View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 3.5 Purna Paschaaduta Purna - Krishna Yajurveda Taittiriya Samhita

1) pū̠rṇā pa̠śchā-tpa̠śchā-tpū̠rṇā pū̠rṇā pa̠śchāt ।
2) pa̠śchā du̠tōta pa̠śchā-tpa̠śchā du̠ta ।
3) u̠ta pū̠rṇā pū̠rṇōtōta pū̠rṇā ।
4) pū̠rṇā pu̠rastā̎-tpu̠rastā̎-tpū̠rṇā pū̠rṇā pu̠rastā̎t ।
5) pu̠rastā̠ dudu-tpu̠rastā̎-tpu̠rastā̠ dut ।
6) u-nma̍ddhya̠tō ma̍ddhya̠ta udu-nma̍ddhya̠taḥ ।
7) ma̠ddhya̠taḥ pau̎rṇamā̠sī pau̎rṇamā̠sī ma̍ddhya̠tō ma̍ddhya̠taḥ pau̎rṇamā̠sī ।
8) pau̠rṇa̠mā̠sī ji̍gāya jigāya paurṇamā̠sī pau̎rṇamā̠sī ji̍gāya ।
8) pau̠rṇa̠mā̠sīti̍ paurṇa - mā̠sī ।
9) ji̠gā̠yēti̍ jigāya ।
10) tasyā̎-ndē̠vā dē̠vā stasyā̠-ntasyā̎-ndē̠vāḥ ।
11) dē̠vā adhyadhi̍ dē̠vā dē̠vā adhi̍ ।
12) adhi̍ sa̠ṃvasa̍nta-ssa̠ṃvasa̠ntō 'dhyadhi̍ sa̠ṃvasa̍ntaḥ ।
13) sa̠ṃvasa̍nta utta̠ma u̍tta̠mē sa̠ṃvasa̍nta-ssa̠ṃvasa̍nta utta̠mē ।
13) sa̠ṃvasa̍nta̠ iti̍ saṃ - vasa̍ntaḥ ।
14) u̠tta̠mē nākē̠ nāka̍ utta̠ma u̍tta̠mē nākē̎ ।
14) u̠tta̠ma ityu̍t - ta̠mē ।
15) nāka̍ i̠hēha nākē̠ nāka̍ i̠ha ।
16) i̠ha mā̍dayantā-mmādayantā mi̠hēha mā̍dayantām ।
17) mā̠da̠ya̠ntā̠miti̍ mādayantām ।
18) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
19) tē̠ dē̠vā dē̠vā stē̍ tē dē̠vāḥ ।
20) dē̠vā ada̍dhu̠ rada̍dhu-rdē̠vā dē̠vā ada̍dhuḥ ।
21) ada̍dhu-rbhāga̠dhēya̍-mbhāga̠dhēya̠ mada̍dhu̠ rada̍dhu-rbhāga̠dhēya̎m ।
22) bhā̠ga̠dhēya̠ mamā̍vā̠syē 'mā̍vāsyē bhāga̠dhēya̍-mbhāga̠dhēya̠ mamā̍vāsyē ।
22) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
23) amā̍vāsyē sa̠ṃvasa̍nta-ssa̠ṃvasa̠ntō 'mā̍vā̠syē 'mā̍vāsyē sa̠ṃvasa̍ntaḥ ।
23) amā̍vāsya̠ ityamā̎ - vā̠syē̠ ।
24) sa̠ṃvasa̍ntō mahi̠tvā ma̍hi̠tvā sa̠ṃvasa̍nta-ssa̠ṃvasa̍ntō mahi̠tvā ।
24) sa̠ṃvasa̍nta̠ iti̍ saṃ - vasa̍ntaḥ ।
25) ma̠hi̠tvēti̍ mahi - tvā ।
26) sā nō̍ na̠-ssā sā na̍ḥ ।
27) nō̠ ya̠jñaṃ ya̠jña-nnō̍ nō ya̠jñam ।
28) ya̠jña-mpi̍pṛhi pipṛhi ya̠jñaṃ ya̠jña-mpi̍pṛhi ।
29) pi̠pṛ̠hi̠ vi̠śva̠vā̠rē̠ vi̠śva̠vā̠rē̠ pi̠pṛ̠hi̠ pi̠pṛ̠hi̠ vi̠śva̠vā̠rē̠ ।
30) vi̠śva̠vā̠rē̠ ra̠yigṃ ra̠yiṃ vi̍śvavārē viśvavārē ra̠yim ।
30) vi̠śva̠vā̠ra̠ iti̍ viśva - vā̠rē̠ ।
31) ra̠yi-nnō̍ nō ra̠yigṃ ra̠yi-nna̍ḥ ।
32) nō̠ dhē̠hi̠ dhē̠hi̠ nō̠ nō̠ dhē̠hi̠ ।
33) dhē̠hi̠ su̠bha̠gē̠ su̠bha̠gē̠ dhē̠hi̠ dhē̠hi̠ su̠bha̠gē̠ ।
34) su̠bha̠gē̠ su̠vīragṃ̍ su̠vīragṃ̍ subhagē subhagē su̠vīra̎m ।
34) su̠bha̠ga̠ iti̍ su - bha̠gē̠ ।
35) su̠vīra̠miti̍ su - vīra̎m ।
36) ni̠vēśa̍nī sa̠ṅgama̍nī sa̠ṅgama̍nī ni̠vēśa̍nī ni̠vēśa̍nī sa̠ṅgama̍nī ।
36) ni̠vēśa̠nīti̍ ni - vēśa̍nī ।
37) sa̠ṅgama̍nī̠ vasū̍nā̠ṃ vasū̍nāgṃ sa̠ṅgama̍nī sa̠ṅgama̍nī̠ vasū̍nām ।
37) sa̠ṅgama̠nīti̍ saṃ - gama̍nī ।
38) vasū̍nā̠ṃ viśvā̠ viśvā̠ vasū̍nā̠ṃ vasū̍nā̠ṃ viśvā̎ ।
39) viśvā̍ rū̠pāṇi̍ rū̠pāṇi̠ viśvā̠ viśvā̍ rū̠pāṇi̍ ।
40) rū̠pāṇi̠ vasū̍ni̠ vasū̍ni rū̠pāṇi̍ rū̠pāṇi̠ vasū̍ni ।
41) vasū̎ nyāvē̠śaya̍ ntyāvē̠śaya̍ntī̠ vasū̍ni̠ vasū̎ nyāvē̠śaya̍ntī ।
42) ā̠vē̠śaya̠ntītyā̎ - vē̠śaya̍ntī ।
43) sa̠ha̠sra̠pō̠ṣagṃ su̠bhagā̍ su̠bhagā̍ sahasrapō̠ṣagṃ sa̍hasrapō̠ṣagṃ su̠bhagā̎ ।
43) sa̠ha̠sra̠pō̠ṣamiti̍ sahasra - pō̠ṣam ।
44) su̠bhagā̠ rarā̍ṇā̠ rarā̍ṇā su̠bhagā̍ su̠bhagā̠ rarā̍ṇā ।
44) su̠bhagēti̍ su - bhagā̎ ।
45) rarā̍ṇā̠ sā sā rarā̍ṇā̠ rarā̍ṇā̠ sā ।
46) sā nō̍ na̠-ssā sā na̍ḥ ।
47) na̠ ā nō̍ na̠ ā ।
48) ā ga̍-nga̠-nnā gann̍ ।
49) ga̠n varcha̍sā̠ varcha̍sā ga-nga̠n varcha̍sā ।
50) varcha̍sā saṃvidā̠nā sa̍ṃvidā̠nā varcha̍sā̠ varcha̍sā saṃvidā̠nā ।
॥ 1 ॥ (50/62)

1) sa̠ṃvi̠dā̠nēti̍ saṃ - vi̠dā̠nā ।
2) agnī̍ṣōmau pratha̠mau pra̍tha̠mā vagnī̍ṣōmā̠ vagnī̍ṣōmau pratha̠mau ।
2) agnī̍ṣōmā̠vityagnī̎ - sō̠mau̠ ।
3) pra̠tha̠mau vī̠ryē̍ṇa vī̠ryē̍ṇa pratha̠mau pra̍tha̠mau vī̠ryē̍ṇa ।
4) vī̠ryē̍ṇa̠ vasū̠n̠. vasūn̍. vī̠ryē̍ṇa vī̠ryē̍ṇa̠ vasūn̍ ।
5) vasū̎-nru̠drā-nru̠drān. vasū̠n̠. vasū̎-nru̠drān ।
6) ru̠drā nā̍di̠tyā nā̍di̠tyā-nru̠drā-nru̠drā nā̍di̠tyān ।
7) ā̠di̠tyā ni̠hē hādi̠tyā nā̍di̠tyā ni̠ha ।
8) i̠ha ji̍nvata-ñjinvata mi̠hē ha ji̍nvatam ।
9) ji̠nva̠ta̠miti̍ jinvatam ।
10) mā̠ddhyagṃ hi hi mā̠ddhya-mmā̠ddhyagṃ hi ।
11) hi pau̎rṇamā̠sa-mpau̎rṇamā̠sagṃ hi hi pau̎rṇamā̠sam ।
12) pau̠rṇa̠mā̠sa-ñju̠ṣēthā̎-ñju̠ṣēthā̎-mpaurṇamā̠sa-mpau̎rṇamā̠sa-ñju̠ṣēthā̎m ।
12) pau̠rṇa̠mā̠samiti̍ paurṇa - mā̠sam ।
13) ju̠ṣēthā̠-mbrahma̍ṇā̠ brahma̍ṇā ju̠ṣēthā̎-ñju̠ṣēthā̠-mbrahma̍ṇā ।
14) brahma̍ṇā vṛ̠ddhau vṛ̠ddhau brahma̍ṇā̠ brahma̍ṇā vṛ̠ddhau ।
15) vṛ̠ddhau su̍kṛ̠tēna̍ sukṛ̠tēna̍ vṛ̠ddhau vṛ̠ddhau su̍kṛ̠tēna̍ ।
16) su̠kṛ̠tēna̍ sā̠tau sā̠tau su̍kṛ̠tēna̍ sukṛ̠tēna̍ sā̠tau ।
16) su̠kṛ̠tēnēti̍ su - kṛ̠tēna̍ ।
17) sā̠tā vathātha̍ sā̠tau sā̠tā vatha̍ ।
18) athā̠smabhya̍ ma̠smabhya̠ mathāthā̠ smabhya̎m ।
19) a̠smabhyagṃ̍ sa̠havī̍rāgṃ sa̠havī̍rā ma̠smabhya̍ ma̠smabhyagṃ̍ sa̠havī̍rām ।
19) a̠smabhya̠mitya̠sma - bhya̠m ।
20) sa̠havī̍rāgṃ ra̠yigṃ ra̠yigṃ sa̠havī̍rāgṃ sa̠havī̍rāgṃ ra̠yim ।
20) sa̠havī̍rā̠miti̍ sa̠ha - vī̠rā̠m ।
21) ra̠yi-nni ni ra̠yigṃ ra̠yi-nni ।
22) ni ya̍chChataṃ yachChata̠-nni ni ya̍chChatam ।
23) ya̠chCha̠ta̠miti̍ yachChatam ।
24) ā̠di̠ tyāścha̍ chādi̠tyā ā̍di̠ tyāścha̍ ।
25) chāṅgi̍ra̠sō 'ṅgi̍rasaścha̠ chāṅgi̍rasaḥ ।
26) aṅgi̍rasaścha̠ chāṅgi̍ra̠sō 'ṅgi̍rasaścha ।
27) chā̠gnī na̠gnīg​ ścha̍ chā̠gnīn ।
28) a̠gnī nā 'gnī na̠gnī nā ।
29) ā 'da̍dhatā dadha̠tā 'da̍dhata ।
30) a̠da̠dha̠ta̠ tē tē̍ 'dadhatā dadhata̠ tē ।
31) tē da̍r​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau tē tē da̍r​śapūrṇamā̠sau ।
32) da̠r̠śa̠pū̠rṇa̠mā̠sau pra pra da̍r​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau pra ।
32) da̠r̠śa̠pū̠rṇa̠mā̠sāviti̍ dar​śa - pū̠rṇa̠mā̠sau ।
33) praiphsa̍-nnaiphsa̠-npra praiphsann̍ ।
34) ai̠phsa̠-ntēṣā̠-ntēṣā̍ maiphsa-nnaiphsa̠-ntēṣā̎m ।
35) tēṣā̠ maṅgi̍rasā̠ maṅgi̍rasā̠-ntēṣā̠-ntēṣā̠ maṅgi̍rasām ।
36) aṅgi̍rasā̠-nniru̍pta̠-nniru̍pta̠ maṅgi̍rasā̠ maṅgi̍rasā̠-nniru̍ptam ।
37) niru̍ptagṃ ha̠vir-ha̠vi-rniru̍pta̠-nniru̍ptagṃ ha̠viḥ ।
37) niru̍pta̠miti̠ niḥ - u̠pta̠m ।
38) ha̠vi rāsī̠ dāsī̎ ddha̠vir-ha̠vi rāsī̎t ।
39) āsī̠ dathāthā sī̠ dāsī̠ datha̍ ।
40) athā̍di̠tyā ā̍di̠tyā athāthā̍ di̠tyāḥ ।
41) ā̠di̠tyā ē̠tā vē̠tā vā̍di̠tyā ā̍di̠tyā ē̠tau ।
42) ē̠tau hōmau̠ hōmā̍ vē̠tā vē̠tau hōmau̎ ।
43) hōmā̍ vapaśya-nnapaśya̠n̠. hōmau̠ hōmā̍ vapaśyann ।
44) a̠pa̠śya̠-ntau tā va̍paśya-nnapaśya̠-ntau ।
45) tā va̍juhavu rajuhavu̠ stau tā va̍juhavuḥ ।
46) a̠ju̠ha̠vu̠ stata̠ statō̍ 'juhavu rajuhavu̠ stata̍ḥ ।
47) tatō̠ vai vai tata̠ statō̠ vai ।
48) vai tē tē vai vai tē ।
49) tē da̍r​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau tē tē da̍r​śapūrṇamā̠sau ।
50) da̠r̠śa̠pū̠rṇa̠mā̠sau pūrvē̠ pūrvē̍ dar​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau pūrvē̎ ।
50) da̠r̠śa̠pū̠rṇa̠mā̠sāviti̍ dar​śa - pū̠rṇa̠mā̠sau ।
॥ 2 ॥ (50/58)

1) pūrva̠ ā pūrvē̠ pūrva̠ ā ।
2) ā 'la̍bhantā labha̠ntā 'la̍bhanta ।
3) a̠la̠bha̠nta̠ da̠r̠śa̠pū̠rṇa̠mā̠sau da̍r​śapūrṇamā̠sā va̍labhantā labhanta dar​śapūrṇamā̠sau ।
4) da̠r̠śa̠pū̠rṇa̠mā̠sā vā̠labha̍māna ā̠labha̍mānō dar​śapūrṇamā̠sau da̍r​śapūrṇamā̠sā vā̠labha̍mānaḥ ।
4) da̠r̠śa̠pū̠rṇa̠mā̠sāviti̍ dar​śa - pū̠rṇa̠mā̠sau ।
5) ā̠labha̍māna ē̠tā vē̠tā vā̠labha̍māna ā̠labha̍māna ē̠tau ।
5) ā̠labha̍māna̠ ityā̎ - labha̍mānaḥ ।
6) ē̠tau hōmau̠ hōmā̍ vē̠tā vē̠tau hōmau̎ ।
7) hōmau̍ pu̠rastā̎-tpu̠rastā̠ ddhōmau̠ hōmau̍ pu̠rastā̎t ।
8) pu̠rastā̎j juhuyāj juhuyā-tpu̠rastā̎-tpu̠rastā̎j juhuyāt ।
9) ju̠hu̠yā̠-thsā̠kṣā-thsā̠kṣāj ju̍huyāj juhuyā-thsā̠kṣāt ।
10) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
10) sā̠kṣāditi̍ sa - a̠kṣāt ।
11) ē̠va da̍r​śapūrṇamā̠sau da̍r​śapūrṇamā̠sā vē̠vaiva da̍r​śapūrṇamā̠sau ।
12) da̠r̠śa̠pū̠rṇa̠mā̠sā vā da̍r​śapūrṇamā̠sau da̍r​śapūrṇamā̠sā vā ।
12) da̠r̠śa̠pū̠rṇa̠mā̠sāviti̍ dar​śa - pū̠rṇa̠mā̠sau ।
13) ā la̍bhatē labhata̠ ā la̍bhatē ।
14) la̠bha̠tē̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ labhatē labhatē brahmavā̠dina̍ḥ ।
15) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
15) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
16) va̠da̠nti̠ sa sa va̍danti vadanti̠ saḥ ।
17) sa tu tu sa sa tu ।
18) tvai vai tu tvai ।
19) vai da̍r​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau vai vai da̍r​śapūrṇamā̠sau ।
20) da̠r̠śa̠pū̠rṇa̠mā̠sā vā da̍r​śapūrṇamā̠sau da̍r​śapūrṇamā̠sā vā ।
20) da̠r̠śa̠pū̠rṇa̠mā̠sāviti̍ dar​śa - pū̠rṇa̠mā̠sau ।
21) ā la̍bhēta labhē̠tā la̍bhēta ।
22) la̠bhē̠ta̠ yō yō la̍bhēta labhēta̠ yaḥ ।
23) ya ē̍nayō rēnayō̠-ryō ya ē̍nayōḥ ।
24) ē̠na̠yō̠ ra̠nu̠lō̠ma ma̍nulō̠ma mē̍nayō rēnayō ranulō̠mam ।
25) a̠nu̠lō̠ma-ñcha̍ chānulō̠ma ma̍nulō̠ma-ñcha̍ ।
25) a̠nu̠lō̠mamitya̍nu - lō̠mam ।
26) cha̠ pra̠ti̠lō̠ma-mpra̍tilō̠ma-ñcha̍ cha pratilō̠mam ।
27) pra̠ti̠lō̠ma-ñcha̍ cha pratilō̠ma-mpra̍tilō̠ma-ñcha̍ ।
27) pra̠ti̠lō̠mamiti̍ prati - lō̠mam ।
28) cha̠ vi̠dyā-dvi̠dyāch cha̍ cha vi̠dyāt ।
29) vi̠dyā ditīti̍ vi̠dyā-dvi̠dyā diti̍ ।
30) itya̍māvā̠syā̍yā amāvā̠syā̍yā̠ itī tya̍māvā̠syā̍yāḥ ।
31) a̠mā̠vā̠syā̍yā ū̠rdhva mū̠rdhva ma̍māvā̠syā̍yā amāvā̠syā̍yā ū̠rdhvam ।
31) a̠mā̠vā̠syā̍yā̠ itya̍mā - vā̠syā̍yāḥ ।
32) ū̠rdhva-nta-ttadū̠rdhva mū̠rdhva-ntat ।
33) tada̍nulō̠ma ma̍nulō̠ma-nta-ttada̍nulō̠mam ।
34) a̠nu̠lō̠ma-mpau̎rṇamā̠syai pau̎rṇamā̠syā a̍nulō̠ma ma̍nulō̠ma-mpau̎rṇamā̠syai ।
34) a̠nu̠lō̠mamitya̍nu - lō̠mam ।
35) pau̠rṇa̠mā̠syai pra̍tī̠chīna̍-mpratī̠chīna̍-mpaurṇamā̠syai pau̎rṇamā̠syai pra̍tī̠chīna̎m ।
35) pau̠rṇa̠mā̠syā iti̍ paurṇa - mā̠syai ।
36) pra̠tī̠chīna̠-nta-tta-tpra̍tī̠chīna̍-mpratī̠chīna̠-ntat ।
37) ta-tpra̍tilō̠ma-mpra̍tilō̠ma-nta-tta-tpra̍tilō̠mam ।
38) pra̠ti̠lō̠maṃ ya-dya-tpra̍tilō̠ma-mpra̍tilō̠maṃ yat ।
38) pra̠ti̠lō̠mamiti̍ prati - lō̠mam ।
39) ya-tpau̎rṇamā̠sī-mpau̎rṇamā̠sīṃ ya-dya-tpau̎rṇamā̠sīm ।
40) pau̠rṇa̠mā̠sī-mpūrvā̠-mpūrvā̎-mpaurṇamā̠sī-mpau̎rṇamā̠sī-mpūrvā̎m ।
40) pau̠rṇa̠mā̠sīmiti̍ paurṇa - mā̠sīm ।
41) pūrvā̍ mā̠labhē̍tā̠ labhē̍ta̠ pūrvā̠-mpūrvā̍ mā̠labhē̍ta ।
42) ā̠labhē̍ta pratilō̠ma-mpra̍tilō̠ma mā̠labhē̍tā̠ labhē̍ta pratilō̠mam ।
42) ā̠labhē̠tētyā̎ - labhē̍ta ।
43) pra̠ti̠lō̠ma mē̍nā vēnau pratilō̠ma-mpra̍tilō̠ma mē̍nau ।
43) pra̠ti̠lō̠mamiti̍ prati - lō̠mam ।
44) ē̠nā̠ vainā̍ vēnā̠ vā ।
45) ā la̍bhēta labhē̠tā la̍bhēta ।
46) la̠bhē̠tā̠mu ma̠mum ँla̍bhēta labhētā̠mum ।
47) a̠mu ma̍pa̠kṣīya̍māṇa mapa̠kṣīya̍māṇa ma̠mu ma̠mu ma̍pa̠kṣīya̍māṇam ।
48) a̠pa̠kṣīya̍māṇa̠ manvan va̍pa̠kṣīya̍māṇa mapa̠kṣīya̍māṇa̠ manu̍ ।
48) a̠pa̠kṣīya̍māṇa̠mitya̍pa - kṣīya̍māṇam ।
49) anva pāpān vanvapa̍ ।
50) apa̍ kṣīyēta kṣīyē̠tā pāpa̍ kṣīyēta ।
॥ 3 ॥ (50/66)

1) kṣī̠yē̠ta̠ sā̠ra̠sva̠tau sā̍rasva̠tau kṣī̍yēta kṣīyēta sārasva̠tau ।
2) sā̠ra̠sva̠tau hōmau̠ hōmau̍ sārasva̠tau sā̍rasva̠tau hōmau̎ ।
3) hōmau̍ pu̠rastā̎-tpu̠rastā̠ ddhōmau̠ hōmau̍ pu̠rastā̎t ।
4) pu̠rastā̎j juhuyāj juhuyā-tpu̠rastā̎-tpu̠rastā̎j juhuyāt ।
5) ju̠hu̠yā̠ da̠mā̠vā̠syā̍ 'māvā̠syā̍ juhuyāj juhuyā damāvā̠syā̎ ।
6) a̠mā̠vā̠syā̍ vai vā a̍māvā̠syā̍ 'māvā̠syā̍ vai ।
6) a̠mā̠vā̠syētya̍mā - vā̠syā̎ ।
7) vai sara̍svatī̠ sara̍svatī̠ vai vai sara̍svatī ।
8) sara̍sva tyanulō̠ma ma̍nulō̠magṃ sara̍svatī̠ sara̍sva tyanulō̠mam ।
9) a̠nu̠lō̠ma mē̠vaivānu̍lō̠ma ma̍nulō̠ma mē̠va ।
9) a̠nu̠lō̠mamitya̍nu - lō̠mam ।
10) ē̠vainā̍ vēnā vē̠vai vainau̎ ।
11) ē̠nā̠ vainā̍ vēnā̠ vā ।
12) ā la̍bhatē labhata̠ ā la̍bhatē ।
13) la̠bha̠tē̠ 'mu ma̠mum ँla̍bhatē labhatē̠ 'mum ।
14) a̠mu mā̠pyāya̍māna mā̠pyāya̍māna ma̠mu ma̠mu mā̠pyāya̍mānam ।
15) ā̠pyāya̍māna̠ manvan vā̠pyāya̍māna mā̠pyāya̍māna̠ manu̍ ।
15) ā̠pyāya̍māna̠mityā̎ - pyāya̍mānam ।
16) anvā 'nvanvā ।
17) ā pyā̍yatē pyāyata̠ ā pyā̍yatē ।
18) pyā̠ya̠ta̠ ā̠gnā̠vai̠ṣṇa̠va mā̎gnāvaiṣṇa̠va-mpyā̍yatē pyāyata āgnāvaiṣṇa̠vam ।
19) ā̠gnā̠vai̠ṣṇa̠va mēkā̍daśakapāla̠ mēkā̍daśakapāla māgnāvaiṣṇa̠va mā̎gnāvaiṣṇa̠va mēkā̍daśakapālam ।
19) ā̠gnā̠vai̠ṣṇa̠vamityā̎gnā - vai̠ṣṇa̠vam ।
20) ēkā̍daśakapāla-mpu̠rastā̎-tpu̠rastā̠ dēkā̍daśakapāla̠ mēkā̍daśakapāla-mpu̠rastā̎t ।
20) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
21) pu̠rastā̠-nni-rṇiṣ pu̠rastā̎-tpu̠rastā̠-nniḥ ।
22) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
23) va̠pē̠-thsara̍svatyai̠ sara̍svatyai vapē-dvapē̠-thsara̍svatyai ।
24) sara̍svatyai cha̠ru-ñcha̠rugṃ sara̍svatyai̠ sara̍svatyai cha̠rum ।
25) cha̠rugṃ sara̍svatē̠ sara̍svatē cha̠ru-ñcha̠rugṃ sara̍svatē ।
26) sara̍svatē̠ dvāda̍śakapāla̠-ndvāda̍śakapāla̠gṃ̠ sara̍svatē̠ sara̍svatē̠ dvāda̍śakapālam ।
27) dvāda̍śakapāla̠ṃ ya-dya-ddvāda̍śakapāla̠-ndvāda̍śakapāla̠ṃ yat ।
27) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
28) yadā̎gnē̠ya ā̎gnē̠yō ya-dyadā̎gnē̠yaḥ ।
29) ā̠gnē̠yō bhava̍ti̠ bhava̍ tyāgnē̠ya ā̎gnē̠yō bhava̍ti ।
30) bhava̍ tya̠gni ra̠gni-rbhava̍ti̠ bhava̍ tya̠gniḥ ।
31) a̠gni-rvai vā a̠gni ra̠gni-rvai ।
32) vai ya̍jñamu̠khaṃ ya̍jñamu̠khaṃ vai vai ya̍jñamu̠kham ।
33) ya̠jña̠mu̠khaṃ ya̍jñamu̠kham ।
33) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
34) ya̠jña̠mu̠kha mē̠vaiva ya̍jñamu̠khaṃ ya̍jñamu̠kha mē̠va ।
34) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
35) ē̠va r​ddhi̠ mṛddhi̍ mē̠vaiva r​ddhi̎m ।
36) ṛddhi̍-mpu̠rastā̎-tpu̠rastā̠ dṛddhi̠ mṛddhi̍-mpu̠rastā̎t ।
37) pu̠rastā̎-ddhattē dhattē pu̠rastā̎-tpu̠rastā̎-ddhattē ।
38) dha̠ttē̠ ya-dya-ddha̍ttē dhattē̠ yat ।
39) ya-dvai̎ṣṇa̠vō vai̎ṣṇa̠vō ya-dya-dvai̎ṣṇa̠vaḥ ।
40) vai̠ṣṇa̠vō bhava̍ti̠ bhava̍ti vaiṣṇa̠vō vai̎ṣṇa̠vō bhava̍ti ।
41) bhava̍ti ya̠jñō ya̠jñō bhava̍ti̠ bhava̍ti ya̠jñaḥ ।
42) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
43) vai viṣṇu̠-rviṣṇu̠-rvai vai viṣṇu̍ḥ ।
44) viṣṇu̍-rya̠jñaṃ ya̠jñaṃ viṣṇu̠-rviṣṇu̍-rya̠jñam ।
45) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
46) ē̠vārabhyā̠ rabhyai̠ vaivārabhya̍ ।
47) ā̠rabhya̠ pra prārabhyā̠ rabhya̠ pra ।
47) ā̠rabhyētyā̎ - rabhya̍ ।
48) pra ta̍nutē tanutē̠ pra pra ta̍nutē ।
49) ta̠nu̠tē̠ sara̍svatyai̠ sara̍svatyai tanutē tanutē̠ sara̍svatyai ।
50) sara̍svatyai cha̠ru ścha̠ru-ssara̍svatyai̠ sara̍svatyai cha̠ruḥ ।
51) cha̠ru-rbha̍vati bhavati cha̠ru ścha̠ru-rbha̍vati ।
52) bha̠va̠ti̠ sara̍svatē̠ sara̍svatē bhavati bhavati̠ sara̍svatē ।
53) sara̍svatē̠ dvāda̍śakapālō̠ dvāda̍śakapāla̠-ssara̍svatē̠ sara̍svatē̠ dvāda̍śakapālaḥ ।
54) dvāda̍śakapālō 'māvā̠syā̍ 'māvā̠syā̎ dvāda̍śakapālō̠ dvāda̍śakapālō 'māvā̠syā̎ ।
54) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
55) a̠mā̠vā̠syā̍ vai vā a̍māvā̠syā̍ 'māvā̠syā̍ vai ।
55) a̠mā̠vā̠syētya̍mā - vā̠syā̎ ।
56) vai sara̍svatī̠ sara̍svatī̠ vai vai sara̍svatī ।
57) sara̍svatī pū̠rṇamā̍saḥ pū̠rṇamā̍sa̠-ssara̍svatī̠ sara̍svatī pū̠rṇamā̍saḥ ।
58) pū̠rṇamā̍sa̠-ssara̍svā̠-nthsara̍svā-npū̠rṇamā̍saḥ pū̠rṇamā̍sa̠-ssara̍svān ।
58) pū̠rṇamā̍sa̠ iti̍ pū̠rṇa - mā̠sa̠ḥ ।
59) sara̍svā̠-ntau tau sara̍svā̠-nthsara̍svā̠-ntau ।
60) tā vē̠vaiva tau tā vē̠va ।
61) ē̠va sā̠kṣā-thsā̠kṣā dē̠vaiva sā̠kṣāt ।
62) sā̠kṣādā sā̠kṣā-thsā̠kṣādā ।
62) sā̠kṣāditi̍ sa - a̠kṣāt ।
63) ā ra̍bhatē rabhata̠ ā ra̍bhatē ।
64) ra̠bha̠ta̠ ṛ̠ddhnō tyṛ̠ddhnōti̍ rabhatē rabhata ṛ̠ddhnōti̍ ।
65) ṛ̠ddhnō tyā̎bhyā mābhyā mṛ̠ddhnō tyṛ̠ddhnō tyā̎bhyām ।
66) ā̠bhyā̠-ndvāda̍śakapālō̠ dvāda̍śakapāla ābhyā mābhyā̠-ndvāda̍śakapālaḥ ।
67) dvāda̍śakapāla̠-ssara̍svatē̠ sara̍svatē̠ dvāda̍śakapālō̠ dvāda̍śakapāla̠-ssara̍svatē ।
67) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
68) sara̍svatē bhavati bhavati̠ sara̍svatē̠ sara̍svatē bhavati ।
69) bha̠va̠ti̠ mi̠thu̠na̠tvāya̍ mithuna̠tvāya̍ bhavati bhavati mithuna̠tvāya̍ ।
70) mi̠thu̠na̠tvāya̠ prajā̎tyai̠ prajā̎tyai mithuna̠tvāya̍ mithuna̠tvāya̠ prajā̎tyai ।
70) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
71) prajā̎tyai mithu̠nau mi̍thu̠nau prajā̎tyai̠ prajā̎tyai mithu̠nau ।
71) prajā̎tyā̠ iti̠ pra - jā̠tyai̠ ।
72) mi̠thu̠nau gāvau̠ gāvau̍ mithu̠nau mi̍thu̠nau gāvau̎ ।
73) gāvau̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ gāvau̠ gāvau̠ dakṣi̍ṇā ।
74) dakṣi̍ṇā̠ samṛ̍ddhyai̠ samṛ̍ddhyai̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ samṛ̍ddhyai ।
75) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
॥ 4 ॥ (75/91)
॥ a. 1 ॥

1) ṛṣa̍yō̠ vai vā ṛṣa̍ya̠ ṛṣa̍yō̠ vai ।
2) vā indra̠ mindra̠ṃ vai vā indra̎m ।
3) indra̍-mpra̠tyakṣa̍-mpra̠tyakṣa̠ mindra̠ mindra̍-mpra̠tyakṣa̎m ।
4) pra̠tyakṣa̠-nna na pra̠tyakṣa̍-mpra̠tyakṣa̠-nna ।
4) pra̠tyakṣa̠miti̍ prati - akṣa̎m ।
5) nāpa̍śya-nnapaśya̠-nna nāpa̍śyann ।
6) a̠pa̠śya̠-nta-nta ma̍paśya-nnapaśya̠-ntam ।
7) taṃ vasi̍ṣṭhō̠ vasi̍ṣṭha̠ sta-ntaṃ vasi̍ṣṭhaḥ ।
8) vasi̍ṣṭhaḥ pra̠tyakṣa̍-mpra̠tyakṣa̠ṃ vasi̍ṣṭhō̠ vasi̍ṣṭhaḥ pra̠tyakṣa̎m ।
9) pra̠tyakṣa̍ mapaśya dapaśya-tpra̠tyakṣa̍-mpra̠tyakṣa̍ mapaśyat ।
9) pra̠tyakṣa̠miti̍ prati - akṣa̎m ।
10) a̠pa̠śya̠-thsa sō̍ 'paśya dapaśya̠-thsaḥ ।
11) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
12) a̠bra̠vī̠-dbrāhma̍ṇa̠-mbrāhma̍ṇa mabravī dabravī̠-dbrāhma̍ṇam ।
13) brāhma̍ṇa-ntē tē̠ brāhma̍ṇa̠-mbrāhma̍ṇa-ntē ।
14) tē̠ va̠kṣyā̠mi̠ va̠kṣyā̠mi̠ tē̠ tē̠ va̠kṣyā̠mi̠ ।
15) va̠kṣyā̠mi̠ yathā̠ yathā̍ vakṣyāmi vakṣyāmi̠ yathā̎ ।
16) yathā̠ tvatpu̍rōhitā̠ stvatpu̍rōhitā̠ yathā̠ yathā̠ tvatpu̍rōhitāḥ ।
17) tvatpu̍rōhitāḥ pra̠jāḥ pra̠jā stvatpu̍rōhitā̠ stvatpu̍rōhitāḥ pra̠jāḥ ।
17) tvatpu̍rōhitā̠ iti̠ tvat - pu̠rō̠hi̠tā̠ḥ ।
18) pra̠jāḥ pra̍jani̠ṣyantē̎ prajani̠ṣyantē̎ pra̠jāḥ pra̠jāḥ pra̍jani̠ṣyantē̎ ।
18) pra̠jā iti̍ pra - jāḥ ।
19) pra̠ja̠ni̠ṣyantē 'thātha̍ prajani̠ṣyantē̎ prajani̠ṣyantē 'tha̍ ।
19) pra̠ja̠ni̠ṣyanta̠ iti̍ pra - ja̠ni̠ṣyantē̎ ।
20) atha̍ mā̠ mā 'thātha̍ mā ।
21) mēta̍rēbhya̠ ita̍ rēbhyō mā̠ mēta̍ rēbhyaḥ ।
22) ita̍rēbhya̠ ṛṣi̍bhya̠ ṛṣi̍bhya̠ ita̍rēbhya̠ ita̍rēbhya̠ ṛṣi̍bhyaḥ ।
23) ṛṣi̍bhyō̠ mā mar​ṣi̍bhya̠ ṛṣi̍bhyō̠ mā ।
23) ṛṣi̍bhya̠ ityṛṣi̍ - bhya̠ḥ ।
24) mā pra pra mā mā pra ।
25) pra vō̍chō vōcha̠ḥ pra pra vō̍chaḥ ।
26) vō̠cha̠ itīti̍ vōchō vōcha̠ iti̍ ।
27) iti̠ tasmai̠ tasmā̠ itīti̠ tasmai̎ ।
28) tasmā̍ ē̠tā nē̠tā-ntasmai̠ tasmā̍ ē̠tān ।
29) ē̠tā-nthstōma̍bhāgā̠-nthstōma̍bhāgā nē̠tā nē̠tā-nthstōma̍bhāgān ।
30) stōma̍bhāgā nabravī dabravī̠-thstōma̍bhāgā̠-nthstōma̍bhāgā nabravīt ।
30) stōma̍bhāgā̠niti̠ stōma̍ - bhā̠gā̠n ।
31) a̠bra̠vī̠-ttata̠statō̎ 'bravī dabravī̠-ttata̍ḥ ।
32) tatō̠ vasi̍ṣṭhapurōhitā̠ vasi̍ṣṭhapurōhitā̠ stata̠ statō̠ vasi̍ṣṭhapurōhitāḥ ।
33) vasi̍ṣṭhapurōhitāḥ pra̠jāḥ pra̠jā vasi̍ṣṭhapurōhitā̠ vasi̍ṣṭhapurōhitāḥ pra̠jāḥ ।
33) vasi̍ṣṭhapurōhitā̠ iti̠ vasi̍ṣṭha - pu̠rō̠hi̠tā̠ḥ ।
34) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
34) pra̠jā iti̍ pra - jāḥ ।
35) prājā̍yantā jāyanta̠ pra prājā̍yanta ।
36) a̠jā̠ya̠nta̠ tasmā̠-ttasmā̍ dajāyantā jāyanta̠ tasmā̎t ।
37) tasmā̎-dvāsi̠ṣṭhō vā̍si̠ṣṭha stasmā̠-ttasmā̎-dvāsi̠ṣṭhaḥ ।
38) vā̠si̠ṣṭhō bra̠hmā bra̠hmā vā̍si̠ṣṭhō vā̍si̠ṣṭhō bra̠hmā ।
39) bra̠hmā kā̠rya̍ḥ kā̠ryō̎ bra̠hmā bra̠hmā kā̠rya̍ḥ ।
40) kā̠rya̍ḥ pra pra kā̠rya̍ḥ kā̠rya̍ḥ pra ।
41) praivaiva pra praiva ।
42) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
43) jā̠ya̠tē̠ ra̠śmī ra̠śmi-rjā̍yatē jāyatē ra̠śmiḥ ।
44) ra̠śmi ra̍syasi ra̠śmī ra̠śmi ra̍si ।
45) a̠si̠ kṣayā̍ya̠ kṣayā̍yā syasi̠ kṣayā̍ya ।
46) kṣayā̍ya tvā tvā̠ kṣayā̍ya̠ kṣayā̍ya tvā ।
47) tvā̠ kṣaya̠-ṅkṣaya̍-ntvā tvā̠ kṣaya̎m ।
48) kṣaya̍-ñjinva jinva̠ kṣaya̠-ṅkṣaya̍-ñjinva ।
49) ji̠nvē tīti̍ jinva ji̠nvēti̍ ।
50) ityā̍hā̠hē tītyā̍ha ।
॥ 5 ॥ (50/59)

1) ā̠ha̠ dē̠vā dē̠vā ā̍hāha dē̠vāḥ ।
2) dē̠vā vai vai dē̠vā dē̠vā vai ।
3) vai kṣaya̠ḥ, kṣayō̠ vai vai kṣaya̍ḥ ।
4) kṣayō̍ dē̠vēbhyō̍ dē̠vēbhya̠ḥ, kṣaya̠ḥ, kṣayō̍ dē̠vēbhya̍ḥ ।
5) dē̠vēbhya̍ ē̠vaiva dē̠vēbhyō̍ dē̠vēbhya̍ ē̠va ।
6) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
7) ya̠jña-mpra pra ya̠jñaṃ ya̠jña-mpra ।
8) prāhā̍ha̠ pra prāha̍ ।
9) ā̠ha̠ prēti̠ḥ prēti̍ rāhāha̠ prēti̍ḥ ।
10) prēti̍ rasyasi̠ prēti̠ḥ prēti̍ rasi ।
10) prēti̠riti̠ pra - i̠ti̠ḥ ।
11) a̠si̠ dharmā̍ya̠ dharmā̍yā syasi̠ dharmā̍ya ।
12) dharmā̍ya tvā tvā̠ dharmā̍ya̠ dharmā̍ya tvā ।
13) tvā̠ dharma̠-ndharma̍-ntvā tvā̠ dharma̎m ।
14) dharma̍-ñjinva jinva̠ dharma̠-ndharma̍-ñjinva ।
15) ji̠nvē tīti̍ jinva ji̠nvēti̍ ।
16) ityā̍ hā̠hē tītyā̍ha ।
17) ā̠ha̠ ma̠nu̠ṣyā̍ manu̠ṣyā̍ āhāha manu̠ṣyā̎ḥ ।
18) ma̠nu̠ṣyā̍ vai vai ma̍nu̠ṣyā̍ manu̠ṣyā̍ vai ।
19) vai dharmō̠ dharmō̠ vai vai dharma̍ḥ ।
20) dharmō̍ manu̠ṣyē̎bhyō manu̠ṣyē̎bhyō̠ dharmō̠ dharmō̍ manu̠ṣyē̎bhyaḥ ।
21) ma̠nu̠ṣyē̎bhya ē̠vaiva ma̍nu̠ṣyē̎bhyō manu̠ṣyē̎bhya ē̠va ।
22) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
23) ya̠jña-mpra pra ya̠jñaṃ ya̠jña-mpra ।
24) prāhā̍ha̠ pra prāha̍ ।
25) ā̠hā nvi̍ti̠ ranvi̍ti rāhā̠hā nvi̍tiḥ ।
26) anvi̍ti rasya̠sya nvi̍ti̠ ranvi̍ti rasi ।
26) anvi̍ti̠rityanu̍ - i̠ti̠ḥ ।
27) a̠si̠ di̠vē di̠vē̎ 'syasi di̠vē ।
28) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
29) tvā̠ diva̠-ndiva̍-ntvā tvā̠ diva̎m ।
30) diva̍-ñjinva jinva̠ diva̠-ndiva̍-ñjinva ।
31) ji̠nvē tīti̍ jinva ji̠nvēti̍ ।
32) ityā̍hā̠hē tītyā̍ha ।
33) ā̠hai̠bhya ē̠bhya ā̍hā hai̠bhyaḥ ।
34) ē̠bhya ē̠vaivaibhya ē̠bhya ē̠va ।
35) ē̠va lō̠kēbhyō̍ lō̠kēbhya̍ ē̠vaiva lō̠kēbhya̍ḥ ।
36) lō̠kēbhyō̍ ya̠jñaṃ ya̠jñam ँlō̠kēbhyō̍ lō̠kēbhyō̍ ya̠jñam ।
37) ya̠jña-mpra pra ya̠jñaṃ ya̠jña-mpra ।
38) prāhā̍ha̠ pra prāha̍ ।
39) ā̠ha̠ vi̠ṣṭa̠mbhō vi̍ṣṭa̠mbha ā̍hāha viṣṭa̠mbhaḥ ।
40) vi̠ṣṭa̠mbhō̎ 'syasi viṣṭa̠mbhō vi̍ṣṭa̠mbhō̍ 'si ।
40) vi̠ṣṭa̠mbha iti̍ vi - sta̠mbhaḥ ।
41) a̠si̠ vṛṣṭyai̠ vṛṣṭyā̍ asyasi̠ vṛṣṭyai̎ ।
42) vṛṣṭyai̎ tvā tvā̠ vṛṣṭyai̠ vṛṣṭyai̎ tvā ।
43) tvā̠ vṛṣṭi̠ṃ vṛṣṭi̍-ntvā tvā̠ vṛṣṭi̎m ।
44) vṛṣṭi̍-ñjinva jinva̠ vṛṣṭi̠ṃ vṛṣṭi̍-ñjinva ।
45) ji̠nvē tīti̍ jinva ji̠nvēti̍ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠ha̠ vṛṣṭi̠ṃ vṛṣṭi̍ māhāha̠ vṛṣṭi̎m ।
48) vṛṣṭi̍ mē̠vaiva vṛṣṭi̠ṃ vṛṣṭi̍ mē̠va ।
49) ē̠vāvā vai̠vai vāva̍ ।
50) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
॥ 6 ॥ (50/53)

1) ru̠ndhē̠ pra̠vā pra̠vā ru̍ndhē rundhē pra̠vā ।
2) pra̠vā 'sya̍si pra̠vā pra̠vā 'si̍ ।
2) pra̠vēti̍ pra - vā ।
3) a̠sya̠nu̠vā 'nu̠vā 'sya̍ syanu̠vā ।
4) a̠nu̠vā 'sya̍ syanu̠vā 'nu̠vā 'si̍ ।
4) a̠nu̠vētya̍nu - vā ।
5) a̠sītī tya̍sya̠sīti̍ ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠ha̠ mi̠thu̠na̠tvāya̍ mithuna̠tvāyā̍ hāha mithuna̠tvāya̍ ।
8) mi̠thu̠na̠tvā yō̠śi gu̠śi-mmi̍thuna̠tvāya̍ mithuna̠tvā yō̠śik ।
8) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
9) u̠śi ga̍sya syu̠śi gu̠śi ga̍si ।
10) a̠si̠ vasu̍bhyō̠ vasu̍bhyō 'syasi̠ vasu̍bhyaḥ ।
11) vasu̍bhya stvā tvā̠ vasu̍bhyō̠ vasu̍bhya stvā ।
11) vasu̍bhya̠ iti̠ vasu̍ - bhya̠ḥ ।
12) tvā̠ vasū̠n̠. vasū̎-ntvā tvā̠ vasūn̍ ।
13) vasū̎n jinva jinva̠ vasū̠n̠. vasū̎n jinva ।
14) ji̠nvē tīti̍ jinva ji̠nvē ti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠hā̠ṣṭā va̠ṣṭā vā̍hā hā̠ṣṭau ।
17) a̠ṣṭau vasa̍vō̠ vasa̍vō̠ 'ṣṭā va̠ṣṭau vasa̍vaḥ ।
18) vasa̍va̠ ēkā̍da̠ śaikā̍daśa̠ vasa̍vō̠ vasa̍va̠ ēkā̍daśa ।
19) ēkā̍daśa ru̠drā ru̠drā ēkā̍da̠ śaikā̍daśa ru̠drāḥ ।
20) ru̠drā dvāda̍śa̠ dvāda̍śa ru̠drā ru̠drā dvāda̍śa ।
21) dvāda̍śā di̠tyā ā̍di̠tyā dvāda̍śa̠ dvāda̍śā di̠tyāḥ ।
22) ā̠di̠tyā ē̠tāva̍nta ē̠tāva̍nta ādi̠tyā ā̍di̠tyā ē̠tāva̍ntaḥ ।
23) ē̠tāva̍ntō̠ vai vā ē̠tāva̍nta ē̠tāva̍ntō̠ vai ।
24) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
25) dē̠vā stēbhya̠ stēbhyō̍ dē̠vā dē̠vā stēbhya̍ḥ ।
26) tēbhya̍ ē̠vaiva tēbhya̠ stēbhya̍ ē̠va ।
27) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
28) ya̠jña-mpra pra ya̠jñaṃ ya̠jña-mpra ।
29) prāhā̍ha̠ pra prāha̍ ।
30) ā̠hauja̠ ōja̍ āhā̠ hauja̍ḥ ।
31) ōjō̎ 'sya̠syōja̠ ōjō̍ 'si ।
32) a̠si̠ pi̠tṛbhya̍ḥ pi̠tṛbhyō̎ 'syasi pi̠tṛbhya̍ḥ ।
33) pi̠tṛbhya̍ stvā tvā pi̠tṛbhya̍ḥ pi̠tṛbhya̍ stvā ।
33) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
34) tvā̠ pi̠tṝ-npi̠tṝg​ stvā̎ tvā pi̠tṝn ।
35) pi̠tṝn ji̍nva jinva pi̠tṝ-npi̠tṝn ji̍nva ।
36) ji̠nvē tīti̍ jinva ji̠nvē ti̍ ।
37) ityā̍ hā̠hē tītyā̍ha ।
38) ā̠ha̠ dē̠vā-ndē̠vā nā̍hāha dē̠vān ।
39) dē̠vā nē̠vaiva dē̠vā-ndē̠vā nē̠va ।
40) ē̠va pi̠tṝ-npi̠tṝ nē̠vaiva pi̠tṝn ।
41) pi̠tṝ nanvanu̍ pi̠tṝ-npi̠tṝ nanu̍ ।
42) anu̠ sagṃ sa manvanu̠ sam ।
43) sa-nta̍nōti tanōti̠ sagṃ sa-nta̍nōti ।
44) ta̠nō̠ti̠ tantu̠ stantu̍ stanōti tanōti̠ tantu̍ḥ ।
45) tantu̍ rasyasi̠ tantu̠ stantu̍ rasi ।
46) a̠si̠ pra̠jābhya̍ḥ pra̠jābhyō̎ 'syasi pra̠jābhya̍ḥ ।
47) pra̠jābhya̍ stvā tvā pra̠jābhya̍ḥ pra̠jābhya̍ stvā ।
47) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
48) tvā̠ pra̠jāḥ pra̠jā stvā̎ tvā pra̠jāḥ ।
49) pra̠jā ji̍nva jinva pra̠jāḥ pra̠jā ji̍nva ।
49) pra̠jā iti̍ pra - jāḥ ।
50) ji̠nvē tīti̍ jinva ji̠nvēti̍ ।
॥ 7 ॥ (50/57)

1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ pi̠tṝ-npi̠tṝ nā̍hāha pi̠tṝn ।
3) pi̠tṝ nē̠vaiva pi̠tṝ-npi̠tṝ nē̠va ।
4) ē̠va pra̠jāḥ pra̠jā ē̠vaiva pra̠jāḥ ।
5) pra̠jā anvanu̍ pra̠jāḥ pra̠jā anu̍ ।
5) pra̠jā iti̍ pra - jāḥ ।
6) anu̠ sagṃ sa manvanu̠ sam ।
7) sa-nta̍nōti tanōti̠ sagṃ sa-nta̍nōti ।
8) ta̠nō̠ti̠ pṛ̠ta̠nā̠ṣāṭ pṛ̍tanā̠ṣā-ṭta̍nōti tanōti pṛtanā̠ṣāṭ ।
9) pṛ̠ta̠nā̠ṣā ḍa̍syasi pṛtanā̠ṣāṭ pṛ̍tanā̠ṣā ḍa̍si ।
10) a̠si̠ pa̠śubhya̍ḥ pa̠śubhyō̎ 'syasi pa̠śubhya̍ḥ ।
11) pa̠śubhya̍ stvā tvā pa̠śubhya̍ḥ pa̠śubhya̍ stvā ।
11) pa̠śubhya̠ iti̍ pa̠śu - bhya̠ḥ ।
12) tvā̠ pa̠śū-npa̠śū-ntvā̎ tvā pa̠śūn ।
13) pa̠śūn ji̍nva jinva pa̠śū-npa̠śūn ji̍nva ।
14) ji̠nvē tīti̍ jinva ji̠nvēti̍ ।
15) ityā̍ hā̠hē tītyā̍ha ।
16) ā̠ha̠ pra̠jāḥ pra̠jā ā̍hāha pra̠jāḥ ।
17) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
17) pra̠jā iti̍ pra - jāḥ ।
18) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
19) pa̠śū nanvanu̍ pa̠śū-npa̠śū nanu̍ ।
20) anu̠ sagṃ sa manvanu̠ sam ।
21) sa-nta̍nōti tanōti̠ sagṃ sa-nta̍nōti ।
22) ta̠nō̠ti̠ rē̠va-drē̠va-tta̍nōti tanōti rē̠vat ।
23) rē̠va da̍syasi rē̠va-drē̠va da̍si ।
24) a̠syōṣa̍dhībhya̠ ōṣa̍dhībhyō 'sya̠ syōṣa̍dhībhyaḥ ।
25) ōṣa̍dhībhya stvā̠ tvauṣa̍dhībhya̠ ōṣa̍dhībhya stvā ।
25) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
26) tvauṣa̍dhī̠ rōṣa̍dhī stvā̠ tvauṣa̍dhīḥ ।
27) ōṣa̍dhī-rjinva ji̠nvauṣa̍dhī̠ rōṣa̍dhī-rjinva ।
28) ji̠nvē tīti̍ jinva ji̠nvē ti̍ ।
29) ityā̍ hā̠hē tītyā̍ha ।
30) ā̠hauṣa̍dhī̠ ṣvōṣa̍dhī ṣvāhā̠ hauṣa̍dhīṣu ।
31) ōṣa̍dhī ṣvē̠vai vauṣa̍dhī̠ ṣvōṣa̍dhī ṣvē̠va ।
32) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
33) pa̠śū-nprati̠ prati̍ pa̠śū-npa̠śū-nprati̍ ।
34) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
35) sthā̠pa̠ya̠ tya̠bhi̠ji da̍bhi̠ji-thsthā̍payati sthāpaya tyabhi̠jit ।
36) a̠bhi̠ji da̍sya syabhi̠ji da̍bhi̠ji da̍si ।
36) a̠bhi̠jiditya̍bhi - jit ।
37) a̠si̠ yu̠ktagrā̍vā yu̠ktagrā̍vā 'syasi yu̠ktagrā̍vā ।
38) yu̠ktagrā̠vēndrā̠ yēndrā̍ya yu̠ktagrā̍vā yu̠ktagrā̠vēndrā̍ya ।
38) yu̠ktagrā̠vēti̍ yu̠kta - grā̠vā̠ ।
39) indrā̍ya tvā̠ tvēndrā̠yē ndrā̍ya tvā ।
40) tvēndra̠ mindra̍-ntvā̠ tvēndra̎m ।
41) indra̍-ñjinva ji̠nvēndra̠ mindra̍-ñjinva ।
42) ji̠nvē tīti̍ jinva ji̠nvēti̍ ।
43) ityā̍ hā̠hē tītyā̍ha ।
44) ā̠hā̠bhiji̍tyā a̠bhiji̍tyā āhāhā̠ bhiji̍tyai ।
45) a̠bhiji̍tyā̠ adhi̍pati̠ radhi̍pati ra̠bhiji̍tyā a̠bhiji̍tyā̠ adhi̍patiḥ ।
45) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
46) adhi̍pati rasya̠ syadhi̍pati̠ radhi̍pati rasi ।
46) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
47) a̠si̠ prā̠ṇāya̍ prā̠ṇāyā̎ syasi prā̠ṇāya̍ ।
48) prā̠ṇāya̍ tvā tvā prā̠ṇāya̍ prā̠ṇāya̍ tvā ।
48) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
49) tvā̠ prā̠ṇa-mprā̠ṇa-ntvā̎ tvā prā̠ṇam ।
50) prā̠ṇa-ñji̍nva jinva prā̠ṇa-mprā̠ṇa-ñji̍nva ।
50) prā̠ṇamiti̍ pra - a̠nam ।
॥ 8 ॥ (50/60)

1) ji̠nvē tīti̍ jinva ji̠nvēti̍ ।
2) ityā̍ hā̠hē tītyā̍ha ।
3) ā̠ha̠ pra̠jāsu̍ pra̠jā svā̍hāha pra̠jāsu̍ ।
4) pra̠jā svē̠vaiva pra̠jāsu̍ pra̠jā svē̠va ।
4) pra̠jāsviti̍ pra - jāsu̍ ।
5) ē̠va prā̠ṇā-nprā̠ṇā nē̠vaiva prā̠ṇān ।
6) prā̠ṇā-nda̍dhāti dadhāti prā̠ṇā-nprā̠ṇā-nda̍dhāti ।
6) prā̠ṇāniti̍ pra - a̠nān ।
7) da̠dhā̠ti̠ tri̠vṛ-ttri̠vṛ-dda̍dhāti dadhāti tri̠vṛt ।
8) tri̠vṛ da̍syasi tri̠vṛ-ttri̠vṛ da̍si ।
8) tri̠vṛditi̍ tri - vṛt ।
9) a̠si̠ pra̠vṛ-tpra̠vṛ da̍syasi pra̠vṛt ।
10) pra̠vṛ da̍syasi pra̠vṛ-tpra̠vṛ da̍si ।
10) pra̠vṛditi̍ pra - vṛt ।
11) a̠sītī tya̍sya̠sīti̍ ।
12) ityā̍ hā̠hē tītyā̍ha ।
13) ā̠ha̠ mi̠thu̠na̠tvāya̍ mithuna̠tvāyā̍ hāha mithuna̠tvāya̍ ।
14) mi̠thu̠na̠tvāya̍ sagṃrō̠ha-ssagṃ̍rō̠hō mi̍thuna̠tvāya̍ mithuna̠tvāya̍ sagṃrō̠haḥ ।
14) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
15) sa̠gṃ̠rō̠hō̎ 'syasi sagṃrō̠ha-ssagṃ̍rō̠hō̍ 'si ।
15) sa̠gṃ̠rō̠ha iti̍ saṃ - rō̠haḥ ।
16) a̠si̠ nī̠rō̠hō nī̍rō̠hō̎ 'syasi nīrō̠haḥ ।
17) nī̠rō̠hō̎ 'syasi nīrō̠hō nī̍rō̠hō̍ 'si ।
17) nī̠rō̠ha iti̍ niḥ - rō̠haḥ ।
18) a̠sītī tya̍sya̠sīti̍ ।
19) ityā̍ hā̠hē tītyā̍ha ।
20) ā̠ha̠ prajā̎tyai̠ prajā̎tyā āhāha̠ prajā̎tyai ।
21) prajā̎tyai vasu̠kō va̍su̠kaḥ prajā̎tyai̠ prajā̎tyai vasu̠kaḥ ।
21) prajā̎tyā̠ iti̠ pra - jā̠tyai̠ ।
22) va̠su̠kō̎ 'syasi vasu̠kō va̍su̠kō̍ 'si ।
23) a̠si̠ vēṣa̍śri̠-rvēṣa̍śri rasyasi̠ vēṣa̍śriḥ ।
24) vēṣa̍śri rasyasi̠ vēṣa̍śri̠-rvēṣa̍śri rasi ।
24) vēṣa̍śri̠riti̠ vēṣa̍ - śri̠ḥ ।
25) a̠si̠ vasya̍ṣṭi̠-rvasya̍ṣṭi rasyasi̠ vasya̍ṣṭiḥ ।
26) vasya̍ṣṭi rasyasi̠ vasya̍ṣṭi̠-rvasya̍ṣṭi rasi ।
27) a̠sītī tya̍sya̠sīti̍ ।
28) ityā̍ hā̠hē tītyā̍ha ।
29) ā̠ha̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā āhāha̠ prati̍ṣṭhityai ।
30) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
॥ 9 ॥ (30/39)
॥ a. 2 ॥

