpayā̍ti ka̠lpayā̎tyṛ̠tubhi̍r-ṛ̠tubhi̍ḥ ka̠lpayā̍ti ।
72) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
73) ka̠lpayā̠tīti̍ ka̠lpayā̍ti ।
॥ 28 ॥ (73, 78)

॥ a. 14 ॥




Browse Related Categories: