1) pra̠jāpa̍ti rakāmayatā kāmayata pra̠jāpa̍tiḥ pra̠jāpa̍ti rakāmayata ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) a̠kā̠ma̠ya̠ta̠ pra̠jāḥ pra̠jā a̍kāmayatā kāmayata pra̠jāḥ ।
3) pra̠jā-ssṛ̍jēya sṛjēya pra̠jāḥ pra̠jā-ssṛ̍jēya ।
3) pra̠jā iti̍ pra - jāḥ ।
4) sṛ̠jē̠yē tīti̍ sṛjēya sṛjē̠yē ti̍ ।
5) iti̠ sa sa itīti̠ saḥ ।
6) sa tapa̠ stapa̠-ssa sa tapa̍ḥ ।
7) tapō̍ 'tapyatā tapyata̠ tapa̠ stapō̍ 'tapyata ।
8) a̠ta̠pya̠ta̠ sa sō̍ 'tapyatā tapyata̠ saḥ ।
9) sa sa̠rpā-nthsa̠rpā-nthsa sa sa̠rpān ।
10) sa̠rpā na̍sṛjatā sṛjata sa̠rpā-nthsa̠rpā na̍sṛjata ।
11) a̠sṛ̠ja̠ta̠ sa sō̍ 'sṛjatā sṛjata̠ saḥ ।
12) sō̍ 'kāmayatā kāmayata̠ sa sō̍ 'kāmayata ।
13) a̠kā̠ma̠ya̠ta̠ pra̠jāḥ pra̠jā a̍kāmayatā kāmayata pra̠jāḥ ।
14) pra̠jā-ssṛ̍jēya sṛjēya pra̠jāḥ pra̠jā-ssṛ̍jēya ।
14) pra̠jā iti̍ pra - jāḥ ।
15) sṛ̠jē̠yē tīti̍ sṛjēya sṛjē̠yē ti̍ ।
16) iti̠ sa sa itīti̠ saḥ ।
17) sa dvi̠tīya̍-ndvi̠tīya̠gṃ̠ sa sa dvi̠tīya̎m ।
18) dvi̠tīya̍ matapyatā tapyata dvi̠tīya̍-ndvi̠tīya̍ matapyata ।
19) a̠ta̠pya̠ta̠ sa sō̍ 'tapyatā tapyata̠ saḥ ।
20) sa vayāgṃ̍si̠ vayāgṃ̍si̠ sa sa vayāgṃ̍si ।
21) vayāg̍ syasṛjatā sṛjata̠ vayāgṃ̍si̠ vayāg̍ syasṛjata ।
22) a̠sṛ̠ja̠ta̠ sa sō̍ 'sṛjatā sṛjata̠ saḥ ।
23) sō̍ 'kāmayatā kāmayata̠ sa sō̍ 'kāmayata ।
24) a̠kā̠ma̠ya̠ta̠ pra̠jāḥ pra̠jā a̍kāmayatā kāmayata pra̠jāḥ ।
25) pra̠jā-ssṛ̍jēya sṛjēya pra̠jāḥ pra̠jā-ssṛ̍jēya ।
25) pra̠jā iti̍ pra - jāḥ ।
26) sṛ̠jē̠yē tīti̍ sṛjēya sṛjē̠yē ti̍ ।
27) iti̠ sa sa itīti̠ saḥ ।
28) sa tṛ̠tīya̍-ntṛ̠tīya̠gṃ̠ sa sa tṛ̠tīya̎m ।
29) tṛ̠tīya̍ matapyatā tapyata tṛ̠tīya̍-ntṛ̠tīya̍ matapyata ।
30) a̠ta̠pya̠ta̠ sa sō̍ 'tapyatā tapyata̠ saḥ ।
31) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
32) ē̠ta-ndī̎kṣitavā̠da-ndī̎kṣitavā̠da mē̠ta mē̠ta-ndī̎kṣitavā̠dam ।
33) dī̠kṣi̠ta̠vā̠da ma̍paśya dapaśya-ddīkṣitavā̠da-ndī̎kṣitavā̠da ma̍paśyat ।
33) dī̠kṣi̠ta̠vā̠damiti̍ dīkṣita - vā̠dam ।
34) a̠pa̠śya̠-tta-nta ma̍paśya dapaśya̠-ttam ।
35) ta ma̍vada davada̠-tta-nta ma̍vadat ।
36) a̠va̠da̠-ttata̠ statō̍ 'vada davada̠-ttata̍ḥ ।
37) tatō̠ vai vai tata̠ statō̠ vai ।
38) vai sa sa vai vai saḥ ।
39) sa pra̠jāḥ pra̠jā-ssa sa pra̠jāḥ ।
40) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
40) pra̠jā iti̍ pra - jāḥ ।
41) a̠sṛ̠ja̠ta̠ ya-dyada̍sṛjatā sṛjata̠ yat ।
42) ya-ttapa̠ stapō̠ ya-dya-ttapa̍ḥ ।
43) tapa̍ sta̠ptvā ta̠ptvā tapa̠ stapa̍ sta̠ptvā ।
44) ta̠ptvā dī̎kṣitavā̠da-ndī̎kṣitavā̠da-nta̠ptvā ta̠ptvā dī̎kṣitavā̠dam ।
45) dī̠kṣi̠ta̠vā̠daṃ vada̍ti̠ vada̍ti dīkṣitavā̠da-ndī̎kṣitavā̠daṃ vada̍ti ।
45) dī̠kṣi̠ta̠vā̠damiti̍ dīkṣita - vā̠dam ।
46) vada̍ti pra̠jāḥ pra̠jā vada̍ti̠ vada̍ti pra̠jāḥ ।
47) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
47) pra̠jā iti̍ pra - jāḥ ।
48) ē̠va ta-ttadē̠vaiva tat ।
49) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
50) yaja̍māna-ssṛjatē sṛjatē̠ yaja̍mānō̠ yaja̍māna-ssṛjatē ।
॥ 1 ॥ (50/58)
1) sṛ̠ja̠tē̠ ya-dya-thsṛ̍jatē sṛjatē̠ yat ।
2) ya-dvai vai ya-dya-dvai ।
3) vai dī̎kṣi̠tō dī̎kṣi̠tō vai vai dī̎kṣi̠taḥ ।
4) dī̠kṣi̠tō̍ 'mē̠ddhya ma̍mē̠ddhya-ndī̎kṣi̠tō dī̎kṣi̠tō̍ 'mē̠ddhyam ।
5) a̠mē̠ddhya-mpaśya̍ti̠ paśya̍ tyamē̠ddhya ma̍mē̠ddhya-mpaśya̍ti ।
6) paśya̠ tyapāpa̠ paśya̍ti̠ paśya̠ tyapa̍ ।
7) apā̎smā dasmā̠ dapāpā̎smāt ।
8) a̠smā̠-ddī̠kṣā dī̠kṣā 'smā̍ dasmā-ddī̠kṣā ।
9) dī̠kṣā krā̍mati krāmati dī̠kṣā dī̠kṣā krā̍mati ।
10) krā̠ma̠ti̠ nīla̠-nnīla̍-ṅkrāmati krāmati̠ nīla̎m ।
11) nīla̍ masyāsya̠ nīla̠-nnīla̍ masya ।
12) a̠sya̠ harō̠ harō̎ 'syāsya̠ hara̍ḥ ।
13) harō̠ vi vi harō̠ harō̠ vi ।
14) vyē̎tyēti̠ vi vyē̍ti ।
15) ē̠tyaba̍ddha̠ maba̍ddha mētyē̠ tyaba̍ddham ।
16) aba̍ddha̠-mmanō̠ manō 'ba̍ddha̠ maba̍ddha̠-mmana̍ḥ ।
17) manō̍ da̠ridra̍-nda̠ridra̠-mmanō̠ manō̍ da̠ridra̎m ।
18) da̠ridra̠-ñchakṣu̠ śchakṣu̍-rda̠ridra̍-nda̠ridra̠-ñchakṣu̍ḥ ।
19) chakṣu̠-ssūrya̠-ssūrya̠ śchakṣu̠ śchakṣu̠-ssūrya̍ḥ ।
20) sūryō̠ jyōti̍ṣā̠-ñjyōti̍ṣā̠gṃ̠ sūrya̠-ssūryō̠ jyōti̍ṣām ।
21) jyōti̍ṣā̠g̠ śrēṣṭha̠-śśrēṣṭhō̠ jyōti̍ṣā̠-ñjyōti̍ṣā̠g̠ śrēṣṭha̍ḥ ।
22) śrēṣṭhō̠ dīkṣē̠ dīkṣē̠ śrēṣṭha̠-śśrēṣṭhō̠ dīkṣē̎ ।
23) dīkṣē̠ mā mā dīkṣē̠ dīkṣē̠ mā ।
24) mā mā̍ mā̠ mā mā mā̎ ।
25) mā̠ hā̠sī̠r̠ hā̠sī̠-rmā̠ mā̠ hā̠sī̠ḥ ।
26) hā̠sī̠ ritīti̍ hāsīr-hāsī̠ riti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ na nāhā̍ha̠ na ।
29) nāsmā̍ dasmā̠-nna nāsmā̎t ।
30) a̠smā̠-ddī̠kṣā dī̠kṣā 'smā̍ dasmā-ddī̠kṣā ।
31) dī̠kṣā 'pāpa̍ dī̠kṣā dī̠kṣā 'pa̍ ।
32) apa̍ krāmati krāma̠ tyapāpa̍ krāmati ।
33) krā̠ma̠ti̠ na na krā̍mati krāmati̠ na ।
34) nāsyā̎sya̠ na nāsya̍ ।
35) a̠sya̠ nīla̠-nnīla̍ masyāsya̠ nīla̎m ।
36) nīla̠-nna na nīla̠-nnīla̠-nna ।
37) na harō̠ harō̠ na na hara̍ḥ ।
38) harō̠ vi vi harō̠ harō̠ vi ।
39) vyē̎tyēti̠ vi vyē̍ti ।
40) ē̠ti̠ ya-dyadē̎tyēti̠ yat ।
41) ya-dvai vai ya-dya-dvai ।
42) vai dī̎kṣi̠ta-ndī̎kṣi̠taṃ vai vai dī̎kṣi̠tam ।
43) dī̠kṣi̠ta ma̍bhi̠varṣa̍ tyabhi̠varṣa̍ti dīkṣi̠ta-ndī̎kṣi̠ta ma̍bhi̠varṣa̍ti ।
44) a̠bhi̠varṣa̍ti di̠vyā di̠vyā a̍bhi̠varṣa̍ tyabhi̠varṣa̍ti di̠vyāḥ ।
44) a̠bhi̠varṣa̠tītya̍bhi - varṣa̍ti ।
45) di̠vyā āpa̠ āpō̍ di̠vyā di̠vyā āpa̍ḥ ।
46) āpō 'śā̎mtā̠ aśā̎mtā̠ āpa̠ āpō 'śā̎mtāḥ ।
47) aśā̎mtā̠ ōja̠ ōjō 'śā̎mtā̠ aśā̎mtā̠ ōja̍ḥ ।
48) ōjō̠ bala̠-mbala̠ mōja̠ ōjō̠ bala̎m ।
49) bala̍-ndī̠kṣā-ndī̠kṣā-mbala̠-mbala̍-ndī̠kṣām ।
50) dī̠kṣā-ntapa̠ stapō̍ dī̠kṣā-ndī̠kṣā-ntapa̍ḥ ।
॥ 2 ॥ (50/51)
1) tapō̎ 'syāsya̠ tapa̠ stapō̎ 'sya ।
2) a̠sya̠ ni-rṇi ra̍syāsya̠ niḥ ।
3) ni-rghna̍nti ghnanti̠ ni-rṇi-rghna̍nti ।
4) ghna̠ ntyu̠nda̠tī ru̍nda̠tī-rghna̍nti ghna ntyunda̠tīḥ ।
5) u̠nda̠tī-rbala̠-mbala̍ munda̠tī ru̍nda̠tī-rbala̎m ।
6) bala̍-ndhatta dhatta̠ bala̠-mbala̍-ndhatta ।
7) dha̠ttauja̠ ōjō̍ dhatta dha̠ttauja̍ḥ ।
8) ōjō̍ dhatta dha̠ttauja̠ ōjō̍ dhatta ।
9) dha̠tta̠ bala̠-mbala̍-ndhatta dhatta̠ bala̎m ।
10) bala̍-ndhatta dhatta̠ bala̠-mbala̍-ndhatta ।
11) dha̠tta̠ mā mā dha̍tta dhatta̠ mā ।
12) mā mē̍ mē̠ mā mā mē̎ ।
13) mē̠ dī̠kṣā-ndī̠kṣā-mmē̍ mē dī̠kṣām ।
14) dī̠kṣā-mmā mā dī̠kṣā-ndī̠kṣā-mmā ।
15) mā tapa̠ stapō̠ mā mā tapa̍ḥ ।
16) tapō̠ ni-rṇiṣ ṭapa̠ stapō̠ niḥ ।
17) ni-rva̍dhiṣṭa vadhiṣṭa̠ ni-rṇi-rva̍dhiṣṭa ।
18) va̠dhi̠ṣṭē tīti̍ vadhiṣṭa vadhi̠ṣṭē ti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠hai̠ta dē̠ta dā̍hā hai̠tat ।
21) ē̠ta dē̠vaivaita dē̠ta dē̠va ।
22) ē̠va sarva̠gṃ̠ sarva̍ mē̠vaiva sarva̎m ।
23) sarva̍ mā̠tma-nnā̠tma-nthsarva̠gṃ̠ sarva̍ mā̠tmann ।
24) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
25) dha̠ttē̠ na na dha̍ttē dhattē̠ na ।
26) nāsyā̎sya̠ na nāsya̍ ।
27) a̠syauja̠ ōjō̎ 'syā̠ syauja̍ḥ ।
28) ōjō̠ bala̠-mbala̠ mōja̠ ōjō̠ bala̎m ।
29) bala̠-nna na bala̠-mbala̠-nna ।
30) na dī̠kṣā-ndī̠kṣā-nna na dī̠kṣām ।
31) dī̠kṣā-nna na dī̠kṣā-ndī̠kṣā-nna ।
32) na tapa̠ stapō̠ na na tapa̍ḥ ।
33) tapō̠ ni-rṇiṣ ṭapa̠ stapō̠ niḥ ।
34) ni-rghna̍nti ghnanti̠ ni-rṇi-rghna̍nti ।
35) ghna̠ ntya̠gni ra̠gni-rghna̍nti ghna-ntya̠gniḥ ।
36) a̠gni-rvai vā a̠gni ra̠gni-rvai ।
37) vai dī̎kṣi̠tasya̍ dīkṣi̠tasya̠ vai vai dī̎kṣi̠tasya̍ ।
38) dī̠kṣi̠tasya̍ dē̠vatā̍ dē̠vatā̍ dīkṣi̠tasya̍ dīkṣi̠tasya̍ dē̠vatā̎ ।
39) dē̠vatā̠ sa sa dē̠vatā̍ dē̠vatā̠ saḥ ।
40) sō̎ 'smā dasmā̠-thsa sō̎ 'smāt ।
41) a̠smā̠ dē̠tar-hyē̠tar-hya̍smā dasmā dē̠tarhi̍ ।
42) ē̠tarhi̍ ti̠ra sti̠ra ē̠tar-hyē̠tarhi̍ ti̠raḥ ।
43) ti̠ra i̍vē va ti̠ra sti̠ra i̍va ।
44) i̠va̠ yarhi̠ yarhī̍vē va̠ yarhi̍ ।
45) yarhi̠ yāti̠ yāti̠ yarhi̠ yarhi̠ yāti̍ ।
46) yāti̠ ta-ntaṃ yāti̠ yāti̠ tam ।
47) ta mī̎śva̠ra mī̎śva̠ra-nta-nta mī̎śva̠ram ।
48) ī̠śva̠ragṃ rakṣāgṃ̍si̠ rakṣāgṃ̍sīśva̠ra mī̎śva̠ragṃ rakṣāgṃ̍si ।
49) rakṣāgṃ̍si̠ hantō̠r̠ hantō̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si̠ hantō̎ḥ ।
50) hantō̎-rbha̠drā-dbha̠drā ddhantō̠r̠ hantō̎-rbha̠drāt ।
॥ 3 ॥ (50/50)
1) bha̠drā da̠bhya̍bhi bha̠drā-dbha̠drā da̠bhi ।
2) a̠bhi śrēya̠-śśrēyō̠ 'bhya̍bhi śrēya̍ḥ ।
3) śrēya̠ḥ pra pra śrēya̠-śśrēya̠ḥ pra ।
4) prē hī̍hi̠ pra prē hi̍ ।
5) i̠hi̠ bṛha̠spati̠-rbṛha̠spati̍ rihīhi̠ bṛha̠spati̍ḥ ।
6) bṛha̠spati̍ḥ puraē̠tā pu̍raē̠tā bṛha̠spati̠-rbṛha̠spati̍ḥ puraē̠tā ।
7) pu̠ra̠ē̠tā tē̍ tē puraē̠tā pu̍raē̠tā tē̎ ।
7) pu̠ra̠ē̠tēti̍ puraḥ - ē̠tā ।
8) tē̠ a̠stva̠stu̠ tē̠ tē̠ a̠stu̠ ।
9) a̠stvi tītya̍ stva̠ stviti̍ ।
10) ityā̍hā̠hē tītyā̍ha ।
11) ā̠ha̠ brahma̠ brahmā̍hāha̠ brahma̍ ।
12) brahma̠ vai vai brahma̠ brahma̠ vai ।
13) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
14) dē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̍ḥ ।
15) bṛha̠spati̠ sta-nta-mbṛha̠spati̠-rbṛha̠spati̠ stam ।
16) ta mē̠vaiva ta-nta mē̠va ।
17) ē̠vā nvāra̍bhatē̠ 'nvāra̍bhata ē̠vaivā nvāra̍bhatē ।
18) a̠nvāra̍bhatē̠ sa sō̎ 'nvāra̍bhatē̠ 'nvāra̍bhatē̠ saḥ ।
18) a̠nvāra̍bhata̠ itya̍nu - āra̍bhatē ।
19) sa ē̍na mēna̠gṃ̠ sa sa ē̍nam ।
20) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
21) sa-mpā̍rayati pārayati̠ sagṃ sa-mpā̍rayati ।
22) pā̠ra̠ya̠tyā pā̍rayati pāraya̠tyā ।
23) ēda mi̠da mēdam ।
24) i̠da ma̍ganmā ganmē̠ da mi̠da ma̍ganma ।
25) a̠ga̠nma̠ dē̠va̠yaja̍na-ndēva̠yaja̍na maganmā ganma dēva̠yaja̍nam ।
26) dē̠va̠yaja̍na-mpṛthi̠vyāḥ pṛ̍thi̠vyā dē̍va̠yaja̍na-ndēva̠yaja̍na-mpṛthi̠vyāḥ ।
26) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
27) pṛ̠thi̠vyā itīti̍ pṛthi̠vyāḥ pṛ̍thi̠vyā iti̍ ।
28) ityā̍hā̠hē tītyā̍ha ।
29) ā̠ha̠ dē̠va̠yaja̍na-ndēva̠yaja̍na māhāha dēva̠yaja̍nam ।
30) dē̠va̠yaja̍na̠gṃ̠ hi hi dē̍va̠yaja̍na-ndēva̠yaja̍na̠gṃ̠ hi ।
30) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
31) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
32) ē̠ṣa pṛ̍thi̠vyāḥ pṛ̍thi̠vyā ē̠ṣa ē̠ṣa pṛ̍thi̠vyāḥ ।
33) pṛ̠thi̠vyā ā̠gachCha̍ tyā̠gachCha̍ti pṛthi̠vyāḥ pṛ̍thi̠vyā ā̠gachCha̍ti ।
34) ā̠gachCha̍ti̠ yō ya ā̠gachCha̍ tyā̠gachCha̍ti̠ yaḥ ।
34) ā̠gachCha̠tītyā̎ - gachCha̍ti ।
35) yō yaja̍tē̠ yaja̍tē̠ yō yō yaja̍tē ।
36) yaja̍tē̠ viśvē̠ viśvē̠ yaja̍tē̠ yaja̍tē̠ viśvē̎ ।
37) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
38) dē̠vā ya-dya-ddē̠vā dē̠vā yat ।
39) yadaju̍ṣa̠ntā ju̍ṣanta̠ ya-dyadaju̍ṣanta ।
40) aju̍ṣanta̠ pūrvē̠ pūrvē 'ju̍ṣa̠ntā ju̍ṣanta̠ pūrvē̎ ।
41) pūrva̠ itīti̠ pūrvē̠ pūrva̠ iti̍ ।
42) ityā̍hā̠hē tītyā̍ha ।
43) ā̠ha̠ viśvē̠ viśva̍ āhāha̠ viśvē̎ ।
44) viśvē̠ hi hi viśvē̠ viśvē̠ hi ।
45) hyē̍ta dē̠ta ddhi hyē̍tat ।
46) ē̠ta-ddē̠vā dē̠vā ē̠ta dē̠ta-ddē̠vāḥ ।
47) dē̠vā jō̠ṣaya̍ntē jō̠ṣaya̍ntē dē̠vā dē̠vā jō̠ṣaya̍ntē ।
48) jō̠ṣaya̍ntē̠ ya-dyaj jō̠ṣaya̍ntē jō̠ṣaya̍ntē̠ yat ।
49) ya-dbrā̎hma̠ṇā brā̎hma̠ṇā ya-dya-dbrā̎hma̠ṇāḥ ।
50) brā̠hma̠ṇā ṛ̍khsā̠mābhyā̍ mṛkhsā̠mābhyā̎-mbrāhma̠ṇā brā̎hma̠ṇā ṛ̍khsā̠mābhyā̎m ।
51) ṛ̠khsā̠mābhyā̠ṃ yaju̍ṣā̠ yaju̍ṣa rkhsā̠mābhyā̍ mṛkhsā̠mābhyā̠ṃ yaju̍ṣā ।
51) ṛ̠khsā̠mābhyā̠mityṛ̍khsā̠ma - bhyā̠m ।
52) yaju̍ṣā sa̠ntara̍nta-ssa̠ntara̍ntō̠ yaju̍ṣā̠ yaju̍ṣā sa̠ntara̍ntaḥ ।
53) sa̠ntara̍nta̠ itīti̍ sa̠ntara̍nta-ssa̠ntara̍nta̠ iti̍ ।
53) sa̠ntara̍nta̠ iti̍ saṃ - tara̍ntaḥ ।
54) ityā̍hā̠hē tītyā̍ha ।
55) ā̠ha̠ rkhsā̠mābhyā̍ mṛkhsā̠mābhyā̍ māhāha rkhsā̠mābhyā̎m ।
56) ṛ̠khsā̠mābhyā̠gṃ̠ hi hyṛ̍khsā̠mābhyā̍ mṛkhsā̠mābhyā̠gṃ̠ hi ।
56) ṛ̠khsā̠mābhyā̠mityṛ̍khsā̠ma - bhyā̠m ।
57) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
58) ē̠ṣa yaju̍ṣā̠ yaju̍ṣai̠ṣa ē̠ṣa yaju̍ṣā ।
59) yaju̍ṣā sa̠ntara̍ti sa̠ntara̍ti̠ yaju̍ṣā̠ yaju̍ṣā sa̠ntara̍ti ।
60) sa̠ntara̍ti̠ yō ya-ssa̠ntara̍ti sa̠ntara̍ti̠ yaḥ ।
60) sa̠ntara̠tīti̍ saṃ - tara̍ti ।
61) yō yaja̍tē̠ yaja̍tē̠ yō yō yaja̍tē ।
62) yaja̍tē rā̠yō rā̠yō yaja̍tē̠ yaja̍tē rā̠yaḥ ।
63) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
64) pōṣē̍ṇa̠ sagṃ sa-mpōṣē̍ṇa̠ pōṣē̍ṇa̠ sam ।
65) sa mi̠ṣēṣā sagṃ sa mi̠ṣā ।
66) i̠ṣā ma̍dēma madēmē̠ ṣēṣā ma̍dēma ।
67) ma̠dē̠mē tīti̍ madēma madē̠mē ti̍ ।
68) ityā̍hā̠hē tītyā̍ha ।
69) ā̠hā̠ śiṣa̍ mā̠śiṣa̍ māhā hā̠śiṣa̎m ।
70) ā̠śiṣa̍ mē̠vai vāśiṣa̍ mā̠śiṣa̍ mē̠va ।
70) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
71) ē̠vaitā mē̠tā mē̠vai vaitām ।
72) ē̠tā maitā mē̠tā mā ।
73) ā śā̎stē śāsta̠ ā śā̎stē ।
74) śā̠sta̠ iti̍ śāstē ।
॥ 4 ॥ (74/84)
॥ a. 1 ॥
1) ē̠ṣa tē̍ ta ē̠ṣa ē̠ṣa tē̎ ।
2) tē̠ gā̠ya̠trō gā̍ya̠tra stē̍ tē gāya̠traḥ ।
3) gā̠ya̠trō bhā̠gō bhā̠gō gā̍ya̠trō gā̍ya̠trō bhā̠gaḥ ।
4) bhā̠ga itīti̍ bhā̠gō bhā̠ga iti̍ ।
5) iti̍ mē ma̠ itīti̍ mē ।
6) mē̠ sōmā̍ya̠ sōmā̍ya mē mē̠ sōmā̍ya ।
7) sōmā̍ya brūtā-dbrūtā̠-thsōmā̍ya̠ sōmā̍ya brūtāt ।
8) brū̠tā̠ dē̠ṣa ē̠ṣa brū̍tā-dbrūtā dē̠ṣaḥ ।
9) ē̠ṣa tē̍ ta ē̠ṣa ē̠ṣa tē̎ ।
10) tē̠ traiṣṭu̍bha̠ straiṣṭu̍bha stē tē̠ traiṣṭu̍bhaḥ ।
11) traiṣṭu̍bhō̠ jāga̍tō̠ jāga̍ta̠ straiṣṭu̍bha̠ straiṣṭu̍bhō̠ jāga̍taḥ ।
12) jāga̍tō bhā̠gō bhā̠gō jāga̍tō̠ jāga̍tō bhā̠gaḥ ।
13) bhā̠ga itīti̍ bhā̠gō bhā̠ga iti̍ ।
14) iti̍ mē ma̠ itīti̍ mē ।
15) mē̠ sōmā̍ya̠ sōmā̍ya mē mē̠ sōmā̍ya ।
16) sōmā̍ya brūtā-dbrūtā̠-thsōmā̍ya̠ sōmā̍ya brūtāt ।
17) brū̠tā̠ch Cha̠ndō̠mānā̎-ñChandō̠mānā̎-mbrūtā-dbrūtāch Chandō̠mānā̎m ।
18) Cha̠ndō̠mānā̠gṃ̠ sāmrā̎jya̠gṃ̠ sāmrā̎jya-ñChandō̠mānā̎-ñChandō̠mānā̠gṃ̠ sāmrā̎jyam ।
18) Cha̠ndō̠mānā̠miti̍ Chandaḥ - mānā̎m ।
19) sāmrā̎jya-ṅgachCha gachCha̠ sāmrā̎jya̠gṃ̠ sāmrā̎jya-ṅgachCha ।
19) sāmrā̎jya̠miti̠ sām - rā̠jya̠m ।
20) ga̠chChē tīti̍ gachCha ga̠chChē ti̍ ।
21) iti̍ mē ma̠ itīti̍ mē ।
22) mē̠ sōmā̍ya̠ sōmā̍ya mē mē̠ sōmā̍ya ।
23) sōmā̍ya brūtā-dbrūtā̠-thsōmā̍ya̠ sōmā̍ya brūtāt ।
24) brū̠tā̠-dyō yō brū̍tā-dbrūtā̠-dyaḥ ।
25) yō vai vai yō yō vai ।
26) vai sōma̠gṃ̠ sōma̠ṃ vai vai sōma̎m ।
27) sōma̠gṃ̠ rājā̍na̠gṃ̠ rājā̍na̠gṃ̠ sōma̠gṃ̠ sōma̠gṃ̠ rājā̍nam ।
28) rājā̍na̠gṃ̠ sāmrā̎jya̠gṃ̠ sāmrā̎jya̠gṃ̠ rājā̍na̠gṃ̠ rājā̍na̠gṃ̠ sāmrā̎jyam ।
29) sāmrā̎jyam ँlō̠kam ँlō̠kagṃ sāmrā̎jya̠gṃ̠ sāmrā̎jyam ँlō̠kam ।
29) sāmrā̎jya̠miti̠ sām - rā̠jya̠m ।
30) lō̠ka-ṅga̍mayi̠tvā ga̍mayi̠tvā lō̠kam ँlō̠ka-ṅga̍mayi̠tvā ।
31) ga̠ma̠yi̠tvā krī̠ṇāti̍ krī̠ṇāti̍ gamayi̠tvā ga̍mayi̠tvā krī̠ṇāti̍ ।
32) krī̠ṇāti̠ gachCha̍ti̠ gachCha̍ti krī̠ṇāti̍ krī̠ṇāti̠ gachCha̍ti ।
33) gachCha̍ti̠ svānā̠g̠ svānā̠-ṅgachCha̍ti̠ gachCha̍ti̠ svānā̎m ।
34) svānā̠gṃ̠ sāmrā̎jya̠gṃ̠ sāmrā̎jya̠gg̠ svānā̠g̠ svānā̠gṃ̠ sāmrā̎jyam ।
35) sāmrā̎jya̠-ñChandāgṃ̍si̠ Chandāgṃ̍si̠ sāmrā̎jya̠gṃ̠ sāmrā̎jya̠-ñChandāgṃ̍si ।
35) sāmrā̎jya̠miti̠ sām - rā̠jya̠m ।
36) Chandāgṃ̍si̠ khalu̠ khalu̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ khalu̍ ।
37) khalu̠ vai vai khalu̠ khalu̠ vai ।
38) vai sōma̍sya̠ sōma̍sya̠ vai vai sōma̍sya ।
39) sōma̍sya̠ rājñō̠ rājña̠-ssōma̍sya̠ sōma̍sya̠ rājña̍ḥ ।
40) rājña̠-ssāmrā̎jya̠-ssāmrā̎jyō̠ rājñō̠ rājña̠-ssāmrā̎jyaḥ ।
41) sāmrā̎jyō lō̠kō lō̠ka-ssāmrā̎jya̠-ssāmrā̎jyō lō̠kaḥ ।
41) sāmrā̎jya̠ iti̠ sām - rā̠jya̠ḥ ।
42) lō̠kaḥ pu̠rastā̎-tpu̠rastā̎ llō̠kō lō̠kaḥ pu̠rastā̎t ।
43) pu̠rastā̠-thsōma̍sya̠ sōma̍sya pu̠rastā̎-tpu̠rastā̠-thsōma̍sya ।
44) sōma̍sya kra̠yā-tkra̠yā-thsōma̍sya̠ sōma̍sya kra̠yāt ।
45) kra̠yā dē̠va mē̠va-ṅkra̠yā-tkra̠yā dē̠vam ।
46) ē̠va ma̠bhyā̎(1̠)bhyē̍va mē̠va ma̠bhi ।
47) a̠bhi ma̍ntrayēta mantrayētā̠ bhya̍bhi ma̍ntrayēta ।
48) ma̠ntra̠yē̠ta̠ sāmrā̎jya̠gṃ̠ sāmrā̎jya-mmantrayēta mantrayēta̠ sāmrā̎jyam ।
49) sāmrā̎jya mē̠vaiva sāmrā̎jya̠gṃ̠ sāmrā̎jya mē̠va ।
49) sāmrā̎jya̠miti̠ sām - rā̠jya̠m ।
50) ē̠vaina̍ mēna mē̠vaivaina̎m ।
॥ 5 ॥ (50/56)
1) ē̠na̠m ँlō̠kam ँlō̠ka mē̍na mēnam ँlō̠kam ।
2) lō̠ka-ṅga̍mayi̠tvā ga̍mayi̠tvā lō̠kam ँlō̠ka-ṅga̍mayi̠tvā ।
3) ga̠ma̠yi̠tvā krī̍ṇāti krīṇāti gamayi̠tvā ga̍mayi̠tvā krī̍ṇāti ।
4) krī̠ṇā̠ti̠ gachCha̍ti̠ gachCha̍ti krīṇāti krīṇāti̠ gachCha̍ti ।
5) gachCha̍ti̠ svānā̠g̠ svānā̠-ṅgachCha̍ti̠ gachCha̍ti̠ svānā̎m ।
6) svānā̠gṃ̠ sāmrā̎jya̠gṃ̠ sāmrā̎jya̠gg̠ svānā̠g̠ svānā̠gṃ̠ sāmrā̎jyam ।
7) sāmrā̎jya̠ṃ yō ya-ssāmrā̎jya̠gṃ̠ sāmrā̎jya̠ṃ yaḥ ।
7) sāmrā̎jya̠miti̠ sām - rā̠jya̠m ।
8) yō vai vai yō yō vai ।
9) vai tā̍nūna̠ptrasya̍ tānūna̠ptrasya̠ vai vai tā̍nūna̠ptrasya̍ ।
10) tā̠nū̠na̠ptrasya̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhā-ntā̍nūna̠ptrasya̍ tānūna̠ptrasya̍ prati̠ṣṭhām ।
10) tā̠nū̠na̠ptrasyēti̍ tānū - na̠ptrasya̍ ।
11) pra̠ti̠ṣṭhāṃ vēda̠ vēda̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhāṃ vēda̍ ।
11) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
12) vēda̠ prati̠ prati̠ vēda̠ vēda̠ prati̍ ।
13) pratyē̠vaiva prati̠ pratyē̠va ।
14) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
15) ti̠ṣṭha̠ti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dina̍ stiṣṭhati tiṣṭhati brahmavā̠dina̍ḥ ।
16) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
16) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
17) va̠da̠nti̠ na na va̍danti vadanti̠ na ।
18) na prā̠śñanti̍ prā̠śñanti̠ na na prā̠śñanti̍ ।
19) prā̠śñanti̠ na na prā̠śñanti̍ prā̠śñanti̠ na ।
19) prā̠śñantīti̍ pra - a̠śñanti̍ ।
20) na ju̍hvati juhvati̠ na na ju̍hvati ।
21) ju̠hva̠ tyathātha̍ juhvati juhva̠ tyatha̍ ।
22) atha̠ kva̍ kvā̍thātha̠ kva̍ ।
23) kva̍ tānūna̠ptra-ntā̍nūna̠ptra-ṅkvā̎(1̠) kva̍ tānūna̠ptram ।
24) tā̠nū̠na̠ptra-mprati̠ prati̍ tānūna̠ptra-ntā̍nūna̠ptra-mprati̍ ।
24) tā̠nū̠na̠ptramiti̍ tānū - na̠ptram ।
25) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
26) ti̠ṣṭha̠tītīti̍ tiṣṭhati tiṣṭha̠tīti̍ ।
27) iti̍ pra̠jāpa̍tau pra̠jāpa̍tā̠ vitīti̍ pra̠jāpa̍tau ।
28) pra̠jāpa̍tau̠ mana̍si̠ mana̍si pra̠jāpa̍tau pra̠jāpa̍tau̠ mana̍si ।
28) pra̠jāpa̍tā̠viti̍ pra̠jā - pa̠tau̠ ।
29) mana̠sītīti̠ mana̍si̠ mana̠sīti̍ ।
30) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
31) brū̠yā̠-ttri stri-rbrū̍yā-dbrūyā̠-ttriḥ ।
32) tri ravāva̠ tri stri rava̍ ।
33) ava̍ jighrēj jighrē̠ davāva̍ jighrēt ।
34) ji̠ghrē̠-tpra̠jāpa̍tau pra̠jāpa̍tau jighrēj jighrē-tpra̠jāpa̍tau ।
35) pra̠jāpa̍tau tvā tvā pra̠jāpa̍tau pra̠jāpa̍tau tvā ।
35) pra̠jāpa̍tā̠viti̍ pra̠jā - pa̠tau̠ ।
36) tvā̠ mana̍si̠ mana̍si tvā tvā̠ mana̍si ।
37) mana̍si juhōmi juhōmi̠ mana̍si̠ mana̍si juhōmi ।
38) ju̠hō̠mītīti̍ juhōmi juhō̠mīti̍ ।
39) ityē̠ ṣaiṣētī tyē̠ṣā ।
40) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
41) vai tā̍nūna̠ptrasya̍ tānūna̠ptrasya̠ vai vai tā̍nūna̠ptrasya̍ ।
42) tā̠nū̠na̠ptrasya̍ prati̠ṣṭhā pra̍ti̠ṣṭhā tā̍nūna̠ptrasya̍ tānūna̠ptrasya̍ prati̠ṣṭhā ।
42) tā̠nū̠na̠ptrasyēti̍ tānū - na̠ptrasya̍ ।
43) pra̠ti̠ṣṭhā yō yaḥ pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā yaḥ ।
43) pra̠ti̠ṣṭhēti̍ prati - sthā ।
44) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
45) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
46) vēda̠ prati̠ prati̠ vēda̠ vēda̠ prati̍ ।
47) pratyē̠vaiva prati̠ pratyē̠va ।
48) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
49) ti̠ṣṭha̠ti̠ yō ya sti̍ṣṭhati tiṣṭhati̠ yaḥ ।
50) yō vai vai yō yō vai ।
॥ 6 ॥ (50/60)
1) vā a̍ddhva̠ryō ra̍ddhva̠ryō-rvai vā a̍ddhva̠ryōḥ ।
2) a̠ddhva̠ryōḥ pra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā ma̍ddhva̠ryō ra̍ddhva̠ryōḥ pra̍ti̠ṣṭhām ।
3) pra̠ti̠ṣṭhāṃ vēda̠ vēda̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhāṃ vēda̍ ।
3) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
4) vēda̠ prati̠ prati̠ vēda̠ vēda̠ prati̍ ।
5) pratyē̠vaiva prati̠ pratyē̠va ।
6) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
7) ti̠ṣṭha̠ti̠ yatō̠ yata̍ stiṣṭhati tiṣṭhati̠ yata̍ḥ ।
8) yatō̠ manyē̍ta̠ manyē̍ta̠ yatō̠ yatō̠ manyē̍ta ।
9) manyē̠tā na̍bhikra̠myā na̍bhikramya̠ manyē̍ta̠ manyē̠tā na̍bhikramya ।
10) ana̍bhikramya hōṣyāmi hōṣyā̠ myana̍bhikra̠myā na̍bhikramya hōṣyāmi ।
10) ana̍bhikra̠myētyana̍bhi - kra̠mya̠ ।
11) hō̠ṣyā̠mītīti̍ hōṣyāmi hōṣyā̠mīti̍ ।
12) iti̠ ta-ttaditīti̠ tat ।
13) ta-ttiṣṭha̠gg̠ stiṣṭha̠gg̠ sta-tta-ttiṣṭhann̍ ।
14) tiṣṭha̠-nnā tiṣṭha̠gg̠ stiṣṭha̠-nnā ।
15) ā śrā̍vayēch Chrāvayē̠ dā śrā̍vayēt ।
16) śrā̠va̠yē̠ dē̠ṣaiṣā śrā̍vayēch Chrāvayē dē̠ṣā ।
17) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
18) vā a̍ddhva̠ryō ra̍ddhva̠ryō-rvai vā a̍ddhva̠ryōḥ ।
19) a̠ddhva̠ryōḥ pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā 'ddhva̠ryō ra̍ddhva̠ryōḥ pra̍ti̠ṣṭhā ।
20) pra̠ti̠ṣṭhā yō yaḥ pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā yaḥ ।
20) pra̠ti̠ṣṭhēti̍ prati - sthā ।
21) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
22) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
23) vēda̠ prati̠ prati̠ vēda̠ vēda̠ prati̍ ।
24) pratyē̠vaiva prati̠ pratyē̠va ।
25) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
26) ti̠ṣṭha̠ti̠ ya-dya-tti̍ṣṭhati tiṣṭhati̠ yat ।
27) yada̍bhi̠kramyā̍ bhi̠kramya̠ ya-dyada̍bhi̠kramya̍ ।
28) a̠bhi̠kramya̍ juhu̠yāj ju̍hu̠yā da̍bhi̠kramyā̍ bhi̠kramya̍ juhu̠yāt ।
28) a̠bhi̠kramyētya̍bhi - kramya̍ ।
29) ju̠hu̠yā-tpra̍ti̠ṣṭhāyā̎ḥ prati̠ṣṭhāyā̍ juhu̠yāj ju̍hu̠yā-tpra̍ti̠ṣṭhāyā̎ḥ ।
30) pra̠ti̠ṣṭhāyā̍ iyā diyā-tprati̠ṣṭhāyā̎ḥ prati̠ṣṭhāyā̍ iyāt ।
30) pra̠ti̠ṣṭhāyā̠ iti̍ prati - sthāyā̎ḥ ।
31) i̠yā̠-ttasmā̠-ttasmā̍ diyā diyā̠-ttasmā̎t ।
32) tasmā̎-thsamā̠natra̍ samā̠natra̠ tasmā̠-ttasmā̎-thsamā̠natra̍ ।
33) sa̠mā̠natra̠ tiṣṭha̍tā̠ tiṣṭha̍tā samā̠natra̍ samā̠natra̠ tiṣṭha̍tā ।
34) tiṣṭha̍tā hōta̠vyagṃ̍ hōta̠vya̍-ntiṣṭha̍tā̠ tiṣṭha̍tā hōta̠vya̎m ।
35) hō̠ta̠vya̍-mprati̍ṣṭhityai̠ prati̍ṣṭhityai hōta̠vyagṃ̍ hōta̠vya̍-mprati̍ṣṭhityai ।
36) prati̍ṣṭhityai̠ yō yaḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaḥ ।
36) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
37) yō vai vai yō yō vai ।
38) vā a̍ddhva̠ryō ra̍ddhva̠ryō-rvai vā a̍ddhva̠ryōḥ ।
39) a̠ddhva̠ryō-ssvagg sva ma̍ddhva̠ryō ra̍ddhva̠ryō-ssvam ।
40) svaṃ vēda̠ vēda̠ svagg svaṃ vēda̍ ।
41) vēda̠ svavā̠-nthsvavā̠n̠. vēda̠ vēda̠ svavān̍ ।
42) svavā̍ nē̠vaiva svavā̠-nthsvavā̍ nē̠va ।
42) svavā̠niti̠ sva - vā̠n ।
43) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
44) bha̠va̠ti̠ sru-khsrug bha̍vati bhavati̠ sruk ।
45) srug vai vai sru-khsrug vai ।
46) vā a̍syāsya̠ vai vā a̍sya ।
47) a̠sya̠ svagg sva ma̍syāsya̠ svam ।
48) svaṃ vā̍ya̠vya̍ṃ vāya̠vyagg̍ svagg svaṃ vā̍ya̠vya̎m ।
49) vā̠ya̠vya̍ masyāsya vāya̠vya̍ṃ vāya̠vya̍ masya ।
50) a̠sya̠ svagg sva ma̍syāsya̠ svam ।
॥ 7 ॥ (50/57)
1) sva-ñcha̍ma̠sa ścha̍ma̠sa-ssvagg sva-ñcha̍ma̠saḥ ।
2) cha̠ma̠sō̎ 'syāsya chama̠sa ścha̍ma̠sō̎ 'sya ।
3) a̠sya̠ svagg sva ma̍syāsya̠ svam ।
4) svaṃ ya-dya-thsvagg svaṃ yat ।
5) ya-dvā̍ya̠vya̍ṃ vāya̠vya̍ṃ ya-dya-dvā̍ya̠vya̎m ।
6) vā̠ya̠vya̍ṃ vā vā vāya̠vya̍ṃ vāya̠vya̍ṃ vā ।
7) vā̠ cha̠ma̠sa-ñcha̍ma̠saṃ vā̍ vā chama̠sam ।
8) cha̠ma̠saṃ vā̍ vā chama̠sa-ñcha̍ma̠saṃ vā̎ ।
9) vā 'na̍nvāra̠bhyā na̍nvārabhya vā̠ vā 'na̍nvārabhya ।
10) ana̍nvārabhyā śrā̠vayē̍ dāśrā̠vayē̠ dana̍nvāra̠bhyā na̍nvārabhyā śrā̠vayē̎t ।
10) ana̍nvāra̠bhyētyana̍nu - ā̠ra̠bhya̠ ।
11) ā̠śrā̠vayē̠-thsvā-thsvādā̎śrā̠vayē̍ dāśrā̠vayē̠-thsvāt ।
11) ā̠śrā̠vayē̠dityā̎ - śrā̠vayē̎t ।
12) svā di̍yā diyā̠-thsvā-thsvā di̍yāt ।
13) i̠yā̠-ttasmā̠-ttasmā̍ diyā diyā̠-ttasmā̎t ।
14) tasmā̍ danvā̠rabhyā̎ nvā̠rabhya̠ tasmā̠-ttasmā̍ danvā̠rabhya̍ ।
15) a̠nvā̠rabhyā̠ śrāvya̍ mā̠śrāvya̍ manvā̠rabhyā̎ nvā̠rabhyā̠ śrāvya̎m ।
15) a̠nvā̠rabhyētya̍nu - ā̠rabhya̍ ।
16) ā̠śrāvya̠gg̠ svā-thsvā dā̠śrāvya̍ mā̠śrāvya̠gg̠ svāt ।
16) ā̠śrāvya̠mityā̎ - śrāvya̎m ।
17) svā dē̠vaiva svā-thsvā dē̠va ।
18) ē̠va na naivaiva na ।
19) naityē̍ti̠ na naiti̍ ।
20) ē̠ti̠ yō ya ē̎tyēti̠ yaḥ ।
21) yō vai vai yō yō vai ।
22) vai sōma̠gṃ̠ sōma̠ṃ vai vai sōma̎m ।
23) sōma̠ mapra̍tiṣṭhā̠pyā pra̍tiṣṭhāpya̠ sōma̠gṃ̠ sōma̠ mapra̍tiṣṭhāpya ।
24) apra̍tiṣṭhāpya stō̠tragg stō̠tra mapra̍tiṣṭhā̠pyā pra̍tiṣṭhāpya stō̠tram ।
24) apra̍tiṣṭhā̠pyētyapra̍ti - sthā̠pya̠ ।
25) stō̠tra mu̍pāka̠rō tyu̍pāka̠rōti̍ stō̠tragg stō̠tra mu̍pāka̠rōti̍ ।
26) u̠pā̠ka̠rō tyapra̍tiṣṭhi̠tō 'pra̍tiṣṭhita upāka̠rō tyu̍pāka̠rō tyapra̍tiṣṭhitaḥ ।
26) u̠pā̠ka̠rōtītyu̍pa - ā̠ka̠rōti̍ ।
27) apra̍tiṣṭhita̠-ssōma̠-ssōmō 'pra̍tiṣṭhi̠tō 'pra̍tiṣṭhita̠-ssōma̍ḥ ।
27) apra̍tiṣṭhita̠ ityapra̍ti - sthi̠ta̠ḥ ।
28) sōmō̠ bhava̍ti̠ bhava̍ti̠ sōma̠-ssōmō̠ bhava̍ti ।
29) bhava̠ tyapra̍tiṣṭhi̠tō 'pra̍tiṣṭhitō̠ bhava̍ti̠ bhava̠ tyapra̍tiṣṭhitaḥ ।
30) apra̍tiṣṭhita̠-sstōma̠-sstōmō 'pra̍tiṣṭhi̠tō 'pra̍tiṣṭhita̠-sstōma̍ḥ ।
30) apra̍tiṣṭhita̠ ityapra̍ti - sthi̠ta̠ḥ ।
31) stōmō 'pra̍tiṣṭhitā̠ nyapra̍tiṣṭhitāni̠ stōma̠-sstōmō 'pra̍tiṣṭhitāni ।
32) apra̍tiṣṭhitā nyu̠kthā nyu̠kthā nyapra̍tiṣṭhitā̠ nyapra̍tiṣṭhitā nyu̠kthāni̍ ।
32) apra̍tiṣṭhitā̠nītyapra̍ti - sthi̠tā̠ni̠ ।
33) u̠kthā nyapra̍tiṣṭhi̠tō 'pra̍tiṣṭhita u̠kthā nyu̠kthā nyapra̍tiṣṭhitaḥ ।
34) apra̍tiṣṭhitō̠ yaja̍mānō̠ yaja̍mā̠nō 'pra̍tiṣṭhi̠tō 'pra̍tiṣṭhitō̠ yaja̍mānaḥ ।
34) apra̍tiṣṭhita̠ ityapra̍ti - sthi̠ta̠ḥ ।
35) yaja̍mā̠nō 'pra̍tiṣṭhi̠tō 'pra̍tiṣṭhitō̠ yaja̍mānō̠ yaja̍mā̠nō 'pra̍tiṣṭhitaḥ ।
36) apra̍tiṣṭhitō 'ddhva̠ryu ra̍ddhva̠ryu rapra̍tiṣṭhi̠tō 'pra̍tiṣṭhitō 'ddhva̠ryuḥ ।
36) apra̍tiṣṭhita̠ ityapra̍ti - sthi̠ta̠ḥ ।
37) a̠ddhva̠ryu-rvā̍ya̠vya̍ṃ vāya̠vya̍ maddhva̠ryu ra̍ddhva̠ryu-rvā̍ya̠vya̎m ।
38) vā̠ya̠vya̍ṃ vai vai vā̍ya̠vya̍ṃ vāya̠vya̍ṃ vai ।
39) vai sōma̍sya̠ sōma̍sya̠ vai vai sōma̍sya ।
40) sōma̍sya prati̠ṣṭhā pra̍ti̠ṣṭhā sōma̍sya̠ sōma̍sya prati̠ṣṭhā ।
41) pra̠ti̠ṣṭhā cha̍ma̠sa ścha̍ma̠saḥ pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā cha̍ma̠saḥ ।
41) pra̠ti̠ṣṭhēti̍ prati - sthā ।
42) cha̠ma̠sō̎ 'syāsya chama̠sa ścha̍ma̠sō̎ 'sya ।
43) a̠sya̠ pra̠ti̠ṣṭhā pra̍ti̠ṣṭhā 'syā̎sya prati̠ṣṭhā ।
44) pra̠ti̠ṣṭhā sōma̠-ssōma̍ḥ prati̠ṣṭhā pra̍ti̠ṣṭhā sōma̍ḥ ।
44) pra̠ti̠ṣṭhēti̍ prati - sthā ।
45) sōma̠-sstōma̍sya̠ stōma̍sya̠ sōma̠-ssōma̠-sstōma̍sya ।
46) stōma̍sya̠ stōma̠-sstōma̠-sstōma̍sya̠ stōma̍sya̠ stōma̍ḥ ।
47) stōma̍ u̠kthānā̍ mu̠kthānā̠g̠ stōma̠-sstōma̍ u̠kthānā̎m ।
48) u̠kthānā̠-ṅgraha̠-ṅgraha̍ mu̠kthānā̍ mu̠kthānā̠-ṅgraha̎m ।
49) graha̍ṃ vā vā̠ graha̠-ṅgraha̍ṃ vā ।
50) vā̠ gṛ̠hī̠tvā gṛ̍hī̠tvā vā̍ vā gṛhī̠tvā ।
51) gṛ̠hī̠tvā cha̍ma̠sa-ñcha̍ma̠sa-ṅgṛ̍hī̠tvā gṛ̍hī̠tvā cha̍ma̠sam ।
52) cha̠ma̠saṃ vā̍ vā chama̠sa-ñcha̍ma̠saṃ vā̎ ।
53) vō̠nnī yō̠nnīya̍ vā vō̠nnīya̍ ।
54) u̠nnīya̍ stō̠tragg stō̠tra mu̠nnī yō̠nnīya̍ stō̠tram ।
54) u̠nnīyētyu̍t - nīya̍ ।
55) stō̠tra mu̠pāku̍ryā du̠pāku̍ryā-thstō̠tragg stō̠tra mu̠pāku̍ryāt ।
56) u̠pāku̍ryā̠-tprati̠ pratyu̠pāku̍ryā du̠pāku̍ryā̠-tprati̍ ।
56) u̠pāku̍ryā̠dityu̍pa - āku̍ryāt ।
57) pratyē̠vaiva prati̠ pratyē̠va ।
58) ē̠va sōma̠gṃ̠ sōma̍ mē̠vaiva sōma̎m ।
59) sōmagg̍ sthā̠paya̍ti sthā̠paya̍ti̠ sōma̠gṃ̠ sōmagg̍ sthā̠paya̍ti ।
60) sthā̠paya̍ti̠ prati̠ prati̍ sthā̠paya̍ti sthā̠paya̍ti̠ prati̍ ।
61) prati̠ stōma̠gg̠ stōma̠-mprati̠ prati̠ stōma̎m ।
62) stōma̠-mprati̠ prati̠ stōma̠gg̠ stōma̠-mprati̍ ।
63) pratyu̠kthā nyu̠kthāni̠ prati̠ pratyu̠kthāni̍ ।
64) u̠kthāni̠ prati̠ pratyu̠kthā nyu̠kthāni̠ prati̍ ।
65) prati̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̠ prati̠ yaja̍mānaḥ ।
66) yaja̍māna̠ stiṣṭha̍ti̠ tiṣṭha̍ti̠ yaja̍mānō̠ yaja̍māna̠ stiṣṭha̍ti ।
67) tiṣṭha̍ti̠ prati̠ prati̠ tiṣṭha̍ti̠ tiṣṭha̍ti̠ prati̍ ।
68) pratya̍ddhva̠ryu ra̍ddhva̠ryuḥ prati̠ pratya̍ddhva̠ryuḥ ।
69) a̠ddhva̠ryuritya̍ddhva̠ryuḥ ।
॥ 8 ॥ (69/84)
॥ a. 2 ॥
1) ya̠jñaṃ vai vai ya̠jñaṃ ya̠jñaṃ vai ।
2) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
3) ē̠ta-thsagṃ sa mē̠ta dē̠ta-thsam ।
4) sa-mbha̍ranti bharanti̠ sagṃ sa-mbha̍ranti ।
5) bha̠ra̠nti̠ ya-dya-dbha̍ranti bharanti̠ yat ।
6) ya-thsō̍ma̠kraya̍ṇyai sōma̠kraya̍ṇyai̠ ya-dya-thsō̍ma̠kraya̍ṇyai ।
7) sō̠ma̠kraya̍ṇyai pa̠da-mpa̠dagṃ sō̍ma̠kraya̍ṇyai sōma̠kraya̍ṇyai pa̠dam ।
7) sō̠ma̠kraya̍ṇyā̠ iti̍ sōma - kraya̍ṇyai ।
8) pa̠daṃ ya̍jñamu̠khaṃ ya̍jñamu̠kha-mpa̠da-mpa̠daṃ ya̍jñamu̠kham ।
9) ya̠jña̠mu̠khagṃ ha̍vi̠rdhānē̍ havi̠rdhānē̍ yajñamu̠khaṃ ya̍jñamu̠khagṃ ha̍vi̠rdhānē̎ ।
9) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
10) ha̠vi̠rdhānē̠ yarhi̠ yarhi̍ havi̠rdhānē̍ havi̠rdhānē̠ yarhi̍ ।
10) ha̠vi̠rdhānē̠ iti̍ haviḥ - dhānē̎ ।
11) yarhi̍ havi̠rdhānē̍ havi̠rdhānē̠ yarhi̠ yarhi̍ havi̠rdhānē̎ ।
12) ha̠vi̠rdhānē̠ prāchī̠ prāchī̍ havi̠rdhānē̍ havi̠rdhānē̠ prāchī̎ ।
12) ha̠vi̠rdhānē̠ iti̍ haviḥ - dhānē̎ ।
13) prāchī̎ prava̠rtayē̍yuḥ prava̠rtayē̍yu̠ḥ prāchī̠ prāchī̎ prava̠rtayē̍yuḥ ।
13) prāchī̠ iti̠ prāchī̎ ।
14) pra̠va̠rtayē̍yu̠ starhi̠ tarhi̍ prava̠rtayē̍yuḥ prava̠rtayē̍yu̠ starhi̍ ।
14) pra̠va̠rtayē̍yu̠riti̍ pra - va̠rtayē̍yuḥ ।
15) tarhi̠ tēna̠ tēna̠ tarhi̠ tarhi̠ tēna̍ ।
16) tēnākṣa̠ makṣa̠-ntēna̠ tēnākṣa̎m ।
17) akṣa̠ mupōpākṣa̠ makṣa̠ mupa̍ ।
18) upā̎mjyā dañjyā̠ dupōpā̎mjyāt ।
19) a̠ñjyā̠-dya̠jña̠mu̠khē ya̍jñamu̠khē̎ 'ñjyā dañjyā-dyajñamu̠khē ।
20) ya̠jña̠mu̠kha ē̠vaiva ya̍jñamu̠khē ya̍jñamu̠kha ē̠va ।
20) ya̠jña̠mu̠kha iti̍ yajña - mu̠khē ।
21) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
22) ya̠jña manvanu̍ ya̠jñaṃ ya̠jña manu̍ ।
23) anu̠ sagṃ sa manvanu̠ sam ।
24) sa-nta̍nōti tanōti̠ sagṃ sa-nta̍nōti ।
25) ta̠nō̠ti̠ prāñcha̠-mprāñcha̍-ntanōti tanōti̠ prāñcha̎m ।
26) prāñcha̍ ma̠gni ma̠gni-mprāñcha̠-mprāñcha̍ ma̠gnim ।
27) a̠gni-mpra prāgni ma̠gni-mpra ।
28) pra ha̍ranti haranti̠ pra pra ha̍ranti ।
29) ha̠ra̠ ntyudu ddha̍ranti hara̠ ntyut ।
30) u-tpatnī̠-mpatnī̠ mudu-tpatnī̎m ।
31) patnī̠ mā patnī̠-mpatnī̠ mā ।
32) ā na̍yanti naya̠ntyā na̍yanti ।
33) na̠ya̠ ntyanvanu̍ nayanti naya̠ ntyanu̍ ।
34) anvanā̠g̠ syanā̠g̠ syanva nvanāgṃ̍si ।
35) anāgṃ̍si̠ pra prāṇā̠g̠ syanāgṃ̍si̠ pra ।
36) pra va̍rtayanti vartayanti̠ pra pra va̍rtayanti ।
37) va̠rta̠ya̠ ntyathātha̍ vartayanti vartaya̠ ntyatha̍ ।
38) atha̠ vai vā athātha̠ vai ।
39) vā a̍syāsya̠ vai vā a̍sya ।
40) a̠syai̠ṣa ē̠ṣō̎ 'syā syai̠ṣaḥ ।
41) ē̠ṣa dhiṣṇi̍yō̠ dhiṣṇi̍ya ē̠ṣa ē̠ṣa dhiṣṇi̍yaḥ ।
42) dhiṣṇi̍yō hīyatē hīyatē̠ dhiṣṇi̍yō̠ dhiṣṇi̍yō hīyatē ।
43) hī̠ya̠tē̠ sa sa hī̍yatē hīyatē̠ saḥ ।
44) sō 'nvanu̠ sa sō 'nu̍ ।
45) anu̍ dhyāyati dhyāya̠ tyanvanu̍ dhyāyati ।
46) dhyā̠ya̠ti̠ sa sa dhyā̍yati dhyāyati̠ saḥ ।
47) sa ī̎śva̠ra ī̎śva̠ra-ssa sa ī̎śva̠raḥ ।
48) ī̠śva̠rō ru̠drō ru̠dra ī̎śva̠ra ī̎śva̠rō ru̠draḥ ।
49) ru̠drō bhū̠tvā bhū̠tvā ru̠drō ru̠drō bhū̠tvā ।
50) bhū̠tvā pra̠jā-mpra̠jā-mbhū̠tvā bhū̠tvā pra̠jām ।
॥ 9 ॥ (50/57)
1) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
1) pra̠jāmiti̍ pra - jām ।
2) pa̠śūn. yaja̍mānasya̠ yaja̍mānasya pa̠śū-npa̠śūn. yaja̍mānasya ।
3) yaja̍mānasya̠ śama̍yitō̠-śśama̍yitō̠-ryaja̍mānasya̠ yaja̍mānasya̠ śama̍yitōḥ ।
4) śama̍yitō̠-ryarhi̠ yarhi̠ śama̍yitō̠-śśama̍yitō̠-ryarhi̍ ।
5) yarhi̍ pa̠śu-mpa̠śuṃ yarhi̠ yarhi̍ pa̠śum ।
6) pa̠śu māprī̍ta̠ māprī̍ta-mpa̠śu-mpa̠śu māprī̍tam ।
7) āprī̍ta̠ muda̍ñcha̠ muda̍ñcha̠ māprī̍ta̠ māprī̍ta̠ muda̍ñcham ।
7) āprī̍ta̠mityā - prī̠ta̠m ।
8) uda̍ñcha̠-nnaya̍nti̠ naya̠ ntyuda̍ñcha̠ muda̍ñcha̠-nnaya̍nti ।
9) naya̍nti̠ tarhi̠ tarhi̠ naya̍nti̠ naya̍nti̠ tarhi̍ ।
10) tarhi̠ tasya̠ tasya̠ tarhi̠ tarhi̠ tasya̍ ।
11) tasya̍ paśu̠śrapa̍ṇa-mpaśu̠śrapa̍ṇa̠-ntasya̠ tasya̍ paśu̠śrapa̍ṇam ।
12) pa̠śu̠śrapa̍ṇagṃ harē ddharē-tpaśu̠śrapa̍ṇa-mpaśu̠śrapa̍ṇagṃ harēt ।
12) pa̠śu̠śrapa̍ṇa̠miti̍ paśu - śrapa̍ṇam ।
13) ha̠rē̠-ttēna̠ tēna̍ harē ddharē̠-ttēna̍ ।
14) tēnai̠ vaiva tēna̠ tēnai̠va ।
15) ē̠vaina̍ mēna mē̠vaivaina̎m ।
16) ē̠na̠-mbhā̠gina̍-mbhā̠gina̍ mēna mēna-mbhā̠gina̎m ।
17) bhā̠gina̍-ṅkarōti karōti bhā̠gina̍-mbhā̠gina̍-ṅkarōti ।
18) ka̠rō̠ti̠ yaja̍mānō̠ yaja̍mānaḥ karōti karōti̠ yaja̍mānaḥ ।
19) yaja̍mānō̠ vai vai yaja̍mānō̠ yaja̍mānō̠ vai ।
20) vā ā̍hava̠nīya̍ āhava̠nīyō̠ vai vā ā̍hava̠nīya̍ḥ ।
21) ā̠ha̠va̠nīyō̠ yaja̍māna̠ṃ yaja̍māna māhava̠nīya̍ āhava̠nīyō̠ yaja̍mānam ।
21) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīya̍ḥ ।
22) yaja̍māna̠ṃ vai vai yaja̍māna̠ṃ yaja̍māna̠ṃ vai ।
23) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
24) ē̠ta-dvi vyē̍ta dē̠ta-dvi ।
25) vi ka̍rṣantē karṣantē̠ vi vi ka̍rṣantē ।
26) ka̠r̠ṣa̠ntē̠ ya-dya-tka̍rṣantē karṣantē̠ yat ।
27) yadā̍hava̠nīyā̍ dāhava̠nīyā̠-dya-dyadā̍hava̠nīyā̎t ।
28) ā̠ha̠va̠nīyā̎-tpaśu̠śrapa̍ṇa-mpaśu̠śrapa̍ṇa māhava̠nīyā̍ dāhava̠nīyā̎-tpaśu̠śrapa̍ṇam ।
28) ā̠ha̠va̠nīyā̠dityā̎ - ha̠va̠nīyā̎t ।
29) pa̠śu̠śrapa̍ṇa̠gṃ̠ hara̍nti̠ hara̍nti paśu̠śrapa̍ṇa-mpaśu̠śrapa̍ṇa̠gṃ̠ hara̍nti ।
29) pa̠śu̠śrapa̍ṇa̠miti̍ paśu - śrapa̍ṇam ।
30) hara̍nti̠ sa sa hara̍nti̠ hara̍nti̠ saḥ ।
31) sa vā̍ vā̠ sa sa vā̎ ।
32) vai̠vaiva vā̍ vai̠va ।
33) ē̠va syā-thsyā dē̠vaiva syāt ।
34) syā-nni̍rma̠nthya̍-nnirma̠nthyagg̍ syā-thsyā-nni̍rma̠nthya̎m ।
35) ni̠rma̠nthya̍ṃ vā vā nirma̠nthya̍-nnirma̠nthya̍ṃ vā ।
35) ni̠rma̠nthya̍miti̍ niḥ - ma̠nthya̎m ।
36) vā̠ ku̠ryā̠-tku̠ryā̠-dvā̠ vā̠ ku̠ryā̠t ।
37) ku̠ryā̠-dyaja̍mānasya̠ yaja̍mānasya kuryā-tkuryā̠-dyaja̍mānasya ।
38) yaja̍mānasya sātma̠tvāya̍ sātma̠tvāya̠ yaja̍mānasya̠ yaja̍mānasya sātma̠tvāya̍ ।
39) sā̠tma̠tvāya̠ yadi̠ yadi̍ sātma̠tvāya̍ sātma̠tvāya̠ yadi̍ ।
39) sā̠tma̠tvāyēti̍ sātma - tvāya̍ ।
40) yadi̍ pa̠śōḥ pa̠śō-ryadi̠ yadi̍ pa̠śōḥ ।
41) pa̠śō ra̍va̠dāna̍ mava̠dāna̍-mpa̠śōḥ pa̠śō ra̍va̠dāna̎m ।
42) a̠va̠dāna̠-nnaśyē̠-nnaśyē̍ dava̠dāna̍ mava̠dāna̠-nnaśyē̎t ।
42) a̠va̠dāna̠mitya̍va - dāna̎m ।
43) naśyē̠ dājya̠syā jya̍sya̠ naśyē̠-nnaśyē̠ dājya̍sya ।
44) ājya̍sya pratyā̠khyāya̍-mpratyā̠khyāya̠ mājya̠syā jya̍sya pratyā̠khyāya̎m ।
45) pra̠tyā̠khyāya̠ mavāva̍ pratyā̠khyāya̍-mpratyā̠khyāya̠ mava̍ ।
45) pra̠tyā̠khyāya̠miti̍ prati - ā̠khyāya̎m ।
46) ava̍ dyē-ddyē̠ davāva̍ dyēt ।
47) dyē̠-thsā sā dyē̎-ddyē̠-thsā ।
48) saivaiva sā saiva ।
49) ē̠va tata̠ stata̍ ē̠vaiva tata̍ḥ ।
50) tata̠ḥ prāya̍śchitti̠ḥ prāya̍śchitti̠ stata̠ stata̠ḥ prāya̍śchittiḥ ।
51) prāya̍śchitti̠-ryē yē prāya̍śchitti̠ḥ prāya̍śchitti̠-ryē ।
52) yē pa̠śu-mpa̠śuṃ yē yē pa̠śum ।
53) pa̠śuṃ vi̍mathnī̠ran. vi̍mathnī̠ra-npa̠śu-mpa̠śuṃ vi̍mathnī̠rann ।
54) vi̠ma̠thnī̠ran. yō yō vi̍mathnī̠ran. vi̍mathnī̠ran. yaḥ ।
54) vi̠ma̠thnī̠ranniti̍ vi - ma̠thnī̠rann ।
55) ya stāg stān. yō ya stān ।
56) tān kā̠mayē̍ta kā̠mayē̍ta̠ tāg stān kā̠mayē̍ta ।
57) kā̠mayē̠tārti̠ mārti̍-ṅkā̠mayē̍ta kā̠mayē̠tārti̎m ।
58) ārti̠ mā ''rti̠ mārti̠ mā ।
59) ārchChē̍yur-ṛchChēyu̠ rārchChē̍yuḥ ।
60) ṛ̠chChē̠yu̠ ritī tyṛ̍chChēyur-ṛchChēyu̠ riti̍ ।
61) iti̍ ku̠vi-tku̠vi ditīti̍ ku̠vit ।
62) ku̠vi da̠ṅgāṅga ku̠vi-tku̠vi da̠ṅga ।
63) a̠ṅgē tī tya̠ṅgāṅgē ti̍ ।
64) iti̠ namō̍vṛktivatyā̠ namō̍vṛktiva̠ tyētīti̠ namō̍vṛktivatyā ।
65) namō̍vṛktiva tya̠rcharchā namō̍vṛktivatyā̠ namō̍vṛktiva tya̠rchā ।
65) namō̍vṛktiva̠tyēti̠ namō̍vṛkti - va̠tyā̠ ।
66) ṛ̠chā ''gnī̎ddhra̠ āgnī̎ddhra ṛ̠charchā ''gnī̎ddhrē ।
67) āgnī̎ddhrē juhuyāj juhuyā̠ dāgnī̎ddhra̠ āgnī̎ddhrē juhuyāt ।
67) āgnī̎ddhra̠ ityāgni̍ - i̠dhrē̠ ।
68) ju̠hu̠yā̠-nnamō̍vṛkti̠-nnamō̍vṛkti-ñjuhuyāj juhuyā̠-nnamō̍vṛktim ।
69) namō̍vṛkti mē̠vaiva namō̍vṛkti̠-nnamō̍vṛkti mē̠va ।
69) namō̍vṛkti̠miti̠ nama̍ḥ - vṛ̠kti̠m ।
70) ē̠vaiṣā̍ mēṣā mē̠vaivaiṣā̎m ।
71) ē̠ṣā̠ṃ vṛ̠ṅktē̠ vṛ̠ṅkta̠ ē̠ṣā̠ mē̠ṣā̠ṃ vṛ̠ṅktē̠ ।
72) vṛ̠ṅktē̠ tā̠ja-ktā̠jag vṛ̍ṅktē vṛṅktē tā̠jak ।
73) tā̠jagārti̠ mārti̍-ntā̠ja-ktā̠jagārti̎m ।
74) ārti̠ mā ''rti̠ mārti̠ mā ।
75) ārchCha̍ ntyṛchCha̠ ntyārchCha̍nti ।
76) ṛ̠chCha̠ntītyṛ̍chChanti ।
॥ 10 ॥ (76/90)
॥ a. 3 ॥
1) pra̠jāpa̍tē̠-rjāya̍mānā̠ jāya̍mānāḥ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠-rjāya̍mānāḥ ।
1) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
2) jāya̍mānāḥ pra̠jāḥ pra̠jā jāya̍mānā̠ jāya̍mānāḥ pra̠jāḥ ।
3) pra̠jā jā̠tā jā̠tāḥ pra̠jāḥ pra̠jā jā̠tāḥ ।
3) pra̠jā iti̍ pra - jāḥ ।
4) jā̠tāścha̍ cha jā̠tā jā̠tāścha̍ ।
5) cha̠ yā yāścha̍ cha̠ yāḥ ।
6) yā i̠mā i̠mā yā yā i̠māḥ ।
7) i̠mā itī̠māḥ ।
8) tasmai̠ prati̠ prati̠ tasmai̠ tasmai̠ prati̍ ।
9) prati̠ pra pra prati̠ prati̠ pra ।
10) pra vē̍daya vēdaya̠ pra pra vē̍daya ।
11) vē̠da̠ya̠ chi̠ki̠tvāg śchi̍ki̠tvān. vē̍daya vēdaya chiki̠tvān ।
12) chi̠ki̠tvāgṃ anvanu̍ chiki̠tvāg śchi̍ki̠tvāgṃ anu̍ ।
13) anu̍ manyatā-mmanyatā̠ manvanu̍ manyatām ।
14) ma̠nya̠tā̠miti̍ manyatām ।
15) i̠ma-mpa̠śu-mpa̠śu mi̠ma mi̠ma-mpa̠śum ।
16) pa̠śu-mpa̍śupatē paśupatē pa̠śu-mpa̠śu-mpa̍śupatē ।
17) pa̠śu̠pa̠tē̠ tē̠ tē̠ pa̠śu̠pa̠tē̠ pa̠śu̠pa̠tē̠ tē̠ ।
17) pa̠śu̠pa̠ta̠ iti̍ paśu - pa̠tē̠ ।
18) tē̠ a̠dyādya tē̍ tē a̠dya ।
19) a̠dya ba̠ddhnāmi̍ ba̠ddhnā mya̠dyādya ba̠ddhnāmi̍ ।
20) ba̠ddhnā mya̍gnē 'gnē ba̠ddhnāmi̍ ba̠ddhnā mya̍gnē ।
21) a̠gnē̠ su̠kṛ̠tasya̍ sukṛ̠tasyā̎gnē 'gnē sukṛ̠tasya̍ ।
22) su̠kṛ̠tasya̠ maddhyē̠ maddhyē̍ sukṛ̠tasya̍ sukṛ̠tasya̠ maddhyē̎ ।
22) su̠kṛ̠tasyēti̍ su - kṛ̠tasya̍ ।
23) maddhya̠ iti̠ maddhyē̎ ।
24) anu̍ manyasva manya̠svā nvanu̍ manyasva ।
25) ma̠nya̠sva̠ su̠yajā̍ su̠yajā̍ manyasva manyasva su̠yajā̎ ।
26) su̠yajā̍ yajāma yajāma su̠yajā̍ su̠yajā̍ yajāma ।
26) su̠yajēti̍ su - yajā̎ ।
27) ya̠jā̠ma̠ juṣṭa̠-ñjuṣṭa̍ṃ yajāma yajāma̠ juṣṭa̎m ।
28) juṣṭa̍-ndē̠vānā̎-ndē̠vānā̠-ñjuṣṭa̠-ñjuṣṭa̍-ndē̠vānā̎m ।
29) dē̠vānā̍ mi̠da mi̠da-ndē̠vānā̎-ndē̠vānā̍ mi̠dam ।
30) i̠da ma̍stva stvi̠da mi̠da ma̍stu ।
31) a̠stu̠ ha̠vyagṃ ha̠vya ma̍stvastu ha̠vyam ।
32) ha̠vyamiti̍ ha̠vyam ।
33) pra̠jā̠nanta̠ḥ prati̠ prati̍ prajā̠nanta̍ḥ prajā̠nanta̠ḥ prati̍ ।
33) pra̠jā̠nanta̠ iti̍ pra - jā̠nanta̍ḥ ।
34) prati̍ gṛhṇanti gṛhṇanti̠ prati̠ prati̍ gṛhṇanti ।
35) gṛ̠hṇa̠nti̠ pūrvē̠ pūrvē̍ gṛhṇanti gṛhṇanti̠ pūrvē̎ ।
36) pūrvē̎ prā̠ṇa-mprā̠ṇa-mpūrvē̠ pūrvē̎ prā̠ṇam ।
37) prā̠ṇa maṅgē̠bhyō 'ṅgē̎bhyaḥ prā̠ṇa-mprā̠ṇa maṅgē̎bhyaḥ ।
37) prā̠ṇamiti̍ pra - a̠nam ।
38) aṅgē̎bhya̠ḥ pari̠ paryaṅgē̠bhyō 'ṅgē̎bhya̠ḥ pari̍ ।
39) paryā̠chara̍nta mā̠chara̍nta̠-mpari̠ paryā̠chara̍ntam ।
40) ā̠chara̍nta̠mityā̎ - chara̍ntam ।
41) su̠va̠rgaṃ yā̍hi yāhi suva̠rgagṃ su̍va̠rgaṃ yā̍hi ।
41) su̠va̠rgamiti̍ suvaḥ - gam ।
42) yā̠hi̠ pa̠thibhi̍ḥ pa̠thibhi̍-ryāhi yāhi pa̠thibhi̍ḥ ।
43) pa̠thibhi̍-rdēva̠yānai̎-rdēva̠yānai̎ḥ pa̠thibhi̍ḥ pa̠thibhi̍-rdēva̠yānai̎ḥ ।
43) pa̠thibhi̠riti̍ pa̠thi - bhi̠ḥ ।
44) dē̠va̠yānai̠ rōṣa̍dhī̠ ṣvōṣa̍dhīṣu dēva̠yānai̎-rdēva̠yānai̠ rōṣa̍dhīṣu ।
44) dē̠va̠yānai̠riti̍ dēva - yānai̎ḥ ।
45) ōṣa̍dhīṣu̠ prati̠ pratyōṣa̍dhī̠ ṣvōṣa̍dhīṣu̠ prati̍ ।
46) prati̍ tiṣṭha tiṣṭha̠ prati̠ prati̍ tiṣṭha ।
47) ti̠ṣṭhā̠ śarī̍rai̠-śśarī̍rai stiṣṭha tiṣṭhā̠ śarī̍raiḥ ।
48) śarī̍rai̠riti̠ śarī̍raiḥ ।
49) yēṣā̠ mīśa̠ īśē̠ yēṣā̠ṃ yēṣā̠ mīśē̎ ।
50) īśē̍ paśu̠pati̍ḥ paśu̠pati̠ rīśa̠ īśē̍ paśu̠pati̍ḥ ।
॥ 11 ॥ (50/60)
1) pa̠śu̠pati̍ḥ paśū̠nā-mpa̍śū̠nā-mpa̍śu̠pati̍ḥ paśu̠pati̍ḥ paśū̠nām ।
1) pa̠śu̠pati̠riti̍ paśu - pati̍ḥ ।
2) pa̠śū̠nā-ñchatu̍ṣpadā̠-ñchatu̍ṣpadā-mpaśū̠nā-mpa̍śū̠nā-ñchatu̍ṣpadām ।
3) chatu̍ṣpadā mu̠tōta chatu̍ṣpadā̠-ñchatu̍ṣpadā mu̠ta ।
3) chatu̍ṣpadā̠miti̠ chatu̍ḥ - pa̠dā̠m ।
4) u̠ta cha̍ chō̠tōta cha̍ ।
5) cha̠ dvi̠padā̎-ndvi̠padā̎-ñcha cha dvi̠padā̎m ।
6) dvi̠padā̠miti̍ dvi - padā̎m ।
7) niṣkrī̍tō̠ 'ya ma̠ya-nniṣkrī̍tō̠ niṣkrī̍tō̠ 'yam ।
7) niṣkrī̍ta̠ iti̠ niḥ - krī̠ta̠ḥ ।
8) a̠yaṃ ya̠jñiya̍ṃ ya̠jñiya̍ ma̠ya ma̠yaṃ ya̠jñiya̎m ।
9) ya̠jñiya̍-mbhā̠ga-mbhā̠gaṃ ya̠jñiya̍ṃ ya̠jñiya̍-mbhā̠gam ।
10) bhā̠ga mē̎tvētu bhā̠ga-mbhā̠ga mē̍tu ।
11) ē̠tu̠ rā̠yō rā̠ya ē̎tvētu rā̠yaḥ ।
12) rā̠ya spōṣā̠ḥ pōṣā̍ rā̠yō rā̠ya spōṣā̎ḥ ।
13) pōṣā̠ yaja̍mānasya̠ yaja̍mānasya̠ pōṣā̠ḥ pōṣā̠ yaja̍mānasya ।
14) yaja̍mānasya santu santu̠ yaja̍mānasya̠ yaja̍mānasya santu ।
15) sa̠ntviti̍ santu ।
16) yē ba̠ddhyamā̍na-mba̠ddhyamā̍na̠ṃ yē yē ba̠ddhyamā̍nam ।
17) ba̠ddhyamā̍na̠ manvanu̍ ba̠ddhyamā̍na-mba̠ddhyamā̍na̠ manu̍ ।
18) anu̍ ba̠ddhyamā̍nā ba̠ddhyamā̍nā̠ anvanu̍ ba̠ddhyamā̍nāḥ ।
19) ba̠ddhyamā̍nā a̠bhyaikṣa̍ntā̠ bhyaikṣa̍nta ba̠ddhyamā̍nā ba̠ddhyamā̍nā a̠bhyaikṣa̍nta ।
20) a̠bhyaikṣa̍nta̠ mana̍sā̠ mana̍sā̠ 'bhyaikṣa̍ntā̠ bhyaikṣa̍nta̠ mana̍sā ।
20) a̠bhyaikṣa̠ntētya̍bhi - aikṣa̍nta ।
21) mana̍sā̠ chakṣu̍ṣā̠ chakṣu̍ṣā̠ mana̍sā̠ mana̍sā̠ chakṣu̍ṣā ।
22) chakṣu̍ṣā cha cha̠ chakṣu̍ṣā̠ chakṣu̍ṣā cha ।
23) chēti̍ cha ।
24) a̠gni stāg stāgṃ a̠gni ra̠gni stān ।
25) tāgṃ agrē 'grē̠ tāg stāgṃ agrē̎ ।
26) agrē̠ pra prāgrē 'grē̠ pra ।
27) pra mu̍mōktu mumōktu̠ pra pra mu̍mōktu ।
28) mu̠mō̠ktu̠ dē̠vō dē̠vō mu̍mōktu mumōktu dē̠vaḥ ।
29) dē̠vaḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdē̠vō dē̠vaḥ pra̠jāpa̍tiḥ ।
30) pra̠jāpa̍tiḥ pra̠jayā̎ pra̠jayā̎ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jayā̎ ।
30) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
31) pra̠jayā̍ saṃvidā̠na-ssa̍ṃvidā̠naḥ pra̠jayā̎ pra̠jayā̍ saṃvidā̠naḥ ।
31) pra̠jayēti̍ pra - jayā̎ ।
32) sa̠ṃvi̠dā̠na iti̍ saṃ - vi̠dā̠naḥ ।
33) ya ā̍ra̠ṇyā ā̍ra̠ṇyā yē ya ā̍ra̠ṇyāḥ ।
34) ā̠ra̠ṇyāḥ pa̠śava̍ḥ pa̠śava̍ āra̠ṇyā ā̍ra̠ṇyāḥ pa̠śava̍ḥ ।
35) pa̠śavō̍ vi̠śvarū̍pā vi̠śvarū̍pāḥ pa̠śava̍ḥ pa̠śavō̍ vi̠śvarū̍pāḥ ।
36) vi̠śvarū̍pā̠ virū̍pā̠ virū̍pā vi̠śvarū̍pā vi̠śvarū̍pā̠ virū̍pāḥ ।
36) vi̠śvarū̍pā̠ iti̍ vi̠śva - rū̠pā̠ḥ ।
37) virū̍pā̠-ssanta̠-ssantō̠ virū̍pā̠ virū̍pā̠-ssanta̍ḥ ।
37) virū̍pā̠ iti̠ vi - rū̠pā̠ḥ ।
38) santō̍ bahu̠dhā ba̍hu̠dhā santa̠-ssantō̍ bahu̠dhā ।
39) ba̠hu̠ dhaika̍rūpā̠ ēka̍rūpā bahu̠dhā ba̍hu̠ dhaika̍rūpāḥ ।
39) ba̠hu̠dhēti̍ bahu - dhā ।
40) ēka̍rūpā̠ ityēka̍ - rū̠pā̠ḥ ।
41) vā̠yu stāg stān. vā̠yu-rvā̠yu stān ।
42) tāgṃ agrē 'grē̠ tāg stāgṃ agrē̎ ।
43) agrē̠ pra prāgrē 'grē̠ pra ।
44) pra mu̍mōktu mumōktu̠ pra pra mu̍mōktu ।
45) mu̠mō̠ktu̠ dē̠vō dē̠vō mu̍mōktu mumōktu dē̠vaḥ ।
46) dē̠vaḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdē̠vō dē̠vaḥ pra̠jāpa̍tiḥ ।
47) pra̠jāpa̍tiḥ pra̠jayā̎ pra̠jayā̎ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jayā̎ ।
47) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
48) pra̠jayā̍ saṃvidā̠na-ssa̍ṃvidā̠naḥ pra̠jayā̎ pra̠jayā̍ saṃvidā̠naḥ ।
48) pra̠jayēti̍ pra - jayā̎ ।
49) sa̠ṃvi̠dā̠na iti̍ saṃ - vi̠dā̠naḥ ।
50) pra̠mu̠ñchamā̍nā̠ bhuva̍nasya̠ bhuva̍nasya pramu̠ñchamā̍nāḥ pramu̠ñchamā̍nā̠ bhuva̍nasya ।
50) pra̠mu̠ñchamā̍nā̠ iti̍ pra - mu̠ñchamā̍nāḥ ।
॥ 12 ॥ (50/62)
1) bhuva̍nasya̠ rētō̠ rētō̠ bhuva̍nasya̠ bhuva̍nasya̠ rēta̍ḥ ।
2) rētō̍ gā̠tu-ṅgā̠tugṃ rētō̠ rētō̍ gā̠tum ।
3) gā̠tu-ndha̍tta dhatta gā̠tu-ṅgā̠tu-ndha̍tta ।
4) dha̠tta̠ yaja̍mānāya̠ yaja̍mānāya dhatta dhatta̠ yaja̍mānāya ।
5) yaja̍mānāya dēvā dēvā̠ yaja̍mānāya̠ yaja̍mānāya dēvāḥ ।
6) dē̠vā̠ iti̍ dēvāḥ ।
7) u̠pākṛ̍tagṃ śaśamā̠nagṃ śa̍śamā̠na mu̠pākṛ̍ta mu̠pākṛ̍tagṃ śaśamā̠nam ।
7) u̠pākṛ̍ta̠mityu̍pa - ākṛ̍tam ।
8) śa̠śa̠mā̠naṃ ya-dyach Cha̍śamā̠nagṃ śa̍śamā̠naṃ yat ।
9) yadasthā̠ dasthā̠-dya-dyadasthā̎t ।
10) asthā̎j jī̠va-ñjī̠va masthā̠ dasthā̎j jī̠vam ।
11) jī̠va-ndē̠vānā̎-ndē̠vānā̎-ñjī̠va-ñjī̠va-ndē̠vānā̎m ।
12) dē̠vānā̠ mapyapi̍ dē̠vānā̎-ndē̠vānā̠ mapi̍ ।
13) apyē̎ tvē̠ tvapya pyē̍tu ।
14) ē̠tu̠ pātha̠ḥ pātha̍ ētvētu̠ pātha̍ḥ ।
15) pātha̠ iti̠ pātha̍ḥ ।
16) nānā̎ prā̠ṇaḥ prā̠ṇō nānā̠ nānā̎ prā̠ṇaḥ ।
17) prā̠ṇō yaja̍mānasya̠ yaja̍mānasya prā̠ṇaḥ prā̠ṇō yaja̍mānasya ।
17) prā̠ṇa iti̍ pra - a̠naḥ ।
18) yaja̍mānasya pa̠śunā̍ pa̠śunā̠ yaja̍mānasya̠ yaja̍mānasya pa̠śunā̎ ।
19) pa̠śunā̍ ya̠jñō ya̠jñaḥ pa̠śunā̍ pa̠śunā̍ ya̠jñaḥ ।
20) ya̠jñō dē̠vēbhi̍-rdē̠vēbhi̍-rya̠jñō ya̠jñō dē̠vēbhi̍ḥ ।
21) dē̠vēbhi̍-ssa̠ha sa̠ha dē̠vēbhi̍-rdē̠vēbhi̍-ssa̠ha ।
22) sa̠ha dē̍va̠yānō̍ dēva̠yāna̍-ssa̠ha sa̠ha dē̍va̠yāna̍ḥ ।
23) dē̠va̠yāna̠ iti̍ dēva - yāna̍ḥ ।
24) jī̠va-ndē̠vānā̎-ndē̠vānā̎-ñjī̠va-ñjī̠va-ndē̠vānā̎m ।
25) dē̠vānā̠ mapyapi̍ dē̠vānā̎-ndē̠vānā̠ mapi̍ ।
26) apyē̎ tvē̠tvapya pyē̍tu ।
27) ē̠tu̠ pātha̠ḥ pātha̍ ētvētu̠ pātha̍ḥ ।
28) pātha̍-ssa̠tyā-ssa̠tyāḥ pātha̠ḥ pātha̍-ssa̠tyāḥ ।
29) sa̠tyā-ssa̍ntu santu sa̠tyā-ssa̠tyā-ssa̍ntu ।
30) sa̠ntu̠ yaja̍mānasya̠ yaja̍mānasya santu santu̠ yaja̍mānasya ।
31) yaja̍mānasya̠ kāmā̠ḥ kāmā̠ yaja̍mānasya̠ yaja̍mānasya̠ kāmā̎ḥ ।
32) kāmā̠ iti̠ kāmā̎ḥ ।
33) ya-tpa̠śuḥ pa̠śu-rya-dya-tpa̠śuḥ ।
34) pa̠śu-rmā̠yu-mmā̠yu-mpa̠śuḥ pa̠śu-rmā̠yum ।
35) mā̠yu makṛ̠tā kṛ̍ta mā̠yu-mmā̠yu makṛ̍ta ।
36) akṛ̠tōra̠ urō 'kṛ̠tā kṛ̠tōra̍ḥ ।
37) urō̍ vā̠ vōra̠ urō̍ vā ।
38) vā̠ pa̠dbhiḥ pa̠dbhi-rvā̍ vā pa̠dbhiḥ ।
39) pa̠dbhi rā̍ha̠ta ā̍ha̠tē pa̠dbhiḥ pa̠dbhi rā̍ha̠tē ।
39) pa̠dbhiriti̍ pat - bhiḥ ।
40) ā̠ha̠ta ityā̎ - ha̠tē ।
41) a̠gni-rmā̍ mā̠ 'gni ra̠gni-rmā̎ ।
42) mā̠ tasmā̠-ttasmā̎-nmā mā̠ tasmā̎t ।
43) tasmā̠ dēna̍sa̠ ēna̍sa̠ stasmā̠-ttasmā̠ dēna̍saḥ ।
44) ēna̍sō̠ viśvā̠-dviśvā̠ dēna̍sa̠ ēna̍sō̠ viśvā̎t ।
45) viśvā̎-nmuñchatu muñchatu̠ viśvā̠-dviśvā̎-nmuñchatu ।
46) mu̠ñcha̠ tvagṃha̠sō 'gṃha̍sō muñchatu muñcha̠ tvagṃha̍saḥ ।
47) agṃha̍sa̠ ityagṃha̍saḥ ।
48) śami̍tāra u̠pēta̍ nō̠pēta̍na̠ śami̍tāra̠-śśami̍tāra u̠pēta̍na ।
49) u̠pēta̍na ya̠jñaṃ ya̠jña mu̠pēta̍ nō̠pēta̍na ya̠jñam ।
49) u̠pēta̠nētyu̍pa - ēta̍na ।
50) ya̠jña-ndē̠vēbhi̍-rdē̠vēbhi̍-rya̠jñaṃ ya̠jña-ndē̠vēbhi̍ḥ ।
॥ 13 ॥ (50/54)
1) dē̠vēbhi̍ rinvi̠ta mi̍nvi̠ta-ndē̠vēbhi̍-rdē̠vēbhi̍ rinvi̠tam ।
2) i̠nvi̠tamitī̎nvi̠tam ।
3) pāśā̎-tpa̠śu-mpa̠śu-mpāśā̠-tpāśā̎-tpa̠śum ।
4) pa̠śu-mpra pra pa̠śu-mpa̠śu-mpra ।
5) pra mu̍ñchata muñchata̠ pra pra mu̍ñchata ।
6) mu̠ñcha̠ta̠ ba̠ndhā-dba̠ndhā-nmu̍ñchata muñchata ba̠ndhāt ।
7) ba̠ndhā-dya̠jñapa̍tiṃ ya̠jñapa̍ti-mba̠ndhā-dba̠ndhā-dya̠jñapa̍tim ।
8) ya̠jñapa̍ti̠-mpari̠ pari̍ ya̠jñapa̍tiṃ ya̠jñapa̍ti̠-mpari̍ ।
8) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
9) parīti̠ pari̍ ।
10) adi̍ti̠ḥ pāśa̠-mpāśa̠ madi̍ti̠ radi̍ti̠ḥ pāśa̎m ।
11) pāśa̠-mpra pra pāśa̠-mpāśa̠-mpra ।
12) pra mu̍mōktu mumōktu̠ pra pra mu̍mōktu ।
13) mu̠mō̠ktvē̠ta mē̠ta-mmu̍mōktu mumōktvē̠tam ।
14) ē̠ta-nnamō̠ nama̍ ē̠ta mē̠ta-nnama̍ḥ ।
15) nama̍ḥ pa̠śubhya̍ḥ pa̠śubhyō̠ namō̠ nama̍ḥ pa̠śubhya̍ḥ ।
16) pa̠śubhya̍ḥ paśu̠pata̍yē paśu̠pata̍yē pa̠śubhya̍ḥ pa̠śubhya̍ḥ paśu̠pata̍yē ।
16) pa̠śubhya̠ iti̍ pa̠śu - bhya̠ḥ ।
17) pa̠śu̠pata̍yē karōmi karōmi paśu̠pata̍yē paśu̠pata̍yē karōmi ।
17) pa̠śu̠pata̍ya̠ iti̍ paśu - pata̍yē ।
18) ka̠rō̠mīti̍ karōmi ।
19) a̠rā̠tī̠yanta̠ madha̍ra̠ madha̍ra marātī̠yanta̍ marātī̠yanta̠ madha̍ram ।
20) adha̍ra-ṅkṛṇōmi kṛṇō̠ myadha̍ra̠ madha̍ra-ṅkṛṇōmi ।
21) kṛ̠ṇō̠mi̠ yaṃ ya-ṅkṛ̍ṇōmi kṛṇōmi̠ yam ।
22) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
23) dvi̠ṣma stasmi̠gg̠ stasmi̍-ndvi̠ṣmō dvi̠ṣma stasminn̍ ।
24) tasmi̠-nprati̠ prati̠ tasmi̠gg̠ stasmi̠-nprati̍ ।
25) prati̍ muñchāmi muñchāmi̠ prati̠ prati̍ muñchāmi ।
26) mu̠ñchā̠mi̠ pāśa̠-mpāśa̍-mmuñchāmi muñchāmi̠ pāśa̎m ।
27) pāśa̠miti̠ pāśa̎m ।
28) tvā mu̍ vu̠ tvā-ntvā mu̍ ।
29) u̠ tē ta u̍ vu̠ tē ।
30) tē da̍dhirē dadhirē̠ tē tē da̍dhirē ।
31) da̠dhi̠rē̠ ha̠vya̠vāhagṃ̍ havya̠vāha̍-ndadhirē dadhirē havya̠vāha̎m ।
32) ha̠vya̠vāhagṃ̍ śṛtaṅka̠rtāragṃ̍ śṛtaṅka̠rtāragṃ̍ havya̠vāhagṃ̍ havya̠vāhagṃ̍ śṛtaṅka̠rtāra̎m ।
32) ha̠vya̠vāha̠miti̍ havya - vāha̎m ।
33) śṛ̠ta̠ṅka̠rtāra̍ mu̠tōta śṛ̍taṅka̠rtāragṃ̍ śṛtaṅka̠rtāra̍ mu̠ta ।
33) śṛ̠ta̠ṅka̠rtāra̠miti̍ śṛtaṃ - ka̠rtāra̎m ।
34) u̠ta ya̠jñiya̍ṃ ya̠jñiya̍ mu̠tōta ya̠jñiya̎m ।
35) ya̠jñiya̍-ñcha cha ya̠jñiya̍ṃ ya̠jñiya̍-ñcha ।
36) chēti̍ cha ।
37) agnē̠ sada̍kṣa̠-ssada̠kṣō 'gnē 'gnē̠ sada̍kṣaḥ ।
38) sada̍kṣa̠-ssata̍nu̠-ssata̍nu̠-ssada̍kṣa̠-ssada̍kṣa̠-ssata̍nuḥ ।
38) sada̍kṣa̠ iti̠ sa - da̠kṣa̠ḥ ।
39) sata̍nu̠r̠ hi hi sata̍nu̠-ssata̍nu̠r̠ hi ।
39) sata̍nu̠riti̠ sa - ta̠nu̠ḥ ।
40) hi bhū̠tvā bhū̠tvā hi hi bhū̠tvā ।
41) bhū̠tvā 'thātha̍ bhū̠tvā bhū̠tvā 'tha̍ ।
42) atha̍ ha̠vyā ha̠vyā 'thātha̍ ha̠vyā ।
43) ha̠vyā jā̍tavēdō jātavēdō ha̠vyā ha̠vyā jā̍tavēdaḥ ।
44) jā̠ta̠vē̠dō̠ ju̠ṣa̠sva̠ ju̠ṣa̠sva̠ jā̠ta̠vē̠dō̠ jā̠ta̠vē̠dō̠ ju̠ṣa̠sva̠ ।
44) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
45) ju̠ṣa̠svēti̍ juṣasva ।
46) jāta̍vēdō va̠payā̍ va̠payā̠ jāta̍vēdō̠ jāta̍vēdō va̠payā̎ ।
46) jāta̍vēda̠ iti̠ jāta̍ - vē̠da̠ḥ ।
47) va̠payā̍ gachCha gachCha va̠payā̍ va̠payā̍ gachCha ।
48) ga̠chCha̠ dē̠vā-ndē̠vā-nga̍chCha gachCha dē̠vān ।
49) dē̠vā-ntva-ntva-ndē̠vā-ndē̠vā-ntvam ।
50) tvagṃ hi hi tva-ntvagṃ hi ।
51) hi hōtā̠ hōtā̠ hi hi hōtā̎ ।
52) hōtā̎ pratha̠maḥ pra̍tha̠mō hōtā̠ hōtā̎ pratha̠maḥ ।
53) pra̠tha̠mō ba̠bhūtha̍ ba̠bhūtha̍ pratha̠maḥ pra̍tha̠mō ba̠bhūtha̍ ।
54) ba̠bhūthēti̍ ba̠bhūtha̍ ।
55) ghṛ̠tēna̠ tva-ntva-ṅghṛ̠tēna̍ ghṛ̠tēna̠ tvam ।
56) tva-nta̠nuva̍ sta̠nuva̠ stva-ntva-nta̠nuva̍ḥ ।
57) ta̠nuvō̍ vardhayasva vardhayasva ta̠nuva̍ sta̠nuvō̍ vardhayasva ।
58) va̠rdha̠ya̠sva̠ svāhā̍kṛta̠gg̠ svāhā̍kṛtaṃ vardhayasva vardhayasva̠ svāhā̍kṛtam ।
59) svāhā̍kṛtagṃ ha̠vir-ha̠vi-ssvāhā̍kṛta̠gg̠ svāhā̍kṛtagṃ ha̠viḥ ।
59) svāhā̍kṛta̠miti̠ svāhā̎ - kṛ̠ta̠m ।
60) ha̠vi ra̍da ntvadantu ha̠vir-ha̠vi ra̍dantu ।
61) a̠da̠ntu̠ dē̠vā dē̠vā a̍da ntvadantu dē̠vāḥ ।
62) dē̠vā iti̍ dē̠vāḥ ।
63) svāhā̍ dē̠vēbhyō̍ dē̠vēbhya̠-ssvāhā̠ svāhā̍ dē̠vēbhya̍ḥ ।
64) dē̠vēbhyō̍ dē̠vēbhya̍ḥ ।
65) dē̠vēbhya̠-ssvāhā̠ svāhā̍ dē̠vēbhyō̍ dē̠vēbhya̠-ssvāhā̎ ।
66) svāhēti̠ svāhā̎ ।
॥ 14 ॥ (66/76)
॥ a. 4 ॥
1) prā̠jā̠pa̠tyā vai vai prā̍jāpa̠tyāḥ prā̍jāpa̠tyā vai ।
1) prā̠jā̠pa̠tyā iti̍ prājā - pa̠tyāḥ ।
2) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
3) pa̠śava̠ stēṣā̠-ntēṣā̎-mpa̠śava̍ḥ pa̠śava̠ stēṣā̎m ।
4) tēṣāgṃ̍ ru̠drō ru̠dra stēṣā̠-ntēṣāgṃ̍ ru̠draḥ ।
5) ru̠drō 'dhi̍pati̠ radhi̍patī ru̠drō ru̠drō 'dhi̍patiḥ ।
6) adhi̍pati̠-rya-dyadadhi̍pati̠ radhi̍pati̠-ryat ।
6) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
7) yadē̠tābhyā̍ mē̠tābhyā̠ṃ ya-dyadē̠tābhyā̎m ।
8) ē̠tābhyā̍ mupāka̠rō tyu̍pāka̠rō tyē̠tābhyā̍ mē̠tābhyā̍ mupāka̠rōti̍ ।
9) u̠pā̠ka̠rōti̠ tābhyā̠-ntābhyā̍ mupāka̠rō tyu̍pāka̠rōti̠ tābhyā̎m ।
9) u̠pā̠ka̠rōtītyu̍pa - ā̠ka̠rōti̍ ।
10) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
11) ē̠vaina̍ mēna mē̠vaivaina̎m ।
12) ē̠na̠-mpra̠ti̠prōchya̍ prati̠prōchyai̍na mēna-mprati̠prōchya̍ ।
13) pra̠ti̠prōchyā pra̍ti̠prōchya̍ prati̠prōchyā ।
13) pra̠ti̠prōchyēti̍ prati - prōchya̍ ।
14) ā la̍bhatē labhata̠ ā la̍bhatē ।
15) la̠bha̠ta̠ ā̠tmana̍ ā̠tmanō̍ labhatē labhata ā̠tmana̍ḥ ।
16) ā̠tmanō 'nā̎vraskā̠yā nā̎vraskāyā̠ tmana̍ ā̠tmanō 'nā̎vraskāya ।
17) anā̎vraskāya̠ dvābhyā̠-ndvābhyā̠ manā̎vraskā̠yā nā̎vraskāya̠ dvābhyā̎m ।
17) anā̎vraskā̠yētyanā̎ - vra̠skā̠ya̠ ।
18) dvābhyā̍ mu̠pāka̍rō tyu̠pāka̍rōti̠ dvābhyā̠-ndvābhyā̍ mu̠pāka̍rōti ।
19) u̠pāka̍rōti dvi̠pā-ddvi̠pā du̠pāka̍rō tyu̠pāka̍rōti dvi̠pāt ।
19) u̠pāka̍rā̠tītyu̍pa - āka̍rōti ।
20) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
20) dvi̠pāditi̍ dvi - pāt ।
21) yaja̍māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̍ṣṭhityai ।
22) prati̍ṣṭhityā upā̠kṛ tyō̍pā̠kṛtya̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā upā̠kṛtya̍ ।
22) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
23) u̠pā̠kṛtya̠ pañcha̠ pañchō̍ pā̠kṛ tyō̍pā̠kṛtya̠ pañcha̍ ।
23) u̠pā̠kṛtyētyu̍pa - ā̠kṛtya̍ ।
24) pañcha̍ juhōti juhōti̠ pañcha̠ pañcha̍ juhōti ।
25) ju̠hō̠ti̠ pāṅktā̠ḥ pāṅktā̍ juhōti juhōti̠ pāṅktā̎ḥ ।
26) pāṅktā̎ḥ pa̠śava̍ḥ pa̠śava̠ḥ pāṅktā̠ḥ pāṅktā̎ḥ pa̠śava̍ḥ ।
27) pa̠śava̍ḥ pa̠śū-npa̠śū-npa̠śava̍ḥ pa̠śava̍ḥ pa̠śūn ।
28) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
29) ē̠vā vāvai̠ vaivāva̍ ।
30) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
31) ru̠ndhē̠ mṛ̠tyavē̍ mṛ̠tyavē̍ rundhē rundhē mṛ̠tyavē̎ ।
32) mṛ̠tyavē̠ vai vai mṛ̠tyavē̍ mṛ̠tyavē̠ vai ।
33) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
34) ē̠ṣa nī̍yatē nīyata ē̠ṣa ē̠ṣa nī̍yatē ।
35) nī̠ya̠tē̠ ya-dya-nnī̍yatē nīyatē̠ yat ।
36) ya-tpa̠śuḥ pa̠śu-rya-dya-tpa̠śuḥ ।
37) pa̠śu sta-nta-mpa̠śuḥ pa̠śu stam ।
38) taṃ ya-dya-tta-ntaṃ yat ।
39) yada̍nvā̠rabhē̍tā nvā̠rabhē̍ta̠ ya-dyada̍nvā̠rabhē̍ta ।
40) a̠nvā̠rabhē̍ta pra̠māyu̍kaḥ pra̠māyu̍kō 'nvā̠rabhē̍tā nvā̠rabhē̍ta pra̠māyu̍kaḥ ।
40) a̠nvā̠rabhē̠tētya̍nu - ā̠rabhē̍ta ।
41) pra̠māyu̍kō̠ yaja̍mānō̠ yaja̍mānaḥ pra̠māyu̍kaḥ pra̠māyu̍kō̠ yaja̍mānaḥ ।
41) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
42) yaja̍māna-ssyā-thsyā̠-dyaja̍mānō̠ yaja̍māna-ssyāt ।
43) syā̠-nnānā̠ nānā̎ syā-thsyā̠-nnānā̎ ।
44) nānā̎ prā̠ṇaḥ prā̠ṇō nānā̠ nānā̎ prā̠ṇaḥ ।
45) prā̠ṇō yaja̍mānasya̠ yaja̍mānasya prā̠ṇaḥ prā̠ṇō yaja̍mānasya ।
45) prā̠ṇa iti̍ pra - a̠naḥ ।
46) yaja̍mānasya pa̠śunā̍ pa̠śunā̠ yaja̍mānasya̠ yaja̍mānasya pa̠śunā̎ ।
47) pa̠śunētīti̍ pa̠śunā̍ pa̠śunēti̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠ha̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyā āhāha̠ vyāvṛ̍ttyai ।
50) vyāvṛ̍ttyai̠ ya-dya-dvyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ yat ।
50) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
॥ 15 ॥ (50/63)
1) ya-tpa̠śuḥ pa̠śu-rya-dya-tpa̠śuḥ ।
2) pa̠śu-rmā̠yu-mmā̠yu-mpa̠śuḥ pa̠śu-rmā̠yum ।
3) mā̠yu makṛ̠tā kṛ̍ta mā̠yu-mmā̠yu makṛ̍ta ।
4) akṛ̠tē tītyakṛ̠tā kṛ̠tē ti̍ ।
5) iti̍ juhōti juhō̠tītīti̍ juhōti ।
6) ju̠hō̠ti̠ śāntyai̠ śāntyai̍ juhōti juhōti̠ śāntyai̎ ।
7) śāntyai̠ śami̍tāra̠-śśami̍tāra̠-śśāntyai̠ śāntyai̠ śami̍tāraḥ ।
8) śami̍tāra u̠pēta̍ nō̠pēta̍na̠ śami̍tāra̠-śśami̍tāra u̠pēta̍na ।
9) u̠pēta̠nē tītyu̠pēta̍ nō̠pēta̠nē ti̍ ।
9) u̠pēta̠nētyu̍pa - ēta̍na ।
10) ityā̍hā̠hē tītyā̍ha ।
11) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
12) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
12) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
13) ē̠vaita dē̠ta dē̠vai vaitat ।
14) ē̠ta-dva̠pāyā̎ṃ va̠pāyā̍ mē̠ta dē̠ta-dva̠pāyā̎m ।
15) va̠pāyā̠ṃ vai vai va̠pāyā̎ṃ va̠pāyā̠ṃ vai ।
16) vā ā̎hri̠yamā̍ṇāyā māhri̠yamā̍ṇāyā̠ṃ vai vā ā̎hri̠yamā̍ṇāyām ।
17) ā̠hri̠yamā̍ṇāyā ma̠gnē ra̠gnē rā̎hri̠yamā̍ṇāyā māhri̠yamā̍ṇāyā ma̠gnēḥ ।
17) ā̠hri̠yamā̍ṇāyā̠mityā̎ - hri̠yamā̍ṇāyām ।
18) a̠gnē-rmēdhō̠ mēdhō̠ 'gnē ra̠gnē-rmēdha̍ḥ ।
19) mēdhō 'pāpa̠ mēdhō̠ mēdhō 'pa̍ ।
20) apa̍ krāmati krāma̠ tyapāpa̍ krāmati ।
21) krā̠ma̠ti̠ tvā-ntvā-ṅkrā̍mati krāmati̠ tvām ।
22) tvā mu̍ vu̠ tvā-ntvā mu̍ ।
23) u̠ tē ta u̍ vu̠ tē ।
24) tē da̍dhirē dadhirē̠ tē tē da̍dhirē ।
25) da̠dhi̠rē̠ ha̠vya̠vāhagṃ̍ havya̠vāha̍-ndadhirē dadhirē havya̠vāha̎m ।
26) ha̠vya̠vāha̠ mitīti̍ havya̠vāhagṃ̍ havya̠vāha̠ miti̍ ।
26) ha̠vya̠vāha̠miti̍ havya - vāha̎m ।
27) iti̍ va̠pāṃ va̠pā mitīti̍ va̠pām ।
28) va̠pā ma̠bhya̍bhi va̠pāṃ va̠pā ma̠bhi ।
29) a̠bhi ju̍hōti juhō tya̠bhya̍bhi ju̍hōti ।
30) ju̠hō̠ tya̠gnē ra̠gnē-rju̍hōti juhō tya̠gnēḥ ।
31) a̠gnē rē̠vaivāgnē ra̠gnē rē̠va ।
32) ē̠va mēdha̠-mmēdha̍ mē̠vaiva mēdha̎m ।
33) mēdha̠ mavāva̠ mēdha̠-mmēdha̠ mava̍ ।
34) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
35) ru̠ndhē 'thō̠ athō̍ rundhē ru̠ndhē 'thō̎ ।
36) athō̍ śṛta̠tvāya̍ śṛta̠tvāyā thō̠ athō̍ śṛta̠tvāya̍ ।
36) athō̠ ityathō̎ ।
37) śṛ̠ta̠tvāya̍ pu̠rastā̎thsvāhākṛtayaḥ pu̠rastā̎thsvāhākṛtaya-śśṛta̠tvāya̍ śṛta̠tvāya̍ pu̠rastā̎thsvāhākṛtayaḥ ।
37) śṛ̠ta̠tvāyēti̍ śṛta - tvāya̍ ।
38) pu̠rastā̎thsvāhākṛtayō̠ vai vai pu̠rastā̎thsvāhākṛtayaḥ pu̠rastā̎thsvāhākṛtayō̠ vai ।
38) pu̠rastā̎thsvāhākṛtaya̠ iti̍ pu̠rastā̎t - svā̠hā̠kṛ̠ta̠ya̠ḥ ।
39) vā a̠nyē̎ 'nyē vai vā a̠nyē ।
40) a̠nyē dē̠vā dē̠vā a̠nyē̎ 'nyē dē̠vāḥ ।
41) dē̠vā u̠pari̍ṣṭāthsvāhākṛtaya u̠pari̍ṣṭāthsvāhākṛtayō dē̠vā dē̠vā u̠pari̍ṣṭāthsvāhākṛtayaḥ ।
42) u̠pari̍ṣṭāthsvāhākṛtayō̠ 'nyē̎ 'nya u̠pari̍ṣṭāthsvāhākṛtaya u̠pari̍ṣṭāthsvāhākṛtayō̠ 'nyē ।
42) u̠pari̍ṣṭāthsvāhākṛtaya̠ ityu̠pari̍ṣṭāt - svā̠hā̠kṛ̠ta̠ya̠ḥ ।
43) a̠nyē svāhā̠ svāhā̠ 'nyē̎ 'nyē svāhā̎ ।
44) svāhā̍ dē̠vēbhyō̍ dē̠vēbhya̠-ssvāhā̠ svāhā̍ dē̠vēbhya̍ḥ ।
45) dē̠vēbhyō̍ dē̠vēbhya̍ḥ ।
46) dē̠vēbhya̠-ssvāhā̠ svāhā̍ dē̠vēbhyō̍ dē̠vēbhya̠-ssvāhā̎ ।
47) svāhētīti̠ svāhā̠ svāhēti̍ ।
48) itya̠bhitō̠ 'bhita̠ itī tya̠bhita̍ḥ ।
49) a̠bhitō̍ va̠pāṃ va̠pā ma̠bhitō̠ 'bhitō̍ va̠pām ।
50) va̠pā-ñju̍hōti juhōti va̠pāṃ va̠pā-ñju̍hōti ।
51) ju̠hō̠ti̠ tāg stān ju̍hōti juhōti̠ tān ।
52) tā nē̠vaiva tāg stā nē̠va ।
53) ē̠vōbhayā̍ nu̠bhayā̍ nē̠vai vōbhayān̍ ।
54) u̠bhayā̎-nprīṇāti prīṇā tyu̠bhayā̍ nu̠bhayā̎-nprīṇāti ।
55) prī̠ṇā̠tīti̍ prīṇāti ।
॥ 16 ॥ (55/63)
॥ a. 5 ॥
1) yō vai vai yō yō vai ।
2) vā aya̍thādēvata̠ maya̍thādēvata̠ṃ vai vā aya̍thādēvatam ।
3) aya̍thādēvataṃ ya̠jñaṃ ya̠jña maya̍thādēvata̠ maya̍thādēvataṃ ya̠jñam ।
3) aya̍thādēvata̠mityaya̍thā - dē̠va̠ta̠m ।
4) ya̠jña mu̍pa̠chara̍ tyupa̠chara̍ti ya̠jñaṃ ya̠jña mu̍pa̠chara̍ti ।
5) u̠pa̠chara̠t yōpa̠chara̍ tyupa̠chara̠tyā ।
5) u̠pa̠chara̠tītyu̍pa - chara̍ti ।
6) ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā dē̠vatā̎bhyaḥ ।
7) dē̠vatā̎bhyō vṛśchyatē vṛśchyatē dē̠vatā̎bhyō dē̠vatā̎bhyō vṛśchyatē ।
8) vṛ̠śchya̠tē̠ pāpī̍yā̠-npāpī̍yān vṛśchyatē vṛśchyatē̠ pāpī̍yān ।
9) pāpī̍yā-nbhavati bhavati̠ pāpī̍yā̠-npāpī̍yā-nbhavati ।
10) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
11) yō ya̍thādēva̠taṃ ya̍thādēva̠taṃ yō yō ya̍thādēva̠tam ।
12) ya̠thā̠dē̠va̠ta-nna na ya̍thādēva̠taṃ ya̍thādēva̠ta-nna ।
12) ya̠thā̠dē̠va̠tamiti̍ yathā - dē̠va̠tam ।
13) na dē̠vatā̎bhyō dē̠vatā̎bhyō̠ na na dē̠vatā̎bhyaḥ ।
14) dē̠vatā̎bhya̠ ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā ।
15) ā vṛ̍śchyatē vṛśchyata̠ ā vṛ̍śchyatē ।
16) vṛ̠śchya̠tē̠ vasī̍yā̠n̠. vasī̍yān vṛśchyatē vṛśchyatē̠ vasī̍yān ।
17) vasī̍yā-nbhavati bhavati̠ vasī̍yā̠n̠. vasī̍yā-nbhavati ।
18) bha̠va̠ tyā̠gnē̠yyā ''gnē̠yyā bha̍vati bhava tyāgnē̠yyā ।
19) ā̠gnē̠yya rcharchā ''gnē̠yyā ''gnē̠yya rchā ।
20) ṛ̠chā ''gnī̎ddhra̠ māgnī̎ddhra mṛ̠charchā ''gnī̎ddhram ।
21) āgnī̎ddhra ma̠bhya̍ bhyāgnī̎ddhra̠ māgnī̎ddhra ma̠bhi ।
21) āgnī̎ddhra̠mityāgni̍ - i̠ddhra̠m ।
22) a̠bhi mṛ̍śē-nmṛśē da̠bhya̍bhi mṛ̍śēt ।
23) mṛ̠śē̠-dvai̠ṣṇa̠vyā vai̎ṣṇa̠vyā mṛ̍śē-nmṛśē-dvaiṣṇa̠vyā ।
24) vai̠ṣṇa̠vyā ha̍vi̠rdhānagṃ̍ havi̠rdhāna̍ṃ vaiṣṇa̠vyā vai̎ṣṇa̠vyā ha̍vi̠rdhāna̎m ।
25) ha̠vi̠rdhāna̍ māgnē̠yyā ''gnē̠yyā ha̍vi̠rdhānagṃ̍ havi̠rdhāna̍ māgnē̠yyā ।
25) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
26) ā̠gnē̠yyā srucha̠-ssrucha̍ āgnē̠yyā ''gnē̠yyā srucha̍ḥ ।
27) sruchō̍ vāya̠vya̍yā vāya̠vya̍yā̠ srucha̠-ssruchō̍ vāya̠vya̍yā ।
28) vā̠ya̠vya̍yā vāya̠vyā̍ni vāya̠vyā̍ni vāya̠vya̍yā vāya̠vya̍yā vāya̠vyā̍ni ।
29) vā̠ya̠vyā̎ nyaindri̠ yaindri̠yā vā̍ya̠vyā̍ni vāya̠vyā̎ nyaindri̠yā ।
30) ai̠ndri̠yā sada̠-ssada̍ aindri̠ yaindri̠yā sada̍ḥ ।
31) sadō̍ yathādēva̠taṃ ya̍thādēva̠tagṃ sada̠-ssadō̍ yathādēva̠tam ।
32) ya̠thā̠dē̠va̠ta mē̠vaiva ya̍thādēva̠taṃ ya̍thādēva̠ta mē̠va ।
32) ya̠thā̠dē̠va̠tamiti̍ yathā - dē̠va̠tam ।
33) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
34) ya̠jña mupōpa̍ ya̠jñaṃ ya̠jña mupa̍ ।
35) upa̍ charati chara̠ tyupōpa̍ charati ।
36) cha̠ra̠ti̠ na na cha̍rati charati̠ na ।
37) na dē̠vatā̎bhyō dē̠vatā̎bhyō̠ na na dē̠vatā̎bhyaḥ ।
38) dē̠vatā̎bhya̠ ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā ।
39) ā vṛ̍śchyatē vṛśchyata̠ ā vṛ̍śchyatē ।
40) vṛ̠śchya̠tē̠ vasī̍yā̠n̠. vasī̍yān vṛśchyatē vṛśchyatē̠ vasī̍yān ।
41) vasī̍yā-nbhavati bhavati̠ vasī̍yā̠n̠. vasī̍yā-nbhavati ।
42) bha̠va̠ti̠ yu̠najmi̍ yu̠najmi̍ bhavati bhavati yu̠najmi̍ ।
43) yu̠najmi̍ tē tē yu̠najmi̍ yu̠najmi̍ tē ।
44) tē̠ pṛ̠thi̠vī-mpṛ̍thi̠vī-ntē̍ tē pṛthi̠vīm ।
45) pṛ̠thi̠vī-ñjyōti̍ṣā̠ jyōti̍ṣā pṛthi̠vī-mpṛ̍thi̠vī-ñjyōti̍ṣā ।
46) jyōti̍ṣā sa̠ha sa̠ha jyōti̍ṣā̠ jyōti̍ṣā sa̠ha ।
47) sa̠ha yu̠najmi̍ yu̠najmi̍ sa̠ha sa̠ha yu̠najmi̍ ।
48) yu̠najmi̍ vā̠yuṃ vā̠yuṃ yu̠najmi̍ yu̠najmi̍ vā̠yum ।
49) vā̠yu ma̠ntari̍kṣē ṇā̠ntari̍kṣēṇa vā̠yuṃ vā̠yu ma̠ntari̍kṣēṇa ।
50) a̠ntari̍kṣēṇa tē tē̠ 'ntari̍kṣē ṇā̠ntari̍kṣēṇa tē ।
॥ 17 ॥ (50/56)
1) tē̠ sa̠ha sa̠ha tē̍ tē sa̠ha ।
2) sa̠ha yu̠najmi̍ yu̠najmi̍ sa̠ha sa̠ha yu̠najmi̍ ।
3) yu̠najmi̠ vācha̠ṃ vācha̍ṃ yu̠najmi̍ yu̠najmi̠ vācha̎m ।
4) vāchagṃ̍ sa̠ha sa̠ha vācha̠ṃ vāchagṃ̍ sa̠ha ।
5) sa̠ha sūryē̍ṇa̠ sūryē̍ṇa sa̠ha sa̠ha sūryē̍ṇa ।
6) sūryē̍ṇa tē tē̠ sūryē̍ṇa̠ sūryē̍ṇa tē ।
7) tē̠ yu̠najmi̍ yu̠najmi̍ tē tē yu̠najmi̍ ।
8) yu̠najmi̍ ti̠sra sti̠srō yu̠najmi̍ yu̠najmi̍ ti̠sraḥ ।
9) ti̠srō vi̠pṛchō̍ vi̠pṛcha̍ sti̠sra sti̠srō vi̠pṛcha̍ḥ ।
10) vi̠pṛcha̠-ssūrya̍sya̠ sūrya̍sya vi̠pṛchō̍ vi̠pṛcha̠-ssūrya̍sya ।
10) vi̠pṛcha̠ iti̍ vi - pṛcha̍ḥ ।
11) sūrya̍sya tē tē̠ sūrya̍sya̠ sūrya̍sya tē ।
12) ta̠ iti̍ tē ।
13) a̠gni-rdē̠vatā̍ dē̠vatā̠ 'gni ra̠gni-rdē̠vatā̎ ।
14) dē̠vatā̍ gāya̠trī gā̍ya̠trī dē̠vatā̍ dē̠vatā̍ gāya̠trī ।
15) gā̠ya̠trī Chanda̠ śChandō̍ gāya̠trī gā̍ya̠trī Chanda̍ḥ ।
16) Chanda̍ upā̠gṃ̠śō ru̍pā̠gṃ̠śō śChanda̠ śChanda̍ upā̠gṃ̠śōḥ ।
17) u̠pā̠gṃ̠śōḥ pātra̠-mpātra̍ mupā̠gṃ̠śō ru̍pā̠gṃ̠śōḥ pātra̎m ।
17) u̠pā̠gṃ̠śōrityu̍pa - a̠gṃ̠śōḥ ।
18) pātra̍ masyasi̠ pātra̠-mpātra̍ masi ।
19) a̠si̠ sōma̠-ssōmō̎ 'syasi̠ sōma̍ḥ ।
20) sōmō̍ dē̠vatā̍ dē̠vatā̠ sōma̠-ssōmō̍ dē̠vatā̎ ।
21) dē̠vatā̎ tri̠ṣṭu-ptri̠ṣṭub dē̠vatā̍ dē̠vatā̎ tri̠ṣṭup ।
22) tri̠ṣṭu-pChanda̠ śChanda̍ stri̠ṣṭu-ptri̠ṣṭu-pChanda̍ḥ ।
23) Chandō̎ 'ntaryā̠masyā̎ ntaryā̠masya̠ Chanda̠ śChandō̎ 'ntaryā̠masya̍ ।
24) a̠nta̠ryā̠masya̠ pātra̠-mpātra̍ mantaryā̠masyā̎ ntaryā̠masya̠ pātra̎m ।
24) a̠nta̠ryā̠masyētya̍ntaḥ - yā̠masya̍ ।
25) pātra̍ masyasi̠ pātra̠-mpātra̍ masi ।
26) a̠sīndra̠ indrō̎ 'sya̠sīndra̍ḥ ।
27) indrō̍ dē̠vatā̍ dē̠vatēndra̠ indrō̍ dē̠vatā̎ ।
28) dē̠vatā̠ jaga̍tī̠ jaga̍tī dē̠vatā̍ dē̠vatā̠ jaga̍tī ।
29) jaga̍tī̠ Chanda̠ śChandō̠ jaga̍tī̠ jaga̍tī̠ Chanda̍ḥ ।
30) Chanda̍ indravāyu̠vō ri̍ndravāyu̠vō śChanda̠ śChanda̍ indravāyu̠vōḥ ।
31) i̠ndra̠vā̠yu̠vōḥ pātra̠-mpātra̍ mindravāyu̠vō ri̍ndravāyu̠vōḥ pātra̎m ।
31) i̠ndra̠vā̠yu̠vōritī̎mdra - vā̠yu̠vōḥ ।
32) pātra̍ masyasi̠ pātra̠-mpātra̍ masi ।
33) a̠si̠ bṛha̠spati̠-rbṛha̠spati̍ rasyasi̠ bṛha̠spati̍ḥ ।
34) bṛha̠spati̍-rdē̠vatā̍ dē̠vatā̠ bṛha̠spati̠-rbṛha̠spati̍-rdē̠vatā̎ ।
35) dē̠vatā̍ 'nu̠ṣṭu ba̍nu̠ṣṭub dē̠vatā̍ dē̠vatā̍ 'nu̠ṣṭup ।
36) a̠nu̠ṣṭu-pChanda̠ śChandō̍ 'nu̠ṣṭu ba̍nu̠ṣṭu-pChanda̍ḥ ।
36) a̠nu̠ṣṭubitya̍nu - stup ।
37) Chandō̍ mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō̠ śChanda̠ śChandō̍ mi̠trāvaru̍ṇayōḥ ।
38) mi̠trāvaru̍ṇayō̠ḥ pātra̠-mpātra̍-mmi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō̠ḥ pātra̎m ।
38) mi̠trāvaru̍ṇayō̠riti̍ mi̠trā - varu̍ṇayōḥ ।
39) pātra̍ masyasi̠ pātra̠-mpātra̍ masi ।
40) a̠sya̠śvinā̍ va̠śvinā̍ vasya sya̠śvinau̎ ।
41) a̠śvinau̍ dē̠vatā̍ dē̠vatā̠ 'śvinā̍ va̠śvinau̍ dē̠vatā̎ ।
42) dē̠vatā̍ pa̠ṅktiḥ pa̠ṅkti-rdē̠vatā̍ dē̠vatā̍ pa̠ṅktiḥ ।
43) pa̠ṅkti śChanda̠ śChanda̍ḥ pa̠ṅktiḥ pa̠ṅkti śChanda̍ḥ ।
44) Chandō̠ 'śvinō̍ ra̠śvinō̠ śChanda̠ śChandō̠ 'śvinō̎ḥ ।
45) a̠śvinō̠ḥ pātra̠-mpātra̍ ma̠śvinō̍ ra̠śvinō̠ḥ pātra̎m ।
46) pātra̍ masyasi̠ pātra̠-mpātra̍ masi ।
47) a̠si̠ sūrya̠-ssūryō̎ 'syasi̠ sūrya̍ḥ ।
48) sūryō̍ dē̠vatā̍ dē̠vatā̠ sūrya̠-ssūryō̍ dē̠vatā̎ ।
49) dē̠vatā̍ bṛha̠tī bṛ̍ha̠tī dē̠vatā̍ dē̠vatā̍ bṛha̠tī ।
50) bṛ̠ha̠tī Chanda̠ śChandō̍ bṛha̠tī bṛ̍ha̠tī Chanda̍ḥ ।
॥ 18 ॥ (50/56)
1) Chanda̍-śśu̠krasya̍ śu̠krasya̠ Chanda̠ śChanda̍-śśu̠krasya̍ ।
2) śu̠krasya̠ pātra̠-mpātragṃ̍ śu̠krasya̍ śu̠krasya̠ pātra̎m ।
3) pātra̍ masyasi̠ pātra̠-mpātra̍ masi ।
4) a̠si̠ cha̠ndramā̎ ścha̠ndramā̍ asyasi cha̠ndramā̎ḥ ।
5) cha̠ndramā̍ dē̠vatā̍ dē̠vatā̍ cha̠ndramā̎ ścha̠ndramā̍ dē̠vatā̎ ।
6) dē̠vatā̍ sa̠tōbṛ̍hatī sa̠tōbṛ̍hatī dē̠vatā̍ dē̠vatā̍ sa̠tōbṛ̍hatī ।
7) sa̠tōbṛ̍hatī̠ Chanda̠ śChanda̍-ssa̠tōbṛ̍hatī sa̠tōbṛ̍hatī̠ Chanda̍ḥ ।
7) sa̠tōbṛ̍ha̠tīti̍ sa̠taḥ - bṛ̠ha̠tī̠ ।
8) Chandō̍ ma̠nthinō̍ ma̠nthina̠ śChanda̠ śChandō̍ ma̠nthina̍ḥ ।
9) ma̠nthina̠ḥ pātra̠-mpātra̍-mma̠nthinō̍ ma̠nthina̠ḥ pātra̎m ।
10) pātra̍ masyasi̠ pātra̠-mpātra̍ masi ।
11) a̠si̠ viśvē̠ viśvē̎ 'syasi̠ viśvē̎ ।
12) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
13) dē̠vā dē̠vatā̍ dē̠vatā̍ dē̠vā dē̠vā dē̠vatā̎ ।
14) dē̠va tō̠ṣṇihō̠ ṣṇihā̍ dē̠vatā̍ dē̠va tō̠ṣṇihā̎ ।
15) u̠ṣṇihā̠ Chanda̠ śChanda̍ u̠ṣṇi hō̠ṣṇihā̠ Chanda̍ḥ ।
16) Chanda̍ āgraya̠ṇasyā̎ graya̠ṇasya̠ Chanda̠ śChanda̍ āgraya̠ṇasya̍ ।
17) ā̠gra̠ya̠ṇasya̠ pātra̠-mpātra̍ māgraya̠ṇasyā̎ graya̠ṇasya̠ pātra̎m ।
18) pātra̍ masyasi̠ pātra̠-mpātra̍ masi ।
19) a̠sīndra̠ indrō̎ 'sya̠sīndra̍ḥ ।
20) indrō̍ dē̠vatā̍ dē̠vatēndra̠ indrō̍ dē̠vatā̎ ।
21) dē̠vatā̍ ka̠ku-tka̠ku-ddē̠vatā̍ dē̠vatā̍ ka̠kut ।
22) ka̠kuch Chanda̠ śChanda̍ḥ ka̠ku-tka̠kuch Chanda̍ḥ ।
23) Chanda̍ u̠kthānā̍ mu̠kthānā̠-ñChanda̠ śChanda̍ u̠kthānā̎m ।
24) u̠kthānā̠-mpātra̠-mpātra̍ mu̠kthānā̍ mu̠kthānā̠-mpātra̎m ।
25) pātra̍ masyasi̠ pātra̠-mpātra̍ masi ।
26) a̠si̠ pṛ̠thi̠vī pṛ̍thi̠ vya̍syasi pṛthi̠vī ।
27) pṛ̠thi̠vī dē̠vatā̍ dē̠vatā̍ pṛthi̠vī pṛ̍thi̠vī dē̠vatā̎ ।
28) dē̠vatā̍ vi̠rā-ḍvi̠rā-ḍdē̠vatā̍ dē̠vatā̍ vi̠rāṭ ।
29) vi̠rāṭ Chanda̠ śChandō̍ vi̠rā-ḍvi̠rāṭ Chanda̍ḥ ।
29) vi̠rāḍiti̍ vi - rāṭ ।
30) Chandō̎ dhru̠vasya̍ dhru̠vasya̠ Chanda̠ śChandō̎ dhru̠vasya̍ ।
31) dhru̠vasya̠ pātra̠-mpātra̍-ndhru̠vasya̍ dhru̠vasya̠ pātra̎m ।
32) pātra̍ masyasi̠ pātra̠-mpātra̍ masi ।
33) a̠sītya̍si ।
॥ 19 ॥ (33/35)
॥ a. 6 ॥
1) i̠ṣṭargō̠ vai vā i̠ṣṭarga̍ i̠ṣṭargō̠ vai ।
2) vā a̍ddhva̠ryu ra̍ddhva̠ryu-rvai vā a̍ddhva̠ryuḥ ।
3) a̠ddhva̠ryu-ryaja̍mānasya̠ yaja̍mānasyā ddhva̠ryu ra̍ddhva̠ryu-ryaja̍mānasya ।
4) yaja̍mānasyē̠ ṣṭarga̍ i̠ṣṭargō̠ yaja̍mānasya̠ yaja̍mānasyē̠ ṣṭarga̍ḥ ।
5) i̠ṣṭarga̠ḥ khalu̠ khalvi̠ṣṭarga̍ i̠ṣṭarga̠ḥ khalu̍ ।
6) khalu̠ vai vai khalu̠ khalu̠ vai ।
7) vai pūrva̠ḥ pūrvō̠ vai vai pūrva̍ḥ ।
8) pūrvō̠ 'rṣṭu ra̠rṣṭuḥ pūrva̠ḥ pūrvō̠ 'rṣṭuḥ ।
9) a̠rṣṭuḥ, kṣī̍yatē kṣīyatē̠ 'rṣṭu ra̠rṣṭuḥ, kṣī̍yatē ।
10) kṣī̠ya̠ta̠ ā̠sa̠nyā̍ dāsa̠nyā̎-tkṣīyatē kṣīyata āsa̠nyā̎t ।
11) ā̠sa̠nyā̎-nmā mā ''sa̠nyā̍ dāsa̠nyā̎-nmā ।
12) mā̠ mantrā̠-nmantrā̎-nmā mā̠ mantrā̎t ।
13) mantrā̎-tpāhi pāhi̠ mantrā̠-nmantrā̎-tpāhi ।
14) pā̠hi̠ kasyā̠ḥ kasyā̎ḥ pāhi pāhi̠ kasyā̎ḥ ।
15) kasyā̎ śchich chi̠-tkasyā̠ḥ kasyā̎ śchit ।
16) chi̠da̠bhiśa̍styā a̠bhiśa̍styā śchich chi da̠bhiśa̍styāḥ ।
17) a̠bhiśa̍styā̠ itī tya̠bhiśa̍styā a̠bhiśa̍styā̠ iti̍ ।
17) a̠bhiśa̍styā̠ itya̠bhi - śa̠styā̠ḥ ।
18) iti̍ pu̠rā pu̠rētīti̍ pu̠rā ।
19) pu̠rā prā̍taranuvā̠kā-tprā̍taranuvā̠kā-tpu̠rā pu̠rā prā̍taranuvā̠kāt ।
20) prā̠ta̠ra̠nu̠vā̠kāj ju̍huyāj juhuyā-tprātaranuvā̠kā-tprā̍taranuvā̠kāj ju̍huyāt ।
20) prā̠ta̠ra̠nu̠vā̠kāditi̍ prātaḥ - a̠nu̠vā̠kāt ।
21) ju̠hu̠yā̠ dā̠tmana̍ ā̠tmanē̍ juhuyāj juhuyā dā̠tmanē̎ ।
22) ā̠tmana̍ ē̠vaivātmana̍ ā̠tmana̍ ē̠va ।
23) ē̠va ta-tta dē̠vaiva tat ।
24) tada̍ddhva̠ryu ra̍ddhva̠ryu sta-ttada̍ddhva̠ryuḥ ।
25) a̠ddhva̠ryuḥ pu̠rastā̎-tpu̠rastā̍ daddhva̠ryu ra̍ddhva̠ryuḥ pu̠rastā̎t ।
26) pu̠rastā̠ch Charma̠ śarma̍ pu̠rastā̎-tpu̠rastā̠ch Charma̍ ।
27) śarma̍ nahyatē nahyatē̠ śarma̠ śarma̍ nahyatē ।
28) na̠hya̠tē 'nā̎rtyā̠ anā̎rtyai nahyatē nahya̠tē 'nā̎rtyai ।
29) anā̎rtyai saṃvē̠śāya̍ saṃvē̠śāyā nā̎rtyā̠ anā̎rtyai saṃvē̠śāya̍ ।
30) sa̠ṃvē̠śāya̍ tvā tvā saṃvē̠śāya̍ saṃvē̠śāya̍ tvā ।
30) sa̠ṃvē̠śāyēti̍ saṃ - vē̠śāya̍ ।
31) tvō̠pa̠vē̠śā yō̍pavē̠śāya̍ tvā tvōpavē̠śāya̍ ।
32) u̠pa̠vē̠śāya̍ tvā tvōpavē̠śā yō̍pavē̠śāya̍ tvā ।
32) u̠pa̠vē̠śāyētyu̍pa - vē̠śāya̍ ।
33) tvā̠ gā̠ya̠tri̠yā gā̍yatri̠yā stvā̎ tvā gāyatri̠yāḥ ।
34) gā̠ya̠tri̠yā stri̠ṣṭubha̍ stri̠ṣṭubhō̍ gāyatri̠yā gā̍yatri̠yā stri̠ṣṭubha̍ḥ ।
35) tri̠ṣṭubhō̠ jaga̍tyā̠ jaga̍tyā stri̠ṣṭubha̍ stri̠ṣṭubhō̠ jaga̍tyāḥ ।
36) jaga̍tyā a̠bhibhū̎tyā a̠bhibhū̎tyai̠ jaga̍tyā̠ jaga̍tyā a̠bhibhū̎tyai ।
37) a̠bhibhū̎tyai̠ svāhā̠ svāhā̠ 'bhibhū̎tyā a̠bhibhū̎tyai̠ svāhā̎ ।
37) a̠bhibhū̎tyā̠ itya̠bhi - bhū̠tyai̠ ।
38) svāhā̠ prāṇā̍pānau̠ prāṇā̍pānau̠ svāhā̠ svāhā̠ prāṇā̍pānau ।
39) prāṇā̍pānau mṛ̠tyō-rmṛ̠tyōḥ prāṇā̍pānau̠ prāṇā̍pānau mṛ̠tyōḥ ।
39) prāṇā̍pānā̠viti̠ prāṇa̍ - a̠pā̠nau̠ ।
40) mṛ̠tyō-rmā̍ mā mṛ̠tyō-rmṛ̠tyō-rmā̎ ।
41) mā̠ pā̠ta̠-mpā̠ta̠-mmā̠ mā̠ pā̠ta̠m ।
42) pā̠ta̠-mprāṇā̍pānau̠ prāṇā̍pānau pāta-mpāta̠-mprāṇā̍pānau ।
43) prāṇā̍pānau̠ mā mā prāṇā̍pānau̠ prāṇā̍pānau̠ mā ।
43) prāṇā̍pānā̠viti̠ prāṇa̍ - a̠pā̠nau̠ ।
44) mā mā̍ mā̠ mā mā mā̎ ।
45) mā̠ hā̠si̠ṣṭa̠gṃ̠ hā̠si̠ṣṭa̠-mmā̠ mā̠ hā̠si̠ṣṭa̠m ।
46) hā̠si̠ṣṭa̠-ndē̠vatā̍su dē̠vatā̍su hāsiṣṭagṃ hāsiṣṭa-ndē̠vatā̍su ।
47) dē̠vatā̍su̠ vai vai dē̠vatā̍su dē̠vatā̍su̠ vai ।
48) vā ē̠ta ē̠tē vai vā ē̠tē ।
49) ē̠tē prā̍ṇāpā̠nayō̎ḥ prāṇāpā̠nayō̍ rē̠ta ē̠tē prā̍ṇāpā̠nayō̎ḥ ।
50) prā̠ṇā̠pā̠nayō̠-rvyāya̍chChantē̠ vyāya̍chChantē prāṇāpā̠nayō̎ḥ prāṇāpā̠nayō̠-rvyāya̍chChantē ।
50) prā̠ṇā̠pā̠nayō̠riti̍ prāṇa - a̠pā̠nayō̎ḥ ।
॥ 20 ॥ (50/58)
1) vyāya̍chChantē̠ yēṣā̠ṃ yēṣā̠ṃ vyāya̍chChantē̠ vyāya̍chChantē̠ yēṣā̎m ।
1) vyāya̍chChanta̠ iti̍ vi - āya̍chChantē ।
2) yēṣā̠gṃ̠ sōma̠-ssōmō̠ yēṣā̠ṃ yēṣā̠gṃ̠ sōma̍ḥ ।
3) sōma̍-ssamṛ̠chChatē̍ samṛ̠chChatē̠ sōma̠-ssōma̍-ssamṛ̠chChatē̎ ।
4) sa̠mṛ̠chChatē̍ saṃvē̠śāya̍ saṃvē̠śāya̍ samṛ̠chChatē̍ samṛ̠chChatē̍ saṃvē̠śāya̍ ।
4) sa̠mṛ̠chChata̠ iti̍ saṃ - ṛ̠chChatē̎ ।
5) sa̠ṃvē̠śāya̍ tvā tvā saṃvē̠śāya̍ saṃvē̠śāya̍ tvā ।
5) sa̠ṃvē̠śāyēti̍ saṃ - vē̠śāya̍ ।
6) tvō̠pa̠vē̠śā yō̍pavē̠śāya̍ tvā tvōpavē̠śāya̍ ।
7) u̠pa̠vē̠śāya̍ tvā tvōpavē̠śā yō̍pavē̠śāya̍ tvā ।
7) u̠pa̠vē̠śāyētyu̍pa - vē̠śāya̍ ।
8) tvētīti̍ tvā̠ tvēti̍ ।
9) ityā̍hā̠hē tītyā̍ha ।
10) ā̠ha̠ Chandāgṃ̍si̠ Chandāg̍ syāhāha̠ Chandāgṃ̍si ।
11) Chandāgṃ̍si̠ vai vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai ।
12) vai sa̍ṃvē̠śa-ssa̍ṃvē̠śō vai vai sa̍ṃvē̠śaḥ ।
13) sa̠ṃvē̠śa u̍pavē̠śa u̍pavē̠śa-ssa̍ṃvē̠śa-ssa̍ṃvē̠śa u̍pavē̠śaḥ ।
13) sa̠ṃvē̠śa iti̍ saṃ - vē̠śaḥ ।
14) u̠pa̠vē̠śa śChandō̍bhi̠ śChandō̍bhi rupavē̠śa u̍pavē̠śa śChandō̍bhiḥ ।
14) u̠pa̠vē̠śa ityu̍pa - vē̠śaḥ ।
15) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va ।
15) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
16) ē̠vāsyā̎ syai̠vaivāsya̍ ।
17) a̠sya̠ Chandāgṃ̍si̠ Chandāg̍ sya syāsya̠ Chandāgṃ̍si ।
18) Chandāgṃ̍si vṛṅktē vṛṅktē̠ Chandāgṃ̍si̠ Chandāgṃ̍si vṛṅktē ।
19) vṛ̠ṅktē̠ prēti̍vanti̠ prēti̍vanti vṛṅktē vṛṅktē̠ prēti̍vanti ।
20) prēti̍va̠ ntyājyā̠ nyājyā̍ni̠ prēti̍vanti̠ prēti̍va̠ ntyājyā̍ni ।
20) prēti̍va̠ntīti̠ prēti̍ - va̠nti̠ ।
21) ājyā̍ni bhavanti bhava̠ ntyājyā̠ nyājyā̍ni bhavanti ।
22) bha̠va̠ ntya̠bhiji̍tyā a̠bhiji̍tyai bhavanti bhava ntya̠bhiji̍tyai ।
23) a̠bhiji̍tyai ma̠rutva̍tī-rma̠rutva̍tī ra̠bhiji̍tyā a̠bhiji̍tyai ma̠rutva̍tīḥ ।
23) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
24) ma̠rutva̍tīḥ prati̠pada̍ḥ prati̠padō̍ ma̠rutva̍tī-rma̠rutva̍tīḥ prati̠pada̍ḥ ।
25) pra̠ti̠padō̠ viji̍tyai̠ viji̍tyai prati̠pada̍ḥ prati̠padō̠ viji̍tyai ।