1) a̠gninā̍ dē̠vēna̍ dē̠vēnā̠gninā̠ 'gninā̍ dē̠vēna̍ ।
2) dē̠vēna̠ pṛta̍nā̠ḥ pṛta̍nā dē̠vēna̍ dē̠vēna̠ pṛta̍nāḥ ।
3) pṛta̍nā jayāmi jayāmi̠ pṛta̍nā̠ḥ pṛta̍nā jayāmi ।
4) ja̠yā̠mi̠ gā̠ya̠trēṇa̍ gāya̠trēṇa̍ jayāmi jayāmi gāya̠trēṇa̍ ।
5) gā̠ya̠trēṇa̠ Chanda̍sā̠ Chanda̍sā gāya̠trēṇa̍ gāya̠trēṇa̠ Chanda̍sā ।
6) Chanda̍sā tri̠vṛtā̎ tri̠vṛtā̠ Chanda̍sā̠ Chanda̍sā tri̠vṛtā̎ ।
7) tri̠vṛtā̠ stōmē̍na̠ stōmē̍na tri̠vṛtā̎ tri̠vṛtā̠ stōmē̍na ।
7) tri̠vṛtēti̍ tri - vṛtā̎ ।
8) stōmē̍na rathanta̠rēṇa̍ rathanta̠rēṇa̠ stōmē̍na̠ stōmē̍na rathanta̠rēṇa̍ ।
9) ra̠tha̠nta̠rēṇa̠ sāmnā̠ sāmnā̍ rathanta̠rēṇa̍ rathanta̠rēṇa̠ sāmnā̎ ।
9) ra̠tha̠nta̠rēṇēti̍ rathaṃ - ta̠rēṇa̍ ।
10) sāmnā̍ vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̠ sāmnā̠ sāmnā̍ vaṣaṭkā̠rēṇa̍ ।
11) va̠ṣa̠ṭkā̠rēṇa̠ vajrē̍ṇa̠ vajrē̍ṇa vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̠ vajrē̍ṇa ।
11) va̠ṣa̠ṭkā̠rēṇēti̍ vaṣaṭ - kā̠rēṇa̍ ।
12) vajrē̍ṇa pūrva̠jā-npū̎rva̠jān. vajrē̍ṇa̠ vajrē̍ṇa pūrva̠jān ।
13) pū̠rva̠jā-nbhrātṛ̍vyā̠-nbhrātṛ̍vyā-npūrva̠jā-npū̎rva̠jā-nbhrātṛ̍vyān ।
13) pū̠rva̠jāniti̍ pūrva - jān ।
14) bhrātṛ̍vyā̠ nadha̍rā̠ nadha̍rā̠-nbhrātṛ̍vyā̠-nbhrātṛ̍vyā̠ nadha̍rān ।
15) adha̍rā-npādayāmi pādayā̠ myadha̍rā̠ nadha̍rā-npādayāmi ।
16) pā̠da̠yā̠ myavāva̍ pādayāmi pādayā̠ myava̍ ।
17) avai̍nā nēnā̠ navāvai̍nān ।
18) ē̠nā̠-nbā̠dhē̠ bā̠dha̠ ē̠nā̠ nē̠nā̠-nbā̠dhē̠ ।
19) bā̠dhē̠ prati̠ prati̍ bādhē bādhē̠ prati̍ ।
20) pratyē̍nā nēnā̠-nprati̠ pratyē̍nān ।
21) ē̠nā̠-nnu̠dē̠ nu̠da̠ ē̠nā̠ nē̠nā̠-nnu̠dē̠ ।
22) nu̠dē̠ 'smi-nna̠smi-nnu̍dē nudē̠ 'sminn ।
23) a̠smin kṣayē̠ kṣayē̠ 'smi-nna̠smin kṣayē̎ ।
24) kṣayē̠ 'smi-nna̠smin kṣayē̠ kṣayē̠ 'sminn ।
25) a̠smi-nbhū̍milō̠kē bhū̍milō̠kē̎ 'smi-nna̠smi-nbhū̍milō̠kē ।
26) bhū̠mi̠lō̠kē yō yō bhū̍milō̠kē bhū̍milō̠kē yaḥ ।
26) bhū̠mi̠lō̠ka iti̍ bhūmi - lō̠kē ।
27) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
28) a̠smā-ndvēṣṭi̠ dvēṣṭya̠smā na̠smā-ndvēṣṭi̍ ।
29) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
30) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
31) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
32) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
33) dvi̠ṣmō viṣṇō̠-rviṣṇō̎-rdvi̠ṣmō dvi̠ṣmō viṣṇō̎ḥ ।
34) viṣṇō̠ḥ kramē̍ṇa̠ kramē̍ṇa̠ viṣṇō̠-rviṣṇō̠ḥ kramē̍ṇa ।
35) kramē̠ṇā tyati̠ kramē̍ṇa̠ kramē̠ṇāti̍ ।
36) atyē̍nā nēnā̠ natya tyē̍nān ।
37) ē̠nā̠n krā̠mā̠mi̠ krā̠mā̠ myē̠nā̠ nē̠nā̠n krā̠mā̠mi̠ ।
38) krā̠mā̠ mīndrē̠ ṇēndrē̍ṇa krāmāmi krāmā̠ mīndrē̍ṇa ।
39) indrē̍ṇa dē̠vēna̍ dē̠vēnēndrē̠ ṇēndrē̍ṇa dē̠vēna̍ ।
40) dē̠vēna̠ pṛta̍nā̠ḥ pṛta̍nā dē̠vēna̍ dē̠vēna̠ pṛta̍nāḥ ।
41) pṛta̍nā jayāmi jayāmi̠ pṛta̍nā̠ḥ pṛta̍nā jayāmi ।
42) ja̠yā̠mi̠ traiṣṭu̍bhēna̠ traiṣṭu̍bhēna jayāmi jayāmi̠ traiṣṭu̍bhēna ।
43) traiṣṭu̍bhēna̠ Chanda̍sā̠ Chanda̍sā̠ traiṣṭu̍bhēna̠ traiṣṭu̍bhēna̠ Chanda̍sā ।
44) Chanda̍sā pañchada̠śēna̍ pañchada̠śēna̠ Chanda̍sā̠ Chanda̍sā pañchada̠śēna̍ ।
45) pa̠ñcha̠da̠śēna̠ stōmē̍na̠ stōmē̍na pañchada̠śēna̍ pañchada̠śēna̠ stōmē̍na ।
45) pa̠ñcha̠da̠śēnēti̍ pañcha - da̠śēna̍ ।
46) stōmē̍na bṛha̠tā bṛ̍ha̠tā stōmē̍na̠ stōmē̍na bṛha̠tā ।
47) bṛ̠ha̠tā sāmnā̠ sāmnā̍ bṛha̠tā bṛ̍ha̠tā sāmnā̎ ।
48) sāmnā̍ vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̠ sāmnā̠ sāmnā̍ vaṣaṭkā̠rēṇa̍ ।
49) va̠ṣa̠ṭkā̠rēṇa̠ vajrē̍ṇa̠ vajrē̍ṇa vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̠ vajrē̍ṇa ।
49) va̠ṣa̠ṭkā̠rēṇēti̍ vaṣaṭ - kā̠rēṇa̍ ।
50) vajrē̍ṇa saha̠jā-nthsa̍ha̠jān. vajrē̍ṇa̠ vajrē̍ṇa saha̠jān ।
॥ 10 ॥ (50/57)

1) sa̠ha̠jān. viśvē̍bhi̠-rviśvē̍bhi-ssaha̠jā-nthsa̍ha̠jān. viśvē̍bhiḥ ।
1) sa̠ha̠jāniti̍ saha - jān ।
2) viśvē̍bhi-rdē̠vēbhi̍-rdē̠vēbhi̠-rviśvē̍bhi̠-rviśvē̍bhi-rdē̠vēbhi̍ḥ ।
3) dē̠vēbhi̠ḥ pṛta̍nā̠ḥ pṛta̍nā dē̠vēbhi̍-rdē̠vēbhi̠ḥ pṛta̍nāḥ ।
4) pṛta̍nā jayāmi jayāmi̠ pṛta̍nā̠ḥ pṛta̍nā jayāmi ।
5) ja̠yā̠mi̠ jāga̍tēna̠ jāga̍tēna jayāmi jayāmi̠ jāga̍tēna ।
6) jāga̍tēna̠ Chanda̍sā̠ Chanda̍sā̠ jāga̍tēna̠ jāga̍tēna̠ Chanda̍sā ।
7) Chanda̍sā saptada̠śēna̍ saptada̠śēna̠ Chanda̍sā̠ Chanda̍sā saptada̠śēna̍ ।
8) sa̠pta̠da̠śēna̠ stōmē̍na̠ stōmē̍na saptada̠śēna̍ saptada̠śēna̠ stōmē̍na ।
8) sa̠pta̠da̠śēnēti̍ sapta - da̠śēna̍ ।
9) stōmē̍na vāmadē̠vyēna̍ vāmadē̠vyēna̠ stōmē̍na̠ stōmē̍na vāmadē̠vyēna̍ ।
10) vā̠ma̠dē̠vyēna̠ sāmnā̠ sāmnā̍ vāmadē̠vyēna̍ vāmadē̠vyēna̠ sāmnā̎ ।
10) vā̠ma̠dē̠vyēnēti̍ vāma - dē̠vyēna̍ ।
11) sāmnā̍ vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̠ sāmnā̠ sāmnā̍ vaṣaṭkā̠rēṇa̍ ।
12) va̠ṣa̠ṭkā̠rēṇa̠ vajrē̍ṇa̠ vajrē̍ṇa vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̠ vajrē̍ṇa ।
12) va̠ṣa̠ṭkā̠rēṇēti̍ vaṣaṭ - kā̠rēṇa̍ ।
13) vajrē̍ṇā para̠jā na̍para̠jān. vajrē̍ṇa̠ vajrē̍ṇā para̠jān ।
14) a̠pa̠ra̠jā nindrē̠ ṇēndrē̍ṇā para̠jā na̍para̠jā nindrē̍ṇa ।
14) a̠pa̠ra̠jānitya̍para - jān ।
15) indrē̍ṇa sa̠yuja̍-ssa̠yuja̠ indrē̠ ṇēndrē̍ṇa sa̠yuja̍ḥ ।
16) sa̠yujō̍ va̠yaṃ va̠yagṃ sa̠yuja̍-ssa̠yujō̍ va̠yam ।
16) sa̠yuja̠ iti̍ sa - yuja̍ḥ ।
17) va̠yagṃ sā̍sa̠hyāma̍ sāsa̠hyāma̍ va̠yaṃ va̠yagṃ sā̍sa̠hyāma̍ ।
18) sā̠sa̠hyāma̍ pṛtanya̠taḥ pṛ̍tanya̠ta-ssā̍sa̠hyāma̍ sāsa̠hyāma̍ pṛtanya̠taḥ ।
19) pṛ̠ta̠nya̠ta iti̍ pṛtanya̠taḥ ।
20) ghnantō̍ vṛ̠trāṇi̍ vṛ̠trāṇi̠ ghnantō̠ ghnantō̍ vṛ̠trāṇi̍ ।
21) vṛ̠trā ṇya̍pra̠ tya̍pra̠ti vṛ̠trāṇi̍ vṛ̠trā ṇya̍pra̠ti ।
22) a̠pra̠tītya̍pra̠ti ।
23) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
24) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
25) a̠gnē̠ tēja̠ stējō̎ 'gnē 'gnē̠ tēja̍ḥ ।
26) tēja̠ stēna̠ tēna̠ tēja̠ stēja̠ stēna̍ ।
27) tēnā̠ha ma̠ha-ntēna̠ tēnā̠ham ।
28) a̠ha-ntē̍ja̠svī tē̍ja̠svya̍ha ma̠ha-ntē̍ja̠svī ।
29) tē̠ja̠svī bhū̍yāsa-mbhūyāsa-ntēja̠svī tē̍ja̠svī bhū̍yāsam ।
30) bhū̠yā̠sa̠ṃ ya-dya-dbhū̍yāsa-mbhūyāsa̠ṃ yat ।
31) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
32) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
33) a̠gnē̠ varchō̠ varchō̎ 'gnē 'gnē̠ varcha̍ḥ ।
34) varcha̠ stēna̠ tēna̠ varchō̠ varcha̠ stēna̍ ।
35) tēnā̠ha ma̠ha-ntēna̠ tēnā̠ham ।
36) a̠haṃ va̍rcha̠svī va̍rcha̠svya̍ha ma̠haṃ va̍rcha̠svī ।
37) va̠rcha̠svī bhū̍yāsa-mbhūyāsaṃ varcha̠svī va̍rcha̠svī bhū̍yāsam ।
38) bhū̠yā̠sa̠ṃ ya-dya-dbhū̍yāsa-mbhūyāsa̠ṃ yat ।
39) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
40) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
41) a̠gnē̠ harō̠ harō̎ 'gnē 'gnē̠ hara̍ḥ ।
42) hara̠ stēna̠ tēna̠ harō̠ hara̠ stēna̍ ।
43) tēnā̠ha ma̠ha-ntēna̠ tēnā̠ham ।
44) a̠hagṃ ha̍ra̠svī ha̍ra̠svya̍ha ma̠hagṃ ha̍ra̠svī ।
45) ha̠ra̠svī bhū̍yāsa-mbhūyāsagṃ hara̠svī ha̍ra̠svī bhū̍yāsam ।
46) bhū̠yā̠sa̠miti̍ bhūyāsam ।
॥ 11 ॥ (46/52)
॥ a. 3 ॥

1) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
2) dē̠vā ya̍jña̠hanō̍ yajña̠hanō̍ dē̠vā dē̠vā ya̍jña̠hana̍ḥ ।
3) ya̠jña̠hanō̍ yajña̠muṣō̍ yajña̠muṣō̍ yajña̠hanō̍ yajña̠hanō̍ yajña̠muṣa̍ḥ ।
3) ya̠jña̠hana̠ iti̍ yajña - hana̍ḥ ।
4) ya̠jña̠muṣa̍ḥ pṛthi̠vyā-mpṛ̍thi̠vyāṃ ya̍jña̠muṣō̍ yajña̠muṣa̍ḥ pṛthi̠vyām ।
4) ya̠jña̠muṣa̠ iti̍ yajña - muṣa̍ḥ ।
5) pṛ̠thi̠vyā madhyadhi̍ pṛthi̠vyā-mpṛ̍thi̠vyā madhi̍ ।
6) adhyāsa̍ta̠ āsa̠tē 'dhyadhyāsa̍tē ।
7) āsa̍ta̠ ityāsa̍tē ।
8) a̠gni-rmā̍ mā̠ 'gni ra̠gni-rmā̎ ।
9) mā̠ tēbhya̠ stēbhyō̍ mā mā̠ tēbhya̍ḥ ।
10) tēbhyō̍ rakṣatu rakṣatu̠ tēbhya̠ stēbhyō̍ rakṣatu ।
11) ra̠kṣa̠tu̠ gachChē̍ma̠ gachChē̍ma rakṣatu rakṣatu̠ gachChē̍ma ।
12) gachChē̍ma su̠kṛta̍-ssu̠kṛtō̠ gachChē̍ma̠ gachChē̍ma su̠kṛta̍ḥ ।
13) su̠kṛtō̍ va̠yaṃ va̠yagṃ su̠kṛta̍-ssu̠kṛtō̍ va̠yam ।
13) su̠kṛta̠ iti̍ su - kṛta̍ḥ ।
14) va̠yamiti̍ va̠yam ।
15) ā 'ga̍nmā ga̠nmā 'ga̍nma ।
16) a̠ga̠nma̠ mi̠trā̠va̠ru̠ṇā̠ mi̠trā̠va̠ru̠ṇā̠ 'ga̠nmā̠ ga̠nma̠ mi̠trā̠va̠ru̠ṇā̠ ।
17) mi̠trā̠va̠ru̠ṇā̠ va̠rē̠ṇyā̠ va̠rē̠ṇyā̠ mi̠trā̠va̠ru̠ṇā̠ mi̠trā̠va̠ru̠ṇā̠ va̠rē̠ṇyā̠ ।
17) mi̠trā̠va̠ru̠ṇēti̍ mitrā - va̠ru̠ṇā̠ ।
18) va̠rē̠ṇyā̠ rātrī̍ṇā̠gṃ̠ rātrī̍ṇāṃ varēṇyā varēṇyā̠ rātrī̍ṇām ।
19) rātrī̍ṇā-mbhā̠gō bhā̠gō rātrī̍ṇā̠gṃ̠ rātrī̍ṇā-mbhā̠gaḥ ।
20) bhā̠gō yu̠vayō̎-ryu̠vayō̎-rbhā̠gō bhā̠gō yu̠vayō̎ḥ ।
21) yu̠vayō̠-ryō yō yu̠vayō̎-ryu̠vayō̠-ryaḥ ।
22) yō astyasti̠ yō yō asti̍ ।
23) astītyasti̍ ।
24) nāka̍-ṅgṛhṇā̠nā gṛ̍hṇā̠nā nāka̠-nnāka̍-ṅgṛhṇā̠nāḥ ।
25) gṛ̠hṇā̠nā-ssu̍kṛ̠tasya̍ sukṛ̠tasya̍ gṛhṇā̠nā gṛ̍hṇā̠nā-ssu̍kṛ̠tasya̍ ।
26) su̠kṛ̠tasya̍ lō̠kē lō̠kē su̍kṛ̠tasya̍ sukṛ̠tasya̍ lō̠kē ।
26) su̠kṛ̠tasyēti̍ su - kṛ̠tasya̍ ।
27) lō̠kē tṛ̠tīyē̍ tṛ̠tīyē̍ lō̠kē lō̠kē tṛ̠tīyē̎ ।
28) tṛ̠tīyē̍ pṛ̠ṣṭhē pṛ̠ṣṭhē tṛ̠tīyē̍ tṛ̠tīyē̍ pṛ̠ṣṭhē ।
29) pṛ̠ṣṭhē adhyadhi̍ pṛ̠ṣṭhē pṛ̠ṣṭhē adhi̍ ।
30) adhi̍ rōcha̠nē rō̍cha̠nē 'dhyadhi̍ rōcha̠nē ।
31) rō̠cha̠nē di̠vō di̠vō rō̍cha̠nē rō̍cha̠nē di̠vaḥ ।
32) di̠va iti̍ di̠vaḥ ।
33) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
34) dē̠vā ya̍jña̠hanō̍ yajña̠hanō̍ dē̠vā dē̠vā ya̍jña̠hana̍ḥ ।
35) ya̠jña̠hanō̍ yajña̠muṣō̍ yajña̠muṣō̍ yajña̠hanō̍ yajña̠hanō̍ yajña̠muṣa̍ḥ ।
35) ya̠jña̠hana̠ iti̍ yajña - hana̍ḥ ।
36) ya̠jña̠muṣō̠ 'ntari̍kṣē̠ 'ntari̍kṣē yajña̠muṣō̍ yajña̠muṣō̠ 'ntari̍kṣē ।
36) ya̠jña̠muṣa̠ iti̍ yajña - muṣa̍ḥ ।
37) a̠ntari̠kṣē 'dhya dhya̠ntari̍kṣē̠ 'ntari̠kṣē 'dhi̍ ।
38) adhyāsa̍ta̠ āsa̠tē 'dhya dhyāsa̍tē ।
39) āsa̍ta̠ ityāsa̍tē ।
40) vā̠yu-rmā̍ mā vā̠yu-rvā̠yu-rmā̎ ।
41) mā̠ tēbhya̠ stēbhyō̍ mā mā̠ tēbhya̍ḥ ।
42) tēbhyō̍ rakṣatu rakṣatu̠ tēbhya̠ stēbhyō̍ rakṣatu ।
43) ra̠kṣa̠tu̠ gachChē̍ma̠ gachChē̍ma rakṣatu rakṣatu̠ gachChē̍ma ।
44) gachChē̍ma su̠kṛta̍-ssu̠kṛtō̠ gachChē̍ma̠ gachChē̍ma su̠kṛta̍ḥ ।
45) su̠kṛtō̍ va̠yaṃ va̠yagṃ su̠kṛta̍-ssu̠kṛtō̍ va̠yam ।
45) su̠kṛta̠ iti̍ su - kṛta̍ḥ ।
46) va̠yamiti̍ va̠yam ।
47) yā stē̍ tē̠ yā yā stē̎ ।
48) tē̠ rātrī̠ rātrī̎ stē tē̠ rātrī̎ḥ ।
49) rātrī̎-ssavita-ssavitā̠ rātrī̠ rātrī̎-ssavitaḥ ।
50) sa̠vi̠ta̠-rdē̠va̠yānī̎-rdēva̠yānī̎-ssavita-ssavita-rdēva̠yānī̎ḥ ।
॥ 12 ॥ (50/58)

1) dē̠va̠yānī̍ ranta̠rā 'nta̠rā dē̍va̠yānī̎-rdēva̠yānī̍ ranta̠rā ।
1) dē̠va̠yānī̠riti̍ dēva - yānī̎ḥ ।
2) a̠nta̠rā dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̍nta̠rā 'nta̠rā dyāvā̍pṛthi̠vī ।
3) dyāvā̍pṛthi̠vī vi̠yanti̍ vi̠yanti̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī vi̠yanti̍ ।
3) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
4) vi̠yantīti̍ vi - yanti̍ ।
5) gṛ̠haiścha̍ cha gṛ̠hai-rgṛ̠haiścha̍ ।
6) cha̠ sarvai̠-ssarvai̎ścha cha̠ sarvai̎ḥ ।
7) sarvai̎ḥ pra̠jayā̎ pra̠jayā̠ sarvai̠-ssarvai̎ḥ pra̠jayā̎ ।
8) pra̠jayā̠ nu nu pra̠jayā̎ pra̠jayā̠ nu ।
8) pra̠jayēti̍ pra - jayā̎ ।
9) nvagrē 'grē̠ nu nvagrē̎ ।
10) agrē̠ suva̠-ssuva̠ ragrē 'grē̠ suva̍ḥ ।
11) suvō̠ ruhā̍ṇā̠ ruhā̍ṇā̠-ssuva̠-ssuvō̠ ruhā̍ṇāḥ ।
12) ruhā̍ṇā starata tarata̠ ruhā̍ṇā̠ ruhā̍ṇā starata ।
13) ta̠ra̠tā̠ rajāgṃ̍si̠ rajāgṃ̍si tarata taratā̠ rajāgṃ̍si ।
14) rajā̠gṃ̠sīti̠ rajāgṃ̍si ।
15) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
16) dē̠vā ya̍jña̠hanō̍ yajña̠hanō̍ dē̠vā dē̠vā ya̍jña̠hana̍ḥ ।
17) ya̠jña̠hanō̍ yajña̠muṣō̍ yajña̠muṣō̍ yajña̠hanō̍ yajña̠hanō̍ yajña̠muṣa̍ḥ ।
17) ya̠jña̠hana̠ iti̍ yajña - hana̍ḥ ।
18) ya̠jña̠muṣō̍ di̠vi di̠vi ya̍jña̠muṣō̍ yajña̠muṣō̍ di̠vi ।
18) ya̠jña̠muṣa̠ iti̍ yajña - muṣa̍ḥ ।
19) di̠vyadhyadhi̍ di̠vi di̠vyadhi̍ ।
20) adhyāsa̍ta̠ āsa̠tē 'dhya dhyāsa̍tē ।
21) āsa̍ta̠ ityāsa̍tē ।
22) sūryō̍ mā mā̠ sūrya̠-ssūryō̍ mā ।
23) mā̠ tēbhya̠ stēbhyō̍ mā mā̠ tēbhya̍ḥ ।
24) tēbhyō̍ rakṣatu rakṣatu̠ tēbhya̠ stēbhyō̍ rakṣatu ।
25) ra̠kṣa̠tu̠ gachChē̍ma̠ gachChē̍ma rakṣatu rakṣatu̠ gachChē̍ma ।
26) gachChē̍ma su̠kṛta̍-ssu̠kṛtō̠ gachChē̍ma̠ gachChē̍ma su̠kṛta̍ḥ ।
27) su̠kṛtō̍ va̠yaṃ va̠yagṃ su̠kṛta̍-ssu̠kṛtō̍ va̠yam ।
27) su̠kṛta̠ iti̍ su - kṛta̍ḥ ।
28) va̠yamiti̍ va̠yam ।
29) yēnēndrā̠ yēndrā̍ya̠ yēna̠ yēnēndrā̍ya ।
30) indrā̍ya sa̠mabha̍ra-ssa̠mabha̍ra̠ indrā̠ yēndrā̍ya sa̠mabha̍raḥ ।
31) sa̠mabha̍ra̠ḥ payāgṃ̍si̠ payāgṃ̍si sa̠mabha̍ra-ssa̠mabha̍ra̠ḥ payāgṃ̍si ।
31) sa̠mabha̍ra̠ iti̍ saṃ - abha̍raḥ ।
32) payāg̍ syutta̠mē nō̎tta̠mēna̠ payāgṃ̍si̠ payāg̍ syutta̠mēna̍ ।
33) u̠tta̠mēna̍ ha̠viṣā̍ ha̠viṣō̎ tta̠mēnō̎tta̠mēna̍ ha̠viṣā̎ ।
33) u̠tta̠mēnētyu̍t - ta̠mēna̍ ।
34) ha̠viṣā̍ jātavēdō jātavēdō ha̠viṣā̍ ha̠viṣā̍ jātavēdaḥ ।
35) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
36) tēnā̎gnē 'gnē̠ tēna̠ tēnā̎gnē ।
37) a̠gnē̠ tva-ntva ma̍gnē 'gnē̠ tvam ।
38) tva mu̠tōta tva-ntva mu̠ta ।
39) u̠ta va̍rdhaya vardhayō̠tōta va̍rdhaya ।
40) va̠rdha̠yē̠ma mi̠maṃ va̍rdhaya vardhayē̠mam ।
41) i̠magṃ sa̍jā̠tānāgṃ̍ sajā̠tānā̍ mi̠ma mi̠magṃ sa̍jā̠tānā̎m ।
42) sa̠jā̠tānā̠g̠ śraiṣṭhyē̠ śraiṣṭhyē̍ sajā̠tānāgṃ̍ sajā̠tānā̠g̠ śraiṣṭhyē̎ ।
42) sa̠jā̠tānā̠miti̍ sa - jā̠tānā̎m ।
43) śraiṣṭhya̠ ā śraiṣṭhyē̠ śraiṣṭhya̠ ā ।
44) ā dhē̍hi dhē̠hyā dhē̍hi ।
45) dhē̠hyē̠na̠ mē̠na̠-ndhē̠hi̠ dhē̠hyē̠na̠m ।
46) ē̠na̠mityē̍nam ।
47) ya̠jña̠hanō̠ vai vai ya̍jña̠hanō̍ yajña̠hanō̠ vai ।
47) ya̠jña̠hana̠ iti̍ yajña - hana̍ḥ ।
48) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
49) dē̠vā ya̍jña̠muṣō̍ yajña̠muṣō̍ dē̠vā dē̠vā ya̍jña̠muṣa̍ḥ ।
50) ya̠jña̠muṣa̍-ssanti santi yajña̠muṣō̍ yajña̠muṣa̍-ssanti ।
50) ya̠jña̠muṣa̠ iti̍ yajña - muṣa̍ḥ ।
॥ 13 ॥ (50/61)

1) sa̠nti̠ tē tē sa̍nti santi̠ tē ।
2) ta ē̠ṣvē̍ṣu tē ta ē̠ṣu ।
3) ē̠ṣu lō̠kēṣu̍ lō̠kē ṣvē̠ṣvē̍ṣu lō̠kēṣu̍ ।
4) lō̠kē ṣvā̍sata āsatē lō̠kēṣu̍ lō̠kē ṣvā̍satē ।
5) ā̠sa̠ta̠ ā̠dadā̍nā ā̠dadā̍nā āsata āsata ā̠dadā̍nāḥ ।
6) ā̠dadā̍nā vimathnā̠nā vi̍mathnā̠nā ā̠dadā̍nā ā̠dadā̍nā vimathnā̠nāḥ ।
6) ā̠dadā̍nā̠ ityā̎ - dadā̍nāḥ ।
7) vi̠ma̠thnā̠nā yō yō vi̍mathnā̠nā vi̍mathnā̠nā yaḥ ।
7) vi̠ma̠thnā̠nā iti̍ vi - ma̠thnā̠nāḥ ।
8) yō dadā̍ti̠ dadā̍ti̠ yō yō dadā̍ti ।
9) dadā̍ti̠ yō yō dadā̍ti̠ dadā̍ti̠ yaḥ ।
10) yō yaja̍tē̠ yaja̍tē̠ yō yō yaja̍tē ।
11) yaja̍tē̠ tasya̠ tasya̠ yaja̍tē̠ yaja̍tē̠ tasya̍ ।
12) tasyēti̠ tasya̍ ।
13) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
14) dē̠vā ya̍jña̠hanō̍ yajña̠hanō̍ dē̠vā dē̠vā ya̍jña̠hana̍ḥ ।
15) ya̠jña̠hana̍ḥ pṛthi̠vyā-mpṛ̍thi̠vyāṃ ya̍jña̠hanō̍ yajña̠hana̍ḥ pṛthi̠vyām ।
15) ya̠jña̠hana̠ iti̍ yajña - hana̍ḥ ।
16) pṛ̠thi̠vyā madhyadhi̍ pṛthi̠vyā-mpṛ̍thi̠vyā madhi̍ ।
17) adhyāsa̍ta̠ āsa̠tē 'dhyadhyāsa̍tē ।
18) āsa̍tē̠ yē ya āsa̍ta̠ āsa̍tē̠ yē ।
19) yē a̠ntari̍kṣē̠ 'ntari̍kṣē̠ yē yē a̠ntari̍kṣē ।
20) a̠ntari̍kṣē̠ yē yē̎ 'ntari̍kṣē̠ 'ntari̍kṣē̠ yē ।
21) yē di̠vi di̠vi yē yē di̠vi ।
22) di̠vītīti̍ di̠vi di̠vīti̍ ।
23) ityā̍ hā̠hē tītyā̍ha ।
24) ā̠hē̠mā ni̠mā nā̍hāhē̠mān ।
25) i̠mā nē̠vaivēmā ni̠mā nē̠va ।
26) ē̠va lō̠kān ँlō̠kā nē̠vaiva lō̠kān ।
27) lō̠kāg​ stī̠rtvā tī̠rtvā lō̠kān ँlō̠kāg​ stī̠rtvā ।
28) tī̠rtvā sagṛ̍ha̠-ssagṛ̍ha stī̠rtvā tī̠rtvā sagṛ̍haḥ ।
29) sagṛ̍ha̠-ssapa̍śu̠-ssapa̍śu̠-ssagṛ̍ha̠-ssagṛ̍ha̠-ssapa̍śuḥ ।
29) sagṛ̍ha̠ iti̠ sa - gṛ̠ha̠ḥ ।
30) sapa̍śu-ssuva̠rgagṃ su̍va̠rgagṃ sapa̍śu̠-ssapa̍śu-ssuva̠rgam ।
30) sapa̍śu̠riti̠ sa - pa̠śu̠ḥ ।
31) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
31) su̠va̠rgamiti̍ suvaḥ - gam ।
32) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
33) ē̠tyapā pai̎tyē̠tyapa̍ ।
34) apa̠ vai vā apāpa̠ vai ।
35) vai sōmē̍na̠ sōmē̍na̠ vai vai sōmē̍na ।
36) sōmē̍ nējā̠nā dī̍jā̠nā-thsōmē̍na̠ sōmē̍ nējā̠nāt ।
37) ī̠jā̠nā-ddē̠vatā̍ dē̠vatā̍ ījā̠nā dī̍jā̠nā-ddē̠vatā̎ḥ ।
38) dē̠vatā̎ścha cha dē̠vatā̍ dē̠vatā̎ścha ।
39) cha̠ ya̠jñō ya̠jñaścha̍ cha ya̠jñaḥ ।
40) ya̠jñaścha̍ cha ya̠jñō ya̠jñaścha̍ ।
41) cha̠ krā̠ma̠nti̠ krā̠ma̠nti̠ cha̠ cha̠ krā̠ma̠nti̠ ।
42) krā̠ma̠ ntyā̠gnē̠ya mā̎gnē̠ya-ṅkrā̍manti krāma ntyāgnē̠yam ।
43) ā̠gnē̠ya-mpañcha̍kapāla̠-mpañcha̍kapāla māgnē̠ya mā̎gnē̠ya-mpañcha̍kapālam ।
44) pañcha̍kapāla mudavasā̠nīya̍ mudavasā̠nīya̠-mpañcha̍kapāla̠-mpañcha̍kapāla mudavasā̠nīya̎m ।
44) pañcha̍kapāla̠miti̠ pañcha̍ - ka̠pā̠la̠m ।
45) u̠da̠va̠sā̠nīya̠-nni-rṇi ru̍davasā̠nīya̍ mudavasā̠nīya̠-nniḥ ।
45) u̠da̠va̠sā̠nīya̠mityu̍t - a̠va̠sā̠nīya̎m ।
46) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
47) va̠pē̠ da̠gni ra̠gni-rva̍pē-dvapē da̠gniḥ ।
48) a̠gni-ssarvā̠-ssarvā̍ a̠gni ra̠gni-ssarvā̎ḥ ।
49) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
50) dē̠vatā̠ḥ pāṅkta̠ḥ pāṅktō̍ dē̠vatā̍ dē̠vatā̠ḥ pāṅkta̍ḥ ।
॥ 14 ॥ (50/58)

1) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
2) ya̠jñō dē̠vatā̍ dē̠vatā̍ ya̠jñō ya̠jñō dē̠vatā̎ḥ ।
3) dē̠vatā̎ścha cha dē̠vatā̍ dē̠vatā̎ścha ।
4) chai̠vaiva cha̍ chai̠va ।
5) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
6) ya̠jña-ñcha̍ cha ya̠jñaṃ ya̠jña-ñcha̍ ।
7) chāvāva̍ cha̠ chāva̍ ।
8) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
9) ru̠ndhē̠ gā̠ya̠trō gā̍ya̠trō ru̍ndhē rundhē gāya̠traḥ ।
10) gā̠ya̠trō vai vai gā̍ya̠trō gā̍ya̠trō vai ।
11) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
12) a̠gni-rgā̍ya̠traCha̍ndā gāya̠traCha̍ndā a̠gni ra̠gni-rgā̍ya̠traCha̍ndāḥ ।
13) gā̠ya̠traCha̍ndā̠ sta-nta-ṅgā̍ya̠traCha̍ndā gāya̠traCha̍ndā̠ stam ।
13) gā̠ya̠traCha̍ndā̠ iti̍ gāya̠tra - Cha̠ndā̠ḥ ।
14) ta-ñChanda̍sā̠ Chanda̍sā̠ ta-nta-ñChanda̍sā ।
15) Chanda̍sā̠ vi vich Chanda̍sā̠ Chanda̍sā̠ vi ।
16) vya̍rdhaya tyardhayati̠ vi vya̍rdhayati ।
17) a̠rdha̠ya̠ti̠ ya-dyada̍rdhaya tyardhayati̠ yat ।
18) ya-tpañcha̍kapāla̠-mpañcha̍kapāla̠ṃ ya-dya-tpañcha̍kapālam ।
19) pañcha̍kapāla-ṅka̠rōti̍ ka̠rōti̠ pañcha̍kapāla̠-mpañcha̍kapāla-ṅka̠rōti̍ ।
19) pañcha̍kapāla̠miti̠ pañcha̍ - ka̠pā̠la̠m ।
20) ka̠rō tya̠ṣṭāka̍pālō̠ 'ṣṭāka̍pālaḥ ka̠rōti̍ ka̠rō tya̠ṣṭāka̍pālaḥ ।
21) a̠ṣṭāka̍pālaḥ kā̠rya̍ḥ kā̠ryō̎ 'ṣṭāka̍pālō̠ 'ṣṭāka̍pālaḥ kā̠rya̍ḥ ।
21) a̠ṣṭāka̍pāla̠ itya̠ṣṭā - ka̠pā̠la̠ḥ ।
22) kā̠ryō̎ 'ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā kā̠rya̍ḥ kā̠ryō̎ 'ṣṭākṣa̍rā ।
23) a̠ṣṭākṣa̍rā gāya̠trī gā̍ya̠ trya̍ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā gāya̠trī ।
23) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ ।
24) gā̠ya̠trī gā̍ya̠trō gā̍ya̠trō gā̍ya̠trī gā̍ya̠trī gā̍ya̠traḥ ।
25) gā̠ya̠trō̎ 'gni ra̠gni-rgā̍ya̠trō gā̍ya̠trō̎ 'gniḥ ।
26) a̠gni-rgā̍ya̠traCha̍ndā gāya̠traCha̍ndā a̠gni ra̠gni-rgā̍ya̠traCha̍ndāḥ ।
27) gā̠ya̠traCha̍ndā̠-ssvēna̠ svēna̍ gāya̠traCha̍ndā gāya̠traCha̍ndā̠-ssvēna̍ ।
27) gā̠ya̠traCha̍ndā̠ iti̍ gāya̠tra - Cha̠ndā̠ḥ ।
28) svē nai̠vaiva svēna̠ svēnai̠va ।
29) ē̠vaina̍ mēna mē̠vaivaina̎m ।
30) ē̠na̠-ñChanda̍sā̠ Chanda̍saina mēna̠-ñChanda̍sā ।
31) Chanda̍sā̠ sagṃ sa-ñChanda̍sā̠ Chanda̍sā̠ sam ।
32) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
33) a̠rdha̠ya̠ti̠ pa̠ṅktyau̍ pa̠ṅktyā̍ vardhaya tyardhayati pa̠ṅktyau̎ ।
34) pa̠ṅktyau̍ yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ pa̠ṅktyau̍ pa̠ṅktyau̍ yājyānuvā̠kyē̎ ।
35) yā̠jyā̠nu̠vā̠kyē̍ bhavatō bhavatō yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ bhavataḥ ।
35) yā̠jyā̠nu̠vā̠kyē̍ iti̍ yājyā - a̠nu̠vā̠kyē̎ ।
36) bha̠va̠ta̠ḥ pāṅkta̠ḥ pāṅktō̍ bhavatō bhavata̠ḥ pāṅkta̍ḥ ।
37) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
38) ya̠jña stēna̠ tēna̍ ya̠jñō ya̠jña stēna̍ ।
39) tēnai̠vaiva tēna̠ tēnai̠va ।
40) ē̠va ya̠jñā-dya̠jñā dē̠vaiva ya̠jñāt ।
41) ya̠jñā-nna na ya̠jñā-dya̠jñā-nna ।
42) naityē̍ti̠ na naiti̍ ।
43) ē̠tītyē̍ti ।
॥ 15 ॥ (43/49)
॥ a. 4 ॥

1) sūryō̍ mā mā̠ sūrya̠-ssūryō̍ mā ।
2) mā̠ dē̠vō dē̠vō mā̍ mā dē̠vaḥ ।
3) dē̠vō dē̠vēbhyō̍ dē̠vēbhyō̍ dē̠vō dē̠vō dē̠vēbhya̍ḥ ।
4) dē̠vēbhya̍ḥ pātu pātu dē̠vēbhyō̍ dē̠vēbhya̍ḥ pātu ।
5) pā̠tu̠ vā̠yu-rvā̠yuḥ pā̍tu pātu vā̠yuḥ ।
6) vā̠yu ra̠ntari̍kṣā da̠ntari̍kṣā-dvā̠yu-rvā̠yu ra̠ntari̍kṣāt ।
7) a̠ntari̍kṣā̠-dyaja̍mānō̠ yaja̍mānō̠ 'ntari̍kṣā da̠ntari̍kṣā̠-dyaja̍mānaḥ ।
8) yaja̍mānō̠ 'gni ra̠gni-ryaja̍mānō̠ yaja̍mānō̠ 'gniḥ ।
9) a̠gni-rmā̍ mā̠ 'gni ra̠gni-rmā̎ ।
10) mā̠ pā̠tu̠ pā̠tu̠ mā̠ mā̠ pā̠tu̠ ।
11) pā̠tu̠ chakṣu̍ṣa̠ śchakṣu̍ṣaḥ pātu pātu̠ chakṣu̍ṣaḥ ।
12) chakṣu̍ṣa̠ iti̠ chakṣu̍ṣaḥ ।
13) sakṣa̠ śūṣa̠ śūṣa̠ sakṣa̠ sakṣa̠ śūṣa̍ ।
14) śūṣa̠ savi̍ta̠-ssavi̍ta̠-śśūṣa̠ śūṣa̠ savi̍taḥ ।
15) savi̍ta̠-rviśva̍char​ṣaṇē̠ viśva̍char​ṣaṇē̠ savi̍ta̠-ssavi̍ta̠-rviśva̍char​ṣaṇē ।
16) viśva̍char​ṣaṇa ē̠tēbhi̍ rē̠tēbhi̠-rviśva̍char​ṣaṇē̠ viśva̍char​ṣaṇa ē̠tēbhi̍ḥ ।
16) viśva̍char​ṣaṇa̠ iti̠ viśva̍ - cha̠r̠ṣa̠ṇē̠ ।
17) ē̠tēbhi̍-ssōma sōmai̠tēbhi̍ rē̠tēbhi̍-ssōma ।
18) sō̠ma̠ nāma̍bhi̠-rnāma̍bhi-ssōma sōma̠ nāma̍bhiḥ ।
19) nāma̍bhi-rvidhēma vidhēma̠ nāma̍bhi̠-rnāma̍bhi-rvidhēma ।
19) nāma̍bhi̠riti̠ nāma̍ - bhi̠ḥ ।
20) vi̠dhē̠ma̠ tē̠ tē̠ vi̠dhē̠ma̠ vi̠dhē̠ma̠ tē̠ ।
21) tē̠ tēbhi̠ stēbhi̍ stē tē̠ tēbhi̍ḥ ।
22) tēbhi̍-ssōma sōma̠ tēbhi̠ stēbhi̍-ssōma ।
23) sō̠ma̠ nāma̍bhi̠-rnāma̍bhi-ssōma sōma̠ nāma̍bhiḥ ।
24) nāma̍bhi-rvidhēma vidhēma̠ nāma̍bhi̠-rnāma̍bhi-rvidhēma ।
24) nāma̍bhi̠riti̠ nāma̍ - bhi̠ḥ ।
25) vi̠dhē̠ma̠ tē̠ tē̠ vi̠dhē̠ma̠ vi̠dhē̠ma̠ tē̠ ।
26) ta̠ iti̍ tē ।
27) a̠ha-mpa̠rastā̎-tpa̠rastā̍ da̠ha ma̠ha-mpa̠rastā̎t ।
28) pa̠rastā̍ da̠ha ma̠ha-mpa̠rastā̎-tpa̠rastā̍ da̠ham ।
29) a̠ha ma̠vastā̍ da̠vastā̍ da̠ha ma̠ha ma̠vastā̎t ।
30) a̠vastā̍ da̠ha ma̠ha ma̠vastā̍ da̠vastā̍ da̠ham ।
31) a̠ha-ñjyōti̍ṣā̠ jyōti̍ṣā̠ 'ha ma̠ha-ñjyōti̍ṣā ।
32) jyōti̍ṣā̠ vi vi jyōti̍ṣā̠ jyōti̍ṣā̠ vi ।
33) vi tama̠ stamō̠ vi vi tama̍ḥ ।
34) tamō̍ vavāra vavāra̠ tama̠ stamō̍ vavāra ।
35) va̠vā̠rēti̍ vavāra ।
36) yada̠ntari̍kṣa ma̠ntari̍kṣa̠ṃ ya-dyada̠ntari̍kṣam ।
37) a̠ntari̍kṣa̠-nta-ttada̠ntari̍kṣa ma̠ntari̍kṣa̠-ntat ।
38) tadū̠ ta-ttadu̍ ।
39) u̠ mē̠ ma̠ u̠ vu̠ mē̠ ।
40) mē̠ pi̠tā pi̠tā mē̍ mē pi̠tā ।
41) pi̠tā 'bhū̍dabhū-tpi̠tā pi̠tā 'bhū̎t ।
42) a̠bhū̠ da̠ha ma̠ha ma̍bhū dabhū da̠ham ।
43) a̠hagṃ sūrya̠gṃ̠ sūrya̍ ma̠ha ma̠hagṃ sūrya̎m ।
44) sūrya̍ mubha̠yata̍ ubha̠yata̠-ssūrya̠gṃ̠ sūrya̍ mubha̠yata̍ḥ ।
45) u̠bha̠yatō̍ dadar​śa dadar​śō bha̠yata̍ ubha̠yatō̍ dadar​śa ।
46) da̠da̠r̠śā̠ha ma̠ha-nda̍dar​śa dadar​śā̠ham ।
47) a̠ha-mbhū̍yāsa-mbhūyāsa ma̠ha ma̠ha-mbhū̍yāsam ।
48) bhū̠yā̠sa̠ mu̠tta̠ma u̍tta̠mō bhū̍yāsa-mbhūyāsa mutta̠maḥ ।
49) u̠tta̠ma-ssa̍mā̠nānāgṃ̍ samā̠nānā̍ mutta̠ma u̍tta̠ma-ssa̍mā̠nānā̎m ।
49) u̠tta̠ma ityu̍t - ta̠maḥ ।
50) sa̠mā̠nānā̠ mā sa̍mā̠nānāgṃ̍ samā̠nānā̠ mā ।
॥ 16 ॥ (50/54)

1) ā sa̍mu̠drā-thsa̍mu̠drādā sa̍mu̠drāt ।
2) sa̠mu̠drādā sa̍mu̠drā-thsa̍mu̠drādā ।
3) ā 'ntari̍kṣā da̠ntari̍kṣā̠dā 'ntari̍kṣāt ।
4) a̠ntari̍kṣā-tpra̠jāpa̍tiḥ pra̠jāpa̍ti ra̠ntari̍kṣā da̠ntari̍kṣā-tpra̠jāpa̍tiḥ ।
5) pra̠jāpa̍ti ruda̠dhi mu̍da̠dhi-mpra̠jāpa̍tiḥ pra̠jāpa̍ti ruda̠dhim ।
5) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
6) u̠da̠dhi-ñchyā̍vayāti chyāvayā tyuda̠dhi mu̍da̠dhi-ñchyā̍vayāti ।
6) u̠da̠dhimityu̍da - dhim ।
7) chyā̠va̠yā̠tīndra̠ indra̍ śchyāvayāti chyāvayā̠tīndra̍ḥ ।
8) indra̠ḥ pra prēndra̠ indra̠ḥ pra ।
9) pra snau̍tu snautu̠ pra pra snau̍tu ।
10) snau̠tu̠ ma̠rutō̍ ma̠ruta̍-ssnautu snautu ma̠ruta̍ḥ ।
11) ma̠rutō̍ var​ṣayantu var​ṣayantu ma̠rutō̍ ma̠rutō̍ var​ṣayantu ।
12) va̠r̠ṣa̠ya̠ ntūdu-dva̍r​ṣayantu var​ṣaya̠ntūt ।
13) u-nna̍mbhaya nambha̠yō du-nna̍mbhaya ।
14) na̠mbha̠ya̠ pṛ̠thi̠vī-mpṛ̍thi̠vī-nna̍mbhaya nambhaya pṛthi̠vīm ।
15) pṛ̠thi̠vī-mbhi̠ndhi bhi̠ndhi pṛ̍thi̠vī-mpṛ̍thi̠vī-mbhi̠ndhi ।
16) bhi̠ndhīda mi̠da-mbhi̠ndhi bhi̠ndhīdam ।
17) i̠da-ndi̠vya-ndi̠vya mi̠da mi̠da-ndi̠vyam ।
18) di̠vya-nnabhō̠ nabhō̍ di̠vya-ndi̠vya-nnabha̍ḥ ।
19) nabha̠ iti̠ nabha̍ḥ ।
20) u̠dnō di̠vyasya̍ di̠vyasyō̠dna u̠dnō di̠vyasya̍ ।
21) di̠vyasya̍ nō nō di̠vyasya̍ di̠vyasya̍ naḥ ।
22) nō̠ dē̠hi̠ dē̠hi̠ nō̠ nō̠ dē̠hi̠ ।
23) dē̠hīśā̍na̠ īśā̍nō dēhi dē̠hīśā̍naḥ ।
24) īśā̍nō̠ vi vīśā̍na̠ īśā̍nō̠ vi ।
25) vi sṛ̍ja sṛja̠ vi vi sṛ̍ja ।
26) sṛ̠jā̠ dṛti̠-ndṛtigṃ̍ sṛja sṛjā̠ dṛti̎m ।
27) dṛti̠miti̠ dṛti̎m ।
28) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
29) vā ē̠ta ē̠tē vai vā ē̠tē ।
30) ē̠tē ya-dyadē̠ta ē̠tē yat ।
31) yadā̍di̠tya ā̍di̠tyō ya-dyadā̍di̠tyaḥ ।
32) ā̠di̠tya ē̠ṣa ē̠ṣa ā̍di̠tya ā̍di̠tya ē̠ṣaḥ ।
33) ē̠ṣa ru̠drō ru̠dra ē̠ṣa ē̠ṣa ru̠draḥ ।
34) ru̠drō ya-dya-dru̠drō ru̠drō yat ।
35) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
36) a̠gni rōṣa̍dhī̠ rōṣa̍dhī ra̠gni ra̠gni rōṣa̍dhīḥ ।
37) ōṣa̍dhī̠ḥ prāsya̠ prāsyauṣa̍dhī̠ rōṣa̍dhī̠ḥ prāsya̍ ।
38) prāsyā̠gnā va̠gnau prāsya̠ prāsyā̠gnau ।
38) prāsyēti̍ pra - asya̍ ।
39) a̠gnā vā̍di̠tya mā̍di̠tya ma̠gnā va̠gnā vā̍di̠tyam ।
40) ā̠di̠tya-ñju̍hōti juhō tyādi̠tya mā̍di̠tya-ñju̍hōti ।
41) ju̠hō̠ti̠ ru̠drā-dru̠drāj ju̍hōti juhōti ru̠drāt ।
42) ru̠drā dē̠vaiva ru̠drā-dru̠drā dē̠va ।
43) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
44) pa̠śū na̠nta ra̠ntaḥ pa̠śū-npa̠śū na̠ntaḥ ।
45) a̠nta-rda̍dhāti dadhā tya̠nta ra̠nta-rda̍dhāti ।
46) da̠dhā̠ tyathō̠ athō̍ dadhāti dadhā̠ tyathō̎ ।
47) athō̠ ōṣa̍dhī̠ ṣvōṣa̍dhī̠ ṣvathō̠ athō̠ ōṣa̍dhīṣu ।
47) athō̠ ityathō̎ ।
48) ōṣa̍dhī ṣvē̠vai vauṣa̍dhī̠ ṣvōṣa̍dhī ṣvē̠va ।
49) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
50) pa̠śū-nprati̠ prati̍ pa̠śū-npa̠śū-nprati̍ ।
॥ 17 ॥ (50/54)

1) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
2) sthā̠pa̠ya̠ti̠ ka̠viḥ ka̠vi-ssthā̍payati sthāpayati ka̠viḥ ।
3) ka̠vi-rya̠jñasya̍ ya̠jñasya̍ ka̠viḥ ka̠vi-rya̠jñasya̍ ।
4) ya̠jñasya̠ vi vi ya̠jñasya̍ ya̠jñasya̠ vi ।
5) vi ta̍nōti tanōti̠ vi vi ta̍nōti ।
6) ta̠nō̠ti̠ panthā̠-mpanthā̎-ntanōti tanōti̠ panthā̎m ।
7) panthā̠-nnāka̍sya̠ nāka̍sya̠ panthā̠-mpanthā̠-nnāka̍sya ।
8) nāka̍sya pṛ̠ṣṭhē pṛ̠ṣṭhē nāka̍sya̠ nāka̍sya pṛ̠ṣṭhē ।
9) pṛ̠ṣṭhē adhyadhi̍ pṛ̠ṣṭhē pṛ̠ṣṭhē adhi̍ ।
10) adhi̍ rōcha̠nē rō̍cha̠nē 'dhyadhi̍ rōcha̠nē ।
11) rō̠cha̠nē di̠vō di̠vō rō̍cha̠nē rō̍cha̠nē di̠vaḥ ।
12) di̠va iti̍ di̠vaḥ ।
13) yēna̍ ha̠vyagṃ ha̠vyaṃ yēna̠ yēna̍ ha̠vyam ।
14) ha̠vyaṃ vaha̍si̠ vaha̍si ha̠vyagṃ ha̠vyaṃ vaha̍si ।
15) vaha̍si̠ yāsi̠ yāsi̠ vaha̍si̠ vaha̍si̠ yāsi̍ ।
16) yāsi̍ dū̠tō dū̠tō yāsi̠ yāsi̍ dū̠taḥ ।
17) dū̠ta i̠ta i̠tō dū̠tō dū̠ta i̠taḥ ।
18) i̠taḥ prachē̍tā̠ḥ prachē̍tā i̠ta i̠taḥ prachē̍tāḥ ।
19) prachē̍tā a̠mutō̠ 'muta̠ḥ prachē̍tā̠ḥ prachē̍tā a̠muta̍ḥ ।
19) prachē̍tā̠ iti̠ pra - chē̠tā̠ḥ ।
20) a̠muta̠-ssanī̍yā̠-nthsanī̍yā na̠mutō̠ 'muta̠-ssanī̍yān ।
21) sanī̍yā̠niti̠ sanī̍yān ।
22) yā stē̍ tē̠ yā yā stē̎ ।
23) tē̠ viśvā̠ viśvā̎ stē tē̠ viśvā̎ḥ ।
24) viśvā̎-ssa̠midha̍-ssa̠midhō̠ viśvā̠ viśvā̎-ssa̠midha̍ḥ ।
25) sa̠midha̠-ssanti̠ santi̍ sa̠midha̍-ssa̠midha̠-ssanti̍ ।
25) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
26) santya̍gnē 'gnē̠ santi̠ santya̍gnē ।
27) a̠gnē̠ yā yā a̍gnē 'gnē̠ yāḥ ।
28) yāḥ pṛ̍thi̠vyā-mpṛ̍thi̠vyāṃ yā yāḥ pṛ̍thi̠vyām ।
29) pṛ̠thi̠vyā-mba̠r̠hiṣi̍ ba̠r̠hiṣi̍ pṛthi̠vyā-mpṛ̍thi̠vyā-mba̠r̠hiṣi̍ ।
30) ba̠r̠hiṣi̠ sūryē̠ sūryē̍ ba̠r̠hiṣi̍ ba̠r̠hiṣi̠ sūryē̎ ।
31) sūryē̠ yā yā-ssūryē̠ sūryē̠ yāḥ ।
32) yā iti̠ yāḥ ।
33) tā stē̍ tē̠ tā stā stē̎ ।
34) tē̠ ga̠chCha̠ntu̠ ga̠chCha̠ntu̠ tē̠ tē̠ ga̠chCha̠ntu̠ ।
35) ga̠chCha̠ ntvāhu̍ti̠ māhu̍ti-ṅgachChantu gachCha̠ ntvāhu̍tim ।
36) āhu̍ti-ṅghṛ̠tasya̍ ghṛ̠tasyā hu̍ti̠ māhu̍ti-ṅghṛ̠tasya̍ ।
36) āhu̍ti̠mityā - hu̠ti̠m ।
37) ghṛ̠tasya̍ dēvāya̠tē dē̍vāya̠tē ghṛ̠tasya̍ ghṛ̠tasya̍ dēvāya̠tē ।
38) dē̠vā̠ya̠tē yaja̍mānāya̠ yaja̍mānāya dēvāya̠tē dē̍vāya̠tē yaja̍mānāya ।
38) dē̠vā̠ya̠ta iti̍ dēva - ya̠tē ।
39) yaja̍mānāya̠ śarma̠ śarma̠ yaja̍mānāya̠ yaja̍mānāya̠ śarma̍ ।
40) śarmēti̠ śarma̍ ।
41) ā̠śāsā̍na-ssu̠vīryagṃ̍ su̠vīrya̍ mā̠śāsā̍na ā̠śāsā̍na-ssu̠vīrya̎m ।
41) ā̠śāsā̍na̠ ityā̎ - śāsā̍naḥ ।
42) su̠vīryagṃ̍ rā̠yō rā̠ya-ssu̠vīryagṃ̍ su̠vīryagṃ̍ rā̠yaḥ ।
42) su̠vīrya̠miti̍ su - vīrya̎m ।
43) rā̠ya spōṣa̠-mpōṣagṃ̍ rā̠yō rā̠ya spōṣa̎m ।
44) pōṣa̠gg̠ svaśvi̍ya̠gg̠ svaśvi̍ya̠-mpōṣa̠-mpōṣa̠gg̠ svaśvi̍yam ।
45) svaśvi̍ya̠miti̍ su - aśvi̍yam ।
46) bṛha̠spati̍nā rā̠yā rā̠yā bṛha̠spati̍nā̠ bṛha̠spati̍nā rā̠yā ।
47) rā̠yā sva̠gākṛ̍ta-ssva̠gākṛ̍tō rā̠yā rā̠yā sva̠gākṛ̍taḥ ।
48) sva̠gākṛ̍tō̠ mahya̠-mmahyagg̍ sva̠gākṛ̍ta-ssva̠gākṛ̍tō̠ mahya̎m ।
48) sva̠gākṛ̍ta̠ iti̍ sva̠gā - kṛ̠ta̠ḥ ।
49) mahya̠ṃ yaja̍mānāya̠ yaja̍mānāya̠ mahya̠-mmahya̠ṃ yaja̍mānāya ।
50) yaja̍mānāya tiṣṭha tiṣṭha̠ yaja̍mānāya̠ yaja̍mānāya tiṣṭha ।
51) ti̠ṣṭhēti̍ tiṣṭha ।
॥ 18 ॥ (51/58)
॥ a. 5 ॥