25) pra̠ti̠pada̠ iti̍ prati - pada̍ḥ ।
26) viji̍tyā u̠bhē u̠bhē viji̍tyai̠ viji̍tyā u̠bhē ।
26) viji̍tyā̠ iti̠ vi - ji̠tyai̠ ।
27) u̠bhē bṛ̍hadrathanta̠rē bṛ̍hadrathanta̠rē u̠bhē u̠bhē bṛ̍hadrathanta̠rē ।
27) u̠bhē ityu̠bhē ।
28) bṛ̠ha̠dra̠tha̠nta̠rē bha̍vatō bhavatō bṛhadrathanta̠rē bṛ̍hadrathanta̠rē bha̍vataḥ ।
28) bṛ̠ha̠dra̠tha̠nta̠rē iti̍ bṛhat - ra̠tha̠nta̠rē ।
29) bha̠va̠ta̠ i̠ya mi̠ya-mbha̍vatō bhavata i̠yam ।
30) i̠yaṃ vāva vāvē ya mi̠yaṃ vāva ।
31) vāva ra̍thanta̠ragṃ ra̍thanta̠raṃ vāva vāva ra̍thanta̠ram ।
32) ra̠tha̠nta̠ra ma̠sā va̠sau ra̍thanta̠ragṃ ra̍thanta̠ra ma̠sau ।
32) ra̠tha̠nta̠ramiti̍ ratham - ta̠ram ।
33) a̠sau bṛ̠ha-dbṛ̠ha da̠sā va̠sau bṛ̠hat ।
34) bṛ̠ha dā̠bhyā mā̠bhyā-mbṛ̠ha-dbṛ̠ha dā̠bhyām ।
35) ā̠bhyā mē̠vai vābhyā mā̠bhyā mē̠va ।
36) ē̠vaina̍ mēna mē̠vaivaina̎m ।
37) ē̠na̠ ma̠nta ra̠nta rē̍na mēna ma̠ntaḥ ।
38) a̠nta rē̎tyē tya̠nta ra̠nta rē̍ti ।
39) ē̠tya̠ dyādyai tyē̎tya̠dya ।
40) a̠dya vāva vāvā dyādya vāva ।
41) vāva ra̍thanta̠ragṃ ra̍thanta̠raṃ vāva vāva ra̍thanta̠ram ।
42) ra̠tha̠nta̠ragg śva-śśvō ra̍thanta̠ragṃ ra̍thanta̠ragg śvaḥ ।
42) ra̠tha̠nta̠ramiti̍ ratham - ta̠ram ।
43) śvō bṛ̠ha-dbṛ̠hach Chva-śśvō bṛ̠hat ।
44) bṛ̠ha da̍dyā̠śvā da̍dyā̠ śvā-dbṛ̠ha-dbṛ̠hada̍dyā̠ śvāt ।
45) a̠dyā̠śvā dē̠vai vādyā̠ śvā da̍dyā̠ śvā dē̠va ।
45) a̠dyā̠śvāditya̍dya - śvāt ।
46) ē̠vaina̍ mēna mē̠vaivaina̎m ।
47) ē̠na̠ ma̠nta ra̠nta rē̍na mēna ma̠ntaḥ ।
48) a̠nta rē̎tyē tya̠nta ra̠nta rē̍ti ।
49) ē̠ti̠ bhū̠ta-mbhū̠ta mē̎tyēti bhū̠tam ।
50) bhū̠taṃ vāva vāva bhū̠ta-mbhū̠taṃ vāva ।
॥ 21 ॥ (50/66)
1) vāva ra̍thanta̠ragṃ ra̍thanta̠raṃ vāva vāva ra̍thanta̠ram ।
2) ra̠tha̠nta̠ra-mbha̍vi̠ṣya-dbha̍vi̠ṣya-dra̍thanta̠ragṃ ra̍thanta̠ra-mbha̍vi̠ṣyat ।
2) ra̠tha̠nta̠ramiti̍ ratham - ta̠ram ।
3) bha̠vi̠ṣya-dbṛ̠ha-dbṛ̠ha-dbha̍vi̠ṣya-dbha̍vi̠ṣya-dbṛ̠hat ।
4) bṛ̠ha-dbhū̠tā-dbhū̠tā-dbṛ̠ha-dbṛ̠ha-dbhū̠tāt ।
5) bhū̠tāch cha̍ cha bhū̠tā-dbhū̠tāch cha̍ ।
6) chai̠vaiva cha̍ chai̠va ।
7) ē̠vaina̍ mēna mē̠vaivaina̎m ।
8) ē̠na̠-mbha̠vi̠ṣya̠tō bha̍viṣya̠ta ē̍na mēna-mbhaviṣya̠taḥ ।
9) bha̠vi̠ṣya̠taścha̍ cha bhaviṣya̠tō bha̍viṣya̠taścha̍ ।
10) chā̠nta ra̠ntaścha̍ chā̠ntaḥ ।
11) a̠nta rē̎ tyētya̠nta ra̠nta rē̍ti ।
12) ē̠ti̠ pari̍mita̠-mpari̍mita mētyēti̠ pari̍mitam ।
13) pari̍mita̠ṃ vāva vāva pari̍mita̠-mpari̍mita̠ṃ vāva ।
13) pari̍mita̠miti̠ pari̍ - mi̠ta̠m ।
14) vāva ra̍thanta̠ragṃ ra̍thanta̠raṃ vāva vāva ra̍thanta̠ram ।
15) ra̠tha̠nta̠ra mapa̍rimita̠ mapa̍rimitagṃ rathanta̠ragṃ ra̍thanta̠ra mapa̍rimitam ।
15) ra̠tha̠nta̠ramiti̍ ratham - ta̠ram ।
16) apa̍rimita-mbṛ̠ha-dbṛ̠ha dapa̍rimita̠ mapa̍rimita-mbṛ̠hat ।
16) apa̍rimita̠mityapa̍ri - mi̠ta̠m ।
17) bṛ̠ha-tpari̍mitā̠-tpari̍mitā-dbṛ̠ha-dbṛ̠ha-tpari̍mitāt ।
18) pari̍mitāch cha cha̠ pari̍mitā̠-tpari̍mitāch cha ।
18) pari̍mitā̠diti̠ pari̍ - mi̠tā̠t ।
19) chai̠vaiva cha̍ chai̠va ।
20) ē̠vaina̍ mēna mē̠vaivaina̎m ।
21) ē̠na̠ mapa̍rimitā̠ dapa̍rimitā dēna mēna̠ mapa̍rimitāt ।
22) apa̍rimitāch cha̠ chāpa̍rimitā̠ dapa̍rimitāch cha ।
22) apa̍rimitā̠dityapa̍ri - mi̠tā̠t ।
23) chā̠nta ra̠ntaścha̍ chā̠ntaḥ ।
24) a̠nta rē̎ tyētya̠nta ra̠nta rē̍ti ।
25) ē̠ti̠ vi̠śvā̠mi̠tra̠ja̠ma̠da̠gnī vi̍śvāmitrajamada̠gnī ē̎tyēti viśvāmitrajamada̠gnī ।
26) vi̠śvā̠mi̠tra̠ja̠ma̠da̠gnī vasi̍ṣṭhēna̠ vasi̍ṣṭhēna viśvāmitrajamada̠gnī vi̍śvāmitrajamada̠gnī vasi̍ṣṭhēna ।
26) vi̠śvā̠mi̠tra̠ja̠ma̠da̠gnī iti̍ viśvāmitra - ja̠ma̠da̠gnī ।
27) vasi̍ṣṭhēnā spardhētā maspardhētā̠ṃ vasi̍ṣṭhēna̠ vasi̍ṣṭhēnā spardhētām ।
28) a̠spa̠rdhē̠tā̠gṃ̠ sa sō̎ 'spardhētā maspardhētā̠gṃ̠ saḥ ।
29) sa ē̠ta dē̠ta-thsa sa ē̠tat ।
30) ē̠taj ja̠mada̍gni-rja̠mada̍gni rē̠ta dē̠taj ja̠mada̍gniḥ ।
31) ja̠mada̍gni-rviha̠vya̍ṃ viha̠vya̍-ñja̠mada̍gni-rja̠mada̍gni-rviha̠vya̎m ।
32) vi̠ha̠vya̍ mapaśya dapaśya-dviha̠vya̍ṃ viha̠vya̍ mapaśyat ।
32) vi̠ha̠vya̍miti̍ vi - ha̠vya̎m ।
33) a̠pa̠śya̠-ttēna̠ tēnā̍paśya dapaśya̠-ttēna̍ ।
34) tēna̠ vai vai tēna̠ tēna̠ vai ।
35) vai sa sa vai vai saḥ ।
36) sa vasi̍ṣṭhasya̠ vasi̍ṣṭhasya̠ sa sa vasi̍ṣṭhasya ।
37) vasi̍ṣṭhasyē ndri̠ya mi̍ndri̠yaṃ vasi̍ṣṭhasya̠ vasi̍ṣṭhasyē ndri̠yam ।
38) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
39) vī̠rya̍ mavṛṅktā vṛṅkta vī̠rya̍ṃ vī̠rya̍ mavṛṅkta ।
40) a̠vṛ̠ṅkta̠ ya-dyada̍vṛṅktā vṛṅkta̠ yat ।
41) ya-dvi̍ha̠vya̍ṃ viha̠vya̍ṃ ya-dya-dvi̍ha̠vya̎m ।
42) vi̠ha̠vyagṃ̍ śa̠syatē̍ śa̠syatē̍ viha̠vya̍ṃ viha̠vyagṃ̍ śa̠syatē̎ ।
42) vi̠ha̠vya̍miti̍ vi - ha̠vya̎m ।
43) śa̠syata̍ indri̠ya mi̍ndri̠yagṃ śa̠syatē̍ śa̠syata̍ indri̠yam ।
44) i̠ndri̠ya mē̠vaivē ndri̠ya mi̍ndri̠ya mē̠va ।
45) ē̠va ta-ttadē̠vaiva tat ।
46) ta-dvī̠rya̍ṃ vī̠rya̍-nta-tta-dvī̠rya̎m ।
47) vī̠rya̍ṃ yaja̍mānō̠ yaja̍mānō vī̠rya̍ṃ vī̠rya̍ṃ yaja̍mānaḥ ।
48) yaja̍mānō̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya̠ yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyasya ।
49) bhrātṛ̍vyasya vṛṅktē vṛṅktē̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya vṛṅktē ।
50) vṛ̠ṅktē̠ yasya̠ yasya̍ vṛṅktē vṛṅktē̠ yasya̍ ।
51) yasya̠ bhūyāgṃ̍sō̠ bhūyāgṃ̍sō̠ yasya̠ yasya̠ bhūyāgṃ̍saḥ ।
52) bhūyāgṃ̍sō yajñakra̠tavō̍ yajñakra̠tavō̠ bhūyāgṃ̍sō̠ bhūyāgṃ̍sō yajñakra̠tava̍ḥ ।
53) ya̠jña̠kra̠tava̠ itīti̍ yajñakra̠tavō̍ yajñakra̠tava̠ iti̍ ।
53) ya̠jña̠kra̠tava̠ iti̍ yajña - kra̠tava̍ḥ ।
54) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
55) ā̠hu̠-ssa sa ā̍hu rāhu̠-ssaḥ ।
56) sa dē̠vatā̍ dē̠vatā̠-ssa sa dē̠vatā̎ḥ ।
57) dē̠vatā̍ vṛṅktē vṛṅktē dē̠vatā̍ dē̠vatā̍ vṛṅktē ।
58) vṛ̠ṅkta̠ itīti̍ vṛṅktē vṛṅkta̠ iti̍ ।
59) iti̠ yadi̠ yadītīti̠ yadi̍ ।
60) yadya̍gniṣṭō̠mō̎ 'gniṣṭō̠mō yadi̠ yadya̍gniṣṭō̠maḥ ।
61) a̠gni̠ṣṭō̠ma-ssōma̠-ssōmō̍ agniṣṭō̠mō̎ 'gniṣṭō̠ma-ssōma̍ḥ ।
61) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
62) sōma̍ḥ pa̠rastā̎-tpa̠rastā̠-thsōma̠-ssōma̍ḥ pa̠rastā̎t ।
63) pa̠rastā̠-thsyā-thsyā-tpa̠rastā̎-tpa̠rastā̠-thsyāt ।
64) syā du̠kthya̍ mu̠kthyagg̍ syā-thsyā du̠kthya̎m ।
65) u̠kthya̍-ṅkurvīta kurvī tō̠kthya̍ mu̠kthya̍-ṅkurvīta ।
66) ku̠rvī̠ta̠ yadi̠ yadi̍ kurvīta kurvīta̠ yadi̍ ।
67) yadyu̠kthya̍ u̠kthyō̍ yadi̠ yadyu̠kthya̍ḥ ।
68) u̠kthya̍-ssyā-thsyā du̠kthya̍ u̠kthya̍-ssyāt ।
69) syā da̍tirā̠tra ma̍tirā̠tragg syā-thsyā da̍tirā̠tram ।
70) a̠ti̠rā̠tra-ṅku̍rvīta kurvītātirā̠tra ma̍tirā̠tra-ṅku̍rvīta ।
70) a̠ti̠rā̠tramitya̍ti - rā̠tram ।
71) ku̠rvī̠ta̠ ya̠jña̠kra̠tubhi̍-ryajñakra̠tubhi̍ḥ kurvīta kurvīta yajñakra̠tubhi̍ḥ ।
72) ya̠jña̠kra̠tubhi̍ rē̠vaiva ya̍jñakra̠tubhi̍-ryajñakra̠tubhi̍ rē̠va ।
72) ya̠jña̠kra̠tubhi̠riti̍ yajñakra̠tu - bhi̠ḥ ।
73) ē̠vā syā̎ syai̠ vaivāsya̍ ।
74) a̠sya̠ dē̠vatā̍ dē̠vatā̍ asyāsya dē̠vatā̎ḥ ।
75) dē̠vatā̍ vṛṅktē vṛṅktē dē̠vatā̍ dē̠vatā̍ vṛṅktē ।
76) vṛ̠ṅktē̠ vasī̍yā̠n̠. vasī̍yān vṛṅktē vṛṅktē̠ vasī̍yān ।
77) vasī̍yā-nbhavati bhavati̠ vasī̍yā̠n̠. vasī̍yā-nbhavati ।
78) bha̠va̠tīti̍ bhavati ।
॥ 22 ॥ (78/91)
॥ a. 7 ॥
1) ni̠grā̠bhyā̎-sstha stha nigrā̠bhyā̍ nigrā̠bhyā̎-sstha ।
1) ni̠grā̠bhyā̍ iti̍ ni - grā̠bhyā̎ḥ ।
2) stha̠ dē̠va̠śrutō̍ dēva̠śruta̍-sstha stha dēva̠śruta̍ḥ ।
3) dē̠va̠śruta̠ āyu̠ rāyu̍-rdēva̠śrutō̍ dēva̠śruta̠ āyu̍ḥ ।
3) dē̠va̠śruta̠ iti̍ dēva - śruta̍ḥ ।
4) āyu̍-rmē ma̠ āyu̠ rāyu̍-rmē ।
5) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
6) ta̠rpa̠ya̠ta̠ prā̠ṇa-mprā̠ṇa-nta̍rpayata tarpayata prā̠ṇam ।
7) prā̠ṇa-mmē̍ mē prā̠ṇa-mprā̠ṇa-mmē̎ ।
7) prā̠ṇamiti̍ pra - a̠nam ।
8) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
9) ta̠rpa̠ya̠tā ̠pā̠na ma̍pā̠na-nta̍rpayata tarpayatā pā̠nam ।
10) a̠pā̠na-mmē̍ mē 'pā̠na ma̍pā̠na-mmē̎ ।
10) a̠pā̠namitya̍pa - a̠nam ।
11) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
12) ta̠rpa̠ya̠ta̠ vyā̠naṃ vyā̠na-nta̍rpayata tarpayata vyā̠nam ।
13) vyā̠na-mmē̍ mē vyā̠naṃ vyā̠na-mmē̎ ।
13) vyā̠namiti̍ vi - a̠nam ।
14) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
15) ta̠rpa̠ya̠ta̠ chakṣu̠ śchakṣu̍ starpayata tarpayata̠ chakṣu̍ḥ ।
16) chakṣu̍-rmē mē̠ chakṣu̠ śchakṣu̍-rmē ।
17) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
18) ta̠rpa̠ya̠ta̠ śrōtra̠gg̠ śrōtra̍-ntarpayata tarpayata̠ śrōtra̎m ।
19) śrōtra̍-mmē mē̠ śrōtra̠gg̠ śrōtra̍-mmē ।
20) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
21) ta̠rpa̠ya̠ta̠ manō̠ mana̍ starpayata tarpayata̠ mana̍ḥ ।
22) manō̍ mē mē̠ manō̠ manō̍ mē ।
23) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
24) ta̠rpa̠ya̠ta̠ vācha̠ṃ vācha̍-ntarpayata tarpayata̠ vācha̎m ।
25) vācha̍-mmē mē̠ vācha̠ṃ vācha̍-mmē ।
26) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
27) ta̠rpa̠ya̠tā̠tmāna̍ mā̠tmāna̍-ntarpayata tarpayatā̠tmāna̎m ।
28) ā̠tmāna̍-mmē ma ā̠tmāna̍ mā̠tmāna̍-mmē ।
29) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
30) ta̠rpa̠ya̠tāṅgā̠ nyaṅgā̍ni tarpayata tarpaya̠tāṅgā̍ni ।
31) aṅgā̍ni mē̠ mē 'ṅgā̠ nyaṅgā̍ni mē ।
32) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
33) ta̠rpa̠ya̠ta̠ pra̠jā-mpra̠jā-nta̍rpayata tarpayata pra̠jām ।
34) pra̠jā-mmē̍ mē pra̠jā-mpra̠jā-mmē̎ ।
34) pra̠jāmiti̍ pra - jām ।
35) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
36) ta̠rpa̠ya̠ta̠ pa̠śū-npa̠śū-nta̍rpayata tarpayata pa̠śūn ।
37) pa̠śū-nmē̍ mē pa̠śū-npa̠śū-nmē̎ ।
38) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
39) ta̠rpa̠ya̠ta̠ gṛ̠hā-ngṛ̠hā-nta̍rpayata tarpayata gṛ̠hān ।
40) gṛ̠hā-nmē̍ mē gṛ̠hā-ngṛ̠hā-nmē̎ ।
41) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
42) ta̠rpa̠ya̠ta̠ ga̠ṇā-nga̠ṇā-nta̍rpayata tarpayata ga̠ṇān ।
43) ga̠ṇā-nmē̍ mē ga̠ṇā-nga̠ṇā-nmē̎ ।
44) mē̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mē̠ mē̠ ta̠rpa̠ya̠ta̠ ।
45) ta̠rpa̠ya̠ta̠ sa̠rvaga̍ṇagṃ sa̠rvaga̍ṇa-ntarpayata tarpayata sa̠rvaga̍ṇam ।
46) sa̠rvaga̍ṇa-mmā mā sa̠rvaga̍ṇagṃ sa̠rvaga̍ṇa-mmā ।
46) sa̠rvaga̍ṇa̠miti̍ sa̠rva - ga̠ṇa̠m ।
47) mā̠ ta̠rpa̠ya̠ta̠ ta̠rpa̠ya̠ta̠ mā̠ mā̠ ta̠rpa̠ya̠ta̠ ।
48) ta̠rpa̠ya̠ta̠ ta̠rpaya̍ta ta̠rpaya̍ta tarpayata tarpayata ta̠rpaya̍ta ।
49) ta̠rpaya̍ta mā mā ta̠rpaya̍ta ta̠rpaya̍ta mā ।
50) mā̠ ga̠ṇā ga̠ṇā mā̍ mā ga̠ṇāḥ ।
॥ 23 ॥ (50/57)
1) ga̠ṇā mē̍ mē ga̠ṇā ga̠ṇā mē̎ ।
2) mē̠ mā mā mē̍ mē̠ mā ।
3) mā vi vi mā mā vi ।
4) vi tṛ̍ṣa-ntṛṣa̠n̠. vi vi tṛ̍ṣann ।
5) tṛ̠ṣa̠-nnōṣa̍dhaya̠ ōṣa̍dhaya stṛṣa-ntṛṣa̠-nnōṣa̍dhayaḥ ।
6) ōṣa̍dhayō̠ vai vā ōṣa̍dhaya̠ ōṣa̍dhayō̠ vai ।
7) vai sōma̍sya̠ sōma̍sya̠ vai vai sōma̍sya ।
8) sōma̍sya̠ viśō̠ viśa̠-ssōma̍sya̠ sōma̍sya̠ viśa̍ḥ ।
9) viśō̠ viśa̍ḥ ।
10) viśa̠ḥ khalu̠ khalu̠ viśō̠ viśa̠ḥ khalu̍ ।
11) khalu̠ vai vai khalu̠ khalu̠ vai ।
12) vai rājñō̠ rājñō̠ vai vai rājña̍ḥ ।
13) rājña̠ḥ pradā̍tō̠ḥ pradā̍tō̠ rājñō̠ rājña̠ḥ pradā̍tōḥ ।
14) pradā̍tō rīśva̠rā ī̎śva̠rāḥ pradā̍tō̠ḥ pradā̍tō rīśva̠rāḥ ।
14) pradā̍tō̠riti̠ pra - dā̠tō̠ḥ ।
15) ī̠śva̠rā ai̠ndra ai̠ndra ī̎śva̠rā ī̎śva̠rā ai̠ndraḥ ।
16) ai̠ndra-ssōma̠-ssōma̍ ai̠ndra ai̠ndra-ssōma̍ḥ ।
17) sōmō 'vī̍vṛdha̠ mavī̍vṛdha̠gṃ̠ sōma̠-ssōmō 'vī̍vṛdham ।
18) avī̍vṛdhaṃ vō̠ vō 'vī̍vṛdha̠ mavī̍vṛdhaṃ vaḥ ।
19) vō̠ mana̍sā̠ mana̍sā vō vō̠ mana̍sā ।
20) mana̍sā sujātā-ssujātā̠ mana̍sā̠ mana̍sā sujātāḥ ।
21) su̠jā̠tā̠ ṛta̍prajātā̠ ṛta̍prajātā-ssujātā-ssujātā̠ ṛta̍prajātāḥ ।
21) su̠jā̠tā̠ iti̍ su - jā̠tā̠ḥ ।
22) ṛta̍prajātā̠ bhagē̠ bhaga̠ ṛta̍prajātā̠ ṛta̍prajātā̠ bhagē̎ ।
22) ṛta̍prajātā̠ ityṛta̍ - pra̠jā̠tā̠ḥ ।
23) bhaga̠ idi-dbhagē̠ bhaga̠ it ।
24) i-dvō̍ va̠ idi-dva̍ḥ ।
25) va̠-ssyā̠ma̠ syā̠ma̠ vō̠ va̠-ssyā̠ma̠ ।
26) syā̠mēti̍ syāma ।
27) indrē̍ṇa dē̠vī-rdē̠vī rindrē̠ṇē ndrē̍ṇa dē̠vīḥ ।
28) dē̠vī-rvī̠rudhō̍ vī̠rudhō̍ dē̠vī-rdē̠vī-rvī̠rudha̍ḥ ।
29) vī̠rudha̍-ssaṃvidā̠nā-ssa̍ṃvidā̠nā vī̠rudhō̍ vī̠rudha̍-ssaṃvidā̠nāḥ ।
30) sa̠ṃvi̠dā̠nā anvanu̍ saṃvidā̠nā-ssa̍ṃvidā̠nā anu̍ ।
30) sa̠ṃvi̠dā̠nā iti̍ saṃ - vi̠dā̠nāḥ ।
31) anu̍ manyantā-mmanyantā̠ manvanu̍ manyantām ।
32) ma̠nya̠ntā̠gṃ̠ sava̍nāya̠ sava̍nāya manyantā-mmanyantā̠gṃ̠ sava̍nāya ।
33) sava̍nāya̠ sōma̠gṃ̠ sōma̠gṃ̠ sava̍nāya̠ sava̍nāya̠ sōma̎m ।
34) sōma̠ mitīti̠ sōma̠gṃ̠ sōma̠ miti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠hauṣa̍dhībhya̠ ōṣa̍dhībhya āhā̠ hauṣa̍dhībhyaḥ ।
37) ōṣa̍dhībhya ē̠vai vauṣa̍dhībhya̠ ōṣa̍dhībhya ē̠va ।
37) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
38) ē̠vaina̍ mēna mē̠vaivaina̎m ।
39) ē̠na̠gg̠ svāyai̠ svāyā̍ ēna mēna̠gg̠ svāyai̎ ।
40) svāyai̍ vi̠śō vi̠śa-ssvāyai̠ svāyai̍ vi̠śaḥ ।
41) vi̠śa-ssvāyai̠ svāyai̍ vi̠śō vi̠śa-ssvāyai̎ ।
42) svāyai̍ dē̠vatā̍yai dē̠vatā̍yai̠ svāyai̠ svāyai̍ dē̠vatā̍yai ।
43) dē̠vatā̍yai ni̠ryāchya̍ ni̠ryāchya̍ dē̠vatā̍yai dē̠vatā̍yai ni̠ryāchya̍ ।
44) ni̠ryāchyā̠ bhya̍bhi ni̠ryāchya̍ ni̠ryā chyā̠bhi ।
44) ni̠ryāchyēti̍ niḥ - yāchya̍ ।
45) a̠bhi ṣu̍ṇōti sunō tya̠bhya̍bhi ṣu̍ṇōti ।
46) su̠nō̠ti̠ yō ya-ssu̍nōti sunōti̠ yaḥ ।
47) yō vai vai yō yō vai ।
48) vai sōma̍sya̠ sōma̍sya̠ vai vai sōma̍sya ।
49) sōma̍syā bhiṣū̠yamā̍ṇasyā bhiṣū̠yamā̍ṇasya̠ sōma̍sya̠ sōma̍syā bhiṣū̠yamā̍ṇasya ।
50) a̠bhi̠ṣū̠yamā̍ṇasya pratha̠maḥ pra̍tha̠mō̍ 'bhiṣū̠yamā̍ṇasyā bhiṣū̠yamā̍ṇasya pratha̠maḥ ।
50) a̠bhi̠ṣū̠yamā̍ṇa̠syētya̍bhi - sū̠yamā̍nasya ।
॥ 24 ॥ (50/57)
1) pra̠tha̠mō 'gṃ̍śu ra̠gṃ̠śuḥ pra̍tha̠maḥ pra̍tha̠mō 'gṃ̍śuḥ ।
2) a̠gṃ̠śu-sskanda̍ti̠ skanda̍ tya̠gṃ̠śu ra̠gṃ̠śu-sskanda̍ti ।
3) skanda̍ti̠ sa sa skanda̍ti̠ skanda̍ti̠ saḥ ।
4) sa ī̎śva̠ra ī̎śva̠ra-ssa sa ī̎śva̠raḥ ।
5) ī̠śva̠ra i̍ndri̠ya mi̍ndri̠ya mī̎śva̠ra ī̎śva̠ra i̍ndri̠yam ।
6) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
7) vī̠rya̍-mpra̠jā-mpra̠jāṃ vī̠rya̍ṃ vī̠rya̍-mpra̠jām ।
8) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
8) pra̠jāmiti̍ pra - jām ।
9) pa̠śūn. yaja̍mānasya̠ yaja̍mānasya pa̠śū-npa̠śūn. yaja̍mānasya ।
10) yaja̍mānasya̠ nirha̍ntō̠-rnirha̍ntō̠-ryaja̍mānasya̠ yaja̍mānasya̠ nirha̍ntōḥ ।
11) nirha̍ntō̠ sta-ntannirha̍ntō̠-rnirha̍ntō̠ stam ।
11) nirha̍ntō̠riti̠ niḥ - ha̠ntō̠ḥ ।
12) ta ma̠bhya̍bhi ta-nta ma̠bhi ।
13) a̠bhi ma̍ntrayēta mantrayētā̠ bhya̍bhi ma̍ntrayēta ।
14) ma̠ntra̠yē̠tā ma̍ntrayēta mantrayē̠tā ।
15) ā mā̠ mā ''mā̎ ।
16) mā̠ 'skā̠ na̠skā̠-nmā̠ mā̠ 'skā̠n ।
17) a̠skā̠-nthsa̠ha sa̠hāskā̍ naskā-nthsa̠ha ।
18) sa̠ha pra̠jayā̎ pra̠jayā̍ sa̠ha sa̠ha pra̠jayā̎ ।
19) pra̠jayā̍ sa̠ha sa̠ha pra̠jayā̎ pra̠jayā̍ sa̠ha ।
19) pra̠jayēti̍ pra - jayā̎ ।
20) sa̠ha rā̠yō rā̠ya-ssa̠ha sa̠ha rā̠yaḥ ।
21) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
22) pōṣē̍ṇē ndri̠ya mi̍ndri̠ya-mpōṣē̍ṇa̠ pōṣē̍ṇē ndri̠yam ।
23) i̠ndri̠ya-mmē̍ ma indri̠ya mi̍ndri̠ya-mmē̎ ।
24) mē̠ vī̠rya̍ṃ vī̠rya̍-mmē mē vī̠rya̎m ।
25) vī̠rya̍-mmā mā vī̠rya̍ṃ vī̠rya̍-mmā ।
26) mā ni-rṇi-rmā mā niḥ ।
27) ni-rva̍dhī-rvadhī̠-rni-rṇi-rva̍dhīḥ ।
28) va̠dhī̠ ritīti̍ vadhī-rvadhī̠ riti̍ ।
29) ityā̠śiṣa̍ mā̠śiṣa̠ mitī tyā̠śiṣa̎m ।
30) ā̠śiṣa̍ mē̠vaivāśiṣa̍ mā̠śiṣa̍ mē̠va ।
30) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
31) ē̠vaitā mē̠tā mē̠vaivaitām ।
32) ē̠tā maitā mē̠tā mā ।
33) ā śā̎stē śāsta̠ ā śā̎stē ।
34) śā̠sta̠ i̠ndri̠yasyē̎ ndri̠yasya̍ śāstē śāsta indri̠yasya̍ ।
35) i̠ndri̠yasya̍ vī̠rya̍sya vī̠rya̍syē ndri̠yasyē̎ ndri̠yasya̍ vī̠rya̍sya ।
36) vī̠rya̍sya pra̠jāyai̎ pra̠jāyai̍ vī̠rya̍sya vī̠rya̍sya pra̠jāyai̎ ।
37) pra̠jāyai̍ paśū̠nā-mpa̍śū̠nā-mpra̠jāyai̎ pra̠jāyai̍ paśū̠nām ।
37) pra̠jāyā̠ iti̍ pra - jāyai̎ ।
38) pa̠śū̠nā mani̍rghātā̠yā ni̍rghātāya paśū̠nā-mpa̍śū̠nā mani̍rghātāya ।
39) ani̍rghātāya dra̠phsō dra̠phsō 'ni̍rghātā̠yā ni̍rghātāya dra̠phsaḥ ।
39) ani̍rghātā̠yētyani̍ḥ - ghā̠tā̠ya̠ ।
40) dra̠phsa ścha̍skanda chaskanda dra̠phsō dra̠phsa ścha̍skanda ।
41) cha̠ska̠nda̠ pṛ̠thi̠vī-mpṛ̍thi̠vī-ñcha̍skanda chaskanda pṛthi̠vīm ।
42) pṛ̠thi̠vī manvanu̍ pṛthi̠vī-mpṛ̍thi̠vī manu̍ ।
43) anu̠ dyā-ndyā manvanu̠ dyām ।
44) dyā mi̠ma mi̠ma-ndyā-ndyā mi̠mam ।
45) i̠ma-ñcha̍ chē̠ ma mi̠ma-ñcha̍ ।
46) cha̠ yōni̠ṃ yōni̍-ñcha cha̠ yōni̎m ।
47) yōni̠ manvanu̠ yōni̠ṃ yōni̠ manu̍ ।
48) anu̠ yō yō 'nvanu̠ yaḥ ।
49) yaścha̍ cha̠ yō yaścha̍ ।
50) cha̠ pūrva̠ḥ pūrva̍ścha cha̠ pūrva̍ḥ ।
51) pūrva̠ iti̠ pūrva̍ḥ ।
52) tṛ̠tīya̠ṃ yōni̠ṃ yōni̍-ntṛ̠tīya̍-ntṛ̠tīya̠ṃ yōni̎m ।
53) yōni̠ manvanu̠ yōni̠ṃ yōni̠ manu̍ ।
54) anu̍ sa̠ñchara̍ntagṃ sa̠ñchara̍nta̠ manvanu̍ sa̠ñchara̍ntam ।
55) sa̠ñchara̍nta-ndra̠phsa-ndra̠phsagṃ sa̠ñchara̍ntagṃ sa̠ñchara̍nta-ndra̠phsam ।
55) sa̠ñchara̍nta̠miti̍ saṃ - chara̍ntam ।
56) dra̠phsa-ñju̍hōmi juhōmi dra̠phsa-ndra̠phsa-ñju̍hōmi ।
57) ju̠hō̠ myanvanu̍ juhōmi juhō̠ myanu̍ ।
58) anu̍ sa̠pta sa̠ptānvanu̍ sa̠pta ।
59) sa̠pta hōtrā̠ hōtrā̎-ssa̠pta sa̠pta hōtrā̎ḥ ।
60) hōtrā̠ iti̠ hōtrā̎ḥ ।
॥ 25 ॥ (60/67)
॥ a. 8 ॥
1) yō vai vai yō yō vai ।
2) vai dē̠vā-ndē̠vān. vai vai dē̠vān ।
3) dē̠vā-ndē̍vayaśa̠sēna̍ dēvayaśa̠sēna̍ dē̠vā-ndē̠vā-ndē̍vayaśa̠sēna̍ ।
4) dē̠va̠ya̠śa̠sēnā̠ rpaya̍ tya̠rpaya̍ti dēvayaśa̠sēna̍ dēvayaśa̠sēnā̠ rpaya̍ti ।
4) dē̠va̠ya̠śa̠sēnēti̍ dēva - ya̠śa̠sēna̍ ।
5) a̠rpaya̍ti manu̠ṣyā̎-nmanu̠ṣyā̍ na̠rpaya̍ tya̠rpaya̍ti manu̠ṣyān̍ ।
6) ma̠nu̠ṣyā̎-nmanuṣyayaśa̠sēna̍ manuṣyayaśa̠sēna̍ manu̠ṣyā̎-nmanu̠ṣyā̎-nmanuṣyayaśa̠sēna̍ ।
7) ma̠nu̠ṣya̠ya̠śa̠sēna̍ dēvayaśa̠sī dē̍vayaśa̠sī ma̍nuṣyayaśa̠sēna̍ manuṣyayaśa̠sēna̍ dēvayaśa̠sī ।
7) ma̠nu̠ṣya̠ya̠śa̠sēnēti̍ manuṣya - ya̠śa̠sēna̍ ।
8) dē̠va̠ya̠śa̠ syē̍vaiva dē̍vayaśa̠sī dē̍vayaśa̠ syē̍va ।
8) dē̠va̠ya̠śa̠sīti̍ dēva - ya̠śa̠sī ।
9) ē̠va dē̠vēṣu̍ dē̠vē ṣvē̠vaiva dē̠vēṣu̍ ।
10) dē̠vēṣu̠ bhava̍ti̠ bhava̍ti dē̠vēṣu̍ dē̠vēṣu̠ bhava̍ti ।
11) bhava̍ti manuṣyayaśa̠sī ma̍nuṣyayaśa̠sī bhava̍ti̠ bhava̍ti manuṣyayaśa̠sī ।
12) ma̠nu̠ṣya̠ya̠śa̠sī ma̍nu̠ṣyē̍ṣu manu̠ṣyē̍ṣu manuṣyayaśa̠sī ma̍nuṣyayaśa̠sī ma̍nu̠ṣyē̍ṣu ।
12) ma̠nu̠ṣya̠ya̠śa̠sīti̍ manuṣya - ya̠śa̠sī ।
13) ma̠nu̠ṣyē̍ṣu̠ yān. yā-nma̍nu̠ṣyē̍ṣu manu̠ṣyē̍ṣu̠ yān ।
14) yā-nprā̠chīna̍-mprā̠chīna̠ṃ yān. yā-nprā̠chīna̎m ।
15) prā̠chīna̍ māgraya̠ṇā dā̎graya̠ṇā-tprā̠chīna̍-mprā̠chīna̍ māgraya̠ṇāt ।
16) ā̠gra̠ya̠ṇā-dgrahā̠-ngrahā̍ nāgraya̠ṇā dā̎graya̠ṇā-dgrahān̍ ।
17) grahā̎-ngṛhṇī̠yā-dgṛ̍hṇī̠yā-dgrahā̠-ngrahā̎-ngṛhṇī̠yāt ।
18) gṛ̠hṇī̠yā-ttāg stā-ngṛ̍hṇī̠yā-dgṛ̍hṇī̠yā-ttān ।
19) tā nu̍pā̠gṃ̠śū̍ pā̠gṃ̠śu tāg stā nu̍pā̠gṃ̠śu ।
20) u̠pā̠gṃ̠śu gṛ̍hṇīyā-dgṛhṇīyā dupā̠gṃ̠śū̍ pā̠gṃ̠śu gṛ̍hṇīyāt ।
20) u̠pā̠g̠śvityu̍pa - a̠gṃ̠śu ।
21) gṛ̠hṇī̠yā̠-dyān. yā-ngṛ̍hṇīyā-dgṛhṇīyā̠-dyān ।
22) yā nū̠rdhvā nū̠rdhvān. yān. yā nū̠rdhvān ।
23) ū̠rdhvāg tāg stā nū̠rdhvā nū̠rdhvāg tān ।
24) tā nu̍pabdi̠mata̍ upabdi̠mata̠ stāg stā nu̍pabdi̠mata̍ḥ ।
25) u̠pa̠bdi̠matō̍ dē̠vā-ndē̠vā nu̍pabdi̠mata̍ upabdi̠matō̍ dē̠vān ।
25) u̠pa̠bdi̠mata̠ ityu̍pabdi - mata̍ḥ ।
26) dē̠vā nē̠vaiva dē̠vā-ndē̠vā nē̠va ।
27) ē̠va ta-ttadē̠vaiva tat ।
28) ta-ddē̍vayaśa̠sēna̍ dēvayaśa̠sēna̠ ta-tta-ddē̍vayaśa̠sēna̍ ।
29) dē̠va̠ya̠śa̠sēnā̎ rpayatyarpayati dēvayaśa̠sēna̍ dēvayaśa̠sēnā̎ rpayati ।
29) dē̠va̠ya̠śa̠sēnēti̍ dēva - ya̠śa̠sēna̍ ।
30) a̠rpa̠ya̠ti̠ ma̠nu̠ṣyā̎-nmanu̠ṣyā̍ narpaya tyarpayati manu̠ṣyān̍ ।
31) ma̠nu̠ṣyā̎-nmanuṣyayaśa̠sēna̍ manuṣyayaśa̠sēna̍ manu̠ṣyā̎-nmanu̠ṣyā̎-nmanuṣyayaśa̠sēna̍ ।
32) ma̠nu̠ṣya̠ya̠śa̠sēna̍ dēvayaśa̠sī dē̍vayaśa̠sī ma̍nuṣyayaśa̠sēna̍ manuṣyayaśa̠sēna̍ dēvayaśa̠sī ।
32) ma̠nu̠ṣya̠ya̠śa̠sēnēti̍ manuṣya - ya̠śa̠sēna̍ ।
33) dē̠va̠ya̠śa̠ syē̍vaiva dē̍vayaśa̠sī dē̍vayaśa̠ syē̍va ।
33) dē̠va̠ya̠śa̠sīti̍ dēva - ya̠śa̠sī ।
34) ē̠va dē̠vēṣu̍ dē̠vē ṣvē̠vaiva dē̠vēṣu̍ ।
35) dē̠vēṣu̍ bhavati bhavati dē̠vēṣu̍ dē̠vēṣu̍ bhavati ।
36) bha̠va̠ti̠ ma̠nu̠ṣya̠ya̠śa̠sī ma̍nuṣyayaśa̠sī bha̍vati bhavati manuṣyayaśa̠sī ।
37) ma̠nu̠ṣya̠ya̠śa̠sī ma̍nu̠ṣyē̍ṣu manu̠ṣyē̍ṣu manuṣyayaśa̠sī ma̍nuṣyayaśa̠sī ma̍nu̠ṣyē̍ṣu ।
37) ma̠nu̠ṣya̠ya̠śa̠sīti̍ manuṣya - ya̠śa̠sī ।
38) ma̠nu̠ṣyē̎ ṣva̠gni ra̠gni-rma̍nu̠ṣyē̍ṣu manu̠ṣyē̎ ṣva̠gniḥ ।
39) a̠gniḥ prā̍tassava̠nē prā̍tassava̠nē̎ 'gnira̠gniḥ prā̍tassava̠nē ।
40) prā̠ta̠ssa̠va̠nē pā̍tu pātu prātassava̠nē prā̍tassava̠nē pā̍tu ।
40) prā̠ta̠ssa̠va̠na iti̍ prātaḥ - sa̠va̠nē ।
41) pā̠tva̠smā na̠smā-npā̍tu pātva̠smān ।
42) a̠smān. vai̎śvāna̠rō vai̎śvāna̠rō̎ 'smā na̠smān. vai̎śvāna̠raḥ ।
43) vai̠śvā̠na̠rō ma̍hi̠nā ma̍hi̠nā vai̎śvāna̠rō vai̎śvāna̠rō ma̍hi̠nā ।
44) ma̠hi̠nā vi̠śvaśa̍mbhū-rvi̠śvaśa̍mbhū-rmahi̠nā ma̍hi̠nā vi̠śvaśa̍mbhūḥ ।
45) vi̠śvaśa̍mbhū̠riti̍ vi̠śva - śa̠mbhū̠ḥ ।
46) sa nō̍ na̠-ssa sa na̍ḥ ।
47) na̠ḥ pā̠va̠kaḥ pā̍va̠kō nō̍ naḥ pāva̠kaḥ ।
48) pā̠va̠kō dravi̍ṇa̠-ndravi̍ṇa-mpāva̠kaḥ pā̍va̠kō dravi̍ṇam ।
49) dravi̍ṇa-ndadhātu dadhātu̠ dravi̍ṇa̠-ndravi̍ṇa-ndadhātu ।
50) da̠dhā̠ tvāyu̍ṣmanta̠ āyu̍ṣmantō dadhātu dadhā̠ tvāyu̍ṣmantaḥ ।
॥ 26 ॥ (50/61)
1) āyu̍ṣmanta-ssa̠habha̍kṣā-ssa̠habha̍kṣā̠ āyu̍ṣmanta̠ āyu̍ṣmanta-ssa̠habha̍kṣāḥ ।
2) sa̠habha̍kṣā-ssyāma syāma sa̠habha̍kṣā-ssa̠habha̍kṣā-ssyāma ।
2) sa̠habha̍kṣā̠ iti̍ sa̠ha - bha̠kṣā̠ḥ ।
3) syā̠mēti̍ syāma ।
4) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
5) dē̠vā ma̠rutō̍ ma̠rutō̍ dē̠vā dē̠vā ma̠ruta̍ḥ ।
6) ma̠ruta̠ indra̠ indrō̍ ma̠rutō̍ ma̠ruta̠ indra̍ḥ ।
7) indrō̍ a̠smā na̠smā nindra̠ indrō̍ a̠smān ।
8) a̠smā na̠smi-nna̠smi-nna̠smā na̠smā na̠sminn ।
9) a̠smi-ndvi̠tīyē̎ dvi̠tīyē̠ 'smi-nna̠smi-ndvi̠tīyē̎ ।
10) dvi̠tīyē̠ sava̍nē̠ sava̍nē dvi̠tīyē̎ dvi̠tīyē̠ sava̍nē ।
11) sava̍nē̠ na na sava̍nē̠ sava̍nē̠ na ।
12) na ja̍hyu-rjahyu̠-rna na ja̍hyuḥ ।
13) ja̠hyu̠riti̍ jahyuḥ ।
14) āyu̍ṣmantaḥ pri̠ya-mpri̠ya māyu̍ṣmanta̠ āyu̍ṣmantaḥ pri̠yam ।
15) pri̠ya mē̍ṣā mēṣā-mpri̠ya-mpri̠ya mē̍ṣām ।
16) ē̠ṣā̠ṃ vada̍ntō̠ vada̍nta ēṣā mēṣā̠ṃ vada̍ntaḥ ।
17) vada̍ntō va̠yaṃ va̠yaṃ vada̍ntō̠ vada̍ntō va̠yam ।
18) va̠ya-ndē̠vānā̎-ndē̠vānā̎ṃ va̠yaṃ va̠ya-ndē̠vānā̎m ।
19) dē̠vānāgṃ̍ suma̠tau su̍ma̠tau dē̠vānā̎-ndē̠vānāgṃ̍ suma̠tau ।
20) su̠ma̠tau syā̍ma syāma suma̠tau su̍ma̠tau syā̍ma ।
20) su̠ma̠tāviti̍ su - ma̠tau ।
21) syā̠mēti̍ syāma ।
22) i̠da-ntṛ̠tīya̍-ntṛ̠tīya̍ mi̠da mi̠da-ntṛ̠tīya̎m ।
23) tṛ̠tīya̠gṃ̠ sava̍na̠gṃ̠ sava̍na-ntṛ̠tīya̍-ntṛ̠tīya̠gṃ̠ sava̍nam ।
24) sava̍na-ṅkavī̠nā-ṅka̍vī̠nāgṃ sava̍na̠gṃ̠ sava̍na-ṅkavī̠nām ।
25) ka̠vī̠nā mṛ̠tēna̠ rtēna̍ kavī̠nā-ṅka̍vī̠nā mṛ̠tēna̍ ।
26) ṛ̠tēna̠ yē ya ṛ̠tēna̠ rtēna̠ yē ।
27) yē cha̍ma̠sa-ñcha̍ma̠saṃ yē yē cha̍ma̠sam ।
28) cha̠ma̠sa maira̍ya̠ ntaira̍yanta chama̠sa-ñcha̍ma̠sa maira̍yanta ।
29) aira̍ya̠ntētyaira̍yanta ।
30) tē sau̍dhanva̠nā-ssau̍dhanva̠nāstē tē sau̍dhanva̠nāḥ ।
31) sau̠dha̠nva̠nā-ssuva̠-ssuva̍-ssaudhanva̠nā-ssau̍dhanva̠nā-ssuva̍ḥ ।
32) suva̍ rānaśā̠nā ā̍naśā̠nā-ssuva̠-ssuva̍ rānaśā̠nāḥ ।
33) ā̠na̠śā̠nā-ssvi̍ṣṭi̠gg̠ svi̍ṣṭi mānaśā̠nā ā̍naśā̠nā-ssvi̍ṣṭim ।
34) svi̍ṣṭi-nnō na̠-ssvi̍ṣṭi̠gg̠ svi̍ṣṭi-nnaḥ ।
34) svi̍ṣṭi̠miti̠ su - i̠ṣṭi̠m ।
35) nō̠ a̠bhya̍bhi nō̍ nō a̠bhi ।
36) a̠bhi vasī̍yō̠ vasī̍yō̠ 'bhya̍bhi vasī̍yaḥ ।
37) vasī̍yō nayantu nayantu̠ vasī̍yō̠ vasī̍yō nayantu ।
38) na̠ya̠ntviti̍ nayantu ।
39) ā̠yata̍navatī̠-rvai vā ā̠yata̍navatī rā̠yata̍navatī̠-rvai ।
39) ā̠yata̍navatī̠rityā̠yata̍na - va̠tī̠ḥ ।
40) vā a̠nyā a̠nyā vai vā a̠nyāḥ ।
41) a̠nyā āhu̍taya̠ āhu̍tayō̠ 'nyā a̠nyā āhu̍tayaḥ ।
42) āhu̍tayō hū̠yantē̍ hū̠yanta̠ āhu̍taya̠ āhu̍tayō hū̠yantē̎ ।
42) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ ।
43) hū̠yantē̍ 'nāyata̠nā a̍nāyata̠nā hū̠yantē̍ hū̠yantē̍ 'nāyata̠nāḥ ।
44) a̠nā̠ya̠ta̠nā a̠nyā a̠nyā a̍nāyata̠nā a̍nāyata̠nā a̠nyāḥ ।
44) a̠nā̠ya̠ta̠nā itya̍nā - ya̠ta̠nāḥ ।
45) a̠nyā yā yā a̠nyā a̠nyā yāḥ ।
46) yā ā̍ghā̠rava̍tī rāghā̠rava̍tī̠-ryā yā ā̍ghā̠rava̍tīḥ ।
47) ā̠ghā̠rava̍tī̠ stā stā ā̍ghā̠rava̍tī rāghā̠rava̍tī̠ stāḥ ।
47) ā̠ghā̠rava̍tī̠rityā̍ghā̠ra - va̠tī̠ḥ ।
48) tā ā̠yata̍navatī rā̠yata̍navatī̠ stā stā ā̠yata̍navatīḥ ।
49) ā̠yata̍navatī̠-ryā yā ā̠yata̍navatī rā̠yata̍navatī̠-ryāḥ ।
49) ā̠yata̍navatī̠rityā̠yata̍na - va̠tī̠ḥ ।
50) yā-ssau̠myā-ssau̠myā yā yā-ssau̠myāḥ ।
॥ 27 ॥ (50/58)
1) sau̠myā stā stā-ssau̠myā-ssau̠myā stāḥ ।
2) tā a̍nāyata̠nā a̍nāyata̠nā stā stā a̍nāyata̠nāḥ ।
3) a̠nā̠ya̠ta̠nā ai̎mdravāya̠va mai̎mdravāya̠va ma̍nāyata̠nā a̍nāyata̠nā ai̎mdravāya̠vam ।
3) a̠nā̠ya̠ta̠nā itya̍nā - ya̠ta̠nāḥ ।
4) ai̠ndra̠vā̠ya̠va mā̠dāyā̠dā yai̎mdravāya̠va mai̎mdravāya̠va mā̠dāya̍ ।
4) ai̠ndra̠vā̠ya̠vamityai̎mdra - vā̠ya̠vam ।
5) ā̠dāyā̍ghā̠ra mā̍ghā̠ra mā̠dāyā̠ dāyā̍ ghā̠ram ।
5) ā̠dāyētyā̎ - dāya̍ ।
6) ā̠ghā̠ra mā ''ghā̠ra mā̍ghā̠ra mā ।
6) ā̠ghā̠ramityā̎ - ghā̠ram ।
7) ā ghā̍rayē-dghārayē̠dā ghā̍rayēt ।
8) ghā̠ra̠yē̠ da̠ddhva̠rō a̍ddhva̠rō ghā̍rayē-dghārayē daddhva̠raḥ ।
9) a̠ddhva̠rō ya̠jñō ya̠jñō a̍ddhva̠rō a̍ddhva̠rō ya̠jñaḥ ।
10) ya̠jñō̍ 'ya ma̠yaṃ ya̠jñō ya̠jñō̍ 'yam ।
11) a̠ya ma̍stva stva̠ya ma̠ya ma̍stu ।
12) a̠stu̠ dē̠vā̠ dē̠vā̠ a̠stva̠ stu̠ dē̠vā̠ḥ ।
13) dē̠vā̠ ōṣa̍dhībhya̠ ōṣa̍dhībhyō dēvā dēvā̠ ōṣa̍dhībhyaḥ ।
14) ōṣa̍dhībhyaḥ pa̠śavē̍ pa̠śava̠ ōṣa̍dhībhya̠ ōṣa̍dhībhyaḥ pa̠śavē̎ ।
14) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
15) pa̠śavē̍ nō naḥ pa̠śavē̍ pa̠śavē̍ naḥ ।
16) nō̠ janā̍ya̠ janā̍ya nō nō̠ janā̍ya ।
17) janā̍ya̠ viśva̍smai̠ viśva̍smai̠ janā̍ya̠ janā̍ya̠ viśva̍smai ।
18) viśva̍smai bhū̠tāya̍ bhū̠tāya̠ viśva̍smai̠ viśva̍smai bhū̠tāya̍ ।
19) bhū̠tāyā̎ ddhva̠rō a̍ddhva̠rō bhū̠tāya̍ bhū̠tāyā̎ ddhva̠raḥ ।
20) a̠ddhva̠rō̎ 'sya syaddhva̠rō a̍ddhva̠rō̍ 'si ।
21) a̠si̠ sa sō̎ 'syasi̠ saḥ ।
22) sa pi̍nvasva pinvasva̠ sa sa pi̍nvasva ।
23) pi̠nva̠sva̠ ghṛ̠tava̍-dghṛ̠tava̍-tpinvasva pinvasva ghṛ̠tava̍t ।
24) ghṛ̠tava̍-ddēva dēva ghṛ̠tava̍-dghṛ̠tava̍-ddēva ।
24) ghṛ̠tava̠diti̍ ghṛ̠ta - va̠t ।
25) dē̠va̠ sō̠ma̠ sō̠ma̠ dē̠va̠ dē̠va̠ sō̠ma̠ ।
26) sō̠mē tīti̍ sōma sō̠mē ti̍ ।
27) iti̍ sau̠myā-ssau̠myā itīti̍ sau̠myāḥ ।
28) sau̠myā ē̠vaiva sau̠myā-ssau̠myā ē̠va ।
29) ē̠va ta-ttadē̠vaiva tat ।
30) tadāhu̍tī̠ rāhu̍tī̠ sta-ttadāhu̍tīḥ ।
31) āhu̍tī rā̠yata̍navatī rā̠yata̍navatī̠ rāhu̍tī̠ rāhu̍tī rā̠yata̍navatīḥ ।
31) āhu̍tī̠rityā - hu̠tī̠ḥ ।
32) ā̠yata̍navatīḥ karōti karō tyā̠yata̍navatī rā̠yata̍navatīḥ karōti ।
32) ā̠yata̍navatī̠rityā̠yata̍na - va̠tī̠ḥ ।
33) ka̠rō̠ tyā̠yata̍navā nā̠yata̍navān karōti karō tyā̠yata̍navān ।
34) ā̠yata̍navā-nbhavati bhava tyā̠yata̍navā nā̠yata̍navā-nbhavati ।
34) ā̠yata̍navā̠nityā̠yata̍na - vā̠n ।
35) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
36) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
37) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
38) vēdāthō̠ athō̠ vēda̠ vēdāthō̎ ।
39) athō̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī athō̠ athō̠ dyāvā̍pṛthi̠vī ।
39) athō̠ ityathō̎ ।
40) dyāvā̍pṛthi̠vī ē̠vaiva dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ē̠va ।
40) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
41) ē̠va ghṛ̠tēna̍ ghṛ̠tē nai̠vaiva ghṛ̠tēna̍ ।
42) ghṛ̠tēna̠ vi vi ghṛ̠tēna̍ ghṛ̠tēna̠ vi ।
43) vyu̍na ttyunatti̠ vi vyu̍natti ।
44) u̠na̠tti̠ tē tē u̍na ttyunatti̠ tē ।
45) tē vyu̍ttē̠ vyu̍ttē̠ tē tē vyu̍ttē ।
45) tē iti̠ tē ।
46) vyu̍ttē upajīva̠nīyē̍ upajīva̠nīyē̠ vyu̍ttē̠ vyu̍ttē upajīva̠nīyē̎ ।
46) vyu̍ttē̠ iti̠ vi - u̠ttē̠ ।
47) u̠pa̠jī̠va̠nīyē̍ bhavatō bhavata upajīva̠nīyē̍ upajīva̠nīyē̍ bhavataḥ ।
47) u̠pa̠jī̠va̠nīyē̠ ityu̍pa - jī̠va̠nīyē̎ ।
48) bha̠va̠ta̠ u̠pa̠jī̠va̠nīya̍ upajīva̠nīyō̍ bhavatō bhavata upajīva̠nīya̍ḥ ।
49) u̠pa̠jī̠va̠nīyō̍ bhavati bhava tyupajīva̠nīya̍ upajīva̠nīyō̍ bhavati ।
49) u̠pa̠jī̠va̠nīya̠ ityu̍pa - jī̠va̠nīya̍ḥ ।
50) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
॥ 28 ॥ (50/65)
1) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
2) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
3) vēdai̠ṣa ē̠ṣa vēda̠ vēdai̠ṣaḥ ।
4) ē̠ṣa tē̍ ta ē̠ṣa ē̠ṣa tē̎ ।
5) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
6) ru̠dra̠ bhā̠gō bhā̠gō ru̍dra rudra bhā̠gaḥ ।
7) bhā̠gō yaṃ ya-mbhā̠gō bhā̠gō yam ।
8) ya-nni̠rayā̍chathā ni̠rayā̍chathā̠ yaṃ ya-nni̠rayā̍chathāḥ ।
9) ni̠rayā̍chathā̠ sta-nta-nni̠rayā̍chathā ni̠rayā̍chathā̠ stam ।
9) ni̠rayā̍chathā̠ iti̍ niḥ - ayā̍chathāḥ ।
10) ta-ñju̍ṣasva juṣasva̠ ta-nta-ñju̍ṣasva ।
11) ju̠ṣa̠sva̠ vi̠dē-rvi̠dē-rju̍ṣasva juṣasva vi̠dēḥ ।
12) vi̠dē-rgau̍pa̠tya-ṅgau̍pa̠tyaṃ vi̠dē-rvi̠dē-rgau̍pa̠tyam ।
13) gau̠pa̠tyagṃ rā̠yō rā̠yō gau̍pa̠tya-ṅgau̍pa̠tyagṃ rā̠yaḥ ।
14) rā̠ya spōṣa̠-mpōṣagṃ̍ rā̠yō rā̠ya spōṣa̎m ।
15) pōṣagṃ̍ su̠vīryagṃ̍ su̠vīrya̠-mpōṣa̠-mpōṣagṃ̍ su̠vīrya̎m ।
16) su̠vīryagṃ̍ saṃvathsa̠rīṇāgṃ̍ saṃvathsa̠rīṇāgṃ̍ su̠vīryagṃ̍ su̠vīryagṃ̍ saṃvathsa̠rīṇā̎m ।
16) su̠vīrya̠miti̍ su - vīrya̎m ।
17) sa̠ṃva̠thsa̠rīṇāg̍ sva̠stigg sva̠stigṃ sa̍ṃvathsa̠rīṇāgṃ̍ saṃvathsa̠rīṇāg̍ sva̠stim ।
17) sa̠ṃva̠thsa̠rīṇā̠miti̍ saṃ - va̠thsa̠rīṇā̎m ।
18) sva̠stimiti̍ sva̠stim ।
19) manu̍ḥ pu̠trēbhya̍ḥ pu̠trēbhyō̠ manu̠-rmanu̍ḥ pu̠trēbhya̍ḥ ।
20) pu̠trēbhyō̍ dā̠ya-ndā̠ya-mpu̠trēbhya̍ḥ pu̠trēbhyō̍ dā̠yam ।
21) dā̠yaṃ vi vi dā̠ya-ndā̠yaṃ vi ।
22) vya̍bhaja dabhaja̠-dvi vya̍bhajat ।
23) a̠bha̠ja̠-thsa sō̍ 'bhaja dabhaja̠-thsaḥ ।
24) sa nābhā̠nēdi̍ṣṭha̠-nnābhā̠nēdi̍ṣṭha̠gṃ̠ sa sa nābhā̠nēdi̍ṣṭham ।
25) nābhā̠nēdi̍ṣṭha-mbrahma̠charya̍-mbrahma̠charya̠-nnābhā̠nēdi̍ṣṭha̠-nnābhā̠nēdi̍ṣṭha-mbrahma̠charya̎m ।
26) bra̠hma̠charya̠ṃ vasa̍nta̠ṃ vasa̍nta-mbrahma̠charya̍-mbrahma̠charya̠ṃ vasa̍ntam ।
26) bra̠hma̠charya̠miti̍ brahma - charya̎m ।
27) vasa̍nta̠-nni-rṇi-rvasa̍nta̠ṃ vasa̍nta̠-nniḥ ।
28) nira̍bhaja dabhaja̠-nni-rṇi ra̍bhajat ।
29) a̠bha̠ja̠-thsa sō̍ 'bhaja dabhaja̠-thsaḥ ।
30) sa ā sa sa ā ।
31) ā 'ga̍chChada gachCha̠dā 'ga̍chChat ।
32) a̠ga̠chCha̠-thsa sō̍ 'gachCha dagachCha̠-thsaḥ ।
33) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
34) a̠bra̠vī̠-tka̠thā ka̠thā 'bra̍vī dabravī-tka̠thā ।
35) ka̠thā mā̍ mā ka̠thā ka̠thā mā̎ ।
36) mā̠ ni-rṇi-rmā̍ mā̠ niḥ ।
37) nira̍bhāgabhā̠-nni-rṇira̍bhāk ।
38) a̠bhā̠ gitī tya̍bhāgabhā̠ giti̍ ।
39) iti̠ na nē tīti̠ na ।
40) na tvā̎ tvā̠ na na tvā̎ ।
41) tvā̠ ni-rṇiṣ ṭvā̎ tvā̠ niḥ ।
42) nira̍bhākṣa mabhākṣa̠-nni-rṇira̍bhākṣam ।
43) a̠bhā̠kṣa̠ mitītya̍bhākṣa mabhākṣa̠ miti̍ ।
44) itya̍bravī dabravī̠ ditī tya̍bravīt ।
45) a̠bra̠vī̠ daṅgi̍ra̠sō 'ṅgi̍rasō 'bravī dabravī̠ daṅgi̍rasaḥ ।
46) aṅgi̍rasa i̠ma i̠mē 'ṅgi̍ra̠sō 'ṅgi̍rasa i̠mē ।
47) i̠mē sa̠tragṃ sa̠tra mi̠ma i̠mē sa̠tram ।
48) sa̠tra mā̍sata āsatē sa̠tragṃ sa̠tra mā̍satē ।
49) ā̠sa̠tē̠ tē ta ā̍sata āsatē̠ tē ।
50) tē su̍va̠rgagṃ su̍va̠rga-ntē tē su̍va̠rgam ।
॥ 29 ॥ (50/54)
1) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
1) su̠va̠rgamiti̍ suvaḥ - gam ।
2) lō̠ka-nna na lō̠kam ँlō̠ka-nna ।
3) na pra pra ṇa na pra ।
4) pra jā̍nanti jānanti̠ pra pra jā̍nanti ।
5) jā̠na̠nti̠ tēbhya̠ stēbhyō̍ jānanti jānanti̠ tēbhya̍ḥ ।
6) tēbhya̍ i̠da mi̠da-ntēbhya̠ stēbhya̍ i̠dam ।
7) i̠da-mbrāhma̍ṇa̠-mbrāhma̍ṇa mi̠da mi̠da-mbrāhma̍ṇam ।
8) brāhma̍ṇa-mbrūhi brūhi̠ brāhma̍ṇa̠-mbrāhma̍ṇa-mbrūhi ।
9) brū̠hi̠ tē tē brū̍hi brūhi̠ tē ।
10) tē su̍va̠rgagṃ su̍va̠rga-ntē tē su̍va̠rgam ।
11) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
11) su̠va̠rgamiti̍ suvaḥ - gam ।
12) lō̠kaṃ yantō̠ yantō̍ lō̠kam ँlō̠kaṃ yanta̍ḥ ।
13) yantō̠ yē yē yantō̠ yantō̠ yē ।
14) ya ē̍ṣā mēṣā̠ṃ yē ya ē̍ṣām ।
15) ē̠ṣā̠-mpa̠śava̍ḥ pa̠śava̍ ēṣā mēṣā-mpa̠śava̍ḥ ।
16) pa̠śava̠ stāg stā-npa̠śava̍ḥ pa̠śava̠ stān ।
17) tāg stē̍ tē̠ tāg stāg stē̎ ।
18) tē̠ dā̠sya̠nti̠ dā̠sya̠nti̠ tē̠ tē̠ dā̠sya̠nti̠ ।
19) dā̠sya̠ntītīti̍ dāsyanti dāsya̠ntīti̍ ।
20) iti̠ ta-ttaditīti̠ tat ।
21) tadē̎bhya ēbhya̠ sta-ttadē̎bhyaḥ ।
22) ē̠bhyō̠ 'bra̠vī̠ da̠bra̠vī̠ dē̠bhya̠ ē̠bhyō̠ 'bra̠vī̠t ।
23) a̠bra̠vī̠-ttē tē̎ 'bravī dabravī̠-ttē ।
24) tē su̍va̠rgagṃ su̍va̠rga-ntē tē su̍va̠rgam ।
25) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
25) su̠va̠rgamiti̍ suvaḥ - gam ।
26) lō̠kaṃ yantō̠ yantō̍ lō̠kam ँlō̠kaṃ yanta̍ḥ ।
27) yantō̠ yē yē yantō̠ yantō̠ yē ।
28) ya ē̍ṣā mēṣā̠ṃ yē ya ē̍ṣām ।
29) ē̠ṣā̠-mpa̠śava̍ḥ pa̠śava̍ ēṣā mēṣā-mpa̠śava̍ḥ ।
30) pa̠śava̠ āsa̠-nnāsa̍-npa̠śava̍ḥ pa̠śava̠ āsann̍ ।
31) āsa̠-ntāg stā nāsa̠-nnāsa̠-ntān ।
32) tā na̍smā asmai̠ tāg stā na̍smai ।
33) a̠smā̠ a̠da̠du̠ ra̠da̠du̠ ra̠smā̠ a̠smā̠ a̠da̠du̠ḥ ।
34) a̠da̠du̠ sta-nta ma̍dadu radadu̠ stam ।
35) ta-mpa̠śubhi̍ḥ pa̠śubhi̠ sta-nta-mpa̠śubhi̍ḥ ।
36) pa̠śubhi̠ śchara̍nta̠-ñchara̍nta-mpa̠śubhi̍ḥ pa̠śubhi̠ śchara̍ntam ।
36) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
37) chara̍ntaṃ yajñavā̠stau ya̍jñavā̠stau chara̍nta̠-ñchara̍ntaṃ yajñavā̠stau ।
38) ya̠jña̠vā̠stau ru̠drō ru̠drō ya̍jñavā̠stau ya̍jñavā̠stau ru̠draḥ ।
38) ya̠jña̠vā̠stāviti̍ yajña - vā̠stau ।
39) ru̠dra ā ru̠drō ru̠dra ā ।
40) ā 'ga̍chCha dagachCha̠ dā 'ga̍chChat ।
41) a̠ga̠chCha̠-thsa sō̍ 'gachCha dagachCha̠-thsaḥ ।
42) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
43) a̠bra̠vī̠-nmama̠ mamā̎bravī dabravī̠-nmama̍ ।
44) mama̠ vai vai mama̠ mama̠ vai ।
45) vā i̠ma i̠mē vai vā i̠mē ।
46) i̠mē pa̠śava̍ḥ pa̠śava̍ i̠ma i̠mē pa̠śava̍ḥ ।
47) pa̠śava̠ itīti̍ pa̠śava̍ḥ pa̠śava̠ iti̍ ।
48) ityadu̠ radu̠ritī tyadu̍ḥ ।
49) adu̠-rvai vā adu̠ radu̠-rvai ।
50) vai mahya̠-mmahya̠ṃ vai vai mahya̎m ।
॥ 30 ॥ (50/55)
1) mahya̍ mi̠mā ni̠mā-nmahya̠-mmahya̍ mi̠mān ।
2) i̠mā nitītī̠mā ni̠mā niti̍ ।
3) itya̍bravī dabravī̠ ditī tya̍bravīt ।
4) a̠bra̠vī̠-nna nābra̍vī dabravī̠-nna ।
5) na vai vai na na vai ।
6) vai tasya̠ tasya̠ vai vai tasya̍ ।
7) tasya̠ tē tē tasya̠ tasya̠ tē ।
8) ta ī̍śata īśatē̠ tē ta ī̍śatē ।
9) ī̠śa̠ta̠ itītī̍śata īśata̠ iti̍ ।
10) itya̍bravī dabravī̠ ditī tya̍bravīt ।
11) a̠bra̠vī̠-dya-dyada̍bravī dabravī̠-dyat ।
12) ya-dya̍jñavā̠stau ya̍jñavā̠stau ya-dya-dya̍jñavā̠stau ।
13) ya̠jña̠vā̠stau hīya̍tē̠ hīya̍tē yajñavā̠stau ya̍jñavā̠stau hīya̍tē ।
13) ya̠jña̠vā̠stāviti̍ yajña - vā̠stau ।
14) hīya̍tē̠ mama̠ mama̠ hīya̍tē̠ hīya̍tē̠ mama̍ ।
15) mama̠ vai vai mama̠ mama̠ vai ।
16) vai ta-tta-dvai vai tat ।
17) taditīti̠ ta-ttaditi̍ ।
18) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
19) tasmā̎-dyajñavā̠stu ya̍jñavā̠stu tasmā̠-ttasmā̎-dyajñavā̠stu ।
20) ya̠jña̠vā̠stu na na ya̍jñavā̠stu ya̍jñavā̠stu na ।
20) ya̠jña̠vā̠stviti̍ yajña - vā̠stu ।
21) nābhya̠vētya̍ mabhya̠vētya̠-nna nābhya̠vētya̎m ।
22) a̠bhya̠vētya̠gṃ̠ sa sō̎ 'bhya̠vētya̍ mabhya̠vētya̠gṃ̠ saḥ ।
22) a̠bhya̠vētya̠mitya̍bhi - a̠vētya̎m ।
23) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
24) a̠bra̠vī̠-dya̠jñē ya̠jñē̎ 'bravī dabravī-dya̠jñē ।
25) ya̠jñē mā̍ mā ya̠jñē ya̠jñē mā̎ ।
26) mā ''mā̠ mā ।
27) ā bha̍ja bha̠jā bha̍ja ।
28) bha̠jāthātha̍ bhaja bha̠jātha̍ ।
29) atha̍ tē̠ tē 'thātha̍ tē ।
30) tē̠ pa̠śū-npa̠śū-ntē̍ tē pa̠śūn ।
31) pa̠śū-nna na pa̠śū-npa̠śū-nna ।
32) nābhya̍bhi na nābhi ।
33) a̠bhi magg̍syē maggsyē̠ 'bhya̍bhi magg̍syē ।
34) ma̠gg̠sya̠ itīti̍ maggsyē maggsya̠ iti̍ ।
35) iti̠ tasmai̠ tasmā̠ itīti̠ tasmai̎ ।
36) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
37) ē̠ta-mma̠nthinō̍ ma̠nthina̍ ē̠ta mē̠ta-mma̠nthina̍ḥ ।
38) ma̠nthina̍-ssaggsrā̠vagṃ sagg̍srā̠va-mma̠nthinō̍ ma̠nthina̍-ssaggsrā̠vam ।
39) sa̠gg̠srā̠va ma̍juhō dajuhō-thsaggsrā̠vagṃ sagg̍srā̠va ma̍juhōt ।
39) sa̠gg̠srā̠vamiti̍ saṃ - srā̠vam ।
40) a̠ju̠hō̠-ttata̠ statō̍ 'juhō dajuhō̠-ttata̍ḥ ।
41) tatō̠ vai vai tata̠ statō̠ vai ।
42) vai tasya̠ tasya̠ vai vai tasya̍ ।
43) tasya̍ ru̠drō ru̠dra stasya̠ tasya̍ ru̠draḥ ।
44) ru̠draḥ pa̠śū-npa̠śū-nru̠drō ru̠draḥ pa̠śūn ।
45) pa̠śū-nna na pa̠śū-npa̠śū-nna ।
46) nābhya̍bhi na nābhi ।
47) a̠bhya̍manyatā manyatā̠ bhyā̎(1̠)bhya̍manyata ।
48) a̠ma̠nya̠ta̠ yatra̠ yatrā̍manyatā manyata̠ yatra̍ ।
49) yatrai̠ta mē̠taṃ yatra̠ yatrai̠tam ।
50) ē̠ta mē̠va mē̠va mē̠ta mē̠ta mē̠vam ।
51) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
52) vi̠dvā-nma̠nthinō̍ ma̠nthinō̍ vi̠dvān. vi̠dvā-nma̠nthina̍ḥ ।
53) ma̠nthina̍-ssaggsrā̠vagṃ sagg̍srā̠va-mma̠nthinō̍ ma̠nthina̍-ssaggsrā̠vam ।
54) sa̠gg̠srā̠va-ñju̠hōti̍ ju̠hōti̍ saggsrā̠vagṃ sagg̍srā̠va-ñju̠hōti̍ ।
54) sa̠gg̠srā̠vamiti̍ saṃ - srā̠vam ।
55) ju̠hōti̠ na na ju̠hōti̍ ju̠hōti̠ na ।
56) na tatra̠ tatra̠ na na tatra̍ ।
57) tatra̍ ru̠drō ru̠dra statra̠ tatra̍ ru̠draḥ ।
58) ru̠draḥ pa̠śū-npa̠śū-nru̠drō ru̠draḥ pa̠śūn ।
59) pa̠śū na̠bhya̍bhi pa̠śū-npa̠śū na̠bhi ।
60) a̠bhi ma̍nyatē manyatē̠ 'bhya̍bhi ma̍nyatē ।
61) ma̠nya̠ta̠ iti̍ manyatē ।
॥ 31 ॥ (61/66)
॥ a. 9 ॥
1) juṣṭō̍ vā̠chō vā̠chō juṣṭō̠ juṣṭō̍ vā̠chaḥ ।
2) vā̠chō bhū̍yāsa-mbhūyāsaṃ vā̠chō vā̠chō bhū̍yāsam ।
3) bhū̠yā̠sa̠-ñjuṣṭō̠ juṣṭō̍ bhūyāsa-mbhūyāsa̠-ñjuṣṭa̍ḥ ।
4) juṣṭō̍ vā̠chō vā̠chō juṣṭō̠ juṣṭō̍ vā̠chaḥ ।
5) vā̠cha spata̍yē̠ pata̍yē vā̠chō vā̠cha spata̍yē ।
6) pata̍yē̠ dēvi̠ dēvi̠ pata̍yē̠ pata̍yē̠ dēvi̍ ।
7) dēvi̍ vāg vā̠g dēvi̠ dēvi̍ vāk ।
8) vā̠giti̍ vāk ।
9) ya-dvā̠chō vā̠chō ya-dya-dvā̠chaḥ ।
10) vā̠chō madhu̍ma̠-nmadhu̍ma-dvā̠chō vā̠chō madhu̍mat ।
11) madhu̍ma̠-ttasmi̠gg̠ stasmi̠-nmadhu̍ma̠-nmadhu̍ma̠-ttasminn̍ ।
11) madhu̍ma̠diti̠ madhu̍ - ma̠t ।
12) tasmi̍-nmā mā̠ tasmi̠gg̠ stasmi̍-nmā ।
13) mā̠ dhā̠ dhā̠ mā̠ mā̠ dhā̠ḥ ।
14) dhā̠-ssvāhā̠ svāhā̍ dhā dhā̠-ssvāhā̎ ।
15) svāhā̠ sara̍svatyai̠ sara̍svatyai̠ svāhā̠ svāhā̠ sara̍svatyai ।
16) sara̍svatyā̠ iti̠ sara̍svatyai ।
17) ṛ̠chā stōma̠gg̠ stōma̍ mṛ̠charchā stōma̎m ।
18) stōma̠gṃ̠ sagṃ sagg stōma̠gg̠ stōma̠gṃ̠ sam ।
19) sa ma̍rdhayā rdhaya̠ sagṃ sa ma̍rdhaya ।
20) a̠rdha̠ya̠ gā̠ya̠trēṇa̍ gāya̠trēṇā̎ rdhayā rdhaya gāya̠trēṇa̍ ।
21) gā̠ya̠trēṇa̍ rathanta̠ragṃ ra̍thanta̠ra-ṅgā̍ya̠trēṇa̍ gāya̠trēṇa̍ rathanta̠ram ।
22) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
23) bṛ̠ha-dgā̍ya̠trava̍rtani gāya̠trava̍rtani bṛ̠ha-dbṛ̠ha-dgā̍ya̠trava̍rtani ।
24) gā̠ya̠trava̍rta̠nīti̍ gāya̠tra - va̠rta̠ni̠ ।
25) yastē̍ tē̠ yō yastē̎ ।
26) tē̠ dra̠phsō dra̠phsa stē̍ tē dra̠phsaḥ ।
27) dra̠phsa-sskanda̍ti̠ skanda̍ti dra̠phsō dra̠phsa-sskanda̍ti ।
28) skanda̍ti̠ yō ya-sskanda̍ti̠ skanda̍ti̠ yaḥ ।
29) yastē̍ tē̠ yō yastē̎ ।
30) tē̠ a̠gṃ̠śu ra̠gṃ̠śustē̍ tē a̠gṃ̠śuḥ ।
31) a̠gṃ̠śu-rbā̠huchyu̍tō bā̠huchyu̍tō a̠gṃ̠śu ra̠gṃ̠śu-rbā̠huchyu̍taḥ ।
32) bā̠huchyu̍tō dhi̠ṣaṇa̍yō-rdhi̠ṣaṇa̍yō-rbā̠huchyu̍tō bā̠huchyu̍tō dhi̠ṣaṇa̍yōḥ ।
32) bā̠huchyu̍ta̠ iti̍ bā̠hu - chyu̠ta̠ḥ ।
33) dhi̠ṣaṇa̍yō ru̠pasthā̍ du̠pasthā̎-ddhi̠ṣaṇa̍yō-rdhi̠ṣaṇa̍yō ru̠pasthā̎t ।
34) u̠pasthā̠dityu̠pa - sthā̠t ।
35) a̠ddhva̠ryō-rvā̍ vā 'ddhva̠ryō ra̍ddhva̠ryō-rvā̎ ।
36) vā̠ pari̠ pari̍ vā vā̠ pari̍ ।
37) pari̠ yō yaḥ pari̠ pari̠ yaḥ ।
38) yastē̍ tē̠ yō yastē̎ ।
39) tē̠ pa̠vitrā̎-tpa̠vitrā̎-ttē tē pa̠vitrā̎t ।
40) pa̠vitrā̠-thsvāhā̍kṛta̠gg̠ svāhā̍kṛta-mpa̠vitrā̎-tpa̠vitrā̠-thsvāhā̍kṛtam ।
41) svāhā̍kṛta̠ mindrā̠yē ndrā̍ya̠ svāhā̍kṛta̠gg̠ svāhā̍kṛta̠ mindrā̍ya ।
41) svāhā̍kṛta̠miti̠ svāhā̎ - kṛ̠ta̠m ।
42) indrā̍ya̠ ta-nta mindrā̠yē ndrā̍ya̠ tam ।
43) ta-ñju̍hōmi juhōmi̠ ta-nta-ñju̍hōmi ।
44) ju̠hō̠mīti̍ juhōmi ।
45) yō dra̠phsō dra̠phsō yō yō dra̠phsaḥ ।
46) dra̠phsō a̠gṃ̠śu ra̠gṃ̠śu-rdra̠phsō dra̠phsō a̠gṃ̠śuḥ ।
47) a̠gṃ̠śuḥ pa̍ti̠taḥ pa̍ti̠tō a̠gṃ̠śu ra̠gṃ̠śuḥ pa̍ti̠taḥ ।
48) pa̠ti̠taḥ pṛ̍thi̠vyā-mpṛ̍thi̠vyā-mpa̍ti̠taḥ pa̍ti̠taḥ pṛ̍thi̠vyām ।
49) pṛ̠thi̠vyā-mpa̍rivā̠pā-tpa̍rivā̠pā-tpṛ̍thi̠vyā-mpṛ̍thi̠vyā-mpa̍rivā̠pāt ।
50) pa̠ri̠vā̠pā-tpu̍rō̠ḍāśā̎-tpurō̠ḍāśā̎-tparivā̠pā-tpa̍rivā̠pā-tpu̍rō̠ḍāśā̎t ।
50) pa̠ri̠vā̠pāditi̍ pari - vā̠pāt ।
॥ 32 ॥ (50/54)
1) pu̠rō̠ḍāśā̎-tkara̠mbhā-tka̍ra̠mbhā-tpu̍rō̠ḍāśā̎-tpurō̠ḍāśā̎-tkara̠mbhāt ।
2) ka̠ra̠mbhāditi̍ kara̠mbhāt ।
3) dhā̠nā̠sō̠mā-nma̠nthinō̍ ma̠nthinō̍ dhānāsō̠mā-ddhā̍nāsō̠mā-nma̠nthina̍ḥ ।
3) dhā̠nā̠sō̠māditi̍ dhānā - sō̠māt ।
4) ma̠nthina̍ indrē ndra ma̠nthinō̍ ma̠nthina̍ indra ।
5) i̠ndra̠ śu̠krāch Chu̠krā di̍ndrē ndra śu̠krāt ।
6) śu̠krā-thsvāhā̍kṛta̠gg̠ svāhā̍kṛtagṃ śu̠krāch Chu̠krā-thsvāhā̍kṛtam ।
7) svāhā̍kṛta̠ mindrā̠yē ndrā̍ya̠ svāhā̍kṛta̠gg̠ svāhā̍kṛta̠ mindrā̍ya ।
7) svāhā̍kṛta̠miti̠ svāhā̎ - kṛ̠ta̠m ।
8) indrā̍ya̠ ta-nta mindrā̠yē ndrā̍ya̠ tam ।
9) ta-ñju̍hōmi juhōmi̠ ta-nta-ñju̍hōmi ।
10) ju̠hō̠mīti̍ juhōmi ।
11) yastē̍ tē̠ yō yastē̎ ।
12) tē̠ dra̠phsō dra̠phsa stē̍ tē dra̠phsaḥ ।
13) dra̠phsō madhu̍mā̠-nmadhu̍mā-ndra̠phsō dra̠phsō madhu̍mān ।
14) madhu̍māgṃ indri̠yāvā̍ nindri̠yāvā̠-nmadhu̍mā̠-nmadhu̍māgṃ indri̠yāvān̍ ।
14) madhu̍mā̠niti̠ madhu̍ - mā̠n ।
15) i̠ndri̠yāvā̠-nthsvāhā̍kṛta̠-ssvāhā̍kṛta indri̠yāvā̍ nindri̠yāvā̠-nthsvāhā̍kṛtaḥ ।
15) i̠ndri̠yāvā̠nitī̎mdri̠ya - vā̠n ।
16) svāhā̍kṛta̠ḥ puna̠ḥ puna̠-ssvāhā̍kṛta̠-ssvāhā̍kṛta̠ḥ puna̍ḥ ।
16) svāhā̍kṛta̠ iti̠ svāhā̎ - kṛ̠ta̠ḥ ।
17) puna̍ ra̠pyē tya̠pyēti̠ puna̠ḥ puna̍ ra̠pyēti̍ ।
18) a̠pyēti̍ dē̠vā-ndē̠vā na̠pyē tya̠pyēti̍ dē̠vān ।
18) a̠pyētītya̍pi - ēti̍ ।
19) dē̠vāniti̍ dē̠vān ।
20) di̠vaḥ pṛ̍thi̠vyāḥ pṛ̍thi̠vyā di̠vō di̠vaḥ pṛ̍thi̠vyāḥ ।
21) pṛ̠thi̠vyāḥ pari̠ pari̍ pṛthi̠vyāḥ pṛ̍thi̠vyāḥ pari̍ ।
22) parya̠ntari̍kṣā da̠ntari̍kṣā̠-tpari̠ parya̠ntari̍kṣāt ।
23) a̠ntari̍kṣā̠-thsvāhā̍kṛta̠gg̠ svāhā̍kṛta ma̠ntari̍kṣā da̠ntari̍kṣā̠-thsvāhā̍kṛtam ।
24) svāhā̍kṛta̠ mindrā̠yē ndrā̍ya̠ svāhā̍kṛta̠gg̠ svāhā̍kṛta̠ mindrā̍ya ।
24) svāhā̍kṛta̠miti̠ svāhā̎ - kṛ̠ta̠m ।
25) indrā̍ya̠ ta-nta mindrā̠yē ndrā̍ya̠ tam ।
26) ta-ñju̍hōmi juhōmi̠ ta-nta-ñju̍hōmi ।
27) ju̠hō̠mīti̍ juhōmi ।
28) a̠ddhva̠ryu-rvai vā a̍ddhva̠ryu ra̍ddhva̠ryu-rvai ।
29) vā ṛ̠tvijā̍ mṛ̠tvijā̠ṃ vai vā ṛ̠tvijā̎m ।
30) ṛ̠tvijā̎-mpratha̠maḥ pra̍tha̠ma ṛ̠tvijā̍ mṛ̠tvijā̎-mpratha̠maḥ ।
31) pra̠tha̠mō yu̍jyatē yujyatē pratha̠maḥ pra̍tha̠mō yu̍jyatē ।
32) yu̠jya̠tē̠ tēna̠ tēna̍ yujyatē yujyatē̠ tēna̍ ।
33) tēna̠ stōma̠-sstōma̠ stēna̠ tēna̠ stōma̍ḥ ।
34) stōmō̍ yōkta̠vyō̍ yōkta̠vya̍-sstōma̠-sstōmō̍ yōkta̠vya̍ḥ ।
35) yō̠kta̠vya̍ itīti̍ yōkta̠vyō̍ yōkta̠vya̍ iti̍ ।
36) ityā̍hu rāhu̠ ritītyā̍huḥ ।
37) ā̠hu̠-rvāg vāgā̍hu rāhu̠-rvāk ।
38) vāga̍grē̠gā a̍grē̠gā vāg vāga̍grē̠gāḥ ।
39) a̠grē̠gā agrē̠ agrē̍ agrē̠gā a̍grē̠gā agrē̎ ।
39) a̠grē̠gā itya̍grē - gāḥ ।
40) agra̍ ētvē̠ tvagrē̠ agra̍ ētu ।
41) ē̠tvṛ̠ju̠gā ṛ̍ju̠gā ē̎tvē tvṛju̠gāḥ ।
42) ṛ̠ju̠gā dē̠vēbhyō̍ dē̠vēbhya̍ ṛju̠gā ṛ̍ju̠gā dē̠vēbhya̍ḥ ।
42) ṛ̠ju̠gā ityṛ̍ju - gāḥ ।
43) dē̠vēbhyō̠ yaśō̠ yaśō̍ dē̠vēbhyō̍ dē̠vēbhyō̠ yaśa̍ḥ ।
44) yaśō̠ mayi̠ mayi̠ yaśō̠ yaśō̠ mayi̍ ।
45) mayi̠ dadha̍tī̠ dadha̍tī̠ mayi̠ mayi̠ dadha̍tī ।
46) dadha̍tī prā̠ṇā-nprā̠ṇā-ndadha̍tī̠ dadha̍tī prā̠ṇān ।
47) prā̠ṇā-npa̠śuṣu̍ pa̠śuṣu̍ prā̠ṇā-nprā̠ṇā-npa̠śuṣu̍ ।
47) prā̠ṇāniti̍ pra - a̠nān ।
48) pa̠śuṣu̍ pra̠jā-mpra̠jā-mpa̠śuṣu̍ pa̠śuṣu̍ pra̠jām ।
49) pra̠jā-mmayi̠ mayi̍ pra̠jā-mpra̠jā-mmayi̍ ।
49) pra̠jāmiti̍ pra - jām ।
50) mayi̍ cha cha̠ mayi̠ mayi̍ cha ।
॥ 33 ॥ (50/61)
1) cha̠ yaja̍mānē̠ yaja̍mānē cha cha̠ yaja̍mānē ।
2) yaja̍mānē cha cha̠ yaja̍mānē̠ yaja̍mānē cha ।
3) chē tīti̍ cha̠ chē ti̍ ।
4) ityā̍hā̠hē tītyā̍ha ।
5) ā̠ha̠ vācha̠ṃ vācha̍ māhāha̠ vācha̎m ।
6) vācha̍ mē̠vaiva vācha̠ṃ vācha̍ mē̠va ।
7) ē̠va ta-ttadē̠vaiva tat ।
8) ta-dya̍jñamu̠khē ya̍jñamu̠khē ta-tta-dya̍jñamu̠khē ।
9) ya̠jña̠mu̠khē yu̍nakti yunakti yajñamu̠khē ya̍jñamu̠khē yu̍nakti ।
9) ya̠jña̠mu̠kha iti̍ yajña - mu̠khē ।
10) yu̠na̠kti̠ vāstu̠ vāstu̍ yunakti yunakti̠ vāstu̍ ।
11) vāstu̠ vai vai vāstu̠ vāstu̠ vai ।
12) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
13) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
14) ya̠jñasya̍ kriyatē kriyatē ya̠jñasya̍ ya̠jñasya̍ kriyatē ।
15) kri̠ya̠tē̠ ya-dya-tkri̍yatē kriyatē̠ yat ।
16) ya-dgrahā̠-ngrahā̠n̠. ya-dya-dgrahān̍ ।
17) grahā̎-ngṛhī̠tvā gṛ̍hī̠tvā grahā̠-ngrahā̎-ngṛhī̠tvā ।
18) gṛ̠hī̠tvā ba̍hiṣpavamā̠na-mba̍hiṣpavamā̠na-ṅgṛ̍hī̠tvā gṛ̍hī̠tvā ba̍hiṣpavamā̠nam ।
19) ba̠hi̠ṣpa̠va̠mā̠nagṃ sarpa̍nti̠ sarpa̍nti bahiṣpavamā̠na-mba̍hiṣpavamā̠nagṃ sarpa̍nti ।
19) ba̠hi̠ṣpa̠va̠mā̠namiti̍ bahiḥ - pa̠va̠mā̠nam ।
20) sarpa̍nti̠ parā̎mcha̠ḥ parā̎mcha̠-ssarpa̍nti̠ sarpa̍nti̠ parā̎mchaḥ ।
21) parā̎mchō̠ hi hi parā̎mcha̠ḥ parā̎mchō̠ hi ।
22) hi yanti̠ yanti̠ hi hi yanti̍ ।
23) yanti̠ parā̍chībhi̠ḥ parā̍chībhi̠-ryanti̠ yanti̠ parā̍chībhiḥ ।
24) parā̍chībhi-sstu̠vatē̎ stu̠vatē̠ parā̍chībhi̠ḥ parā̍chībhi-sstu̠vatē̎ ।
25) stu̠vatē̍ vaiṣṇa̠vyā vai̎ṣṇa̠vyā stu̠vatē̎ stu̠vatē̍ vaiṣṇa̠vyā ।
26) vai̠ṣṇa̠vyarcharchā vai̎ṣṇa̠vyā vai̎ṣṇa̠vyarchā ।
27) ṛ̠chā puna̠ḥ punar̍. ṛ̠charchā puna̍ḥ ।
28) puna̠ rētyētya̠ puna̠ḥ puna̠ rētya̍ ।
29) ētyō pōpē tyētyōpa̍ ।
29) ētyētyā̎ - itya̍ ।
30) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
31) ti̠ṣṭha̠tē̠ ya̠jñō ya̠jña sti̍ṣṭhatē tiṣṭhatē ya̠jñaḥ ।
32) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
33) vai viṣṇu̠-rviṣṇu̠-rvai vai viṣṇu̍ḥ ।
34) viṣṇu̍-rya̠jñaṃ ya̠jñaṃ viṣṇu̠-rviṣṇu̍-rya̠jñam ।
35) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
36) ē̠vāka̍ raka rē̠vaivāka̍ḥ ।
37) a̠ka̠-rviṣṇō̠ viṣṇō̍ aka raka̠-rviṣṇō̎ ।
38) viṣṇō̠ tva-ntvaṃ viṣṇō̠ viṣṇō̠ tvam ।
38) viṣṇō̠ iti̠ viṣṇō̎ ।
39) tva-nnō̍ na̠ stva-ntva-nna̍ḥ ।
40) nō̠ anta̍mō̠ anta̍mō nō nō̠ anta̍maḥ ।
41) anta̍ma̠-śśarma̠ śarmānta̍mō̠ anta̍ma̠-śśarma̍ ।
42) śarma̍ yachCha yachCha̠ śarma̠ śarma̍ yachCha ।
43) ya̠chCha̠ sa̠ha̠ntya̠ sa̠ha̠ntya̠ ya̠chCha̠ ya̠chCha̠ sa̠ha̠ntya̠ ।
44) sa̠ha̠ ntyēti̍ sahantya ।
45) pra tē̍ tē̠ pra pra tē̎ ।
46) tē̠ dhārā̠ dhārā̎ stē tē̠ dhārā̎ḥ ।
47) dhārā̍ madhu̠śchutō̍ madhu̠śchutō̠ dhārā̠ dhārā̍ madhu̠śchuta̍ḥ ।
48) ma̠dhu̠śchuta̠ uthsa̠ muthsa̍-mmadhu̠śchutō̍ madhu̠śchuta̠ uthsa̎m ।
48) ma̠dhu̠śchuta̠ iti̍ madhu - śchuta̍ḥ ।
49) uthsa̍-nduhratē duhrata̠ uthsa̠ muthsa̍-nduhratē ।
50) du̠hra̠tē̠ akṣi̍ta̠ makṣi̍ta-nduhratē duhratē̠ akṣi̍tam ।
51) akṣi̍ta̠ mitī tyakṣi̍ta̠ makṣi̍ta̠ miti̍ ।
52) ityā̍hā̠hē tītyā̍ha ।
53) ā̠ha̠ ya-dyadā̍hāha̠ yat ।
54) yadē̠vaiva ya-dyadē̠va ।
55) ē̠vāsyā̎ syai̠vai vāsya̍ ।
56) a̠sya̠ śayā̍nasya̠ śayā̍nasyā syāsya̠ śayā̍nasya ।
57) śayā̍na syōpa̠śuṣya̍ tyupa̠śuṣya̍ti̠ śayā̍nasya̠ śayā̍na syōpa̠śuṣya̍ti ।
58) u̠pa̠śuṣya̍ti̠ ta-ttadu̍pa̠śuṣya̍ tyupa̠śuṣya̍ti̠ tat ।
58) u̠pa̠śuṣya̠tītyu̍pa - śuṣya̍ti ।
59) tadē̠vaiva ta-ttadē̠va ।
60) ē̠vāsyā̎ syai̠vaivāsya̍ ।
61) a̠syai̠ tēnai̠tēnā̎ syā syai̠tēna̍ ।
62) ē̠tē naitē nai̠tēnā ।
63) ā pyā̍yayati pyāyaya̠tyā pyā̍yayati ।
64) pyā̠ya̠ya̠tīti̍ pyāyayati ।
॥ 34 ॥ (64/70)
॥ a. 10 ॥
1) a̠gninā̍ ra̠yigṃ ra̠yi ma̠gninā̠ 'gninā̍ ra̠yim ।
2) ra̠yi ma̍śñava daśñava-dra̠yigṃ ra̠yi ma̍śñavat ।
3) a̠śña̠va̠-tpōṣa̠-mpōṣa̍ maśñava daśñava̠-tpōṣa̎m ।
4) pōṣa̍ mē̠vaiva pōṣa̠-mpōṣa̍ mē̠va ।
5) ē̠va di̠vēdi̍vē di̠vēdi̍va ē̠vaiva di̠vēdi̍vē ।
6) di̠vēdi̍va̠ iti̍ di̠vē - di̠vē̠ ।
7) ya̠śasa̍ṃ vī̠rava̍ttamaṃ vī̠rava̍ttamaṃ ya̠śasa̍ṃ ya̠śasa̍ṃ vī̠rava̍ttamam ।
8) vī̠rava̍ttama̠miti̍ vī̠rava̍t - ta̠ma̠m ।
9) gōmāgṃ̍ agnē 'gnē̠ gōmā̠-ngōmāgṃ̍ agnē ।
9) gōmā̠niti̠ gō - mā̠n ।
10) a̠gnē 'vi̍mā̠gṃ̠ avi̍māgṃ agnē̠ 'gnē 'vi̍mān ।
11) avi̍māgṃ a̠śvya̍ śvyavi̍mā̠gṃ̠ avi̍māgṃ a̠śvī ।
11) avi̍mā̠nityavi̍ - mā̠n ।
12) a̠śvī ya̠jñō ya̠jñō̎(1̠ō) 'śvya̍śvī ya̠jñaḥ ।
13) ya̠jñō nṛ̠vathsa̍khā nṛ̠vathsa̍khā ya̠jñō ya̠jñō nṛ̠vathsa̍khā ।
14) nṛ̠vathsa̍khā̠ sada̠gṃ̠ sada̍-nnṛ̠vathsa̍khā nṛ̠vathsa̍khā̠ sada̎m ।
14) nṛ̠vathsa̠khēti̍ nṛ̠vat - sa̠khā̠ ।
15) sada̠ midi-thsada̠gṃ̠ sada̠ mit ।
16) ida̍pramṛ̠ṣyō̎ 'pramṛ̠ṣya idida̍pramṛ̠ṣyaḥ ।
17) a̠pra̠mṛ̠ṣya itya̍pra - mṛ̠ṣyaḥ ।
18) iḍā̍vāgṃ ē̠ṣa ē̠ṣa iḍā̍vā̠gṃ̠ iḍā̍vāgṃ ē̠ṣaḥ ।
18) iḍā̍vā̠nitīḍā̎ - vā̠n ।
19) ē̠ṣō a̍surā surai̠ṣa ē̠ṣō a̍sura ।
20) a̠su̠ra̠ pra̠jāvā̎-npra̠jāvā̍ nasurāsura pra̠jāvān̍ ।
21) pra̠jāvā̎-ndī̠rghō dī̠rghaḥ pra̠jāvā̎-npra̠jāvā̎-ndī̠rghaḥ ।
21) pra̠jāvā̠niti̍ pra̠jā - vā̠n ।
22) dī̠rghō ra̠yī ra̠yi-rdī̠rghō dī̠rghō ra̠yiḥ ।
23) ra̠yiḥ pṛ̍thubu̠ddhnaḥ pṛ̍thubu̠ddhnō ra̠yī ra̠yiḥ pṛ̍thubu̠ddhnaḥ ।
24) pṛ̠thu̠bu̠ddhna-ssa̠bhāvā̎-nthsa̠bhāvā̎-npṛthubu̠ddhnaḥ pṛ̍thubu̠ddhna-ssa̠bhāvān̍ ।
24) pṛ̠thu̠bu̠ddhna iti̍ pṛthu - bu̠ddhnaḥ ।
25) sa̠bhāvā̠niti̍ sa̠bhā - vā̠n ।
26) ā pyā̍yasva pyāya̠svā pyā̍yasva ।
27) pyā̠ya̠sva̠ sagṃ sa-mpyā̍yasva pyāyasva̠ sam ।
28) sa-ntē̍ tē̠ sagṃ sa-ntē̎ ।
29) ta̠ iti̍ tē ।
30) i̠ha tvaṣṭā̍ra̠-ntvaṣṭā̍ra mi̠hē ha tvaṣṭā̍ram ।
31) tvaṣṭā̍ra magri̠ya ma̍gri̠ya-ntvaṣṭā̍ra̠-ntvaṣṭā̍ra magri̠yam ।
32) a̠gri̠yaṃ vi̠śvarū̍paṃ vi̠śvarū̍pa magri̠ya ma̍gri̠yaṃ vi̠śvarū̍pam ।
33) vi̠śvarū̍pa̠ mupōpa̍ vi̠śvarū̍paṃ vi̠śvarū̍pa̠ mupa̍ ।
33) vi̠śvarū̍pa̠miti̍ vi̠śva - rū̠pa̠m ।
34) upa̍ hvayē hvaya̠ upōpa̍ hvayē ।
35) hva̠ya̠ iti̍ hvayē ।
36) a̠smāka̍ mastva stva̠smāka̍ ma̠smāka̍ mastu ।
37) a̠stu̠ kēva̍la̠ḥ kēva̍lō astvastu̠ kēva̍laḥ ।
38) kēva̍la̠ iti̠ kēva̍laḥ ।
39) ta-nnō̍ na̠ sta-tta-nna̍ḥ ।
40) na̠ stu̠rīpa̍-ntu̠rīpa̍-nnō na stu̠rīpa̎m ।
41) tu̠rīpa̠ madhādha̍ tu̠rīpa̍-ntu̠rīpa̠ madha̍ ।
42) adha̍ pōṣayi̠tnu pō̍ṣayi̠tnvadhādha̍ pōṣayi̠tnu ।
43) pō̠ṣa̠yi̠tnu dēva̠ dēva̍ pōṣayi̠tnu pō̍ṣayi̠tnu dēva̍ ।
44) dēva̍ tvaṣṭa stvaṣṭa̠-rdēva̠ dēva̍ tvaṣṭaḥ ।
45) tva̠ṣṭa̠-rvi vi tva̍ṣṭa stvaṣṭa̠-rvi ।
46) vi ra̍rā̠ṇō ra̍rā̠ṇō vi vi ra̍rā̠ṇaḥ ।
47) ra̠rā̠ṇa-ssya̍sva syasva rarā̠ṇō ra̍rā̠ṇa-ssya̍sva ।
48) sya̠svēti̍ syasva ।
49) yatō̍ vī̠rō vī̠rō yatō̠ yatō̍ vī̠raḥ ।
50) vī̠raḥ ka̍rma̠ṇya̍ḥ karma̠ṇyō̍ vī̠rō vī̠raḥ ka̍rma̠ṇya̍ḥ ।
॥ 35 ॥ (50/57)
1) ka̠rma̠ṇya̍-ssu̠dakṣa̍-ssu̠dakṣa̍ḥ karma̠ṇya̍ḥ karma̠ṇya̍-ssu̠dakṣa̍ḥ ।
2) su̠dakṣō̍ yu̠ktagrā̍vā yu̠ktagrā̍vā su̠dakṣa̍-ssu̠dakṣō̍ yu̠ktagrā̍vā ।
2) su̠dakṣa̠ iti̍ su - dakṣa̍ḥ ।
3) yu̠ktagrā̍vā̠ jāya̍tē̠ jāya̍tē yu̠ktagrā̍vā yu̠ktagrā̍vā̠ jāya̍tē ।
3) yu̠ktagrā̠vēti̍ yu̠kta - grā̠vā̠ ।
4) jāya̍tē dē̠vakā̍mō dē̠vakā̍mō̠ jāya̍tē̠ jāya̍tē dē̠vakā̍maḥ ।
5) dē̠vakā̍ma̠ iti̍ dē̠va - kā̠ma̠ḥ ।
6) śi̠va stva̍ṣṭa stvaṣṭa-śśi̠va-śśi̠va stva̍ṣṭaḥ ।
7) tva̠ṣṭa̠ ri̠hē ha tva̍ṣṭa stvaṣṭa ri̠ha ।
8) i̠hēhē hā ।
9) ā ga̍hi ga̠hyā ga̍hi ।
10) ga̠hi̠ vi̠bhu-rvi̠bhu-rga̍hi gahi vi̠bhuḥ ।
11) vi̠bhuḥ pōṣē̠ pōṣē̍ vi̠bhu-rvi̠bhuḥ pōṣē̎ ।
11) vi̠bhuriti̍ vi - bhuḥ ।
12) pōṣa̍ u̠tōta pōṣē̠ pōṣa̍ u̠ta ।
13) u̠ta tmanā̠ tmanō̠tōta tmanā̎ ।
14) tmanēti̠ tmanā̎ ।
15) ya̠jñēya̍jñē nō nō ya̠jñēya̍jñē ya̠jñēya̍jñē naḥ ।
15) ya̠jñēya̍jña̠ iti̍ ya̠jñē - ya̠jñē̠ ।
16) na̠ udu-nnō̍ na̠ ut ।
17) u da̍vā̠vō duda̍va ।
18) a̠vētya̍va ।
19) pi̠śaṅga̍rūpa-ssu̠bhara̍-ssu̠bhara̍ḥ pi̠śaṅga̍rūpaḥ pi̠śaṅga̍rūpa-ssu̠bhara̍ḥ ।
19) pi̠śaṅga̍rūpa̠ iti̍ pi̠śaṅga̍ - rū̠pa̠ḥ ।
20) su̠bharō̍ vayō̠dhā va̍yō̠dhā-ssu̠bhara̍-ssu̠bharō̍ vayō̠dhāḥ ।
20) su̠bhara̠ iti̍ su - bhara̍ḥ ।
21) va̠yō̠dhā-śśru̠ṣṭī śru̠ṣṭī va̍yō̠dhā va̍yō̠dhā-śśru̠ṣṭī ।
21) va̠yō̠dhā iti̍ vayaḥ - dhāḥ ।
22) śru̠ṣṭī vī̠rō vī̠ra-śśru̠ṣṭī śru̠ṣṭī vī̠raḥ ।
23) vī̠rō jā̍yatē jāyatē vī̠rō vī̠rō jā̍yatē ।
24) jā̠ya̠tē̠ dē̠vakā̍mō dē̠vakā̍mō jāyatē jāyatē dē̠vakā̍maḥ ।
25) dē̠vakā̍ma̠ iti̍ dē̠va - kā̠ma̠ḥ ।
26) pra̠jā-ntvaṣṭā̠ tvaṣṭā̎ pra̠jā-mpra̠jā-ntvaṣṭā̎ ।
26) pra̠jāmiti̍ pra - jām ।
27) tvaṣṭā̠ vi vi tvaṣṭā̠ tvaṣṭā̠ vi ।
28) vi ṣya̍tu syatu̠ vi vi ṣya̍tu ।
29) sya̠tu̠ nābhi̠-nnābhigg̍ syatu syatu̠ nābhi̎m ।
30) nābhi̍ ma̠smē a̠smē nābhi̠-nnābhi̍ ma̠smē ।
31) a̠smē athāthā̠smē a̠smē atha̍ ।
31) a̠smē itya̠smē ।
32) athā̍ dē̠vānā̎-ndē̠vānā̠ mathāthā̍ dē̠vānā̎m ।
33) dē̠vānā̠ mapyapi̍ dē̠vānā̎-ndē̠vānā̠ mapi̍ ।
34) apyē̎ tvē̠ tvapya pyē̍tu ।
35) ē̠tu̠ pātha̠ḥ pātha̍ ētvētu̠ pātha̍ḥ ।
36) pātha̠ iti̠ pātha̍ḥ ।
37) pra ṇō̍ na̠ḥ pra pra ṇa̍ḥ ।
38) nō̠ dē̠vī dē̠vī nō̍ nō dē̠vī ।
39) dē̠vyā dē̠vī dē̠vyā ।
40) ā nō̍ na̠ ā na̍ḥ ।
41) nō̠ di̠vō di̠vō nō̍ nō di̠vaḥ ।
42) di̠va iti̍ di̠vaḥ ।
43) pī̠pi̠vāgṃsa̠gṃ̠ sara̍svata̠-ssara̍svataḥ pīpi̠vāgṃsa̍-mpīpi̠vāgṃsa̠gṃ̠ sara̍svataḥ ।
44) sara̍svata̠-sstana̠gg̠ stana̠gṃ̠ sara̍svata̠-ssara̍svata̠-sstana̎m ।
45) stana̠ṃ yō ya-sstana̠gg̠ stana̠ṃ yaḥ ।
46) yō vi̠śvada̍rśatō vi̠śvada̍rśatō̠ yō yō vi̠śvada̍rśataḥ ।
47) vi̠śvada̍rśata̠ iti̍ vi̠śva - da̠r̠śa̠ta̠ḥ ।
48) dhu̠kṣī̠mahi̍ pra̠jā-mpra̠jā-ndhu̍kṣī̠mahi̍ dhukṣī̠mahi̍ pra̠jām ।
49) pra̠jā miṣa̠ miṣa̍-mpra̠jā-mpra̠jā miṣa̎m ।
49) pra̠jāmiti̍ pra - jām ।
50) iṣa̠mitīṣa̎m ।
॥ 36 ॥ (50/60)
1) yē tē̍ tē̠ yē yē tē̎ ।
2) tē̠ sa̠ra̠sva̠-ssa̠ra̠sva̠ stē̠ tē̠ sa̠ra̠sva̠ḥ ।
3) sa̠ra̠sva̠ ū̠rmaya̍ ū̠rmaya̍-ssarasva-ssarasva ū̠rmaya̍ḥ ।
4) ū̠rmayō̠ madhu̍mantō̠ madhu̍manta ū̠rmaya̍ ū̠rmayō̠ madhu̍mantaḥ ।
5) madhu̍mantō ghṛta̠śchutō̍ ghṛta̠śchutō̠ madhu̍mantō̠ madhu̍mantō ghṛta̠śchuta̍ḥ ।
5) madhu̍manta̠ iti̠ madhu̍ - ma̠nta̠ḥ ।
6) ghṛ̠ta̠śchuta̠ iti̍ ghṛta - śchuta̍ḥ ।
7) tēṣā̎-ntē tē̠ tēṣā̠-ntēṣā̎-ntē ।
8) tē̠ su̠mnagṃ su̠mna-ntē̍ tē su̠mnam ।
9) su̠mna mī̍maha īmahē su̠mnagṃ su̠mna mī̍mahē ।
10) ī̠ma̠ha̠ itī̍mahē ।
11) yasya̍ vra̠taṃ vra̠taṃ yasya̠ yasya̍ vra̠tam ।
12) vra̠ta-mpa̠śava̍ḥ pa̠śavō̎ vra̠taṃ vra̠ta-mpa̠śava̍ḥ ।
13) pa̠śavō̠ yanti̠ yanti̍ pa̠śava̍ḥ pa̠śavō̠ yanti̍ ।
14) yanti̠ sarvē̠ sarvē̠ yanti̠ yanti̠ sarvē̎ ।
15) sarvē̠ yasya̠ yasya̠ sarvē̠ sarvē̠ yasya̍ ।
16) yasya̍ vra̠taṃ vra̠taṃ yasya̠ yasya̍ vra̠tam ।
17) vra̠ta mu̍pa̠tiṣṭha̍nta upa̠tiṣṭha̍ntē vra̠taṃ vra̠ta mu̍pa̠tiṣṭha̍ntē ।
18) u̠pa̠tiṣṭha̍nta̠ āpa̠ āpa̍ upa̠tiṣṭha̍nta upa̠tiṣṭha̍nta̠ āpa̍ḥ ।
18) u̠pa̠tiṣṭha̍nta̠ ityu̍pa - tiṣṭha̍ntē ।
19) āpa̠ ityāpa̍ḥ ।
20) yasya̍ vra̠tē vra̠tē yasya̠ yasya̍ vra̠tē ।
21) vra̠tē pu̍ṣṭi̠pati̍ḥ puṣṭi̠pati̍-rvra̠tē vra̠tē pu̍ṣṭi̠pati̍ḥ ।
22) pu̠ṣṭi̠pati̠-rnivi̍ṣṭō̠ nivi̍ṣṭaḥ puṣṭi̠pati̍ḥ puṣṭi̠pati̠-rnivi̍ṣṭaḥ ।
22) pu̠ṣṭi̠pati̠riti̍ puṣṭi - pati̍ḥ ।
23) nivi̍ṣṭa̠ sta-nta-nnivi̍ṣṭō̠ nivi̍ṣṭa̠ stam ।
23) nivi̍ṣṭa̠ iti̠ ni - vi̠ṣṭa̠ḥ ।
24) tagṃ sara̍svanta̠gṃ̠ sara̍svanta̠-nta-ntagṃ sara̍svantam ।
25) sara̍svanta̠ mava̠sē 'va̍sē̠ sara̍svanta̠gṃ̠ sara̍svanta̠ mava̍sē ।
26) ava̍sē huvēma huvē̠mā va̠sē 'va̍sē huvēma ।
27) hu̠vē̠mēti̍ huvēma ।
28) di̠vyagṃ su̍pa̠rṇagṃ su̍pa̠rṇa-ndi̠vya-ndi̠vyagṃ su̍pa̠rṇam ।
29) su̠pa̠rṇaṃ va̍ya̠saṃ va̍ya̠sagṃ su̍pa̠rṇagṃ su̍pa̠rṇaṃ va̍ya̠sam ।
29) su̠pa̠rṇamiti̍ su - pa̠rṇam ।
30) va̠ya̠sa-mbṛ̠hanta̍-mbṛ̠hanta̍ṃ vaya̠saṃ va̍ya̠sa-mbṛ̠hanta̎m ।
31) bṛ̠hanta̍ ma̠pā ma̠pā-mbṛ̠hanta̍-mbṛ̠hanta̍ ma̠pām ।
32) a̠pā-ṅgarbha̠-ṅgarbha̍ ma̠pā ma̠pā-ṅgarbha̎m ।
33) garbha̍ṃ vṛṣa̠bhaṃ vṛ̍ṣa̠bha-ṅgarbha̠-ṅgarbha̍ṃ vṛṣa̠bham ।
34) vṛ̠ṣa̠bha mōṣa̍dhīnā̠ mōṣa̍dhīnāṃ vṛṣa̠bhaṃ vṛ̍ṣa̠bha mōṣa̍dhīnām ।
35) ōṣa̍dhīnā̠mityōṣa̍dhīnām ।
36) a̠bhī̠pa̠tō vṛ̠ṣṭyā vṛ̠ṣṭyā 'bhī̍pa̠tō a̍bhīpa̠tō vṛ̠ṣṭyā ।
37) vṛ̠ṣṭyā ta̠rpaya̍nta-nta̠rpaya̍ntaṃ vṛ̠ṣṭyā vṛ̠ṣṭyā ta̠rpaya̍ntam ।
38) ta̠rpaya̍nta̠-nta-nta-nta̠rpaya̍nta-nta̠rpaya̍nta̠-ntam ।
39) tagṃ sara̍svanta̠gṃ̠ sara̍svanta̠-nta-ntagṃ sara̍svantam ।
40) sara̍svanta̠ mava̠sē 'va̍sē̠ sara̍svanta̠gṃ̠ sara̍svanta̠ mava̍sē ।
41) ava̍sē huvēma huvē̠mā va̠sē 'va̍sē huvēma ।
42) hu̠vē̠mēti̍ huvēma ।
43) sinī̍vāli̠ pṛthu̍ṣṭukē̠ pṛthu̍ṣṭukē̠ sinī̍vāli̠ sinī̍vāli̠ pṛthu̍ṣṭukē ।
44) pṛthu̍ṣṭukē̠ yā yā pṛthu̍ṣṭukē̠ pṛthu̍ṣṭukē̠ yā ।
44) pṛthu̍ṣṭuka̠ iti̠ pṛthu̍ - stu̠kē̠ ।
45) yā dē̠vānā̎-ndē̠vānā̠ṃ yā yā dē̠vānā̎m ।
46) dē̠vānā̠ masyasi̍ dē̠vānā̎-ndē̠vānā̠ masi̍ ।
47) asi̠ svasā̠ svasā 'syasi̠ svasā̎ ।
48) svasēti̠ svasā̎ ।
49) ju̠ṣasva̍ ha̠vyagṃ ha̠vya-ñju̠ṣasva̍ ju̠ṣasva̍ ha̠vyam ।
50) ha̠vya māhu̍ta̠ māhu̍tagṃ ha̠vyagṃ ha̠vya māhu̍tam ।
॥ 37 ॥ (50/56)
1) āhu̍ta-mpra̠jā-mpra̠jā māhu̍ta̠ māhu̍ta-mpra̠jām ।
1) āhu̍ta̠mityā - hu̠ta̠m ।
2) pra̠jā-ndē̍vi dēvi pra̠jā-mpra̠jā-ndē̍vi ।
2) pra̠jāmiti̍ pra - jām ।
3) dē̠vi̠ di̠di̠ḍḍhi̠ di̠di̠ḍḍhi̠ dē̠vi̠ dē̠vi̠ di̠di̠ḍḍhi̠ ।
4) di̠di̠ḍḍhi̠ nō̠ nō̠ di̠di̠ḍḍhi̠ di̠di̠ḍḍhi̠ na̠ḥ ।
5) na̠ iti̍ naḥ ।
6) yā su̍pā̠ṇi-ssu̍pā̠ṇi-ryā yā su̍pā̠ṇiḥ ।
7) su̠pā̠ṇi-ssva̍ṅgu̠ri-ssva̍ṅgu̠ri-ssu̍pā̠ṇi-ssu̍pā̠ṇi-ssva̍ṅgu̠riḥ ।
7) su̠pā̠ṇiriti̍ su - pā̠ṇiḥ ।
8) sva̠ṅgu̠ri-ssu̠ṣūmā̍ su̠ṣūmā̎ svaṅgu̠ri-ssva̍ṅgu̠ri-ssu̠ṣūmā̎ ।
8) sva̠ṅgu̠ririti̍ su - a̠ṅgu̠riḥ ।
9) su̠ṣūmā̍ bahu̠sūva̍rī bahu̠sūva̍rī su̠ṣūmā̍ su̠ṣūmā̍ bahu̠sūva̍rī ।
9) su̠ṣūmēti̍ su - sūmā̎ ।
10) ba̠hu̠sūva̠rīti̍ bahu - sūva̍rī ।
11) tasyai̍ vi̠śpatni̍yai vi̠śpatni̍yai̠ tasyai̠ tasyai̍ vi̠śpatni̍yai ।
12) vi̠śpatni̍yai ha̠vir-ha̠vi-rvi̠śpatni̍yai vi̠śpatni̍yai ha̠viḥ ।
13) ha̠vi-ssi̍nīvā̠lyai si̍nīvā̠lyai ha̠vir-ha̠vi-ssi̍nīvā̠lyai ।
14) si̠nī̠vā̠lyai ju̍hōtana juhōtana sinīvā̠lyai si̍nīvā̠lyai ju̍hōtana ।
15) ju̠hō̠ta̠nēti̍ juhōtana ।
16) indra̍ṃ vō va̠ indra̠ mindra̍ṃ vaḥ ।
17) vō̠ vi̠śvatō̍ vi̠śvatō̍ vō vō vi̠śvata̍ḥ ।
18) vi̠śvata̠ spari̠ pari̍ vi̠śvatō̍ vi̠śvata̠ spari̍ ।
19) parīndra̠ mindra̠-mpari̠ parīndra̎m ।
20) indra̠-nnarō̠ nara̠ indra̠ mindra̠-nnara̍ḥ ।
21) nara̠ iti̠ nara̍ḥ ।
22) asi̍tavarṇā̠ hara̍yō̠ hara̍yō̠ asi̍tavarṇā̠ asi̍tavarṇā̠ hara̍yaḥ ।
22) asi̍tavarṇā̠ ityasi̍ta - va̠rṇā̠ḥ ।
23) hara̍ya-ssupa̠rṇā-ssu̍pa̠rṇā hara̍yō̠ hara̍ya-ssupa̠rṇāḥ ।
24) su̠pa̠rṇā mihō̠ miha̍-ssupa̠rṇā-ssu̍pa̠rṇā miha̍ḥ ।
24) su̠pa̠rṇā iti̍ su - pa̠rṇāḥ ।
25) mihō̠ vasā̍nā̠ vasā̍nā̠ mihō̠ mihō̠ vasā̍nāḥ ।
26) vasā̍nā̠ diva̠-ndiva̠ṃ vasā̍nā̠ vasā̍nā̠ diva̎m ।
27) diva̠ mudu-ddiva̠-ndiva̠ mut ।
28) u-tpa̍tanti pata̠ ntyudu-tpa̍tanti ।
29) pa̠ta̠ntīti̍ patanti ।
30) ta ā tē ta ā ।
31) ā 'va̍vṛtra-nnavavṛtra̠-nnā 'va̍vṛtrann ।
32) a̠va̠vṛ̠tra̠-nthsada̍nāni̠ sada̍ nānyavavṛtra-nnavavṛtra̠-nthsada̍nāni ।
33) sada̍nāni kṛ̠tvā kṛ̠tvā sada̍nāni̠ sada̍nāni kṛ̠tvā ।
34) kṛ̠tvā ''dā-tkṛ̠tvā kṛ̠tvā ''t ।
35) ādi didā dādit ।
36) i-tpṛ̍thi̠vī pṛ̍thi̠vī di-tpṛ̍thi̠vī ।
37) pṛ̠thi̠vī ghṛ̠tai-rghṛ̠taiḥ pṛ̍thi̠vī pṛ̍thi̠vī ghṛ̠taiḥ ।
38) ghṛ̠tai-rvi vi ghṛ̠tai-rghṛ̠tai-rvi ।
39) vyu̍dyata udyatē̠ vi vyu̍dyatē ।
40) u̠dya̠ta̠ ityu̍dyatē ।
41) hira̍ṇyakēśō̠ raja̍sō̠ raja̍sō̠ hira̍ṇyakēśō̠ hira̍ṇyakēśō̠ raja̍saḥ ।
41) hira̍ṇyakēśa̠ iti̠ hira̍ṇya - kē̠śa̠ḥ ।
42) raja̍sō visā̠rē vi̍sā̠rē raja̍sō̠ raja̍sō visā̠rē ।
43) vi̠sā̠rē 'hi̠ rahi̍-rvisā̠rē vi̍sā̠rē 'hi̍ḥ ।
43) vi̠sā̠ra iti̍ vi - sā̠rē ।
44) ahi̠-rdhuni̠-rdhuni̠ rahi̠ rahi̠-rdhuni̍ḥ ।
45) dhuni̠-rvātō̠ vātō̠ dhuni̠-rdhuni̠-rvāta̍ḥ ।
46) vāta̍ ivē va̠ vātō̠ vāta̍ iva ।
47) i̠va̠ dhrajī̍mā̠-ndhrajī̍mā nivē va̠ dhrajī̍mān ।
48) dhrajī̍mā̠niti̠ dhrajī̍mān ।
49) śuchi̍bhrājā u̠ṣasa̍ u̠ṣasa̠-śśuchi̍bhrājā̠-śśuchi̍bhrājā u̠ṣasa̍ḥ ।
49) śuchi̍bhrājā̠ iti̠ śuchi̍ - bhrā̠jā̠ḥ ।
50) u̠ṣasō̠ navē̍dā̠ navē̍dā u̠ṣasa̍ u̠ṣasō̠ navē̍dāḥ ।
॥ 38 ॥ (50/60)
1) navē̍dā̠ yaśa̍svatī̠-ryaśa̍svatī̠-rnavē̍dā̠ navē̍dā̠ yaśa̍svatīḥ ।
2) yaśa̍svatī rapa̠syuvō̍ apa̠syuvō̠ yaśa̍svatī̠-ryaśa̍svatī rapa̠syuva̍ḥ ।
3) a̠pa̠syuvō̠ na nāpa̠syuvō̍ apa̠syuvō̠ na ।
4) na sa̠tyā-ssa̠tyā na na sa̠tyāḥ ।
5) sa̠tyā iti̍ sa̠tyāḥ ।
6) ā tē̍ ta̠ ā tē̎ ।
7) tē̠ su̠pa̠rṇā-ssu̍pa̠rṇā stē̍ tē supa̠rṇāḥ ।
8) su̠pa̠rṇā a̍minantā minanta supa̠rṇā-ssu̍pa̠rṇā a̍minanta ।
8) su̠pa̠rṇā iti̍ su - pa̠rṇāḥ ।
9) a̠mi̠na̠nta̠ ēvai̠ rēvai̍ raminantā minanta̠ ēvai̎ḥ ।
10) ēvai̎ḥ kṛ̠ṣṇaḥ kṛ̠ṣṇa ēvai̠ rēvai̎ḥ kṛ̠ṣṇaḥ ।
11) kṛ̠ṣṇō nō̍nāva nōnāva kṛ̠ṣṇaḥ kṛ̠ṣṇō nō̍nāva ।
12) nō̠nā̠va̠ vṛ̠ṣa̠bhō vṛ̍ṣa̠bhō nō̍nāva nōnāva vṛṣa̠bhaḥ ।
13) vṛ̠ṣa̠bhō yadi̠ yadi̍ vṛṣa̠bhō vṛ̍ṣa̠bhō yadi̍ ।
14) yadī̠da mi̠daṃ yadi̠ yadī̠dam ।
15) i̠damitī̠dam ।
16) śi̠vābhi̠-rna na śi̠vābhi̍-śśi̠vābhi̠-rna ।
17) na smaya̍mānābhi̠-ssmaya̍mānābhi̠-rna na smaya̍mānābhiḥ ।
18) smaya̍mānābhi̠rā smaya̍mānābhi̠-ssmaya̍mānābhi̠rā ।
19) ā 'gā̍ dagā̠ dā 'gā̎t ।
20) a̠gā̠-tpata̍nti̠ pata̍ ntyagā dagā̠-tpata̍nti ।
21) pata̍nti̠ mihō̠ miha̠ḥ pata̍nti̠ pata̍nti̠ miha̍ḥ ।
22) miha̍-ssta̠naya̍nti sta̠naya̍nti̠ mihō̠ miha̍-ssta̠naya̍nti ।
23) sta̠naya̍ ntya̠bhrā 'bhrā sta̠naya̍nti sta̠naya̍ ntya̠bhrā ।
24) a̠bhrētya̠bhrā ।
25) vā̠śrēvē̍ va vā̠śrā vā̠śrēva̍ ।
26) i̠va̠ vi̠dyu-dvi̠dyu di̍vē va vi̠dyut ।
27) vi̠dyu-nmi̍māti mimāti vi̠dyu-dvi̠dyu-nmi̍māti ।
27) vi̠dyuditi̍ vi - dyut ।
28) mi̠mā̠ti̠ va̠thsaṃ va̠thsa-mmi̍māti mimāti va̠thsam ।
29) va̠thsa-nna na va̠thsaṃ va̠thsa-nna ।
30) na mā̠tā mā̠tā na na mā̠tā ।
31) mā̠tā si̍ṣakti siṣakti mā̠tā mā̠tā si̍ṣakti ।
32) si̠ṣa̠ktīti̍ siṣakti ।
33) yadē̍ṣā mēṣā̠ṃ ya-dyadē̍ṣām ।
34) ē̠ṣā̠ṃ vṛ̠ṣṭi-rvṛ̠ṣṭi rē̍ṣā mēṣāṃ vṛ̠ṣṭiḥ ।
35) vṛ̠ṣṭi rasa̠ rjyasa̍rji vṛ̠ṣṭi-rvṛ̠ṣṭi rasa̍rji ।
36) asa̠rjītyasa̍rji ।
37) parva̍ta śchich chi̠-tparva̍ta̠ḥ parva̍ta śchit ।
38) chi̠-nmahi̠ mahi̍ chich chi̠-nmahi̍ ।
39) mahi̍ vṛ̠ddhō vṛ̠ddhō mahi̠ mahi̍ vṛ̠ddhaḥ ।
40) vṛ̠ddhō bi̍bhāya bibhāya vṛ̠ddhō vṛ̠ddhō bi̍bhāya ।
41) bi̠bhā̠ya̠ di̠vō di̠vō bi̍bhāya bibhāya di̠vaḥ ।
42) di̠va śchi̍ch chi-ddi̠vō di̠va śchi̍t ।
43) chi̠-thsānu̠ sānu̍ chich chi̠-thsānu̍ ।
44) sānu̍ rējata rējata̠ sānu̠ sānu̍ rējata ।
45) rē̠ja̠ta̠ sva̠nē sva̠nē rē̍jata rējata sva̠nē ।
46) sva̠nē vō̍ va-ssva̠nē sva̠nē va̍ḥ ।
47) va̠ iti̍ vaḥ ।
48) ya-tkrīḍa̍tha̠ krīḍa̍tha̠ ya-dya-tkrīḍa̍tha ।
49) krīḍa̍tha marutō maruta̠ḥ krīḍa̍tha̠ krīḍa̍tha marutaḥ ।
50) ma̠ru̠ta̠ ṛ̠ṣṭi̠manta̍ ṛṣṭi̠mantō̍ marutō maruta ṛṣṭi̠manta̍ḥ ।
॥ 39 ॥ (50/52)
1) ṛ̠ṣṭi̠manta̠ āpa̠ āpa̍ ṛṣṭi̠manta̍ ṛṣṭi̠manta̠ āpa̍ḥ ।
1) ṛ̠ṣṭi̠manta̠ ityṛ̍ṣṭi - manta̍ḥ ।
2) āpa̍ ivē̠ vāpa̠ āpa̍ iva ।
3) i̠va̠ sa̠ddhriya̍ñcha-ssa̠ddhriya̍ñcha ivē va sa̠ddhriya̍ñchaḥ ।
4) sa̠ddhriya̍ñchō dhavaddhvē dhavaddhvē sa̠ddhriya̍ñcha-ssa̠ddhriya̍ñchō dhavaddhvē ।
5) dha̠va̠ddhva̠ iti̍ dhavaddhvē ।
6) a̠bhi kra̍nda krandā̠ bhya̍bhi kra̍nda ।
7) kra̠nda̠ sta̠naya̍ sta̠naya̍ kranda kranda sta̠naya̍ ।
8) sta̠naya̠ garbha̠-ṅgarbhagg̍ sta̠naya̍ sta̠naya̠ garbha̎m ।
9) garbha̠ mā garbha̠-ṅgarbha̠ mā ।
10) ā dhā̍ dhā̠ ā dhā̎ḥ ।
11) dhā̠ u̠da̠nva tō̍da̠nvatā̍ dhā dhā uda̠nvatā̎ ।
12) u̠da̠nvatā̠ pari̠ paryu̍da̠nva tō̍da̠nvatā̠ pari̍ ।
12) u̠da̠nvatētyu̍dann - vatā̎ ।
13) pari̍ dīya dīya̠ pari̠ pari̍ dīya ।
14) dī̠yā̠ rathē̍na̠ rathē̍na dīya dīyā̠ rathē̍na ।
15) rathē̠nēti̠ rathē̍na ।
16) dṛti̠gṃ̠ su su dṛti̠-ndṛti̠gṃ̠ su ।
17) su ka̍rṣa karṣa̠ su su ka̍rṣa ।
18) ka̠r̠ṣa̠ viṣi̍ta̠ṃ viṣi̍ta-ṅkarṣa karṣa̠ viṣi̍tam ।
19) viṣi̍ta̠-nnya̍ñcha̠-nnya̍ñcha̠ṃ viṣi̍ta̠ṃ viṣi̍ta̠-nnya̍ñcham ।
19) viṣi̍ta̠miti̠ vi - si̠ta̠m ।
20) nya̍ñchagṃ sa̠mā-ssa̠mā nya̍ñcha̠-nnya̍ñchagṃ sa̠māḥ ।
21) sa̠mā bha̍vantu bhavantu sa̠mā-ssa̠mā bha̍vantu ।
22) bha̠va̠ntū̠ dvatō̠ dvatā̍ bhavantu bhavantū̠ dvatā̎ ।
23) u̠dvatā̍ nipā̠dā ni̍pā̠dā u̠dvatō̠ dvatā̍ nipā̠dāḥ ।
23) u̠dvatētya̍t - vatā̎ ।
24) ni̠pā̠dā iti̍ ni - pā̠dāḥ ।
25) tva-ntyā tyā tva-ntva-ntyā ।
26) tyā chi̍ch chi̠-ttyā tyā chi̍t ।
27) chi̠ dachyu̠tā 'chyu̍tā chich chi̠ dachyu̍tā ।
28) achyu̠tā 'gnē 'gnē̠ achyu̠tā 'chyu̠tā 'gnē̎ ।
29) agnē̍ pa̠śuḥ pa̠śu ragnē 'gnē̍ pa̠śuḥ ।
30) pa̠śu-rna na pa̠śuḥ pa̠śu-rna ।
31) na yava̍sē̠ yava̍sē̠ na na yava̍sē ।
32) yava̍sa̠ iti̠ yava̍sē ।
33) dhāmā̍ ha ha̠ dhāma̠ dhāmā̍ ha ।
34) ha̠ ya-dya ddha̍ ha̠ yat ।
35) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
36) tē̠ a̠ja̠rā̠ ja̠ra̠ tē̠ tē̠ a̠ja̠ra̠ ।
37) a̠ja̠ra̠ vanā̠ vanā̍ 'jarā jara̠ vanā̎ ।
38) vanā̍ vṛ̠śchanti̍ vṛ̠śchanti̠ vanā̠ vanā̍ vṛ̠śchanti̍ ।
39) vṛ̠śchanti̠ śikva̍sa̠-śśikva̍sō vṛ̠śchanti̍ vṛ̠śchanti̠ śikva̍saḥ ।
40) śikva̍sa̠ iti̠ śikva̍saḥ ।
41) agnē̠ bhūrī̍ṇi̠ bhūrī̠ṇyagnē 'gnē̠ bhūrī̍ṇi ।
42) bhūrī̍ṇi̠ tava̠ tava̠ bhūrī̍ṇi̠ bhūrī̍ṇi̠ tava̍ ।
43) tava̍ jātavēdō jātavēda̠ stava̠ tava̍ jātavēdaḥ ।
44) jā̠ta̠vē̠dō̠ dēva̠ dēva̍ jātavēdō jātavēdō̠ dēva̍ ।
44) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
45) dēva̍ svadhāva-ssvadhāvō̠ dēva̠ dēva̍ svadhāvaḥ ।
46) sva̠dhā̠vō̠ 'mṛta̍syā̠ mṛta̍sya svadhāva-ssvadhāvō̠ 'mṛta̍sya ।
46) sva̠dhā̠va̠ iti̍ svadhā - va̠ḥ ।
47) a̠mṛta̍sya̠ dhāma̠ dhāmā̠ mṛta̍syā̠ mṛta̍sya̠ dhāma̍ ।
48) dhāmēti̠ dhāma̍ ।
49) yāścha̍ cha̠ yā yāścha̍ ।
50) cha̠ mā̠yā mā̠yāścha̍ cha mā̠yāḥ ।
॥ 40 ॥ (50/56)
1) mā̠yā mā̠yinā̎-mmā̠yinā̎-mmā̠yā mā̠yā mā̠yinā̎m ।
2) mā̠yinā̎ṃ viśvaminva viśvaminva mā̠yinā̎-mmā̠yinā̎ṃ viśvaminva ।
3) vi̠śva̠mi̠nva̠ tvē tvē vi̍śvaminva viśvaminva̠ tvē ।
3) vi̠śva̠mi̠nvēti̍ viśvam - i̠nva̠ ।
4) tvē pū̠rvīḥ pū̠rvī stvē tvē pū̠rvīḥ ।
4) tvē iti̠ tvē ।
5) pū̠rvī-ssa̍nda̠dhu-ssa̍nda̠dhuḥ pū̠rvīḥ pū̠rvī-ssa̍nda̠dhuḥ ।
6) sa̠nda̠dhuḥ pṛ̍ṣṭabandhō pṛṣṭabandhō sanda̠dhu-ssa̍nda̠dhuḥ pṛ̍ṣṭabandhō ।
6) sa̠nda̠dhuriti̍ saṃ - da̠dhuḥ ।
7) pṛ̠ṣṭa̠ba̠ndhō̠ iti̍ pṛṣṭa - ba̠ndhō̠ ।
8) di̠vō nō̍ nō di̠vō di̠vō na̍ḥ ।
9) nō̠ vṛ̠ṣṭiṃ vṛ̠ṣṭi-nnō̍ nō vṛ̠ṣṭim ।
10) vṛ̠ṣṭi-mma̍rutō marutō vṛ̠ṣṭiṃ vṛ̠ṣṭi-mma̍rutaḥ ।
11) ma̠ru̠tō̠ ra̠rī̠ddhva̠gṃ̠ ra̠rī̠ddhva̠-mma̠ru̠tō̠ ma̠ru̠tō̠ ra̠rī̠ddhva̠m ।
12) ra̠rī̠ddhva̠-mpra pra ra̍rīddhvagṃ rarīddhva̠-mpra ।
13) pra pi̍nvata pinvata̠ pra pra pi̍nvata ।
14) pi̠nva̠ta̠ vṛṣṇō̠ vṛṣṇa̍ḥ pinvata pinvata̠ vṛṣṇa̍ḥ ।
15) vṛṣṇō̠ aśva̠syā śva̍sya̠ vṛṣṇō̠ vṛṣṇō̠ aśva̍sya ।
16) aśva̍sya̠ dhārā̠ dhārā̠ aśva̠syā śva̍sya̠ dhārā̎ḥ ।
17) dhārā̠ iti̠ dhārā̎ḥ ।
18) a̠rvā ṃē̠tē nai̠tēnā̠rvā ṃa̠rvā ṃē̠tēna̍ ।
19) ē̠tēna̍ stanayi̠tnunā̎ stanayi̠tnu nai̠tē nai̠tēna̍ stanayi̠tnunā̎ ।
20) sta̠na̠yi̠tnunā ''sta̍nayi̠tnunā̎ stanayi̠tnunā ।
21) ēhī̠hyēhi̍ ।
22) i̠hya̠pō a̠pa i̍hīhya̠paḥ ।
23) a̠pō ni̍ṣi̠ñcha-nni̍ṣi̠ñcha-nna̠pō a̠pō ni̍ṣi̠ñchann ।
24) ni̠ṣi̠ñcha-nnasu̍rō̠ asu̍rō niṣi̠ñcha-nni̍ṣi̠ñcha-nnasu̍raḥ ।
24) ni̠ṣi̠ñchanniti̍ ni - si̠ñchann ।
25) asu̍raḥ pi̠tā pi̠tā 'su̍rō̠ asu̍raḥ pi̠tā ।
26) pi̠tā nō̍ naḥ pi̠tā pi̠tā na̍ḥ ।
27) na̠ iti̍ naḥ ।
28) pinva̍ ntya̠pō a̠paḥ pinva̍nti̠ pinva̍ ntya̠paḥ ।
29) a̠pō ma̠rutō̍ ma̠rutō̍ a̠pō a̠pō ma̠ruta̍ḥ ।
30) ma̠ruta̍-ssu̠dāna̍va-ssu̠dāna̍vō ma̠rutō̍ ma̠ruta̍-ssu̠dāna̍vaḥ ।
31) su̠dāna̍va̠ḥ paya̠ḥ paya̍-ssu̠dāna̍va-ssu̠dāna̍va̠ḥ paya̍ḥ ।
31) su̠dāna̍va̠ iti̍ su - dāna̍vaḥ ।
32) payō̍ ghṛ̠tava̍-dghṛ̠tava̠-tpaya̠ḥ payō̍ ghṛ̠tava̍t ।
33) ghṛ̠tava̍-dvi̠dathē̍ṣu vi̠dathē̍ṣu ghṛ̠tava̍-dghṛ̠tava̍-dvi̠dathē̍ṣu ।
33) ghṛ̠tava̠diti̍ ghṛ̠ta - va̠t ।
34) vi̠dathē̎ ṣvā̠bhuva̍ ā̠bhuvō̍ vi̠dathē̍ṣu vi̠dathē̎ ṣvā̠bhuva̍ḥ ।
35) ā̠bhuva̠ ityā̎ - bhuva̍ḥ ।
36) atya̠-nna nātya̠ matya̠-nna ।
37) na mi̠hē mi̠hē na na mi̠hē ।
38) mi̠hē vi vi mi̠hē mi̠hē vi ।
39) vi na̍yanti nayanti̠ vi vi na̍yanti ।
40) na̠ya̠nti̠ vā̠jina̍ṃ vā̠jina̍-nnayanti nayanti vā̠jina̎m ।
41) vā̠jina̠ muthsa̠ muthsa̍ṃ vā̠jina̍ṃ vā̠jina̠ muthsa̎m ।
42) uthsa̍-nduhanti duha̠ ntyuthsa̠ muthsa̍-nduhanti ।
43) du̠ha̠nti̠ sta̠naya̍ntagg sta̠naya̍nta-nduhanti duhanti sta̠naya̍ntam ।
44) sta̠naya̍nta̠ makṣi̍ta̠ makṣi̍tagg sta̠naya̍ntagg sta̠naya̍nta̠ makṣi̍tam ।
45) akṣi̍ta̠mityakṣi̍tam ।
46) u̠da̠prutō̍ marutō maruta uda̠pruta̍ uda̠prutō̍ marutaḥ ।
46) u̠da̠pruta̠ ityu̍da - pruta̍ḥ ।
47) ma̠ru̠ta̠ stāg stā-nma̍rutō maruta̠ stān ।
48) tāgṃ i̍yartē yarta̠ tāg stāgṃ i̍yarta ।
49) i̠ya̠rta̠ vṛṣṭi̠ṃ vṛṣṭi̍ miyartē yarta̠ vṛṣṭi̎m ।
50) vṛṣṭi̠ṃ yē yē vṛṣṭi̠ṃ vṛṣṭi̠ṃ yē ।
॥ 41 ॥ (50/57)
1) yē viśvē̠ viśvē̠ yē yē viśvē̎ ।
2) viśvē̍ ma̠rutō̍ ma̠rutō̠ viśvē̠ viśvē̍ ma̠ruta̍ḥ ।
3) ma̠rutō̍ ju̠nanti̍ ju̠nanti̍ ma̠rutō̍ ma̠rutō̍ ju̠nanti̍ ।
4) ju̠nantīti̍ ju̠nanti̍ ।
5) krōśā̍ti̠ gardā̠ gardā̠ krōśā̍ti̠ krōśā̍ti̠ gardā̎ ।
6) gardā̍ ka̠nyā̍ ka̠nyā̍ gardā̠ gardā̍ ka̠nyā̎ ।
7) ka̠nyē̍vē va ka̠nyā̍ ka̠nyē̍va ।
8) i̠va̠ tu̠nnā tu̠nnēvē̍ va tu̠nnā ।
9) tu̠nnā pēru̠-mpēru̍-ntu̠nnā tu̠nnā pēru̎m ।
10) pēru̍-ntuñjā̠nā tu̍ñjā̠nā pēru̠-mpēru̍-ntuñjā̠nā ।
11) tu̠ñjā̠nā patyā̠ patyā̍ tuñjā̠nā tu̍ñjā̠nā patyā̎ ।
12) patyē̍vē va̠ patyā̠ patyē̍va ।
13) i̠va̠ jā̠yā jā̠yēvē̍ va jā̠yā ।
14) jā̠yēti̍ jā̠yā ।
15) ghṛ̠tēna̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ghṛ̠tēna̍ ghṛ̠tēna̠ dyāvā̍pṛthi̠vī ।
16) dyāvā̍pṛthi̠vī madhu̍nā̠ madhu̍nā̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī madhu̍nā ।
16) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
17) madhu̍nā̠ sagṃ sa-mmadhu̍nā̠ madhu̍nā̠ sam ।
18) sa mu̍kṣa tōkṣata̠ sagṃ sa mu̍kṣata ।
19) u̠kṣa̠ta̠ paya̍svatī̠ḥ paya̍svatī rukṣatōkṣata̠ paya̍svatīḥ ।
20) paya̍svatīḥ kṛṇuta kṛṇuta̠ paya̍svatī̠ḥ paya̍svatīḥ kṛṇuta ।
21) kṛ̠ṇu̠tāpa̠ āpa̍ḥ kṛṇuta kṛṇu̠tāpa̍ḥ ।
22) āpa̠ ōṣa̍dhī̠ rōṣa̍dhī̠rāpa̠ āpa̠ ōṣa̍dhīḥ ।
23) ōṣa̍dhī̠rityōṣa̍dhīḥ ।
24) ūrja̍-ñcha̠ chōrja̠ mūrja̍-ñcha ।
25) cha̠ tatra̠ tatra̍ cha cha̠ tatra̍ ।
26) tatra̍ suma̠tigṃ su̍ma̠ti-ntatra̠ tatra̍ suma̠tim ।
27) su̠ma̠ti-ñcha̍ cha suma̠tigṃ su̍ma̠ti-ñcha̍ ।
27) su̠ma̠timiti̍ su - ma̠tim ।
28) cha̠ pi̠nva̠tha̠ pi̠nva̠tha̠ cha̠ cha̠ pi̠nva̠tha̠ ।
29) pi̠nva̠tha̠ yatra̠ yatra̍ pinvatha pinvatha̠ yatra̍ ।
30) yatrā̍ narō narō̠ yatra̠ yatrā̍ naraḥ ।
31) na̠rō̠ ma̠ru̠tō̠ ma̠ru̠tō̠ na̠rō̠ na̠rō̠ ma̠ru̠ta̠ḥ ।
32) ma̠ru̠ta̠-ssi̠ñchatha̍ si̠ñchatha̍ marutō maruta-ssi̠ñchatha̍ ।
33) si̠ñchathā̠ madhu̠ madhu̍ si̠ñchatha̍ si̠ñchathā̠ madhu̍ ।
34) madhviti̠ madhu̍ ।
35) udu̍ vu̠ vududu̍ ।
36) u̠ tya-ntya mu̍ vu̠ tyam ।
37) tya-ñchi̠tra-ñchi̠tra-ntya-ntya-ñchi̠tram ।
38) chi̠tramiti̍ chi̠tram ।
39) au̠rva̠bhṛ̠gu̠vach Chuchi̠gṃ̠ śuchi̍ maurvabhṛgu̠va dau̎rvabhṛgu̠vach Chuchi̎m ।
39) au̠rva̠bhṛ̠gu̠vadityau̎vabhṛgu - vat ।
40) śuchi̍ mapnavāna̠va da̍pnavāna̠vach Chuchi̠gṃ̠ śuchi̍ mapnavāna̠vat ।
41) a̠pna̠vā̠na̠vadā 'pna̍vāna̠va da̍pnavāna̠vadā ।
41) a̠pna̠vā̠na̠vaditya̍pnavāna - vat ।
42) ā hu̍vē huva̠ ā hu̍vē ।
43) hu̠va̠ iti̍ huvē ।
44) a̠gnigṃ sa̍mu̠dravā̍sasagṃ samu̠dravā̍sasa ma̠gni ma̠gnigṃ sa̍mu̠dravā̍sasam ।
45) sa̠mu̠dravā̍sasa̠miti̍ samu̠dra - vā̠sa̠sa̠m ।
46) ā sa̠vagṃ sa̠va mā sa̠vam ।
47) sa̠vagṃ sa̍vi̠tu-ssa̍vi̠tu-ssa̠vagṃ sa̠vagṃ sa̍vi̠tuḥ ।
48) sa̠vi̠tu-rya̍thā yathā savi̠tu-ssa̍vi̠tu-rya̍thā ।
49) ya̠thā̠ bhaga̍sya̠ bhaga̍sya yathā yathā̠ bhaga̍sya ।
50) bhaga̍syē vē va̠ bhaga̍sya̠ bhaga̍syē va ।
51) i̠va̠ bhu̠ji-mbhu̠ji mi̍vē va bhu̠jim ।
52) bhu̠jigṃ hu̍vē huvē bhu̠ji-mbhu̠jigṃ hu̍vē ।
53) hu̠va̠ iti̍ huvē ।
54) a̠gnigṃ sa̍mu̠dravā̍sasagṃ samu̠dravā̍sasa ma̠gni ma̠gnigṃ sa̍mu̠dravā̍sasam ।
55) sa̠mu̠dravā̍sasa̠miti̍ samu̠dra - vā̠sa̠sa̠m ।
56) hu̠vē vāta̍svana̠ṃ vāta̍svanagṃ hu̠vē hu̠vē vāta̍svanam ।
57) vāta̍svana-ṅka̠vi-ṅka̠viṃ vāta̍svana̠ṃ vāta̍svana-ṅka̠vim ।
57) vāta̍svana̠miti̠ vāta̍ - sva̠na̠m ।
58) ka̠vi-mpa̠rjanya̍krandya-mpa̠rjanya̍krandya-ṅka̠vi-ṅka̠vi-mpa̠rjanya̍krandyam ।
59) pa̠rjanya̍krandya̠gṃ̠ saha̠-ssaha̍ḥ pa̠rjanya̍krandya-mpa̠rjanya̍krandya̠gṃ̠ saha̍ḥ ।
59) pa̠rjanya̍krandya̠miti̍ pa̠rjanya̍ - kra̠ndya̠m ।
60) saha̠ iti̠ saha̍ḥ ।
61) a̠gnigṃ sa̍mu̠dravā̍sasagṃ samu̠dravā̍sasa ma̠gni ma̠gnigṃ sa̍mu̠dravā̍sasam ।
62) sa̠mu̠dravā̍sasa̠miti̍ samu̠dra - vā̠sa̠sa̠m ।
॥ 42 ॥ (62, 68)
॥ a. 11 ॥