1) sa-ntvā̎ tvā̠ sagṃ sa-ntvā̎ ।
2) tvā̠ na̠hyā̠mi̠ na̠hyā̠mi̠ tvā̠ tvā̠ na̠hyā̠mi̠ ।
3) na̠hyā̠mi̠ paya̍sā̠ paya̍sā nahyāmi nahyāmi̠ paya̍sā ।
4) paya̍sā ghṛ̠tēna̍ ghṛ̠tēna̠ paya̍sā̠ paya̍sā ghṛ̠tēna̍ ।
5) ghṛ̠tēna̠ sagṃ sa-ṅghṛ̠tēna̍ ghṛ̠tēna̠ sam ।
6) sa-ntvā̎ tvā̠ sagṃ sa-ntvā̎ ।
7) tvā̠ na̠hyā̠mi̠ na̠hyā̠mi̠ tvā̠ tvā̠ na̠hyā̠mi̠ ।
8) na̠hyā̠ mya̠pō̍ 'pō na̍hyāmi nahyā mya̠paḥ ।
9) a̠pa ōṣa̍dhībhi̠ rōṣa̍dhībhi ra̠pō̍ 'pa ōṣa̍dhībhiḥ ।
10) ōṣa̍dhībhi̠rityōṣa̍dhi - bhi̠ḥ ।
11) sa-ntvā̎ tvā̠ sagṃ sa-ntvā̎ ।
12) tvā̠ na̠hyā̠mi̠ na̠hyā̠mi̠ tvā̠ tvā̠ na̠hyā̠mi̠ ।
13) na̠hyā̠mi̠ pra̠jayā̎ pra̠jayā̍ nahyāmi nahyāmi pra̠jayā̎ ।
14) pra̠jayā̠ 'ha ma̠ha-mpra̠jayā̎ pra̠jayā̠ 'ham ।
14) pra̠jayēti̍ pra - jayā̎ ।
15) a̠ha ma̠dyādyā ha ma̠ha ma̠dya ।
16) a̠dya sā sā 'dyādya sā ।
17) sā dī̎kṣi̠tā dī̎kṣi̠tā sā sā dī̎kṣi̠tā ।
18) dī̠kṣi̠tā sa̍nava-ssanavō dīkṣi̠tā dī̎kṣi̠tā sa̍navaḥ ।
19) sa̠na̠vō̠ vāja̠ṃ vājagṃ̍ sanava-ssanavō̠ vāja̎m ।
20) vāja̍ ma̠smē a̠smē vāja̠ṃ vāja̍ ma̠smē ।
21) a̠smē itya̠smē ।
22) praitvē̍tu̠ pra praitu̍ ।
23) ē̠tu̠ brahma̍ṇō̠ brahma̍ṇa ētvētu̠ brahma̍ṇaḥ ।
24) brahma̍ṇa̠ spatnī̠ patnī̠ brahma̍ṇō̠ brahma̍ṇa̠ spatnī̎ ।
25) patnī̠ vēdi̠ṃ vēdi̠-mpatnī̠ patnī̠ vēdi̎m ।
26) vēdi̠ṃ varṇē̍na̠ varṇē̍na̠ vēdi̠ṃ vēdi̠ṃ varṇē̍na ।
27) varṇē̍na sīdatu sīdatu̠ varṇē̍na̠ varṇē̍na sīdatu ।
28) sī̠da̠tviti̍ sīdatu ।
29) athā̠ha ma̠ha mathā thā̠ham ।
30) a̠ha ma̍nukā̠mi nya̍nukā̠mi nya̠ha ma̠ha ma̍nukā̠minī̎ ।
31) a̠nu̠kā̠minī̠ svē svē̍ 'nukā̠mi nya̍nukā̠minī̠ svē ।
31) a̠nu̠kā̠minītya̍nu - kā̠minī̎ ।
32) svē lō̠kē lō̠kē svē svē lō̠kē ।
33) lō̠kē vi̠śai vi̠śai lō̠kē lō̠kē vi̠śai ।
34) vi̠śā i̠hēha vi̠śai vi̠śā i̠ha ।
35) i̠hētī̠ha ।
36) su̠pra̠jasa̍ stvā tvā supra̠jasa̍-ssupra̠jasa̍ stvā ।
36) su̠pra̠jasa̠ iti̍ su - pra̠jasa̍ḥ ।
37) tvā̠ va̠yaṃ va̠ya-ntvā̎ tvā va̠yam ।
38) va̠yagṃ su̠patnī̎-ssu̠patnī̎-rva̠yaṃ va̠yagṃ su̠patnī̎ḥ ।
39) su̠patnī̠ rupōpa̍ su̠patnī̎-ssu̠patnī̠ rupa̍ ।
39) su̠patnī̠riti̍ su - patnī̎ḥ ।
40) upa̍ sēdima sēdi̠ mōpōpa̍ sēdima ।
41) sē̠di̠mēti̍ sēdima ।
42) agnē̍ sapatna̠dambha̍nagṃ sapatna̠dambha̍na̠ magnē 'gnē̍ sapatna̠dambha̍nam ।
43) sa̠pa̠tna̠dambha̍na̠ mada̍bdhāsō̠ ada̍bdhāsa-ssapatna̠dambha̍nagṃ sapatna̠dambha̍na̠ mada̍bdhāsaḥ ।
43) sa̠pa̠tna̠dambha̍na̠miti̍ sapatna - dambha̍nam ।
44) ada̍bdhāsō̠ adā̎bhya̠ madā̎bhya̠ mada̍bdhāsō̠ ada̍bdhāsō̠ adā̎bhyam ।
45) adā̎bhya̠mityadā̎bhyam ।
46) i̠maṃ vi vīma mi̠maṃ vi ।
47) vi ṣyā̍mi syāmi̠ vi vi ṣyā̍mi ।
48) syā̠mi̠ varu̍ṇasya̠ varu̍ṇasya syāmi syāmi̠ varu̍ṇasya ।
49) varu̍ṇasya̠ pāśa̠-mpāśa̠ṃ varu̍ṇasya̠ varu̍ṇasya̠ pāśa̎m ।
50) pāśa̠ṃ yaṃ ya-mpāśa̠-mpāśa̠ṃ yam ।
॥ 19 ॥ (50/55)

1) ya maba̍ddhnī̠tā ba̍ddhnīta̠ yaṃ ya maba̍ddhnīta ।
2) aba̍ddhnīta savi̠tā sa̍vi̠tā 'ba̍ddhnī̠tā ba̍ddhnīta savi̠tā ।
3) sa̠vi̠tā su̠kēta̍-ssu̠kēta̍-ssavi̠tā sa̍vi̠tā su̠kēta̍ḥ ।
4) su̠kēta̠ iti̍ su - kēta̍ḥ ।
5) dhā̠tuścha̍ cha dhā̠tu-rdhā̠tuścha̍ ।
6) cha̠ yōnau̠ yōnau̍ cha cha̠ yōnau̎ ।
7) yōnau̍ sukṛ̠tasya̍ sukṛ̠tasya̠ yōnau̠ yōnau̍ sukṛ̠tasya̍ ।
8) su̠kṛ̠tasya̍ lō̠kē lō̠kē su̍kṛ̠tasya̍ sukṛ̠tasya̍ lō̠kē ।
8) su̠kṛ̠tasyēti̍ su - kṛ̠tasya̍ ।
9) lō̠kē syō̠nagg​ syō̠nam ँlō̠kē lō̠kē syō̠nam ।
10) syō̠na-mmē̍ mē syō̠nagg​ syō̠na-mmē̎ ।
11) mē̠ sa̠ha sa̠ha mē̍ mē sa̠ha ।
12) sa̠ha patyā̠ patyā̍ sa̠ha sa̠ha patyā̎ ।
13) patyā̍ karōmi karōmi̠ patyā̠ patyā̍ karōmi ।
14) ka̠rō̠mīti̍ karōmi ।
15) prē hī̍hi̠ pra prē hi̍ ।
16) i̠hyu̠ dēhyu̠ dēhī̍hī hyu̠dēhi̍ ।
17) u̠dēhyṛ̠tasya̠ r​tasyō̠ dēhyu̠ dēhyṛ̠tasya̍ ।
17) u̠dēhītyu̍t - ēhi̍ ।
18) ṛ̠tasya̍ vā̠mī-rvā̠mīr-ṛ̠tasya̠ rtasya̍ vā̠mīḥ ।
19) vā̠mī ranvanu̍ vā̠mī-rvā̠mī ranu̍ ।
20) anva̠gni ra̠gni ranvan va̠gniḥ ।
21) a̠gni stē̍ tē̠ 'gni ra̠gni stē̎ ।
22) tē 'gra̠ magra̍-ntē̠ tē 'gra̎m ।
23) agra̍-nnayatu naya̠ tvagra̠ magra̍-nnayatu ।
24) na̠ya̠ tvadi̍ti̠ radi̍ti-rnayatu naya̠ tvadi̍tiḥ ।
25) adi̍ti̠-rmaddhya̠-mmaddhya̠ madi̍ti̠ radi̍ti̠-rmaddhya̎m ।
26) maddhya̍-ndadatā-ndadatā̠-mmaddhya̠-mmaddhya̍-ndadatām ।
27) da̠da̠tā̠gṃ̠ ru̠drāva̍sṛṣṭā ru̠drāva̍sṛṣṭā dadatā-ndadatāgṃ ru̠drāva̍sṛṣṭā ।
28) ru̠drāva̍sṛṣṭā 'syasi ru̠drāva̍sṛṣṭā ru̠drāva̍sṛṣṭā 'si ।
28) ru̠drāva̍sṛ̠ṣṭēti̍ ru̠dra - a̠va̠sṛ̠ṣṭā̠ ।
29) a̠si̠ yu̠vā yu̠vā 'sya̍si yu̠vā ।
30) yu̠vā nāma̠ nāma̍ yu̠vā yu̠vā nāma̍ ।
31) nāma̠ mā mā nāma̠ nāma̠ mā ।
32) mā mā̍ mā̠ mā mā mā̎ ।
33) mā̠ hi̠gṃ̠sī̠r̠ hi̠gṃ̠sī̠-rmā̠ mā̠ hi̠gṃ̠sī̠ḥ ।
34) hi̠gṃ̠sī̠-rvasu̍bhyō̠ vasu̍bhyō higṃsīr-higṃsī̠-rvasu̍bhyaḥ ।
35) vasu̍bhyō ru̠drēbhyō̍ ru̠drēbhyō̠ vasu̍bhyō̠ vasu̍bhyō ru̠drēbhya̍ḥ ।
35) vasu̍bhya̠ iti̠ vasu̍ - bhya̠ḥ ।
36) ru̠drēbhya̍ ādi̠tyēbhya̍ ādi̠tyēbhyō̍ ru̠drēbhyō̍ ru̠drēbhya̍ ādi̠tyēbhya̍ḥ ।
37) ā̠di̠tyēbhyō̠ viśvē̎bhyō̠ viśvē̎bhya ādi̠tyēbhya̍ ādi̠tyēbhyō̠ viśvē̎bhyaḥ ।
38) viśvē̎bhyō vō vō̠ viśvē̎bhyō̠ viśvē̎bhyō vaḥ ।
39) vō̠ dē̠vēbhyō̍ dē̠vēbhyō̍ vō vō dē̠vēbhya̍ḥ ।
40) dē̠vēbhya̍ḥ pa̠nnēja̍nīḥ pa̠nnēja̍nī-rdē̠vēbhyō̍ dē̠vēbhya̍ḥ pa̠nnēja̍nīḥ ।
41) pa̠nnēja̍nī-rgṛhṇāmi gṛhṇāmi pa̠nnēja̍nīḥ pa̠nnēja̍nī-rgṛhṇāmi ।
41) pa̠nnēja̍nī̠riti̍ pat - nēja̍nīḥ ।
42) gṛ̠hṇā̠mi̠ ya̠jñāya̍ ya̠jñāya̍ gṛhṇāmi gṛhṇāmi ya̠jñāya̍ ।
43) ya̠jñāya̍ vō vō ya̠jñāya̍ ya̠jñāya̍ vaḥ ।
44) va̠ḥ pa̠nnēja̍nīḥ pa̠nnēja̍nī-rvō vaḥ pa̠nnēja̍nīḥ ।
45) pa̠nnēja̍nī-ssādayāmi sādayāmi pa̠nnēja̍nīḥ pa̠nnēja̍nī-ssādayāmi ।
45) pa̠nnēja̍nī̠riti̍ pat - nēja̍nīḥ ।
46) sā̠da̠yā̠mi̠ viśva̍sya̠ viśva̍sya sādayāmi sādayāmi̠ viśva̍sya ।
47) viśva̍sya tē tē̠ viśva̍sya̠ viśva̍sya tē ।
48) tē̠ viśvā̍vatō̠ viśvā̍vata stē tē̠ viśvā̍vataḥ ।
49) viśvā̍vatō̠ vṛṣṇi̍yāvatō̠ vṛṣṇi̍yāvatō̠ viśvā̍vatō̠ viśvā̍vatō̠ vṛṣṇi̍yāvataḥ ।
49) viśvā̍vata̠ iti̠ viśva̍ - va̠ta̠ḥ ।
50) vṛṣṇi̍yāvata̠ stava̠ tava̠ vṛṣṇi̍yāvatō̠ vṛṣṇi̍yāvata̠ stava̍ ।
50) vṛṣṇi̍yāvata̠ iti̠ vṛṣṇi̍ya - va̠ta̠ḥ ।
॥ 20 ॥ (50/58)

1) tavā̎gnē 'gnē̠ tava̠ tavā̎gnē ।
2) a̠gnē̠ vā̠mī-rvā̠mī ra̍gnē 'gnē vā̠mīḥ ।
3) vā̠mī ranvanu̍ vā̠mī-rvā̠mī ranu̍ ।
4) anu̍ sa̠ndṛśi̍ sa̠ndṛśyanvanu̍ sa̠ndṛśi̍ ।
5) sa̠ndṛśi̠ viśvā̠ viśvā̍ sa̠ndṛśi̍ sa̠ndṛśi̠ viśvā̎ ।
5) sa̠ndṛśīti̍ saṃ - dṛśi̍ ।
6) viśvā̠ rētāgṃ̍si̠ rētāgṃ̍si̠ viśvā̠ viśvā̠ rētāgṃ̍si ।
7) rētāgṃ̍si dhiṣīya dhiṣīya̠ rētāgṃ̍si̠ rētāgṃ̍si dhiṣīya ।
8) dhi̠ṣī̠yāga̠-nnaga̍-ndhiṣīya dhiṣī̠yāgann̍ ।
9) aga̍-ndē̠vā-ndē̠vā naga̠-nnaga̍-ndē̠vān ।
10) dē̠vān. ya̠jñō ya̠jñō dē̠vā-ndē̠vān. ya̠jñaḥ ।
11) ya̠jñō ni ni ya̠jñō ya̠jñō ni ।
12) ni dē̠vī-rdē̠vī-rni ni dē̠vīḥ ।
13) dē̠vī-rdē̠vēbhyō̍ dē̠vēbhyō̍ dē̠vī-rdē̠vī-rdē̠vēbhya̍ḥ ।
14) dē̠vēbhyō̍ ya̠jñaṃ ya̠jña-ndē̠vēbhyō̍ dē̠vēbhyō̍ ya̠jñam ।
15) ya̠jña ma̍śiṣa-nnaśiṣan. ya̠jñaṃ ya̠jña ma̍śiṣann ।
16) a̠śi̠ṣa̠-nna̠smi-nna̠smi-nna̍śiṣa-nnaśiṣa-nna̠sminn ।
17) a̠smi-nthsu̍nva̠ti su̍nva̠ tya̍smi-nna̠smi-nthsu̍nva̠ti ।
18) su̠nva̠ti yaja̍mānē̠ yaja̍mānē sunva̠ti su̍nva̠ti yaja̍mānē ।
19) yaja̍māna ā̠śiṣa̍ ā̠śiṣō̠ yaja̍mānē̠ yaja̍māna ā̠śiṣa̍ḥ ।
20) ā̠śiṣa̠-ssvāhā̍kṛtā̠-ssvāhā̍kṛtā ā̠śiṣa̍ ā̠śiṣa̠-ssvāhā̍kṛtāḥ ।
20) ā̠śiṣa̠ ityā̎ - śiṣa̍ḥ ।
21) svāhā̍kṛtā-ssamudrē̠ṣṭhā-ssa̍mudrē̠ṣṭhā-ssvāhā̍kṛtā̠-ssvāhā̍kṛtā-ssamudrē̠ṣṭhāḥ ।
21) svāhā̍kṛtā̠ iti̠ svāhā̎ - kṛ̠tā̠ḥ ।
22) sa̠mu̠drē̠ṣṭhā ga̍ndha̠rva-ṅga̍ndha̠rvagṃ sa̍mudrē̠ṣṭhā-ssa̍mudrē̠ṣṭhā ga̍ndha̠rvam ।
22) sa̠mu̠drē̠ṣṭhā iti̍ samudrē - sthāḥ ।
23) ga̠ndha̠rva mā ga̍ndha̠rva-ṅga̍ndha̠rva mā ।
24) ā ti̍ṣṭhata tiṣṭha̠tā ti̍ṣṭhata ।
25) ti̠ṣṭha̠tānvanu̍ tiṣṭhata tiṣṭha̠tānu̍ ।
26) anvityanu̍ ।
27) vāta̍sya̠ patma̠-npatma̠n̠. vāta̍sya̠ vāta̍sya̠ patmann̍ ।
28) patma̍-nni̠ḍa i̠ḍa spatma̠-npatma̍-nni̠ḍaḥ ।
29) i̠ḍa ī̍ḍi̠tā ī̍ḍi̠tā i̠ḍa i̠ḍa ī̍ḍi̠tāḥ ।
30) ī̠ḍi̠tā itī̍ḍi̠tāḥ ।
॥ 21 ॥ (30/34)
॥ a. 6 ॥

1) va̠ṣa̠ṭkā̠rō vai vai va̍ṣaṭkā̠rō va̍ṣaṭkā̠rō vai ।
1) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ ।
2) vai gā̍yatri̠yai gā̍yatri̠yai vai vai gā̍yatri̠yai ।
3) gā̠ya̠tri̠yai śira̠-śśirō̍ gāyatri̠yai gā̍yatri̠yai śira̍ḥ ।
4) śirō̎ 'chChina dachChina̠ chChira̠-śśirō̎ 'chChinat ।
5) a̠chChi̠na̠-ttasyai̠ tasyā̍ achChina dachChina̠-ttasyai̎ ।
6) tasyai̠ rasō̠ rasa̠ stasyai̠ tasyai̠ rasa̍ḥ ।
7) rasa̠ḥ parā̠ parā̠ rasō̠ rasa̠ḥ parā̎ ।
8) parā̍ 'pata dapata̠-tparā̠ parā̍ 'patat ।
9) a̠pa̠ta̠-thsa sō̍ 'pata dapata̠-thsaḥ ।
10) sa pṛ̍thi̠vī-mpṛ̍thi̠vīgṃ sa sa pṛ̍thi̠vīm ।
11) pṛ̠thi̠vī-mpra pra pṛ̍thi̠vī-mpṛ̍thi̠vī-mpra ।
12) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
13) a̠vi̠śa̠-thsa sō̍ 'viśa daviśa̠-thsaḥ ।
14) sa kha̍di̠raḥ kha̍di̠ra-ssa sa kha̍di̠raḥ ।
15) kha̠di̠rō̍ 'bhava dabhava-tkhadi̠raḥ kha̍di̠rō̍ 'bhavat ।
16) a̠bha̠va̠-dyasya̠ yasyā̍bhava dabhava̠-dyasya̍ ।
17) yasya̍ khādi̠raḥ khā̍di̠rō yasya̠ yasya̍ khādi̠raḥ ।
18) khā̠di̠ra-ssru̠va-ssru̠vaḥ khā̍di̠raḥ khā̍di̠ra-ssru̠vaḥ ।
19) sru̠vō bhava̍ti̠ bhava̍ti sru̠va-ssru̠vō bhava̍ti ।
20) bhava̍ti̠ Chanda̍sā̠-ñChanda̍sā̠-mbhava̍ti̠ bhava̍ti̠ Chanda̍sām ।
21) Chanda̍sā mē̠vaiva Chanda̍sā̠-ñChanda̍sā mē̠va ।
22) ē̠va rasē̍na̠ rasē̍nai̠vaiva rasē̍na ।
23) rasē̠nāvāva̠ rasē̍na̠ rasē̠nāva̍ ।
24) ava̍ dyati dya̠tyavāva̍ dyati ।
25) dya̠ti̠ sara̍sā̠-ssara̍sā dyati dyati̠ sara̍sāḥ ।
26) sara̍sā asyāsya̠ sara̍sā̠-ssara̍sā asya ।
26) sara̍sā̠ iti̠ sa - ra̠sā̠ḥ ।
27) a̠syā hu̍taya̠ āhu̍tayō 'syā̠ syāhu̍tayaḥ ।
28) āhu̍tayō bhavanti bhava̠ ntyāhu̍taya̠ āhu̍tayō bhavanti ।
28) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ ।
29) bha̠va̠nti̠ tṛ̠tīya̍syā-ntṛ̠tīya̍syā-mbhavanti bhavanti tṛ̠tīya̍syām ।
30) tṛ̠tīya̍syā mi̠ta i̠tastṛ̠tīya̍syā-ntṛ̠tīya̍syā mi̠taḥ ।
31) i̠tō di̠vi di̠vīta i̠tō di̠vi ।
32) di̠vi sōma̠-ssōmō̍ di̠vi di̠vi sōma̍ḥ ।
33) sōma̍ āsī dāsī̠-thsōma̠-ssōma̍ āsīt ।
34) ā̠sī̠-tta-nta mā̍sī dāsī̠-ttam ।
35) ta-ṅgā̍ya̠trī gā̍ya̠trī ta-nta-ṅgā̍ya̠trī ।
36) gā̠ya̠tryā gā̍ya̠trī gā̍ya̠tryā ।
37) ā 'ha̍ra dahara̠dā 'ha̍rat ।
38) a̠ha̠ra̠-ttasya̠ tasyā̍ hara dahara̠-ttasya̍ ।
39) tasya̍ pa̠rṇa-mpa̠rṇa-ntasya̠ tasya̍ pa̠rṇam ।
40) pa̠rṇa ma̍chChidyatā chChidyata pa̠rṇa-mpa̠rṇa ma̍chChidyata ।
41) a̠chChi̠dya̠ta̠ ta-ttada̍chChidyatā chChidyata̠ tat ।
42) ta-tpa̠rṇaḥ pa̠rṇa sta-tta-tpa̠rṇaḥ ।
43) pa̠rṇō̍ 'bhavada bhava-tpa̠rṇaḥ pa̠rṇō̍ 'bhavat ।
44) a̠bha̠va̠-tta-ttada̍bhava dabhava̠-ttat ।
45) ta-tpa̠rṇasya̍ pa̠rṇasya̠ ta-tta-tpa̠rṇasya̍ ।
46) pa̠rṇasya̍ parṇa̠tva-mpa̍rṇa̠tva-mpa̠rṇasya̍ pa̠rṇasya̍ parṇa̠tvam ।
47) pa̠rṇa̠tvaṃ yasya̠ yasya̍ parṇa̠tva-mpa̍rṇa̠tvaṃ yasya̍ ।
47) pa̠rṇa̠tvamiti̍ parṇa - tvam ।
48) yasya̍ parṇa̠mayī̍ parṇa̠mayī̠ yasya̠ yasya̍ parṇa̠mayī̎ ।
49) pa̠rṇa̠mayī̍ ju̠hū-rju̠hūḥ pa̍rṇa̠mayī̍ parṇa̠mayī̍ ju̠hūḥ ।
49) pa̠rṇa̠mayīti̍ parṇa - mayī̎ ।
50) ju̠hū-rbhava̍ti̠ bhava̍ti ju̠hū-rju̠hū-rbhava̍ti ।
॥ 22 ॥ (50/55)

1) bhava̍ti sau̠myā-ssau̠myā bhava̍ti̠ bhava̍ti sau̠myāḥ ।
2) sau̠myā a̍syāsya sau̠myā-ssau̠myā a̍sya ।
3) a̠syāhu̍taya̠ āhu̍tayō 'syā̠ syāhu̍tayaḥ ।
4) āhu̍tayō bhavanti bhava̠ ntyāhu̍taya̠ āhu̍tayō bhavanti ।
4) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ ।
5) bha̠va̠nti̠ ju̠ṣantē̍ ju̠ṣantē̍ bhavanti bhavanti ju̠ṣantē̎ ।
6) ju̠ṣantē̎ 'syāsya ju̠ṣantē̍ ju̠ṣantē̎ 'sya ।
7) a̠sya̠ dē̠vā dē̠vā a̍syāsya dē̠vāḥ ।
8) dē̠vā āhu̍tī̠ rāhu̍tī-rdē̠vā dē̠vā āhu̍tīḥ ।
9) āhu̍tī-rdē̠vā dē̠vā āhu̍tī̠ rāhu̍tī-rdē̠vāḥ ।
9) āhu̍tī̠rityā - hu̠tī̠ḥ ।
10) dē̠vā vai vai dē̠vā dē̠vā vai ।
11) vai brahma̠-nbrahma̠n̠. vai vai brahmann̍ ।
12) brahma̍-nnavadantā vadanta̠ brahma̠-nbrahma̍-nnavadanta ।
13) a̠va̠da̠nta̠ ta-ttada̍vadantā vadanta̠ tat ।
14) ta-tpa̠rṇaḥ pa̠rṇa sta-tta-tpa̠rṇaḥ ।
15) pa̠rṇa upōpa̍ pa̠rṇaḥ pa̠rṇa upa̍ ।
16) upā̍śṛṇō daśṛṇō̠ dupōpā̍śṛṇōt ।
17) a̠śṛ̠ṇō̠-thsu̠śravā̎-ssu̠śravā̍ aśṛṇō daśṛṇō-thsu̠śravā̎ḥ ।
18) su̠śravā̠ vai vai su̠śravā̎-ssu̠śravā̠ vai ।
18) su̠śravā̠ iti̍ su - śravā̎ḥ ।
19) vai nāma̠ nāma̠ vai vai nāma̍ ।
20) nāma̠ yasya̠ yasya̠ nāma̠ nāma̠ yasya̍ ।
21) yasya̍ parṇa̠mayī̍ parṇa̠mayī̠ yasya̠ yasya̍ parṇa̠mayī̎ ।
22) pa̠rṇa̠mayī̍ ju̠hū-rju̠hūḥ pa̍rṇa̠mayī̍ parṇa̠mayī̍ ju̠hūḥ ।
22) pa̠rṇa̠mayīti̍ parṇa - mayī̎ ।
23) ju̠hū-rbhava̍ti̠ bhava̍ti ju̠hū-rju̠hū-rbhava̍ti ।
24) bhava̍ti̠ na na bhava̍ti̠ bhava̍ti̠ na ।
25) na pā̠pa-mpā̠pa-nna na pā̠pam ।
26) pā̠pagg​ ślōka̠gg̠ ślōka̍-mpā̠pa-mpā̠pagg​ ślōka̎m ।
27) ślōkagṃ̍ śṛṇōti śṛṇōti̠ ślōka̠gg̠ ślōkagṃ̍ śṛṇōti ।
28) śṛ̠ṇō̠ti̠ brahma̠ brahma̍ śṛṇōti śṛṇōti̠ brahma̍ ।
29) brahma̠ vai vai brahma̠ brahma̠ vai ।
30) vai pa̠rṇaḥ pa̠rṇō vai vai pa̠rṇaḥ ।
31) pa̠rṇō vi-ḍviṭ pa̠rṇaḥ pa̠rṇō viṭ ।
32) viṇ ma̠rutō̍ ma̠rutō̠ vi-ḍviṇ ma̠ruta̍ḥ ।
33) ma̠rutō 'nna̠ manna̍-mma̠rutō̍ ma̠rutō 'nna̎m ।
34) anna̠ṃ vi-ḍvi ḍanna̠ manna̠ṃ viṭ ।
35) viṇ mā̍ru̠tō mā̍ru̠tō vi-ḍviṇ mā̍ru̠taḥ ।
36) mā̠ru̠tō̎ 'śva̠tthō̎ 'śva̠tthō mā̍ru̠tō mā̍ru̠tō̎ 'śva̠tthaḥ ।
37) a̠śva̠tthō yasya̠ yasyā̎ śva̠tthō̎ 'śva̠tthō yasya̍ ।
38) yasya̍ parṇa̠mayī̍ parṇa̠mayī̠ yasya̠ yasya̍ parṇa̠mayī̎ ।
39) pa̠rṇa̠mayī̍ ju̠hū-rju̠hūḥ pa̍rṇa̠mayī̍ parṇa̠mayī̍ ju̠hūḥ ।
39) pa̠rṇa̠mayīti̍ parṇa - mayī̎ ।
40) ju̠hū-rbhava̍ti̠ bhava̍ti ju̠hū-rju̠hū-rbhava̍ti ।
41) bhava̠ tyāśva̠ tthyāśva̍tthī̠ bhava̍ti̠ bhava̠ tyāśva̍tthī ।
42) āśva̍ tthyupa̠bhṛ du̍pa̠bhṛ dāśva̠ tthyāśva̍ tthyupa̠bhṛt ।
43) u̠pa̠bhṛ-dbrahma̍ṇā̠ brahma̍ ṇōpa̠bhṛ du̍pa̠bhṛ-dbrahma̍ṇā ।
43) u̠pa̠bhṛtityu̍pa - bhṛt ।
44) brahma̍ ṇai̠vaiva brahma̍ṇā̠ brahma̍ ṇai̠va ।
45) ē̠vānna̠ manna̍ mē̠vaivānna̎m ।
46) anna̠ mavāvānna̠ manna̠ mava̍ ।
47) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
48) ru̠ndhē 'thō̠ athō̍ rundhē ru̠ndhē 'thō̎ ।
49) athō̠ brahma̠ brahmāthō̠ athō̠ brahma̍ ।
49) athō̠ ityathō̎ ।
50) brahmai̠vaiva brahma̠ brahmai̠va ।
॥ 23 ॥ (50/57)

1) ē̠va vi̠śi vi̠śyē̍vaiva vi̠śi ।
2) vi̠śya dhyadhi̍ vi̠śi vi̠śyadhi̍ ।
3) adhyū̍ha tyūha̠ tyadhya dhyū̍hati ।
4) ū̠ha̠ti̠ rā̠ṣṭragṃ rā̠ṣṭra mū̍ha tyūhati rā̠ṣṭram ।
5) rā̠ṣṭraṃ vai vai rā̠ṣṭragṃ rā̠ṣṭraṃ vai ।
6) vai pa̠rṇaḥ pa̠rṇō vai vai pa̠rṇaḥ ।
7) pa̠rṇō vi-ḍviṭ pa̠rṇaḥ pa̠rṇō viṭ ।
8) viḍa̍śva̠tthō̎ 'śva̠tthō vi-ḍviḍa̍śva̠tthaḥ ।
9) a̠śva̠tthō ya-dyada̍śva̠tthō̎ 'śva̠tthō yat ।
10) ya-tpa̍rṇa̠mayī̍ parṇa̠mayī̠ ya-dya-tpa̍rṇa̠mayī̎ ।
11) pa̠rṇa̠mayī̍ ju̠hū-rju̠hūḥ pa̍rṇa̠mayī̍ parṇa̠mayī̍ ju̠hūḥ ।
11) pa̠rṇa̠mayīti̍ parṇa - mayī̎ ।
12) ju̠hū-rbhava̍ti̠ bhava̍ti ju̠hū-rju̠hū-rbhava̍ti ।
13) bhava̠ tyāśva̠ tthyāśva̍tthī̠ bhava̍ti̠ bhava̠ tyāśva̍tthī ।
14) āśva̍ tthyupa̠bhṛ du̍pa̠bhṛ dāśva̠ tthyāśva̍ tthyupa̠bhṛt ।
15) u̠pa̠bhṛ-drā̠ṣṭragṃ rā̠ṣṭra mu̍pa̠bhṛ du̍pa̠bhṛ-drā̠ṣṭram ।
15) u̠pa̠bhṛtityu̍pa - bhṛt ।
16) rā̠ṣṭra mē̠vaiva rā̠ṣṭragṃ rā̠ṣṭra mē̠va ।
17) ē̠va vi̠śi vi̠śyē̍vaiva vi̠śi ।
18) vi̠śyadhyadhi̍ vi̠śi vi̠śyadhi̍ ।
19) adhyū̍ha tyūha̠ tyadhya dhyū̍hati ।
20) ū̠ha̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti rūha tyūhati pra̠jāpa̍tiḥ ।
21) pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai ।
21) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
22) vā a̍juhō dajuhō̠-dvai vā a̍juhōt ।
23) a̠ju̠hō̠-thsā sā 'ju̍hō dajuhō̠-thsā ।
24) sā yatra̠ yatra̠ sā sā yatra̍ ।
25) yatrāhu̍ti̠ rāhu̍ti̠-ryatra̠ yatrāhu̍tiḥ ।
26) āhu̍tiḥ pra̠tyati̍ṣṭha-tpra̠tyati̍ṣṭha̠ dāhu̍ti̠ rāhu̍tiḥ pra̠tyati̍ṣṭhat ।
26) āhu̍ti̠rityā - hu̠ti̠ḥ ।
27) pra̠tyati̍ṣṭha̠-ttata̠ stata̍ḥ pra̠tyati̍ṣṭha-tpra̠tyati̍ṣṭha̠-ttata̍ḥ ।
27) pra̠tyati̍ṣṭha̠diti̍ prati - ati̍ṣṭhat ।
28) tatō̠ vika̍ṅkatō̠ vika̍ṅkata̠ stata̠ statō̠ vika̍ṅkataḥ ।
29) vika̍ṅkata̠ udu-dvika̍ṅkatō̠ vika̍ṅkata̠ ut ।
29) vika̍ṅkata̠ iti̠ vi - ka̠ṅka̠ta̠ḥ ।
30) uda̍tiṣṭha datiṣṭha̠ dudu da̍tiṣṭhat ।
31) a̠ti̠ṣṭha̠-ttata̠ statō̍ 'tiṣṭha datiṣṭha̠-ttata̍ḥ ।
32) tata̍ḥ pra̠jāḥ pra̠jā stata̠ stata̍ḥ pra̠jāḥ ।
33) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
33) pra̠jā iti̍ pra - jāḥ ।
34) a̠sṛ̠ja̠ta̠ yasya̠ yasyā̍ sṛjatā sṛjata̠ yasya̍ ।
35) yasya̠ vaika̍ṅkatī̠ vaika̍ṅkatī̠ yasya̠ yasya̠ vaika̍ṅkatī ।
36) vaika̍ṅkatī dhru̠vā dhru̠vā vaika̍ṅkatī̠ vaika̍ṅkatī dhru̠vā ।
37) dhru̠vā bhava̍ti̠ bhava̍ti dhru̠vā dhru̠vā bhava̍ti ।
38) bhava̍ti̠ prati̠ prati̠ bhava̍ti̠ bhava̍ti̠ prati̍ ।
39) pratyē̠vaiva prati̠ pratyē̠va ।
40) ē̠vāsyā̎ syai̠vaivāsya̍ ।
41) a̠syā hu̍taya̠ āhu̍tayō 'syā̠ syāhu̍tayaḥ ।
42) āhu̍taya stiṣṭhanti tiṣṭha̠ ntyāhu̍taya̠ āhu̍taya stiṣṭhanti ।
42) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ ।
43) ti̠ṣṭha̠ ntyathō̠ athō̍ tiṣṭhanti tiṣṭha̠ ntyathō̎ ।
44) athō̠ pra prāthō̠ athō̠ pra ।
44) athō̠ ityathō̎ ।
45) praivaiva pra praiva ।
46) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
47) jā̠ya̠ta̠ ē̠ta dē̠taj jā̍yatē jāyata ē̠tat ।
48) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
49) vai sru̠chāg​ sru̠chāṃ vai vai sru̠chām ।
50) sru̠chāgṃ rū̠pagṃ rū̠pagg​ sru̠chāg​ sru̠chāgṃ rū̠pam ।
51) rū̠paṃ yasya̠ yasya̍ rū̠pagṃ rū̠paṃ yasya̍ ।
52) yasyai̠vagṃrū̍pā ē̠vagṃrū̍pā̠ yasya̠ yasyai̠vagṃrū̍pāḥ ।
53) ē̠vagṃrū̍pā̠-ssrucha̠-ssrucha̍ ē̠vagṃrū̍pā ē̠vagṃrū̍pā̠-ssrucha̍ḥ ।
53) ē̠vagṃrū̍pā̠ ityē̠vaṃ - rū̠pā̠ḥ ।
54) sruchō̠ bhava̍nti̠ bhava̍nti̠ srucha̠-ssruchō̠ bhava̍nti ।
55) bhava̍nti̠ sarvā̍ṇi̠ sarvā̍ṇi̠ bhava̍nti̠ bhava̍nti̠ sarvā̍ṇi ।
56) sarvā̎ ṇyē̠vaiva sarvā̍ṇi̠ sarvā̎ ṇyē̠va ।
57) ē̠vaina̍ mēna mē̠vaivaina̎m ।
58) ē̠na̠gṃ̠ rū̠pāṇi̍ rū̠pāṇyē̍na mēnagṃ rū̠pāṇi̍ ।
59) rū̠pāṇi̍ paśū̠nā-mpa̍śū̠nāgṃ rū̠pāṇi̍ rū̠pāṇi̍ paśū̠nām ।
60) pa̠śū̠nā mupōpa̍ paśū̠nā-mpa̍śū̠nā mupa̍ ।
61) upa̍ tiṣṭhantē tiṣṭhanta̠ upōpa̍ tiṣṭhantē ।
62) ti̠ṣṭha̠ntē̠ na na ti̍ṣṭhantē tiṣṭhantē̠ na ।
63) nāsyā̎sya̠ na nāsya̍ ।
64) a̠syāpa̍rūpa̠ mapa̍rūpa masyā̠ syāpa̍rūpam ।
65) apa̍rūpa mā̠tma-nnā̠tma-nnapa̍rūpa̠ mapa̍rūpa mā̠tmann ।
65) apa̍rūpa̠mityapa̍ - rū̠pa̠m ।
66) ā̠tman jā̍yatē jāyata ā̠tma-nnā̠tman jā̍yatē ।
67) jā̠ya̠ta̠ iti̍ jāyatē ।
॥ 24 ॥ (67/78)
॥ a. 7 ॥

1) u̠pa̠yā̠magṛ̍hītō 'sya syupayā̠magṛ̍hīta upayā̠magṛ̍hītō 'si ।
1) u̠pa̠yā̠magṛ̍hīta̠ ityu̍payā̠ma - gṛ̠hī̠ta̠ḥ ।
2) a̠si̠ pra̠jāpa̍tayē pra̠jāpa̍tayē 'syasi pra̠jāpa̍tayē ।
3) pra̠jāpa̍tayē tvā tvā pra̠jāpa̍tayē pra̠jāpa̍tayē tvā ।
3) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
4) tvā̠ jyōti̍ṣmatē̠ jyōti̍ṣmatē tvā tvā̠ jyōti̍ṣmatē ।
5) jyōti̍ṣmatē̠ jyōti̍ṣmanta̠-ñjyōti̍ṣmanta̠-ñjyōti̍ṣmatē̠ jyōti̍ṣmatē̠ jyōti̍ṣmantam ।
6) jyōti̍ṣmanta-ṅgṛhṇāmi gṛhṇāmi̠ jyōti̍ṣmanta̠-ñjyōti̍ṣmanta-ṅgṛhṇāmi ।
7) gṛ̠hṇā̠mi̠ dakṣā̍ya̠ dakṣā̍ya gṛhṇāmi gṛhṇāmi̠ dakṣā̍ya ।
8) dakṣā̍ya dakṣa̠vṛdhē̍ dakṣa̠vṛdhē̠ dakṣā̍ya̠ dakṣā̍ya dakṣa̠vṛdhē̎ ।
9) da̠kṣa̠vṛdhē̍ rā̠tagṃ rā̠ta-nda̍kṣa̠vṛdhē̍ dakṣa̠vṛdhē̍ rā̠tam ।
9) da̠kṣa̠vṛdha̠ iti̍ dakṣa - vṛdhē̎ ।
10) rā̠ta-ndē̠vēbhyō̍ dē̠vēbhyō̍ rā̠tagṃ rā̠ta-ndē̠vēbhya̍ḥ ।
11) dē̠vēbhyō̎ 'gniji̠hvēbhyō̎ 'gniji̠hvēbhyō̍ dē̠vēbhyō̍ dē̠vēbhyō̎ 'gniji̠hvēbhya̍ḥ ।
12) a̠gni̠ji̠hvēbhya̍ stvā tvā 'gniji̠hvēbhyō̎ 'gniji̠hvēbhya̍ stvā ।
12) a̠gni̠ji̠hvēbhya̠ itya̍gni - ji̠hvēbhya̍ḥ ।
13) tva̠ r​tā̠yubhya̍ ṛtā̠yubhya̍ stvā tva r​tā̠yubhya̍ḥ ।
14) ṛ̠tā̠yubhya̠ indra̍jyēṣṭhēbhya̠ indra̍jyēṣṭhēbhya ṛtā̠yubhya̍ ṛtā̠yubhya̠ indra̍jyēṣṭhēbhyaḥ ।
14) ṛ̠tā̠yubhya̠ ityṛ̍tā̠yu - bhya̠ḥ ।
15) indra̍jyēṣṭhēbhyō̠ varu̍ṇarājabhyō̠ varu̍ṇarājabhya̠ indra̍jyēṣṭhēbhya̠ indra̍jyēṣṭhēbhyō̠ varu̍ṇarājabhyaḥ ।
15) indra̍jyēṣṭhēbhya̠ itīndra̍ - jyē̠ṣṭhē̠bhya̠ḥ ।
16) varu̍ṇarājabhyō̠ vātā̍pibhyō̠ vātā̍pibhyō̠ varu̍ṇarājabhyō̠ varu̍ṇarājabhyō̠ vātā̍pibhyaḥ ।
16) varu̍ṇarājabhya̠ iti̠ varu̍ṇarāja - bhya̠ḥ ।
17) vātā̍pibhyaḥ pa̠rjanyā̎tmabhyaḥ pa̠rjanyā̎tmabhyō̠ vātā̍pibhyō̠ vātā̍pibhyaḥ pa̠rjanyā̎tmabhyaḥ ।
17) vātā̍pibhya̠ iti̠ vātā̍pi - bhya̠ḥ ।
18) pa̠rjanyā̎tmabhyō di̠vē di̠vē pa̠rjanyā̎tmabhyaḥ pa̠rjanyā̎tmabhyō di̠vē ।
18) pa̠rjanyā̎tmabhya̠ iti̍ pa̠rjanyā̎tma - bhya̠ḥ ।
19) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
20) tvā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāya ।
21) a̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya tvā ।
22) tvā̠ pṛ̠thi̠vyai pṛ̍thi̠vyai tvā̎ tvā pṛthi̠vyai ।
23) pṛ̠thi̠vyai tvā̎ tvā pṛthi̠vyai pṛ̍thi̠vyai tvā̎ ।
24) tvā 'pāpa̍ tvā̠ tvā 'pa̍ ।
25) apē̎mdrē̠ ndrāpā pē̎mdra ।
26) i̠ndra̠ dvi̠ṣa̠tō dvi̍ṣa̠ta i̍ndrē ndra dviṣa̠taḥ ।
27) dvi̠ṣa̠tō manō̠ manō̎ dviṣa̠tō dvi̍ṣa̠tō mana̍ḥ ।
28) manō 'pāpa̠ manō̠ manō 'pa̍ ।
29) apa̠ jijyā̍satō̠ jijyā̍sa̠tō 'pāpa̠ jijyā̍sataḥ ।
30) jijyā̍satō jahi jahi̠ jijyā̍satō̠ jijyā̍satō jahi ।
31) ja̠hya pāpa̍ jahi ja̠hyapa̍ ।
32) apa̠ yō yō 'pāpa̠ yaḥ ।
33) yō nō̍ nō̠ yō yō na̍ḥ ।
34) nō̠ 'rā̠tī̠ya tya̍rātī̠yati̍ nō nō 'rātī̠yati̍ ।
35) a̠rā̠tī̠yati̠ ta-nta ma̍rātī̠ya tya̍rātī̠yati̠ tam ।
36) ta-ñja̍hi jahi̠ ta-nta-ñja̍hi ।
37) ja̠hi̠ prā̠ṇāya̍ prā̠ṇāya̍ jahi jahi prā̠ṇāya̍ ।
38) prā̠ṇāya̍ tvā tvā prā̠ṇāya̍ prā̠ṇāya̍ tvā ।
38) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
39) tvā̠ 'pā̠nāyā̍ pā̠nāya̍ tvā tvā 'pā̠nāya̍ ।
40) a̠pā̠nāya̍ tvā tvā 'pā̠nāyā̍ pā̠nāya̍ tvā ।
40) a̠pā̠nāyētya̍pa - a̠nāya̍ ।
41) tvā̠ vyā̠nāya̍ vyā̠nāya̍ tvā tvā vyā̠nāya̍ ।
42) vyā̠nāya̍ tvā tvā vyā̠nāya̍ vyā̠nāya̍ tvā ।
42) vyā̠nāyēti̍ vi - a̠nāya̍ ।
43) tvā̠ sa̠tē sa̠tē tvā̎ tvā sa̠tē ।
44) sa̠tē tvā̎ tvā sa̠tē sa̠tē tvā̎ ।
45) tvā 'sa̠tē 'sa̍tē tvā̠ tvā 'sa̍tē ।
46) asa̍tē tvā̠ tvā 'sa̠tē 'sa̍tē tvā ।
47) tvā̠ 'dbhyō̎ 'dbhya stvā̎ tvā̠ 'dbhyaḥ ।
48) a̠dbhya stvā̎ tvā̠ 'dbhyō̎ 'dbhya stvā̎ ।
48) a̠dbhya itya̍t - bhyaḥ ।
49) tvauṣa̍dhībhya̠ ōṣa̍dhībhya stvā̠ tvauṣa̍dhībhyaḥ ।
50) ōṣa̍dhībhyō̠ viśvē̎bhyō̠ viśvē̎bhya̠ ōṣa̍dhībhya̠ ōṣa̍dhībhyō̠ viśvē̎bhyaḥ ।
50) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
51) viśvē̎bhya stvā tvā̠ viśvē̎bhyō̠ viśvē̎bhya stvā ।
52) tvā̠ bhū̠tēbhyō̍ bhū̠tēbhya̍ stvā tvā bhū̠tēbhya̍ḥ ।
53) bhū̠tēbhyō̠ yatō̠ yatō̍ bhū̠tēbhyō̍ bhū̠tēbhyō̠ yata̍ḥ ।
54) yata̍ḥ pra̠jāḥ pra̠jā yatō̠ yata̍ḥ pra̠jāḥ ।
55) pra̠jā akkhi̍drā̠ akkhi̍drāḥ pra̠jāḥ pra̠jā akkhi̍drāḥ ।
55) pra̠jā iti̍ pra - jāḥ ।
56) akkhi̍drā̠ ajā̍ya̠ntā jā̍ya̠ntā kkhi̍drā̠ akkhi̍drā̠ ajā̍yanta ।
57) ajā̍yanta̠ tasmai̠ tasmā̠ ajā̍ya̠ntā jā̍yanta̠ tasmai̎ ।
58) tasmai̎ tvā tvā̠ tasmai̠ tasmai̎ tvā ।
59) tvā̠ pra̠jāpa̍tayē pra̠jāpa̍tayē tvā tvā pra̠jāpa̍tayē ।
60) pra̠jāpa̍tayē vibhū̠dāv.nnē̍ vibhū̠dāv.nnē̎ pra̠jāpa̍tayē pra̠jāpa̍tayē vibhū̠dāv.nnē̎ ।
60) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
61) vi̠bhū̠dāv.nnē̠ jyōti̍ṣmatē̠ jyōti̍ṣmatē vibhū̠dāv.nnē̍ vibhū̠dāv.nnē̠ jyōti̍ṣmatē ।
61) vi̠bhū̠dāv.nna̠ iti̍ vibhu - dāv.nnē̎ ।
62) jyōti̍ṣmatē̠ jyōti̍ṣmanta̠-ñjyōti̍ṣmanta̠-ñjyōti̍ṣmatē̠ jyōti̍ṣmatē̠ jyōti̍ṣmantam ।
63) jyōti̍ṣmanta-ñjuhōmi juhōmi̠ jyōti̍ṣmanta̠-ñjyōti̍ṣmanta-ñjuhōmi ।
64) ju̠hō̠mīti̍ juhōmi ।
॥ 25 ॥ (64/81)
॥ a. 8 ॥

1) yāṃ vai vai yāṃ yāṃ vai ।
2) vā a̍ddhva̠ryu ra̍ddhva̠ryu-rvai vā a̍ddhva̠ryuḥ ।
3) a̠ddhva̠ryuścha̍ chāddhva̠ryu ra̍ddhva̠ryuścha̍ ।
4) cha̠ yaja̍mānō̠ yaja̍mānaścha cha̠ yaja̍mānaḥ ।
5) yaja̍mānaścha cha̠ yaja̍mānō̠ yaja̍mānaścha ।
6) cha̠ dē̠vatā̎-ndē̠vatā̎-ñcha cha dē̠vatā̎m ।
7) dē̠vatā̍ mantari̠tō̎ 'ntari̠tō dē̠vatā̎-ndē̠vatā̍ mantari̠taḥ ।
8) a̠nta̠ri̠ta stasyai̠ tasyā̍ antari̠tō̎ 'ntari̠ta stasyai̎ ।
8) a̠nta̠ri̠ta itya̍ntaḥ - i̠taḥ ।
9) tasyā̠ ā tasyai̠ tasyā̠ ā ।
10) ā vṛ̍śchyētē vṛśchyētē̠ ā vṛ̍śchyētē ।
11) vṛ̠śchyē̠tē̠ prā̠jā̠pa̠tya-mprā̍jāpa̠tyaṃ vṛ̍śchyētē vṛśchyētē prājāpa̠tyam ।
11) vṛ̠śchyē̠tē̠ iti̍ vṛśchyētē ।
12) prā̠jā̠pa̠tya-nda̍dhigra̠ha-nda̍dhigra̠ha-mprā̍jāpa̠tya-mprā̍jāpa̠tya-nda̍dhigra̠ham ।
12) prā̠jā̠pa̠tyamiti̍ prājā - pa̠tyam ।
13) da̠dhi̠gra̠ha-ṅgṛ̍hṇīyā-dgṛhṇīyā-ddadhigra̠ha-nda̍dhigra̠ha-ṅgṛ̍hṇīyāt ।
13) da̠dhi̠gra̠hamiti̍ dadhi - gra̠ham ।
14) gṛ̠hṇī̠yā̠-tpra̠jāpa̍tiḥ pra̠jāpa̍ti-rgṛhṇīyā-dgṛhṇīyā-tpra̠jāpa̍tiḥ ।
15) pra̠jāpa̍ti̠-ssarvā̠-ssarvā̎ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-ssarvā̎ḥ ।
15) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
16) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
17) dē̠vatā̍ dē̠vatā̎bhyō dē̠vatā̎bhyō dē̠vatā̍ dē̠vatā̍ dē̠vatā̎bhyaḥ ।
18) dē̠vatā̎bhya ē̠vaiva dē̠vatā̎bhyō dē̠vatā̎bhya ē̠va ।
19) ē̠va ni nyē̍vaiva ni ।
20) ni hnu̍vātē hnuvātē̠ ni ni hnu̍vātē ।
21) hnu̠vā̠tē̠ jyē̠ṣṭhō jyē̠ṣṭhō hnu̍vātē hnuvātē jyē̠ṣṭhaḥ ।
21) hnu̠vā̠tē̠ iti̍ hnuvātē ।
22) jyē̠ṣṭhō vai vai jyē̠ṣṭhō jyē̠ṣṭhō vai ।
23) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
24) ē̠ṣa grahā̍ṇā̠-ṅgrahā̍ṇā mē̠ṣa ē̠ṣa grahā̍ṇām ।
25) grahā̍ṇā̠ṃ yasya̠ yasya̠ grahā̍ṇā̠-ṅgrahā̍ṇā̠ṃ yasya̍ ।
26) yasyai̠ṣa ē̠ṣa yasya̠ yasyai̠ṣaḥ ।
27) ē̠ṣa gṛ̠hyatē̍ gṛ̠hyata̍ ē̠ṣa ē̠ṣa gṛ̠hyatē̎ ।
28) gṛ̠hyatē̠ jyaiṣṭya̠-ñjyaiṣṭya̍-ṅgṛ̠hyatē̍ gṛ̠hyatē̠ jyaiṣṭya̎m ।
29) jyaiṣṭya̍ mē̠vaiva jyaiṣṭya̠-ñjyaiṣṭya̍ mē̠va ।
30) ē̠va ga̍chChati gachCha tyē̠vaiva ga̍chChati ।
31) ga̠chCha̠ti̠ sarvā̍sā̠gṃ̠ sarvā̍sā-ṅgachChati gachChati̠ sarvā̍sām ।
32) sarvā̍sā̠ṃ vai vai sarvā̍sā̠gṃ̠ sarvā̍sā̠ṃ vai ।
33) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
34) ē̠ta-ddē̠vatā̍nā-ndē̠vatā̍nā mē̠ta dē̠ta-ddē̠vatā̍nām ।
35) dē̠vatā̍nāgṃ rū̠pagṃ rū̠pa-ndē̠vatā̍nā-ndē̠vatā̍nāgṃ rū̠pam ।
36) rū̠paṃ ya-dya-drū̠pagṃ rū̠paṃ yat ।
37) yadē̠ṣa ē̠ṣa ya-dyadē̠ṣaḥ ।
38) ē̠ṣa grahō̠ graha̍ ē̠ṣa ē̠ṣa graha̍ḥ ।
39) grahō̠ yasya̠ yasya̠ grahō̠ grahō̠ yasya̍ ।
40) yasyai̠ṣa ē̠ṣa yasya̠ yasyai̠ṣaḥ ।
41) ē̠ṣa gṛ̠hyatē̍ gṛ̠hyata̍ ē̠ṣa ē̠ṣa gṛ̠hyatē̎ ।
42) gṛ̠hyatē̠ sarvā̍ṇi̠ sarvā̍ṇi gṛ̠hyatē̍ gṛ̠hyatē̠ sarvā̍ṇi ।
43) sarvā̎ ṇyē̠vaiva sarvā̍ṇi̠ sarvā̎ ṇyē̠va ।
44) ē̠vaina̍ mēna mē̠vaivaina̎m ।
45) ē̠na̠gṃ̠ rū̠pāṇi̍ rū̠pāṇyē̍na mēnagṃ rū̠pāṇi̍ ।
46) rū̠pāṇi̍ paśū̠nā-mpa̍śū̠nāgṃ rū̠pāṇi̍ rū̠pāṇi̍ paśū̠nām ।
47) pa̠śū̠nā mupōpa̍ paśū̠nā-mpa̍śū̠nā mupa̍ ।
48) upa̍ tiṣṭhantē tiṣṭhanta̠ upōpa̍ tiṣṭhantē ।
49) ti̠ṣṭha̠nta̠ u̠pa̠yā̠magṛ̍hīta upayā̠magṛ̍hīta stiṣṭhantē tiṣṭhanta upayā̠magṛ̍hītaḥ ।
50) u̠pa̠yā̠magṛ̍hītō 'sya syupayā̠magṛ̍hīta upayā̠magṛ̍hītō 'si ।
50) u̠pa̠yā̠magṛ̍hīta̠ ityu̍payā̠ma - gṛ̠hī̠ta̠ḥ ।
॥ 26 ॥ (50/57)

1) a̠si̠ pra̠jāpa̍tayē pra̠jāpa̍tayē 'syasi pra̠jāpa̍tayē ।
2) pra̠jāpa̍tayē tvā tvā pra̠jāpa̍tayē pra̠jāpa̍tayē tvā ।
2) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
3) tvā̠ jyōti̍ṣmatē̠ jyōti̍ṣmatē tvā tvā̠ jyōti̍ṣmatē ।
4) jyōti̍ṣmatē̠ jyōti̍ṣmanta̠-ñjyōti̍ṣmanta̠-ñjyōti̍ṣmatē̠ jyōti̍ṣmatē̠ jyōti̍ṣmantam ।
5) jyōti̍ṣmanta-ṅgṛhṇāmi gṛhṇāmi̠ jyōti̍ṣmanta̠-ñjyōti̍ṣmanta-ṅgṛhṇāmi ।
6) gṛ̠hṇā̠mītīti̍ gṛhṇāmi gṛhṇā̠mīti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ jyōti̠-rjyōti̍rāhāha̠ jyōti̍ḥ ।
9) jyōti̍ rē̠vaiva jyōti̠-rjyōti̍ rē̠va ।
10) ē̠vaina̍ mēna mē̠vaivaina̎m ।
11) ē̠na̠gṃ̠ sa̠mā̠nānāgṃ̍ samā̠nānā̍ mēna mēnagṃ samā̠nānā̎m ।
12) sa̠mā̠nānā̎-ṅkarōti karōti samā̠nānāgṃ̍ samā̠nānā̎-ṅkarōti ।
13) ka̠rō̠ tya̠gni̠ji̠hvēbhyō̎ 'gniji̠hvēbhya̍ḥ karōti karō tyagniji̠hvēbhya̍ḥ ।
14) a̠gni̠ji̠hvēbhya̍ stvā tvā 'gniji̠hvēbhyō̎ 'gniji̠hvēbhya̍ stvā ।
14) a̠gni̠ji̠hvēbhya̠ itya̍gni - ji̠hvēbhya̍ḥ ।
15) tva̠ r​tā̠yubhya̍ ṛtā̠yubhya̍ stvā tva r​tā̠yubhya̍ḥ ।
16) ṛ̠tā̠yubhya̠ itī tyṛ̍tā̠yubhya̍ ṛtā̠yubhya̠ iti̍ ।
16) ṛ̠tā̠yubhya̠ ityṛ̍tā̠yu - bhya̠ḥ ।
17) ityā̍ hā̠hē tītyā̍ha ।
18) ā̠hai̠tāva̍tī rē̠tāva̍tī rāhā hai̠tāva̍tīḥ ।
19) ē̠tāva̍tī̠-rvai vā ē̠tāva̍tī rē̠tāva̍tī̠-rvai ।
20) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
21) dē̠vatā̠ stābhya̠ stābhyō̍ dē̠vatā̍ dē̠vatā̠ stābhya̍ḥ ।
22) tābhya̍ ē̠vaiva tābhya̠ stābhya̍ ē̠va ।
23) ē̠vaina̍ mēna mē̠vaivaina̎m ।
24) ē̠na̠gṃ̠ sarvā̎bhya̠-ssarvā̎bhya ēna mēna̠gṃ̠ sarvā̎bhyaḥ ।
25) sarvā̎bhyō gṛhṇāti gṛhṇāti̠ sarvā̎bhya̠-ssarvā̎bhyō gṛhṇāti ।
26) gṛ̠hṇā̠ tyapāpa̍ gṛhṇāti gṛhṇā̠ tyapa̍ ।
27) apē̎mdrē̠ ndrāpā pē̎mdra ।
28) i̠ndra̠ dvi̠ṣa̠tō dvi̍ṣa̠ta i̍ndrēndra dviṣa̠taḥ ।
29) dvi̠ṣa̠tō manō̠ manō̎ dviṣa̠tō dvi̍ṣa̠tō mana̍ḥ ।
30) mana̠ itīti̠ manō̠ mana̠ iti̍ ।
31) ityā̍ hā̠hē tītyā̍ha ।
32) ā̠ha̠ bhrātṛ̍vyāpanuttyai̠ bhrātṛ̍vyāpanuttyā āhāha̠ bhrātṛ̍vyāpanuttyai ।
33) bhrātṛ̍vyāpanuttyai prā̠ṇāya̍ prā̠ṇāya̠ bhrātṛ̍vyāpanuttyai̠ bhrātṛ̍vyāpanuttyai prā̠ṇāya̍ ।
33) bhrātṛ̍vyāpanuttyā̠ iti̠ bhrātṛ̍vya - a̠pa̠nu̠ttyai̠ ।
34) prā̠ṇāya̍ tvā tvā prā̠ṇāya̍ prā̠ṇāya̍ tvā ।
34) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
35) tvā̠ 'pā̠nāyā̍ pā̠nāya̍ tvā tvā 'pā̠nāya̍ ।
36) a̠pā̠nāya̍ tvā tvā 'pā̠nāyā̍ pā̠nāya̍ tvā ।
36) a̠pā̠nāyētya̍pa - a̠nāya̍ ।
37) tvētīti̍ tvā̠ tvēti̍ ।
38) ityā̍ hā̠hē tītyā̍ha ।
39) ā̠ha̠ prā̠ṇā-nprā̠ṇā nā̍hāha prā̠ṇān ।
40) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
40) prā̠ṇāniti̍ pra - a̠nān ।
41) ē̠va yaja̍mānē̠ yaja̍māna ē̠vaiva yaja̍mānē ।
42) yaja̍mānē dadhāti dadhāti̠ yaja̍mānē̠ yaja̍mānē dadhāti ।
43) da̠dhā̠ti̠ tasmai̠ tasmai̍ dadhāti dadhāti̠ tasmai̎ ।
44) tasmai̎ tvā tvā̠ tasmai̠ tasmai̎ tvā ।
45) tvā̠ pra̠jāpa̍tayē pra̠jāpa̍tayē tvā tvā pra̠jāpa̍tayē ।
46) pra̠jāpa̍tayē vibhū̠dāv.nnē̍ vibhū̠dāv.nnē̎ pra̠jāpa̍tayē pra̠jāpa̍tayē vibhū̠dāv.nnē̎ ।
46) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
47) vi̠bhū̠dāv.nnē̠ jyōti̍ṣmatē̠ jyōti̍ṣmatē vibhū̠dāv.nnē̍ vibhū̠dāv.nnē̠ jyōti̍ṣmatē ।
47) vi̠bhū̠dāv.nna̠ iti̍ vibhu - dāv.nnē̎ ।
48) jyōti̍ṣmatē̠ jyōti̍ṣmanta̠-ñjyōti̍ṣmanta̠-ñjyōti̍ṣmatē̠ jyōti̍ṣmatē̠ jyōti̍ṣmantam ।
49) jyōti̍ṣmanta-ñjuhōmi juhōmi̠ jyōti̍ṣmanta̠-ñjyōti̍ṣmanta-ñjuhōmi ।
50) ju̠hō̠mītīti̍ juhōmi juhō̠mīti̍ ।
॥ 27 ॥ (50/59)

1) ityā̍ hā̠hē tītyā̍ha ।
2) ā̠ha̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti rāhāha pra̠jāpa̍tiḥ ।
3) pra̠jāpa̍ti̠-ssarvā̠-ssarvā̎ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-ssarvā̎ḥ ।
3) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
4) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
5) dē̠vatā̠-ssarvā̎bhya̠-ssarvā̎bhyō dē̠vatā̍ dē̠vatā̠-ssarvā̎bhyaḥ ।
6) sarvā̎bhya ē̠vaiva sarvā̎bhya̠-ssarvā̎bhya ē̠va ।
7) ē̠vaina̍ mēna mē̠vaivaina̎m ।
8) ē̠na̠-ndē̠vatā̎bhyō dē̠vatā̎bhya ēna mēna-ndē̠vatā̎bhyaḥ ।
9) dē̠vatā̎bhyō juhōti juhōti dē̠vatā̎bhyō dē̠vatā̎bhyō juhōti ।
10) ju̠hō̠ tyā̠jya̠gra̠ha mā̎jyagra̠ha-ñju̍hōti juhō tyājyagra̠ham ।
11) ā̠jya̠gra̠ha-ṅgṛ̍hṇīyā-dgṛhṇīyā dājyagra̠ha mā̎jyagra̠ha-ṅgṛ̍hṇīyāt ।
11) ā̠jya̠gra̠hamityā̎jya - gra̠ham ।
12) gṛ̠hṇī̠yā̠-ttēja̍skāmasya̠ tēja̍skāmasya gṛhṇīyā-dgṛhṇīyā̠-ttēja̍skāmasya ।
13) tēja̍skāmasya̠ tēja̠ stēja̠ stēja̍skāmasya̠ tēja̍skāmasya̠ tēja̍ḥ ।
13) tēja̍skāma̠syēti̠ tēja̍ḥ - kā̠ma̠sya̠ ।
14) tējō̠ vai vai tēja̠ stējō̠ vai ।
15) vā ājya̠ mājya̠ṃ vai vā ājya̎m ।
16) ājya̍-ntēja̠svī tē̍ja̠ svyājya̠ mājya̍-ntēja̠svī ।
17) tē̠ja̠ svyē̍vaiva tē̍ja̠svī tē̍ja̠ svyē̍va ।
18) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
19) bha̠va̠ti̠ sō̠ma̠gra̠hagṃ sō̍magra̠ha-mbha̍vati bhavati sōmagra̠ham ।
20) sō̠ma̠gra̠ha-ṅgṛ̍hṇīyā-dgṛhṇīyā-thsōmagra̠hagṃ sō̍magra̠ha-ṅgṛ̍hṇīyāt ।
20) sō̠ma̠gra̠hamiti̍ sōma - gra̠ham ।
21) gṛ̠hṇī̠yā̠-dbra̠hma̠va̠rcha̠sakā̍masya brahmavarcha̠sakā̍masya gṛhṇīyā-dgṛhṇīyā-dbrahmavarcha̠sakā̍masya ।
22) bra̠hma̠va̠rcha̠sakā̍masya brahmavarcha̠sa-mbra̍hmavarcha̠sa-mbra̍hmavarcha̠sakā̍masya brahmavarcha̠sakā̍masya brahmavarcha̠sam ।
22) bra̠hma̠va̠rcha̠sakā̍ma̠syēti̍ brahmavarcha̠sa - kā̠ma̠sya̠ ।
23) bra̠hma̠va̠rcha̠saṃ vai vai bra̍hmavarcha̠sa-mbra̍hmavarcha̠saṃ vai ।
23) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
24) vai sōma̠-ssōmō̠ vai vai sōma̍ḥ ।
25) sōmō̎ brahmavarcha̠sī bra̍hmavarcha̠sī sōma̠-ssōmō̎ brahmavarcha̠sī ।
26) bra̠hma̠va̠rcha̠ syē̍vaiva bra̍hmavarcha̠sī bra̍hmavarcha̠ syē̍va ।
26) bra̠hma̠va̠rcha̠sīti̍ brahma - va̠rcha̠sī ।
27) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
28) bha̠va̠ti̠ da̠dhi̠gra̠ha-nda̍dhigra̠ha-mbha̍vati bhavati dadhigra̠ham ।
29) da̠dhi̠gra̠ha-ṅgṛ̍hṇīyā-dgṛhṇīyā-ddadhigra̠ha-nda̍dhigra̠ha-ṅgṛ̍hṇīyāt ।
29) da̠dhi̠gra̠hamiti̍ dadhi - gra̠ham ।
30) gṛ̠hṇī̠yā̠-tpa̠śukā̍masya pa̠śukā̍masya gṛhṇīyā-dgṛhṇīyā-tpa̠śukā̍masya ।
31) pa̠śukā̍ma̠ syōrgūr-kpa̠śukā̍masya pa̠śukā̍ma̠ syōrk ।
31) pa̠śukā̍ma̠syēti̍ pa̠śu - kā̠ma̠sya̠ ।
32) ūrg vai vā ū-rgūrg vai ।
33) vai dadhi̠ dadhi̠ vai vai dadhi̍ ।
34) dadhyū-rgūrg dadhi̠ dadhyūrk ।
35) ūr-kpa̠śava̍ḥ pa̠śava̠ ū-rgūr-kpa̠śava̍ḥ ।
36) pa̠śava̍ ū̠rjōrjā pa̠śava̍ḥ pa̠śava̍ ū̠rjā ।
37) ū̠rjai vaivō-rjōrjaiva ।
38) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
39) a̠smā̠ ūrja̠ mūrja̍ masmā asmā̠ ūrja̎m ।
40) ūrja̍-mpa̠śū-npa̠śū nūrja̠ mūrja̍-mpa̠śūn ।
41) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
42) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
43) ru̠ndha̠ iti̍ rundhē ।
॥ 28 ॥ (43/52)
॥ a. 9 ॥

1) tvē kratu̠-ṅkratu̠-ntvē tvē kratu̎m ।
1) tvē iti̠ tvē ।
2) kratu̠ mapyapi̠ kratu̠-ṅkratu̠ mapi̍ ।
3) api̍ vṛñjanti vṛñja̠ ntyapyapi̍ vṛñjanti ।
4) vṛ̠ñja̠nti̠ viśvē̠ viśvē̍ vṛñjanti vṛñjanti̠ viśvē̎ ।
5) viśvē̠ dvi-rdvi-rviśvē̠ viśvē̠ dviḥ ।
6) dvi-rya-dya-ddvi-rdvi-ryat ।
7) yadē̠ta ē̠tē ya-dyadē̠tē ।
8) ē̠tē tri stri rē̠ta ē̠tē triḥ ।
9) tri-rbhava̍nti̠ bhava̍nti̠ tri stri-rbhava̍nti ।
10) bhava̠ ntyūmā̠ ūmā̠ bhava̍nti̠ bhava̠ ntyūmā̎ḥ ।
11) ūmā̠ ityūmā̎ḥ ।
12) svā̠dō-ssvādī̍ya̠-ssvādī̍ya-ssvā̠dō-ssvā̠dō-ssvādī̍yaḥ ।
13) svādī̍ya-ssvā̠dunā̎ svā̠dunā̠ svādī̍ya̠-ssvādī̍ya-ssvā̠dunā̎ ।
14) svā̠dunā̍ sṛja sṛja svā̠dunā̎ svā̠dunā̍ sṛja ।
15) sṛ̠jā̠ sagṃ sagṃ sṛ̍ja sṛjā̠ sam ।
16) sa matō 'ta̠-ssagṃ sa mata̍ḥ ।
17) ata̍ u vu̠ vatō 'ta̍ u ।
18) ū̠ ṣu sū̍ ṣu ।
19) su madhu̠ madhu̠ su su madhu̍ ।
20) madhu̠ madhu̍nā̠ madhu̍nā̠ madhu̠ madhu̠ madhu̍nā ।
21) madhu̍nā̠ 'bhya̍bhi madhu̍nā̠ madhu̍nā̠ 'bhi ।
22) a̠bhi yō̍dhi yōdhya̠bhya̍bhi yō̍dhi ।
23) yō̠dhīti̍ yōdhi ।
24) u̠pa̠yā̠magṛ̍hītō 'sya syupayā̠magṛ̍hīta upayā̠magṛ̍hītō 'si ।
24) u̠pa̠yā̠magṛ̍hīta̠ ityu̍payā̠ma - gṛ̠hī̠ta̠ḥ ।
25) a̠si̠ pra̠jāpa̍tayē pra̠jāpa̍tayē 'syasi pra̠jāpa̍tayē ।
26) pra̠jāpa̍tayē tvā tvā pra̠jāpa̍tayē pra̠jāpa̍tayē tvā ।
26) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
27) tvā̠ juṣṭa̠-ñjuṣṭa̍-ntvā tvā̠ juṣṭa̎m ।
28) juṣṭa̍-ṅgṛhṇāmi gṛhṇāmi̠ juṣṭa̠-ñjuṣṭa̍-ṅgṛhṇāmi ।
29) gṛ̠hṇā̠ myē̠ṣa ē̠ṣa gṛ̍hṇāmi gṛhṇā myē̠ṣaḥ ।
30) ē̠ṣa tē̍ ta ē̠ṣa ē̠ṣa tē̎ ।
31) tē̠ yōni̠-ryōni̍ stē tē̠ yōni̍ḥ ।
32) yōni̍ḥ pra̠jāpa̍tayē pra̠jāpa̍tayē̠ yōni̠-ryōni̍ḥ pra̠jāpa̍tayē ।
33) pra̠jāpa̍tayē tvā tvā pra̠jāpa̍tayē pra̠jāpa̍tayē tvā ।
33) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
34) tvēti̍ tvā ।
35) prā̠ṇa̠gra̠hā-ngṛ̍hṇāti gṛhṇāti prāṇagra̠hā-nprā̍ṇagra̠hā-ngṛ̍hṇāti ।
35) prā̠ṇa̠gra̠hāniti̍ prāṇa - gra̠hān ।
36) gṛ̠hṇā̠ tyē̠tāva̍ dē̠tāva̍-dgṛhṇāti gṛhṇā tyē̠tāva̍t ।
37) ē̠tāva̠-dvai vā ē̠tāva̍ dē̠tāva̠-dvai ।
38) vā a̍styasti̠ vai vā a̍sti ।
39) a̠sti̠ yāva̠-dyāva̍ dastyasti̠ yāva̍t ।
40) yāva̍ dē̠ta ē̠tē yāva̠-dyāva̍ dē̠tē ।
41) ē̠tē grahā̠ grahā̍ ē̠ta ē̠tē grahā̎ḥ ।
42) grahā̠-sstōmā̠-sstōmā̠ grahā̠ grahā̠-sstōmā̎ḥ ।
43) stōmā̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ stōmā̠-sstōmā̠ śChandāgṃ̍si ।
44) Chandāgṃ̍si pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̠ Chandāgṃ̍si̠ Chandāgṃ̍si pṛ̠ṣṭhāni̍ ।
45) pṛ̠ṣṭhāni̠ diśō̠ diśa̍ḥ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̠ diśa̍ḥ ।
46) diśō̠ yāva̠-dyāva̠-ddiśō̠ diśō̠ yāva̍t ।
47) yāva̍ dē̠vaiva yāva̠-dyāva̍ dē̠va ।
48) ē̠vā stya styē̠vai vāsti̍ ।
49) asti̠ ta-ttada styasti̠ tat ।
50) tadavāva̠ ta-ttadava̍ ।
॥ 29 ॥ (50/55)

1) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
2) ru̠ndhē̠ jyē̠ṣṭhā jyē̠ṣṭhā ru̍ndhē rundhē jyē̠ṣṭhāḥ ।
3) jyē̠ṣṭhā vai vai jyē̠ṣṭhā jyē̠ṣṭhā vai ।
4) vā ē̠tā nē̠tān. vai vā ē̠tān ।
5) ē̠tā-nbrā̎hma̠ṇā brā̎hma̠ṇā ē̠tā nē̠tā-nbrā̎hma̠ṇāḥ ।
6) brā̠hma̠ṇāḥ pu̠rā pu̠rā brā̎hma̠ṇā brā̎hma̠ṇāḥ pu̠rā ।
7) pu̠rā vi̠dāṃ vi̠dā-mpu̠rā pu̠rā vi̠dām ।
8) vi̠dā ma̍kra-nnakran. vi̠dāṃ vi̠dā ma̍krann ।
9) a̠kra̠-ntasmā̠-ttasmā̍ dakra-nnakra̠-ntasmā̎t ।
10) tasmā̠-ttēṣā̠-ntēṣā̠-ntasmā̠-ttasmā̠-ttēṣā̎m ।
11) tēṣā̠gṃ̠ sarvā̠-ssarvā̠ stēṣā̠-ntēṣā̠gṃ̠ sarvā̎ḥ ।
12) sarvā̠ diśō̠ diśa̠-ssarvā̠-ssarvā̠ diśa̍ḥ ।
13) diśō̠ 'bhiji̍tā a̠bhiji̍tā̠ diśō̠ diśō̠ 'bhiji̍tāḥ ।
14) a̠bhiji̍tā abhūva-nnabhūva-nna̠bhiji̍tā a̠bhiji̍tā abhūvann ।
14) a̠bhiji̍tā̠ itya̠bhi - ji̠tā̠ḥ ।
15) a̠bhū̠va̠n̠. yasya̠ yasyā̍ bhūva-nnabhūva̠n̠. yasya̍ ।
16) yasyai̠ta ē̠tē yasya̠ yasyai̠tē ।
17) ē̠tē gṛ̠hyantē̍ gṛ̠hyanta̍ ē̠ta ē̠tē gṛ̠hyantē̎ ।
18) gṛ̠hyantē̠ jyaiṣṭhya̠-ñjyaiṣṭhya̍-ṅgṛ̠hyantē̍ gṛ̠hyantē̠ jyaiṣṭhya̎m ।
19) jyaiṣṭhya̍ mē̠vaiva jyaiṣṭhya̠-ñjyaiṣṭhya̍ mē̠va ।
20) ē̠va ga̍chChati gachCha tyē̠vaiva ga̍chChati ।
21) ga̠chCha̠ tya̠bhya̍bhi ga̍chChati gachCha tya̠bhi ।
22) a̠bhi diśō̠ diśō̠ 'bhya̍bhi diśa̍ḥ ।
23) diśō̍ jayati jayati̠ diśō̠ diśō̍ jayati ।
24) ja̠ya̠ti̠ pañcha̠ pañcha̍ jayati jayati̠ pañcha̍ ।
25) pañcha̍ gṛhyantē gṛhyantē̠ pañcha̠ pañcha̍ gṛhyantē ।
26) gṛ̠hya̠ntē̠ pañcha̠ pañcha̍ gṛhyantē gṛhyantē̠ pañcha̍ ।
27) pañcha̠ diśō̠ diśa̠ḥ pañcha̠ pañcha̠ diśa̍ḥ ।
28) diśa̠-ssarvā̍su̠ sarvā̍su̠ diśō̠ diśa̠-ssarvā̍su ।
29) sarvā̎ svē̠vaiva sarvā̍su̠ sarvā̎ svē̠va ।
30) ē̠va di̠kṣu di̠kṣvē̍vaiva di̠kṣu ।
31) di̠kṣvṛ̍ddhnuva ntyṛddhnuvanti di̠kṣu di̠kṣvṛ̍ddhnuvanti ।
32) ṛ̠ddhnu̠va̠nti̠ nava̍nava̠ nava̍nava r​ddhnuva ntyṛddhnuvanti̠ nava̍nava ।
33) nava̍nava gṛhyantē gṛhyantē̠ nava̍nava̠ nava̍nava gṛhyantē ।
33) nava̍na̠vēti̠ nava̍ - na̠va̠ ।
34) gṛ̠hya̠ntē̠ nava̠ nava̍ gṛhyantē gṛhyantē̠ nava̍ ।
35) nava̠ vai vai nava̠ nava̠ vai ।
36) vai puru̍ṣē̠ puru̍ṣē̠ vai vai puru̍ṣē ।
37) puru̍ṣē prā̠ṇāḥ prā̠ṇāḥ puru̍ṣē̠ puru̍ṣē prā̠ṇāḥ ।
38) prā̠ṇāḥ prā̠ṇā-nprā̠ṇā-nprā̠ṇāḥ prā̠ṇāḥ prā̠ṇān ।
38) prā̠ṇā iti̍ pra - a̠nāḥ ।
39) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
39) prā̠ṇāniti̍ pra - a̠nān ।
40) ē̠va yaja̍mānēṣu̠ yaja̍mānē ṣvē̠vaiva yaja̍mānēṣu ।
41) yaja̍mānēṣu dadhati dadhati̠ yaja̍mānēṣu̠ yaja̍mānēṣu dadhati ।
42) da̠dha̠ti̠ prā̠ya̠ṇīyē̎ prāya̠ṇīyē̍ dadhati dadhati prāya̠ṇīyē̎ ।
43) prā̠ya̠ṇīyē̍ cha cha prāya̠ṇīyē̎ prāya̠ṇīyē̍ cha ।
43) prā̠ya̠ṇīya̠ iti̍ pra - a̠ya̠nīyē̎ ।
44) chō̠da̠ya̠nīya̍ udaya̠nīyē̍ cha chōdaya̠nīyē̎ ।
45) u̠da̠ya̠nīyē̍ cha chōdaya̠nīya̍ udaya̠nīyē̍ cha ।
45) u̠da̠ya̠nīya̠ ityu̍t - a̠ya̠nīyē̎ ।
46) cha̠ gṛ̠hya̠ntē̠ gṛ̠hya̠ntē̠ cha̠ cha̠ gṛ̠hya̠ntē̠ ।
47) gṛ̠hya̠ntē̠ prā̠ṇāḥ prā̠ṇā gṛ̍hyantē gṛhyantē prā̠ṇāḥ ।
48) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
48) prā̠ṇā iti̍ pra - a̠nāḥ ।
49) vai prā̍ṇagra̠hāḥ prā̍ṇagra̠hā vai vai prā̍ṇagra̠hāḥ ।
50) prā̠ṇa̠gra̠hāḥ prā̠ṇaiḥ prā̠ṇaiḥ prā̍ṇagra̠hāḥ prā̍ṇagra̠hāḥ prā̠ṇaiḥ ।
50) prā̠ṇa̠gra̠hā iti̍ prāṇa - gra̠hāḥ ।
॥ 30 ॥ (50/58)

1) prā̠ṇai rē̠vaiva prā̠ṇaiḥ prā̠ṇai rē̠va ।
1) prā̠ṇairiti̍ pra - a̠naiḥ ।
2) ē̠va pra̠yanti̍ pra̠ya ntyē̠vaiva pra̠yanti̍ ।
3) pra̠yanti̍ prā̠ṇaiḥ prā̠ṇaiḥ pra̠yanti̍ pra̠yanti̍ prā̠ṇaiḥ ।
3) pra̠yantīti̍ pra - yanti̍ ।
4) prā̠ṇai rudu-tprā̠ṇaiḥ prā̠ṇai rut ।
4) prā̠ṇairiti̍ pra - a̠naiḥ ।
5) u-dya̍nti ya̠ ntyudu-dya̍nti ।
6) ya̠nti̠ da̠śa̠mē da̍śa̠mē ya̍nti yanti daśa̠mē ।
7) da̠śa̠mē 'ha̠-nnaha̍-ndaśa̠mē da̍śa̠mē 'hann̍ ।
8) aha̍-ngṛhyantē gṛhya̠ntē 'ha̠-nnaha̍-ngṛhyantē ।
9) gṛ̠hya̠ntē̠ prā̠ṇāḥ prā̠ṇā gṛ̍hyantē gṛhyantē prā̠ṇāḥ ।
10) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
10) prā̠ṇā iti̍ pra - a̠nāḥ ।
11) vai prā̍ṇagra̠hāḥ prā̍ṇagra̠hā vai vai prā̍ṇagra̠hāḥ ।
12) prā̠ṇa̠gra̠hāḥ prā̠ṇēbhya̍ḥ prā̠ṇēbhya̍ḥ prāṇagra̠hāḥ prā̍ṇagra̠hāḥ prā̠ṇēbhya̍ḥ ।
12) prā̠ṇa̠gra̠hā iti̍ prāṇa - gra̠hāḥ ।
13) prā̠ṇēbhya̠ḥ khalu̠ khalu̍ prā̠ṇēbhya̍ḥ prā̠ṇēbhya̠ḥ khalu̍ ।
13) prā̠ṇēbhya̠ iti̍ pra - a̠nēbhya̍ḥ ।
14) khalu̠ vai vai khalu̠ khalu̠ vai ।
15) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
16) ē̠ta-tpra̠jāḥ pra̠jā ē̠ta dē̠ta-tpra̠jāḥ ।
17) pra̠jā ya̍nti yanti pra̠jāḥ pra̠jā ya̍nti ।
17) pra̠jā iti̍ pra - jāḥ ।
18) ya̠nti̠ ya-dya-dya̍nti yanti̠ yat ।
19) ya-dvā̍madē̠vyaṃ vā̍madē̠vyaṃ ya-dya-dvā̍madē̠vyam ।
20) vā̠ma̠dē̠vyaṃ yōnē̠-ryōnē̎-rvāmadē̠vyaṃ vā̍madē̠vyaṃ yōnē̎ḥ ।
20) vā̠ma̠dē̠vyamiti̍ vāma - dē̠vyam ।
21) yōnē̠ śchyava̍tē̠ chyava̍tē̠ yōnē̠-ryōnē̠ śchyava̍tē ।
22) chyava̍tē daśa̠mē da̍śa̠mē chyava̍tē̠ chyava̍tē daśa̠mē ।
23) da̠śa̠mē 'ha̠-nnaha̍-ndaśa̠mē da̍śa̠mē 'hann̍ ।
24) aha̍n. vāmadē̠vyaṃ vā̍madē̠vya maha̠-nnaha̍n. vāmadē̠vyam ।
25) vā̠ma̠dē̠vyaṃ yōnē̠-ryōnē̎-rvāmadē̠vyaṃ vā̍madē̠vyaṃ yōnē̎ḥ ।
25) vā̠ma̠dē̠vyamiti̍ vāma - dē̠vyam ।
26) yōnē̎ śchyavatē chyavatē̠ yōnē̠-ryōnē̎ śchyavatē ।
27) chya̠va̠tē̠ ya-dyach chya̍vatē chyavatē̠ yat ।
28) ya-dda̍śa̠mē da̍śa̠mē ya-dya-dda̍śa̠mē ।
29) da̠śa̠mē 'ha̠-nnaha̍-ndaśa̠mē da̍śa̠mē 'hann̍ ।
30) aha̍-ngṛ̠hyantē̍ gṛ̠hyantē 'ha̠-nnaha̍-ngṛ̠hyantē̎ ।
31) gṛ̠hyantē̎ prā̠ṇēbhya̍ḥ prā̠ṇēbhyō̍ gṛ̠hyantē̍ gṛ̠hyantē̎ prā̠ṇēbhya̍ḥ ।
32) prā̠ṇēbhya̍ ē̠vaiva prā̠ṇēbhya̍ḥ prā̠ṇēbhya̍ ē̠va ।
32) prā̠ṇēbhya̠ iti̍ pra - a̠nēbhya̍ḥ ।
33) ē̠va ta-ttadē̠vaiva tat ।
34) ta-tpra̠jāḥ pra̠jā sta-tta-tpra̠jāḥ ।
35) pra̠jā na na pra̠jāḥ pra̠jā na ।
35) pra̠jā iti̍ pra - jāḥ ।
36) na ya̍nti yanti̠ na na ya̍nti ।
37) ya̠ntīti̍ yanti ।
॥ 31 ॥ (37/48)
॥ a. 10 ॥

1) pra dē̠va-ndē̠va-mpra pra dē̠vam ।
2) dē̠va-ndē̠vyā dē̠vyā dē̠va-ndē̠va-ndē̠vyā ।
3) dē̠vyā dhi̠yā dhi̠yā dē̠vyā dē̠vyā dhi̠yā ।
4) dhi̠yā bhara̍ta̠ bhara̍ta dhi̠yā dhi̠yā bhara̍ta ।
5) bhara̍tā jā̠tavē̍dasa-ñjā̠tavē̍dasa̠-mbhara̍ta̠ bhara̍tā jā̠tavē̍dasam ।
6) jā̠tavē̍dasa̠miti̍ jā̠ta - vē̠da̠sa̠m ।
7) ha̠vyā nō̍ nō ha̠vyā ha̠vyā na̍ḥ ।
8) nō̠ va̠kṣa̠-dva̠kṣa̠-nnō̠ nō̠ va̠kṣa̠t ।
9) va̠kṣa̠ dā̠nu̠ṣa gā̍nu̠ṣag va̍kṣa-dvakṣa dānu̠ṣak ।
10) ā̠nu̠ṣagityā̍nu̠ṣak ।
11) a̠ya mu̍ vu va̠ya ma̠ya mu̍ ।
12) u̠ ṣya sya u̍ vu̠ ṣyaḥ ।
13) sya pra pra sya sya pra ।
14) pra dē̍va̠yu-rdē̍va̠yuḥ pra pra dē̍va̠yuḥ ।
15) dē̠va̠yur-hōtā̠ hōtā̍ dēva̠yu-rdē̍va̠yur-hōtā̎ ।
15) dē̠va̠yuriti̍ dēva - yuḥ ।
16) hōtā̍ ya̠jñāya̍ ya̠jñāya̠ hōtā̠ hōtā̍ ya̠jñāya̍ ।
17) ya̠jñāya̍ nīyatē nīyatē ya̠jñāya̍ ya̠jñāya̍ nīyatē ।
18) nī̠ya̠ta̠ iti̍ nīyatē ।
19) rathō̠ na na rathō̠ rathō̠ na ।
20) na yō-ryō-rna na yōḥ ।
21) yō ra̠bhīvṛ̍tō a̠bhīvṛ̍tō̠ yō-ryō ra̠bhīvṛ̍taḥ ।
22) a̠bhīvṛ̍tō̠ ghṛṇī̍vā̠-nghṛṇī̍vā na̠bhīvṛ̍tō a̠bhīvṛ̍tō̠ ghṛṇī̍vān ।
22) a̠bhīvṛ̍ta̠ itya̠bhi - vṛ̠ta̠ḥ ।
23) ghṛṇī̍vān chētati chētati̠ ghṛṇī̍vā̠-nghṛṇī̍vān chētati ।
24) chē̠ta̠ti̠ tmanā̠ tmanā̍ chētati chētati̠ tmanā̎ ।
25) tmanēti̠ tmanā̎ ।
26) a̠ya ma̠gni ra̠gni ra̠ya ma̠ya ma̠gniḥ ।
27) a̠gni ru̍ruṣya tyuruṣya tya̠gni ra̠gni ru̍ruṣyati ।
28) u̠ru̠ṣya̠ tya̠mṛtā̍ da̠mṛtā̍ duruṣya tyuruṣya tya̠mṛtā̎t ।
29) a̠mṛtā̍ divē vā̠mṛtā̍ da̠mṛtā̍ diva ।
30) i̠va̠ janma̍nō̠ janma̍na ivē va̠ janma̍naḥ ।
31) janma̍na̠ iti̠ janma̍naḥ ।
32) saha̍sa śchich chi̠-thsaha̍sa̠-ssaha̍sa śchit ।
33) chi̠-thsahī̍yā̠-nthsahī̍yāg​ śchich chi̠-thsahī̍yān ।
34) sahī̍yā-ndē̠vō dē̠va-ssahī̍yā̠-nthsahī̍yā-ndē̠vaḥ ।
35) dē̠vō jī̠vāta̍vē jī̠vāta̍vē dē̠vō dē̠vō jī̠vāta̍vē ।
36) jī̠vāta̍vē kṛ̠taḥ kṛ̠tō jī̠vāta̍vē jī̠vāta̍vē kṛ̠taḥ ।
37) kṛ̠ta iti̍ kṛ̠taḥ ।
38) iḍā̍yā stvā̠ tvēḍā̍yā̠ iḍā̍yā stvā ।
39) tvā̠ pa̠dē pa̠dē tvā̎ tvā pa̠dē ।
40) pa̠dē va̠yaṃ va̠ya-mpa̠dē pa̠dē va̠yam ।
41) va̠ya-nnābhā̠ nābhā̍ va̠yaṃ va̠ya-nnābhā̎ ।
42) nābhā̍ pṛthi̠vyāḥ pṛ̍thi̠vyā nābhā̠ nābhā̍ pṛthi̠vyāḥ ।
43) pṛ̠thi̠vyā adhyadhi̍ pṛthi̠vyāḥ pṛ̍thi̠vyā adhi̍ ।
44) adhītyadhi̍ ।
45) jāta̍vēdō̠ ni ni jāta̍vēdō̠ jāta̍vēdō̠ ni ।
45) jāta̍vēda̠ iti̠ jāta̍ - vē̠da̠ḥ ।
46) ni dhī̍mahi dhīmahi̠ ni ni dhī̍mahi ।
47) dhī̠ma̠hyagnē 'gnē̍ dhīmahi dhīma̠hyagnē̎ ।
48) agnē̍ ha̠vyāya̍ ha̠vyāyāgnē 'gnē̍ ha̠vyāya̍ ।
49) ha̠vyāya̠ vōḍha̍vē̠ vōḍha̍vē ha̠vyāya̍ ha̠vyāya̠ vōḍha̍vē ।
50) vōḍha̍va̠ iti̠ vōḍha̍vē ।
॥ 32 ॥ (50/53)

1) agnē̠ viśvē̍bhi̠-rviśvē̍bhi̠ ragnē 'gnē̠ viśvē̍bhiḥ ।
2) viśvē̍bhi-ssvanīka svanīka̠ viśvē̍bhi̠-rviśvē̍bhi-ssvanīka ।
3) sva̠nī̠ka̠ dē̠vai-rdē̠vai-ssva̍nīka svanīka dē̠vaiḥ ।
3) sva̠nī̠kēti̍ su - a̠nī̠ka̠ ।
4) dē̠vai rūrṇā̍vanta̠ mūrṇā̍vanta-ndē̠vai-rdē̠vai rūrṇā̍vantam ।
5) ūrṇā̍vanta-mpratha̠maḥ pra̍tha̠ma ūrṇā̍vanta̠ mūrṇā̍vanta-mpratha̠maḥ ।
5) ūrṇā̍vanta̠mityūrṇā̎ - va̠nta̠m ।
6) pra̠tha̠ma-ssī̍da sīda pratha̠maḥ pra̍tha̠ma-ssī̍da ।
7) sī̠da̠ yōni̠ṃ yōnigṃ̍ sīda sīda̠ yōni̎m ।
8) yōni̠miti̠yōni̎m ।
9) ku̠lā̠yina̍-ṅghṛ̠tava̍nta-ṅghṛ̠tava̍nta-ṅkulā̠yina̍-ṅkulā̠yina̍-ṅghṛ̠tava̍ntam ।
10) ghṛ̠tava̍ntagṃ savi̠trē sa̍vi̠trē ghṛ̠tava̍nta-ṅghṛ̠tava̍ntagṃ savi̠trē ।
10) ghṛ̠tava̍nta̠miti̍ ghṛ̠ta - va̠nta̠m ।
11) sa̠vi̠trē ya̠jñaṃ ya̠jñagṃ sa̍vi̠trē sa̍vi̠trē ya̠jñam ।
12) ya̠jña-nna̍ya naya ya̠jñaṃ ya̠jña-nna̍ya ।
13) na̠ya̠ yaja̍mānāya̠ yaja̍mānāya naya naya̠ yaja̍mānāya ।
14) yaja̍mānāya sā̠dhu sā̠dhu yaja̍mānāya̠ yaja̍mānāya sā̠dhu ।
15) sā̠ddhviti̍ sā̠dhu ।
16) sīda̍ hōtar-hōta̠-ssīda̠ sīda̍ hōtaḥ ।
17) hō̠ta̠-ssvē svē hō̍tar-hōta̠-ssvē ।
18) sva u̍ vu̠ svē sva u̍ ।
19) u̠ lō̠kē lō̠ka u̍ vu lō̠kē ।
20) lō̠kē chi̍ki̠tvāg​ śchi̍ki̠tvān ँlō̠kē lō̠kē chi̍ki̠tvān ।
21) chi̠ki̠tvā-nthsā̠daya̍ sā̠daya̍ chiki̠tvāg​ śchi̍ki̠tvā-nthsā̠daya̍ ।
22) sā̠dayā̍ ya̠jñaṃ ya̠jñagṃ sā̠daya̍ sā̠dayā̍ ya̠jñam ।
23) ya̠jñagṃ su̍kṛ̠tasya̍ sukṛ̠tasya̍ ya̠jñaṃ ya̠jñagṃ su̍kṛ̠tasya̍ ।
24) su̠kṛ̠tasya̠ yōnau̠ yōnau̍ sukṛ̠tasya̍ sukṛ̠tasya̠ yōnau̎ ।
24) su̠kṛ̠tasyēti̍ su - kṛ̠tasya̍ ।
25) yōnā̠viti̠ yōnau̎ ।
26) dē̠vā̠vī-rdē̠vā-ndē̠vā-ndē̍vā̠vī-rdē̍vā̠vī-rdē̠vān ।
26) dē̠vā̠vīriti̍ dēva - a̠vīḥ ।
27) dē̠vān. ha̠viṣā̍ ha̠viṣā̍ dē̠vā-ndē̠vān. ha̠viṣā̎ ।
28) ha̠viṣā̍ yajāsi yajāsi ha̠viṣā̍ ha̠viṣā̍ yajāsi ।
29) ya̠jā̠syagnē 'gnē̍ yajāsi yajā̠syagnē̎ ।
30) agnē̍ bṛ̠ha-dbṛ̠ha dagnē 'gnē̍ bṛ̠hat ।
31) bṛ̠ha-dyaja̍mānē̠ yaja̍mānē bṛ̠ha-dbṛ̠ha-dyaja̍mānē ।
32) yaja̍mānē̠ vayō̠ vayō̠ yaja̍mānē̠ yaja̍mānē̠ vaya̍ḥ ।
33) vayō̍ dhā dhā̠ vayō̠ vayō̍ dhāḥ ।
34) dhā̠ iti̍ dhāḥ ।
35) ni hōtā̠ hōtā̠ ni ni hōtā̎ ।
36) hōtā̍ hōtṛ̠ṣada̍nē hōtṛ̠ṣada̍nē̠ hōtā̠ hōtā̍ hōtṛ̠ṣada̍nē ।
37) hō̠tṛ̠ṣada̍nē̠ vidā̍nō̠ vidā̍nō hōtṛ̠ṣada̍nē hōtṛ̠ṣada̍nē̠ vidā̍naḥ ।
37) hō̠tṛ̠ṣada̍na̠ iti̍ hōtṛ - sada̍nē ।
38) vidā̍na stvē̠ṣa stvē̠ṣō vidā̍nō̠ vidā̍na stvē̠ṣaḥ ।
39) tvē̠ṣō dī̍di̠vā-ndī̍di̠vā-ntvē̠ṣa stvē̠ṣō dī̍di̠vān ।
40) dī̠di̠vāgṃ a̍sada dasada-ddīdi̠vā-ndī̍di̠vāgṃ a̍sadat ।
41) a̠sa̠da̠-thsu̠dakṣa̍-ssu̠dakṣō̍ asada dasada-thsu̠dakṣa̍ḥ ।
42) su̠dakṣa̠ iti̍ su - dakṣa̍ḥ ।
43) ada̍bdhavratapramati̠-rvasi̍ṣṭhō̠ vasi̍ṣṭhō̠ ada̍bdhavratapramati̠ rada̍bdhavratapramati̠-rvasi̍ṣṭhaḥ ।
43) ada̍bdhavratapramati̠rityada̍bdhavrata - pra̠ma̠ti̠ḥ ।
44) vasi̍ṣṭha-ssahasrambha̠ra-ssa̍hasrambha̠rō vasi̍ṣṭhō̠ vasi̍ṣṭha-ssahasrambha̠raḥ ।
45) sa̠ha̠sra̠mbha̠ra-śśuchi̍jihva̠-śśuchi̍jihva-ssahasrambha̠ra-ssa̍hasrambha̠ra-śśuchi̍jihvaḥ ।
45) sa̠ha̠sra̠mbha̠ra iti̍ sahasraṃ - bha̠raḥ ।
46) śuchi̍jihvō a̠gni ra̠gni-śśuchi̍jihva̠-śśuchi̍jihvō a̠gniḥ ।
46) śuchi̍jihva̠ iti̠ śuchi̍ - ji̠hva̠ḥ ।
47) a̠gniritya̠gniḥ ।
48) tva-ndū̠tō dū̠ta stva-ntva-ndū̠taḥ ।
49) dū̠ta stva-ntva-ndū̠tō dū̠ta stvam ।
50) tva mu̍ vu̠ tva-ntva mu̍ ।
॥ 33 ॥ (50/59)

1) u̠ nō̠ na̠ u̠ vu̠ na̠ḥ ।
2) na̠ḥ pa̠ra̠spāḥ pa̍ra̠spā nō̍ naḥ para̠spāḥ ।
3) pa̠ra̠spā stva-ntva-mpa̍ra̠spāḥ pa̍ra̠spā stvam ।
3) pa̠ra̠spā iti̍ paraḥ - pāḥ ।
4) tvaṃ vasyō̠ vasya̠ stva-ntvaṃ vasya̍ḥ ।
5) vasya̠ ā vasyō̠ vasya̠ ā ।
6) ā vṛ̍ṣabha vṛṣa̠bhā vṛ̍ṣabha ।
7) vṛ̠ṣa̠bha̠ pra̠ṇē̠tā pra̍ṇē̠tā vṛ̍ṣabha vṛṣabha praṇē̠tā ।
8) pra̠ṇē̠tēti̍ pra - nē̠tā ।
9) agnē̍ tō̠kasya̍ tō̠kasyāgnē 'gnē̍ tō̠kasya̍ ।
10) tō̠kasya̍ nō na stō̠kasya̍ tō̠kasya̍ naḥ ।
11) na̠ stanē̠ tanē̍ nō na̠ stanē̎ ।
12) tanē̍ ta̠nūnā̎-nta̠nūnā̠-ntanē̠ tanē̍ ta̠nūnā̎m ।
13) ta̠nūnā̠ mapra̍yuchCha̠-nnapra̍yuchCha-nta̠nūnā̎-nta̠nūnā̠ mapra̍yuchChann ।
14) apra̍yuchCha̠-ndīdya̠-ddīdya̠ dapra̍yuchCha̠-nnapra̍yuchCha̠-ndīdya̍t ।
14) apra̍yuchCha̠nityapra̍ - yu̠chCha̠nn ।
15) dīdya̍-dbōdhi bōdhi̠ dīdya̠-ddīdya̍-dbōdhi ।
16) bō̠dhi̠ gō̠pā gō̠pā bō̍dhi bōdhi gō̠pāḥ ।
17) gō̠pā iti̍ gō - pāḥ ।
18) a̠bhi tvā̎ tvā̠ 'bhya̍bhi tvā̎ ।
19) tvā̠ dē̠va̠ dē̠va̠ tvā̠ tvā̠ dē̠va̠ ।
20) dē̠va̠ sa̠vi̠ta̠-ssa̠vi̠ta̠-rdē̠va̠ dē̠va̠ sa̠vi̠ta̠ḥ ।
21) sa̠vi̠ta̠ rīśā̍na̠ mīśā̍nagṃ savita-ssavita̠ rīśā̍nam ।
22) īśā̍na̠ṃ vāryā̍ṇā̠ṃ vāryā̍ṇā̠ mīśā̍na̠ mīśā̍na̠ṃ vāryā̍ṇām ।
23) vāryā̍ṇā̠miti̠ vāryā̍ṇām ।
24) sadā̍ 'va-nnava̠-nthsadā̠ sadā̍ 'vann ।
25) a̠va̠-nbhā̠ga-mbhā̠ga ma̍va-nnava-nbhā̠gam ।
26) bhā̠ga mī̍maha īmahē bhā̠ga-mbhā̠ga mī̍mahē ।
27) ī̠ma̠ha̠ itī̍mahē ।
28) ma̠hī dyau-rdyau-rma̠hī ma̠hī dyauḥ ।
29) dyauḥ pṛ̍thi̠vī pṛ̍thi̠vī dyau-rdyauḥ pṛ̍thi̠vī ।
30) pṛ̠thi̠vī cha̍ cha pṛthi̠vī pṛ̍thi̠vī cha̍ ।
31) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
32) na̠ i̠ma mi̠ma-nnō̍ na i̠mam ।
33) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
34) ya̠jña-mmi̍mikṣatā-mmimikṣatāṃ ya̠jñaṃ ya̠jña-mmi̍mikṣatām ।
35) mi̠mi̠kṣa̠tā̠miti̍ mimikṣatām ।
36) pi̠pṛ̠tā-nnō̍ naḥ pipṛ̠tā-mpi̍pṛ̠tā-nna̍ḥ ।
37) nō̠ bharī̍mabhi̠-rbharī̍mabhi-rnō nō̠ bharī̍mabhiḥ ।
38) bharī̍mabhi̠riti̠ bharī̍ma - bhi̠ḥ ।
39) tvā ma̍gnē agnē̠ tvā-ntvā ma̍gnē ।
40) a̠gnē̠ puṣka̍rā̠-tpuṣka̍rā dagnē agnē̠ puṣka̍rāt ।
41) puṣka̍rā̠ dadhyadhi̠ puṣka̍rā̠-tpuṣka̍rā̠ dadhi̍ ।
42) adhyatha̠rvā 'tha̠rvā 'dhya dhyatha̍rvā ।
43) atha̍rvā̠ ni-rṇi ratha̠rvā 'tha̍rvā̠ niḥ ।
44) nira̍manthatā manthata̠ ni-rṇi ra̍manthata ।
45) a̠ma̠ntha̠tētya̍manthata ।
46) mū̠rdhnō viśva̍sya̠ viśva̍sya mū̠rdhnō mū̠rdhnō viśva̍sya ।
47) viśva̍sya vā̠ghatō̍ vā̠ghatō̠ viśva̍sya̠ viśva̍sya vā̠ghata̍ḥ ।
48) vā̠ghata̠ iti̍ vā̠ghata̍ḥ ।
49) ta mu̍ vu̠ ta-nta mu̍ ।
50) u̠ tvā̠ tva̠ vu̠ tvā̠ ।
॥ 34 ॥ (50/52)

1) tvā̠ da̠ddhya-nda̠ddhya-ntvā̎ tvā da̠ddhyam ।
2) da̠ddhyaṃ ṃṛṣi̠r̠ ṛṣi̍-rda̠ddhya-nda̠ddhyaṃ ṃṛṣi̍ḥ ।
3) ṛṣi̍ḥ pu̠traḥ pu̠tra ṛṣi̠r̠ ṛṣi̍ḥ pu̠traḥ ।
4) pu̠tra ī̍dha īdhē pu̠traḥ pu̠tra ī̍dhē ।
5) ī̠dhē̠ atha̍rvaṇō̠ atha̍rvaṇa īdha īdhē̠ atha̍rvaṇaḥ ।
6) atha̍rvaṇa̠ ityatha̍rvaṇaḥ ।
7) vṛ̠tra̠haṇa̍-mpuranda̠ra-mpu̍randa̠raṃ vṛ̍tra̠haṇa̍ṃ vṛtra̠haṇa̍-mpuranda̠ram ।
7) vṛ̠tra̠haṇa̠miti̍ vṛtra - hana̎m ।
8) pu̠ra̠nda̠ramiti̍ puraṃ - da̠ram ।
9) ta mu̍ vu̠ ta-nta mu̍ ।
10) u̠ tvā̠ tva̠ vu̠ tvā̠ ।
11) tvā̠ pā̠thyaḥ pā̠thya stvā̎ tvā pā̠thyaḥ ।
12) pā̠thyō vṛṣā̠ vṛṣā̍ pā̠thyaḥ pā̠thyō vṛṣā̎ ।
13) vṛṣā̠ sagṃ saṃ vṛṣā̠ vṛṣā̠ sam ।
14) sa mī̍dha īdhē̠ sagṃ sa mī̍dhē ।
15) ī̠dhē̠ da̠syu̠hanta̍ma-ndasyu̠hanta̍ma mīdha īdhē dasyu̠hanta̍mam ।
16) da̠syu̠hanta̍ma̠miti̍ dasyu - hanta̍mam ।
17) dha̠na̠ñja̠yagṃ raṇē̍raṇē̠ raṇē̍raṇē dhanañja̠ya-ndha̍nañja̠yagṃ raṇē̍raṇē ।
17) dha̠na̠ñja̠yamiti̍ dhanaṃ - ja̠yam ।
18) raṇē̍raṇa̠ iti̠ raṇē̎ - ra̠ṇē̠ ।
19) u̠ta bru̍vantu bruvantū̠tōta bru̍vantu ।
20) bru̠va̠ntu̠ ja̠ntavō̍ ja̠ntavō̎ bruvantu bruvantu ja̠ntava̍ḥ ।
21) ja̠ntava̠ uduj ja̠ntavō̍ ja̠ntava̠ ut ।
22) uda̠gni ra̠gni rududa̠gniḥ ।
23) a̠gni-rvṛ̍tra̠hā vṛ̍tra̠hā 'gni ra̠gni-rvṛ̍tra̠hā ।
24) vṛ̠tra̠hā 'ja̍ nyajani vṛtra̠hā vṛ̍tra̠hā 'ja̍ni ।
24) vṛ̠tra̠hēti̍ vṛtra - hā ।
25) a̠ja̠nītya̍jani ।
26) dha̠na̠ñja̠yō raṇē̍raṇē̠ raṇē̍raṇē dhanañja̠yō dha̍nañja̠yō raṇē̍raṇē ।
26) dha̠na̠ñja̠ya iti̍ dhanaṃ - ja̠yaḥ ।
27) raṇē̍raṇa̠ iti̠ raṇē̎ - ra̠ṇē̠ ।
28) ā yaṃ ya mā yam ।
29) yagṃ hastē̠ hastē̠ yaṃ yagṃ hastē̎ ।
30) hastē̠ na na hastē̠ hastē̠ na ।
31) na khā̠dina̍-ṅkhā̠dina̠-nna na khā̠dina̎m ।
32) khā̠dina̠gṃ̠ śiśu̠gṃ̠ śiśu̍-ṅkhā̠dina̍-ṅkhā̠dina̠gṃ̠ śiśu̎m ।
33) śiśu̍-ñjā̠ta-ñjā̠tagṃ śiśu̠gṃ̠ śiśu̍-ñjā̠tam ।
34) jā̠ta-nna na jā̠ta-ñjā̠ta-nna ।
35) na bibhra̍ti̠ bibhra̍ti̠ na na bibhra̍ti ।
36) bibhra̠tīti̠ bibhra̍ti ।
37) vi̠śā ma̠gni ma̠gniṃ vi̠śāṃ vi̠śā ma̠gnim ।
38) a̠gnigg​ sva̍ddhva̠ragg​ sva̍ddhva̠ra ma̠gni ma̠gnigg​ sva̍ddhva̠ram ।
39) sva̠ddhva̠ramiti̍ su - a̠dhva̠ram ।
40) pra dē̠va-ndē̠va-mpra pra dē̠vam ।
41) dē̠va-ndē̠vavī̍tayē dē̠vavī̍tayē dē̠va-ndē̠va-ndē̠vavī̍tayē ।
42) dē̠vavī̍tayē̠ bhara̍ta̠ bhara̍ta dē̠vavī̍tayē dē̠vavī̍tayē̠ bhara̍ta ।
42) dē̠vavī̍taya̠ iti̍ dē̠va - vī̠ta̠yē̠ ।
43) bhara̍tā vasu̠vitta̍maṃ vasu̠vitta̍ma̠-mbhara̍ta̠ bhara̍tā vasu̠vitta̍mam ।
44) va̠su̠vitta̍ma̠miti̍ vasu̠vit - ta̠ma̠m ।
45) ā svē sva ā svē ।
46) svē yōnau̠ yōnau̠ svē svē yōnau̎ ।
47) yōnau̠ ni ni yōnau̠ yōnau̠ ni ।
48) ni ṣī̍datu sīdatu̠ ni ni ṣī̍datu ।
49) sī̠da̠tviti̍ sīdatu ।
50) ā jā̠ta-ñjā̠ta mā jā̠tam ।
॥ 35 ॥ (50/55)

1) jā̠ta-ñjā̠tavē̍dasi jā̠tavē̍dasi jā̠ta-ñjā̠ta-ñjā̠tavē̍dasi ।
2) jā̠tavē̍dasi pri̠ya-mpri̠ya-ñjā̠tavē̍dasi jā̠tavē̍dasi pri̠yam ।
2) jā̠tavē̍da̠sīti̍ jā̠ta - vē̠da̠si̠ ।
3) pri̠yagṃ śi̍śīta śiśīta pri̠ya-mpri̠yagṃ śi̍śīta ।
4) śi̠śī̠tā ti̍thi̠ mati̍thigṃ śiśīta śiśī̠tā ti̍thim ।
5) ati̍thi̠mityati̍thim ।
6) syō̠na ā syō̠nē syō̠na ā ।
7) ā gṛ̠hapa̍ti-ṅgṛ̠hapa̍ti̠ mā gṛ̠hapa̍tim ।
8) gṛ̠hapa̍ti̠miti̍ gṛ̠ha - pa̠ti̠m ।
9) a̠gninā̠ 'gni ra̠gni ra̠gninā̠ 'gninā̠ 'gniḥ ।
10) a̠gni-ssagṃ sa ma̠gni ra̠gni-ssam ।
11) sa mi̍ddhyata iddhyatē̠ sagṃ sa mi̍ddhyatē ।
12) i̠ddhya̠tē̠ ka̠viḥ ka̠vi ri̍ddhyata iddhyatē ka̠viḥ ।
13) ka̠vi-rgṛ̠hapa̍ti-rgṛ̠hapa̍tiḥ ka̠viḥ ka̠vi-rgṛ̠hapa̍tiḥ ।
14) gṛ̠hapa̍ti̠-ryuvā̠ yuvā̍ gṛ̠hapa̍ti-rgṛ̠hapa̍ti̠-ryuvā̎ ।
14) gṛ̠hapa̍ti̠riti̍ gṛ̠ha - pa̠ti̠ḥ ।
15) yuvēti̠ yuvā̎ ।
16) ha̠vya̠vā-ḍju̠hvā̎syō ju̠hvā̎syō havya̠vā ḍḍha̍vya̠vā-ḍju̠hvā̎syaḥ ।
16) ha̠vya̠vāḍiti̍ havya - vāṭ ।
17) ju̠hvā̎sya̠ iti̍ ju̠hu - ā̠sya̠ḥ ।
18) tvagṃ hi hi tva-ntvagṃ hi ।
19) hya̍gnē agnē̠ hi hya̍gnē ।
20) a̠gnē̠ a̠gninā̠ 'gninā̎ 'gnē agnē a̠gninā̎ ।
21) a̠gninā̠ viprō̠ viprō̍ a̠gninā̠ 'gninā̠ vipra̍ḥ ।
22) viprō̠ viprē̍ṇa̠ viprē̍ṇa̠ viprō̠ viprō̠ viprē̍ṇa ।
23) viprē̍ṇa̠ sa-nthsan. viprē̍ṇa̠ viprē̍ṇa̠ sann ।
24) sa-nthsa̠tā sa̠tā sa-nthsa-nthsa̠tā ।
25) sa̠tēti̍ sa̠tā ।
26) sakhā̠ sakhyā̠ sakhyā̠ sakhā̠ sakhā̠ sakhyā̎ ।
27) sakhyā̍ sami̠ddhyasē̍ sami̠ddhyasē̠ sakhyā̠ sakhyā̍ sami̠ddhyasē̎ ।
28) sa̠mi̠ddhyasa̠ iti̍ saṃ - i̠dhyasē̎ ।
29) ta-mma̍rjayanta marjayanta̠ ta-nta-mma̍rjayanta ।
30) ma̠rja̠ya̠nta̠ su̠kratugṃ̍ su̠kratu̍-mmarjayanta marjayanta su̠kratu̎m ।
31) su̠kratu̍-mpurō̠yāvā̍na-mpurō̠yāvā̍nagṃ su̠kratugṃ̍ su̠kratu̍-mpurō̠yāvā̍nam ।
31) su̠kratu̠miti̍ su - kratu̎m ।
32) pu̠rō̠yāvā̍na mā̠ji ṣvā̠jiṣu̍ purō̠yāvā̍na-mpurō̠yāvā̍na mā̠jiṣu̍ ।
32) pu̠rō̠yāvā̍na̠miti̍ puraḥ - yāvā̍nam ।
33) ā̠jiṣvityā̠jiṣu̍ ।
34) svēṣu̠ kṣayē̍ṣu̠ kṣayē̍ṣu̠ svēṣu̠ svēṣu̠ kṣayē̍ṣu ।
35) kṣayē̍ṣu vā̠jina̍ṃ vā̠jina̠-ṅkṣayē̍ṣu̠ kṣayē̍ṣu vā̠jina̎m ।
36) vā̠jina̠miti̍ vā̠jina̎m ।
37) ya̠jñēna̍ ya̠jñaṃ ya̠jñaṃ ya̠jñēna̍ ya̠jñēna̍ ya̠jñam ।
38) ya̠jña ma̍yajantā yajanta ya̠jñaṃ ya̠jña ma̍yajanta ।
39) a̠ya̠ja̠nta̠ dē̠vā dē̠vā a̍yajantā yajanta dē̠vāḥ ।
40) dē̠vā stāni̠ tāni̍ dē̠vā dē̠vā stāni̍ ।
41) tāni̠ dharmā̍ṇi̠ dharmā̍ṇi̠ tāni̠ tāni̠ dharmā̍ṇi ।
42) dharmā̍ṇi pratha̠māni̍ pratha̠māni̠ dharmā̍ṇi̠ dharmā̍ṇi pratha̠māni̍ ।
43) pra̠tha̠mā nyā̍sa-nnāsa-npratha̠māni̍ pratha̠mā nyā̍sann ।
44) ā̠sa̠nnityā̍sann ।
45) tē ha̍ ha̠ tē tē ha̍ ।
46) ha̠ nāka̠-nnākagṃ̍ ha ha̠ nāka̎m ।
47) nāka̍-mmahi̠mānō̍ mahi̠mānō̠ nāka̠-nnāka̍-mmahi̠māna̍ḥ ।
48) ma̠hi̠māna̍-ssachantē sachantē mahi̠mānō̍ mahi̠māna̍-ssachantē ।
49) sa̠cha̠ntē̠ yatra̠ yatra̍ sachantē sachantē̠ yatra̍ ।
50) yatra̠ pūrvē̠ pūrvē̠ yatra̠ yatra̠ pūrvē̎ ।
51) pūrvē̍ sā̠ddhyā-ssā̠ddhyāḥ pūrvē̠ pūrvē̍ sā̠ddhyāḥ ।
52) sā̠ddhyā-ssanti̠ santi̍ sā̠ddhyā-ssā̠ddhyā-ssanti̍ ।
53) santi̍ dē̠vā dē̠vā-ssanti̠ santi̍ dē̠vāḥ ।
54) dē̠vā iti̍ dē̠vāḥ ।
॥ 36 ॥ (54, 59)

॥ a. 11 ॥




Browse Related Categories: