1) prā̠chīna̍vagṃśa-ṅkarōti karōti prā̠chīna̍vagṃśa-mprā̠chīna̍vagṃśa-ṅkarōti ।
1) prā̠chīna̍vagṃśa̠miti̍ prā̠chīna̍ - va̠gṃ̠śa̠m ।
2) ka̠rō̠ti̠ dē̠va̠ma̠nu̠ṣyā dē̍vamanu̠ṣyāḥ ka̍rōti karōti dēvamanu̠ṣyāḥ ।
3) dē̠va̠ma̠nu̠ṣyā diśō̠ diśō̍ dēvamanu̠ṣyā dē̍vamanu̠ṣyā diśa̍ḥ ।
3) dē̠va̠ma̠nu̠ṣyā iti̍ dēva - ma̠nu̠ṣyāḥ ।
4) diśō̠ vi vi diśō̠ diśō̠ vi ।
5) vya̍bhajantā bhajanta̠ vi vya̍bhajanta ।
6) a̠bha̠ja̠nta̠ prāchī̠-mprāchī̍ mabhajantā bhajanta̠ prāchī̎m ।
7) prāchī̎-ndē̠vā dē̠vāḥ prāchī̠-mprāchī̎-ndē̠vāḥ ।
8) dē̠vā da̍kṣi̠ṇā da̍kṣi̠ṇā dē̠vā dē̠vā da̍kṣi̠ṇā ।
9) da̠kṣi̠ṇā pi̠tara̍ḥ pi̠tarō̍ dakṣi̠ṇā da̍kṣi̠ṇā pi̠tara̍ḥ ।
10) pi̠tara̍ḥ pra̠tīchī̎-mpra̠tīchī̎-mpi̠tara̍ḥ pi̠tara̍ḥ pra̠tīchī̎m ।
11) pra̠tīchī̎-mmanu̠ṣyā̍ manu̠ṣyā̎ḥ pra̠tīchī̎-mpra̠tīchī̎-mmanu̠ṣyā̎ḥ ।
12) ma̠nu̠ṣyā̍ udī̍chī̠ mudī̍chī-mmanu̠ṣyā̍ manu̠ṣyā̍ udī̍chīm ।
13) udī̍chīgṃ ru̠drā ru̠drā udī̍chī̠ mudī̍chīgṃ ru̠drāḥ ।
14) ru̠drā ya-dya-dru̠drā ru̠drā yat ।
15) ya-tprā̠chīna̍vagṃśa-mprā̠chīna̍vagṃśa̠ṃ ya-dya-tprā̠chīna̍vagṃśam ।
16) prā̠chīna̍vagṃśa-ṅka̠rōti̍ ka̠rōti̍ prā̠chīna̍vagṃśa-mprā̠chīna̍vagṃśa-ṅka̠rōti̍ ।
16) prā̠chīna̍vagṃśa̠miti̍ prā̠chīna̍ - va̠gṃ̠śa̠m ।
17) ka̠rōti̍ dēvalō̠ka-ndē̍valō̠ka-ṅka̠rōti̍ ka̠rōti̍ dēvalō̠kam ।
18) dē̠va̠lō̠ka mē̠vaiva dē̍valō̠ka-ndē̍valō̠ka mē̠va ।
18) dē̠va̠lō̠kamiti̍ dēva - lō̠kam ।
19) ē̠va ta-ttadē̠ vaiva tat ।
20) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
21) yaja̍māna u̠pāva̍rtata u̠pāva̍rtatē̠ yaja̍mānō̠ yaja̍māna u̠pāva̍rtatē ।
22) u̠pāva̍rtatē̠ pari̠ paryu̠ pāva̍rtata u̠pāva̍rtatē̠ pari̍ ।
22) u̠pāva̍rtata̠ ityu̍pa - āva̍rtatē ।
23) pari̍ śrayati śrayati̠ pari̠ pari̍ śrayati ।
24) śra̠ya̠ tya̠ntarhi̍tō̠ 'ntarhi̍ta-śśrayati śraya tya̠ntarhi̍taḥ ।
25) a̠ntarhi̍tō̠ hi hya̍ntarhi̍tō̠ 'ntarhi̍tō̠ hi ।
25) a̠ntarhi̍ta̠ itya̠ntaḥ - hi̠ta̠ḥ ।
26) hi dē̍valō̠kō dē̍valō̠kō hi hi dē̍valō̠kaḥ ।
27) dē̠va̠lō̠kō ma̍nuṣyalō̠kā-nma̍nuṣyalō̠kā-ddē̍valō̠kō dē̍valō̠kō ma̍nuṣyalō̠kāt ।
27) dē̠va̠lō̠ka iti̍ dēva - lō̠kaḥ ।
28) ma̠nu̠ṣya̠lō̠kā-nna na ma̍nuṣyalō̠kā-nma̍nuṣyalō̠kā-nna ।
28) ma̠nu̠ṣya̠lō̠kāditi̍ manuṣya - lō̠kāt ।
29) nāsmā da̠smā-nna nāsmāt ।
30) a̠smā llō̠kā llō̠kā da̠smā da̠smā llō̠kāt ।
31) lō̠kā-thsvē̍tavya̠gg̠ svē̍tavyam ँlō̠kā llō̠kā-thsvē̍tavyam ।
32) svē̍tavya mivēva̠ svē̍tavya̠gg̠ svē̍tavya miva ।
32) svē̍tavya̠miti̠ su - ē̠ta̠vya̠m ।
33) i̠vē tītī̍vē̠ vēti̍ ।
34) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
35) ā̠hu̠ḥ kaḥ ka ā̍hu rāhu̠ḥ kaḥ ।
36) kō hi hi kaḥ kō hi ।
37) hi ta-ttaddhi hi tat ।
38) ta-dvēda̠ vēda̠ ta-tta-dvēda̍ ।
39) vēda̠ yadi̠ yadi̠ vēda̠ vēda̠ yadi̍ ।
40) yadya̠muṣmi̍-nna̠muṣmi̠n̠. yadi̠ yadya̠muṣminn̍ ।
41) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
42) lō̠kē 'styasti̍ lō̠kē lō̠kē 'sti̍ ।
43) asti̍ vā̠ vā 'styasti̍ vā ।
44) vā̠ na na vā̍ vā̠ na ।
45) na vā̍ vā̠ na na vā̎ ।
46) vētīti̍ vā̠ vēti̍ ।
47) iti̍ di̠kṣu di̠kṣvi tīti̍ di̠kṣu ।
48) di̠kṣva̍ tīkā̠śā na̍tīkā̠śā-ndi̠kṣu di̠kṣva̍ tīkā̠śān ।
49) a̠tī̠kā̠śān ka̍rōti karōtya tīkā̠śā na̍tīkā̠śān ka̍rōti ।
50) ka̠rō̠ tyu̠bhayō̍ ru̠bhayō̎ḥ karōti karō tyu̠bhayō̎ḥ ।
॥ 1 ॥ (50/59)
1) u̠bhayō̎-rlō̠kayō̎-rlō̠kayō̍ ru̠bhayō̍ ru̠bhayō̎-rlō̠kayō̎ḥ ।
2) lō̠kayō̍ ra̠bhiji̍tyā a̠bhiji̍tyai lō̠kayō̎-rlō̠kayō̍ ra̠bhiji̍tyai ।
3) a̠bhiji̍tyai kēśaśma̠śru kē̍śaśma̠ śrva̍bhiji̍tyā a̠bhiji̍tyai kēśaśma̠śru ।
3) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
4) kē̠śa̠śma̠śru va̍patē vapatē kēśaśma̠śru kē̍śaśma̠śru va̍patē ।
4) kē̠śa̠śma̠śrviti̍ kēśa - śma̠śru ।
5) va̠pa̠tē̠ na̠khāni̍ na̠khāni̍ vapatē vapatē na̠khāni̍ ।
6) na̠khāni̠ ni ni na̠khāni̍ na̠khāni̠ ni ।
7) ni kṛ̍ntatē kṛntatē̠ ni ni kṛ̍ntatē ।
8) kṛ̠nta̠tē̠ mṛ̠tā mṛ̠tā kṛ̍ntatē kṛntatē mṛ̠tā ।
9) mṛ̠tā vai vai mṛ̠tā mṛ̠tā vai ।
10) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
11) ē̠ṣā tva-ktvagē̠ ṣaiṣā tvak ।
12) tva ga̍mē̠ddhyā 'mē̠ddhyā tva-ktva ga̍mē̠ddhyā ।
13) a̠mē̠ddhyā ya-dyada̍mē̠ddhyā 'mē̠ddhyā yat ।
14) ya-tkē̍śaśma̠śru kē̍śaśma̠śru ya-dya-tkē̍śaśma̠śru ।
15) kē̠śa̠śma̠śru mṛ̠tā-mmṛ̠tā-ṅkē̍śaśma̠śru kē̍śaśma̠śru mṛ̠tām ।
15) kē̠śa̠śma̠śrviti̍ kēśa - śma̠śru ।
16) mṛ̠tā mē̠vaiva mṛ̠tā-mmṛ̠tā mē̠va ।
17) ē̠va tvacha̠-ntvacha̍ mē̠vaiva tvacha̎m ।
18) tvacha̍ mamē̠ddhyā ma̍mē̠ddhyā-ntvacha̠-ntvacha̍ mamē̠ddhyām ।
19) a̠mē̠ddhyā ma̍pa̠hatyā̍ pa̠hatyā̍ mē̠ddhyā ma̍mē̠ddhyā ma̍pa̠hatya̍ ।
20) a̠pa̠hatya̍ ya̠jñiyō̍ ya̠jñiyō̍ 'pa̠hatyā̍ pa̠hatya̍ ya̠jñiya̍ḥ ।
20) a̠pa̠hatyētya̍pa - hatya̍ ।
21) ya̠jñiyō̍ bhū̠tvā bhū̠tvā ya̠jñiyō̍ ya̠jñiyō̍ bhū̠tvā ।
22) bhū̠tvā mēdha̠-mmēdha̍-mbhū̠tvā bhū̠tvā mēdha̎m ।
23) mēdha̠ mupōpa̠ mēdha̠-mmēdha̠ mupa̍ ।
24) upai̎tyē̠ tyupō pai̍ti ।
25) ē̠tyaṅgi̍ra̠sō 'ṅgi̍rasa ētyē̠ tyaṅgi̍rasaḥ ।
26) aṅgi̍rasa-ssuva̠rgagṃ su̍va̠rga maṅgi̍ra̠sō 'ṅgi̍rasa-ssuva̠rgam ।
27) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
27) su̠va̠rgamiti̍ suvaḥ - gam ।
28) lō̠kaṃ yantō̠ yantō̍ lō̠kam ँlō̠kaṃ yanta̍ḥ ।
29) yantō̠ 'phsva̍phsu yantō̠ yantō̠ 'phsu ।
30) a̠phsu dī̎kṣāta̠pasī̍ dīkṣāta̠pasī̍ a̠phsva̍phsu dī̎kṣāta̠pasī̎ ।
30) a̠phsvitya̍p - su ।
31) dī̠kṣā̠ta̠pasī̠ pra pra dī̎kṣāta̠pasī̍ dīkṣāta̠pasī̠ pra ।
31) dī̠kṣā̠ta̠pasī̠ iti̍ dīkṣā - ta̠pasī̎ ।
32) prāvē̍śaya-nnavēśaya̠-npra prāvē̍śayann ।
33) a̠vē̠śa̠ya̠-nna̠phsvā̎(1̠)phsva̍vēśaya-nnavēśaya-nna̠phsu ।
34) a̠phsu snā̍ti snā tya̠phsva̍phsu snā̍ti ।
34) a̠phsvitya̍p - su ।
35) snā̠ti̠ sā̠kṣā-thsā̠kṣā-thsnā̍ti snāti sā̠kṣāt ।
36) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
36) sā̠kṣāditi̍ sa - a̠kṣāt ।
37) ē̠va dī̎kṣāta̠pasī̍ dīkṣāta̠pasī̍ ē̠vaiva dī̎kṣāta̠pasī̎ ।
38) dī̠kṣā̠ta̠pasī̠ avāva̍ dīkṣāta̠pasī̍ dīkṣāta̠pasī̠ ava̍ ।
38) dī̠kṣā̠ta̠pasī̠ iti̍ dīkṣā - ta̠pasī̎ ।
39) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
40) ru̠ndhē̠ tī̠rthē tī̠rthē ru̍ndhē rundhē tī̠rthē ।
41) tī̠rthē snā̍ti snāti tī̠rthē tī̠rthē snā̍ti ।
42) snā̠ti̠ tī̠rthē tī̠rthē snā̍ti snāti tī̠rthē ।
43) tī̠rthē hi hi tī̠rthē tī̠rthē hi ।
44) hi tē tē hi hi tē ।
45) tē tā-ntā-ntē tē tām ।
46) tā-mpra pra tā-ntā-mpra ।
47) prāvē̍śaya̠-nnavē̍śaya̠-npra prāvē̍śayann ।
48) avē̍śaya-ntī̠rthē tī̠rthē 'vē̍śaya̠-nnavē̍śaya-ntī̠rthē ।
49) tī̠rthē snā̍ti snāti tī̠rthē tī̠rthē snā̍ti ।
50) snā̠ti̠ tī̠rtha-ntī̠rthagg snā̍ti snāti tī̠rtham ।
॥ 2 ॥ (50/60)
1) tī̠rtha mē̠vaiva tī̠rtha-ntī̠rtha mē̠va ।
2) ē̠va sa̍mā̠nānāgṃ̍ samā̠nānā̍ mē̠vaiva sa̍mā̠nānā̎m ।
3) sa̠mā̠nānā̎-mbhavati bhavati samā̠nānāgṃ̍ samā̠nānā̎-mbhavati ।
4) bha̠va̠ tya̠pō̍ 'pō bha̍vati bhava tya̠paḥ ।
5) a̠pō̎ 'śñā tyaśñā tya̠pō̎(1̠) 'pō̎ 'śñāti ।
6) a̠śñā̠ tya̠nta̠ra̠tō̎ 'ntara̠tō̎ 'śñā tyaśñā tyantara̠taḥ ।
7) a̠nta̠ra̠ta ē̠vai vānta̍ra̠tō̎ 'ntara̠ta ē̠va ।
8) ē̠va mēddhyō̠ mēddhya̍ ē̠vaiva mēddhya̍ḥ ।
9) mēddhyō̍ bhavati bhavati̠ mēddhyō̠ mēddhyō̍ bhavati ।
10) bha̠va̠ti̠ vāsa̍sā̠ vāsa̍sā bhavati bhavati̠ vāsa̍sā ।
11) vāsa̍sā dīkṣayati dīkṣayati̠ vāsa̍sā̠ vāsa̍sā dīkṣayati ।
12) dī̠kṣa̠ya̠ti̠ sau̠myagṃ sau̠mya-ndī̎kṣayati dīkṣayati sau̠myam ।
13) sau̠myaṃ vai vai sau̠myagṃ sau̠myaṃ vai ।
14) vai kṣauma̠-ṅkṣauma̠ṃ vai vai kṣauma̎m ।
15) kṣauma̍-ndē̠vata̍yā dē̠vata̍yā̠ kṣauma̠-ṅkṣauma̍-ndē̠vata̍yā ।
16) dē̠vata̍yā̠ sōma̠gṃ̠ sōma̍-ndē̠vata̍yā dē̠vata̍yā̠ sōma̎m ।
17) sōma̍ mē̠ṣa ē̠ṣa sōma̠gṃ̠ sōma̍ mē̠ṣaḥ ।
18) ē̠ṣa dē̠vatā̎-ndē̠vatā̍ mē̠ṣa ē̠ṣa dē̠vatā̎m ।
19) dē̠vatā̠ mupōpa̍ dē̠vatā̎-ndē̠vatā̠ mupa̍ ।
20) upai̎tyē̠ tyupō pai̍ti ।
21) ē̠ti̠ yō ya ē̎tyēti̠ yaḥ ।
22) yō dīkṣa̍tē̠ dīkṣa̍tē̠ yō yō dīkṣa̍tē ।
23) dīkṣa̍tē̠ sōma̍sya̠ sōma̍sya̠ dīkṣa̍tē̠ dīkṣa̍tē̠ sōma̍sya ।
24) sōma̍sya ta̠nū sta̠nū-ssōma̍sya̠ sōma̍sya ta̠nūḥ ।
25) ta̠nū ra̍syasi ta̠nū sta̠nū ra̍si ।
26) a̠si̠ ta̠nuva̍-nta̠nuva̍ masyasi ta̠nuva̎m ।
27) ta̠nuva̍-mmē mē ta̠nuva̍-nta̠nuva̍-mmē ।
28) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
29) pā̠hī tīti̍ pāhi pā̠hīti̍ ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠ha̠ svāg svā mā̍hāha̠ svām ।
32) svā mē̠vaiva svāg svā mē̠va ।
33) ē̠va dē̠vatā̎-ndē̠vatā̍ mē̠vaiva dē̠vatā̎m ।
34) dē̠vatā̠ mupōpa̍ dē̠vatā̎-ndē̠vatā̠ mupa̍ ।
35) upai̎tyē̠ tyupō pai̍ti ।
36) ē̠tyathō̠ athō̍ ētyē̠ tyathō̎ ।
37) athō̍ ā̠śiṣa̍ mā̠śiṣa̠ mathō̠ athō̍ ā̠śiṣa̎m ।
37) athō̠ ityathō̎ ।
38) ā̠śiṣa̍ mē̠vai vāśiṣa̍ mā̠śiṣa̍ mē̠va ।
38) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
39) ē̠vaitā mē̠tā mē̠vai vaitām ।
40) ē̠tā maitā mē̠tā mā ।
41) ā śā̎stē śāsta̠ ā śā̎stē ।
42) śā̠stē̠ 'gnē ra̠gnē-śśā̎stē śāstē̠ 'gnēḥ ।
43) a̠gnē stū̍ṣā̠dhāna̍-ntūṣā̠dhāna̍ ma̠gnē ra̠gnē stū̍ṣā̠dhāna̎m ।
44) tū̠ṣā̠dhāna̍ṃ vā̠yō-rvā̠yō stū̍ṣā̠dhāna̍-ntūṣā̠dhāna̍ṃ vā̠yōḥ ।
44) tū̠ṣā̠dhāna̠miti̍ tūṣa - ā̠dhāna̎m ।
45) vā̠yō-rvā̍ta̠pāna̍ṃ vāta̠pāna̍ṃ vā̠yō-rvā̠yō-rvā̍ta̠pāna̎m ।
46) vā̠ta̠pāna̍-mpitṛ̠ṇā-mpi̍tṛ̠ṇāṃ vā̍ta̠pāna̍ṃ vāta̠pāna̍-mpitṛ̠ṇām ।
46) vā̠ta̠pāna̠miti̍ vāta - pāna̎m ।
47) pi̠tṛ̠ṇā-nnī̠vi-rnī̠viḥ pi̍tṛ̠ṇā-mpi̍tṛ̠ṇā-nnī̠viḥ ।
48) nī̠vi rōṣa̍dhīnā̠ mōṣa̍dhīnā-nnī̠vi-rnī̠vi rōṣa̍dhīnām ।
49) ōṣa̍dhīnā-mpraghā̠taḥ pra̍ghā̠ta ōṣa̍dhīnā̠ mōṣa̍dhīnā-mpraghā̠taḥ ।
50) pra̠ghā̠ta ā̍di̠tyānā̍ mādi̠tyānā̎-mpraghā̠taḥ pra̍ghā̠ta ā̍di̠tyānā̎m ।
50) pra̠ghā̠ta iti̍ pra - ghā̠taḥ ।
॥ 3 ॥ (50/55)
1) ā̠di̠tyānā̎-mprāchīnatā̠naḥ prā̍chīnatā̠na ā̍di̠tyānā̍ mādi̠tyānā̎-mprāchīnatā̠naḥ ।
2) prā̠chī̠na̠tā̠nō viśvē̍ṣā̠ṃ viśvē̍ṣā-mprāchīnatā̠naḥ prā̍chīnatā̠nō viśvē̍ṣām ।
2) prā̠chī̠na̠tā̠na iti̍ prāchīna - tā̠naḥ ।
3) viśvē̍ṣā-ndē̠vānā̎-ndē̠vānā̠ṃ viśvē̍ṣā̠ṃ viśvē̍ṣā-ndē̠vānā̎m ।
4) dē̠vānā̠ mōtu̠ rōtu̍-rdē̠vānā̎-ndē̠vānā̠ mōtu̍ḥ ।
5) ōtu̠-rnakṣa̍trāṇā̠-nnakṣa̍trāṇā̠ mōtu̠ rōtu̠-rnakṣa̍trāṇām ।
6) nakṣa̍trāṇā matīkā̠śā a̍tīkā̠śā nakṣa̍trāṇā̠-nnakṣa̍trāṇā matīkā̠śāḥ ।
7) a̠tī̠kā̠śā sta-ttada̍tīkā̠śā a̍tīkā̠śā stat ।
8) ta-dvai vai ta-tta-dvai ।
9) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
10) ē̠ta-thsa̍rvadēva̠tyagṃ̍ sarvadēva̠tya̍ mē̠ta dē̠ta-thsa̍rvadēva̠tya̎m ।
11) sa̠rva̠dē̠va̠tya̍ṃ ya-dya-thsa̍rvadēva̠tyagṃ̍ sarvadēva̠tya̍ṃ yat ।
11) sa̠rva̠dē̠va̠tya̍miti̍ sarva - dē̠va̠tya̎m ।
12) ya-dvāsō̠ vāsō̠ ya-dya-dvāsa̍ḥ ।
13) vāsō̠ ya-dya-dvāsō̠ vāsō̠ yat ।
14) ya-dvāsa̍sā̠ vāsa̍sā̠ ya-dya-dvāsa̍sā ।
15) vāsa̍sā dī̠kṣaya̍ti dī̠kṣaya̍ti̠ vāsa̍sā̠ vāsa̍sā dī̠kṣaya̍ti ।
16) dī̠kṣaya̍ti̠ sarvā̍bhi̠-ssarvā̍bhi-rdī̠kṣaya̍ti dī̠kṣaya̍ti̠ sarvā̍bhiḥ ।
17) sarvā̍bhi rē̠vaiva sarvā̍bhi̠-ssarvā̍bhi rē̠va ।
18) ē̠vaina̍ mēna mē̠vai vaina̎m ।
19) ē̠na̠-ndē̠vatā̍bhi-rdē̠vatā̍bhi rēna mēna-ndē̠vatā̍bhiḥ ।
20) dē̠vatā̍bhi-rdīkṣayati dīkṣayati dē̠vatā̍bhi-rdē̠vatā̍bhi-rdīkṣayati ।
21) dī̠kṣa̠ya̠ti̠ ba̠hiḥprā̍ṇō ba̠hiḥprā̍ṇō dīkṣayati dīkṣayati ba̠hiḥprā̍ṇaḥ ।
22) ba̠hiḥprā̍ṇō̠ vai vai ba̠hiḥprā̍ṇō ba̠hiḥprā̍ṇō̠ vai ।
22) ba̠hiḥprā̍ṇa̠ iti̍ ba̠hiḥ - prā̠ṇa̠ḥ ।
23) vai ma̍nu̠ṣyō̍ manu̠ṣyō̍ vai vai ma̍nu̠ṣya̍ḥ ।
24) ma̠nu̠ṣya̍ stasya̠ tasya̍ manu̠ṣyō̍ manu̠ṣya̍ stasya̍ ।
25) tasyā śa̍na̠ maśa̍na̠-ntasya̠ tasyā śa̍nam ।
26) aśa̍na-mprā̠ṇaḥ prā̠ṇō 'śa̍na̠ maśa̍na-mprā̠ṇaḥ ।
27) prā̠ṇō̎ 'śñātya̠ śñāti̍ prā̠ṇaḥ prā̠ṇō̎ 'śñāti̍ ।
27) prā̠ṇa iti̍ pra - a̠naḥ ।
28) a̠śñāti̠ saprā̍ṇa̠-ssaprā̍ṇō̠ 'śñātya̠ śñāti̠ saprā̍ṇaḥ ।
29) saprā̍ṇa ē̠vaiva saprā̍ṇa̠-ssaprā̍ṇa ē̠va ।
29) saprā̍ṇa̠ iti̠ sa - prā̠ṇa̠ḥ ।
30) ē̠va dī̎kṣatē dīkṣata ē̠vaiva dī̎kṣatē ।
31) dī̠kṣa̠ta̠ āśi̍ta̠ āśi̍tō dīkṣatē dīkṣata̠ āśi̍taḥ ।
32) āśi̍tō bhavati bhava̠tyā śi̍ta̠ āśi̍tō bhavati ।
33) bha̠va̠ti̠ yāvā̠n̠. yāvā̎-nbhavati bhavati̠ yāvān̍ ।
34) yāvā̍nē̠ vaiva yāvā̠n̠. yāvā̍nē̠va ।
35) ē̠vāsyā̎ syai̠vai vāsya̍ ।
36) a̠sya̠ prā̠ṇaḥ prā̠ṇō̎ 'syāsya prā̠ṇaḥ ।
37) prā̠ṇa stēna̠ tēna̍ prā̠ṇaḥ prā̠ṇa stēna̍ ।
37) prā̠ṇa iti̍ pra - a̠naḥ ।
38) tēna̍ sa̠ha sa̠ha tēna̠ tēna̍ sa̠ha ।
39) sa̠ha mēdha̠-mmēdhagṃ̍ sa̠ha sa̠ha mēdha̎m ।
40) mēdha̠ mupōpa̠ mēdha̠-mmēdha̠ mupa̍ ।
41) upai̎tyē̠ tyupō pai̍ti ।
42) ē̠ti̠ ghṛ̠ta-ṅghṛ̠ta mē̎tyēti ghṛ̠tam ।
43) ghṛ̠ta-ndē̠vānā̎-ndē̠vānā̎-ṅghṛ̠ta-ṅghṛ̠ta-ndē̠vānā̎m ।
44) dē̠vānā̠-mmastu̠ mastu̍ dē̠vānā̎-ndē̠vānā̠-mmastu̍ ।
45) mastu̍ pitṛ̠ṇā-mpi̍tṛ̠ṇā-mmastu̠ mastu̍ pitṛ̠ṇām ।
46) pi̠tṛ̠ṇā-nniṣpa̍kva̠-nniṣpa̍kva-mpitṛ̠ṇā-mpi̍tṛ̠ṇā-nniṣpa̍kvam ।
47) niṣpa̍kva-mmanu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā̠-nniṣpa̍kva̠-nniṣpa̍kva-mmanu̠ṣyā̍ṇām ।
47) niṣpa̍kva̠miti̠ niḥ - pa̠kva̠m ।
48) ma̠nu̠ṣyā̍ṇā̠-nta-tta-nma̍nu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā̠-ntat ।
49) ta-dvai vai ta-tta-dvai ।
50) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
॥ 4 ॥ (50/57)
1) ē̠ta-thsa̍rvadēva̠tyagṃ̍ sarvadēva̠tya̍ mē̠ta dē̠ta-thsa̍rvadēva̠tya̎m ।
2) sa̠rva̠dē̠va̠tya̍ṃ ya-dya-thsa̍rvadēva̠tyagṃ̍ sarvadēva̠tya̍ṃ yat ।
2) sa̠rva̠dē̠va̠tya̍miti̍ sarva - dē̠va̠tya̎m ।
3) ya-nnava̍nīta̠-nnava̍nīta̠ṃ ya-dya-nnava̍nītam ।
4) nava̍nīta̠ṃ ya-dya-nnava̍nīta̠-nnava̍nīta̠ṃ yat ।
4) nava̍nīta̠miti̠ nava̍ - nī̠ta̠m ।
5) ya-nnava̍nītēna̠ nava̍nītēna̠ ya-dya-nnava̍nītēna ।
6) nava̍nītē nābhya̠ṅktē̎ 'bhya̠ṅktē nava̍nītēna̠ nava̍nītē nābhya̠ṅktē ।
6) nava̍nītē̠nēti̠ nava̍ - nī̠tē̠na̠ ।
7) a̠bhya̠ṅktē sarvā̠-ssarvā̍ abhya̠ṅktē̎ 'bhya̠ṅktē sarvā̎ḥ ।
7) a̠bhya̠ṅkta itya̍bhi - a̠ṅktē ।
8) sarvā̍ ē̠vaiva sarvā̠-ssarvā̍ ē̠va ।
9) ē̠va dē̠vatā̍ dē̠vatā̍ ē̠vaiva dē̠vatā̎ḥ ।
10) dē̠vatā̎ḥ prīṇāti prīṇāti dē̠vatā̍ dē̠vatā̎ḥ prīṇāti ।
11) prī̠ṇā̠ti̠ prachyu̍ta̠ḥ prachyu̍taḥ prīṇāti prīṇāti̠ prachyu̍taḥ ।
12) prachyu̍tō̠ vai vai prachyu̍ta̠ḥ prachyu̍tō̠ vai ।
12) prachyu̍ta̠ iti̠ pra - chyu̠ta̠ḥ ।
13) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
14) ē̠ṣō̎ 'smā da̠smā dē̠ṣa ē̠ṣō̎ 'smāt ।
15) a̠smā llō̠kā llō̠kā da̠smā da̠smā llō̠kāt ।
16) lō̠kā daga̠tō 'ga̍tō lō̠kā llō̠kā daga̍taḥ ।
17) aga̍tō dēvalō̠ka-ndē̍valō̠ka maga̠tō 'ga̍tō dēvalō̠kam ।
18) dē̠va̠lō̠kaṃ yō yō dē̍valō̠ka-ndē̍valō̠kaṃ yaḥ ।
18) dē̠va̠lō̠kamiti̍ dēva - lō̠kam ।
19) yō dī̎kṣi̠tō dī̎kṣi̠tō yō yō dī̎kṣi̠taḥ ।
20) dī̠kṣi̠tō̎ 'nta̠rā 'nta̠rā dī̎kṣi̠tō dī̎kṣi̠tō̎ 'nta̠rā ।
21) a̠nta̠ rēvē̍ vānta̠rā 'nta̠ rēva̍ ।
22) i̠va̠ nava̍nīta̠-nnava̍nīta mivēva̠ nava̍nītam ।
23) nava̍nīta̠-ntasmā̠-ttasmā̠-nnava̍nīta̠-nnava̍nīta̠-ntasmā̎t ।
23) nava̍nīta̠miti̠ nava̍ - nī̠ta̠m ।
24) tasmā̠-nnava̍nītēna̠ nava̍nītēna̠ tasmā̠-ttasmā̠-nnava̍nītēna ।
25) nava̍nītē nā̠bhya̍bhi nava̍nītēna̠ nava̍nītē nā̠bhi ।
25) nava̍nītē̠nēti̠ nava̍ - nī̠tē̠na̠ ।
26) a̠bhya̍ṅktē 'ṅktē̠ 'bhyā̎(1̠) bhya̍ṅktē ।
27) a̠ṅktē̠ 'nu̠lō̠ma ma̍nulō̠ma ma̍ṅktē 'ṅktē 'nulō̠mam ।
28) a̠nu̠lō̠maṃ yaju̍ṣā̠ yaju̍ṣā 'nulō̠ma ma̍nulō̠maṃ yaju̍ṣā ।
28) a̠nu̠lō̠mamitya̍nu - lō̠mam ।
29) yaju̍ṣā̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ yaju̍ṣā̠ yaju̍ṣā̠ vyāvṛ̍ttyai ।
30) vyāvṛ̍ttyā̠ indra̠ indrō̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyā̠ indra̍ḥ ।
30) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
31) indrō̍ vṛ̠traṃ vṛ̠tra mindra̠ indrō̍ vṛ̠tram ।
32) vṛ̠tra ma̍ha-nnahan vṛ̠traṃ vṛ̠tra ma̍hann ।
33) a̠ha̠-ntasya̠ tasyā̍ha-nnaha̠-ntasya̍ ।
34) tasya̍ ka̠nīni̍kā ka̠nīni̍kā̠ tasya̠ tasya̍ ka̠nīni̍kā ।
35) ka̠nīni̍kā̠ parā̠ parā̍ ka̠nīni̍kā ka̠nīni̍kā̠ parā̎ ।
36) parā̍ 'pata dapata̠-tparā̠ parā̍ 'patat ।
37) a̠pa̠ta̠-tta-ttada̍pata dapata̠-ttat ।
38) tadāñja̍na̠ māñja̍na̠-nta-ttadāñja̍nam ।
39) āñja̍na mabhava dabhava̠ dāñja̍na̠ māñja̍na mabhavat ।
39) āñja̍na̠mityā̎ - añja̍nam ।
40) a̠bha̠va̠-dya-dyada̍bhava dabhava̠-dyat ।
41) yadā̠ṅkta ā̠ṅktē ya-dyadā̠ṅktē ।
42) ā̠ṅktē chakṣu̠ śchakṣu̍ rā̠ṅkta ā̠ṅktē chakṣu̍ḥ ।
42) ā̠ṅkta ityā̎ - a̠ṅktē ।
43) chakṣu̍ rē̠vaiva chakṣu̠ śchakṣu̍ rē̠va ।
44) ē̠va bhrātṛ̍vyasya̠ bhrātṛ̍vya syai̠vaiva bhrātṛ̍vyasya ।
45) bhrātṛ̍vyasya vṛṅktē vṛṅktē̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya vṛṅktē ।
46) vṛ̠ṅktē̠ dakṣi̍ṇa̠-ndakṣi̍ṇaṃ vṛṅktē vṛṅktē̠ dakṣi̍ṇam ।
47) dakṣi̍ṇa̠-mpūrva̠-mpūrva̠-ndakṣi̍ṇa̠-ndakṣi̍ṇa̠-mpūrva̎m ।
48) pūrva̠ mā pūrva̠-mpūrva̠ mā ।
49) ā 'ṅktē̎ 'ṅkta̠ ā 'ṅktē̎ ।
50) a̠ṅktē̠ sa̠vyagṃ sa̠vya ma̍ṅktē 'ṅktē sa̠vyam ।
॥ 5 ॥ (50/62)
1) sa̠vyagṃ hi hi sa̠vyagṃ sa̠vyagṃ hi ।
2) hi pūrva̠-mpūrva̠gṃ̠ hi hi pūrva̎m ।
3) pūrva̍-mmanu̠ṣyā̍ manu̠ṣyā̎ḥ pūrva̠-mpūrva̍-mmanu̠ṣyā̎ḥ ।
4) ma̠nu̠ṣyā̍ ā̠ñjata̍ ā̠ñjatē̍ manu̠ṣyā̍ manu̠ṣyā̍ ā̠ñjatē̎ ।
5) ā̠ñjatē̠ na nāñjata̍ ā̠ñjatē̠ na ।
5) ā̠ñjata̠ ityā̎ - a̠ñjatē̎ ।
6) na ni ni na na ni ।
7) ni dhā̍vatē dhāvatē̠ ni ni dhā̍vatē ।
8) dhā̠va̠tē̠ ni ni dhā̍vatē dhāvatē̠ ni ।
9) nīvē̍va̠ ni nīva̍ ।
10) i̠va̠ hi hīvē̍va̠ hi ।
11) hi ma̍nu̠ṣyā̍ manu̠ṣyā̍ hi hi ma̍nu̠ṣyā̎ḥ ।
12) ma̠nu̠ṣyā̍ dhāva̍ntē̠ dhāva̍ntē manu̠ṣyā̍ manu̠ṣyā̍ dhāva̍ntē ।
13) dhāva̍ntē̠ pañcha̠ pañcha̠ dhāva̍ntē̠ dhāva̍ntē̠ pañcha̍ ।
14) pañcha̠ kṛtva̠ḥ kṛtva̠ḥ pañcha̠ pañcha̠ kṛtva̍ḥ ।
15) kṛtva̠ ā kṛtva̠ḥ kṛtva̠ ā ।
16) ā 'ṅktē̎ 'ṅkta̠ ā 'ṅktē̎ ।
17) a̠ṅktē̠ pañchā̎kṣarā̠ pañchā̎kṣarā 'ṅktē 'ṅktē̠ pañchā̎kṣarā ।
18) pañchā̎kṣarā pa̠ṅktiḥ pa̠ṅktiḥ pañchā̎kṣarā̠ pañchā̎kṣarā pa̠ṅktiḥ ।
18) pañchā̎kṣa̠rēti̠ pañcha̍ - a̠kṣa̠rā̠ ।
19) pa̠ṅktiḥ pāṅkta̠ḥ pāṅkta̍ḥ pa̠ṅktiḥ pa̠ṅktiḥ pāṅkta̍ḥ ।
20) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
21) ya̠jñō ya̠jñaṃ ya̠jñaṃ ya̠jñō ya̠jñō ya̠jñam ।
22) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
23) ē̠vāvā vai̠vai vāva̍ ।
24) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
25) ru̠ndhē̠ pari̍mita̠-mpari̍mitagṃ rundhē rundhē̠ pari̍mitam ।
26) pari̍mita̠ mā pari̍mita̠-mpari̍mita̠ mā ।
26) pari̍mita̠miti̠ pari̍ - mi̠ta̠m ।
27) ā 'ṅktē̎ 'ṅkta̠ ā 'ṅktē̎ ।
28) a̠ṅktē 'pa̍rimita̠ mapa̍rimita maṅktē̠ 'ṅktē 'pa̍rimitam ।
29) apa̍rimita̠gṃ̠ hi hyapa̍rimita̠ mapa̍rimita̠gṃ̠ hi ।
29) apa̍rimita̠mityapa̍ri - mi̠ta̠m ।
30) hi ma̍nu̠ṣyā̍ manu̠ṣyā̍ hi hi ma̍nu̠ṣyā̎ḥ ।
31) ma̠nu̠ṣyā̍ ā̠ñjata̍ ā̠ñjatē̍ manu̠ṣyā̍ manu̠ṣyā̍ ā̠ñjatē̎ ।
32) ā̠ñjatē̠ satū̍layā̠ satū̍layā̠ ''ñjata̍ ā̠ñjatē̠ satū̍layā ।
32) ā̠ñjata̠ ityā̎ - a̠ñjatē̎ ।
33) satū̍la̠yā ''satū̍layā̠ satū̍la̠yā ।
33) satū̍la̠yēti̠ sa - tū̠la̠yā̠ ।
34) ā 'ṅktē̎ 'ṅkta̠ ā 'ṅktē̎ ।
35) a̠ṅktē 'pa̍tūla̠yā 'pa̍tūlayā 'ṅktē̠ 'ṅktē 'pa̍tūlayā ।
36) apa̍tūlayā̠ hi hyapa̍tūla̠yā 'pa̍tūlayā̠ hi ।
36) apa̍tūla̠yētyapa̍ - tū̠la̠yā̠ ।
37) hi ma̍nu̠ṣyā̍ manu̠ṣyā̍ hi hi ma̍nu̠ṣyā̎ḥ ।
38) ma̠nu̠ṣyā̍ ā̠ñjata̍ ā̠ñjatē̍ manu̠ṣyā̍ manu̠ṣyā̍ ā̠ñjatē̎ ।
39) ā̠ñjatē̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyā ā̠ñjata̍ ā̠ñjatē̠ vyāvṛ̍ttyai ।
39) ā̠ñjata̠ ityā̎ - a̠ñjatē̎ ।
40) vyāvṛ̍ttyai̠ ya-dya-dvyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ yat ।
40) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
41) yadapa̍tūla̠yā 'pa̍tūlayā̠ ya-dyadapa̍tūlayā ।
42) apa̍tūlayā ''ñjī̠ tāñjī̠ tāpa̍tūla̠yā 'pa̍tūlayā ''ñjī̠ta ।
42) apa̍tūla̠yētyapa̍ - tū̠la̠yā̠ ।
43) ā̠ñjī̠ta vajrō̠ vajra̍ āñjī̠tāñjī̠ta vajra̍ḥ ।
43) ā̠ñjī̠tētyā̎ - a̠ñjī̠ta ।
44) vajra̍ ivēva̠ vajrō̠ vajra̍ iva ।
45) i̠va̠ syā̠-thsyā̠ di̠vē̠va̠ syā̠t ।
46) syā̠-thsatū̍layā̠ satū̍layā syā-thsyā̠-thsatū̍layā ।
47) satū̍la̠yā ''satū̍layā̠ satū̍la̠yā ।
47) satū̍la̠yēti̠ sa - tū̠la̠yā̠ ।
48) ā 'ṅktē̎ 'ṅkta̠ ā 'ṅktē̎ ।
49) a̠ṅktē̠ mi̠tra̠tvāya̍ mitra̠tvāyā̎mktē 'ṅktē mitra̠tvāya̍ ।
50) mi̠tra̠tvāyēndra̠ indrō̍ mitra̠tvāya̍ mitra̠tvāyēndra̍ḥ ।
50) mi̠tra̠tvāyēti̍ mitra - tvāya̍ ।
॥ 6 ॥ (50/63)
1) indrō̍ vṛ̠traṃ vṛ̠tra mindra̠ indrō̍ vṛ̠tram ।
2) vṛ̠tra ma̍ha-nnahan vṛ̠traṃ vṛ̠tra ma̍hann ।
3) a̠ha̠-nthsa sō̍ 'ha-nnaha̠-nthsaḥ ।
4) sō̎(1̠) 'pō̍ 'pa-ssa sō̍ 'paḥ ।
5) a̠pō̎(1̠) 'bhyā̎(1̠)bhyā̎(1̠)pō̎(1̠) 'pō̍ 'bhi ।
6) a̠bhya̍mriyatā mriyatā̠bhyā̎(1̠) bhya̍mriyata ।
7) a̠mri̠ya̠ta̠ tāsā̠-ntāsā̍ mamriya tāmriyata̠ tāsā̎m ।
8) tāsā̠ṃ ya-dya-ttāsā̠-ntāsā̠ṃ yat ।
9) ya-nmēddhya̠-mmēddhya̠ṃ ya-dya-nmēddhya̎m ।
10) mēddhya̍ṃ ya̠jñiya̍ṃ ya̠jñiya̠-mmēddhya̠-mmēddhya̍ṃ ya̠jñiya̎m ।
11) ya̠jñiya̠gṃ̠ sadē̍va̠gṃ̠ sadē̍vaṃ ya̠jñiya̍ṃ ya̠jñiya̠gṃ̠ sadē̍vam ।
12) sadē̍va̠ māsī̠ dāsī̠-thsadē̍va̠gṃ̠ sadē̍va̠ māsī̎t ।
12) sadē̍va̠miti̠ sa - dē̠va̠m ।
13) āsī̠-tta-ttadāsī̠ dāsī̠-ttat ।
14) tada pāpa̠ ta-ttadapa̍ ।
15) apō duda pāpōt ।
16) uda̍krāma dakrāma̠ dudu da̍krāmat ।
17) a̠krā̠ma̠-ttē tē̎ 'krāma dakrāma̠-ttē ।
18) tē da̠rbhā da̠rbhā stē tē da̠rbhāḥ ।
19) da̠rbhā a̍bhava-nnabhava-nda̠rbhā da̠rbhā a̍bhavann ।
20) a̠bha̠va̠n̠. ya-dyada̍bhava-nnabhava̠n̠. yat ।
21) ya-dda̍rbhapuñjī̠lai-rda̍rbhapuñjī̠lai-rya-dya-dda̍rbhapuñjī̠laiḥ ।
22) da̠rbha̠pu̠ñjī̠laiḥ pa̠vaya̍ti pa̠vaya̍ti darbhapuñjī̠lai-rda̍rbhapuñjī̠laiḥ pa̠vaya̍ti ।
22) da̠rbha̠pu̠ñjī̠lairiti̍ darbha - pu̠ñjī̠laiḥ ।
23) pa̠vaya̍ti̠ yā yāḥ pa̠vaya̍ti pa̠vaya̍ti̠ yāḥ ।
24) yā ē̠vaiva yā yā ē̠va ।
25) ē̠va mēddhyā̠ mēddhyā̍ ē̠vaiva mēddhyā̎ḥ ।
26) mēddhyā̍ ya̠jñiyā̍ ya̠jñiyā̠ mēddhyā̠ mēddhyā̍ ya̠jñiyā̎ḥ ।
27) ya̠jñiyā̠-ssadē̍vā̠-ssadē̍vā ya̠jñiyā̍ ya̠jñiyā̠-ssadē̍vāḥ ।
28) sadē̍vā̠ āpa̠ āpa̠-ssadē̍vā̠-ssadē̍vā̠ āpa̍ḥ ।
28) sadē̍vā̠ iti̠ sa - dē̠vā̠ḥ ।
29) āpa̠ stābhi̠ stābhi̠ rāpa̠ āpa̠ stābhi̍ḥ ।
30) tābhi̍ rē̠vaiva tābhi̠ stābhi̍ rē̠va ।
31) ē̠vaina̍ mēna mē̠vai vaina̎m ।
32) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
33) pa̠va̠ya̠ti̠ dvābhyā̠-ndvābhyā̎-mpavayati pavayati̠ dvābhyā̎m ।
34) dvābhyā̎-mpavayati pavayati̠ dvābhyā̠-ndvābhyā̎-mpavayati ।
35) pa̠va̠ya̠ tya̠hō̠rā̠trābhyā̍ mahōrā̠trābhyā̎-mpavayati pavaya tyahōrā̠trābhyā̎m ।
36) a̠hō̠rā̠trābhyā̍ mē̠vai vāhō̍rā̠trābhyā̍ mahōrā̠trābhyā̍ mē̠va ।
36) a̠hō̠rā̠trābhyā̠mitya̍haḥ - rā̠trābhyā̎m ।
37) ē̠vaina̍ mēna mē̠vai vaina̎m ।
38) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
39) pa̠va̠ya̠ti̠ tri̠bhi stri̠bhiḥ pa̍vayati pavayati tri̠bhiḥ ।
40) tri̠bhiḥ pa̍vayati pavayati tri̠bhi stri̠bhiḥ pa̍vayati ।
40) tri̠bhiriti̍ tri - bhiḥ ।
41) pa̠va̠ya̠ti̠ traya̠ straya̍ḥ pavayati pavayati̠ traya̍ḥ ।
42) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
43) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
44) lō̠kā ē̠bhi rē̠bhi-rlō̠kā lō̠kā ē̠bhiḥ ।
45) ē̠bhi rē̠vai vaibhi rē̠bhi rē̠va ।
46) ē̠vaina̍ mēna mē̠vai vaina̎m ।
47) ē̠na̠m ँlō̠kai-rlō̠kai rē̍na mēnam ँlō̠kaiḥ ।
48) lō̠kaiḥ pa̍vayati pavayati lō̠kai-rlō̠kaiḥ pa̍vayati ।
49) pa̠va̠ya̠ti̠ pa̠ñchabhi̍ḥ pa̠ñchabhi̍ḥ pavayati pavayati pa̠ñchabhi̍ḥ ।
50) pa̠ñchabhi̍ḥ pavayati pavayati pa̠ñchabhi̍ḥ pa̠ñchabhi̍ḥ pavayati ।
50) pa̠ñchabhi̠riti̍ pa̠ñcha - bhi̠ḥ ।
॥ 7 ॥ (50/56)
1) pa̠va̠ya̠ti̠ pañchā̎kṣarā̠ pañchā̎kṣarā pavayati pavayati̠ pañchā̎kṣarā ।
2) pañchā̎kṣarā pa̠ṅktiḥ pa̠ṅktiḥ pañchā̎kṣarā̠ pañchā̎kṣarā pa̠ṅktiḥ ।
2) pañchā̎kṣa̠rēti̠ pañcha̍ - a̠kṣa̠rā̠ ।
3) pa̠ṅktiḥ pāṅkta̠ḥ pāṅkta̍ḥ pa̠ṅktiḥ pa̠ṅktiḥ pāṅkta̍ḥ ।
4) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
5) ya̠jñō ya̠jñāya̍ ya̠jñāya̍ ya̠jñō ya̠jñō ya̠jñāya̍ ।
6) ya̠jñāyai̠ vaiva ya̠jñāya̍ ya̠jñāyai̠va ।
7) ē̠vaina̍ mēna mē̠vai vaina̎m ।
8) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
9) pa̠va̠ya̠ti̠ ṣa̠ḍbhi ṣṣa̠ḍbhiḥ pa̍vayati pavayati ṣa̠ḍbhiḥ ।
10) ṣa̠ḍbhiḥ pa̍vayati pavayati ṣa̠ḍbhi ṣṣa̠ḍbhiḥ pa̍vayati ।
10) ṣa̠ḍbhiriti̍ ṣaṭ - bhiḥ ।
11) pa̠va̠ya̠ti̠ ṣa-ṭthṣaṭ pa̍vayati pavayati̠ ṣaṭ ।
12) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
13) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
14) ṛ̠tava̍ ṛ̠tubhir̍. ṛ̠tubhir̍. ṛ̠tava̍ ṛ̠tava̍ ṛ̠tubhi̍ḥ ।
15) ṛ̠tubhi̍ rē̠vaiva rtubhir̍. ṛ̠tubhi̍ rē̠va ।
15) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
16) ē̠vaina̍ mēna mē̠vai vaina̎m ।
17) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
18) pa̠va̠ya̠ti̠ sa̠ptabhi̍-ssa̠ptabhi̍ḥ pavayati pavayati sa̠ptabhi̍ḥ ।
19) sa̠ptabhi̍ḥ pavayati pavayati sa̠ptabhi̍-ssa̠ptabhi̍ḥ pavayati ।
19) sa̠ptabhi̠riti̍ sa̠pta - bhi̠ḥ ।
20) pa̠va̠ya̠ti̠ sa̠pta sa̠pta pa̍vayati pavayati sa̠pta ।
21) sa̠pta Chandāgṃ̍si̠ Chandāgṃ̍si sa̠pta sa̠pta Chandāgṃ̍si ।
22) Chandāgṃ̍si̠ Chandō̍bhi̠ śChandō̍bhi̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ Chandō̍bhiḥ ।
23) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va ।
23) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
24) ē̠vaina̍ mēna mē̠vai vaina̎m ।
25) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
26) pa̠va̠ya̠ti̠ na̠vabhi̍-rna̠vabhi̍ḥ pavayati pavayati na̠vabhi̍ḥ ।
27) na̠vabhi̍ḥ pavayati pavayati na̠vabhi̍-rna̠vabhi̍ḥ pavayati ।
27) na̠vabhi̠riti̍ na̠va - bhi̠ḥ ।
28) pa̠va̠ya̠ti̠ nava̠ nava̍ pavayati pavayati̠ nava̍ ।
29) nava̠ vai vai nava̠ nava̠ vai ।
30) vai puru̍ṣē̠ puru̍ṣē̠ vai vai puru̍ṣē ।
31) puru̍ṣē prā̠ṇāḥ prā̠ṇāḥ puru̍ṣē̠ puru̍ṣē prā̠ṇāḥ ।
32) prā̠ṇā-ssaprā̍ṇa̠gṃ̠ saprā̍ṇa-mprā̠ṇāḥ prā̠ṇā-ssaprā̍ṇam ।
32) prā̠ṇā iti̍ pra - a̠nāḥ ।
33) saprā̍ṇa mē̠vaiva saprā̍ṇa̠gṃ̠ saprā̍ṇa mē̠va ।
33) saprā̍ṇa̠miti̠ sa - prā̠ṇa̠m ।
34) ē̠vaina̍ mēna mē̠vai vaina̎m ।
35) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
36) pa̠va̠ya̠ tyēka̍vigṃśa̠tyai ka̍vigṃśatyā pavayati pavaya̠ tyēka̍vigṃśatyā ।
37) ēka̍vigṃśatyā pavayati pavaya̠tyēka̍vigṃśa̠ tyaika̍vigṃśatyā pavayati ।
37) ēka̍vigṃśa̠tyētyēka̍ - vi̠gṃ̠śa̠tyā̠ ।
38) pa̠va̠ya̠ti̠ daśa̠ daśa̍ pavayati pavayati̠ daśa̍ ।
39) daśa̠ hastyā̠ hastyā̠ daśa̠ daśa̠ hastyā̎ḥ ।
40) hastyā̍ a̠ṅgula̍yō̠ 'ṅgula̍yō̠ hastyā̠ hastyā̍ a̠ṅgula̍yaḥ ।
41) a̠ṅgula̍yō̠ daśa̠ daśā̠ ṅgula̍yō̠ 'ṅgula̍yō̠ daśa̍ ।
42) daśa̠ padyā̠ḥ padyā̠ daśa̠ daśa̠ padyā̎ḥ ।
43) padyā̍ ā̠tmā ''tmā padyā̠ḥ padyā̍ ā̠tmā ।
44) ā̠tmai ka̍vi̠gṃ̠śa ē̍kavi̠gṃ̠śa ā̠tmā ''tmai ka̍vi̠gṃ̠śaḥ ।
45) ē̠ka̠vi̠gṃ̠śō yāvā̠n̠. yāvā̍ nēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō yāvān̍ ।
45) ē̠ka̠vi̠gṃ̠śa ityēka̍ - vi̠gṃ̠śaḥ ।
46) yāvā̍nē̠ vaiva yāvā̠n̠. yāvā̍nē̠va ।
47) ē̠va puru̍ṣa̠ḥ puru̍ṣa ē̠vaiva puru̍ṣaḥ ।
48) puru̍ṣa̠ sta-nta-mpuru̍ṣa̠ḥ puru̍ṣa̠ stam ।
49) tamapa̍rivarga̠ mapa̍rivarga̠-nta-ntamapa̍rivargam ।
50) apa̍rivarga-mpavayati pavaya̠ tyapa̍rivarga̠ mapa̍rivarga-mpavayati ।
50) apa̍rivarga̠mityapa̍ri - va̠rga̠m ।
॥ 8 ॥ (50/61)
1) pa̠va̠ya̠ti̠ chi̠tpati̍ śchi̠tpati̍ḥ pavayati pavayati chi̠tpati̍ḥ ।
2) chi̠tpati̍ stvā tvā chi̠tpati̍ śchi̠tpati̍ stvā ।
2) chi̠tpati̠riti̍ chit - pati̍ḥ ।
3) tvā̠ pu̠nā̠tu̠ pu̠nā̠tu̠ tvā̠ tvā̠ pu̠nā̠tu̠ ।
4) pu̠nā̠ tvitīti̍ punātu punā̠ tviti̍ ।
5) ityā̍hā̠hē tītyā̍ha ।
6) ā̠ha̠ manō̠ mana̍ āhāha̠ mana̍ḥ ।
7) manō̠ vai vai manō̠ manō̠ vai ।
8) vai chi̠tpati̍ śchi̠tpati̠-rvai vai chi̠tpati̍ḥ ।
9) chi̠tpati̠-rmana̍sā̠ mana̍sā chi̠tpati̍ śchi̠tpati̠-rmana̍sā ।
9) chi̠tpati̠riti̍ chit - pati̍ḥ ।
10) mana̍sai̠ vaiva mana̍sā̠ mana̍ sai̠va ।
11) ē̠vaina̍ mēna mē̠vai vaina̎m ।
12) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
13) pa̠va̠ya̠ti̠ vā̠kpati̍-rvā̠kpati̍ḥ pavayati pavayati vā̠kpati̍ḥ ।
14) vā̠kpati̍ stvā tvā vā̠kpati̍-rvā̠kpati̍ stvā ।
14) vā̠kpati̠riti̍ vāk - pati̍ḥ ।
15) tvā̠ pu̠nā̠tu̠ pu̠nā̠tu̠ tvā̠ tvā̠ pu̠nā̠tu̠ ।
16) pu̠nā̠ tvitīti̍ punātu punā̠ tviti̍ ।
17) ityā̍hā̠hē tītyā̍ha ।
18) ā̠ha̠ vā̠chā vā̠chā ''hā̍ha vā̠chā ।
19) vā̠chai vaiva vā̠chā vā̠chaiva ।
20) ē̠vaina̍ mēna mē̠vai vaina̎m ।
21) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
22) pa̠va̠ya̠ti̠ dē̠vō dē̠vaḥ pa̍vayati pavayati dē̠vaḥ ।
23) dē̠va stvā̎ tvā dē̠vō dē̠va stvā̎ ।
24) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
25) sa̠vi̠tā pu̍nātu punātu savi̠tā sa̍vi̠tā pu̍nātu ।
26) pu̠nā̠ tvitīti̍ punātu punā̠ tviti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta āhāha savi̠tṛpra̍sūtaḥ ।
29) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
29) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
30) ē̠vaina̍ mēna mē̠vai vaina̎m ।
31) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
32) pa̠va̠ya̠ti̠ tasya̠ tasya̍ pavayati pavayati̠ tasya̍ ।
33) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
34) tē̠ pa̠vi̠tra̠pa̠tē̠ pa̠vi̠tra̠pa̠tē̠ tē̠ tē̠ pa̠vi̠tra̠pa̠tē̠ ।
35) pa̠vi̠tra̠pa̠tē̠ pa̠vitrē̍ṇa pa̠vitrē̍ṇa pavitrapatē pavitrapatē pa̠vitrē̍ṇa ।
35) pa̠vi̠tra̠pa̠ta̠ iti̍ pavitra - pa̠tē̠ ।
36) pa̠vitrē̍ṇa̠ yasmai̠ yasmai̍ pa̠vitrē̍ṇa pa̠vitrē̍ṇa̠ yasmai̎ ।
37) yasmai̠ ka-ṅkaṃ yasmai̠ yasmai̠ kam ।
38) ka-mpu̠nē pu̠nē ka-ṅka-mpu̠nē ।
39) pu̠nē ta-tta-tpu̠nē pu̠nē tat ।
40) tachCha̍kēyagṃ śakēya̠-nta-ttachCha̍kēyam ।
41) śa̠kē̠ya̠ mitīti̍ śakēyagṃ śakēya̠ miti̍ ।
42) ityā̍hā̠hē tītyā̍ha ।
43) ā̠hā̠śiṣa̍ mā̠śiṣa̍ māhāhā̠ śiṣa̎m ।
44) ā̠śiṣa̍ mē̠vai vāśiṣa̍ mā̠śiṣa̍ mē̠va ।
44) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
45) ē̠vaitā mē̠tā mē̠vai vaitām ।
46) ē̠tā maitā mē̠tā mā ।
47) ā śā̎stē śāsta̠ ā śā̎stē ।
48) śā̠sta̠ iti̍ śāstē ।
॥ 9 ॥ (48/54)
॥ a. 1 ॥
1) yāva̍ntō̠ vai vai yāva̍ntō̠ yāva̍ntō̠ vai ।
2) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
3) dē̠vā ya̠jñāya̍ ya̠jñāya̍ dē̠vā dē̠vā ya̠jñāya̍ ।
4) ya̠jñāyā pu̍na̠tā pu̍nata ya̠jñāya̍ ya̠jñāyā pu̍nata ।
5) apu̍nata̠ tē tē 'pu̍na̠tā pu̍nata̠ tē ।
6) ta ē̠vaiva tē ta ē̠va ।
7) ē̠vābha̍va-nnabhavannē̠ vaivā bha̍vann ।
8) a̠bha̠va̠n̠. yō yō̍ 'bhavanna bhava̠n̠. yaḥ ।
9) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
10) ē̠vaṃ vi̠dvān. vi̠dvānē̠va mē̠vaṃ vi̠dvān ।
11) vi̠dvān. ya̠jñāya̍ ya̠jñāya̍ vi̠dvān. vi̠dvān. ya̠jñāya̍ ।
12) ya̠jñāya̍ punī̠tē pu̍nī̠tē ya̠jñāya̍ ya̠jñāya̍ punī̠tē ।
13) pu̠nī̠tē bhava̍ti̠ bhava̍ti punī̠tē pu̍nī̠tē bhava̍ti ।
14) bhava̍ tyē̠vaiva bhava̍ti̠ bhava̍ tyē̠va ।
15) ē̠va ba̠hi-rba̠hi rē̠vaiva ba̠hiḥ ।
16) ba̠hiḥ pa̍vayi̠tvā pa̍vayi̠tvā ba̠hi-rba̠hiḥ pa̍vayi̠tvā ।
17) pa̠va̠yi̠tvā 'nta ra̠ntaḥ pa̍vayi̠tvā pa̍vayi̠tvā 'ntaḥ ।
18) a̠ntaḥ pra prānta ra̠ntaḥ pra ।
19) pra pā̍dayati pādayati̠ pra pra pā̍dayati ।
20) pā̠da̠ya̠ti̠ ma̠nu̠ṣya̠lō̠kē ma̍nuṣyalō̠kē pā̍dayati pādayati manuṣyalō̠kē ।
21) ma̠nu̠ṣya̠lō̠ka ē̠vaiva ma̍nuṣyalō̠kē ma̍nuṣyalō̠ka ē̠va ।
21) ma̠nu̠ṣya̠lō̠ka iti̍ manuṣya - lō̠kē ।
22) ē̠vaina̍ mēna mē̠vai vaina̎m ।
23) ē̠na̠-mpa̠va̠yi̠tvā pa̍vayi̠tvaina̍ mēna-mpavayi̠tvā ।
24) pa̠va̠yi̠tvā pū̠ta-mpū̠ta-mpa̍vayi̠tvā pa̍vayi̠tvā pū̠tam ।
25) pū̠ta-ndē̍valō̠ka-ndē̍valō̠ka-mpū̠ta-mpū̠ta-ndē̍valō̠kam ।
26) dē̠va̠lō̠ka-mpra pra dē̍valō̠ka-ndē̍valō̠ka-mpra ।
26) dē̠va̠lō̠kamiti̍ dēva - lō̠kam ।
27) pra ṇa̍yati nayati̠ pra pra ṇa̍yati ।
28) na̠ya̠ tyadī̎kṣi̠tō 'dī̎kṣitō nayati naya̠ tyadī̎kṣitaḥ ।
29) adī̎kṣita̠ ēka̠yaika̠yā 'dī̎kṣi̠tō 'dī̎kṣita̠ ēka̍yā ।
30) ēka̠yā ''hu̠tyā ''hu̠ tyaika̠ yaika̠yā ''hu̍tyā ।
31) āhu̠tyē tītyā hu̠tyā ''hu̠ tyēti̍ ।
31) āhu̠tyētyā - hu̠tyā̠ ।
32) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
33) ā̠hu̠-ssru̠vēṇa̍ sru̠vēṇā̍ hurāhu-ssru̠vēṇa̍ ।
34) sru̠vēṇa̠ chata̍sra̠ śchata̍sra-ssru̠vēṇa̍ sru̠vēṇa̠ chata̍sraḥ ।
35) chata̍srō juhōti juhōti̠ chata̍sra̠ śchata̍srō juhōti ।
36) ju̠hō̠ti̠ dī̠kṣi̠ta̠tvāya̍ dīkṣita̠tvāya̍ juhōti juhōti dīkṣita̠tvāya̍ ।
37) dī̠kṣi̠ta̠tvāya̍ sru̠chā sru̠chā dī̎kṣita̠tvāya̍ dīkṣita̠tvāya̍ sru̠chā ।
37) dī̠kṣi̠ta̠tvāyēti̍ dīkṣita - tvāya̍ ।
38) sru̠chā pa̍ñcha̠mī-mpa̍ñcha̠mīg sru̠chā sru̠chā pa̍ñcha̠mīm ।
39) pa̠ñcha̠mī-mpañchā̎kṣarā̠ pañchā̎kṣarā pañcha̠mī-mpa̍ñcha̠mī-mpañchā̎kṣarā ।
40) pañchā̎kṣarā pa̠ṅktiḥ pa̠ṅktiḥ pañchā̎kṣarā̠ pañchā̎kṣarā pa̠ṅktiḥ ।
40) pañchā̎kṣa̠rēti̠ pañcha̍ - a̠kṣa̠rā̠ ।
41) pa̠ṅktiḥ pāṅkta̠ḥ pāṅkta̍ḥ pa̠ṅktiḥ pa̠ṅktiḥ pāṅkta̍ḥ ।
42) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
43) ya̠jñō ya̠jñaṃ ya̠jñaṃ ya̠jñō ya̠jñō ya̠jñam ।
44) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
45) ē̠vāvā vai̠vai vāva̍ ।
46) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
47) ru̠ndha̠ ākū̎tyā̠ ākū̎tyai rundhē rundha̠ ākū̎tyai ।
48) ākū̎tyai pra̠yujē̎ pra̠yuja̠ ākū̎tyā̠ ākū̎tyai pra̠yujē̎ ।
48) ākū̎tyā̠ ityā - kū̠tyai̠ ।
49) pra̠yujē̠ 'gnayē̠ 'gnayē̎ pra̠yujē̎ pra̠yujē̠ 'gnayē̎ ।
49) pra̠yuja̠ iti̍ pra - yujē̎ ।
50) a̠gnayē̠ svāhā̠ svāhā̠ 'gnayē̠ 'gnayē̠ svāhā̎ ।
॥ 10 ॥ (50/57)
1) svāhētīti̠ svāhā̠ svāhēti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠hā kū̠tyā ''kū̎tyā ''hā̠hā kū̎tyā ।
4) ākū̎tyā̠ hi hyākū̠tyā ''kū̎tyā̠ hi ।
4) ākū̠tyētyā - kū̠tyā̠ ।
5) hi puru̍ṣa̠ḥ puru̍ṣō̠ hi hi puru̍ṣaḥ ।
6) puru̍ṣō ya̠jñaṃ ya̠jña-mpuru̍ṣa̠ḥ puru̍ṣō ya̠jñam ।
7) ya̠jña ma̠bhya̍bhi ya̠jñaṃ ya̠jña ma̠bhi ।
8) a̠bhi pra̍yu̠ṅktē pra̍yu̠ṅktē̎(1̠) 'bhya̍bhi pra̍yu̠ṅktē ।
9) pra̠yu̠ṅktē yajē̍ya̠ yajē̍ya prayu̠ṅktē pra̍yu̠ṅktē yajē̍ya ।
9) pra̠yu̠ṅkta iti̍ pra - yu̠ṅktē ।
10) yajē̠yē tīti̠ yajē̍ya̠ yajē̠yēti̍ ।
11) iti̍ mē̠dhāyai̍ mē̠dhāyā̠ itīti̍ mē̠dhāyai̎ ।
12) mē̠dhāyai̠ mana̍sē̠ mana̍sē mē̠dhāyai̍ mē̠dhāyai̠ mana̍sē ।
13) mana̍sē̠ 'gnayē̠ 'gnayē̠ mana̍sē̠ mana̍sē̠ 'gnayē̎ ।
14) a̠gnayē̠ svāhā̠ svāhā̠ 'gnayē̠ 'gnayē̠ svāhā̎ ।
15) svāhē tīti̠ svāhā̠ svāhēti̍ ।
16) ityā̍hā̠hē tītyā̍ha ।
17) ā̠ha̠ mē̠dhayā̍ mē̠dhayā̍ ''hāha mē̠dhayā̎ ।
18) mē̠dhayā̠ hi hi mē̠dhayā̍ mē̠dhayā̠ hi ।
19) hi mana̍sā̠ mana̍sā̠ hi hi mana̍sā ।
20) mana̍sā̠ puru̍ṣa̠ḥ puru̍ṣō̠ mana̍sā̠ mana̍sā̠ puru̍ṣaḥ ।
21) puru̍ṣō ya̠jñaṃ ya̠jña-mpuru̍ṣa̠ḥ puru̍ṣō ya̠jñam ।
22) ya̠jña ma̍bhi̠gachCha̍ tyabhi̠gachCha̍ti ya̠jñaṃ ya̠jña ma̍bhi̠gachCha̍ti ।
23) a̠bhi̠gachCha̍ti̠ sara̍svatyai̠ sara̍svatyā abhi̠gachCha̍ tyabhi̠gachCha̍ti̠ sara̍svatyai ।
23) a̠bhi̠gachCha̠tītya̍bhi - gachCha̍ti ।
24) sara̍svatyai pū̠ṣṇē pū̠ṣṇē sara̍svatyai̠ sara̍svatyai pū̠ṣṇē ।
25) pū̠ṣṇē̎ 'gnayē̠ 'gnayē̍ pū̠ṣṇē pū̠ṣṇē̎ 'gnayē̎ ।
26) a̠gnayē̠ svāhā̠ svāhā̠ 'gnayē̠ 'gnayē̠ svāhā̎ ।
27) svāhē tīti̠ svāhā̠ svāhēti̍ ।
28) ityā̍hā̠hē tītyā̍ha ।
29) ā̠ha̠ vāg vāgā̍ hāha̠ vāk ।
30) vāg vai vai vāg vāg vai ।
31) vai sara̍svatī̠ sara̍svatī̠ vai vai sara̍svatī ।
32) sara̍svatī pṛthi̠vī pṛ̍thi̠vī sara̍svatī̠ sara̍svatī pṛthi̠vī ।
33) pṛ̠thi̠vī pū̠ṣā pū̠ṣā pṛ̍thi̠vī pṛ̍thi̠vī pū̠ṣā ।
34) pū̠ṣā vā̠chā vā̠chā pū̠ṣā pū̠ṣā vā̠chā ।
35) vā̠chai vaiva vā̠chā vā̠chaiva ।
36) ē̠va pṛ̍thi̠vyā pṛ̍thi̠vyai vaiva pṛ̍thi̠vyā ।
37) pṛ̠thi̠vyā ya̠jñaṃ ya̠jña-mpṛ̍thi̠vyā pṛ̍thi̠vyā ya̠jñam ।
38) ya̠jña-mpra pra ya̠jñaṃ ya̠jña-mpra ।
39) pra yu̍ṅktē yuṅktē̠ pra pra yu̍ṅktē ।
40) yu̠ṅkta̠ āpa̠ āpō̍ yuṅktē yuṅkta̠ āpa̍ḥ ।
41) āpō̍ dēvī-rdēvī̠ rāpa̠ āpō̍ dēvīḥ ।
42) dē̠vī̠-rbṛ̠ha̠tī̠-rbṛ̠ha̠tī̠-rdē̠vī̠-rdē̠vī̠-rbṛ̠ha̠tī̠ḥ ।
43) bṛ̠ha̠tī̠-rvi̠śva̠śa̠mbhu̠vō̠ vi̠śva̠śa̠mbhu̠vō̠ bṛ̠ha̠tī̠-rbṛ̠ha̠tī̠-rvi̠śva̠śa̠mbhu̠va̠ḥ ।
44) vi̠śva̠śa̠mbhu̠va̠ itīti̍ viśvaśambhuvō viśvaśambhuva̠ iti̍ ।
44) vi̠śva̠śa̠mbhu̠va̠ iti̍ viśva - śa̠mbhu̠va̠ḥ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠ha̠ yā yā ā̍hāha̠ yāḥ ।
47) yā vai vai yā yā vai ।
48) vai varṣyā̠ varṣyā̠ vai vai varṣyā̎ḥ ।
49) varṣyā̠ stā stā varṣyā̠ varṣyā̠ stāḥ ।
50) tā āpa̠ āpa̠ stā stā āpa̍ḥ ।
॥ 11 ॥ (50/54)
1) āpō̍ dē̠vī-rdē̠vī rāpa̠ āpō̍ dē̠vīḥ ।
2) dē̠vī-rbṛ̍ha̠tī-rbṛ̍ha̠tī-rdē̠vī-rdē̠vī-rbṛ̍ha̠tīḥ ।
3) bṛ̠ha̠tī-rvi̠śvaśa̍mbhuvō vi̠śvaśa̍mbhuvō bṛha̠tī-rbṛ̍ha̠tī-rvi̠śvaśa̍mbhuvaḥ ।
4) vi̠śvaśa̍mbhuvō̠ ya-dya-dvi̠śvaśa̍mbhuvō vi̠śvaśa̍mbhuvō̠ yat ।
4) vi̠śvaśa̍mbhuva̠ iti̍ vi̠śva - śa̠mbhu̠va̠ḥ ।
5) yadē̠ta dē̠ta-dya-dyadē̠tat ।
6) ē̠ta-dyaju̠-ryaju̍ rē̠ta dē̠ta-dyaju̍ḥ ।
7) yaju̠-rna na yaju̠-ryaju̠-rna ।
8) na brū̠yā-dbrū̠yā-nna na brū̠yāt ।
9) brū̠yā-ddi̠vyā di̠vyā brū̠yā-dbrū̠yā-ddi̠vyāḥ ।
10) di̠vyā āpa̠ āpō̍ di̠vyā di̠vyā āpa̍ḥ ।
11) āpō 'śā̎mtā̠ aśā̎mtā̠ āpa̠ āpō 'śā̎mtāḥ ।
12) aśā̎mtā i̠ma mi̠ma maśā̎mtā̠ aśā̎mtā i̠mam ।
13) i̠mam ँlō̠kam ँlō̠ka mi̠ma mi̠mam ँlō̠kam ।
14) lō̠ka mā lō̠kam ँlō̠ka mā ।
15) ā ga̍chChēyu-rgachChēyu̠rā ga̍chChēyuḥ ।
16) ga̠chChē̠yu̠ rāpa̠ āpō̍ gachChēyu-rgachChēyu̠ rāpa̍ḥ ।
17) āpō̍ dēvī-rdēvī̠ rāpa̠ āpō̍ dēvīḥ ।
18) dē̠vī̠-rbṛ̠ha̠tī̠-rbṛ̠ha̠tī̠-rdē̠vī̠-rdē̠vī̠-rbṛ̠ha̠tī̠ḥ ।
19) bṛ̠ha̠tī̠-rvi̠śva̠śa̠mbhu̠vō̠ vi̠śva̠śa̠mbhu̠vō̠ bṛ̠ha̠tī̠-rbṛ̠ha̠tī̠-rvi̠śva̠śa̠mbhu̠va̠ḥ ।
20) vi̠śva̠śa̠mbhu̠va̠ itīti̍ viśvaśambhuvō viśvaśambhuva̠ iti̍ ।
20) vi̠śva̠śa̠mbhu̠va̠ iti̍ viśva - śa̠mbhu̠va̠ḥ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠hā̠smā a̠smā ā̍hā hā̠smai ।
23) a̠smā ē̠vai vāsmā a̠smā ē̠va ।
24) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ ।
25) ē̠nā̠ lō̠kāya̍ lō̠kāyai̍nā ēnā lō̠kāya̍ ।
26) lō̠kāya̍ śamayati śamayati lō̠kāya̍ lō̠kāya̍ śamayati ।
27) śa̠ma̠ya̠ti̠ tasmā̠-ttasmā̎ chChamayati śamayati̠ tasmā̎t ।
28) tasmā̎ chChā̠ntā-śśā̠ntā stasmā̠-ttasmā̎ chChā̠ntāḥ ।
29) śā̠ntā i̠ma mi̠magṃ śā̠ntā-śśā̠ntā i̠mam ।
30) i̠mam ँlō̠kam ँlō̠ka mi̠ma mi̠mam ँlō̠kam ।
31) lō̠ka mā lō̠kam ँlō̠ka mā ।
32) ā ga̍chChanti gachCha̠ntyā ga̍chChanti ।
33) ga̠chCha̠nti̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ga̍chChanti gachChanti̠ dyāvā̍pṛthi̠vī ।
34) dyāvā̍pṛthi̠vī itīti̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī iti̍ ।
34) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyō rā̍hāha̠ dyāvā̍pṛthi̠vyōḥ ।
37) dyāvā̍pṛthi̠vyōr-hi hi dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyōr-hi ।
37) dyāvā̍pṛthi̠vyōriti̠ dyāvā̎ - pṛ̠thi̠vyōḥ ।
38) hi ya̠jñō ya̠jñō hi hi ya̠jñaḥ ।
39) ya̠jña u̠rū̍ru ya̠jñō ya̠jña u̠ru ।
40) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣam ।
41) a̠ntari̍kṣa̠ mitītya̠ ntari̍kṣa ma̠ntari̍kṣa̠ miti̍ ।
42) ityā̍hā̠hē tītyā̍ha ।
43) ā̠hā̠ntari̍kṣē̠ 'ntari̍kṣa āhāhā̠ ntari̍kṣē ।
44) a̠ntari̍kṣē̠ hi hya̍ntari̍kṣē̠ 'ntari̍kṣē̠ hi ।
45) hi ya̠jñō ya̠jñō hi hi ya̠jñaḥ ।
46) ya̠jñō bṛha̠spati̠-rbṛha̠spati̍-rya̠jñō ya̠jñō bṛha̠spati̍ḥ ।
47) bṛha̠spati̍-rnō nō̠ bṛha̠spati̠-rbṛha̠spati̍-rnaḥ ।
48) nō̠ ha̠viṣā̍ ha̠viṣā̍ nō nō ha̠viṣā̎ ।
49) ha̠viṣā̍ vṛdhātu vṛdhātu ha̠viṣā̍ ha̠viṣā̍ vṛdhātu ।
50) vṛ̠dhā̠ tvitīti̍ vṛdhātu vṛdhā̠ tviti̍ ।
॥ 12 ॥ (50/54)
1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ brahma̠ brahmā̍hāha̠ brahma̍ ।
3) brahma̠ vai vai brahma̠ brahma̠ vai ।
4) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
5) dē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̍ḥ ।
6) bṛha̠spati̠-rbrahma̍ṇā̠ brahma̍ṇā̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̍ṇā ।
7) brahma̍ṇai̠ vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
8) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
9) a̠smai̠ ya̠jñaṃ ya̠jña ma̍smā asmai ya̠jñam ।
10) ya̠jña mavāva̍ ya̠jñaṃ ya̠jña mava̍ ।
11) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
12) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
13) ya-dbrū̠yā-dbrū̠yā-dya-dya-dbrū̠yāt ।
14) brū̠yā-dvi̍dhē-rvidhē-rbrū̠yā-dbrū̠yā-dvi̍dhēḥ ।
15) vi̠dhē̠ ritīti̍ vidhē-rvidhē̠ riti̍ ।
16) iti̍ yajñasthā̠ṇuṃ ya̍jñasthā̠ṇu mitīti̍ yajñasthā̠ṇum ।
17) ya̠jña̠sthā̠ṇu mṛ̍chChē dṛchChē-dyajñasthā̠ṇuṃ ya̍jñasthā̠ṇu mṛ̍chChēt ।
17) ya̠jña̠sthā̠ṇumiti̍ yajña - sthā̠ṇum ।
18) ṛ̠chChē̠-dvṛ̠dhā̠tu̠ vṛ̠dhā̠ tvṛ̠chChē̠ dṛ̠chChē̠-dvṛ̠dhā̠tu̠ ।
19) vṛ̠dhā̠ tvitīti̍ vṛdhātu vṛdhā̠ tviti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ ya̠jña̠sthā̠ṇuṃ ya̍jñasthā̠ṇu mā̍hāha yajñasthā̠ṇum ।
22) ya̠jña̠sthā̠ṇu mē̠vaiva ya̍jñasthā̠ṇuṃ ya̍jñasthā̠ṇu mē̠va ।
22) ya̠jña̠sthā̠ṇumiti̍ yajña - sthā̠ṇum ।
23) ē̠va pari̠ paryē̠ vaiva pari̍ ।
24) pari̍ vṛṇakti vṛṇakti̠ pari̠ pari̍ vṛṇakti ।
25) vṛ̠ṇa̠kti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rvṛṇakti vṛṇakti pra̠jāpa̍tiḥ ।
26) pra̠jāpa̍ti-rya̠jñaṃ ya̠jña-mpra̠jāpa̍tiḥ pra̠jāpa̍ti-rya̠jñam ।
26) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
27) ya̠jña ma̍sṛjatā sṛjata ya̠jñaṃ ya̠jña ma̍sṛjata ।
28) a̠sṛ̠ja̠ta̠ sa sō̍ 'sṛjatā sṛjata̠ saḥ ।
29) sō̎ 'smā dasmā̠-thsa sō̎ 'smāt ।
30) a̠smā̠-thsṛ̠ṣṭa-ssṛ̠ṣṭō̎ 'smā dasmā-thsṛ̠ṣṭaḥ ।
31) sṛ̠ṣṭaḥ parā̠-mparā̎-ṅkhsṛ̠ṣṭa-ssṛ̠ṣṭaḥ parāṃ̍ ।
32) parā̍ṃaidai̠-tparā̠-mparā̍ṃait ।
33) ai̠-thsa sa ai̍dai̠-thsaḥ ।
34) sa pra pra sa sa pra ।
35) pra yaju̠-ryaju̠ḥ pra pra yaju̍ḥ ।
36) yaju̠ ravlī̍nā̠ davlī̍nā̠-dyaju̠-ryaju̠ ravlī̍nāt ।
37) avlī̍nā̠-tpra prāvlī̍nā̠ davlī̍nā̠-tpra ।
38) pra sāma̠ sāma̠ pra pra sāma̍ ।
39) sāma̠ ta-ntagṃ sāma̠ sāma̠ tam ।
40) ta mṛgṛ-kta-nta mṛk ।
41) ṛgudu dṛgṛgut ।
42) uda̍yachCha dayachCha̠ dudu da̍yachChat ।
43) a̠ya̠chCha̠-dya-dyada̍yachCha dayachCha̠-dyat ।
44) ya-dṛgṛg ya-dyadṛk ।
45) ṛgu̠daya̍chCha du̠daya̍chCha̠ dṛgṛgu̠ daya̍chChat ।
46) u̠daya̍chCha̠-tta-ttadu̠daya̍chCha du̠daya̍chCha̠-ttat ।
46) u̠daya̍chCha̠dityu̍t - aya̍chChat ।
47) tadau̎dgraha̠ṇasyau̎ dgraha̠ṇasya̠ ta-ttadau̎dgraha̠ṇasya̍ ।
48) au̠dgra̠ha̠ṇa syau̎dgrahaṇa̠tva mau̎dgrahaṇa̠tva mau̎dgraha̠ṇa syau̎dgraha̠ṇa syau̎dgrahaṇa̠tvam ।
48) au̠dgra̠ha̠ṇasyētyau̎t - gra̠ha̠ṇasya̍ ।
49) au̠dgra̠ha̠ṇa̠tva mṛ̠cha rchaudgra̍haṇa̠tva mau̎dgrahaṇa̠tva mṛ̠chā ।
49) au̠dgra̠ha̠ṇa̠tvamityau̎dgrahaṇa - tvam ।
50) ṛ̠chā ju̍hōti juhō tyṛ̠cha rchā ju̍hōti ।
॥ 13 ॥ (50/56)
1) ju̠hō̠ti̠ ya̠jñasya̍ ya̠jñasya̍ juhōti juhōti ya̠jñasya̍ ।
2) ya̠jña syōdya̍tyā̠ udya̍tyai ya̠jñasya̍ ya̠jña syōdya̍tyai ।
3) udya̍tyā anu̠ṣṭuba̍ nu̠ṣṭu budya̍tyā̠ udya̍tyā anu̠ṣṭup ।
3) udya̍tyā̠ ityut - ya̠tyai̠ ।
4) a̠nu̠ṣṭu-pChanda̍sā̠-ñChanda̍sā manu̠ṣṭu ba̍nu̠ṣṭu-pChanda̍sām ।
4) a̠nu̠ṣṭubitya̍nu - stup ।
5) Chanda̍sā̠ mudu chChanda̍sā̠-ñChanda̍sā̠ mut ।
6) uda̍yachCha dayachCha̠ dudu da̍yachChat ।
7) a̠ya̠chCha̠ ditī tya̍yachCha dayachCha̠ diti̍ ।
8) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
9) ā̠hu̠ stasmā̠-ttasmā̍ dāhu rāhu̠ stasmā̎t ।
10) tasmā̍ danu̠ṣṭubhā̍ 'nu̠ṣṭubhā̠ tasmā̠-ttasmā̍ danu̠ṣṭubhā̎ ।
11) a̠nu̠ṣṭubhā̍ juhōti juhō tyanu̠ṣṭubhā̍ 'nu̠ṣṭubhā̍ juhōti ।
11) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
12) ju̠hō̠ti̠ ya̠jñasya̍ ya̠jñasya̍ juhōti juhōti ya̠jñasya̍ ।
13) ya̠jña syōdya̍tyā̠ udya̍tyai ya̠jñasya̍ ya̠jña syōdya̍tyai ।
14) udya̍tyai̠ dvāda̍śa̠ dvāda̠śō dya̍tyā̠ udya̍tyai̠ dvāda̍śa ।
14) udya̍tyā̠ ityut - ya̠tyai̠ ।
15) dvāda̍śa vāthsaba̠ndhāni̍ vāthsaba̠ndhāni̠ dvāda̍śa̠ dvāda̍śa vāthsaba̠ndhāni̍ ।
16) vā̠thsa̠ba̠ndhā nyudu-dvā̎thsaba̠ndhāni̍ vāthsaba̠ndhā nyut ।
16) vā̠thsa̠ba̠ndhānīti̍ vāthsa - ba̠ndhāni̍ ।
17) uda̍yachCha-nnayachCha̠-nnudu da̍yachChann ।
18) a̠ya̠chCha̠-nnitī tya̍yachCha-nnayachCha̠-nniti̍ ।
19) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
20) ā̠hu̠ stasmā̠-ttasmā̍ dāhu rāhu̠ stasmā̎t ।
21) tasmā̎-ddvāda̠śabhi̍-rdvāda̠śabhi̠ stasmā̠-ttasmā̎-ddvāda̠śabhi̍ḥ ।
22) dvā̠da̠śabhi̍-rvāthsabandha̠vidō̍ vāthsabandha̠vidō̎ dvāda̠śabhi̍-rdvāda̠śabhi̍-rvāthsabandha̠vida̍ḥ ।
22) dvā̠da̠śabhi̠riti̍ dvāda̠śa - bhi̠ḥ ।
23) vā̠thsa̠ba̠ndha̠vidō̍ dīkṣayanti dīkṣayanti vāthsabandha̠vidō̍ vāthsabandha̠vidō̍ dīkṣayanti ।
23) vā̠thsa̠ba̠ndha̠vida̠ iti̍ vāthsabandha - vida̍ḥ ।
24) dī̠kṣa̠ya̠nti̠ sā sā dī̎kṣayanti dīkṣayanti̠ sā ।
25) sā vai vai sā sā vai ।
26) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
27) ē̠ṣa rgṛgē̠ṣaiṣa rk ।
28) ṛga̍nu̠ṣṭu ga̍nu̠ṣṭu gṛgṛ ga̍nu̠ṣṭuk ।
29) a̠nu̠ṣṭug vāg vāga̍nu̠ṣṭu ga̍nu̠ṣṭug vāk ।
29) a̠nu̠ṣṭugitya̍nu - stuk ।
30) vāga̍nu̠ṣṭu ga̍nu̠ṣṭug vāg vāga̍nu̠ṣṭuk ।
31) a̠nu̠ṣṭug ya-dyada̍nu̠ṣṭu ga̍nu̠ṣṭug yat ।
31) a̠nu̠ṣṭugitya̍nu - stuk ।
32) yadē̠ta yai̠tayā̠ ya-dyadē̠tayā̎ ।
33) ē̠taya̠ rcha rchaita yai̠taya̠ rchā ।
34) ṛ̠chā dī̠kṣaya̍ti dī̠kṣaya̍ tyṛ̠cha rchā dī̠kṣaya̍ti ।
35) dī̠kṣaya̍ti vā̠chā vā̠chā dī̠kṣaya̍ti dī̠kṣaya̍ti vā̠chā ।
36) vā̠chai vaiva vā̠chā vā̠chaiva ।
37) ē̠vaina̍ mēna mē̠vai vaina̎m ।
38) ē̠na̠gṃ̠ sarva̍yā̠ sarva̍yaina mēna̠gṃ̠ sarva̍yā ।
39) sarva̍yā dīkṣayati dīkṣayati̠ sarva̍yā̠ sarva̍yā dīkṣayati ।
40) dī̠kṣa̠ya̠ti̠ viśvē̠ viśvē̍ dīkṣayati dīkṣayati̠ viśvē̎ ।
41) viśvē̍ dē̠vasya̍ dē̠vasya̠ viśvē̠ viśvē̍ dē̠vasya̍ ।
42) dē̠vasya̍ nē̠tu-rnē̠tu-rdē̠vasya̍ dē̠vasya̍ nē̠tuḥ ।
43) nē̠tu ritīti̍ nē̠tu-rnē̠tu riti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ sā̠vi̠trī sā̍vi̠ tryā̍hāha sāvi̠trī ।
46) sā̠vi̠ tryē̍tē nai̠tēna̍ sāvi̠trī sā̍vi̠ tryē̍tēna̍ ।
47) ē̠tēna̠ martō̠ marta̍ ē̠tē nai̠tēna̠ marta̍ḥ ।
48) martō̍ vṛṇīta vṛṇīta̠ martō̠ martō̍ vṛṇīta ।
49) vṛ̠ṇī̠ta̠ sa̠khyagṃ sa̠khyaṃ vṛ̍ṇīta vṛṇīta sa̠khyam ।
50) sa̠khya mitīti̍ sa̠khyagṃ sa̠khya miti̍ ।
॥ 14 ॥ (50/59)
1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ pi̠tṛ̠dē̠va̠tyā̍ pitṛdēva̠tyā̍ ''hāha pitṛdēva̠tyā̎ ।
3) pi̠tṛ̠dē̠va̠ tyai̍tē nai̠tēna̍ pitṛdēva̠tyā̍ pitṛdēva̠ tyai̍tēna̍ ।
3) pi̠tṛ̠dē̠va̠tyēti̍ pitṛ - dē̠va̠tyā̎ ।
4) ē̠tēna̠ viśvē̠ viśva̍ ē̠tēnai̠ tēna̠ viśvē̎ ।
5) viśvē̍ rā̠yō rā̠yō viśvē̠ viśvē̍ rā̠yaḥ ।
6) rā̠ya i̍ṣuddhyasī ṣuddhyasi rā̠yō rā̠ya i̍ṣuddhyasi ।
7) i̠ṣu̠ddhya̠ sītītī̍ ṣuddhyasī ṣuddhya̠ sīti̍ ।
8) ityā̍hā̠hē tītyā̍ha ।
9) ā̠ha̠ vai̠śva̠dē̠vī vai̎śvadē̠ vyā̍hāha vaiśvadē̠vī ।
10) vai̠śva̠dē̠vyē̍ tēnai̠tēna̍ vaiśvadē̠vī vai̎śvadē̠vyē̍ tēna̍ ।
10) vai̠śva̠dē̠vīti̍ vaiśva - dē̠vī ।
11) ē̠tēna̍ dyu̠mna-ndyu̠mna mē̠tēnai̠ tēna̍ dyu̠mnam ।
12) dyu̠mnaṃ vṛ̍ṇīta vṛṇīta dyu̠mna-ndyu̠mnaṃ vṛ̍ṇīta ।
13) vṛ̠ṇī̠ta̠ pu̠ṣyasē̍ pu̠ṣyasē̍ vṛṇīta vṛṇīta pu̠ṣyasē̎ ।
14) pu̠ṣyasa̠ itīti̍ pu̠ṣyasē̍ pu̠ṣyasa̠ iti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ pau̠ṣṇī pau̠ṣṇyā̍ hāha pau̠ṣṇī ।
17) pau̠ṣṇyē̍ tēnai̠tēna̍ pau̠ṣṇī pau̠ṣṇyē̍tēna̍ ।
18) ē̠tēna̠ sā saitē nai̠tēna̠ sā ।
19) sā vai vai sā sā vai ।
20) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
21) ē̠ṣa rgṛgē̠ ṣaiṣark ।
22) ṛ-khsa̍rvadēva̠tyā̍ sarvadēva̠tya̍ rgṛ-khsa̍rvadēva̠tyā̎ ।
23) sa̠rva̠dē̠va̠tyā̍ ya-dya-thsa̍rvadēva̠tyā̍ sarvadēva̠tyā̍ yat ।
23) sa̠rva̠dē̠va̠tyēti̍ sarva - dē̠va̠tyā̎ ।
24) yadē̠ta yai̠tayā̠ ya-dyadē̠tayā̎ ।
25) ē̠taya̠ rcha rchaita yai̠taya̠ rchā ।
26) ṛ̠chā dī̠kṣaya̍ti dī̠kṣaya̍ tyṛ̠cha rchā dī̠kṣaya̍ti ।
27) dī̠kṣaya̍ti̠ sarvā̍bhi̠-ssarvā̍bhi-rdī̠kṣaya̍ti dī̠kṣaya̍ti̠ sarvā̍bhiḥ ।
28) sarvā̍bhirē̠ vaiva sarvā̍bhi̠-ssarvā̍bhi rē̠va ।
29) ē̠vaina̍ mēna mē̠vai vaina̎m ।
30) ē̠na̠-ndē̠vatā̍bhi-rdē̠vatā̍bhi rēna mēna-ndē̠vatā̍bhiḥ ।
31) dē̠vatā̍bhi-rdīkṣayati dīkṣayati dē̠vatā̍bhi-rdē̠vatā̍bhi-rdīkṣayati ।
32) dī̠kṣa̠ya̠ti̠ sa̠ptākṣa̍ragṃ sa̠ptākṣa̍ra-ndīkṣayati dīkṣayati sa̠ptākṣa̍ram ।
33) sa̠ptākṣa̍ra-mpratha̠ma-mpra̍tha̠magṃ sa̠ptākṣa̍ragṃ sa̠ptākṣa̍ra-mpratha̠mam ।
33) sa̠ptākṣa̍ra̠miti̍ sa̠pta - a̠kṣa̠ra̠m ।
34) pra̠tha̠ma-mpa̠da-mpa̠da-mpra̍tha̠ma-mpra̍tha̠ma-mpa̠dam ।
35) pa̠da ma̠ṣṭākṣa̍rāṇya̠ ṣṭākṣa̍rāṇi pa̠da-mpa̠da ma̠ṣṭākṣa̍rāṇi ।
36) a̠ṣṭākṣa̍rāṇi̠ trīṇi̠ trīṇya̠ṣṭākṣa̍rā ṇya̠ṣṭākṣa̍rāṇi̠ trīṇi̍ ।
36) a̠ṣṭākṣa̍rā̠ṇītya̠ṣṭā - a̠kṣa̠rā̠ṇi̠ ।
37) trīṇi̠ yāni̠ yāni̠ trīṇi̠ trīṇi̠ yāni̍ ।
38) yāni̠ trīṇi̠ trīṇi̠ yāni̠ yāni̠ trīṇi̍ ।
39) trīṇi̠ tāni̠ tāni̠ trīṇi̠ trīṇi̠ tāni̍ ।
40) tānya̠ṣṭā va̠ṣṭau tāni̠ tānya̠ṣṭau ।
41) a̠ṣṭā vupō pā̠ṣṭā va̠ṣṭā vupa̍ ।
42) upa̍ yanti ya̠ntyu pōpa̍ yanti ।
43) ya̠nti̠ yāni̠ yāni̍ yanti yanti̠ yāni̍ ।
44) yāni̍ cha̠tvāri̍ cha̠tvāri̠ yāni̠ yāni̍ cha̠tvāri̍ ।
45) cha̠tvāri̠ tāni̠ tāni̍ cha̠tvāri̍ cha̠tvāri̠ tāni̍ ।
46) tānya̠ṣṭā va̠ṣṭau tāni̠ tānya̠ṣṭau ।
47) a̠ṣṭau ya-dyada̠ṣṭā va̠ṣṭau yat ।
48) yada̠ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā̠ ya-dyada̠ṣṭākṣa̍rā ।
49) a̠ṣṭākṣa̍rā̠ tēna̠ tēnā̠ ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā̠ tēna̍ ।
49) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ ।
50) tēna̍ gāya̠trī gā̍ya̠trī tēna̠ tēna̍ gāya̠trī ।
॥ 15 ॥ (50/56)
1) gā̠ya̠trī ya-dya-dgā̍ya̠trī gā̍ya̠trī yat ।
2) yadēkā̍daśākṣa̠ raikā̍daśākṣarā̠ ya-dyadēkā̍daśākṣarā ।
3) ēkā̍daśākṣarā̠ tēna̠ tēnai kā̍daśākṣa̠ raikā̍daśākṣarā̠ tēna̍ ।
3) ēkā̍daśākṣa̠rētyēkā̍daśa - a̠kṣa̠rā̠ ।
4) tēna̍ tri̠ṣṭu-ktri̠ṣṭu-ktēna̠ tēna̍ tri̠ṣṭuk ।
5) tri̠ṣṭug ya-dya-ttri̠ṣṭu-ktri̠ṣṭug yat ।
6) ya-ddvāda̍śākṣarā̠ dvāda̍śākṣarā̠ ya-dya-ddvāda̍śākṣarā ।
7) dvāda̍śākṣarā̠ tēna̠ tēna̠ dvāda̍śākṣarā̠ dvāda̍śākṣarā̠ tēna̍ ।
7) dvāda̍śākṣa̠rēti̠ dvāda̍śa - a̠kṣa̠rā̠ ।
8) tēna̠ jaga̍tī̠ jaga̍tī̠ tēna̠ tēna̠ jaga̍tī ।
9) jaga̍tī̠ sā sā jaga̍tī̠ jaga̍tī̠ sā ।
10) sā vai vai sā sā vai ।
11) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
12) ē̠ṣa rgṛgē̠ ṣaiṣa rk ।
13) ṛ-khsarvā̍ṇi̠ sarvā̠ṇyṛg ṛ-khsarvā̍ṇi ।
14) sarvā̍ṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ sarvā̍ṇi̠ sarvā̍ṇi̠ Chandāgṃ̍si ।
15) Chandāgṃ̍si̠ ya-dyach Chandāgṃ̍si̠ Chandāgṃ̍si̠ yat ।
16) yadē̠ta yai̠tayā̠ ya-dyadē̠tayā̎ ।
17) ē̠taya̠ rcha rchaita yai̠taya̠ rchā ।
18) ṛ̠chā dī̠kṣaya̍ti dī̠kṣaya̍ tyṛ̠cha rchā dī̠kṣaya̍ti ।
19) dī̠kṣaya̍ti̠ sarvē̍bhi̠-ssarvē̍bhi-rdī̠kṣaya̍ti dī̠kṣaya̍ti̠ sarvē̍bhiḥ ।
20) sarvē̍bhi rē̠vaiva sarvē̍bhi̠-ssarvē̍bhi rē̠va ।
21) ē̠vaina̍ mēna mē̠vai vaina̎m ।
22) ē̠na̠-ñChandō̍bhi̠ śChandō̍bhi rēna mēna̠-ñChandō̍bhiḥ ।
23) Chandō̍bhi-rdīkṣayati dīkṣayati̠ Chandō̍bhi̠ śChandō̍bhi-rdīkṣayati ।
23) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
24) dī̠kṣa̠ya̠ti̠ sa̠ptākṣa̍ragṃ sa̠ptākṣa̍ra-ndīkṣayati dīkṣayati sa̠ptākṣa̍ram ।
25) sa̠ptākṣa̍ra-mpratha̠ma-mpra̍tha̠magṃ sa̠ptākṣa̍ragṃ sa̠ptākṣa̍ra-mpratha̠mam ।
25) sa̠ptākṣa̍ra̠miti̍ sa̠pta - a̠kṣa̠ra̠m ।
26) pra̠tha̠ma-mpa̠da-mpa̠da-mpra̍tha̠ma-mpra̍tha̠ma-mpa̠dam ।
27) pa̠dagṃ sa̠ptapa̍dā sa̠ptapa̍dā pa̠da-mpa̠dagṃ sa̠ptapa̍dā ।
28) sa̠ptapa̍dā̠ śakva̍rī̠ śakva̍rī sa̠ptapa̍dā sa̠ptapa̍dā̠ śakva̍rī ।
28) sa̠ptapa̠dēti̍ sa̠pta - pa̠dā̠ ।
29) śakva̍rī pa̠śava̍ḥ pa̠śava̠-śśakva̍rī̠ śakva̍rī pa̠śava̍ḥ ।
30) pa̠śava̠-śśakva̍rī̠ śakva̍rī pa̠śava̍ḥ pa̠śava̠-śśakva̍rī ।
31) śakva̍rī pa̠śū-npa̠śū-ñChakva̍rī̠ śakva̍rī pa̠śūn ।
32) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
33) ē̠vāvā vai̠vai vāva̍ ।
34) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
35) ru̠ndha̠ ēka̍smā̠ dēka̍smā-drundhē rundha̠ ēka̍smāt ।
36) ēka̍smā da̠kṣarā̍ da̠kṣarā̠ dēka̍smā̠ dēka̍smā da̠kṣarā̎t ।
37) a̠kṣarā̠ danā̎pta̠ manā̎pta ma̠kṣarā̍ da̠kṣarā̠ danā̎ptam ।
38) anā̎pta-mpratha̠ma-mpra̍tha̠ma manā̎pta̠ manā̎pta-mpratha̠mam ।
39) pra̠tha̠ma-mpa̠da-mpa̠da-mpra̍tha̠ma-mpra̍tha̠ma-mpa̠dam ।
40) pa̠da-ntasmā̠-ttasmā̎-tpa̠da-mpa̠da-ntasmā̎t ।
41) tasmā̠-dya-dya-ttasmā̠-ttasmā̠-dyat ।
42) ya-dvā̠chō vā̠chō ya-dya-dvā̠chaḥ ।
43) vā̠chō 'nā̎pta̠ manā̎ptaṃ vā̠chō vā̠chō 'nā̎ptam ।
44) anā̎pta̠-nta-ttadanā̎pta̠ manā̎pta̠-ntat ।
45) ta-nma̍nu̠ṣyā̍ manu̠ṣyā̎ sta-tta-nma̍nu̠ṣyā̎ḥ ।
46) ma̠nu̠ṣyā̍ upōpa̍ manu̠ṣyā̍ manu̠ṣyā̍ upa̍ ।
47) upa̍ jīvanti jīva̠-ntyupōpa̍ jīvanti ।
48) jī̠va̠nti̠ pū̠rṇayā̍ pū̠rṇayā̍ jīvanti jīvanti pū̠rṇayā̎ ।
49) pū̠rṇayā̍ juhōti juhōti pū̠rṇayā̍ pū̠rṇayā̍ juhōti ।
50) ju̠hō̠ti̠ pū̠rṇaḥ pū̠rṇō ju̍hōti juhōti pū̠rṇaḥ ।
51) pū̠rṇa i̍vēva pū̠rṇaḥ pū̠rṇa i̍va ।
52) i̠va̠ hi hīvē̍va̠ hi ।
53) hi pra̠jāpa̍tiḥ pra̠jāpa̍ti̠r̠ hi hi pra̠jāpa̍tiḥ ।
54) pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ ।
54) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
55) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ ।
55) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
56) āptyai̠ nyū̍nayā̠ nyū̍na̠yā ''ptyā̠ āptyai̠ nyū̍nayā ।
57) nyū̍nayā juhōti juhōti̠ nyū̍nayā̠ nyū̍nayā juhōti ।
57) nyū̍na̠yēti̠ ni - ū̠na̠yā̠ ।
58) ju̠hō̠ti̠ nyū̍nā̠-nnyū̍nāj juhōti juhōti̠ nyū̍nāt ।
59) nyū̍nā̠ddhi hi nyū̍nā̠-nnyū̍nā̠ddhi ।
59) nyū̍nā̠diti̠ ni - ū̠nā̠t ।
60) hi pra̠jāpa̍tiḥ pra̠jāpa̍ti̠r̠ hi hi pra̠jāpa̍tiḥ ।
61) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
61) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
62) pra̠jā asṛ̍ja̠tā sṛ̍jata pra̠jāḥ pra̠jā asṛ̍jata ।
62) pra̠jā iti̍ pra - jāḥ ।
63) asṛ̍jata pra̠jānā̎-mpra̠jānā̠ masṛ̍ja̠tā sṛ̍jata pra̠jānā̎m ।
64) pra̠jānā̠gṃ̠ sṛṣṭyai̠ sṛṣṭyai̎ pra̠jānā̎-mpra̠jānā̠gṃ̠ sṛṣṭyai̎ ।
64) pra̠jānā̠miti̍ pra - jānā̎m ।
65) sṛṣṭyā̠ iti̠ sṛṣṭyai̎ ।
॥ 16 ॥ (65/77)
॥ a. 2 ॥
1) ṛ̠khsā̠mē vai vā ṛ̍khsā̠mē ṛ̍khsā̠mē vai ।
1) ṛ̠khsā̠mē ityṛ̍k - sā̠mē ।
2) vai dē̠vēbhyō̍ dē̠vēbhyō̠ vai vai dē̠vēbhya̍ḥ ।
3) dē̠vēbhyō̍ ya̠jñāya̍ ya̠jñāya̍ dē̠vēbhyō̍ dē̠vēbhyō̍ ya̠jñāya̍ ।
4) ya̠jñāyā ti̍ṣṭhamānē̠ ati̍ṣṭhamānē ya̠jñāya̍ ya̠jñāyā ti̍ṣṭhamānē ।
5) ati̍ṣṭhamānē̠ kṛṣṇa̠ḥ kṛṣṇō 'ti̍ṣṭhamānē̠ ati̍ṣṭhamānē̠ kṛṣṇa̍ḥ ।
5) ati̍ṣṭhamānē̠ ityati̍ṣṭhamānē ।
6) kṛṣṇō̍ rū̠pagṃ rū̠pa-ṅkṛṣṇa̠ḥ kṛṣṇō̍ rū̠pam ।
7) rū̠pa-ṅkṛ̠tvā kṛ̠tvā rū̠pagṃ rū̠pa-ṅkṛ̠tvā ।
8) kṛ̠tvā 'pa̠kramyā̍ pa̠kramya̍ kṛ̠tvā kṛ̠tvā 'pa̠kramya̍ ।
9) a̠pa̠kramyā̍ tiṣṭhatā matiṣṭhatā mapa̠kramyā̍ pa̠kramyā̍ tiṣṭhatām ।
9) a̠pa̠kramyētya̍pa - kramya̍ ।
10) a̠ti̠ṣṭha̠tā̠-ntē tē̍ 'tiṣṭhatā matiṣṭhatā̠-ntē ।
11) tē̍ 'manyantā manyanta̠ tē tē̍ 'manyanta ।
12) a̠ma̠nya̠nta̠ yaṃ ya ma̍manyantā manyanta̠ yam ।
13) yaṃ vai vai yaṃ yaṃ vai ।
14) vā i̠mē i̠mē vai vā i̠mē ।
15) i̠mē u̍pāva̠rthsyata̍ upāva̠rthsyata̍ i̠mē i̠mē u̍pāva̠rthsyata̍ḥ ।
15) i̠mē itī̠mē ।
16) u̠pā̠va̠rthsyata̠-ssa sa u̍pāva̠rthsyata̍ upāva̠rthsyata̠-ssaḥ ।
16) u̠pā̠va̠rthsyata̠ ityu̍pa - ā̠va̠rthsyata̍ḥ ।
17) sa i̠da mi̠dagṃ sa sa i̠dam ।
18) i̠da-mbha̍viṣyati bhaviṣyatī̠da mi̠da-mbha̍viṣyati ।
19) bha̠vi̠ṣya̠tī tīti̍ bhaviṣyati bhaviṣya̠tīti̍ ।
20) iti̠ tē tē itīti̠ tē ।
21) tē upōpa̠ tē tē upa̍ ।
21) tē iti̠ tē ।
22) upā̍mantrayantā mantraya̠ntō pōpā̍ mantrayanta ।
23) a̠ma̠ntra̠ya̠nta̠ tē tē a̍mantrayantā mantrayanta̠ tē ।
24) tē a̍hōrā̠trayō̍ rahōrā̠trayō̠ stē tē a̍hōrā̠trayō̎ḥ ।
24) tē iti̠ tē ।
25) a̠hō̠rā̠trayō̎-rmahi̠māna̍-mmahi̠māna̍ mahōrā̠trayō̍ rahōrā̠trayō̎-rmahi̠māna̎m ।
25) a̠hō̠rā̠trayō̠ritya̍haḥ - rā̠trayō̎ḥ ।
26) ma̠hi̠māna̍ mapani̠dhāyā̍ pani̠dhāya̍ mahi̠māna̍-mmahi̠māna̍ mapani̠dhāya̍ ।
27) a̠pa̠ni̠dhāya̍ dē̠vā-ndē̠vāna̍ pani̠dhāyā̍ pani̠dhāya̍ dē̠vān ।
27) a̠pa̠ni̠dhāyētya̍pa - ni̠dhāya̍ ।
28) dē̠vānu̠ pāva̍rtētā mu̠pāva̍rtētā-ndē̠vā-ndē̠vānu̠ pāva̍rtētām ।
29) u̠pāva̍rtētā mē̠ṣa ē̠ṣa u̠pāva̍rtētā mu̠pāva̍rtētā mē̠ṣaḥ ।
29) u̠pāva̍rtētā̠mityu̍pa - āva̍rtētām ।
30) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
31) vā ṛ̠cha ṛ̠chō vai vā ṛ̠chaḥ ।
32) ṛ̠chō varṇō̠ varṇa̍ ṛ̠cha ṛ̠chō varṇa̍ḥ ।
33) varṇō̠ ya-dya-dvarṇō̠ varṇō̠ yat ।
34) yachChu̠klagṃ śu̠klaṃ ya-dyachChu̠klam ।
35) śu̠kla-ṅkṛ̍ṣṇāji̠nasya̍ kṛṣṇāji̠nasya̍ śu̠klagṃ śu̠kla-ṅkṛ̍ṣṇāji̠nasya̍ ।
36) kṛ̠ṣṇā̠ji̠na syai̠ṣa ē̠ṣa kṛ̍ṣṇāji̠nasya̍ kṛṣṇāji̠na syai̠ṣaḥ ।
36) kṛ̠ṣṇā̠ji̠nasyēti̍ kṛṣṇa - a̠ji̠nasya̍ ।
37) ē̠ṣa sāmna̠-ssāmna̍ ē̠ṣa ē̠ṣa sāmna̍ḥ ।
38) sāmnō̠ ya-dya-thsāmna̠-ssāmnō̠ yat ।
39) ya-tkṛ̠ṣṇa-ṅkṛ̠ṣṇaṃ ya-dya-tkṛ̠ṣṇam ।
40) kṛ̠ṣṇa mṛ̍khsā̠mayōr̍. ṛkhsā̠mayō̎ḥ kṛ̠ṣṇa-ṅkṛ̠ṣṇa mṛ̍khsā̠mayō̎ḥ ।
41) ṛ̠khsā̠mayō̠-śśilpē̠ śilpē̍ ṛkhsā̠mayōr̍. ṛkhsā̠mayō̠-śśilpē̎ ।
41) ṛ̠khsā̠mayō̠rityṛ̍k - sā̠mayō̎ḥ ।
42) śilpē̎ stha-sstha̠-śśilpē̠ śilpē̎ sthaḥ ।
42) śilpē̠ iti̠ śilpē̎ ।
43) stha̠ itīti̍ stha-sstha̠ iti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ rkhsā̠mē ṛ̍khsā̠mē ā̍hāha rkhsā̠mē ।
46) ṛ̠khsā̠mē ē̠vaiva rkhsā̠mē ṛ̍khsā̠mē ē̠va ।
46) ṛ̠khsā̠mē ityṛ̍k - sā̠mē ।
47) ē̠vāvā vai̠vai vāva̍ ।
48) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
49) ru̠ndha̠ ē̠ṣa ē̠ṣa ru̍ndhē rundha ē̠ṣaḥ ।
50) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
॥ 17 ॥ (50/64)
1) vā ahnō 'hnō̠ vai vā ahna̍ḥ ।
2) ahnō̠ varṇō̠ varṇō 'hnō 'hnō̠ varṇa̍ḥ ।
3) varṇō̠ ya-dya-dvarṇō̠ varṇō̠ yat ।
4) yachChu̠klagṃ śu̠klaṃ ya-dyachChu̠klam ।
5) śu̠kla-ṅkṛ̍ṣṇāji̠nasya̍ kṛṣṇāji̠nasya̍ śu̠klagṃ śu̠kla-ṅkṛ̍ṣṇāji̠nasya̍ ।
6) kṛ̠ṣṇā̠ji̠nasyai̠ṣa ē̠ṣa kṛ̍ṣṇāji̠nasya̍ kṛṣṇāji̠nasyai̠ṣaḥ ।
6) kṛ̠ṣṇā̠ji̠nasyēti̍ kṛṣṇa - a̠ji̠nasya̍ ।
7) ē̠ṣa rātri̍yā̠ rātri̍yā ē̠ṣa ē̠ṣa rātri̍yāḥ ।
8) rātri̍yā̠ ya-dya-drātri̍yā̠ rātri̍yā̠ yat ।
9) ya-tkṛ̠ṣṇa-ṅkṛ̠ṣṇaṃ ya-dya-tkṛ̠ṣṇam ।
10) kṛ̠ṣṇaṃ ya-dya-tkṛ̠ṣṇa-ṅkṛ̠ṣṇaṃ yat ।
11) yadē̠ vaiva ya-dyadē̠va ।
12) ē̠vaina̍yō rēnayō rē̠vai vaina̍yōḥ ।
13) ē̠na̠yō̠ statra̠ tatrai̍ nayō rēnayō̠ statra̍ ।
14) tatra̠ nya̍kta̠-nnya̍kta̠-ntatra̠ tatra̠ nya̍ktam ।
15) nya̍kta̠-nta-tta-nnya̍kta̠-nnya̍kta̠-ntat ।
15) nya̍kta̠miti̠ ni - a̠kta̠m ।
16) tadē̠vaiva ta-ttadē̠va ।
17) ē̠vāvā vai̠vai vāva̍ ।
18) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
19) ru̠ndhē̠ kṛ̠ṣṇā̠ji̠nēna̍ kṛṣṇāji̠nēna̍ rundhē rundhē kṛṣṇāji̠nēna̍ ।
20) kṛ̠ṣṇā̠ji̠nēna̍ dīkṣayati dīkṣayati kṛṣṇāji̠nēna̍ kṛṣṇāji̠nēna̍ dīkṣayati ।
20) kṛ̠ṣṇā̠ji̠nēnēti̍ kṛṣṇa - a̠ji̠nēna̍ ।
21) dī̠kṣa̠ya̠ti̠ brahma̍ṇō̠ brahma̍ṇō dīkṣayati dīkṣayati̠ brahma̍ṇaḥ ।
22) brahma̍ṇō̠ vai vai brahma̍ṇō̠ brahma̍ṇō̠ vai ।
23) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
24) ē̠ta-drū̠pagṃ rū̠pa mē̠ta dē̠ta-drū̠pam ।
25) rū̠paṃ ya-dya-drū̠pagṃ rū̠paṃ yat ।
26) ya-tkṛ̍ṣṇāji̠na-ṅkṛ̍ṣṇāji̠naṃ ya-dya-tkṛ̍ṣṇāji̠nam ।
27) kṛ̠ṣṇā̠ji̠na-mbrahma̍ṇā̠ brahma̍ṇā kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na-mbrahma̍ṇā ।
27) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
28) brahma̍ ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
29) ē̠vaina̍ mēna mē̠vai vaina̎m ।
30) ē̠na̠-ndī̠kṣa̠ya̠ti̠ dī̠kṣa̠ya̠ tyē̠na̠ mē̠na̠-ndī̠kṣa̠ya̠ti̠ ।
31) dī̠kṣa̠ya̠tī̠mā mi̠mā-ndī̎kṣayati dīkṣayatī̠mām ।
32) i̠mā-ndhiya̠-ndhiya̍ mi̠mā mi̠mā-ndhiya̎m ।
33) dhiya̠gṃ̠ śikṣa̍māṇasya̠ śikṣa̍māṇasya̠ dhiya̠-ndhiya̠gṃ̠ śikṣa̍māṇasya ।
34) śikṣa̍māṇasya dēva dēva̠ śikṣa̍māṇasya̠ śikṣa̍māṇasya dēva ।
35) dē̠vē tīti̍ dēva dē̠vēti̍ ।
36) ityā̍hā̠hē tītyā̍ha ।
37) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
38) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
38) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
39) ē̠vaita dē̠ta dē̠vai vaitat ।
40) ē̠ta-dgarbhō̠ garbha̍ ē̠ta dē̠ta-dgarbha̍ḥ ।
41) garbhō̠ vai vai garbhō̠ garbhō̠ vai ।
42) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
43) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
44) ya-ddī̎kṣi̠tō dī̎kṣi̠tō ya-dya-ddī̎kṣi̠taḥ ।
45) dī̠kṣi̠ta ulba̠ mulba̍-ndīkṣi̠tō dī̎kṣi̠ta ulba̎m ।
46) ulba̠ṃ vāsō̠ vāsa̠ ulba̠ mulba̠ṃ vāsa̍ḥ ।
47) vāsa̠ḥ pra pra vāsō̠ vāsa̠ḥ pra ।
48) prōrṇu̍ta ūrṇutē̠ pra prōrṇu̍tē ।
49) ū̠rṇu̠tē̠ tasmā̠-ttasmā̍ dūrṇuta ūrṇutē̠ tasmā̎t ।
50) tasmā̠-dgarbhā̠ garbhā̠ stasmā̠-ttasmā̠-dgarbhā̎ḥ ।
॥ 18 ॥ (50/55)
1) garbhā̠ḥ prāvṛ̍tā̠ḥ prāvṛ̍tā̠ garbhā̠ garbhā̠ḥ prāvṛ̍tāḥ ।
2) prāvṛ̍tā jāyantē jāyantē̠ prāvṛ̍tā̠ḥ prāvṛ̍tā jāyantē ।
3) jā̠ya̠ntē̠ na na jā̍yantē jāyantē̠ na ।
4) na pu̠rā pu̠rā na na pu̠rā ।
5) pu̠rā sōma̍sya̠ sōma̍sya pu̠rā pu̠rā sōma̍sya ।
6) sōma̍sya kra̠yā-tkra̠yā-thsōma̍sya̠ sōma̍sya kra̠yāt ।
7) kra̠yā dapāpa̍ kra̠yā-tkra̠yā dapa̍ ।
8) apō̎rṇvī tōrṇvī̠tā pāpō̎rṇvīta ।
9) ū̠rṇvī̠ta̠ ya-dyadū̎ rṇvītō rṇvīta̠ yat ।
10) ya-tpu̠rā pu̠rā ya-dya-tpu̠rā ।
11) pu̠rā sōma̍sya̠ sōma̍sya pu̠rā pu̠rā sōma̍sya ।
12) sōma̍sya kra̠yā-tkra̠yā-thsōma̍sya̠ sōma̍sya kra̠yāt ।
13) kra̠yā da̍pōrṇvī̠tā pō̎rṇvī̠ta kra̠yā-tkra̠yā da̍pōrṇvī̠ta ।
14) a̠pō̠rṇvī̠ta garbhā̠ garbhā̍ apōrṇvī̠tā pō̎rṇvī̠ta garbhā̎ḥ ।
14) a̠pō̠rṇvī̠tētya̍pa - ū̠rṇvī̠ta ।
15) garbhā̎ḥ pra̠jānā̎-mpra̠jānā̠-ṅgarbhā̠ garbhā̎ḥ pra̠jānā̎m ।
16) pra̠jānā̎-mparā̠pātu̍kāḥ parā̠pātu̍kāḥ pra̠jānā̎-mpra̠jānā̎-mparā̠pātu̍kāḥ ।
16) pra̠jānā̠miti̍ pra - jānā̎m ।
17) pa̠rā̠pātu̍kā-ssyu-ssyuḥ parā̠pātu̍kāḥ parā̠pātu̍kā-ssyuḥ ।
17) pa̠rā̠pātu̍kā̠ iti̍ parā - pātu̍kāḥ ।
18) syu̠ḥ krī̠tē krī̠tē syu̍-ssyuḥ krī̠tē ।
19) krī̠tē sōmē̠ sōmē̎ krī̠tē krī̠tē sōmē̎ ।
20) sōmē 'pāpa̠ sōmē̠ sōmē 'pa̍ ।
21) apō̎rṇuta ūrṇu̠tē 'pāpō̎ rṇutē ।
22) ū̠rṇu̠tē̠ jāya̍tē̠ jāya̍ta ūrṇuta ūrṇutē̠ jāya̍tē ।
23) jāya̍ta ē̠vaiva jāya̍tē̠ jāya̍ta ē̠va ।
24) ē̠va ta-ttadē̠ vaiva tat ।
25) tadathō̠ athō̠ ta-ttadathō̎ ।
26) athō̠ yathā̠ yathā 'thō̠ athō̠ yathā̎ ।
26) athō̠ ityathō̎ ।
27) yathā̠ vasī̍yāgṃsa̠ṃ vasī̍yāgṃsa̠ṃ yathā̠ yathā̠ vasī̍yāgṃsam ।
28) vasī̍yāgṃsa-mpratyapōrṇu̠tē pra̍tyapōrṇu̠tē vasī̍yāgṃsa̠ṃ vasī̍yāgṃsa-mpratyapōrṇu̠tē ।
29) pra̠tya̠pō̠rṇu̠tē tā̠dṛ-ktā̠dṛ-kpra̍tyapōrṇu̠tē pra̍tyapōrṇu̠tē tā̠dṛk ।
29) pra̠tya̠pō̠rṇu̠ta iti̍ prati - a̠pō̠rṇu̠tē ।
30) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
31) ē̠va ta-ttadē̠ vaiva tat ।
32) tadaṅgi̍ra̠sō 'ṅgi̍rasa̠ sta-ttadaṅgi̍rasaḥ ।
33) aṅgi̍rasa-ssuva̠rgagṃ su̍va̠rga maṅgi̍ra̠sō 'ṅgi̍rasa-ssuva̠rgam ।
34) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
34) su̠va̠rgamiti̍ suvaḥ - gam ।
35) lō̠kaṃ yantō̠ yantō̍ lō̠kam ँlō̠kaṃ yanta̍ḥ ।
36) yanta̠ ūrja̠ mūrja̠ṃ yantō̠ yanta̠ ūrja̎m ।
37) ūrja̠ṃ vi vyūrja̠ mūrja̠ṃ vi ।
38) vya̍bhajantā bhajanta̠ vi vya̍bhajanta ।
39) a̠bha̠ja̠nta̠ tata̠ statō̍ 'bhajantā bhajanta̠ tata̍ḥ ।
40) tatō̠ ya-dya-ttata̠ statō̠ yat ।
41) yada̠tyaśi̍ṣyatā̠ tyaśi̍ṣyata̠ ya-dyada̠tyaśi̍ṣyata ।
42) a̠tyaśi̍ṣyata̠ tē tē̎ 'tyaśi̍ṣyatā̠ tyaśi̍ṣyata̠ tē ।
42) a̠tyaśi̍ṣya̠tētya̍ti - aśi̍ṣyata ।
43) tē śa̠rā-śśa̠rā stē tē śa̠rāḥ ।
44) śa̠rā a̍bhava-nnabhava-ñCha̠rā-śśa̠rā a̍bhavann ।
45) a̠bha̠va̠-nnūrgū-rga̍bhava-nnabhava̠-nnūrk ।
46) ūrg vai vā ūrgūrg vai ।
47) vai śa̠rā-śśa̠rā vai vai śa̠rāḥ ।
48) śa̠rā ya-dyachCha̠rā-śśa̠rā yat ।
49) yachCha̍ra̠mayī̍ śara̠mayī̠ ya-dyachCha̍ra̠mayī̎ ।
50) śa̠ra̠mayī̠ mēkha̍lā̠ mēkha̍lā śara̠mayī̍ śara̠mayī̠ mēkha̍lā ।
50) śa̠ra̠mayīti̍ śara - mayī̎ ।
॥ 19 ॥ (50/58)
1) mēkha̍lā̠ bhava̍ti̠ bhava̍ti̠ mēkha̍lā̠ mēkha̍lā̠ bhava̍ti ।
2) bhava̠ tyūrja̠ mūrja̠-mbhava̍ti̠ bhava̠ tyūrja̎m ।
3) ūrja̍ mē̠vai vōrja̠ mūrja̍ mē̠va ।
4) ē̠vāvā vai̠vai vāva̍ ।
5) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
6) ru̠ndhē̠ ma̠ddhya̠tō ma̍ddhya̠tō ru̍ndhē rundhē maddhya̠taḥ ।
7) ma̠ddhya̠ta-ssagṃ sa-mma̍ddhya̠tō ma̍ddhya̠ta-ssam ।
8) sanna̍hyati nahyati̠ sagṃ sanna̍hyati ।
9) na̠hya̠ti̠ ma̠ddhya̠tō ma̍ddhya̠tō na̍hyati nahyati maddhya̠taḥ ।
10) ma̠ddhya̠ta ē̠vaiva ma̍ddhya̠tō ma̍ddhya̠ta ē̠va ।
11) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
12) a̠smā̠ ūrja̠ mūrja̍ masmā asmā̠ ūrja̎m ।
13) ūrja̍-ndadhāti dadhā̠ tyūrja̠ mūrja̍-ndadhāti ।
14) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
15) tasmā̎-nmaddhya̠tō ma̍ddhya̠ta stasmā̠-ttasmā̎-nmaddhya̠taḥ ।
16) ma̠ddhya̠ta ū̠rjōrjā ma̍ddhya̠tō ma̍ddhya̠ta ū̠rjā ।
17) ū̠rjā bhu̍ñjatē bhuñjata ū̠rjōrjā bhu̍ñjatē ।
18) bhu̠ñja̠ta̠ ū̠rdhva mū̠rdhva-mbhu̍ñjatē bhuñjata ū̠rdhvam ।
19) ū̠rdhvaṃ vai vā ū̠rdhva mū̠rdhvaṃ vai ।
20) vai puru̍ṣasya̠ puru̍ṣasya̠ vai vai puru̍ṣasya ।
21) puru̍ṣasya̠ nābhyai̠ nābhyai̠ puru̍ṣasya̠ puru̍ṣasya̠ nābhyai̎ ।
22) nābhyai̠ mēddhya̠-mmēddhya̠-nnābhyai̠ nābhyai̠ mēddhya̎m ।
23) mēddhya̍ mavā̠chīna̍ mavā̠chīna̠-mmēddhya̠-mmēddhya̍ mavā̠chīna̎m ।
24) a̠vā̠chīna̍ mamē̠ddhya ma̍mē̠ddhya ma̍vā̠chīna̍ mavā̠chīna̍ mamē̠ddhyam ।
25) a̠mē̠ddhyaṃ ya-dyada̍mē̠ddhya ma̍mē̠ddhyaṃ yat ।
26) ya-nma̍ddhya̠tō ma̍ddhya̠tō ya-dya-nma̍ddhya̠taḥ ।
27) ma̠ddhya̠ta-ssa̠nnahya̍ti sa̠nnahya̍ti maddhya̠tō ma̍ddhya̠ta-ssa̠nnahya̍ti ।
28) sa̠nnahya̍ti̠ mēddhya̠-mmēddhyagṃ̍ sa̠nnahya̍ti sa̠nnahya̍ti̠ mēddhya̎m ।
28) sa̠nnahya̠tīti̍ saṃ - nahya̍ti ।
29) mēddhya̍-ñcha cha̠ mēddhya̠-mmēddhya̍-ñcha ।
30) chai̠vaiva cha̍ chai̠va ।
31) ē̠vāsyā̎ syai̠vai vāsya̍ ।
32) a̠syā̠mē̠ddhya ma̍mē̠ddhya ma̍syāsyā mē̠ddhyam ।
33) a̠mē̠ddhya-ñcha̍ chāmē̠ddhya ma̍mē̠ddhya-ñcha̍ ।
34) cha̠ vyāva̍rtayati̠ vyāva̍rtayati cha cha̠ vyāva̍rtayati ।
35) vyāva̍rtaya̠ tīndra̠ indrō̠ vyāva̍rtayati̠ vyāva̍rtaya̠ tīndra̍ḥ ।
35) vyāva̍rtaya̠tīti̍ vi - āva̍rtayati ।
36) indrō̍ vṛ̠trāya̍ vṛ̠trāyēndra̠ indrō̍ vṛ̠trāya̍ ।
37) vṛ̠trāya̠ vajra̠ṃ vajra̍ṃ vṛ̠trāya̍ vṛ̠trāya̠ vajra̎m ।
38) vajra̠-mpra pra vajra̠ṃ vajra̠-mpra ।
39) prāha̍ra dahara̠-tpra prāha̍rat ।
40) a̠ha̠ra̠-thsa sō̍ 'hara dahara̠-thsaḥ ।
41) sa trē̠dhā trē̠dhā sa sa trē̠dhā ।
42) trē̠dhā vi vi trē̠dhā trē̠dhā vi ।
43) vya̍bhava dabhava̠-dvi vya̍bhavat ।
44) a̠bha̠va̠-thsphya-ssphyō̍ 'bhava dabhava̠-thsphyaḥ ।
45) sphya stṛtī̍ya̠-ntṛtī̍ya̠gg̠ sphya-ssphya stṛtī̍yam ।
46) tṛtī̍ya̠gṃ̠ rathō̠ ratha̠ stṛtī̍ya̠-ntṛtī̍ya̠gṃ̠ ratha̍ḥ ।
47) ratha̠ stṛtī̍ya̠-ntṛtī̍ya̠gṃ̠ rathō̠ ratha̠ stṛtī̍yam ।
48) tṛtī̍ya̠ṃ yūpō̠ yūpa̠ stṛtī̍ya̠-ntṛtī̍ya̠ṃ yūpa̍ḥ ।
49) yūpa̠ stṛtī̍ya̠-ntṛtī̍ya̠ṃ yūpō̠ yūpa̠ stṛtī̍yam ।
50) tṛtī̍ya̠ṃ yē yē tṛtī̍ya̠-ntṛtī̍ya̠ṃ yē ।
॥ 20 ॥ (50/52)
1) yē̎ 'ntaśśa̠rā a̍ntaśśa̠rā yē yē̎ 'ntaśśa̠rāḥ ।
2) a̠nta̠śśa̠rā aśī̎rya̠ntā śī̎rya-ntāntaśśa̠rā a̍ntaśśa̠rā aśī̎ryanta ।
2) a̠nta̠śśa̠rā itya̍ntaḥ - śa̠rāḥ ।
3) aśī̎ryanta̠ tē tē 'śī̎rya̠ntā śī̎ryanta̠ tē ।
4) tē śa̠rā-śśa̠rā stē tē śa̠rāḥ ।
5) śa̠rā a̍bhava-nnabhava-ñCha̠rā-śśa̠rā a̍bhavann ।
6) a̠bha̠va̠-nta-ttada̍bhava-nnabhava̠-ntat ।
7) tachCha̠rāṇāgṃ̍ śa̠rāṇā̠-nta-ttachCha̠rāṇā̎m ।
8) śa̠rāṇāgṃ̍ śara̠tvagṃ śa̍ra̠tvagṃ śa̠rāṇāgṃ̍ śa̠rāṇāgṃ̍ śara̠tvam ।
9) śa̠ra̠tvaṃ vajrō̠ vajra̍-śśara̠tvagṃ śa̍ra̠tvaṃ vajra̍ḥ ।
9) śa̠ra̠tvamiti̍ śara - tvam ।
10) vajrō̠ vai vai vajrō̠ vajrō̠ vai ।
11) vai śa̠rā-śśa̠rā vai vai śa̠rāḥ ।
12) śa̠rāḥ, kṣu-tkṣu chCha̠rā-śśa̠rāḥ, kṣut ।
13) kṣu-tkhalu̠ khalu̠ kṣu-tkṣu-tkhalu̍ ।
14) khalu̠ vai vai khalu̠ khalu̠ vai ।
15) vai ma̍nu̠ṣya̍sya manu̠ṣya̍sya̠ vai vai ma̍nu̠ṣya̍sya ।
16) ma̠nu̠ṣya̍sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō manu̠ṣya̍sya manu̠ṣya̍sya̠ bhrātṛ̍vyaḥ ।
17) bhrātṛ̍vyō̠ ya-dya-dbhrātṛ̍vyō̠ bhrātṛ̍vyō̠ yat ।
18) yachCha̍ra̠mayī̍ śara̠mayī̠ ya-dyachCha̍ra̠mayī̎ ।
19) śa̠ra̠mayī̠ mēkha̍lā̠ mēkha̍lā śara̠mayī̍ śara̠mayī̠ mēkha̍lā ।
19) śa̠ra̠mayīti̍ śara - mayī̎ ।
20) mēkha̍lā̠ bhava̍ti̠ bhava̍ti̠ mēkha̍lā̠ mēkha̍lā̠ bhava̍ti ।
21) bhava̍ti̠ vajrē̍ṇa̠ vajrē̍ṇa̠ bhava̍ti̠ bhava̍ti̠ vajrē̍ṇa ।
22) vajrē̍ ṇai̠vaiva vajrē̍ṇa̠ vajrē̍ṇai̠va ।
23) ē̠va sā̠kṣā-thsā̠kṣā dē̠vaiva sā̠kṣāt ।
24) sā̠kṣā-tkṣudha̠-ṅkṣudhagṃ̍ sā̠kṣā-thsā̠kṣā-tkṣudha̎m ।
24) sā̠kṣāditi̍ sa - a̠kṣāt ।
25) kṣudha̠-mbhrātṛ̍vya̠-mbhrātṛ̍vya̠-ṅkṣudha̠-ṅkṣudha̠-mbhrātṛ̍vyam ।
26) bhrātṛ̍vya-mmaddhya̠tō ma̍ddhya̠tō bhrātṛ̍vya̠-mbhrātṛ̍vya-mmaddhya̠taḥ ।
27) ma̠ddhya̠tō 'pāpa̍ maddhya̠tō ma̍ddhya̠tō 'pa̍ ।
28) apa̍ hatē ha̠tē 'pāpa̍ hatē ।
29) ha̠tē̠ tri̠vṛ-ttri̠vṛ ddha̍tē hatē tri̠vṛt ।
30) tri̠vṛ-dbha̍vati bhavati tri̠vṛ-ttri̠vṛ-dbha̍vati ।
30) tri̠vṛditi̍ tri - vṛt ।
31) bha̠va̠ti̠ tri̠vṛ-ttri̠vṛ-dbha̍vati bhavati tri̠vṛt ।
32) tri̠vṛ-dvai vai tri̠vṛ-ttri̠vṛ-dvai ।
32) tri̠vṛditi̍ tri - vṛt ।
33) vai prā̠ṇaḥ prā̠ṇō vai vai prā̠ṇaḥ ।
34) prā̠ṇa stri̠vṛta̍-ntri̠vṛta̍-mprā̠ṇaḥ prā̠ṇa stri̠vṛta̎m ।
34) prā̠ṇa iti̍ pra - a̠naḥ ।
35) tri̠vṛta̍ mē̠vaiva tri̠vṛta̍-ntri̠vṛta̍ mē̠va ।
35) tri̠vṛta̠miti̍ tri - vṛta̎m ।
36) ē̠va prā̠ṇa-mprā̠ṇa mē̠vaiva prā̠ṇam ।
37) prā̠ṇa-mma̍ddhya̠tō ma̍ddhya̠taḥ prā̠ṇa-mprā̠ṇa-mma̍ddhya̠taḥ ।
37) prā̠ṇamiti̍ pra - a̠nam ।
38) ma̠ddhya̠tō yaja̍mānē̠ yaja̍mānē maddhya̠tō ma̍ddhya̠tō yaja̍mānē ।
39) yaja̍mānē dadhāti dadhāti̠ yaja̍mānē̠ yaja̍mānē dadhāti ।
40) da̠dhā̠ti̠ pṛ̠thvī pṛ̠thvī da̍dhāti dadhāti pṛ̠thvī ।
41) pṛ̠thvī bha̍vati bhavati pṛ̠thvī pṛ̠thvī bha̍vati ।
42) bha̠va̠ti̠ rajjū̍nā̠gṃ̠ rajjū̍nā-mbhavati bhavati̠ rajjū̍nām ।
43) rajjū̍nā̠ṃ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ rajjū̍nā̠gṃ̠ rajjū̍nā̠ṃ vyāvṛ̍ttyai ।
44) vyāvṛ̍ttyai̠ mēkha̍layā̠ mēkha̍layā̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ mēkha̍layā ।
44) vyāvṛ̍tyā̠ iti̍ vi - āvṛ̍tyai ।
45) mēkha̍layā̠ yaja̍māna̠ṃ yaja̍māna̠-mmēkha̍layā̠ mēkha̍layā̠ yaja̍mānam ।
46) yaja̍māna-ndīkṣayati dīkṣayati̠ yaja̍māna̠ṃ yaja̍māna-ndīkṣayati ।
47) dī̠kṣa̠ya̠ti̠ yōktrē̍ṇa̠ yōktrē̍ṇa dīkṣayati dīkṣayati̠ yōktrē̍ṇa ।
48) yōktrē̍ṇa̠ patnī̠-mpatnī̠ṃ yōktrē̍ṇa̠ yōktrē̍ṇa̠ patnī̎m ।
49) patnī̎-mmithuna̠tvāya̍ mithuna̠tvāya̠ patnī̠-mpatnī̎-mmithuna̠tvāya̍ ।
50) mi̠thu̠na̠tvāya̍ ya̠jñō ya̠jñō mi̍thuna̠tvāya̍ mithuna̠tvāya̍ ya̠jñaḥ ।
50) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
॥ 21 ॥ (50/61)
1) ya̠jñō dakṣi̍ṇā̠-ndakṣi̍ṇāṃ ya̠jñō ya̠jñō dakṣi̍ṇām ।
2) dakṣi̍ṇā ma̠bhya̍bhi dakṣi̍ṇā̠-ndakṣi̍ṇā ma̠bhi ।
3) a̠bhya̍ddhyāya daddhyāya da̠bhyā̎(1̠)bhya̍ddhyāyat ।
4) a̠ddhyā̠ya̠-ttā-ntā ma̍ddhyāya daddhyāya̠-ttām ।
5) tāgṃ sagṃ sa-ntā-ntāgṃ sam ।
6) sa ma̍bhava dabhava̠-thsagṃ sa ma̍bhavat ।
7) a̠bha̠va̠-tta-ttada̍bhava dabhava̠-ttat ।
8) tadindra̠ indra̠ sta-ttadindra̍ḥ ।
9) indrō̍ 'chāya dachāya̠ dindra̠ indrō̍ 'chāyat ।
10) a̠chā̠ya̠-thsa sō̍ 'chāya dachāya̠-thsaḥ ।
11) sō̍ 'manyatā manyata̠ sa sō̍ 'manyata ।
12) a̠ma̠nya̠ta̠ yō yō̍ 'manyatā manyata̠ yaḥ ।
13) yō vai vai yō yō vai ।
14) vā i̠ta i̠tō vai vā i̠taḥ ।
15) i̠tō ja̍ni̠ṣyatē̍ jani̠ṣyata̍ i̠ta i̠tō ja̍ni̠ṣyatē̎ ।
16) ja̠ni̠ṣyatē̠ sa sa ja̍ni̠ṣyatē̍ jani̠ṣyatē̠ saḥ ।
17) sa i̠da mi̠dagṃ sa sa i̠dam ।
18) i̠da-mbha̍viṣyati bhaviṣyatī̠da mi̠da-mbha̍viṣyati ।
19) bha̠vi̠ṣya̠tī tīti̍ bhaviṣyati bhaviṣya̠tīti̍ ।
20) iti̠ tā-ntā mitīti̠ tām ।
21) tā-mpra pra tā-ntā-mpra ।
22) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
23) a̠vi̠śa̠-ttasyā̠ stasyā̍ aviśa daviśa̠-ttasyā̎ḥ ।
24) tasyā̠ indra̠ indra̠ stasyā̠ stasyā̠ indra̍ḥ ।
25) indra̍ ē̠vai vēndra̠ indra̍ ē̠va ।
26) ē̠vā jā̍yatā jāya tai̠vaivā jā̍yata ।
27) a̠jā̠ya̠ta̠ sa sō̍ 'jāyatā jāyata̠ saḥ ।
28) sō̍ 'manyatā manyata̠ sa sō̍ 'manyata ।
29) a̠ma̠nya̠ta̠ yō yō̍ 'manyatā manyata̠ yaḥ ।
30) yō vai vai yō yō vai ।
31) vai ma-nma-dvai vai mat ।
32) madi̠ta i̠tō ma-nmadi̠taḥ ।
33) i̠tō 'pa̠rō 'pa̍ra i̠ta i̠tō 'pa̍raḥ ।
34) apa̍rō jani̠ṣyatē̍ jani̠ṣyatē 'pa̠rō 'pa̍rō jani̠ṣyatē̎ ।
35) ja̠ni̠ṣyatē̠ sa sa ja̍ni̠ṣyatē̍ jani̠ṣyatē̠ saḥ ।
36) sa i̠da mi̠dagṃ sa sa i̠dam ।
37) i̠da-mbha̍viṣyati bhaviṣya tī̠da mi̠da-mbha̍viṣyati ।
38) bha̠vi̠ṣya̠tī tīti̍ bhaviṣyati bhaviṣya̠ tīti̍ ।
39) iti̠ tasyā̠ stasyā̠ itīti̠ tasyā̎ḥ ।
40) tasyā̍ anu̠mṛśyā̍ nu̠mṛśya̠ tasyā̠ stasyā̍ anu̠mṛśya̍ ।
41) a̠nu̠mṛśya̠ yōni̠ṃ yōni̍ manu̠mṛśyā̍ nu̠mṛśya̠ yōni̎m ।
41) a̠nu̠mṛśyētya̍nu - mṛśya̍ ।
42) yōni̠ mā yōni̠ṃ yōni̠ mā ।
43) ā 'chChi̍na dachChina̠ dā 'chChi̍nat ।
44) a̠chChi̠na̠-thsā sā 'chChi̍na dachChina̠-thsā ।
45) sā sū̠tava̍śā sū̠tava̍śā̠ sā sā sū̠tava̍śā ।
46) sū̠tava̍śā 'bhava dabhava-thsū̠tava̍śā sū̠tava̍śā 'bhavat ।
46) sū̠tava̠śēti̍ sū̠ta - va̠śā̠ ।
47) a̠bha̠va̠-tta-ttada̍bhava dabhava̠-ttat ।
48) ta-thsū̠tava̍śāyai sū̠tava̍śāyai̠ ta-tta-thsū̠tava̍śāyai ।
49) sū̠tava̍śāyai̠ janma̠ janma̍ sū̠tava̍śāyai sū̠tava̍śāyai̠ janma̍ ।
49) sū̠tava̍śāyā̠ iti̍ sū̠ta - va̠śā̠yai̠ ।
50) janma̠ tā-ntā-ñjanma̠ janma̠ tām ।
॥ 22 ॥ (50/53)
1) tāgṃ hastē̠ hastē̠ tā-ntāgṃ hastē̎ ।
2) hastē̠ ni ni hastē̠ hastē̠ ni ।
3) nya̍vēṣṭayatā vēṣṭayata̠ ni nya̍vēṣṭayata ।
4) a̠vē̠ṣṭa̠ya̠ta̠ tā-ntā ma̍vēṣṭayatā vēṣṭayata̠ tām ।
5) tā-mmṛ̠gēṣu̍ mṛ̠gēṣu̠ tā-ntā-mmṛ̠gēṣu̍ ।
6) mṛ̠gēṣu̠ ni ni mṛ̠gēṣu̍ mṛ̠gēṣu̠ ni ।
7) nya̍dadhā dadadhā̠-nni nya̍dadhāt ।
8) a̠da̠dhā̠-thsā sā 'da̍dhā dadadhā̠-thsā ।
9) sā kṛ̍ṣṇaviṣā̠ṇā kṛ̍ṣṇaviṣā̠ṇā sā sā kṛ̍ṣṇaviṣā̠ṇā ।
10) kṛ̠ṣṇa̠vi̠ṣā̠ṇā 'bha̍va dabhava-tkṛṣṇaviṣā̠ṇā kṛ̍ṣṇaviṣā̠ṇā 'bha̍vat ।
10) kṛ̠ṣṇa̠vi̠ṣā̠ṇēti̍ kṛṣṇa - vi̠ṣā̠ṇā ।
11) a̠bha̠va̠ dindra̠ syēndra̍syā bhava dabhava̠ dindra̍sya ।
12) indra̍sya̠ yōni̠-ryōni̠ rindra̠ syēndra̍sya̠ yōni̍ḥ ।
13) yōni̍ rasyasi̠ yōni̠-ryōni̍ rasi ।
14) a̠si̠ mā mā 'sya̍si̠ mā ।
15) mā mā̍ mā̠ mā mā mā̎ ।
16) mā̠ hi̠gṃ̠sī̠r̠ hi̠gṃ̠sī̠-rmā̠ mā̠ hi̠gṃ̠sī̠ḥ ।
17) hi̠gṃ̠sī̠ ritīti̍ higṃsīr-higṃsī̠ riti̍ ।
18) iti̍ kṛṣṇaviṣā̠ṇā-ṅkṛ̍ṣṇaviṣā̠ṇā mitīti̍ kṛṣṇaviṣā̠ṇām ।
19) kṛ̠ṣṇa̠vi̠ṣā̠ṇā-mpra pra kṛ̍ṣṇaviṣā̠ṇā-ṅkṛ̍ṣṇaviṣā̠ṇā-mpra ।
19) kṛ̠ṣṇa̠vi̠ṣā̠ṇāmiti̍ kṛṣṇa - vi̠ṣā̠ṇām ।
20) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
21) ya̠chCha̠ti̠ sayō̍ni̠gṃ̠ sayō̍niṃ yachChati yachChati̠ sayō̍nim ।
22) sayō̍ni mē̠vaiva sayō̍ni̠gṃ̠ sayō̍ni mē̠va ।
22) sayō̍ni̠miti̠ sa - yō̠ni̠m ।
23) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
24) ya̠jña-ṅka̍rōti karōti ya̠jñaṃ ya̠jña-ṅka̍rōti ।
25) ka̠rō̠ti̠ sayō̍ni̠gṃ̠ sayō̍ni-ṅkarōti karōti̠ sayō̍nim ।
26) sayō̍ni̠-ndakṣi̍ṇā̠-ndakṣi̍ṇā̠gṃ̠ sayō̍ni̠gṃ̠ sayō̍ni̠-ndakṣi̍ṇām ।
26) sayō̍ni̠miti̠ sa - yō̠ni̠m ।
27) dakṣi̍ṇā̠gṃ̠ sayō̍ni̠gṃ̠ sayō̍ni̠-ndakṣi̍ṇā̠-ndakṣi̍ṇā̠gṃ̠ sayō̍nim ।
28) sayō̍ni̠ mindra̠ mindra̠gṃ̠ sayō̍ni̠gṃ̠ sayō̍ni̠ mindra̎m ।
28) sayō̍ni̠miti̠ sa - yō̠ni̠m ।
29) indragṃ̍ sayōni̠tvāya̍ sayōni̠tvāyēndra̠ mindragṃ̍ sayōni̠tvāya̍ ।
30) sa̠yō̠ni̠tvāya̍ kṛ̠ṣyai kṛ̠ṣyai sa̍yōni̠tvāya̍ sayōni̠tvāya̍ kṛ̠ṣyai ।
30) sa̠yō̠ni̠tvāyēti̍ sayōni - tvāya̍ ।
31) kṛ̠ṣyai tvā̎ tvā kṛ̠ṣyai kṛ̠ṣyai tvā̎ ।
32) tvā̠ su̠sa̠syāyai̍ susa̠syāyai̎ tvā tvā susa̠syāyai̎ ।
33) su̠sa̠syāyā̠ itīti̍ susa̠syāyai̍ susa̠syāyā̠ iti̍ ।
33) su̠sa̠syāyā̠ iti̍ su - sa̠syāyai̎ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
36) tasmā̍ dakṛṣṭapa̠chyā a̍kṛṣṭapa̠chyā stasmā̠-ttasmā̍ dakṛṣṭapa̠chyāḥ ।
37) a̠kṛ̠ṣṭa̠pa̠chyā ōṣa̍dhaya̠ ōṣa̍dhayō 'kṛṣṭapa̠chyā a̍kṛṣṭapa̠chyā ōṣa̍dhayaḥ ।
37) a̠kṛ̠ṣṭa̠pa̠chyā itya̍kṛṣṭa - pa̠chyāḥ ।
38) ōṣa̍dhayaḥ pachyantē pachyanta̠ ōṣa̍dhaya̠ ōṣa̍dhayaḥ pachyantē ।
39) pa̠chya̠ntē̠ su̠pi̠ppa̠lābhya̍-ssupippa̠lābhya̍ḥ pachyantē pachyantē supippa̠lābhya̍ḥ ।
40) su̠pi̠ppa̠lābhya̍ stvā tvā supippa̠lābhya̍-ssupippa̠lābhya̍ stvā ।
40) su̠pi̠ppa̠lābhya̠ iti̍ su - pi̠ppa̠lābhya̍ḥ ।
41) tvauṣa̍dhībhya̠ ōṣa̍dhībhya stvā̠ tvauṣa̍dhībhyaḥ ।
42) ōṣa̍dhībhya̠ itītyōṣa̍dhībhya̠ ōṣa̍dhībhya̠ iti̍ ।
42) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
45) tasmā̠ dōṣa̍dhaya̠ ōṣa̍dhaya̠ stasmā̠-ttasmā̠ dōṣa̍dhayaḥ ।
46) ōṣa̍dhaya̠ḥ phala̠-mphala̠ mōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ phala̎m ।
47) phala̍-ṅgṛhṇanti gṛhṇanti̠ phala̠-mphala̍-ṅgṛhṇanti ।
48) gṛ̠hṇa̠nti̠ ya-dya-dgṛ̍hṇanti gṛhṇanti̠ yat ।
49) yaddhastē̍na̠ hastē̍na̠ ya-dyaddhastē̍na ।
50) hastē̍na kaṇḍū̠yēta̍ kaṇḍū̠yēta̠ hastē̍na̠ hastē̍na kaṇḍū̠yēta̍ ।
॥ 23 ॥ (50/60)
1) ka̠ṇḍū̠yēta̍ pāmana̠mbhāvu̍kāḥ pāmana̠mbhāvu̍kāḥ kaṇḍū̠yēta̍ kaṇḍū̠yēta̍ pāmana̠mbhāvu̍kāḥ ।
2) pā̠ma̠na̠mbhāvu̍kāḥ pra̠jāḥ pra̠jāḥ pā̍mana̠mbhāvu̍kāḥ pāmana̠mbhāvu̍kāḥ pra̠jāḥ ।
2) pā̠ma̠na̠mbhāvu̍kā̠ iti̍ pāmanam - bhāvu̍kāḥ ।
3) pra̠jā-ssyu̍-ssyuḥ pra̠jāḥ pra̠jā-ssyu̍ḥ ।
3) pra̠jā iti̍ pra - jāḥ ।
4) syu̠-rya-dya-thsyu̍-ssyu̠-ryat ।
5) ya-thsmayē̍ta̠ smayē̍ta̠ ya-dya-thsmayē̍ta ।
6) smayē̍ta nagna̠mbhāvu̍kā nagna̠mbhāvu̍kā̠-ssmayē̍ta̠ smayē̍ta nagna̠mbhāvu̍kāḥ ।
7) na̠gna̠mbhāvu̍kāḥ kṛṣṇaviṣā̠ṇayā̍ kṛṣṇaviṣā̠ṇayā̍ nagna̠mbhāvu̍kā nagna̠mbhāvu̍kāḥ kṛṣṇaviṣā̠ṇayā̎ ।
7) na̠gna̠mbhāvu̍kā̠ iti̍ nagnam - bhāvu̍kāḥ ।
8) kṛ̠ṣṇa̠vi̠ṣā̠ṇayā̍ kaṇḍūyatē kaṇḍūyatē kṛṣṇaviṣā̠ṇayā̍ kṛṣṇaviṣā̠ṇayā̍ kaṇḍūyatē ।
8) kṛ̠ṣṇa̠vi̠ṣā̠ṇayēti̍ kṛṣṇa - vi̠ṣā̠ṇayā̎ ।
9) ka̠ṇḍū̠ya̠tē̠ 'pi̠gṛhyā̍ pi̠gṛhya̍ kaṇḍūyatē kaṇḍūyatē 'pi̠gṛhya̍ ।
10) a̠pi̠gṛhya̍ smayatē smayatē 'pi̠gṛhyā̍ pi̠gṛhya̍ smayatē ।
10) a̠pi̠gṛhyētya̍pi - gṛhya̍ ।
11) sma̠ya̠tē̠ pra̠jānā̎-mpra̠jānāg̍ smayatē smayatē pra̠jānā̎m ।
12) pra̠jānā̎-ṅgōpī̠thāya̍ gōpī̠thāya̍ pra̠jānā̎-mpra̠jānā̎-ṅgōpī̠thāya̍ ।
12) pra̠jānā̠miti̍ pra - jānā̎m ।
13) gō̠pī̠thāya̠ na na gō̍pī̠thāya̍ gōpī̠thāya̠ na ।
14) na pu̠rā pu̠rā na na pu̠rā ।
15) pu̠rā dakṣi̍ṇābhyō̠ dakṣi̍ṇābhyaḥ pu̠rā pu̠rā dakṣi̍ṇābhyaḥ ।
16) dakṣi̍ṇābhyō̠ nētō̠-rnētō̠-rdakṣi̍ṇābhyō̠ dakṣi̍ṇābhyō̠ nētō̎ḥ ।
17) nētō̎ḥ kṛṣṇaviṣā̠ṇā-ṅkṛ̍ṣṇaviṣā̠ṇā-nnētō̠-rnētō̎ḥ kṛṣṇaviṣā̠ṇām ।
18) kṛ̠ṣṇa̠vi̠ṣā̠ṇā mavāva̍ kṛṣṇaviṣā̠ṇā-ṅkṛ̍ṣṇaviṣā̠ṇā mava̍ ।
18) kṛ̠ṣṇa̠vi̠ṣā̠ṇāmiti̍ kṛṣṇa - vi̠ṣā̠ṇām ।
19) ava̍ chṛtēch chṛtē̠ davāva̍ chṛtēt ।
20) chṛ̠tē̠-dya-dyach chṛ̍tēch chṛtē̠-dyat ।
21) ya-tpu̠rā pu̠rā ya-dya-tpu̠rā ।
22) pu̠rā dakṣi̍ṇābhyō̠ dakṣi̍ṇābhyaḥ pu̠rā pu̠rā dakṣi̍ṇābhyaḥ ।
23) dakṣi̍ṇābhyō̠ nētō̠-rnētō̠-rdakṣi̍ṇābhyō̠ dakṣi̍ṇābhyō̠ nētō̎ḥ ।
24) nētō̎ḥ kṛṣṇaviṣā̠ṇā-ṅkṛ̍ṣṇaviṣā̠ṇā-nnētō̠-rnētō̎ḥ kṛṣṇaviṣā̠ṇām ।
25) kṛ̠ṣṇa̠vi̠ṣā̠ṇā ma̍vachṛ̠tē da̍vachṛ̠tē-tkṛ̍ṣṇaviṣā̠ṇā-ṅkṛ̍ṣṇaviṣā̠ṇā ma̍vachṛ̠tēt ।
25) kṛ̠ṣṇa̠vi̠ṣā̠ṇāmiti̍ kṛṣṇa - vi̠ṣā̠ṇām ।
26) a̠va̠chṛ̠tē-dyōni̠-ryōni̍ ravachṛ̠tē da̍vachṛ̠tē-dyōni̍ḥ ।
26) a̠va̠chṛ̠tēditya̍va - chṛ̠tēt ।
27) yōni̍ḥ pra̠jānā̎-mpra̠jānā̠ṃ yōni̠-ryōni̍ḥ pra̠jānā̎m ।
28) pra̠jānā̎-mparā̠pātu̍kā parā̠pātu̍kā pra̠jānā̎-mpra̠jānā̎-mparā̠pātu̍kā ।
28) pra̠jānā̠miti̍ pra - jānā̎m ।
29) pa̠rā̠pātu̍kā syā-thsyā-tparā̠pātu̍kā parā̠pātu̍kā syāt ।
29) pa̠rā̠pātu̠kēti̍ parā - pātu̍kā ।
30) syā̠-nnī̠tāsu̍ nī̠tāsu̍ syā-thsyā-nnī̠tāsu̍ ।
31) nī̠tāsu̠ dakṣi̍ṇāsu̠ dakṣi̍ṇāsu nī̠tāsu̍ nī̠tāsu̠ dakṣi̍ṇāsu ।
32) dakṣi̍ṇāsu̠ chātvā̍lē̠ chātvā̍lē̠ dakṣi̍ṇāsu̠ dakṣi̍ṇāsu̠ chātvā̍lē ।
33) chātvā̍lē kṛṣṇaviṣā̠ṇā-ṅkṛ̍ṣṇaviṣā̠ṇā-ñchātvā̍lē̠ chātvā̍lē kṛṣṇaviṣā̠ṇām ।
34) kṛ̠ṣṇa̠vi̠ṣā̠ṇā-mpra pra kṛ̍ṣṇaviṣā̠ṇā-ṅkṛ̍ṣṇaviṣā̠ṇā-mpra ।
34) kṛ̠ṣṇa̠vi̠ṣā̠ṇāmiti̍ kṛṣṇa - vi̠ṣā̠ṇām ।
35) prāsya̍ tyasyati̠ pra prāsya̍ti ।
36) a̠sya̠ti̠ yōni̠-ryōni̍ rasya tyasyati̠ yōni̍ḥ ।
37) yōni̠-rvai vai yōni̠-ryōni̠-rvai ।
38) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
39) ya̠jñasya̠ chātvā̍la̠-ñchātvā̍laṃ ya̠jñasya̍ ya̠jñasya̠ chātvā̍lam ।
40) chātvā̍la̠ṃ yōni̠-ryōni̠ śchātvā̍la̠-ñchātvā̍la̠ṃ yōni̍ḥ ।
41) yōni̍ḥ kṛṣṇaviṣā̠ṇā kṛ̍ṣṇaviṣā̠ṇā yōni̠-ryōni̍ḥ kṛṣṇaviṣā̠ṇā ।
42) kṛ̠ṣṇa̠vi̠ṣā̠ṇā yōnau̠ yōnau̍ kṛṣṇaviṣā̠ṇā kṛ̍ṣṇaviṣā̠ṇā yōnau̎ ।
42) kṛ̠ṣṇa̠vi̠ṣā̠ṇēti̍ kṛṣṇa - vi̠ṣā̠ṇā ।
43) yōnā̍ vē̠vaiva yōnau̠ yōnā̍ vē̠va ।
44) ē̠va yōni̠ṃ yōni̍ mē̠vaiva yōni̎m ।
45) yōni̍-ndadhāti dadhāti̠ yōni̠ṃ yōni̍-ndadhāti ।
46) da̠dhā̠ti̠ ya̠jñasya̍ ya̠jñasya̍ dadhāti dadhāti ya̠jñasya̍ ।
47) ya̠jñasya̍ sayōni̠tvāya̍ sayōni̠tvāya̍ ya̠jñasya̍ ya̠jñasya̍ sayōni̠tvāya̍ ।
48) sa̠yō̠ni̠tvāyēti̍ sayōni - tvāya̍ ।
॥ 24 ॥ (48/61)
॥ a. 3 ॥
1) vāg vai vai vāg vāg vai ।
2) vai dē̠vēbhyō̍ dē̠vēbhyō̠ vai vai dē̠vēbhya̍ḥ ।
3) dē̠vēbhyō 'pāpa̍ dē̠vēbhyō̍ dē̠vēbhyō 'pa̍ ।
4) apā̎krāma dakrāma̠ dapāpā̎ krāmat ।
5) a̠krā̠ma̠-dya̠jñāya̍ ya̠jñāyā̎ krāma dakrāma-dya̠jñāya̍ ।
6) ya̠jñāyā ti̍ṣṭhamā̠nā 'ti̍ṣṭhamānā ya̠jñāya̍ ya̠jñāyā ti̍ṣṭhamānā ।
7) ati̍ṣṭhamānā̠ sā sā 'ti̍ṣṭhamā̠nā 'ti̍ṣṭhamānā̠ sā ।
8) sā vana̠spatī̠n̠. vana̠spatī̠-nthsā sā vana̠spatīn̍ ।
9) vana̠spatī̠-npra pra vaṇa̠spatī̠n̠. vana̠spatī̠-npra ।
10) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
11) a̠vi̠śa̠-thsā sā 'vi̍śa daviśa̠-thsā ।
12) saiṣaiṣā sā saiṣā ।
13) ē̠ṣā vāg vāgē̠ ṣaiṣā vāk ।
14) vāg vana̠spati̍ṣu̠ vana̠spati̍ṣu̠ vāg vāg vana̠spati̍ṣu ।
15) vana̠spati̍ṣu vadati vadati̠ vana̠spati̍ṣu̠ vana̠spati̍ṣu vadati ।
16) va̠da̠ti̠ yā yā va̍dati vadati̠ yā ।
17) yā du̍ndu̠bhau du̍ndu̠bhau yā yā du̍ndu̠bhau ।
18) du̠ndu̠bhau yā yā du̍ndu̠bhau du̍ndu̠bhau yā ।
19) yā tūṇa̍vē̠ tūṇa̍vē̠ yā yā tūṇa̍vē ।
20) tūṇa̍vē̠ yā yā tūṇa̍vē̠ tūṇa̍vē̠ yā ।
21) yā vīṇā̍yā̠ṃ vīṇā̍yā̠ṃ yā yā vīṇā̍yām ।
22) vīṇā̍yā̠ṃ ya-dya-dvīṇā̍yā̠ṃ vīṇā̍yā̠ṃ yat ।
23) ya-ddī̎kṣitada̠ṇḍa-ndī̎kṣitada̠ṇḍaṃ ya-dya-ddī̎kṣitada̠ṇḍam ।
24) dī̠kṣi̠ta̠da̠ṇḍa-mpra̠yachCha̍ti pra̠yachCha̍ti dīkṣitada̠ṇḍa-ndī̎kṣitada̠ṇḍa-mpra̠yachCha̍ti ।
24) dī̠kṣi̠ta̠da̠ṇḍamiti̍ dīkṣita - da̠ṇḍam ।
25) pra̠yachCha̍ti̠ vācha̠ṃ vācha̍-mpra̠yachCha̍ti pra̠yachCha̍ti̠ vācha̎m ।
25) pra̠yachCha̠tīti̍ pra - yachCha̍ti ।
26) vācha̍ mē̠vaiva vācha̠ṃ vācha̍ mē̠va ।
27) ē̠vāvā vai̠vai vāva̍ ।
28) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
29) ru̠ndha̠ audu̍mbara̠ audu̍mbarō rundhē rundha̠ audu̍mbaraḥ ।
30) audu̍mbarō bhavati bhava̠ tyaudu̍mbara̠ audu̍mbarō bhavati ।
31) bha̠va̠ tyū-rgūrg bha̍vati bhava̠ tyūrk ।
32) ūrg vai vā ū-rgūrg vai ।
33) vā u̍du̠mbara̍ udu̠mbarō̠ vai vā u̍du̠mbara̍ḥ ।
34) u̠du̠mbara̠ ūrja̠ mūrja̍ mudu̠mbara̍ udu̠mbara̠ ūrja̎m ।
35) ūrja̍ mē̠vai vōrja̠ mūrja̍ mē̠va ।
36) ē̠vāvā vai̠vai vāva̍ ।
37) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
38) ru̠ndhē̠ mukhē̍na̠ mukhē̍na rundhē rundhē̠ mukhē̍na ।
39) mukhē̍na̠ sammi̍ta̠-ssammi̍tō̠ mukhē̍na̠ mukhē̍na̠ sammi̍taḥ ।
40) sammi̍tō bhavati bhavati̠ sammi̍ta̠-ssammi̍tō bhavati ।
40) sammi̍ta̠ iti̠ saṃ - mi̠ta̠ḥ ।
41) bha̠va̠ti̠ mu̠kha̠tō mu̍kha̠tō bha̍vati bhavati mukha̠taḥ ।
42) mu̠kha̠ta ē̠vaiva mu̍kha̠tō mu̍kha̠ta ē̠va ।
43) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
44) a̠smā̠ ūrja̠ mūrja̍ masmā asmā̠ ūrja̎m ।
45) ūrja̍-ndadhāti dadhā̠ tyūrja̠ mūrja̍-ndadhāti ।
46) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
47) tasmā̎-nmukha̠tō mu̍kha̠ta stasmā̠-ttasmā̎-nmukha̠taḥ ।
48) mu̠kha̠ta ū̠rjōrjā mu̍kha̠tō mu̍kha̠ta ū̠rjā ।
49) ū̠rjā bhu̍ñjatē bhuñjata ū̠rjōrjā bhu̍ñjatē ।
50) bhu̠ñja̠tē̠ krī̠tē krī̠tē bhu̍ñjatē bhuñjatē krī̠tē ।
॥ 25 ॥ (50/53)
1) krī̠tē sōmē̠ sōmē̎ krī̠tē krī̠tē sōmē̎ ।
2) sōmē̍ maitrāvaru̠ṇāya̍ maitrāvaru̠ṇāya̠ sōmē̠ sōmē̍ maitrāvaru̠ṇāya̍ ।
3) mai̠trā̠va̠ru̠ṇāya̍ da̠ṇḍa-nda̠ṇḍa-mmai̎trāvaru̠ṇāya̍ maitrāvaru̠ṇāya̍ da̠ṇḍam ।
3) mai̠trā̠va̠ru̠ṇāyēti̍ maitrā - va̠ru̠ṇāya̍ ।
4) da̠ṇḍa-mpra pra da̠ṇḍa-nda̠ṇḍa-mpra ।
5) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
6) ya̠chCha̠ti̠ mai̠trā̠va̠ru̠ṇō mai̎trāvaru̠ṇō ya̍chChati yachChati maitrāvaru̠ṇaḥ ।
7) mai̠trā̠va̠ru̠ṇō hi hi mai̎trāvaru̠ṇō mai̎trāvaru̠ṇō hi ।
7) mai̠trā̠va̠ru̠ṇa iti̍ maitrā - va̠ru̠ṇaḥ ।
8) hi pu̠rastā̎-tpu̠rastā̠ ddhi hi pu̠rastā̎t ।
9) pu̠rastā̍ dṛ̠tvigbhya̍ ṛ̠tvigbhya̍ḥ pu̠rastā̎-tpu̠rastā̍ dṛ̠tvigbhya̍ḥ ।
10) ṛ̠tvigbhyō̠ vācha̠ṃ vācha̍ mṛ̠tvigbhya̍ ṛ̠tvigbhyō̠ vācha̎m ।
10) ṛ̠tvigbhya̠ ityṛ̠tvik - bhya̠ḥ ।
11) vācha̍ṃ vi̠bhaja̍ti vi̠bhaja̍ti̠ vācha̠ṃ vācha̍ṃ vi̠bhaja̍ti ।
12) vi̠bhaja̍ti̠ tā-ntāṃ vi̠bhaja̍ti vi̠bhaja̍ti̠ tām ।
12) vi̠bhaja̠tīti̍ vi - bhaja̍ti ।
13) tā mṛ̠tvija̍ ṛ̠tvija̠ stā-ntā mṛ̠tvija̍ḥ ।
14) ṛ̠tvijō̠ yaja̍mānē̠ yaja̍māna ṛ̠tvija̍ ṛ̠tvijō̠ yaja̍mānē ।
15) yaja̍mānē̠ prati̠ prati̠ yaja̍mānē̠ yaja̍mānē̠ prati̍ ।
16) prati̍ ṣṭhāpayanti sthāpayanti̠ prati̠ prati̍ ṣṭhāpayanti ।
17) sthā̠pa̠ya̠nti̠ svāhā̠ svāhā̎ sthāpayanti sthāpayanti̠ svāhā̎ ।
18) svāhā̍ ya̠jñaṃ ya̠jñagg svāhā̠ svāhā̍ ya̠jñam ।
19) ya̠jña-mmana̍sā̠ mana̍sā ya̠jñaṃ ya̠jña-mmana̍sā ।
20) mana̠sē tīti̠ mana̍sā̠ mana̠ sēti̍ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠ha̠ mana̍sā̠ mana̍sā ''hāha̠ mana̍sā ।
23) mana̍sā̠ hi hi mana̍sā̠ mana̍sā̠ hi ।
24) hi puru̍ṣa̠ḥ puru̍ṣō̠ hi hi puru̍ṣaḥ ।
25) puru̍ṣō ya̠jñaṃ ya̠jña-mpuru̍ṣa̠ḥ puru̍ṣō ya̠jñam ।
26) ya̠jña ma̍bhi̠gachCha̍ tyabhi̠gachCha̍ti ya̠jñaṃ ya̠jña ma̍bhi̠gachCha̍ti ।
27) a̠bhi̠gachCha̍ti̠ svāhā̠ svāhā̍ 'bhi̠gachCha̍ tyabhi̠gachCha̍ti̠ svāhā̎ ।
27) a̠bhi̠gachCha̠tītya̍bhi - gachCha̍ti ।
28) svāhā̠ dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̠g̠ svāhā̠ svāhā̠ dyāvā̍pṛthi̠vībhyā̎m ।
29) dyāvā̍pṛthi̠vībhyā̠ mitīti̠ dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̠ miti̍ ।
29) dyāvā̍pṛthi̠vībhyā̠miti̠ dyāvā̎ - pṛ̠thi̠vībhyā̎m ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠ha̠ dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyō rā̍hāha̠ dyāvā̍pṛthi̠vyōḥ ।
32) dyāvā̍pṛthi̠vyōr-hi hi dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyōr-hi ।
32) dyāvā̍pṛthi̠vyōriti̠ dyāvā̎ - pṛ̠thi̠vyōḥ ।
33) hi ya̠jñō ya̠jñō hi hi ya̠jñaḥ ।
34) ya̠jña-ssvāhā̠ svāhā̍ ya̠jñō ya̠jña-ssvāhā̎ ।
35) svāhō̠ rōru̠rō-ssvāhā̠ svāhō̠rōḥ ।
36) u̠rō ra̠ntari̍kṣā da̠ntari̍kṣā du̠rō ru̠rō ra̠ntari̍kṣāt ।
37) a̠ntari̍kṣā̠di tītya̠ntari̍kṣā da̠ntari̍kṣā̠ diti̍ ।
38) ityā̍hā̠hē tītyā̍ha ।
39) ā̠hā̠ ntari̍kṣē̠ 'ntari̍kṣa āhāhā̠ ntari̍kṣē ।
40) a̠ntari̍kṣē̠ hi hya̍ntari̍kṣē̠ 'ntari̍kṣē̠ hi ।
41) hi ya̠jñō ya̠jñō hi hi ya̠jñaḥ ।
42) ya̠jña-ssvāhā̠ svāhā̍ ya̠jñō ya̠jña-ssvāhā̎ ।
43) svāhā̍ ya̠jñaṃ ya̠jñagg svāhā̠ svāhā̍ ya̠jñam ।
44) ya̠jñaṃ vātā̠-dvātā̎-dya̠jñaṃ ya̠jñaṃ vātā̎t ।
45) vātā̠dā vātā̠-dvātā̠dā ।
46) ā ra̍bhē rabha̠ ā ra̍bhē ।
47) ra̠bha̠ itīti̍ rabhē rabha̠ iti̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠hā̠ya ma̠ya mā̍hā hā̠yam ।
50) a̠yaṃ vāva vāvāya ma̠yaṃ vāva ।
॥ 26 ॥ (50/57)
1) vāva yō yō vāva vāva yaḥ ।
2) yaḥ pava̍tē̠ pava̍tē̠ yō yaḥ pava̍tē ।
3) pava̍tē̠ sa sa pava̍tē̠ pava̍tē̠ saḥ ।
4) sa ya̠jñō ya̠jña-ssa sa ya̠jñaḥ ।
5) ya̠jña sta-ntaṃ ya̠jñō ya̠jña stam ।
6) ta mē̠vaiva ta-nta mē̠va ।
7) ē̠va sā̠kṣā-thsā̠kṣā dē̠vaiva sā̠kṣāt ।
8) sā̠kṣādā sā̠kṣā-thsā̠kṣādā ।
8) sā̠kṣāditi̍ sa - a̠kṣāt ।
9) ā ra̍bhatē rabhata̠ ā ra̍bhatē ।
10) ra̠bha̠tē̠ mu̠ṣṭī mu̠ṣṭī ra̍bhatē rabhatē mu̠ṣṭī ।
11) mu̠ṣṭī ka̍rōti karōti mu̠ṣṭī mu̠ṣṭī ka̍rōti ।
11) mu̠ṣṭī iti̍ mu̠ṣṭī ।
12) ka̠rō̠ti̠ vācha̠ṃ vācha̍-ṅkarōti karōti̠ vācha̎m ।
13) vācha̍ṃ yachChati yachChati̠ vācha̠ṃ vācha̍ṃ yachChati ।
14) ya̠chCha̠ti̠ ya̠jñasya̍ ya̠jñasya̍ yachChati yachChati ya̠jñasya̍ ।
15) ya̠jñasya̠ dhṛtyai̠ dhṛtyai̍ ya̠jñasya̍ ya̠jñasya̠ dhṛtyai̎ ।
16) dhṛtyā̠ adī̎kṣi̠ṣṭā dī̎kṣiṣṭa̠ dhṛtyai̠ dhṛtyā̠ adī̎kṣiṣṭa ।
17) adī̎kṣiṣṭā̠ya ma̠ya madī̎kṣi̠ṣṭā dī̎kṣiṣṭā̠yam ।
18) a̠ya-mbrā̎hma̠ṇō brā̎hma̠ṇō̍ 'ya ma̠ya-mbrā̎hma̠ṇaḥ ।
19) brā̠hma̠ṇa itīti̍ brāhma̠ṇō brā̎hma̠ṇa iti̍ ।
20) iti̠ tri striri tīti̠ triḥ ।
21) tri ru̍pā̠gṃ̠śū̍ pā̠gṃ̠śu tri stri ru̍pā̠gṃ̠śu ।
22) u̠pā̠g̠ śvā̍hā hōpā̠gṃ̠śū̍ pā̠g̠śvā̍ha ।
22) u̠pā̠g̠śvityu̍pa - a̠gṃ̠śu ।
23) ā̠ha̠ dē̠vēbhyō̍ dē̠vēbhya̍ āhāha dē̠vēbhya̍ḥ ।
24) dē̠vēbhya̍ ē̠vaiva dē̠vēbhyō̍ dē̠vēbhya̍ ē̠va ।
25) ē̠vaina̍ mēna mē̠vai vaina̎m ।
26) ē̠na̠-mpra praina̍ mēna̠-mpra ।
27) prāhā̍ha̠ pra prāha̍ ।
28) ā̠ha̠ tri stri rā̍hāha̠ triḥ ।
29) tri ru̠chchai ru̠chchai stri stri ru̠chchaiḥ ।
30) u̠chchai ru̠bhayē̎bhya u̠bhayē̎bhya u̠chchai ru̠chchai ru̠bhayē̎bhyaḥ ।
31) u̠bhayē̎bhya ē̠vaivō bhayē̎bhya u̠bhayē̎bhya ē̠va ।
32) ē̠vaina̍ mēna mē̠vai vaina̎m ।
33) ē̠na̠-ndē̠va̠ma̠nu̠ṣyēbhyō̍ dēvamanu̠ṣyēbhya̍ ēna mēna-ndēvamanu̠ṣyēbhya̍ḥ ।
34) dē̠va̠ma̠nu̠ṣyēbhya̠ḥ pra pra dē̍vamanu̠ṣyēbhyō̍ dēvamanu̠ṣyēbhya̠ḥ pra ।
34) dē̠va̠ma̠nu̠ṣyēbhya̠ iti̍ dēva - ma̠nu̠ṣyēbhya̍ḥ ।
35) prāhā̍ha̠ pra prāha̍ ।
36) ā̠ha̠ na nāhā̍ha̠ na ।
37) na pu̠rā pu̠rā na na pu̠rā ।
38) pu̠rā nakṣa̍trēbhyō̠ nakṣa̍trēbhyaḥ pu̠rā pu̠rā nakṣa̍trēbhyaḥ ।
39) nakṣa̍trēbhyō̠ vācha̠ṃ vācha̠-nnakṣa̍trēbhyō̠ nakṣa̍trēbhyō̠ vācha̎m ।
40) vācha̠ṃ vi vi vācha̠ṃ vācha̠ṃ vi ।
41) vi sṛ̍jē-thsṛjē̠-dvi vi sṛ̍jēt ।
42) sṛ̠jē̠-dya-dya-thsṛ̍jē-thsṛjē̠-dyat ।
43) ya-tpu̠rā pu̠rā ya-dya-tpu̠rā ।
44) pu̠rā nakṣa̍trēbhyō̠ nakṣa̍trēbhyaḥ pu̠rā pu̠rā nakṣa̍trēbhyaḥ ।
45) nakṣa̍trēbhyō̠ vācha̠ṃ vācha̠-nnakṣa̍trēbhyō̠ nakṣa̍trēbhyō̠ vācha̎m ।
46) vācha̍ṃ visṛ̠jē-dvi̍sṛ̠jē-dvācha̠ṃ vācha̍ṃ visṛ̠jēt ।
47) vi̠sṛ̠jē-dya̠jñaṃ ya̠jñaṃ vi̍sṛ̠jē-dvi̍sṛ̠jē-dya̠jñam ।
47) vi̠sṛ̠jēditi̍ vi - sṛ̠jēt ।
48) ya̠jñaṃ vi vi ya̠jñaṃ ya̠jñaṃ vi ।
49) vi chChi̍ndyāch Chindyā-dvi vi chChi̍ndyāt ।
50) Chi̠ndyā̠ dudi̍tē̠ṣū di̍tēṣu Chindyāch Chindyā̠ dudi̍tēṣu ।
॥ 27 ॥ (50/55)
1) udi̍tēṣu̠ nakṣa̍trēṣu̠ nakṣa̍trē̠ṣū di̍tē̠ṣū di̍tēṣu̠ nakṣa̍trēṣu ।
1) udi̍tē̠ṣvityut - i̠tē̠ṣu̠ ।
2) nakṣa̍trēṣu vra̠taṃ vra̠ta-nnakṣa̍trēṣu̠ nakṣa̍trēṣu vra̠tam ।
3) vra̠ta-ṅkṛ̍ṇuta kṛṇuta vra̠taṃ vra̠ta-ṅkṛ̍ṇuta ।
4) kṛ̠ṇu̠tē tīti̍ kṛṇuta kṛṇu̠tēti̍ ।
5) iti̠ vācha̠ṃ vācha̠ mitīti̠ vācha̎m ।
6) vācha̠ṃ vi vi vācha̠ṃ vācha̠ṃ vi ।
7) vi sṛ̍jati sṛjati̠ vi vi sṛ̍jati ।
8) sṛ̠ja̠ti̠ ya̠jñavra̍tō ya̠jñavra̍ta-ssṛjati sṛjati ya̠jñavra̍taḥ ।
9) ya̠jñavra̍tō̠ vai vai ya̠jñavra̍tō ya̠jñavra̍tō̠ vai ।
9) ya̠jñavra̍ta̠ iti̍ ya̠jña - vra̠ta̠ḥ ।
10) vai dī̎kṣi̠tō dī̎kṣi̠tō vai vai dī̎kṣi̠taḥ ।
11) dī̠kṣi̠tō ya̠jñaṃ ya̠jña-ndī̎kṣi̠tō dī̎kṣi̠tō ya̠jñam ।
12) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
13) ē̠vābhyā̎(1̠)bhyē̍ vaivābhi ।
14) a̠bhi vācha̠ṃ vācha̍ ma̠bhya̍bhi vācha̎m ।
15) vācha̠ṃ vi vi vācha̠ṃ vācha̠ṃ vi ।
16) vi sṛ̍jati sṛjati̠ vi vi sṛ̍jati ।
17) sṛ̠ja̠ti̠ yadi̠ yadi̍ sṛjati sṛjati̠ yadi̍ ।
18) yadi̍ visṛ̠jē-dvi̍sṛ̠jē-dyadi̠ yadi̍ visṛ̠jēt ।
19) vi̠sṛ̠jē-dvai̎ṣṇa̠vīṃ vai̎ṣṇa̠vīṃ vi̍sṛ̠jē-dvi̍sṛ̠jē-dvai̎ṣṇa̠vīm ।
19) vi̠sṛ̠jēditi̍ vi - sṛ̠jēt ।
20) vai̠ṣṇa̠vī mṛcha̠ mṛcha̍ṃ vaiṣṇa̠vīṃ vai̎ṣṇa̠vī mṛcha̎m ।
21) ṛcha̠ manvan vṛcha̠ mṛcha̠ manu̍ ।
22) anu̍ brūyā-dbrūyā̠ danvanu̍ brūyāt ।
23) brū̠yā̠-dya̠jñō ya̠jñō brū̍yā-dbrūyā-dya̠jñaḥ ।
24) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
25) vai viṣṇu̠-rviṣṇu̠-rvai vai viṣṇu̍ḥ ।
26) viṣṇu̍-rya̠jñēna̍ ya̠jñēna̠ viṣṇu̠-rviṣṇu̍-rya̠jñēna̍ ।
27) ya̠jñēnai̠ vaiva ya̠jñēna̍ ya̠jñēnai̠va ।
28) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
29) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
30) sa-nta̍nōti tanōti̠ sagṃ sa-nta̍nōti ।
31) ta̠nō̠ti̠ daivī̠-ndaivī̎-ntanōti tanōti̠ daivī̎m ।
32) daivī̠-ndhiya̠-ndhiya̠-ndaivī̠-ndaivī̠-ndhiya̎m ।
33) dhiya̍-mmanāmahē manāmahē̠ dhiya̠-ndhiya̍-mmanāmahē ।
34) ma̠nā̠ma̠ha̠ itīti̍ manāmahē manāmaha̠ iti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ ya̠jñaṃ ya̠jña mā̍hāha ya̠jñam ।
37) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
38) ē̠va ta-ttadē̠ vaiva tat ।
39) ta-nmra̍dayati mradayati̠ ta-tta-nmra̍dayati ।
40) mra̠da̠ya̠ti̠ su̠pā̠rā su̍pā̠rā mra̍dayati mradayati supā̠rā ।
41) su̠pā̠rā nō̍ na-ssupā̠rā su̍pā̠rā na̍ḥ ।
41) su̠pā̠rēti̍ su - pā̠rā ।
42) nō̠ a̠sa̠ da̠sa̠-nnō̠ nō̠ a̠sa̠t ।
43) a̠sa̠-dvaśē̠ vaśē̍ 'sa dasa̠-dvaśē̎ ।
44) vaśa̠ itīti̠ vaśē̠ vaśa̠ iti̍ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠ha̠ vyu̍ṣṭi̠ṃ vyu̍ṣṭi māhāha̠ vyu̍ṣṭim ।
47) vyu̍ṣṭi mē̠vaiva vyu̍ṣṭi̠ṃ vyu̍ṣṭi mē̠va ।
47) vyu̍ṣṭi̠miti̠ vi - u̠ṣṭi̠m ।
48) ē̠vāvā vai̠vai vāva̍ ।
49) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
50) ru̠ndhē̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ rundhē rundhē brahmavā̠dina̍ḥ ।
॥ 28 ॥ (50/55)
1) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
1) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
2) va̠da̠nti̠ hō̠ta̠vyagṃ̍ hōta̠vya̍ṃ vadanti vadanti hōta̠vya̎m ।
3) hō̠ta̠vya̍-ndīkṣi̠tasya̍ dīkṣi̠tasya̍ hōta̠vyagṃ̍ hōta̠vya̍-ndīkṣi̠tasya̍ ।
4) dī̠kṣi̠tasya̍ gṛ̠hā(3)i gṛ̠hā(3)i dī̎kṣi̠tasya̍ dīkṣi̠tasya̍ gṛ̠hā(3)i ।
5) gṛ̠hā(3)i na na gṛ̠hā(3)i gṛ̠hā(3)i na ।
6) na hō̍ta̠vyā(3)ṃ hō̍ta̠vyā(3)-nna na hō̍ta̠vyā(3)m ।
7) hō̠ta̠vyā(3) mitīti̍ hōta̠vyā(3)ṃ hō̍ta̠vyā(3) miti̍ ।
8) iti̍ ha̠vir-ha̠viri tīti̍ ha̠viḥ ।
9) ha̠vi-rvai vai ha̠vir-ha̠vi-rvai ।
10) vai dī̎kṣi̠tō dī̎kṣi̠tō vai vai dī̎kṣi̠taḥ ।
11) dī̠kṣi̠tō ya-dya-ddī̎kṣi̠tō dī̎kṣi̠tō yat ।
12) yaj ju̍hu̠yāj ju̍hu̠yā-dya-dyaj ju̍hu̠yāt ।
13) ju̠hu̠yā-dyaja̍mānasya̠ yaja̍mānasya juhu̠yāj ju̍hu̠yā-dyaja̍mānasya ।
14) yaja̍mānasyā va̠dāyā̍ va̠dāya̠ yaja̍mānasya̠ yaja̍mānasyā va̠dāya̍ ।
15) a̠va̠dāya̍ juhuyāj juhuyā dava̠dāyā̍ va̠dāya̍ juhuyāt ।
15) a̠va̠dāyētya̍va - dāya̍ ।
16) ju̠hu̠yā̠-dya-dyaj ju̍huyāj juhuyā̠-dyat ।
17) ya-nna na ya-dya-nna ।
18) na ju̍hu̠yāj ju̍hu̠yā-nna na ju̍hu̠yāt ।
19) ju̠hu̠yā-dya̍jñapa̠ru-rya̍jñapa̠ru-rju̍hu̠yāj ju̍hu̠yā-dya̍jñapa̠ruḥ ।
20) ya̠jña̠pa̠ru ra̠nta ra̠nta-rya̍jñapa̠ru-rya̍jñapa̠ru ra̠ntaḥ ।
20) ya̠jña̠pa̠ruriti̍ yajña - pa̠ruḥ ।
21) a̠nta ri̍yādiyā da̠nta ra̠nta ri̍yāt ।
22) i̠yā̠-dyē ya i̍yādiyā̠-dyē ।
23) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
24) dē̠vā manō̍jātā̠ manō̍jātā dē̠vā dē̠vā manō̍jātāḥ ।
25) manō̍jātā manō̠yujō̍ manō̠yujō̠ manō̍jātā̠ manō̍jātā manō̠yuja̍ḥ ।
25) manō̍jātā̠ iti̠ mana̍ḥ - jā̠tā̠ḥ ।
26) ma̠nō̠yuja̠ itīti̍ manō̠yujō̍ manō̠yuja̠ iti̍ ।
26) ma̠nō̠yuja̠ iti̍ manaḥ - yuja̍ḥ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ prā̠ṇāḥ prā̠ṇā ā̍hāha prā̠ṇāḥ ।
29) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
29) prā̠ṇā iti̍ pra - a̠nāḥ ।
30) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
31) dē̠vā manō̍jātā̠ manō̍jātā dē̠vā dē̠vā manō̍jātāḥ ।
32) manō̍jātā manō̠yujō̍ manō̠yujō̠ manō̍jātā̠ manō̍jātā manō̠yuja̍ḥ ।
32) manō̍jātā̠ iti̠ mana̍ḥ - jā̠tā̠ḥ ।
33) ma̠nō̠yuja̠ stēṣu̠ tēṣu̍ manō̠yujō̍ manō̠yuja̠ stēṣu̍ ।
33) ma̠nō̠yuja̠ iti̍ manaḥ - yuja̍ḥ ।
34) tēṣvē̠ vaiva tēṣu̠ tēṣvē̠va ।
35) ē̠va pa̠rōkṣa̍-mpa̠rōkṣa̍ mē̠vaiva pa̠rōkṣa̎m ।
36) pa̠rōkṣa̍-ñjuhōti juhōti pa̠rōkṣa̍-mpa̠rōkṣa̍-ñjuhōti ।
36) pa̠rōkṣa̠miti̍ paraḥ - akṣa̎m ।
37) ju̠hō̠ti̠ ta-ttaj ju̍hōti juhōti̠ tat ।
38) ta-nna na ta-tta-nna ।
39) nēvē̍va̠ na nēva̍ ।
40) i̠va̠ hu̠tagṃ hu̠ta mi̍vēva hu̠tam ।
41) hu̠ta-nna na hu̠tagṃ hu̠ta-nna ।
42) nēvē̍va̠ na nēva̍ ।
43) i̠vāhu̍ta̠ mahu̍ta mivē̠ vāhu̍tam ।
44) ahu̍tagg sva̠pantagg̍ sva̠panta̠ mahu̍ta̠ mahu̍tagg sva̠panta̎m ।
45) sva̠panta̠ṃ vai vai sva̠pantagg̍ sva̠panta̠ṃ vai ।
46) vai dī̎kṣi̠ta-ndī̎kṣi̠taṃ vai vai dī̎kṣi̠tam ।
47) dī̠kṣi̠tagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si dīkṣi̠ta-ndī̎kṣi̠tagṃ rakṣāgṃ̍si ।
48) rakṣāgṃ̍si jighāgṃsanti jighāgṃsanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si jighāgṃsanti ।
49) ji̠ghā̠gṃ̠sa̠ ntya̠gni ra̠gni-rji̍ghāgṃsanti jighāgṃsa ntya̠gniḥ ।
50) a̠gniḥ khalu̠ khalva̠gni ra̠gniḥ khalu̍ ।
॥ 29 ॥ (50/59)
1) khalu̠ vai vai khalu̠ khalu̠ vai ।
2) vai ra̍kṣō̠hā ra̍kṣō̠hā vai vai ra̍kṣō̠hā ।
3) ra̠kṣō̠hā 'gnē̠ agnē̍ rakṣō̠hā ra̍kṣō̠hā 'gnē̎ ।
3) ra̠kṣō̠hēti̍ rakṣaḥ - hā ।
4) agnē̠ tva-ntva magnē 'gnē̠ tvam ।
5) tvagṃ su su tva-ntvagṃ su ।
6) su jā̍gṛhi jāgṛhi̠ su su jā̍gṛhi ।
7) jā̠gṛ̠hi̠ va̠yaṃ va̠ya-ñjā̍gṛhi jāgṛhi va̠yam ।
8) va̠yagṃ su su va̠yaṃ va̠yagṃ su ।
9) su ma̍ndiṣīmahi mandiṣīmahi̠ su su ma̍ndiṣīmahi ।
10) ma̠ndi̠ṣī̠ma̠ hītīti̍ mandiṣīmahi mandiṣīma̠ hīti̍ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠hā̠gni ma̠gni mā̍hā hā̠gnim ।
13) a̠gni mē̠vai vāgni ma̠gni mē̠va ।
14) ē̠vādhi̠pā ma̍dhi̠pā mē̠vai vādhi̠pām ।
15) a̠dhi̠pā-ṅkṛ̠tvā kṛ̠tvā 'dhi̠pā ma̍dhi̠pā-ṅkṛ̠tvā ।
15) a̠dhi̠pāmitya̍dhi - pām ।
16) kṛ̠tvā sva̍piti svapiti kṛ̠tvā kṛ̠tvā sva̍piti ।
17) sva̠pi̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sāg svapiti svapiti̠ rakṣa̍sām ।
18) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
19) apa̍hatyā avra̠tya ma̍vra̠tya mapa̍hatyā̠ apa̍hatyā avra̠tyam ।
19) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
20) a̠vra̠tya mi̍vē vāvra̠tya ma̍vra̠tya mi̍va ।
21) i̠va̠ vai vā i̍vēva̠ vai ।
22) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
23) ē̠ṣa ka̍rōti karō tyē̠ṣa ē̠ṣa ka̍rōti ।
24) ka̠rō̠ti̠ yō yaḥ ka̍rōti karōti̠ yaḥ ।
25) yō dī̎kṣi̠tō dī̎kṣi̠tō yō yō dī̎kṣi̠taḥ ।
26) dī̠kṣi̠ta-ssvapi̍ti̠ svapi̍ti dīkṣi̠tō dī̎kṣi̠ta-ssvapi̍ti ।
27) svapi̍ti̠ tva-ntvagg svapi̍ti̠ svapi̍ti̠ tvam ।
28) tva ma̍gnē agnē̠ tva-ntva ma̍gnē ।
29) a̠gnē̠ vra̠ta̠pā vra̍ta̠pā a̍gnē agnē vrata̠pāḥ ।
30) vra̠ta̠pā a̍syasi vrata̠pā vra̍ta̠pā a̍si ।
30) vra̠ta̠pā iti̍ vrata - pāḥ ।
31) a̠sītī tya̍sya̠ sīti̍ ।
32) ityā̍hā̠hē tītyā̍ha ।
33) ā̠hā̠gni ra̠gni rā̍hā hā̠gniḥ ।
34) a̠gni-rvai vā a̠gni ra̠gni-rvai ।
35) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
36) dē̠vānā̎ṃ vra̠tapa̍ti-rvra̠tapa̍ti-rdē̠vānā̎-ndē̠vānā̎ṃ vra̠tapa̍tiḥ ।
37) vra̠tapa̍ti̠-ssa sa vra̠tapa̍ti-rvra̠tapa̍ti̠-ssaḥ ।
37) vra̠tapa̍ti̠riti̍ vra̠ta - pa̠ti̠ḥ ।
38) sa ē̠vaiva sa sa ē̠va ।
39) ē̠vaina̍ mēna mē̠vai vaina̎m ।
40) ē̠na̠ṃ vra̠taṃ vra̠ta mē̍na mēnaṃ vra̠tam ।
41) vra̠ta mā vra̠taṃ vra̠ta mā ।
42) ā la̍mbhayati lambhaya̠ tyā la̍mbhayati ।
43) la̠mbha̠ya̠ti̠ dē̠vō dē̠vō la̍mbhayati lambhayati dē̠vaḥ ।
44) dē̠va ā dē̠vō dē̠va ā ।
45) ā martyē̍ṣu̠ martyē̠ṣvā martyē̍ṣu ।
46) martyē̠ṣvā martyē̍ṣu̠ martyē̠ṣvā ।
47) ētī tyēti̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠ha̠ dē̠vō dē̠va ā̍hāha dē̠vaḥ ।
50) dē̠vō hi hi dē̠vō dē̠vō hi ।
॥ 30 ॥ (50/55)
1) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
2) ē̠ṣa sa-nthsa-nnē̠ṣa ē̠ṣa sann ।
3) sa-nmartyē̍ṣu̠ martyē̍ṣu̠ sa-nthsa-nmartyē̍ṣu ।
4) martyē̍ṣu̠ tva-ntva-mmartyē̍ṣu̠ martyē̍ṣu̠ tvam ।
5) tvaṃ ya̠jñēṣu̍ ya̠jñēṣu̠ tva-ntvaṃ ya̠jñēṣu̍ ।
6) ya̠jñē ṣvīḍya̠ īḍyō̍ ya̠jñēṣu̍ ya̠jñē ṣvīḍya̍ḥ ।
7) īḍya̠ itītīḍya̠ īḍya̠ iti̍ ।
8) ityā̍hā̠hē tītyā̍ha ।
9) ā̠hai̠ta mē̠ta mā̍hā hai̠tam ।
10) ē̠tagṃ hi hyē̍ta mē̠tagṃ hi ।
11) hi ya̠jñēṣu̍ ya̠jñēṣu̠ hi hi ya̠jñēṣu̍ ।
12) ya̠jñēṣvī ḍa̍ta̠ īḍa̍tē ya̠jñēṣu̍ ya̠jñēṣvī ḍa̍tē ।
13) īḍa̠tē 'pāpē ḍa̍ta̠ īḍa̠tē 'pa̍ ।
14) apa̠ vai vā apāpa̠ vai ।
15) vai dī̎kṣi̠tā-ddī̎kṣi̠tā-dvai vai dī̎kṣi̠tāt ।
16) dī̠kṣi̠tā-thsu̍ṣu̠puṣa̍-ssuṣu̠puṣō̍ dīkṣi̠tā-ddī̎kṣi̠tā-thsu̍ṣu̠puṣa̍ḥ ।
17) su̠ṣu̠puṣa̍ indri̠ya mi̍ndri̠yagṃ su̍ṣu̠puṣa̍-ssuṣu̠puṣa̍ indri̠yam ।
18) i̠ndri̠ya-ndē̠vatā̍ dē̠vatā̍ indri̠ya mi̍ndri̠ya-ndē̠vatā̎ḥ ।
19) dē̠vatā̎ḥ krāmanti krāmanti dē̠vatā̍ dē̠vatā̎ḥ krāmanti ।
20) krā̠ma̠nti̠ viśvē̠ viśvē̎ krāmanti krāmanti̠ viśvē̎ ।
21) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
22) dē̠vā a̠bhya̍bhi dē̠vā dē̠vā a̠bhi ।
23) a̠bhi mā-mmā ma̠bhya̍bhi mām ।
24) mā mā mā-mmā mā ।
25) ā 'va̍vṛtra-nnavavṛtra̠nnā 'va̍vṛtrann ।
26) a̠va̠vṛ̠tra̠-nnitī tya̍vavṛtra-nnavavṛtra̠nniti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠hē̠ndri̠yē ṇē̎mdri̠yēṇā̍ hāhēndri̠yēṇa̍ ।
29) i̠ndri̠yē ṇai̠vai vēndri̠yē ṇē̎mdri̠yē ṇai̠va ।
30) ē̠vaina̍ mēna mē̠vai vaina̎m ।
31) ē̠na̠-ndē̠vatā̍bhi-rdē̠vatā̍bhi rēna mēna-ndē̠vatā̍bhiḥ ।
32) dē̠vatā̍bhi̠-ssagṃ sa-ndē̠vatā̍bhi-rdē̠vatā̍bhi̠-ssam ।
33) sa-nna̍yati nayati̠ sagṃ sa-nna̍yati ।
34) na̠ya̠ti̠ ya-dya-nna̍yati nayati̠ yat ।
35) yadē̠ta dē̠ta-dya-dyadē̠tat ।
36) ē̠ta-dyaju̠-ryaju̍ rē̠ta dē̠ta-dyaju̍ḥ ।
37) yaju̠-rna na yaju̠-ryaju̠-rna ।
38) na brū̠yā-dbrū̠yā-nna na brū̠yāt ।
39) brū̠yā-dyāva̍tō̠ yāva̍tō brū̠yā-dbrū̠yā-dyāva̍taḥ ।
40) yāva̍ta ē̠vaiva yāva̍tō̠ yāva̍ta ē̠va ।
41) ē̠va pa̠śū-npa̠śūnē̠ vaiva pa̠śūn ।
42) pa̠śūna̠ bhya̍bhi pa̠śū-npa̠śūna̠bhi ।
43) a̠bhi dīkṣē̍ta̠ dīkṣē̍tā̠ bhya̍bhi dīkṣē̍ta ।
44) dīkṣē̍ta̠ tāva̍nta̠ stāva̍ntō̠ dīkṣē̍ta̠ dīkṣē̍ta̠ tāva̍ntaḥ ।
45) tāva̍ntō 'syāsya̠ tāva̍nta̠ stāva̍ntō 'sya ।
46) a̠sya̠ pa̠śava̍ḥ pa̠śavō̎ 'syāsya pa̠śava̍ḥ ।
47) pa̠śava̍-ssyu-ssyuḥ pa̠śava̍ḥ pa̠śava̍-ssyuḥ ।
48) syū̠ rāsva̠ rāsva̍ syu-ssyū̠ rāsva̍ ।
49) rāsvē ya̠diya̠-drāsva̠ rāsvē ya̍t ।
50) iya̍-thsōma sō̠mē ya̠diya̍-thsōma ।
॥ 31 ॥ (50/50)
1) sō̠mā sō̍ma sō̠mā ।
2) ā bhūyō̠ bhūya̠ ā bhūya̍ḥ ।
3) bhūyō̍ bhara bhara̠ bhūyō̠ bhūyō̍ bhara ।
4) bha̠rē tīti̍ bhara bha̠rēti̍ ।
5) ityā̍hā̠hē tītyā̍ha ।
6) ā̠hā pa̍rimitā̠na pa̍rimitānā hā̠hā pa̍rimitān ।
7) apa̍rimitānē̠ vaivā pa̍rimitā̠na pa̍rimitānē̠va ।
7) apa̍rimitā̠nityapa̍ri - mi̠tā̠n ।
8) ē̠va pa̠śū-npa̠śūnē̠ vaiva pa̠śūn ।
9) pa̠śūna vāva̍ pa̠śū-npa̠śūnava̍ ।
10) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
11) ru̠ndhē̠ cha̠ndra-ñcha̠ndragṃ ru̍ndhē rundhē cha̠ndram ।
12) cha̠ndra ma̍syasi cha̠ndra-ñcha̠ndra ma̍si ।
13) a̠si̠ mama̠ mamā̎ syasi̠ mama̍ ।
14) mama̠ bhōgā̍ya̠ bhōgā̍ya̠ mama̠ mama̠ bhōgā̍ya ।
15) bhōgā̍ya bhava bhava̠ bhōgā̍ya̠ bhōgā̍ya bhava ।
16) bha̠vē tīti̍ bhava bha̠vēti̍ ।
17) ityā̍hā̠hē tītyā̍ha ।
18) ā̠ha̠ ya̠thā̠dē̠va̠taṃ ya̍thādēva̠ta mā̍hāha yathādēva̠tam ।
19) ya̠thā̠dē̠va̠ta mē̠vaiva ya̍thādēva̠taṃ ya̍thādēva̠ta mē̠va ।
19) ya̠thā̠dē̠va̠tamiti̍ yathā - dē̠va̠tam ।
20) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ ।
21) ē̠nā̠ḥ prati̠ pratyē̍nā ēnā̠ḥ prati̍ ।
22) prati̍ gṛhṇāti gṛhṇāti̠ prati̠ prati̍ gṛhṇāti ।
23) gṛ̠hṇā̠ti̠ vā̠yavē̍ vā̠yavē̍ gṛhṇāti gṛhṇāti vā̠yavē̎ ।
24) vā̠yavē̎ tvā tvā vā̠yavē̍ vā̠yavē̎ tvā ।
25) tvā̠ varu̍ṇāya̠ varu̍ṇāya tvā tvā̠ varu̍ṇāya ।
26) varu̍ṇāya tvā tvā̠ varu̍ṇāya̠ varu̍ṇāya tvā ।
27) tvētīti̍ tvā̠ tvēti̍ ।
28) iti̠ ya-dyaditīti̠ yat ।
29) yadē̠va mē̠vaṃ ya-dyadē̠vam ।
30) ē̠va mē̠tā ē̠tā ē̠va mē̠va mē̠tāḥ ।
31) ē̠tā na naitā ē̠tā na ।
32) nānu̍di̠śē da̍nudi̠śē-nna nānu̍di̠śēt ।
33) a̠nu̠di̠śē daya̍thādēvata̠ maya̍thādēvata manudi̠śē da̍nudi̠śē daya̍thādēvatam ।
33) a̠nu̠di̠śēditya̍nu - di̠śēt ।
34) aya̍thādēvata̠-ndakṣi̍ṇā̠ dakṣi̍ṇā̠ aya̍thādēvata̠ maya̍thādēvata̠-ndakṣi̍ṇāḥ ।
34) aya̍thādēvata̠mityaya̍thā - dē̠va̠ta̠m ।
35) dakṣi̍ṇā gamayē-dgamayē̠-ddakṣi̍ṇā̠ dakṣi̍ṇā gamayēt ।
36) ga̠ma̠yē̠dā ga̍mayē-dgamayē̠dā ।
37) ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā dē̠vatā̎bhyaḥ ।
38) dē̠vatā̎bhyō vṛśchyēta vṛśchyēta dē̠vatā̎bhyō dē̠vatā̎bhyō vṛśchyēta ।
39) vṛ̠śchyē̠ta̠ ya-dya-dvṛ̍śchyēta vṛśchyēta̠ yat ।
40) yadē̠va mē̠vaṃ ya-dyadē̠vam ।
41) ē̠va mē̠tā ē̠tā ē̠va mē̠va mē̠tāḥ ।
42) ē̠tā a̍nudi̠śa tya̍nudi̠śa tyē̠tā ē̠tā a̍nudi̠śati̍ ।
43) a̠nu̠di̠śati̍ yathādēva̠taṃ ya̍thādēva̠ta ma̍nudi̠śa tya̍nudi̠śati̍ yathādēva̠tam ।
43) a̠nu̠di̠śatītya̍nu - di̠śati̍ ।
44) ya̠thā̠dē̠va̠ta mē̠vaiva ya̍thādēva̠taṃ ya̍thādēva̠ta mē̠va ।
44) ya̠thā̠dē̠va̠tamiti̍ yathā - dē̠va̠tam ।
45) ē̠va dakṣi̍ṇā̠ dakṣi̍ṇā ē̠vaiva dakṣi̍ṇāḥ ।
46) dakṣi̍ṇā gamayati gamayati̠ dakṣi̍ṇā̠ dakṣi̍ṇā gamayati ।
47) ga̠ma̠ya̠ti̠ na na ga̍mayati gamayati̠ na ।
48) na dē̠vatā̎bhyō dē̠vatā̎bhyō̠ na na dē̠vatā̎bhyaḥ ।
49) dē̠vatā̎bhya̠ ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā ।
50) ā vṛ̍śchyatē vṛśchyata̠ ā vṛ̍śchyatē ।
॥ 32 ॥ (50/56)
1) vṛ̠śchya̠tē̠ dēvī̠-rdēvī̎-rvṛśchyatē vṛśchyatē̠ dēvī̎ḥ ।
2) dēvī̍ rāpa āpō̠ dēvī̠-rdēvī̍ rāpaḥ ।
3) ā̠pō̠ a̠pā̠ ma̠pā̠ mā̠pa̠ ā̠pō̠ a̠pā̠m ।
4) a̠pā̠-nna̠pā̠-nna̠pā̠ da̠pā̠ ma̠pā̠-nna̠pā̠t ।
5) na̠pā̠ ditīti̍ napā-nnapā̠ diti̍ ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠ha̠ ya-dyadā̍hāha̠ yat ।
8) ya-dvō̍ vō̠ ya-dya-dva̍ḥ ।
9) vō̠ mēddhya̠-mmēddhya̍ṃ vō vō̠ mēddhya̎m ।
10) mēddhya̍ṃ ya̠jñiya̍ṃ ya̠jñiya̠-mmēddhya̠-mmēddhya̍ṃ ya̠jñiya̎m ।
11) ya̠jñiya̠gṃ̠ sadē̍va̠gṃ̠ sadē̍vaṃ ya̠jñiya̍ṃ ya̠jñiya̠gṃ̠ sadē̍vam ।
12) sadē̍va̠-nta-tta-thsadē̍va̠gṃ̠ sadē̍va̠-ntat ।
12) sadē̍va̠miti̠ sa - dē̠va̠m ।
13) ta-dvō̍ va̠ sta-tta-dva̍ḥ ।
14) vō̠ mā mā vō̍ vō̠ mā ।
15) mā 'vāva̠ mā mā 'va̍ ।
16) ava̍ kramiṣa-ṅkramiṣa̠ mavāva̍ kramiṣam ।
17) kra̠mi̠ṣa̠ mitīti̍ kramiṣa-ṅkramiṣa̠ miti̍ ।
18) iti̠ vāva vāvē tīti̠ vāva ।
19) vāvai tadē̠ta-dvāva vāvaitat ।
20) ē̠ta dā̍hāhai̠ tadē̠ta dā̍ha ।
21) ā̠hā chChi̍nna̠ machChi̍nna māhā̠hā chChi̍nnam ।
22) achChi̍nna̠-ntantu̠-ntantu̠ machChi̍nna̠ machChi̍nna̠-ntantu̎m ।
23) tantu̍-mpṛthi̠vyāḥ pṛ̍thi̠vyā stantu̠-ntantu̍-mpṛthi̠vyāḥ ।
24) pṛ̠thi̠vyā anvanu̍ pṛthi̠vyāḥ pṛ̍thi̠vyā anu̍ ।
25) anu̍ gēṣa-ṅgēṣa̠ manvanu̍ gēṣam ।
26) gē̠ṣa̠ mitīti̍ gēṣa-ṅgēṣa̠ miti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ sētu̠gṃ̠ sētu̍ māhāha̠ sētu̎m ।
29) sētu̍ mē̠vaiva sētu̠gṃ̠ sētu̍ mē̠va ।
30) ē̠va kṛ̠tvā kṛ̠tvai vaiva kṛ̠tvā ।
31) kṛ̠tvā 'tyati̍ kṛ̠tvā kṛ̠tvā 'ti̍ ।
32) atyē̎tyē̠ tyatya tyē̍ti ।
33) ē̠tītyē̍ti ।
॥ 33 ॥ (33/34)
॥ a. 4 ॥
1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai dē̍va̠yaja̍na-ndēva̠yaja̍na̠ṃ vai vai dē̍va̠yaja̍nam ।
3) dē̠va̠yaja̍na maddhyava̠sāyā̎ ddhyava̠sāya̍ dēva̠yaja̍na-ndēva̠yaja̍na maddhyava̠sāya̍ ।
3) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
4) a̠ddhya̠va̠sāya̠ diśō̠ diśō̎ 'ddhyava̠sāyā̎ ddhyava̠sāya̠ diśa̍ḥ ।
4) a̠ddhya̠va̠sāyētya̍dhi - a̠va̠sāya̍ ।
5) diśō̠ na na diśō̠ diśō̠ na ।
6) na pra pra ṇa na pra ।
7) prājā̍na-nnajāna̠-npra prājā̍nann ।
8) a̠jā̠na̠-ntē tē̍ 'jāna-nnajāna̠-ntē ।
9) tē̎(1̠) 'nyō̎ 'nyastē tē̎ 'nyaḥ ।
10) a̠nyō̎ 'nya ma̠nya ma̠nyō̎(1̠) 'nyō̎ 'nyam ।
11) a̠nya mupō pā̠nya ma̠nya mupa̍ ।
12) upā̍dhāva-nnadhāva̠-nnupōpā̍ dhāvann ।
13) a̠dhā̠va̠-ntvayā̠ tvayā̍ 'dhāva-nnadhāva̠-ntvayā̎ ।
14) tvayā̠ pra pra tvayā̠ tvayā̠ pra ।
15) pra jā̍nāma jānāma̠ pra pra jā̍nāma ।
16) jā̠nā̠ma̠ tvayā̠ tvayā̍ jānāma jānāma̠ tvayā̎ ।
17) tvayē tīti̠ tvayā̠ tvayēti̍ ।
18) iti̠ tē ta itīti̠ tē ।
19) tē 'di̍tyā̠ madi̍tyā̠-ntē tē 'di̍tyām ।
20) adi̍tyā̠gṃ̠ sagṃ sa madi̍tyā̠ madi̍tyā̠gṃ̠ sam ।
21) sa ma̍ddhrayantā ddhrayanta̠ sagṃ sa ma̍ddhrayanta ।
22) a̠ddhra̠ya̠nta̠ tvayā̠ tvayā̎ 'ddhrayantā ddhrayanta̠ tvayā̎ ।
23) tvayā̠ pra pra tvayā̠ tvayā̠ pra ।
24) pra jā̍nāma jānāma̠ pra pra jā̍nāma ।
25) jā̠nā̠mē tīti̍ jānāma jānā̠mēti̍ ।
26) iti̠ sā sētīti̠ sā ।
27) sā 'bra̍vī dabravī̠-thsā sā 'bra̍vīt ।
28) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
29) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
30) vṛ̠ṇai̠ matprā̍yaṇā̠ matprā̍yaṇā vṛṇai vṛṇai̠ matprā̍yaṇāḥ ।
31) matprā̍yaṇā ē̠vaiva matprā̍yaṇā̠ matprā̍yaṇā ē̠va ।
31) matprā̍yaṇā̠ iti̠ mat - prā̠ya̠ṇā̠ḥ ।
32) ē̠va vō̍ va ē̠vaiva va̍ḥ ।
33) vō̠ ya̠jñā ya̠jñā vō̍ vō ya̠jñāḥ ।
34) ya̠jñā madu̍dayanā̠ madu̍dayanā ya̠jñā ya̠jñā madu̍dayanāḥ ।
35) madu̍dayanā asa-nnasa̠-nmadu̍dayanā̠ madu̍dayanā asann ।
35) madu̍dayanā̠ iti̠ mat - u̠da̠ya̠nā̠ḥ ।
36) a̠sa̠-nnitī tya̍sa-nnasa̠-nniti̍ ।
37) iti̠ tasmā̠-ttasmā̠di tīti̠ tasmā̎t ।
38) tasmā̍ dādi̠tya ā̍di̠tya stasmā̠-ttasmā̍ dādi̠tyaḥ ।
39) ā̠di̠tyaḥ prā̍ya̠ṇīya̍ḥ prāya̠ṇīya̍ ādi̠tya ā̍di̠tyaḥ prā̍ya̠ṇīya̍ḥ ।
40) prā̠ya̠ṇīyō̍ ya̠jñānā̎ṃ ya̠jñānā̎-mprāya̠ṇīya̍ḥ prāya̠ṇīyō̍ ya̠jñānā̎m ।
40) prā̠ya̠ṇīya̠ iti̍ pra - a̠ya̠nīya̍ḥ ।
41) ya̠jñānā̍ mādi̠tya ā̍di̠tyō ya̠jñānā̎ṃ ya̠jñānā̍ mādi̠tyaḥ ।
42) ā̠di̠tya u̍daya̠nīya̍ udaya̠nīya̍ ādi̠tya ā̍di̠tya u̍daya̠nīya̍ḥ ।
43) u̠da̠ya̠nīya̠ḥ pañcha̠ pañchō̍ daya̠nīya̍ udaya̠nīya̠ḥ pañcha̍ ।
43) u̠da̠ya̠nīya̠ ityu̍t - a̠ya̠nīya̍ḥ ।
44) pañcha̍ dē̠vatā̍ dē̠vatā̠ḥ pañcha̠ pañcha̍ dē̠vatā̎ḥ ।
45) dē̠vatā̍ yajati yajati dē̠vatā̍ dē̠vatā̍ yajati ।
46) ya̠ja̠ti̠ pañcha̠ pañcha̍ yajati yajati̠ pañcha̍ ।
47) pañcha̠ diśō̠ diśa̠ḥ pañcha̠ pañcha̠ diśa̍ḥ ।
48) diśō̍ di̠śā-ndi̠śā-ndiśō̠ diśō̍ di̠śām ।
49) di̠śā-mprajñā̎tyai̠ prajñā̎tyai di̠śā-ndi̠śā-mprajñā̎tyai ।
50) prajñā̎tyā̠ athō̠ athō̠ prajñā̎tyai̠ prajñā̎tyā̠ athō̎ ।
50) prajñā̎tyā̠ iti̠ pra - jñā̠tyai̠ ।
॥ 34 ॥ (50/57)
1) athō̠ pañchā̎kṣarā̠ pañchā̎kṣa̠rā 'thō̠ athō̠ pañchā̎kṣarā ।
1) athō̠ ityathō̎ ।
2) pañchā̎kṣarā pa̠ṅktiḥ pa̠ṅktiḥ pañchā̎kṣarā̠ pañchā̎kṣarā pa̠ṅktiḥ ।
2) pañchā̎kṣa̠rēti̠ pañcha̍ - a̠kṣa̠rā̠ ।
3) pa̠ṅktiḥ pāṅkta̠ḥ pāṅkta̍ḥ pa̠ṅktiḥ pa̠ṅktiḥ pāṅkta̍ḥ ।
4) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
5) ya̠jñō ya̠jñaṃ ya̠jñaṃ ya̠jñō ya̠jñō ya̠jñam ।
6) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
7) ē̠vāvā vai̠vai vāva̍ ।
8) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
9) ru̠ndhē̠ pathyā̠-mpathyāgṃ̍ rundhē rundhē̠ pathyā̎m ।
10) pathyāg̍ sva̠stigg sva̠sti-mpathyā̠-mpathyāg̍ sva̠stim ।
11) sva̠sti ma̍yaja-nnayaja-nthsva̠stigg sva̠sti ma̍yajann ।
12) a̠ya̠ja̠-nprāchī̠-mprāchī̍ mayaja-nnayaja̠-nprāchī̎m ।
13) prāchī̍ mē̠vaiva prāchī̠-mprāchī̍ mē̠va ।
14) ē̠va tayā̠ tayai̠ vaiva tayā̎ ।
15) tayā̠ diśa̠-ndiśa̠-ntayā̠ tayā̠ diśa̎m ।
16) diśa̠-mpra pra diśa̠-ndiśa̠-mpra ।
17) prājā̍na-nnajāna̠-npra prājā̍nann ।
18) a̠jā̠na̠-nna̠gninā̠ 'gninā̍ 'jāna-nnajāna-nna̠gninā̎ ।
19) a̠gninā̍ dakṣi̠ṇā da̍kṣi̠ṇā 'gninā̠ 'gninā̍ dakṣi̠ṇā ।
20) da̠kṣi̠ṇā sōmē̍na̠ sōmē̍na dakṣi̠ṇā da̍kṣi̠ṇā sōmē̍na ।
21) sōmē̍na pra̠tīchī̎-mpra̠tīchī̠gṃ̠ sōmē̍na̠ sōmē̍na pra̠tīchī̎m ।
22) pra̠tīchīgṃ̍ savi̠trā sa̍vi̠trā pra̠tīchī̎-mpra̠tīchīgṃ̍ savi̠trā ।
23) sa̠vi̠trō dī̍chī̠ mudī̍chīgṃ savi̠trā sa̍vi̠trō dī̍chīm ।
24) udī̍chī̠ madi̠tyā 'di̠tyō dī̍chī̠ mudī̍chī̠ madi̍tyā ।
25) adi̍tyō̠ rdhvā mū̠rdhvā madi̠tyā 'di̍tyō̠ rdhvām ।
26) ū̠rdhvā-mpathyā̠-mpathyā̍ mū̠rdhvā mū̠rdhvā-mpathyā̎m ।
27) pathyāg̍ sva̠stigg sva̠sti-mpathyā̠-mpathyāg̍ sva̠stim ।
28) sva̠stiṃ ya̍jati yajati sva̠stigg sva̠stiṃ ya̍jati ।
29) ya̠ja̠ti̠ prāchī̠-mprāchī̎ṃ yajati yajati̠ prāchī̎m ।
30) prāchī̍ mē̠vaiva prāchī̠-mprāchī̍ mē̠va ।
31) ē̠va tayā̠ tayai̠ vaiva tayā̎ ।
32) tayā̠ diśa̠-ndiśa̠-ntayā̠ tayā̠ diśa̎m ।
33) diśa̠-mpra pra diśa̠-ndiśa̠-mpra ।
34) pra jā̍nāti jānāti̠ pra pra jā̍nāti ।
35) jā̠nā̠ti̠ pathyā̠-mpathyā̎-ñjānāti jānāti̠ pathyā̎m ।
36) pathyāg̍ sva̠stigg sva̠sti-mpathyā̠-mpathyāg̍ sva̠stim ।
37) sva̠sti mi̠ṣṭvē ṣṭvā sva̠stigg sva̠sti mi̠ṣṭvā ।
38) i̠ṣṭvā 'gnīṣōmā̍ va̠gnīṣōmā̍ vi̠ṣṭvē ṣṭvā 'gnīṣōmau̎ ।
39) a̠gnīṣōmau̍ yajati yajatya̠ gnīṣōmā̍ va̠gnīṣōmau̍ yajati ।
39) a̠gnīṣōmā̠vitya̠gnī - sōmau̎ ।
40) ya̠ja̠ti̠ chakṣu̍ṣī̠ chakṣu̍ṣī yajati yajati̠ chakṣu̍ṣī ।
41) chakṣu̍ṣī̠ vai vai chakṣu̍ṣī̠ chakṣu̍ṣī̠ vai ।
41) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
42) vā ē̠tē ē̠tē vai vā ē̠tē ।
43) ē̠tē ya̠jñasya̍ ya̠jñas yai̠tē ē̠tē ya̠jñasya̍ ।
43) ē̠tē ityē̠tē ।
44) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
45) yada̠gnīṣōmā̍ va̠gnīṣōmau̠ ya-dyada̠gnīṣōmau̎ ।
46) a̠gnīṣōmau̠ tābhyā̠-ntābhyā̍ ma̠gnīṣōmā̍ va̠gnīṣōmau̠ tābhyā̎m ।
46) a̠gnīṣōmā̠vitya̠gnī - sōmau̎ ।
47) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
48) ē̠vān van vē̠vai vānu̍ ।
49) anu̍ paśyati paśya̠ tyan vanu̍ paśyati ।
50) pa̠śya̠ tya̠gnīṣōmā̍ va̠gnīṣōmau̍ paśyati paśya tya̠gnīṣōmau̎ ।
॥ 35 ॥ (50/56)
1) a̠gnīṣōmā̍ vi̠ṣṭvē ṣṭvā 'gnīṣōmā̍ va̠gnīṣōmā̍ vi̠ṣṭvā ।
1) a̠gnīṣōmā̠vitya̠gnī - sōmau̎ ।
2) i̠ṣṭvā sa̍vi̠tāragṃ̍ savi̠tāra̍ mi̠ṣṭvē ṣṭvā sa̍vi̠tāra̎m ।
3) sa̠vi̠tāra̍ṃ yajati yajati savi̠tāragṃ̍ savi̠tāra̍ṃ yajati ।
4) ya̠ja̠ti̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūtō yajati yajati savi̠tṛpra̍sūtaḥ ।
5) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
5) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
6) ē̠vān van vē̠vai vānu̍ ।
7) anu̍ paśyati paśya̠ tyan vanu̍ paśyati ।
8) pa̠śya̠ti̠ sa̠vi̠tāragṃ̍ savi̠tāra̍-mpaśyati paśyati savi̠tāra̎m ।
9) sa̠vi̠tāra̍ mi̠ṣṭvēṣṭvā sa̍vi̠tāragṃ̍ savi̠tāra̍ mi̠ṣṭvā ।
10) i̠ṣṭvā 'di̍ti̠ madi̍ti mi̠ṣṭvē ṣṭvā 'di̍tim ।
11) adi̍tiṃ yajati yaja̠ tyadi̍ti̠ madi̍tiṃ yajati ।
12) ya̠ja̠ tī̠ya mi̠yaṃ ya̍jati yaja tī̠yam ।
13) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
14) vā adi̍ti̠ radi̍ti̠-rvai vā adi̍tiḥ ।
15) adi̍ti ra̠syā ma̠syā madi̍ti̠ radi̍ti ra̠syām ।
16) a̠syā mē̠vai vāsyā ma̠syā mē̠va ।
17) ē̠va pra̍ti̠ṣṭhāya̍ prati̠ṣṭhāyai̠ vaiva pra̍ti̠ṣṭhāya̍ ।
18) pra̠ti̠ṣṭhā yān vanu̍ prati̠ṣṭhāya̍ prati̠ṣṭhā yānu̍ ।
18) pra̠ti̠ṣṭhāyēti̍ prati - sthāya̍ ।
19) anu̍ paśyati paśya̠ tyan vanu̍ paśyati ।
20) pa̠śya̠ tyadi̍ti̠ madi̍ti-mpaśyati paśya̠ tyadi̍tim ।
21) adi̍ti mi̠ṣṭvē ṣṭvā 'di̍ti̠ madi̍ti mi̠ṣṭvā ।
22) i̠ṣṭvā mā̍ru̠tī-mmā̍ru̠tī mi̠ṣṭvē ṣṭvā mā̍ru̠tīm ।
23) mā̠ru̠tī mṛcha̠ mṛcha̍-mmāru̠tī-mmā̍ru̠tī mṛcha̎m ।
24) ṛcha̠ man van vṛcha̠ mṛcha̠ manu̍ ।
25) anvā̍hā̠ hān van vā̍ha ।
26) ā̠ha̠ ma̠rutō̍ ma̠ruta̍ āhāha ma̠ruta̍ḥ ।
27) ma̠rutō̠ vai vai ma̠rutō̍ ma̠rutō̠ vai ।
28) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
29) dē̠vānā̠ṃ viśō̠ viśō̍ dē̠vānā̎-ndē̠vānā̠ṃ viśa̍ḥ ।
30) viśō̍ dēvavi̠śa-ndē̍vavi̠śaṃ viśō̠ viśō̍ dēvavi̠śam ।
31) dē̠va̠vi̠śa-ṅkhalu̠ khalu̍ dēvavi̠śa-ndē̍vavi̠śa-ṅkhalu̍ ।
31) dē̠va̠vi̠śamiti̍ dēva - vi̠śam ।
32) khalu̠ vai vai khalu̠ khalu̠ vai ।
33) vai kalpa̍māna̠-ṅkalpa̍māna̠ṃ vai vai kalpa̍mānam ।
34) kalpa̍māna-mmanuṣyavi̠śa-mma̍nuṣyavi̠śa-ṅkalpa̍māna̠-ṅkalpa̍māna-mmanuṣyavi̠śam ।
35) ma̠nu̠ṣya̠vi̠śa man vanu̍ manuṣyavi̠śa-mma̍nuṣyavi̠śa manu̍ ।
35) ma̠nu̠ṣya̠vi̠śamiti̍ manuṣya - vi̠śam ।
36) anu̍ kalpatē kalpa̠tē 'nvanu̍ kalpatē ।
37) ka̠lpa̠tē̠ ya-dya-tka̍lpatē kalpatē̠ yat ।
38) ya-nmā̍ru̠tī-mmā̍ru̠tīṃ ya-dya-nmā̍ru̠tīm ।
39) mā̠ru̠tī mṛcha̠ mṛcha̍-mmāru̠tī-mmā̍ru̠tī mṛcha̎m ।
40) ṛcha̍ ma̠n vā hā̠n vāha rcha̠ mṛcha̍ ma̠n vāha̍ ।
41) a̠nvāha̍ vi̠śāṃ vi̠śā ma̠n vā hā̠n vāha̍ vi̠śām ।
41) a̠nvāhētya̍nu - āha̍ ।
42) vi̠śā-ṅklṛptyai̠ klṛptyai̍ vi̠śāṃ vi̠śā-ṅklṛptyai̎ ।
43) klṛptyai̎ brahmavā̠dinō̎ brahmavā̠dina̠ḥ klṛptyai̠ klṛptyai̎ brahmavā̠dina̍ḥ ।
44) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
44) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
45) va̠da̠nti̠ pra̠yā̠java̍-tprayā̠java̍-dvadanti vadanti prayā̠java̍t ।
46) pra̠yā̠java̍ dananūyā̠ja ma̍nanūyā̠ja-mpra̍yā̠java̍-tprayā̠java̍ dananūyā̠jam ।
46) pra̠yā̠java̠diti̍ prayā̠ja - va̠t ।
47) a̠na̠nū̠yā̠ja-mprā̍ya̠ṇīya̍-mprāya̠ṇīya̍ mananūyā̠ja ma̍nanūyā̠ja-mprā̍ya̠ṇīya̎m ।
47) a̠na̠nū̠yā̠jamitya̍nanu - yā̠jam ।
48) prā̠ya̠ṇīya̍-ṅkā̠rya̍-ṅkā̠rya̍-mprāya̠ṇīya̍-mprāya̠ṇīya̍-ṅkā̠rya̎m ।
48) prā̠ya̠ṇīya̠miti̍ pra - a̠ya̠nīya̎m ।
49) kā̠rya̍ manūyā̠java̍ danūyā̠java̍-tkā̠rya̍-ṅkā̠rya̍ manūyā̠java̍t ।
50) a̠nū̠yā̠java̍ daprayā̠ja ma̍prayā̠ja ma̍nūyā̠java̍ danūyā̠java̍ daprayā̠jam ।
50) a̠nū̠yā̠java̠ditya̍nūyā̠ja - va̠t ।
॥ 36 ॥ (50/61)
1) a̠pra̠yā̠ja mu̍daya̠nīya̍ mudaya̠nīya̍ maprayā̠ja ma̍prayā̠ja mu̍daya̠nīya̎m ।
1) a̠pra̠yā̠jamitya̍pra - yā̠jam ।
2) u̠da̠ya̠nīya̠ mitī tyu̍daya̠nīya̍ mudaya̠nīya̠ miti̍ ।
2) u̠da̠ya̠nīya̠mityu̍t - a̠ya̠nīya̎m ।
3) itī̠ma i̠ma itītī̠mē ।
4) i̠mē vai vā i̠ma i̠mē vai ।
5) vai pra̍yā̠jāḥ pra̍yā̠jā vai vai pra̍yā̠jāḥ ।
6) pra̠yā̠jā a̠mī a̠mī pra̍yā̠jāḥ pra̍yā̠jā a̠mī ।
6) pra̠yā̠jā iti̍ pra - yā̠jāḥ ।
7) a̠mī a̍nūyā̠jā a̍nūyā̠jā a̠mī a̠mī a̍nūyā̠jāḥ ।
7) a̠mī itya̠mī ।
8) a̠nū̠yā̠jā-ssā sā 'nū̍yā̠jā a̍nūyā̠jā-ssā ।
8) a̠nū̠yā̠jā itya̍nu - yā̠jāḥ ।
9) saivaiva sā saiva ।
10) ē̠va sā saivaiva sā ।
11) sā ya̠jñasya̍ ya̠jñasya̠ sā sā ya̠jñasya̍ ।
12) ya̠jñasya̠ santa̍ti̠-ssanta̍ti-rya̠jñasya̍ ya̠jñasya̠ santa̍tiḥ ।
13) santa̍ti̠ sta-tta-thsanta̍ti̠-ssanta̍ti̠ stat ।
13) santa̍ti̠riti̠ saṃ - ta̠ti̠ḥ ।
14) ta-ttathā̠ tathā̠ ta-tta-ttathā̎ ।
15) tathā̠ na na tathā̠ tathā̠ na ।
16) na kā̠rya̍-ṅkā̠rya̍-nna na kā̠rya̎m ।
17) kā̠rya̍ mā̠tmā ''tmā kā̠rya̍-ṅkā̠rya̍ mā̠tmā ।
18) ā̠tmā vai vā ā̠tmā ''tmā vai ।
19) vai pra̍yā̠jāḥ pra̍yā̠jā vai vai pra̍yā̠jāḥ ।
20) pra̠yā̠jāḥ pra̠jā pra̠jā pra̍yā̠jāḥ pra̍yā̠jāḥ pra̠jā ।
20) pra̠yā̠jā iti̍ pra - yā̠jāḥ ।
21) pra̠jā 'nū̍yā̠jā a̍nūyā̠jāḥ pra̠jā pra̠jā 'nū̍yā̠jāḥ ।
21) pra̠jēti̍ pra - jā ।
22) a̠nū̠yā̠jā ya-dyada̍nūyā̠jā a̍nūyā̠jā yat ।
22) a̠nū̠yā̠jā itya̍nu - yā̠jāḥ ।
23) ya-tpra̍yā̠jā-npra̍yā̠jān. ya-dya-tpra̍yā̠jān ।
24) pra̠yā̠jā na̍ntari̠yā da̍ntari̠yā-tpra̍yā̠jā-npra̍yā̠jā na̍ntari̠yāt ।
24) pra̠yā̠jāniti̍ pra - yā̠jān ।
25) a̠nta̠ri̠yā dā̠tmāna̍ mā̠tmāna̍ mantari̠yā da̍ntari̠yā dā̠tmāna̎m ।
25) a̠nta̠ri̠yāditya̍ntaḥ - i̠yāt ।
26) ā̠tmāna̍ ma̠nta ra̠nta rā̠tmāna̍ mā̠tmāna̍ ma̠ntaḥ ।
27) a̠nta ri̍yā diyā da̠nta ra̠nta ri̍yāt ।
28) i̠yā̠-dya-dyadi̍yā diyā̠-dyat ।
29) yada̍nūyā̠jā na̍nūyā̠jān. ya-dyada̍nūyā̠jān ।
30) a̠nū̠yā̠jā na̍ntari̠yā da̍ntari̠yā da̍nūyā̠jā na̍nūyā̠jā na̍ntari̠yāt ।
30) a̠nū̠yā̠jānitya̍nu - yā̠jān ।
31) a̠nta̠ri̠yā-tpra̠jā-mpra̠jā ma̍ntari̠yā da̍ntari̠yā-tpra̠jām ।
31) a̠nta̠ri̠yāditya̍ntaḥ - i̠yāt ।
32) pra̠jā ma̠nta ra̠ntaḥ pra̠jā-mpra̠jā ma̠ntaḥ ।
32) pra̠jāmiti̍ pra - jām ।
33) a̠nta ri̍yā diyā da̠nta ra̠nta ri̍yāt ।
34) i̠yā̠-dyatō̠ yata̍ iyā diyā̠-dyata̍ḥ ।
35) yata̠ḥ khalu̠ khalu̠ yatō̠ yata̠ḥ khalu̍ ।
36) khalu̠ vai vai khalu̠ khalu̠ vai ।
37) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
38) ya̠jñasya̠ vita̍tasya̠ vita̍tasya ya̠jñasya̍ ya̠jñasya̠ vita̍tasya ।
39) vita̍tasya̠ na na vita̍tasya̠ vita̍tasya̠ na ।
39) vita̍ta̠syēti̠ vi - ta̠ta̠sya̠ ।
40) na kri̠yatē̎ kri̠yatē̠ na na kri̠yatē̎ ।
41) kri̠yatē̠ ta-tta-tkri̠yatē̎ kri̠yatē̠ tat ।
42) tadan vanu̠ ta-ttadanu̍ ।
43) anu̍ ya̠jñō ya̠jñō 'nvanu̍ ya̠jñaḥ ।
44) ya̠jñaḥ parā̠ parā̍ ya̠jñō ya̠jñaḥ parā̎ ।
45) parā̍ bhavati bhavati̠ parā̠ parā̍ bhavati ।
46) bha̠va̠ti̠ ya̠jñaṃ ya̠jña-mbha̍vati bhavati ya̠jñam ।
47) ya̠jña-mpa̍rā̠bhava̍nta-mparā̠bhava̍ntaṃ ya̠jñaṃ ya̠jña-mpa̍rā̠bhava̍ntam ।
48) pa̠rā̠bhava̍nta̠ṃ yaja̍mānō̠ yaja̍mānaḥ parā̠bhava̍nta-mparā̠bhava̍nta̠ṃ yaja̍mānaḥ ।
48) pa̠rā̠bhava̍nta̠miti̍ parā - bhava̍ntam ।
49) yaja̍mā̠nō 'nvanu̠ yaja̍mānō̠ yaja̍mā̠nō 'nu̍ ।
50) anu̠ parā̠ parā 'nvanu̠ parā̎ ।
॥ 37 ॥ (50/66)
1) parā̍ bhavati bhavati̠ parā̠ parā̍ bhavati ।
2) bha̠va̠ti̠ pra̠yā̠java̍-tprayā̠java̍-dbhavati bhavati prayā̠java̍t ।
3) pra̠yā̠java̍ dē̠vaiva pra̍yā̠java̍-tprayā̠java̍ dē̠va ।
3) pra̠yā̠java̠diti̍ prayā̠ja - va̠t ।
4) ē̠vānū̍yā̠java̍ danūyā̠java̍ dē̠vai vānū̍yā̠java̍t ।
5) a̠nū̠yā̠java̍-tprāya̠ṇīya̍-mprāya̠ṇīya̍ manūyā̠java̍ danūyā̠java̍-tprāya̠ṇīya̎m ।
5) a̠nū̠yā̠java̠ditya̍nūyā̠ja - va̠t ।
6) prā̠ya̠ṇīya̍-ṅkā̠rya̍-ṅkā̠rya̍-mprāya̠ṇīya̍-mprāya̠ṇīya̍-ṅkā̠rya̎m ।
6) prā̠ya̠ṇīya̠miti̍ pra - a̠ya̠nīya̎m ।
7) kā̠rya̍-mprayā̠java̍-tprayā̠java̍-tkā̠rya̍-ṅkā̠rya̍-mprayā̠java̍t ।
8) pra̠yā̠java̍ danūyā̠java̍ danūyā̠java̍-tprayā̠java̍-tprayā̠java̍ danūyā̠java̍t ।
8) pra̠yā̠java̠diti̍ prayā̠ja - va̠t ।
9) a̠nū̠yā̠java̍ dudaya̠nīya̍ mudaya̠nīya̍ manūyā̠java̍ danūyā̠java̍ dudaya̠nīya̎m ।
9) a̠nū̠yā̠java̠ditya̍nūyā̠ja - va̠t ।
10) u̠da̠ya̠nīya̠-nna nōda̍ya̠nīya̍ mudaya̠nīya̠-nna ।
10) u̠da̠ya̠nīya̠mityu̍t - a̠ya̠nīya̎m ।
11) nātmāna̍ mā̠tmāna̠-nna nātmāna̎m ।
12) ā̠tmāna̍ manta̠rē tya̍nta̠rē tyā̠tmāna̍ mā̠tmāna̍ manta̠rēti̍ ।
13) a̠nta̠rēti̠ na nānta̠rē tya̍nta̠rēti̠ na ।
13) a̠nta̠rētītya̍ntaḥ - ēti̍ ।
14) na pra̠jā-mpra̠jā-nna na pra̠jām ।
15) pra̠jā-nna na pra̠jā-mpra̠jā-nna ।
15) pra̠jāmiti̍ pra - jām ।
16) na ya̠jñō ya̠jñō na na ya̠jñaḥ ।
17) ya̠jñaḥ pa̍rā̠bhava̍ti parā̠bhava̍ti ya̠jñō ya̠jñaḥ pa̍rā̠bhava̍ti ।
18) pa̠rā̠bhava̍ti̠ na na pa̍rā̠bhava̍ti parā̠bhava̍ti̠ na ।
18) pa̠rā̠bhava̠tīti̍ parā - bhava̍ti ।
19) na yaja̍mānō̠ yaja̍mānō̠ na na yaja̍mānaḥ ।
20) yaja̍mānaḥ prāya̠ṇīya̍sya prāya̠ṇīya̍sya̠ yaja̍mānō̠ yaja̍mānaḥ prāya̠ṇīya̍sya ।
21) prā̠ya̠ṇīya̍sya niṣkā̠sē ni̍ṣkā̠sē prā̍ya̠ṇīya̍sya prāya̠ṇīya̍sya niṣkā̠sē ।
21) prā̠ya̠ṇīya̠syēti̍ pra - a̠ya̠nīya̍sya ।
22) ni̠ṣkā̠sa u̍daya̠nīya̍ mudaya̠nīya̍-nniṣkā̠sē ni̍ṣkā̠sa u̍daya̠nīya̎m ।
23) u̠da̠ya̠nīya̍ ma̠bhyā̎(1̠)bhyu̍daya̠nīya̍ mudaya̠nīya̍ ma̠bhi ।
23) u̠da̠ya̠nīya̠mityu̍t - a̠ya̠nīya̎m ।
24) a̠bhi ni-rṇira̠ bhya̍bhi niḥ ।
25) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
26) va̠pa̠ti̠ sā sā va̍pati vapati̠ sā ।
27) saivaiva sā saiva ।
28) ē̠va sā saivaiva sā ।
29) sā ya̠jñasya̍ ya̠jñasya̠ sā sā ya̠jñasya̍ ।
30) ya̠jñasya̠ santa̍ti̠-ssanta̍ti-rya̠jñasya̍ ya̠jñasya̠ santa̍tiḥ ।
31) santa̍ti̠-ryā yā-ssanta̍ti̠-ssanta̍ti̠-ryāḥ ।
31) santa̍ti̠riti̠ saṃ - ta̠ti̠ḥ ।
32) yāḥ prā̍ya̠ṇīya̍sya prāya̠ṇīya̍sya̠ yā yāḥ prā̍ya̠ṇīya̍sya ।
33) prā̠ya̠ṇīya̍sya yā̠jyā̍ yā̠jyā̎ḥ prāya̠ṇīya̍sya prāya̠ṇīya̍sya yā̠jyā̎ḥ ।
33) prā̠ya̠ṇīya̠syēti̍ pra - a̠ya̠nīya̍sya ।
34) yā̠jyā̍ ya-dya-dyā̠jyā̍ yā̠jyā̍ yat ।
35) ya-ttā stā ya-dya-ttāḥ ।
36) tā u̍daya̠nīya̍ syōdaya̠nīya̍sya̠ tāstā u̍daya̠nīya̍sya ।
37) u̠da̠ya̠nīya̍sya yā̠jyā̍ yā̠jyā̍ udaya̠nīya̍ syōdaya̠nīya̍sya yā̠jyā̎ḥ ।
37) u̠da̠ya̠nīya̠syētyu̍t - a̠ya̠nīya̍sya ।
38) yā̠jyā̎ḥ ku̠ryā-tku̠ryā-dyā̠jyā̍ yā̠jyā̎ḥ ku̠ryāt ।
39) ku̠ryā-tparā̠-mparā̎-ṅku̠ryā-tku̠ryā-tparāṃ̍ ।
40) parā̍ṃa̠mu ma̠mu-mparā̠-mparā̍ṃa̠mum ।
41) a̠mum ँlō̠kam ँlō̠ka ma̠mu ma̠mum ँlō̠kam ।
42) lō̠ka mā lō̠kam ँlō̠ka mā ।
43) ā rō̍hē-drōhē̠dā rō̍hēt ।
44) rō̠hē̠-tpra̠māyu̍kaḥ pra̠māyu̍kō rōhē-drōhē-tpra̠māyu̍kaḥ ।
45) pra̠māyu̍ka-ssyā-thsyā-tpra̠māyu̍kaḥ pra̠māyu̍ka-ssyāt ।
45) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
46) syā̠-dyā yā-ssyā̎-thsyā̠-dyāḥ ।
47) yāḥ prā̍ya̠ṇīya̍sya prāya̠ṇīya̍sya̠ yā yāḥ prā̍ya̠ṇīya̍sya ।
48) prā̠ya̠ṇīya̍sya purōnuvā̠kyā̎ḥ purōnuvā̠kyā̎ḥ prāya̠ṇīya̍sya prāya̠ṇīya̍sya purōnuvā̠kyā̎ḥ ।
48) prā̠ya̠ṇīya̠syēti̍ pra - a̠ya̠nīya̍sya ।
49) pu̠rō̠nu̠vā̠kyā̎ stā stāḥ pu̍rōnuvā̠kyā̎ḥ purōnuvā̠kyā̎ stāḥ ।
49) pu̠rō̠nu̠vā̠kyā̍ iti̍ puraḥ - a̠nu̠vā̠kyā̎ḥ ।
50) tā u̍daya̠nīya̍ syōdaya̠nīya̍sya̠ tā stā u̍daya̠nīya̍sya ।
51) u̠da̠ya̠nīya̍sya yā̠jyā̍ yā̠jyā̍ udaya̠nīya̍ syōdaya̠nīya̍sya yā̠jyā̎ḥ ।
51) u̠da̠ya̠nīya̠syētyu̍t - a̠ya̠nīya̍sya ।
52) yā̠jyā̎ḥ karōti karōti yā̠jyā̍ yā̠jyā̎ḥ karōti ।
53) ka̠rō̠ tya̠smi-nna̠smin ka̍rōti karō tya̠sminn ।
54) a̠smin ē̠vai vāsmi-nna̠smi-nnē̠va ।
55) ē̠va lō̠kē lō̠ka ē̠vaiva lō̠kē ।
56) lō̠kē prati̠ prati̍ lō̠kē lō̠kē prati̍ ।
57) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
58) ti̠ṣṭha̠tīti̍ tiṣṭhati ।
॥ 38 ॥ (58/76)
॥ a. 5 ॥
1) ka̠drū ścha̍ cha ka̠drūḥ ka̠drū ścha̍ ।
2) cha̠ vai vai cha̍ cha̠ vai ।
3) vai su̍pa̠rṇī su̍pa̠rṇī vai vai su̍pa̠rṇī ।
4) su̠pa̠rṇī cha̍ cha supa̠rṇī su̍pa̠rṇī cha̍ ।
4) su̠pa̠rṇīti̍ su - pa̠rṇī ।
5) chā̠tma̠rū̠payō̍ rātmarū̠payō̎ ścha chātmarū̠payō̎ḥ ।
6) ā̠tma̠rū̠payō̍ raspardhētā maspardhētā mātmarū̠payō̍ rātmarū̠payō̍ raspardhētām ।
6) ā̠tma̠rū̠payō̠rityā̎tma - rū̠payō̎ḥ ।
7) a̠spa̠rdhē̠tā̠gṃ̠ sā sā 'spa̍rdhētā maspardhētā̠gṃ̠ sā ।
8) sā ka̠drūḥ ka̠drū-ssā sā ka̠drūḥ ।
9) ka̠drū-ssu̍pa̠rṇīgṃ su̍pa̠rṇī-ṅka̠drūḥ ka̠drū-ssu̍pa̠rṇīm ।
10) su̠pa̠rṇī ma̍jaya dajaya-thsupa̠rṇīgṃ su̍pa̠rṇī ma̍jayat ।
10) su̠pa̠rṇīmiti̍ su - pa̠rṇīm ।
11) a̠ja̠ya̠-thsā sā 'ja̍ya dajaya̠-thsā ।
12) sā 'bra̍vī dabravī̠-thsā sā 'bra̍vīt ।
13) a̠bra̠vī̠-ttṛ̠tīya̍syā-ntṛ̠tīya̍syā mabravī dabravī-ttṛ̠tīya̍syām ।
14) tṛ̠tīya̍syā mi̠ta i̠ta stṛ̠tīya̍syā-ntṛ̠tīya̍syā mi̠taḥ ।
15) i̠tō di̠vi di̠vīta i̠tō di̠vi ।
16) di̠vi sōma̠-ssōmō̍ di̠vi di̠vi sōma̍ḥ ।
17) sōma̠ sta-ntagṃ sōma̠-ssōma̠ stam ।
18) ta mā ta-nta mā ।
19) ā ha̍ra ha̠rā ha̍ra ।
20) ha̠ra̠ tēna̠ tēna̍ hara hara̠ tēna̍ ।
21) tēnā̠tmāna̍ mā̠tmāna̠-ntēna̠ tēnā̠tmāna̎m ।
22) ā̠tmāna̠-nni-rṇirā̠tmāna̍ mā̠tmāna̠-nniḥ ।
23) niṣ krī̍ṇīṣva krīṇīṣva̠ ni-rṇiṣ krī̍ṇīṣva ।
24) krī̠ṇī̠ṣvē tīti̍ krīṇīṣva krīṇī̠ṣvēti̍ ।
25) itī̠ya mi̠ya mitī tī̠yam ।
26) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
27) vai ka̠drūḥ ka̠drū-rvai vai ka̠drūḥ ।
28) ka̠drū ra̠sā va̠sau ka̠drūḥ ka̠drū ra̠sau ।
29) a̠sau su̍pa̠rṇī su̍pa̠rṇya̍sā va̠sau su̍pa̠rṇī ।
30) su̠pa̠rṇī Chandāgṃ̍si̠ Chandāgṃ̍si supa̠rṇī su̍pa̠rṇī Chandāgṃ̍si ।
30) su̠pa̠rṇīti̍ su - pa̠rṇī ।
31) Chandāgṃ̍si sauparṇē̠yā-ssau̍parṇē̠yā śChandāgṃ̍si̠ Chandāgṃ̍si sauparṇē̠yāḥ ।
32) sau̠pa̠rṇē̠yā-ssā sā sau̍parṇē̠yā-ssau̍parṇē̠yā-ssā ।
33) sā 'bra̍vī dabravī̠-thsā sā 'bra̍vīt ।
34) a̠bra̠vī̠ da̠smā a̠smā a̍bravī dabravī da̠smai ।
35) a̠smai vai vā a̠smā a̠smai vai ।
36) vai pi̠tarau̍ pi̠tarau̠ vai vai pi̠tarau̎ ।
37) pi̠tarau̍ pu̠trā-npu̠trā-npi̠tarau̍ pi̠tarau̍ pu̠trān ।
38) pu̠trā-nbi̍bhṛtō bibhṛtaḥ pu̠trā-npu̠trā-nbi̍bhṛtaḥ ।
39) bi̠bhṛ̠ta̠ stṛ̠tīya̍syā-ntṛ̠tīya̍syā-mbibhṛtō bibhṛta stṛ̠tīya̍syām ।
40) tṛ̠tīya̍syā mi̠ta i̠ta stṛ̠tīya̍syā-ntṛ̠tīya̍syā mi̠taḥ ।
41) i̠tō di̠vi di̠vīta i̠tō di̠vi ।
42) di̠vi sōma̠-ssōmō̍ di̠vi di̠vi sōma̍ḥ ।
43) sōma̠ sta-ntagṃ sōma̠-ssōma̠ stam ।
44) ta mā ta-nta mā ।
45) ā ha̍ra ha̠rā ha̍ra ।
46) ha̠ra̠ tēna̠ tēna̍ hara hara̠ tēna̍ ।
47) tēnā̠tmāna̍ mā̠tmāna̠-ntēna̠ tēnā̠tmāna̎m ।
48) ā̠tmāna̠-nni-rṇirā̠tmāna̍ mā̠tmāna̠-nniḥ ।
49) niṣ krī̍ṇīṣva krīṇīṣva̠ ni-rṇiṣ krī̍ṇīṣva ।
50) krī̠ṇī̠ṣvē tīti̍ krīṇīṣva krīṇī̠ṣvēti̍ ।
॥ 39 ॥ (50/54)
1) iti̍ mā̠ mētīti̍ mā ।
2) mā̠ ka̠drūḥ ka̠drū-rmā̍ mā ka̠drūḥ ।
3) ka̠drū ra̍vōcha davōcha-tka̠drūḥ ka̠drū ra̍vōchat ।
4) a̠vō̠cha̠ ditī tya̍vōcha davōcha̠ diti̍ ।
5) iti̠ jaga̍tī̠ jaga̠tī tīti̠ jaga̍tī ।
6) jaga̠ tyuduj jaga̍tī̠ jaga̠ tyut ।
7) uda̍pata dapata̠ dudu da̍patat ।
8) a̠pa̠ta̠ch chatu̍rdaśākṣarā̠ chatu̍rdaśākṣarā 'pata dapata̠ch chatu̍rdaśākṣarā ।
9) chatu̍rdaśākṣarā sa̠tī sa̠tī chatu̍rdaśākṣarā̠ chatu̍rdaśākṣarā sa̠tī ।
9) chatu̍rdaśākṣa̠rēti̠ chatu̍rdaśa - a̠kṣa̠rā̠ ।
10) sa̠tī sā sā sa̠tī sa̠tī sā ।
11) sā 'prā̠pyā prā̎pya̠ sā sā 'prā̎pya ।
12) aprā̎pya̠ ni nyaprā̠pyā prā̎pya̠ ni ।
12) aprā̠pyētyapra̍ - ā̠pya̠ ।
13) nya̍vartatā vartata̠ ni nya̍vartata ।
14) a̠va̠rta̠ta̠ tasyai̠ tasyā̍ avartatā vartata̠ tasyai̎ ।
15) tasyai̠ dvē dvē tasyai̠ tasyai̠ dvē ।
16) dvē a̠kṣarē̍ a̠kṣarē̠ dvē dvē a̠kṣarē̎ ।
16) dvē iti̠ dvē ।
17) a̠kṣarē̍ amīyētā mamīyētā ma̠kṣarē̍ a̠kṣarē̍ amīyētām ।
17) a̠kṣarē̠ itya̠kṣarē̎ ।
18) a̠mī̠yē̠tā̠gṃ̠ sā sā 'mī̍yētā mamīyētā̠gṃ̠ sā ।
19) sā pa̠śubhi̍ḥ pa̠śubhi̠-ssā sā pa̠śubhi̍ḥ ।
20) pa̠śubhi̍ ścha cha pa̠śubhi̍ḥ pa̠śubhi̍ ścha ।
20) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
21) cha̠ dī̠kṣayā̍ dī̠kṣayā̍ cha cha dī̠kṣayā̎ ।
22) dī̠kṣayā̍ cha cha dī̠kṣayā̍ dī̠kṣayā̍ cha ।
23) chā cha̠ chā ।
24) ā 'ga̍chCha dagachCha̠dā 'ga̍chChat ।
25) a̠ga̠chCha̠-ttasmā̠-ttasmā̍ dagachCha dagachCha̠-ttasmā̎t ।
26) tasmā̠j jaga̍tī̠ jaga̍tī̠ tasmā̠-ttasmā̠j jaga̍tī ।
27) jaga̍tī̠ Chanda̍sā̠-ñChanda̍sā̠-ñjaga̍tī̠ jaga̍tī̠ Chanda̍sām ।
28) Chanda̍sā-mpaśa̠vya̍tamā paśa̠vya̍tamā̠ Chanda̍sā̠-ñChanda̍sā-mpaśa̠vya̍tamā ।
29) pa̠śa̠vya̍tamā̠ tasmā̠-ttasmā̎-tpaśa̠vya̍tamā paśa̠vya̍tamā̠ tasmā̎t ।
29) pa̠śa̠vya̍ta̠mēti̍ paśa̠vya̍ - ta̠mā̠ ।
30) tasmā̎-tpaśu̠manta̍-mpaśu̠manta̠-ntasmā̠-ttasmā̎-tpaśu̠manta̎m ।
31) pa̠śu̠manta̍-ndī̠kṣā dī̠kṣā pa̍śu̠manta̍-mpaśu̠manta̍-ndī̠kṣā ।
31) pa̠śu̠manta̠miti̍ paśu - manta̎m ।
32) dī̠kṣō pōpa̍ dī̠kṣā dī̠kṣōpa̍ ।
33) upa̍ namati nama̠ tyupōpa̍ namati ।
34) na̠ma̠ti̠ tri̠ṣṭu-ktri̠ṣṭu-nna̍mati namati tri̠ṣṭuk ।
35) tri̠ṣṭu gudu-ttri̠ṣṭu-ktri̠ṣṭu gut ।
36) uda̍pata dapata̠ dudu da̍patat ।
37) a̠pa̠ta̠-ttrayō̍daśākṣarā̠ trayō̍daśākṣarā 'pata dapata̠-ttrayō̍daśākṣarā ।
38) trayō̍daśākṣarā sa̠tī sa̠tī trayō̍daśākṣarā̠ trayō̍daśākṣarā sa̠tī ।
38) trayō̍daśākṣa̠rēti̠ trayō̍daśa - a̠kṣa̠rā̠ ।
39) sa̠tī sā sā sa̠tī sa̠tī sā ।
40) sā 'prā̠pyā prā̎pya̠ sā sā 'prā̎pya ।
41) aprā̎pya̠ ni nyaprā̠pyā prā̎pya̠ ni ।
41) aprā̠pyētyapra̍ - ā̠pya̠ ।
42) nya̍vartatā vartata̠ ni nya̍vartata ।
43) a̠va̠rta̠ta̠ tasyai̠ tasyā̍ avartatā vartata̠ tasyai̎ ।
44) tasyai̠ dvē dvē tasyai̠ tasyai̠ dvē ।
45) dvē a̠kṣarē̍ a̠kṣarē̠ dvē dvē a̠kṣarē̎ ।
45) dvē iti̠ dvē ।
46) a̠kṣarē̍ amīyētā mamīyētā ma̠kṣarē̍ a̠kṣarē̍ amīyētām ।
46) a̠kṣarē̠ itya̠kṣarē̎ ।
47) a̠mī̠yē̠tā̠gṃ̠ sā sā 'mī̍yētā mamīyētā̠gṃ̠ sā ।
48) sā dakṣi̍ṇābhi̠-rdakṣi̍ṇābhi̠-ssā sā dakṣi̍ṇābhiḥ ।
49) dakṣi̍ṇābhi ścha cha̠ dakṣi̍ṇābhi̠-rdakṣi̍ṇābhi ścha ।
50) cha̠ tapa̍sā̠ tapa̍sā cha cha̠ tapa̍sā ।
॥ 40 ॥ (50/61)
1) tapa̍sā cha cha̠ tapa̍sā̠ tapa̍sā cha ।
2) chā cha̠ chā ।
3) ā 'ga̍chCha dagachCha̠dā 'ga̍chChat ।
4) a̠ga̠chCha̠-ttasmā̠-ttasmā̍ dagachCha dagachCha̠-ttasmā̎t ।
5) tasmā̎-ttri̠ṣṭubha̍ stri̠ṣṭubha̠ stasmā̠-ttasmā̎-ttri̠ṣṭubha̍ḥ ।
6) tri̠ṣṭubhō̍ lō̠kē lō̠kē tri̠ṣṭubha̍ stri̠ṣṭubhō̍ lō̠kē ।
7) lō̠kē māddhya̍ndinē̠ māddhya̍ndinē lō̠kē lō̠kē māddhya̍ndinē ।
8) māddhya̍ndinē̠ sava̍nē̠ sava̍nē̠ māddhya̍ndinē̠ māddhya̍ndinē̠ sava̍nē ।
9) sava̍nē̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠-ssava̍nē̠ sava̍nē̠ dakṣi̍ṇāḥ ।
10) dakṣi̍ṇā nīyantē nīyantē̠ dakṣi̍ṇā̠ dakṣi̍ṇā nīyantē ।
11) nī̠ya̠nta̠ ē̠ta dē̠ta-nnī̍yantē nīyanta ē̠tat ।
12) ē̠ta-tkhalu̠ khalvē̠ta dē̠ta-tkhalu̍ ।
13) khalu̠ vāva vāva khalu̠ khalu̠ vāva ।
14) vāva tapa̠ stapō̠ vāva vāva tapa̍ḥ ।
15) tapa̠ itīti̠ tapa̠ stapa̠ iti̍ ।
16) ityā̍hu rāhu̠ri tītyā̍huḥ ।
17) ā̠hu̠-ryō ya ā̍hu rāhu̠-ryaḥ ।
18) ya-ssvagg svaṃ yō ya-ssvam ।
19) sva-ndadā̍ti̠ dadā̍ti̠ svagg sva-ndadā̍ti ।
20) dadā̠tī tīti̠ dadā̍ti̠ dadā̠tīti̍ ।
21) iti̍ gāya̠trī gā̍ya̠trī tīti̍ gāya̠trī ।
22) gā̠ya̠ tryudu-dgā̍ya̠trī gā̍ya̠ tryut ।
23) uda̍pata dapata̠ dudu da̍patat ।
24) a̠pa̠ta̠ch chatu̍rakṣarā̠ chatu̍rakṣarā 'pata dapata̠ch chatu̍rakṣarā ।
25) chatu̍rakṣarā sa̠tī sa̠tī chatu̍rakṣarā̠ chatu̍rakṣarā sa̠tī ।
25) chatu̍rakṣa̠rēti̠ chatu̍ḥ - a̠kṣa̠rā̠ ।
26) sa̠tya̍ jayā̠ 'jayā̍ sa̠tī sa̠tya̍ jayā̎ ।
27) a̠jayā̠ jyōti̍ṣā̠ jyōti̍ṣā̠ 'jayā̠ 'jayā̠ jyōti̍ṣā ।
28) jyōti̍ṣā̠ ta-nta-ñjyōti̍ṣā̠ jyōti̍ṣā̠ tam ।
29) ta ma̍syā asyai̠ ta-nta ma̍syai ।
30) a̠syā̠ a̠jā 'jā 'syā̍ asyā a̠jā ।
31) a̠jā 'bhyā̎(1̠)bhya̍jā 'jā 'bhi ।
32) a̠bhya̍ rundhā rundhā̠ bhyā̎(1̠)bhya̍ rundha ।
33) a̠ru̠ndha̠ ta-ttada̍rundhā rundha̠ tat ।
34) tada̠jāyā̍ a̠jāyā̠ sta-ttada̠jāyā̎ḥ ।
35) a̠jāyā̍ aja̠tva ma̍ja̠tva ma̠jāyā̍ a̠jāyā̍ aja̠tvam ।
36) a̠ja̠tvagṃ sā sā 'ja̠tva ma̍ja̠tvagṃ sā ।
36) a̠ja̠tvamitya̍ja - tvam ।
37) sā sōma̠gṃ̠ sōma̠gṃ̠ sā sā sōma̎m ।
38) sōma̍-ñcha cha̠ sōma̠gṃ̠ sōma̍-ñcha ।
39) chā cha̠ chā ।
40) ā 'ha̍ra̠ daha̍ra̠dā 'ha̍rat ।
41) aha̍rach cha̠tvāri̍ cha̠tvā ryaha̍ra̠ daha̍rach cha̠tvāri̍ ।
42) cha̠tvāri̍ cha cha cha̠tvāri̍ cha̠tvāri̍ cha ।
43) chā̠kṣarā̎ ṇya̠kṣarā̍ṇi cha chā̠kṣarā̍ṇi ।
44) a̠kṣarā̍ṇi̠ sā sā 'kṣarā̎ ṇya̠kṣarā̍ṇi̠ sā ।
45) sā 'ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā̠ sā sā 'ṣṭākṣa̍rā ।
46) a̠ṣṭākṣa̍rā̠ sagṃ sa ma̠ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā̠ sam ।
46) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ ।
47) sa ma̍padyatā padyata̠ sagṃ sa ma̍padyata ।
48) a̠pa̠dya̠ta̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ 'padyatā padyata brahmavā̠dina̍ḥ ।
49) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
49) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
50) va̠da̠nti̠ kasmā̠-tkasmā̎-dvadanti vadanti̠ kasmā̎t ।
॥ 41 ॥ (50/54)
1) kasmā̎-thsa̠tyā-thsa̠tyā-tkasmā̠-tkasmā̎-thsa̠tyāt ।
2) sa̠tyā-dgā̍ya̠trī gā̍ya̠trī sa̠tyā-thsa̠tyā-dgā̍ya̠trī ।
3) gā̠ya̠trī kani̍ṣṭhā̠ kani̍ṣṭhā gāya̠trī gā̍ya̠trī kani̍ṣṭhā ।
4) kani̍ṣṭhā̠ Chanda̍sā̠-ñChanda̍sā̠-ṅkani̍ṣṭhā̠ kani̍ṣṭhā̠ Chanda̍sām ।
5) Chanda̍sāgṃ sa̠tī sa̠tī Chanda̍sā̠-ñChanda̍sāgṃ sa̠tī ।
6) sa̠tī ya̍jñamu̠khaṃ ya̍jñamu̠khagṃ sa̠tī sa̠tī ya̍jñamu̠kham ।
7) ya̠jña̠mu̠kha-mpari̠ pari̍ yajñamu̠khaṃ ya̍jñamu̠kha-mpari̍ ।
7) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
8) parī̍yāyē yāya̠ pari̠ parī̍yāya ।
9) i̠yā̠yē tītī̍ yāyē yā̠yēti̍ ।
10) iti̠ ya-dyaditīti̠ yat ।
11) yadē̠ vaiva ya-dyadē̠va ।
12) ē̠vādō̍ 'da ē̠vai vādaḥ ।
13) a̠da-ssōma̠gṃ̠ sōma̍ ma̠dō̍ 'da-ssōma̎m ।
14) sōma̠ mā sōma̠gṃ̠ sōma̠ mā ।
15) ā 'ha̍ra̠ daha̍ra̠dā 'ha̍rat ।
16) aha̍ra̠-ttasmā̠-ttasmā̠ daha̍ra̠ daha̍ra̠-ttasmā̎t ।
17) tasmā̎-dyajñamu̠khaṃ ya̍jñamu̠kha-ntasmā̠-ttasmā̎-dyajñamu̠kham ।
18) ya̠jña̠mu̠kha-mpari̠ pari̍ yajñamu̠khaṃ ya̍jñamu̠kha-mpari̍ ।
18) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
19) paryai̍ dai̠-tpari̠ paryai̎t ।
20) ai̠-ttasmā̠-ttasmā̍ daidai̠-ttasmā̎t ।
21) tasmā̎-ttēja̠svinī̍tamā tēja̠svinī̍tamā̠ tasmā̠-ttasmā̎-ttēja̠svinī̍tamā ।
22) tē̠ja̠svinī̍tamā pa̠dbhyā-mpa̠dbhyā-ntē̍ja̠svinī̍tamā tēja̠svinī̍tamā pa̠dbhyām ।
22) tē̠ja̠svinī̍ta̠mēti̍ tēja̠svinī̎ - ta̠mā̠ ।
23) pa̠dbhyā-ndvē dvē pa̠dbhyā-mpa̠dbhyā-ndvē ।
23) pa̠dbhyāmiti̍ pat - bhyām ।
24) dvē sava̍nē̠ sava̍nē̠ dvē dvē sava̍nē ।
24) dvē iti̠ dvē ।
25) sava̍nē sa̠magṛ̍hṇā-thsa̠magṛ̍hṇā̠-thsava̍nē̠ sava̍nē sa̠magṛ̍hṇāt ।
25) sava̍nē̠ iti̠ sava̍nē ।
26) sa̠magṛ̍hṇā̠-nmukhē̍na̠ mukhē̍na sa̠magṛ̍hṇā-thsa̠magṛ̍hṇā̠-nmukhē̍na ।
26) sa̠magṛ̍hṇā̠diti̍ saṃ - agṛ̍hṇāt ।
27) mukhē̠ naika̠ mēka̠-mmukhē̍na̠ mukhē̠ naika̎m ।
28) ēka̠ṃ ya-dyadēka̠ mēka̠ṃ yat ।
29) ya-nmukhē̍na̠ mukhē̍na̠ ya-dya-nmukhē̍na ।
30) mukhē̍na sa̠magṛ̍hṇā-thsa̠magṛ̍hṇā̠-nmukhē̍na̠ mukhē̍na sa̠magṛ̍hṇāt ।
31) sa̠magṛ̍hṇā̠-tta-tta-thsa̠magṛ̍hṇā-thsa̠magṛ̍hṇā̠-ttat ।
31) sa̠magṛ̍hṇā̠diti̍ saṃ - agṛ̍hṇāt ।
32) tada̍dhaya dadhaya̠-tta-ttada̍dhayat ।
33) a̠dha̠ya̠-ttasmā̠-ttasmā̍ dadhaya dadhaya̠-ttasmā̎t ।
34) tasmā̠-ddvē dvē tasmā̠-ttasmā̠-ddvē ।
35) dvē sava̍nē̠ sava̍nē̠ dvē dvē sava̍nē ।
35) dvē iti̠ dvē ।
36) sava̍nē śu̠krava̍tī śu̠krava̍tī̠ sava̍nē̠ sava̍nē śu̠krava̍tī ।
36) sava̍nē̠ iti̠ sava̍nē ।
37) śu̠krava̍tī prātassava̠na-mprā̍tassava̠nagṃ śu̠krava̍tī śu̠krava̍tī prātassava̠nam ।
37) śu̠krava̍tī̠ iti̍ śu̠kra - va̠tī̠ ।
38) prā̠ta̠ssa̠va̠na-ñcha̍ cha prātassava̠na-mprā̍tassava̠na-ñcha̍ ।
38) prā̠ta̠ssa̠va̠namiti̍ prātaḥ - sa̠va̠nam ।
39) cha̠ māddhya̍ndina̠-mmāddhya̍ndina-ñcha cha̠ māddhya̍ndinam ।
40) māddhya̍ndina-ñcha cha̠ māddhya̍ndina̠-mmāddhya̍ndina-ñcha ।
41) cha̠ tasmā̠-ttasmā̎ch cha cha̠ tasmā̎t ।
42) tasmā̎-ttṛtīyasava̠nē tṛ̍tīyasava̠nē tasmā̠-ttasmā̎-ttṛtīyasava̠nē ।
43) tṛ̠tī̠ya̠sa̠va̠na ṛ̍jī̠ṣa mṛ̍jī̠ṣa-ntṛ̍tīyasava̠nē tṛ̍tīyasava̠na ṛ̍jī̠ṣam ।
43) tṛ̠tī̠ya̠sa̠va̠na iti̍ tṛtīya - sa̠va̠nē ।
44) ṛ̠jī̠ṣa ma̠bhyā̎(1̠) bhyṛ̍jī̠ṣa mṛ̍jī̠ṣa ma̠bhi ।
45) a̠bhi ṣu̍nvanti sunva-ntya̠bhya̍bhi ṣu̍nvanti ।
46) su̠nva̠nti̠ dhī̠ta-ndhī̠tagṃ su̍nvanti sunvanti dhī̠tam ।
47) dhī̠ta mi̍vēva dhī̠ta-ndhī̠ta mi̍va ।
48) i̠va̠ hi hīvē̍va̠ hi ।
49) hi manya̍ntē̠ manya̍ntē̠ hi hi manya̍ntē ।
50) manya̍nta ā̠śira̍ mā̠śira̠-mmanya̍ntē̠ manya̍nta ā̠śira̎m ।
॥ 42 ॥ (50/63)
1) ā̠śira̠ mavāvā̠ śira̍ mā̠śira̠ mava̍ ।
2) ava̍ nayati naya̠ tyavāva̍ nayati ।
3) na̠ya̠ti̠ sa̠śu̠kra̠tvāya̍ saśukra̠tvāya̍ nayati nayati saśukra̠tvāya̍ ।
4) sa̠śu̠kra̠tvā yāthō̠ athō̍ saśukra̠tvāya̍ saśukra̠tvā yāthō̎ ।
4) sa̠śu̠kra̠tvāyēti̍ saśukra - tvāya̍ ।
5) athō̠ sagṃ sa mathō̠ athō̠ sam ।
5) athō̠ ityathō̎ ।
6) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
7) bha̠ra̠ tyē̠vaiva bha̍rati bhara tyē̠va ।
8) ē̠vaina̍ dēna dē̠vai vaina̍t ।
9) ē̠na̠-tta-nta mē̍na dēna̠-ttam ।
10) tagṃ sōma̠gṃ̠ sōma̠-nta-ntagṃ sōma̎m ।
11) sōma̍ māhri̠yamā̍ṇa māhri̠yamā̍ṇa̠gṃ̠ sōma̠gṃ̠ sōma̍ māhri̠yamā̍ṇam ।
12) ā̠hri̠yamā̍ṇa-ṅgandha̠rvō ga̍ndha̠rva ā̎hri̠yamā̍ṇa māhri̠yamā̍ṇa-ṅgandha̠rvaḥ ।
12) ā̠hri̠yamā̍ṇa̠mityā̎ - hri̠yamā̍ṇam ।
13) ga̠ndha̠rvō vi̠śvāva̍su-rvi̠śvāva̍su-rgandha̠rvō ga̍ndha̠rvō vi̠śvāva̍suḥ ।
14) vi̠śvāva̍su̠ḥ pari̠ pari̍ vi̠śvāva̍su-rvi̠śvāva̍su̠ḥ pari̍ ।
14) vi̠śvāva̍su̠riti̍ vi̠śva - va̠su̠ḥ ।
15) parya̍muṣṇā damuṣṇā̠-tpari̠ parya̍muṣṇāt ।
16) a̠mu̠ṣṇā̠-thsa sō̍ 'muṣṇā damuṣṇā̠-thsaḥ ।
17) sa ti̠sra sti̠sra-ssa sa ti̠sraḥ ।
18) ti̠srō rātrī̠ rātrī̎ sti̠sra sti̠srō rātrī̎ḥ ।
19) rātrī̠ḥ pari̍muṣita̠ḥ pari̍muṣitō̠ rātrī̠ rātrī̠ḥ pari̍muṣitaḥ ।
20) pari̍muṣitō 'vasa davasa̠-tpari̍muṣita̠ḥ pari̍muṣitō 'vasat ।
20) pari̍muṣita̠ iti̠ pari̍ - mu̠ṣi̠ta̠ḥ ।
21) a̠va̠sa̠-ttasmā̠-ttasmā̍ davasa davasa̠-ttasmā̎t ।
22) tasmā̎-tti̠sra sti̠sra stasmā̠-ttasmā̎-tti̠sraḥ ।
23) ti̠srō rātrī̠ rātrī̎ sti̠sra sti̠srō rātrī̎ḥ ।
24) rātrī̎ḥ krī̠taḥ krī̠tō rātrī̠ rātrī̎ḥ krī̠taḥ ।
25) krī̠ta-ssōma̠-ssōma̍ḥ krī̠taḥ krī̠ta-ssōma̍ḥ ।
26) sōmō̍ vasati vasati̠ sōma̠-ssōmō̍ vasati ।
27) va̠sa̠ti̠ tē tē va̍sati vasati̠ tē ।
28) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
29) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
30) a̠bru̠va̠-nthstrīkā̍mā̠-sstrīkā̍mā abruva-nnabruva̠-nthstrīkā̍māḥ ।
31) strīkā̍mā̠ vai vai strīkā̍mā̠-sstrīkā̍mā̠ vai ।
31) strīkā̍mā̠ iti̠ strī - kā̠mā̠ḥ ।
32) vai ga̍ndha̠rvā ga̍ndha̠rvā vai vai ga̍ndha̠rvāḥ ।
33) ga̠ndha̠rvā-sstri̠yā stri̠yā ga̍ndha̠rvā ga̍ndha̠rvā-sstri̠yā ।
34) stri̠yā ni-rṇi-sstri̠yā stri̠yā niḥ ।
35) niṣ krī̍ṇāma krīṇāma̠ ni-rṇiṣ krī̍ṇāma ।
36) krī̠ṇā̠mē tīti̍ krīṇāma krīṇā̠mēti̍ ।
37) iti̠ tē ta itīti̠ tē ।
38) tē vācha̠ṃ vācha̠-ntē tē vācha̎m ।
39) vācha̠gg̠ striya̠gg̠ striya̠ṃ vācha̠ṃ vācha̠gg̠ striya̎m ।
40) striya̠ mēka̍hāyanī̠ mēka̍hāyanī̠g̠ striya̠gg̠ striya̠ mēka̍hāyanīm ।
41) ēka̍hāyanī-ṅkṛ̠tvā kṛ̠tvaika̍hāyanī̠ mēka̍hāyanī-ṅkṛ̠tvā ।
41) ēka̍hāyanī̠mityēka̍ - hā̠ya̠nī̠m ।
42) kṛ̠tvā tayā̠ tayā̍ kṛ̠tvā kṛ̠tvā tayā̎ ।
43) tayā̠ ni-rṇiṣ ṭayā̠ tayā̠ niḥ ।
44) nira̍krīṇa-nnakrīṇa̠-nni-rṇira̍krīṇann ।
45) a̠krī̠ṇa̠-nthsā sā 'krī̍ṇa-nnakrīṇa̠-nthsā ।
46) sā rō̠hi-drō̠hi-thsā sā rō̠hit ।
47) rō̠hi-drū̠pagṃ rū̠pagṃ rō̠hi-drō̠hi-drū̠pam ।
48) rū̠pa-ṅkṛ̠tvā kṛ̠tvā rū̠pagṃ rū̠pa-ṅkṛ̠tvā ।
49) kṛ̠tvā ga̍ndha̠rvēbhyō̍ gandha̠rvēbhya̍ḥ kṛ̠tvā kṛ̠tvā ga̍ndha̠rvēbhya̍ḥ ।
50) ga̠ndha̠rvēbhyō̍ 'pa̠kramyā̍ pa̠kramya̍ gandha̠rvēbhyō̍ gandha̠rvēbhyō̍ 'pa̠kramya̍ ।
॥ 43 ॥ (50/57)
1) a̠pa̠kramyā̍ tiṣṭhadatiṣṭha dapa̠kramyā̍ pa̠kramyā̍ tiṣṭhat ।
1) a̠pa̠kramyētya̍pa - kramya̍ ।
2) a̠ti̠ṣṭha̠-tta-ttada̍tiṣṭha datiṣṭha̠-ttat ।
3) ta-drō̠hitō̍ rō̠hita̠ sta-tta-drō̠hita̍ḥ ।
4) rō̠hitō̠ janma̠ janma̍ rō̠hitō̍ rō̠hitō̠ janma̍ ।
5) janma̠ tē tē janma̠ janma̠ tē ।
6) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
7) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
8) a̠bru̠va̠-nnapāpā̎ bruva-nnabruva̠-nnapa̍ ।
9) apa̍ yu̠ṣma-dyu̠ṣma dapāpa̍ yu̠ṣmat ।
10) yu̠ṣma dakra̍mī̠ dakra̍mī-dyu̠ṣma-dyu̠ṣma dakra̍mīt ।
11) akra̍mī̠-nna nākra̍mī̠ dakra̍mī̠-nna ।
12) nāsmā na̠smā-nna nāsmān ।
13) a̠smā nu̠pāva̍rtata u̠pāva̍rtatē̠ 'smā na̠smā nu̠pāva̍rtatē ।
14) u̠pāva̍rtatē̠ vi vyu̍pāva̍rtata u̠pāva̍rtatē̠ vi ।
14) u̠pāva̍rtata̠ ityu̍pa - āva̍rtatē ।
15) vi hva̍yāmahai hvayāmahai̠ vi vi hva̍yāmahai ।
16) hva̠yā̠ma̠hā̠ itīti̍ hvayāmahai hvayāmahā̠ iti̍ ।
17) iti̠ brahma̠ brahmē tīti̠ brahma̍ ।
18) brahma̍ gandha̠rvā ga̍ndha̠rvā brahma̠ brahma̍ gandha̠rvāḥ ।
19) ga̠ndha̠rvā ava̍da̠-nnava̍da-ngandha̠rvā ga̍ndha̠rvā ava̍dann ।
20) ava̍da̠-nnagā̍ya̠-nnagā̍ya̠-nnava̍da̠-nnava̍da̠-nnagā̍yann ।
21) agā̍ya-ndē̠vā dē̠vā agā̍ya̠-nnagā̍ya-ndē̠vāḥ ।
22) dē̠vā-ssā sā dē̠vā dē̠vā-ssā ।
23) sā dē̠vā-ndē̠vā-nthsā sā dē̠vān ।
24) dē̠vā-ngāya̍tō̠ gāya̍tō dē̠vā-ndē̠vā-ngāya̍taḥ ।
25) gāya̍ta u̠pāva̍rtatō̠ pāva̍rtata̠ gāya̍tō̠ gāya̍ta u̠pāva̍rtata ।
26) u̠pāva̍rtata̠ tasmā̠-ttasmā̍ du̠pāva̍rtatō̠ pāva̍rtata̠ tasmā̎t ।
26) u̠pāva̍rta̠tētyu̍pa - āva̍rtata ।
27) tasmā̠-dgāya̍nta̠-ṅgāya̍nta̠-ntasmā̠-ttasmā̠-dgāya̍ntam ।
28) gāya̍nta̠gg̠ striya̠-sstriyō̠ gāya̍nta̠-ṅgāya̍nta̠gg̠ striya̍ḥ ।
29) striya̍ḥ kāmayantē kāmayantē̠ striya̠-sstriya̍ḥ kāmayantē ।
30) kā̠ma̠ya̠ntē̠ kāmu̍kā̠ḥ kāmu̍kāḥ kāmayantē kāmayantē̠ kāmu̍kāḥ ।
31) kāmu̍kā ēna mēna̠-ṅkāmu̍kā̠ḥ kāmu̍kā ēnam ।
32) ē̠na̠gg̠ striya̠-sstriya̍ ēna mēna̠gg̠ striya̍ḥ ।
33) striyō̍ bhavanti bhavanti̠ striya̠-sstriyō̍ bhavanti ।
34) bha̠va̠nti̠ yō yō bha̍vanti bhavanti̠ yaḥ ।
35) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
36) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
37) vēdāthō̠ athō̠ vēda̠ vēdāthō̎ ।
38) athō̠ yō yō 'thō̠ athō̠ yaḥ ।
38) athō̠ ityathō̎ ।
39) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
40) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
41) vi̠dvā napyapi̍ vi̠dvān. vi̠dvā napi̍ ।
42) api̠ janyē̍ṣu̠ janyē̠ ṣvapyapi̠ janyē̍ṣu ।
43) janyē̍ṣu̠ bhava̍ti̠ bhava̍ti̠ janyē̍ṣu̠ janyē̍ṣu̠ bhava̍ti ।
44) bhava̍ti̠ tēbhya̠ stēbhyō̠ bhava̍ti̠ bhava̍ti̠ tēbhya̍ḥ ।
45) tēbhya̍ ē̠vaiva tēbhya̠ stēbhya̍ ē̠va ।
46) ē̠va da̍dati dada tyē̠vaiva da̍dati ।
47) da̠da̠ tyu̠tōta da̍dati dada tyu̠ta ।
48) u̠ta ya-dyadu̠tōta yat ।
49) ya-dba̠huta̍yā ba̠huta̍yā̠ ya-dya-dba̠huta̍yāḥ ।
50) ba̠huta̍yā̠ bhava̍nti̠ bhava̍nti ba̠huta̍yā ba̠huta̍yā̠ bhava̍nti ।
50) ba̠huta̍yā̠ iti̍ ba̠hu - ta̠yā̠ḥ ।
॥ 44 ॥ (50/55)
1) bhava̠-ntyēka̍hāya̠ nyaika̍hāyanyā̠ bhava̍nti̠ bhava̠-ntyēka̍hāyanyā ।
2) ēka̍hāyanyā krīṇāti krīṇā̠tyē ka̍hāya̠ nyaika̍hāyanyā krīṇāti ।
2) ēka̍hāya̠nyētyēka̍ - hā̠ya̠nyā̠ ।
3) krī̠ṇā̠ti̠ vā̠chā vā̠chā krī̍ṇāti krīṇāti vā̠chā ।
4) vā̠chai vaiva vā̠chā vā̠chaiva ।
5) ē̠vaina̍ mēna mē̠vai vaina̎m ।
6) ē̠na̠gṃ̠ sarva̍yā̠ sarva̍ yaina mēna̠gṃ̠ sarva̍yā ।
7) sarva̍yā krīṇāti krīṇāti̠ sarva̍yā̠ sarva̍yā krīṇāti ।
8) krī̠ṇā̠ti̠ tasmā̠-ttasmā̎-tkrīṇāti krīṇāti̠ tasmā̎t ।
9) tasmā̠ dēka̍hāyanā̠ ēka̍hāyanā̠ stasmā̠-ttasmā̠ dēka̍hāyanāḥ ।
10) ēka̍hāyanā manu̠ṣyā̍ manu̠ṣyā̍ ēka̍hāyanā̠ ēka̍hāyanā manu̠ṣyā̎ḥ ।
10) ēka̍hāyanā̠ ityēka̍ - hā̠ya̠nā̠ḥ ।
11) ma̠nu̠ṣyā̍ vācha̠ṃ vācha̍-mmanu̠ṣyā̍ manu̠ṣyā̍ vācha̎m ।
12) vācha̍ṃ vadanti vadanti̠ vācha̠ṃ vācha̍ṃ vadanti ।
13) va̠da̠-ntyakū̍ṭa̠yā 'kū̍ṭayā vadanti vada̠-ntyakū̍ṭayā ।
14) akū̍ṭa̠yā 'ka̍rṇa̠yā 'ka̍rṇa̠yā 'kū̍ṭa̠yā 'kū̍ṭa̠yā 'ka̍rṇayā ।
15) aka̍rṇa̠yā 'kā̍ṇa̠yā 'kā̍ṇa̠yā 'ka̍rṇa̠yā 'ka̍rṇa̠yā 'kā̍ṇayā ।
16) akā̍ṇa̠yā 'ślō̍ṇa̠yā 'ślō̍ṇa̠yā 'kā̍ṇa̠yā 'kā̍ṇa̠yā 'ślō̍ṇayā ।
17) aślō̍ṇa̠yā 'sa̍ptaśapha̠yā 'sa̍ptaśapha̠yā 'ślō̍ṇa̠yā 'ślō̍ṇa̠yā 'sa̍ptaśaphayā ।
18) asa̍ptaśaphayā krīṇāti krīṇā̠tya sa̍ptaśapha̠yā 'sa̍ptaśaphayā krīṇāti ।
18) asa̍ptaśapha̠yētyasa̍pta - śa̠pha̠yā̠ ।
19) krī̠ṇā̠ti̠ sarva̍yā̠ sarva̍yā krīṇāti krīṇāti̠ sarva̍yā ।
20) sarva̍ yai̠vaiva sarva̍yā̠ sarva̍yai̠va ।
21) ē̠vaina̍ mēna mē̠vai vaina̎m ।
22) ē̠na̠-ṅkrī̠ṇā̠ti̠ krī̠ṇā̠ tyē̠na̠ mē̠na̠-ṅkrī̠ṇā̠ti̠ ।
23) krī̠ṇā̠ti̠ ya-dya-tkrī̍ṇāti krīṇāti̠ yat ।
24) yachChvē̠tayā̎ śvē̠tayā̠ ya-dyachChvē̠tayā̎ ।
25) śvē̠tayā̎ krīṇī̠yā-tkrī̍ṇī̠yā chChvē̠tayā̎ śvē̠tayā̎ krīṇī̠yāt ।
26) krī̠ṇī̠yā-ddu̠ścharmā̍ du̠ścharmā̎ krīṇī̠yā-tkrī̍ṇī̠yā-ddu̠ścharmā̎ ।
27) du̠ścharmā̠ yaja̍mānō̠ yaja̍mānō du̠ścharmā̍ du̠ścharmā̠ yaja̍mānaḥ ।
27) du̠ścharmēti̍ duḥ - charmā̎ ।
28) yaja̍māna-ssyā-thsyā̠-dyaja̍mānō̠ yaja̍māna-ssyāt ।
29) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
30) ya-tkṛ̠ṣṇayā̍ kṛ̠ṣṇayā̠ ya-dya-tkṛ̠ṣṇayā̎ ।
31) kṛ̠ṣṇayā̍ 'nu̠stara̍ṇya nu̠stara̍ṇī kṛ̠ṣṇayā̍ kṛ̠ṣṇayā̍ 'nu̠stara̍ṇī ।
32) a̠nu̠stara̍ṇī syā-thsyā danu̠stara̍ ṇyanu̠stara̍ṇī syāt ।
32) a̠nu̠stara̠ṇītya̍nu - stara̍ṇī ।
33) syā̠-tpra̠māyu̍kaḥ pra̠māyu̍ka-ssyā-thsyā-tpra̠māyu̍kaḥ ।
34) pra̠māyu̍kō̠ yaja̍mānō̠ yaja̍mānaḥ pra̠māyu̍kaḥ pra̠māyu̍kō̠ yaja̍mānaḥ ।
34) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
35) yaja̍māna-ssyā-thsyā̠-dyaja̍mānō̠ yaja̍māna-ssyāt ।
36) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
37) ya-ddvi̍rū̠payā̎ dvirū̠payā̠ ya-dya-ddvi̍rū̠payā̎ ।
38) dvi̠rū̠payā̠ vārtra̍ghnī̠ vārtra̍ghnī dvirū̠payā̎ dvirū̠payā̠ vārtra̍ghnī ।
38) dvi̠rū̠payēti̍ dvi - rū̠payā̎ ।
39) vārtra̍ghnī syā-thsyā̠-dvārtra̍ghnī̠ vārtra̍ghnī syāt ।
39) vārtra̠ghnīti̠ vārtra̍ - ghnī̠ ।
40) syā̠-thsa sa syā̎-thsyā̠-thsaḥ ।
41) sa vā̍ vā̠ sa sa vā̎ ।
42) vā̠ 'nya ma̠nyaṃ vā̍ vā̠ 'nyam ।
43) a̠nya-ñji̍nī̠yāj ji̍nī̠yā da̠nya ma̠nya-ñji̍nī̠yāt ।
44) ji̠nī̠yā-tta-nta-ñji̍nī̠yāj ji̍nī̠yā-ttam ।
45) taṃ vā̍ vā̠ ta-ntaṃ vā̎ ।
46) vā̠ 'nyō̎ 'nyō vā̍ vā̠ 'nyaḥ ।
47) a̠nyō ji̍nīyāj jinīyā da̠nyō̎ 'nyō ji̍nīyāt ।
48) ji̠nī̠yā̠ da̠ru̠ṇayā̍ 'ru̠ṇayā̍ jinīyāj jinīyā daru̠ṇayā̎ ।
49) a̠ru̠ṇayā̍ piṅgā̠kṣyā pi̍ṅgā̠kṣyā 'ru̠ṇayā̍ 'ru̠ṇayā̍ piṅgā̠kṣyā ।
50) pi̠ṅgā̠kṣyā krī̍ṇāti krīṇāti piṅgā̠kṣyā pi̍ṅgā̠kṣyā krī̍ṇāti ।
50) pi̠ṅgā̠kṣyēti̍ piṅga - a̠kṣyā ।
51) krī̠ṇā̠ tyē̠ta dē̠ta-tkrī̍ṇāti krīṇā tyē̠tat ।
52) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
53) vai sōma̍sya̠ sōma̍sya̠ vai vai sōma̍sya ।
54) sōma̍sya rū̠pagṃ rū̠pagṃ sōma̍sya̠ sōma̍sya rū̠pam ।
55) rū̠pagg svayā̠ svayā̍ rū̠pagṃ rū̠pagg svayā̎ ।
56) svayai̠ vaiva svayā̠ svayai̠va ।
57) ē̠vaina̍ mēna mē̠vai vaina̎m ।
58) ē̠na̠-ndē̠vata̍yā dē̠vata̍ yaina mēna-ndē̠vata̍yā ।
59) dē̠vata̍yā krīṇāti krīṇāti dē̠vata̍yā dē̠vata̍yā krīṇāti ।
60) krī̠ṇā̠tīti̍ krīṇāti ।
॥ 45 ॥ (60/69)
॥ a. 6 ॥
1) taddhira̍ṇya̠gṃ̠ hira̍ṇya̠-nta-ttaddhira̍ṇyam ।
2) hira̍ṇya mabhava dabhava̠ ddhira̍ṇya̠gṃ̠ hira̍ṇya mabhavat ।
3) a̠bha̠va̠-ttasmā̠-ttasmā̍ dabhava dabhava̠-ttasmā̎t ।
4) tasmā̍ da̠dbhyō̎ 'dbhya stasmā̠-ttasmā̍ da̠dbhyaḥ ।
5) a̠dbhyō hira̍ṇya̠gṃ̠ hira̍ṇya ma̠dbhyō̎ 'dbhyō hira̍ṇyam ।
5) a̠dbhya itya̍t - bhyaḥ ।
6) hira̍ṇya-mpunanti punanti̠ hira̍ṇya̠gṃ̠ hira̍ṇya-mpunanti ।
7) pu̠na̠nti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dina̍ḥ punanti punanti brahmavā̠dina̍ḥ ।
8) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
8) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
9) va̠da̠nti̠ kasmā̠-tkasmā̎-dvadanti vadanti̠ kasmā̎t ।
10) kasmā̎-thsa̠tyā-thsa̠tyā-tkasmā̠-tkasmā̎-thsa̠tyāt ।
11) sa̠tyā da̍na̠sthikē̍nā na̠sthikē̍na sa̠tyā-thsa̠tyā da̍na̠sthikē̍na ।
12) a̠na̠sthikē̍na pra̠jāḥ pra̠jā a̍na̠sthikē̍nā na̠sthikē̍na pra̠jāḥ ।
13) pra̠jāḥ pra̠vīya̍ntē pra̠vīya̍ntē pra̠jāḥ pra̠jāḥ pra̠vīya̍ntē ।
13) pra̠jā iti̍ pra - jāḥ ।
14) pra̠vīya̍ntē 'stha̠nvatī̍ rastha̠nvatī̎ḥ pra̠vīya̍ntē pra̠vīya̍ntē 'stha̠nvatī̎ḥ ।
14) pra̠vīya̍nta̠ iti̍ pra - vīya̍ntē ।
15) a̠stha̠nvatī̎-rjāyantē jāyantē 'stha̠nvatī̍ rastha̠nvatī̎-rjāyantē ।
15) a̠stha̠nvatī̠ritya̍sthann - vatī̎ḥ ।
16) jā̠ya̠nta̠ itīti̍ jāyantē jāyanta̠ iti̍ ।
17) iti̠ ya-dyaditīti̠ yat ।
18) yaddhira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ ya-dyaddhira̍ṇyam ।
19) hira̍ṇya-ṅghṛ̠tē ghṛ̠tē hira̍ṇya̠gṃ̠ hira̍ṇya-ṅghṛ̠tē ।
20) ghṛ̠tē̍ 'va̠dhāyā ̍va̠dhāya̍ ghṛ̠tē ghṛ̠tē̍ 'va̠dhāya̍ ।
21) a̠va̠dhāya̍ ju̠hōti̍ ju̠hō tya̍va̠dhāyā̍ va̠dhāya̍ ju̠hōti̍ ।
21) a̠va̠dhāyētya̍va - dhāya̍ ।
22) ju̠hōti̠ tasmā̠-ttasmā̎j ju̠hōti̍ ju̠hōti̠ tasmā̎t ।
23) tasmā̍ dana̠sthikē̍nā na̠sthikē̍na̠ tasmā̠-ttasmā̍ dana̠sthikē̍na ।
24) a̠na̠sthikē̍na pra̠jāḥ pra̠jā a̍na̠sthikē̍nā na̠sthikē̍na pra̠jāḥ ।
25) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
25) pra̠jā iti̍ pra - jāḥ ।
26) pra vī̍yantē vīyantē̠ pra pra vī̍yantē ।
27) vī̠ya̠ntē̠ 'stha̠nvatī̍ rastha̠nvatī̎-rvīyantē vīyantē 'stha̠nvatī̎ḥ ।
28) a̠stha̠nvatī̎-rjāyantē jāyantē 'stha̠nvatī̍ rastha̠nvatī̎-rjāyantē ।
28) a̠stha̠nvatī̠ritya̍sthann - vatī̎ḥ ।
29) jā̠ya̠nta̠ ē̠ta dē̠taj jā̍yantē jāyanta ē̠tat ।
30) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
31) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
32) a̠gnēḥ pri̠ya-mpri̠ya ma̠gnē ra̠gnēḥ pri̠yam ।
33) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
34) dhāma̠ ya-dya-ddhāma̠ dhāma̠ yat ।
35) ya-dghṛ̠ta-ṅghṛ̠taṃ ya-dya-dghṛ̠tam ।
36) ghṛ̠ta-ntēja̠ stējō̍ ghṛ̠ta-ṅghṛ̠ta-ntēja̍ḥ ।
37) tējō̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ntēja̠ stējō̠ hira̍ṇyam ।
38) hira̍ṇya mi̠ya mi̠yagṃ hira̍ṇya̠gṃ̠ hira̍ṇya mi̠yam ।
39) i̠ya-ntē̍ ta i̠ya mi̠ya-ntē̎ ।
40) tē̠ śu̠kra̠ śu̠kra̠ tē̠ tē̠ śu̠kra̠ ।
41) śu̠kra̠ ta̠nū sta̠nū-śśu̍kra śukra ta̠nūḥ ।
42) ta̠nū ri̠da mi̠da-nta̠nū sta̠nū ri̠dam ।
43) i̠daṃ varchō̠ varcha̍ i̠da mi̠daṃ varcha̍ḥ ।
44) varcha̠ itīti̠ varchō̠ varcha̠ iti̍ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠ha̠ satē̍jasa̠gṃ̠ satē̍jasa māhāha̠ satē̍jasam ।
47) satē̍jasa mē̠vaiva satē̍jasa̠gṃ̠ satē̍jasa mē̠va ।
47) satē̍jasa̠miti̠ sa - tē̠ja̠sa̠m ।
48) ē̠vaina̍ mēna mē̠vai vaina̎m ।
49) ē̠na̠gṃ̠ sata̍nu̠gṃ̠ sata̍nu mēna mēna̠gṃ̠ sata̍num ।
50) sata̍nu-ṅkarōti karōti̠ sata̍nu̠gṃ̠ sata̍nu-ṅkarōti ।
50) sata̍nu̠miti̠ sa - ta̠nu̠m ।
॥ 46 ॥ (50/60)
1) ka̠rō̠ tyathō̠ athō̍ karōti karō̠ tyathō̎ ।
2) athō̠ sagṃ sa mathō̠ athō̠ sam ।
2) athō̠ ityathō̎ ।
3) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
4) bha̠ra̠ tyē̠vaiva bha̍rati bhara tyē̠va ।
5) ē̠vaina̍ mēna mē̠vai vaina̎m ।
6) ē̠na̠ṃ ya-dyadē̍na mēna̠ṃ yat ।
7) yadaba̍ddha̠ maba̍ddha̠ṃ ya-dyadaba̍ddham ।
8) aba̍ddha mavada̠ddhyā da̍vada̠ddhyā daba̍ddha̠ maba̍ddha mavada̠ddhyāt ।
9) a̠va̠da̠ddhyā-dgarbhā̠ garbhā̍ avada̠ddhyā da̍vada̠ddhyā-dgarbhā̎ḥ ।
9) a̠va̠da̠ddhyāditya̍va - da̠ddhyāt ।
10) garbhā̎ḥ pra̠jānā̎-mpra̠jānā̠-ṅgarbhā̠ garbhā̎ḥ pra̠jānā̎m ।
11) pra̠jānā̎-mparā̠pātu̍kāḥ parā̠pātu̍kāḥ pra̠jānā̎-mpra̠jānā̎-mparā̠pātu̍kāḥ ।
11) pra̠jānā̠miti̍ pra - jānā̎m ।
12) pa̠rā̠pātu̍kā-ssyu-ssyuḥ parā̠pātu̍kāḥ parā̠pātu̍kā-ssyuḥ ।
12) pa̠rā̠pātu̍kā̠ iti̍ parā - pātu̍kāḥ ।
13) syu̠-rba̠ddha-mba̠ddhagg syu̍-ssyu-rba̠ddham ।
14) ba̠ddha mavāva̍ ba̠ddha-mba̠ddha mava̍ ।
15) ava̍ dadhāti dadhā̠ tyavāva̍ dadhāti ।
16) da̠dhā̠ti̠ garbhā̍ṇā̠-ṅgarbhā̍ṇā-ndadhāti dadhāti̠ garbhā̍ṇām ।
17) garbhā̍ṇā̠-ndhṛtyai̠ dhṛtyai̠ garbhā̍ṇā̠-ṅgarbhā̍ṇā̠-ndhṛtyai̎ ।
18) dhṛtyai̍ niṣṭa̠rkya̍-nniṣṭa̠rkya̍-ndhṛtyai̠ dhṛtyai̍ niṣṭa̠rkya̎m ।
19) ni̠ṣṭa̠rkya̍-mbaddhnāti baddhnāti niṣṭa̠rkya̍-nniṣṭa̠rkya̍-mbaddhnāti ।
20) ba̠ddhnā̠ti̠ pra̠jānā̎-mpra̠jānā̎-mbaddhnāti baddhnāti pra̠jānā̎m ।
21) pra̠jānā̎-mpra̠jana̍nāya pra̠jana̍nāya pra̠jānā̎-mpra̠jānā̎-mpra̠jana̍nāya ।
21) pra̠jānā̠miti̍ pra - jānā̎m ।
22) pra̠jana̍nāya̠ vāg vā-kpra̠jana̍nāya pra̠jana̍nāya̠ vāk ।
22) pra̠jana̍nā̠yēti̍ pra - jana̍nāya ।
23) vāg vai vai vāg vāg vai ।
24) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
25) ē̠ṣā ya-dyadē̠ṣaiṣā yat ।
26) ya-thsō̍ma̠kraya̍ṇī sōma̠kraya̍ṇī̠ ya-dya-thsō̍ma̠kraya̍ṇī ।
27) sō̠ma̠kraya̍ṇī̠ jū-rjū-ssō̍ma̠kraya̍ṇī sōma̠kraya̍ṇī̠ jūḥ ।
27) sō̠ma̠kraya̠ṇīti̍ sōma - kraya̍ṇī ।
28) jūra̍ syasi̠ jū-rjūra̍si ।
29) a̠sītī tya̍sya̠ sīti̍ ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠ha̠ ya-dyadā̍ hāha̠ yat ।
32) yaddhi hi ya-dyaddhi ।
33) hi mana̍sā̠ mana̍sā̠ hi hi mana̍sā ।
34) mana̍sā̠ java̍tē̠ java̍tē̠ mana̍sā̠ mana̍sā̠ java̍tē ।
35) java̍tē̠ ta-ttaj java̍tē̠ java̍tē̠ tat ।
36) ta-dvā̠chā vā̠chā ta-tta-dvā̠chā ।
37) vā̠chā vada̍ti̠ vada̍ti vā̠chā vā̠chā vada̍ti ।
38) vada̍ti dhṛ̠tā dhṛ̠tā vada̍ti̠ vada̍ti dhṛ̠tā ।
39) dhṛ̠tā mana̍sā̠ mana̍sā dhṛ̠tā dhṛ̠tā mana̍sā ।
40) mana̠sē tīti̠ mana̍sā̠ mana̠ sēti̍ ।
41) ityā̍hā̠hē tītyā̍ha ।
42) ā̠ha̠ mana̍sā̠ mana̍sā ''hāha̠ mana̍sā ।
43) mana̍sā̠ hi hi mana̍sā̠ mana̍sā̠ hi ।
44) hi vāg vāg ghi hi vāk ।
45) vāg dhṛ̠tā dhṛ̠tā vāg vāg dhṛ̠tā ।
46) dhṛ̠tā juṣṭā̠ juṣṭā̍ dhṛ̠tā dhṛ̠tā juṣṭā̎ ।
47) juṣṭā̠ viṣṇa̍vē̠ viṣṇa̍vē̠ juṣṭā̠ juṣṭā̠ viṣṇa̍vē ।
48) viṣṇa̍va̠ itīti̠ viṣṇa̍vē̠ viṣṇa̍va̠ iti̍ ।
49) ityā̍hā̠hē tītyā̍ha ।
50) ā̠ha̠ ya̠jñō ya̠jña ā̍hāha ya̠jñaḥ ।
॥ 47 ॥ (50/57)
1) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
2) vai viṣṇu̠-rviṣṇu̠-rvai vai viṣṇu̍ḥ ।
3) viṣṇu̍-rya̠jñāya̍ ya̠jñāya̠ viṣṇu̠-rviṣṇu̍-rya̠jñāya̍ ।
4) ya̠jñāyai̠ vaiva ya̠jñāya̍ ya̠jñāyai̠va ।
5) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
6) ē̠nā̠-ñjuṣṭā̠-ñjuṣṭā̍ mēnā mēnā̠-ñjuṣṭā̎m ।
7) juṣṭā̎-ṅkarōti karōti̠ juṣṭā̠-ñjuṣṭā̎-ṅkarōti ।
8) ka̠rō̠ti̠ tasyā̠ stasyā̎ḥ karōti karōti̠ tasyā̎ḥ ।
9) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
10) tē̠ sa̠tyasa̍vasa-ssa̠tyasa̍vasa stē tē sa̠tyasa̍vasaḥ ।
11) sa̠tyasa̍vasaḥ prasa̠vē pra̍sa̠vē sa̠tyasa̍vasa-ssa̠tyasa̍vasaḥ prasa̠vē ।
11) sa̠tyasa̍vasa̠ iti̍ sa̠tya - sa̠va̠sa̠ḥ ।
12) pra̠sa̠va itīti̍ prasa̠vē pra̍sa̠va iti̍ ।
12) pra̠sa̠va iti̍ pra - sa̠vē ।
13) ityā̍hā̠hē tītyā̍ha ।
14) ā̠ha̠ sa̠vi̠tṛpra̍sūtāgṃ savi̠tṛpra̍sūtā māhāha savi̠tṛpra̍sūtām ।
15) sa̠vi̠tṛpra̍sūtā mē̠vaiva sa̍vi̠tṛpra̍sūtāgṃ savi̠tṛpra̍sūtā mē̠va ।
15) sa̠vi̠tṛpra̍sūtā̠miti̍ savi̠tṛ - pra̠sū̠tā̠m ।
16) ē̠va vācha̠ṃ vācha̍ mē̠vaiva vācha̎m ।
17) vācha̠ mavāva̠ vācha̠ṃ vācha̠ mava̍ ।
18) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
19) ru̠ndhē̠ kāṇḍē̍kāṇḍē̠ kāṇḍē̍kāṇḍē rundhē rundhē̠ kāṇḍē̍kāṇḍē ।
20) kāṇḍē̍kāṇḍē̠ vai vai kāṇḍē̍kāṇḍē̠ kāṇḍē̍kāṇḍē̠ vai ।
20) kāṇḍē̍kāṇḍa̠ iti̠ kāṇḍē̎ - kā̠ṇḍē̠ ।
21) vai kri̠yamā̍ṇē kri̠yamā̍ṇē̠ vai vai kri̠yamā̍ṇē ।
22) kri̠yamā̍ṇē ya̠jñaṃ ya̠jña-ṅkri̠yamā̍ṇē kri̠yamā̍ṇē ya̠jñam ।
23) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
24) rakṣāgṃ̍si jighāgṃsanti jighāgṃsanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si jighāgṃsanti ।
25) ji̠ghā̠gṃ̠sa̠-ntyē̠ṣa ē̠ṣa ji̍ghāgṃsanti jighāgṃsa-ntyē̠ṣaḥ ।
26) ē̠ṣa khalu̠ khalvē̠ṣa ē̠ṣa khalu̍ ।
27) khalu̠ vai vai khalu̠ khalu̠ vai ।
28) vā ara̍kṣōha̠tō 'ra̍kṣōhatō̠ vai vā ara̍kṣōhataḥ ।
29) ara̍kṣōhata̠ḥ panthā̠ḥ panthā̠ ara̍kṣōha̠tō 'ra̍kṣōhata̠ḥ panthā̎ḥ ।
29) ara̍kṣōhata̠ ityara̍kṣaḥ - ha̠ta̠ḥ ।
30) panthā̠ yō yaḥ panthā̠ḥ panthā̠ yaḥ ।
31) yō̎ 'gnē ra̠gnē-ryō yō̎ 'gnēḥ ।
32) a̠gnē ścha̍ chā̠gnē ra̠gnē ścha̍ ।
33) cha̠ sūrya̍sya̠ sūrya̍sya cha cha̠ sūrya̍sya ।
34) sūrya̍sya cha cha̠ sūrya̍sya̠ sūrya̍sya cha ।
35) cha̠ sūrya̍sya̠ sūrya̍sya cha cha̠ sūrya̍sya ।
36) sūrya̍sya̠ chakṣu̠ śchakṣu̠-ssūrya̍sya̠ sūrya̍sya̠ chakṣu̍ḥ ।
37) chakṣu̠rā chakṣu̠ śchakṣu̠rā ।
38) ā 'ru̍ha maruha̠ mā 'ru̍ham ।
39) a̠ru̠ha̠ ma̠gnē ra̠gnē ra̍ruha maruha ma̠gnēḥ ।
40) a̠gnē ra̠kṣṇō̎(1̠) 'kṣṇō̎ 'gnē ra̠gnē ra̠kṣṇaḥ ।
41) a̠kṣṇaḥ ka̠nīni̍kā-ṅka̠nīni̍kā ma̠kṣṇō̎ 'kṣṇaḥ ka̠nīni̍kām ।
42) ka̠nīni̍kā̠ mitīti̍ ka̠nīni̍kā-ṅka̠nīni̍kā̠ miti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠ha̠ yō ya ā̍hāha̠ yaḥ ।
45) ya ē̠vaiva yō ya ē̠va ।
46) ē̠vā ra̍kṣōha̠tō 'ra̍kṣōhata ē̠vaivā ra̍kṣōhataḥ ।
47) ara̍kṣōhata̠ḥ panthā̠ḥ panthā̠ ara̍kṣōha̠tō 'ra̍kṣōhata̠ḥ panthā̎ḥ ।
47) ara̍kṣōhata̠ ityara̍kṣaḥ - ha̠ta̠ḥ ।
48) panthā̠ sta-nta-mpanthā̠ḥ panthā̠ stam ।
49) tagṃ sa̠mārō̍hati sa̠mārō̍hati̠ ta-ntagṃ sa̠mārō̍hati ।
50) sa̠mārō̍hati̠ vāg vā-khsa̠mārō̍hati sa̠mārō̍hati̠ vāk ।
50) sa̠mārō̍ha̠tīti̍ saṃ - ārō̍hati ।
॥ 48 ॥ (50/57)
1) vāg vai vai vāg vāg vai ।
2) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
3) ē̠ṣā ya-dyadē̠ ṣaiṣā yat ।
4) ya-thsō̍ma̠kraya̍ṇī sōma̠kraya̍ṇī̠ ya-dya-thsō̍ma̠kraya̍ṇī ।
5) sō̠ma̠kraya̍ṇī̠ chich chi-thsō̍ma̠kraya̍ṇī sōma̠kraya̍ṇī̠ chit ।
5) sō̠ma̠kraya̠ṇīti̍ sōma - kraya̍ṇī ।
6) chida̍ syasi̠ chich chida̍si ।
7) a̠si̠ ma̠nā ma̠nā 'sya̍si ma̠nā ।
8) ma̠nā 'sya̍si ma̠nā ma̠nā 'si̍ ।
9) a̠sītī tya̍sya̠ sīti̍ ।
10) ityā̍hā̠hē tītyā̍ha ।
11) ā̠ha̠ śāsti̠ śāstyā̍ hāha̠ śāsti̍ ।
12) śāstyē̠ vaiva śāsti̠ śāstyē̠va ।
13) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
14) ē̠nā̠ mē̠ta dē̠ta dē̍nā mēnā mē̠tat ।
15) ē̠ta-ttasmā̠-ttasmā̍ dē̠ta dē̠ta-ttasmā̎t ।
16) tasmā̎ chChi̠ṣṭā-śśi̠ṣṭā stasmā̠-ttasmā̎ chChi̠ṣṭāḥ ।
17) śi̠ṣṭāḥ pra̠jāḥ pra̠jā-śśi̠ṣṭā-śśi̠ṣṭāḥ pra̠jāḥ ।
18) pra̠jā jā̍yantē jāyantē pra̠jāḥ pra̠jā jā̍yantē ।
18) pra̠jā iti̍ pra - jāḥ ।
19) jā̠ya̠ntē̠ chich chij jā̍yantē jāyantē̠ chit ।
20) chida̍ syasi̠ chich chida̍si ।
21) a̠sītī tya̍sya̠ sīti̍ ।
22) ityā̍hā̠hē tītyā̍ha ।
23) ā̠ha̠ ya-dyadā̍ hāha̠ yat ।
24) yaddhi hi ya-dyaddhi ।
25) hi mana̍sā̠ mana̍sā̠ hi hi mana̍sā ।
26) mana̍sā chē̠taya̍tē chē̠taya̍tē̠ mana̍sā̠ mana̍sā chē̠taya̍tē ।
27) chē̠taya̍tē̠ ta-ttach chē̠taya̍tē chē̠taya̍tē̠ tat ।
28) ta-dvā̠chā vā̠chā ta-tta-dvā̠chā ।
29) vā̠chā vada̍ti̠ vada̍ti vā̠chā vā̠chā vada̍ti ।
30) vada̍ti ma̠nā ma̠nā vada̍ti̠ vada̍ti ma̠nā ।
31) ma̠nā 'sya̍si ma̠nā ma̠nā 'si̍ ।
32) a̠sītī tya̍sya̠ sīti̍ ।
33) ityā̍hā̠hē tītyā̍ha ।
34) ā̠ha̠ ya-dyadā̍ hāha̠ yat ।
35) yaddhi hi ya-dyaddhi ।
36) hi mana̍sā̠ mana̍sā̠ hi hi mana̍sā ।
37) mana̍sā 'bhi̠gachCha̍ tyabhi̠gachCha̍ti̠ mana̍sā̠ mana̍sā 'bhi̠gachCha̍ti ।
38) a̠bhi̠gachCha̍ti̠ ta-ttada̍bhi̠gachCha̍ tyabhi̠gachCha̍ti̠ tat ।
38) a̠bhi̠gachCha̠tītya̍bhi - gachCha̍ti ।
39) ta-tka̠rōti̍ ka̠rōti̠ ta-tta-tka̠rōti̍ ।
40) ka̠rōti̠ dhī-rdhīḥ ka̠rōti̍ ka̠rōti̠ dhīḥ ।
41) dhīra̍ syasi̠ dhī-rdhīra̍si ।
42) a̠sītī tya̍sya̠ sīti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠ha̠ ya-dyadā̍ hāha̠ yat ।
45) yaddhi hi ya-dyaddhi ।
46) hi mana̍sā̠ mana̍sā̠ hi hi mana̍sā ।
47) mana̍sā̠ dhyāya̍ti̠ dhyāya̍ti̠ mana̍sā̠ mana̍sā̠ dhyāya̍ti ।
48) dhyāya̍ti̠ ta-tta-ddhyāya̍ti̠ dhyāya̍ti̠ tat ।
49) ta-dvā̠chā vā̠chā ta-tta-dvā̠chā ।
50) vā̠chā vada̍ti̠ vada̍ti vā̠chā vā̠chā vada̍ti ।
॥ 49 ॥ (50/53)
1) vada̍ti̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ vada̍ti̠ vada̍ti̠ dakṣi̍ṇā ।
2) dakṣi̍ṇā 'syasi̠ dakṣi̍ṇā̠ dakṣi̍ṇā 'si ।
3) a̠sītī tya̍sya̠ sīti̍ ।
4) ityā̍hā̠hē tītyā̍ha ।
5) ā̠ha̠ dakṣi̍ṇā̠ dakṣi̍ṇā ''hāha̠ dakṣi̍ṇā ।
6) dakṣi̍ṇā̠ hi hi dakṣi̍ṇā̠ dakṣi̍ṇā̠ hi ।
7) hyē̍ṣaiṣā hi hyē̍ṣā ।
8) ē̠ṣā ya̠jñiyā̍ ya̠jñiyai̠ ṣaiṣā ya̠jñiyā̎ ।
9) ya̠jñiyā̎ 'syasi ya̠jñiyā̍ ya̠jñiyā̍ 'si ।
10) a̠sītī tya̍sya̠ sīti̍ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠ha̠ ya̠jñiyā̎ṃ ya̠jñiyā̍ māhāha ya̠jñiyā̎m ।
13) ya̠jñiyā̍ mē̠vaiva ya̠jñiyā̎ṃ ya̠jñiyā̍ mē̠va ।
14) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
15) ē̠nā̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠nā̠ mē̠nā̠-ṅka̠rō̠ti̠ ।
16) ka̠rō̠ti̠ kṣa̠triyā̎ kṣa̠triyā̍ karōti karōti kṣa̠triyā̎ ।
17) kṣa̠triyā̎ 'syasi kṣa̠triyā̎ kṣa̠triyā̍ 'si ।
18) a̠sītī tya̍sya̠ sīti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠ha̠ kṣa̠triyā̎ kṣa̠triyā̍ ''hāha kṣa̠triyā̎ ।
21) kṣa̠triyā̠ hi hi kṣa̠triyā̎ kṣa̠triyā̠ hi ।
22) hyē̍ṣaiṣā hi hyē̍ṣā ।
23) ē̠ṣā 'di̍ti̠ radi̍ti rē̠ṣaiṣā 'di̍tiḥ ।
24) adi̍ti rasya̠sya di̍ti̠ radi̍ti rasi ।
25) a̠syu̠ bha̠yata̍śśī-rṣṇyubha̠yata̍śśī-rṣṇyasya syubha̠yata̍śśīrṣṇī ।
26) u̠bha̠yata̍śśī̠rṣṇītī tyu̍bha̠yata̍śśī-rṣṇyubha̠yata̍śśī̠rṣṇīti̍ ।
26) u̠bha̠yata̍śśī̠rṣṇītyu̍bha̠yata̍ḥ - śī̠rṣṇī̠ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ ya-dyadā̍ hāha̠ yat ।
29) yadē̠ vaiva ya-dyadē̠va ।
30) ē̠vādi̠tya ā̍di̠tya ē̠vai vādi̠tyaḥ ।
31) ā̠di̠tyaḥ prā̍ya̠ṇīya̍ḥ prāya̠ṇīya̍ ādi̠tya ā̍di̠tyaḥ prā̍ya̠ṇīya̍ḥ ।
32) prā̠ya̠ṇīyō̍ ya̠jñānā̎ṃ ya̠jñānā̎-mprāya̠ṇīya̍ḥ prāya̠ṇīyō̍ ya̠jñānā̎m ।
32) prā̠ya̠ṇīya̠ iti̍ pra - a̠ya̠nīya̍ḥ ।
33) ya̠jñānā̍ mādi̠tya ā̍di̠tyō ya̠jñānā̎ṃ ya̠jñānā̍ mādi̠tyaḥ ।
34) ā̠di̠tya u̍daya̠nīya̍ udaya̠nīya̍ ādi̠tya ā̍di̠tya u̍daya̠nīya̍ḥ ।
35) u̠da̠ya̠nīya̠ stasmā̠-ttasmā̍ dudaya̠nīya̍ udaya̠nīya̠ stasmā̎t ।
35) u̠da̠ya̠nīya̠ ityu̍t - a̠ya̠nīya̍ḥ ।
36) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
37) ē̠va mā̍hā hai̠va mē̠va mā̍ha ।
38) ā̠ha̠ ya-dyadā̍ hāha̠ yat ।
39) yadaba̠ddhā 'ba̍ddhā̠ ya-dyadaba̍ddhā ।
40) aba̍ddhā̠ syā-thsyā daba̠ddhā 'ba̍ddhā̠ syāt ।
41) syā daya̠tā 'ya̍tā̠ syā-thsyā daya̍tā ।
42) aya̍tā syā-thsyā̠ daya̠tā 'ya̍tā syāt ।
43) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
44) ya-tpa̍diba̠ddhā pa̍diba̠ddhā ya-dya-tpa̍diba̠ddhā ।
45) pa̠di̠ba̠ddhā 'nu̠stara̍ṇya nu̠stara̍ṇī padiba̠ddhā pa̍diba̠ddhā 'nu̠stara̍ṇī ।
45) pa̠di̠ba̠ddhēti̍ padi - ba̠ddhā ।
46) a̠nu̠stara̍ṇī syā-thsyā danu̠stara̍ ṇyanu̠stara̍ṇī syāt ।
46) a̠nu̠stara̠ṇītya̍nu - stara̍ṇī ।
47) syā̠-tpra̠māyu̍kaḥ pra̠māyu̍ka-ssyā-thsyā-tpra̠māyu̍kaḥ ।
48) pra̠māyu̍kō̠ yaja̍mānō̠ yaja̍mānaḥ pra̠māyu̍kaḥ pra̠māyu̍kō̠ yaja̍mānaḥ ।
48) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
49) yaja̍māna-ssyā-thsyā̠-dyaja̍mānō̠ yaja̍māna-ssyāt ।
50) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
॥ 50 ॥ (50/56)
1) ya-tka̍rṇagṛhī̠tā ka̍rṇagṛhī̠tā ya-dya-tka̍rṇagṛhī̠tā ।
2) ka̠rṇa̠gṛ̠hī̠tā vārtra̍ghnī̠ vārtra̍ghnī karṇagṛhī̠tā ka̍rṇagṛhī̠tā vārtra̍ghnī ।
2) ka̠rṇa̠gṛ̠hī̠tēti̍ karṇa - gṛ̠hī̠tā ।
3) vārtra̍ghnī syā-thsyā̠-dvārtra̍ghnī̠ vārtra̍ghnī syāt ।
3) vārtra̠ghnīti̠ vārtra̍ - ghnī̠ ।
4) syā̠-thsa sa syā̎-thsyā̠-thsaḥ ।
5) sa vā̍ vā̠ sa sa vā̎ ।
6) vā̠ 'nya ma̠nyaṃ vā̍ vā̠ 'nyam ।
7) a̠nya-ñji̍nī̠yāj ji̍nī̠yā da̠nya ma̠nya-ñji̍nī̠yāt ।
8) ji̠nī̠yā-tta-nta-ñji̍nī̠yāj ji̍nī̠yā-ttam ।
9) taṃ vā̍ vā̠ ta-ntaṃ vā̎ ।
10) vā̠ 'nyō̎ 'nyō vā̍ vā̠ 'nyaḥ ।
11) a̠nyō ji̍nīyāj jinīyā da̠nyō̎ 'nyō ji̍nīyāt ।
12) ji̠nī̠yā̠-nmi̠trō mi̠trō ji̍nīyāj jinīyā-nmi̠traḥ ।
13) mi̠tra stvā̎ tvā mi̠trō mi̠tra stvā̎ ।
14) tvā̠ pa̠di pa̠di tvā̎ tvā pa̠di ।
15) pa̠di ba̍ddhnātu baddhnātu pa̠di pa̠di ba̍ddhnātu ।
16) ba̠ddhnā̠ tvitīti̍ baddhnātu baddhnā̠ tviti̍ ।
17) ityā̍hā̠hē tītyā̍ha ।
18) ā̠ha̠ mi̠trō mi̠tra ā̍hāha mi̠traḥ ।
19) mi̠trō vai vai mi̠trō mi̠trō vai ।
20) vai śi̠va-śśi̠vō vai vai śi̠vaḥ ।
21) śi̠vō dē̠vānā̎-ndē̠vānāgṃ̍ śi̠va-śśi̠vō dē̠vānā̎m ।
22) dē̠vānā̠-ntēna̠ tēna̍ dē̠vānā̎-ndē̠vānā̠-ntēna̍ ।
23) tēnai̠ vaiva tēna̠ tēnai̠va ।
24) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
25) ē̠nā̠-mpa̠di pa̠dyē̍nā mēnā-mpa̠di ।
26) pa̠di ba̍ddhnāti baddhnāti pa̠di pa̠di ba̍ddhnāti ।
27) ba̠ddhnā̠ti̠ pū̠ṣā pū̠ṣā ba̍ddhnāti baddhnāti pū̠ṣā ।
28) pū̠ṣā 'ddhva̠nō 'ddhva̍naḥ pū̠ṣā pū̠ṣā 'ddhva̍naḥ ।
29) addhva̍naḥ pātu pā̠tva ddhva̠nō 'ddhva̍naḥ pātu ।
30) pā̠tvi tīti̍ pātu pā̠tviti̍ ।
31) ityā̍hā̠hē tītyā̍ha ।
32) ā̠hē̠ya mi̠ya mā̍hā hē̠yam ।
33) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
34) vai pū̠ṣā pū̠ṣā vai vai pū̠ṣā ।
35) pū̠ṣēmā mi̠mā-mpū̠ṣā pū̠ṣēmām ।
36) i̠mā mē̠vaivē mā mi̠mā mē̠va ।
37) ē̠vāsyā̍ asyā ē̠vai vāsyā̎ḥ ।
38) a̠syā̠ a̠dhi̠pā ma̍dhi̠pā ma̍syā asyā adhi̠pām ।
39) a̠dhi̠pā ma̍ka raka radhi̠pā ma̍dhi̠pā ma̍kaḥ ।
39) a̠dhi̠pāmitya̍dhi - pām ।
40) a̠ka̠-ssama̍ṣṭyai̠ sama̍ṣṭyā aka raka̠-ssama̍ṣṭyai ।
41) sama̍ṣṭyā̠ indrā̠ yēndrā̍ya̠ sama̍ṣṭyai̠ sama̍ṣṭyā̠ indrā̍ya ।
41) sama̍ṣṭyā̠ iti̠ saṃ - a̠ṣṭyai̠ ।
42) indrā̠yā ddhya̍kṣā̠yā ddhya̍kṣā̠ yēndrā̠ yēndrā̠yā ddhya̍kṣāya ।
43) addhya̍kṣā̠yē tītya ddhya̍kṣā̠yā ddhya̍kṣā̠yēti̍ ।
43) addhya̍kṣā̠yētyadhi̍ - a̠kṣā̠ya̠ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠hēndra̠ mindra̍ māhā̠ hēndra̎m ।
46) indra̍ mē̠vaivēndra̠ mindra̍ mē̠va ।
47) ē̠vāsyā̍ asyā ē̠vai vāsyā̎ḥ ।
48) a̠syā̠ addhya̍kṣa̠ maddhya̍kṣa masyā asyā̠ addhya̍kṣam ।
49) addhya̍kṣa-ṅkarōti karō̠ tyaddhya̍kṣa̠ maddhya̍kṣa-ṅkarōti ।
49) addhya̍kṣa̠mityadhi̍ - a̠kṣa̠m ।
50) ka̠rō̠ tyanvanu̍ karōti karō̠ tyanu̍ ।
॥ 51 ॥ (50/56)
1) anu̍ tvā tvā̠ 'nvanu̍ tvā ।
2) tvā̠ mā̠tā mā̠tā tvā̎ tvā mā̠tā ।
3) mā̠tā ma̍nyatā-mmanyatā-mmā̠tā mā̠tā ma̍nyatām ।
4) ma̠nya̠tā̠ manvanu̍ manyatā-mmanyatā̠ manu̍ ।
5) anu̍ pi̠tā pi̠tā 'nvanu̍ pi̠tā ।
6) pi̠tētīti̍ pi̠tā pi̠tēti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠hā nu̍mata̠yā 'nu̍matayā ''hā̠hā nu̍matayā ।
9) anu̍mata yai̠vai vānu̍mata̠yā 'nu̍mata yai̠va ।
9) anu̍mata̠yētyanu̍ - ma̠ta̠yā̠ ।
10) ē̠vaina̍ yaina yai̠vai vaina̍yā ।
11) ē̠na̠yā̠ krī̠ṇā̠ti̠ krī̠ṇā̠ tyē̠na̠ yai̠na̠yā̠ krī̠ṇā̠ti̠ ।
12) krī̠ṇā̠ti̠ sā sā krī̍ṇāti krīṇāti̠ sā ।
13) sā dē̍vi dēvi̠ sā sā dē̍vi ।
14) dē̠vi̠ dē̠va-ndē̠va-ndē̍vi dēvi dē̠vam ।
15) dē̠va machChā chCha̍ dē̠va-ndē̠va machCha̍ ।
16) achChē̍ hī̠hya chChā chChē̍hi ।
17) i̠hī tītī̍hī̠ hīti̍ ।
18) ityā̍hā̠hē tītyā̍ha ।
19) ā̠ha̠ dē̠vī dē̠vyā̍ hāha dē̠vī ।
20) dē̠vī hi hi dē̠vī dē̠vī hi ।
21) hyē̍ṣaiṣā hi hyē̍ṣā ।
22) ē̠ṣā dē̠vō dē̠va ē̠ṣaiṣā dē̠vaḥ ।
23) dē̠va-ssōma̠-ssōmō̍ dē̠vō dē̠va-ssōma̍ḥ ।
24) sōma̠ indrā̠ yēndrā̍ya̠ sōma̠-ssōma̠ indrā̍ya ।
25) indrā̍ya̠ sōma̠gṃ̠ sōma̠ mindrā̠ yēndrā̍ya̠ sōma̎m ।
26) sōma̠ mitīti̠ sōma̠gṃ̠ sōma̠ miti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠hēndrā̠ yēndrā̍yā hā̠hēndrā̍ya ।
29) indrā̍ya̠ hi hīndrā̠ yēndrā̍ya̠ hi ।
30) hi sōma̠-ssōmō̠ hi hi sōma̍ḥ ।
31) sōma̍ āhri̠yata̍ āhri̠yatē̠ sōma̠-ssōma̍ āhri̠yatē̎ ।
32) ā̠hri̠yatē̠ ya-dyadā̎hri̠yata̍ āhri̠yatē̠ yat ।
32) ā̠hri̠yata̠ ityā̎ - hri̠yatē̎ ।
33) yadē̠ta dē̠ta-dya-dyadē̠tat ।
34) ē̠ta-dyaju̠-ryaju̍ rē̠ta dē̠ta-dyaju̍ḥ ।
35) yaju̠-rna na yaju̠-ryaju̠-rna ।
36) na brū̠yā-dbrū̠yā-nna na brū̠yāt ।
37) brū̠yā-tparā̍chī̠ parā̍chī brū̠yā-dbrū̠yā-tparā̍chī ।
38) parā̎chyē̠ vaiva parā̍chī̠ parā̎ chyē̠va ।
39) ē̠va sō̍ma̠kraya̍ṇī sōma̠kraya̍ṇyē̠ vaiva sō̍ma̠kraya̍ṇī ।
40) sō̠ma̠kraya̍ṇīyā diyā-thsōma̠kraya̍ṇī sōma̠kraya̍ ṇīyāt ।
40) sō̠ma̠kraya̠ṇīti̍ sōma - kraya̍ṇī ।
41) i̠yā̠-dru̠drō ru̠dra i̍yā diyā-dru̠draḥ ।
42) ru̠dra stvā̎ tvā ru̠drō ru̠dra stvā̎ ।
43) tvā ''tvā̠ tvā ।
44) ā va̍rtayatu vartaya̠tvā va̍rtayatu ।
45) va̠rta̠ya̠tvi tīti̍ vartayatu vartaya̠ tviti̍ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠ha̠ ru̠drō ru̠dra ā̍hāha ru̠draḥ ।
48) ru̠drō vai vai ru̠drō ru̠drō vai ।
49) vai krū̠raḥ krū̠rō vai vai krū̠raḥ ।
50) krū̠rō dē̠vānā̎-ndē̠vānā̎-ṅkrū̠raḥ krū̠rō dē̠vānā̎m ।
॥ 52 ॥ (50/53)
1) dē̠vānā̠-nta-nta-ndē̠vānā̎-ndē̠vānā̠-ntam ।
2) ta mē̠vaiva ta-nta mē̠va ।
3) ē̠vāsyā̍ asyā ē̠vai vāsyai̎ ।
4) a̠syai̠ pa̠rastā̎-tpa̠rastā̍ dasyā asyai pa̠rastā̎t ।
5) pa̠rastā̎-ddadhāti dadhāti pa̠rastā̎-tpa̠rastā̎-ddadhāti ।
6) da̠dhā̠tyā vṛ̍ttyā̠ āvṛ̍ttyai dadhāti dadhā̠tyā vṛ̍ttyai ।
7) āvṛ̍ttyai krū̠ra-ṅkrū̠ra māvṛ̍ttyā̠ āvṛ̍ttyai krū̠ram ।
7) āvṛ̍ttyā̠ ityā - vṛ̠ttyai̠ ।
8) krū̠ra mi̍vēva krū̠ra-ṅkrū̠ra mi̍va ।
9) i̠va̠ vai vā i̍vē va̠ vai ।
10) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
11) ē̠ta-tka̍rōti karō tyē̠ta dē̠ta-tka̍rōti ।
12) ka̠rō̠ti̠ ya-dya-tka̍rōti karōti̠ yat ।
13) ya-dru̠drasya̍ ru̠drasya̠ ya-dya-dru̠drasya̍ ।
14) ru̠drasya̍ kī̠rtaya̍ti kī̠rtaya̍ti ru̠drasya̍ ru̠drasya̍ kī̠rtaya̍ti ।
15) kī̠rtaya̍ti mi̠trasya̍ mi̠trasya̍ kī̠rtaya̍ti kī̠rtaya̍ti mi̠trasya̍ ।
16) mi̠trasya̍ pa̠thā pa̠thā mi̠trasya̍ mi̠trasya̍ pa̠thā ।
17) pa̠thētīti̍ pa̠thā pa̠thēti̍ ।
18) ityā̍hā̠hē tītyā̍ha ।
19) ā̠ha̠ śāntyai̠ śāntyā̍ āhāha̠ śāntyai̎ ।
20) śāntyai̍ vā̠chā vā̠chā śāntyai̠ śāntyai̍ vā̠chā ।
21) vā̠chā vai vai vā̠chā vā̠chā vai ।
22) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
23) ē̠ṣa vi vyē̍ṣa ē̠ṣa vi ।
24) vi krī̍ṇītē krīṇītē̠ vi vi krī̍ṇītē ।
25) krī̠ṇī̠tē̠ yō yaḥ krī̍ṇītē krīṇītē̠ yaḥ ।
26) ya-ssō̍ma̠kraya̍ṇyā sōma̠kraya̍ṇyā̠ yō ya-ssō̍ma̠kraya̍ṇyā ।
27) sō̠ma̠kraya̍ṇyā sva̠sti sva̠sti sō̍ma̠kraya̍ṇyā sōma̠kraya̍ṇyā sva̠sti ।
27) sō̠ma̠kraya̠ṇyēti̍ sōma - kraya̍ṇyā ।
28) sva̠sti sōma̍sakhā̠ sōma̍sakhā sva̠sti sva̠sti sōma̍sakhā ।
29) sōma̍sakhā̠ puna̠ḥ puna̠-ssōma̍sakhā̠ sōma̍sakhā̠ puna̍ḥ ।
29) sōma̍sa̠khēti̠ sōma̍ - sa̠khā̠ ।
30) puna̠ rā puna̠ḥ puna̠ rā ।
31) ēhī̠ hyē hi̍ ।
32) i̠hi̠ sa̠ha sa̠hē hī̍hi sa̠ha ।
33) sa̠ha ra̠yyā ra̠yyā sa̠ha sa̠ha ra̠yyā ।
34) ra̠yyētīti̍ ra̠yyā ra̠yyēti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ vā̠chā vā̠chā ''hā̍ha vā̠chā ।
37) vā̠chaivaiva vā̠chā vā̠chaiva ।
38) ē̠va vi̠krīya̍ vi̠krī yai̠vaiva vi̠krīya̍ ।
39) vi̠krīya̠ puna̠ḥ puna̍-rvi̠krīya̍ vi̠krīya̠ puna̍ḥ ।
39) vi̠krīyēti̍ vi - krīya̍ ।
40) puna̍ rā̠tma-nnā̠tma-npuna̠ḥ puna̍ rā̠tmann ।
41) ā̠tman. vācha̠ṃ vācha̍ mā̠tma-nnā̠tman. vācha̎m ।
42) vācha̍-ndhattē dhattē̠ vācha̠ṃ vācha̍-ndhattē ।
43) dha̠ttē 'nu̍padāsu̠kā 'nu̍padāsukā dhattē dha̠ttē 'nu̍padāsukā ।
44) anu̍padāsukā 'syā̠syā nu̍padāsu̠kā 'nu̍padāsukā 'sya ।
44) anu̍padāsu̠kētyanu̍pa - dā̠su̠kā̠ ।
45) a̠sya̠ vāg vāga̍ syāsya̠ vāk ।
46) vāg bha̍vati bhavati̠ vāg vāg bha̍vati ।
47) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
48) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
49) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
50) vēdēti̠ vēda̍ ।
॥ 53 ॥ (50/55)
॥ a. 7 ॥
1) ṣaṭ pa̠dāni̍ pa̠dāni̠ ṣa-ṭthṣaṭ pa̠dāni̍ ।
2) pa̠dā nyan vanu̍ pa̠dāni̍ pa̠dā nyanu̍ ।
3) anu̠ ni nyan vanu̠ ni ।
4) ni krā̍mati krāmati̠ ni ni krā̍mati ।
5) krā̠ma̠ti̠ ṣa̠ḍa̠hagṃ ṣa̍ḍa̠ha-ṅkrā̍mati krāmati ṣaḍa̠ham ।
6) ṣa̠ḍa̠haṃ vāg vā-khṣa̍ḍa̠hagṃ ṣa̍ḍa̠haṃ vāk ।
6) ṣa̠ḍa̠hamiti̍ ṣaṭ - a̠ham ।
7) vā-nna na vāg vā-nna ।
8) nātyati̠ na nāti̍ ।
9) ati̍ vadati vada̠ tya tyati̍ vadati ।
10) va̠da̠ tyu̠tōta va̍dati vada tyu̠ta ।
11) u̠ta sa̍ṃvathsa̠rasya̍ saṃvathsa̠ra syō̠tōta sa̍ṃvathsa̠rasya̍ ।
12) sa̠ṃva̠thsa̠rasyāya̠nē 'ya̍nē saṃvathsa̠rasya̍ saṃvathsa̠rasyāya̍nē ।
12) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
13) aya̍nē̠ yāva̍tī̠ yāva̠ tyaya̠nē 'ya̍nē̠ yāva̍tī ।
14) yāva̍ tyē̠vaiva yāva̍tī̠ yāva̍ tyē̠va ।
15) ē̠va vāg vāgē̠ vaiva vāk ।
16) vā-ktā-ntāṃ vāg vā-ktām ।
17) tā mavāva̠ tā-ntā mava̍ ।
18) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
19) ru̠ndhē̠ sa̠pta̠mē sa̍pta̠mē ru̍ndhē rundhē sapta̠mē ।
20) sa̠pta̠mē pa̠dē pa̠dē sa̍pta̠mē sa̍pta̠mē pa̠dē ।
21) pa̠dē ju̍hōti juhōti pa̠dē pa̠dē ju̍hōti ।
22) ju̠hō̠ti̠ sa̠ptapa̍dā sa̠ptapa̍dā juhōti juhōti sa̠ptapa̍dā ।
23) sa̠ptapa̍dā̠ śakva̍rī̠ śakva̍rī sa̠ptapa̍dā sa̠ptapa̍dā̠ śakva̍rī ।
23) sa̠ptapa̠dēti̍ sa̠pta - pa̠dā̠ ।
24) śakva̍rī pa̠śava̍ḥ pa̠śava̠-śśakva̍rī̠ śakva̍rī pa̠śava̍ḥ ।
25) pa̠śava̠-śśakva̍rī̠ śakva̍rī pa̠śava̍ḥ pa̠śava̠-śśakva̍rī ।
26) śakva̍rī pa̠śū-npa̠śū-ñChakva̍rī̠ śakva̍rī pa̠śūn ।
27) pa̠śūnē̠vaiva pa̠śū-npa̠śūnē̠va ।
28) ē̠vāvā vai̠vai vāva̍ ।
29) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
30) ru̠ndhē̠ sa̠pta sa̠pta ru̍ndhē rundhē sa̠pta ।
31) sa̠pta grā̠myā grā̠myā-ssa̠pta sa̠pta grā̠myāḥ ।
32) grā̠myāḥ pa̠śava̍ḥ pa̠śavō̎ grā̠myā grā̠myāḥ pa̠śava̍ḥ ।
33) pa̠śava̍-ssa̠pta sa̠pta pa̠śava̍ḥ pa̠śava̍-ssa̠pta ।
34) sa̠ptāra̠ṇyā ā̍ra̠ṇyā-ssa̠pta sa̠ptāra̠ṇyāḥ ।
35) ā̠ra̠ṇyā-ssa̠pta sa̠ptā ra̠ṇyā ā̍ra̠ṇyā-ssa̠pta ।
36) sa̠pta Chandāgṃ̍si̠ Chandāgṃ̍si sa̠pta sa̠pta Chandāgṃ̍si ।
37) Chandāg̍ syu̠bhaya̍ syō̠bhaya̍sya̠ Chandāgṃ̍si̠ Chandāg̍ syu̠bhaya̍sya ।
38) u̠bhaya̠syā va̍ruddhyā̠ ava̍ruddhyā u̠bhaya̍syō̠ bhaya̠syā va̍ruddhyai ।
39) ava̍ruddhyai̠ vasvī̠ vasvyava̍ruddhyā̠ ava̍ruddhyai̠ vasvī̎ ।
39) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
40) vasvya̍ syasi̠ vasvī̠ vasvya̍si ।
41) a̠si̠ ru̠drā ru̠drā 'sya̍si ru̠drā ।
42) ru̠drā 'sya̍si ru̠drā ru̠drā 'si̍ ।
43) a̠sītī tya̍sya̠ sīti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ rū̠pagṃ rū̠pa mā̍hāha rū̠pam ।
46) rū̠pa mē̠vaiva rū̠pagṃ rū̠pa mē̠va ।
47) ē̠vāsyā̍ asyā ē̠vai vāsyā̎ḥ ।
48) a̠syā̠ ē̠ta dē̠tada̍syā asyā ē̠tat ।
49) ē̠ta-nma̍hi̠māna̍-mmahi̠māna̍ mē̠ta dē̠ta-nma̍hi̠māna̎m ।
50) ma̠hi̠māna̠ṃ vyācha̍ṣṭē̠ vyācha̍ṣṭē mahi̠māna̍-mmahi̠māna̠ṃ vyācha̍ṣṭē ।
॥ 54 ॥ (50/54)
1) vyācha̍ṣṭē̠ bṛha̠spati̠-rbṛha̠spati̠-rvyācha̍ṣṭē̠ vyācha̍ṣṭē̠ bṛha̠spati̍ḥ ।
1) vyācha̍ṣṭa̠ iti̍ vi - ācha̍ṣṭē ।
2) bṛha̠spati̍ stvā tvā̠ bṛha̠spati̠-rbṛha̠spati̍ stvā ।
3) tvā̠ su̠mnē su̠mnē tvā̎ tvā su̠mnē ।
4) su̠mnē ra̍ṇvatu raṇvatu su̠mnē su̠mnē ra̍ṇvatu ।
5) ra̠ṇva̠tvi tīti̍ raṇvatu raṇva̠ tviti̍ ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠ha̠ brahma̠ brahmā̍hāha̠ brahma̍ ।
8) brahma̠ vai vai brahma̠ brahma̠ vai ।
9) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
10) dē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̍ḥ ।
11) bṛha̠spati̠-rbrahma̍ṇā̠ brahma̍ṇā̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̍ṇā ।
12) brahma̍ ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
13) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
14) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn ।
15) pa̠śūna vāva̍ pa̠śū-npa̠śū nava̍ ।
16) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
17) ru̠ndhē̠ ru̠drō ru̠drō ru̍ndhē rundhē ru̠draḥ ।
18) ru̠drō vasu̍bhi̠-rvasu̍bhī ru̠drō ru̠drō vasu̍bhiḥ ।
19) vasu̍bhi̠rā vasu̍bhi̠-rvasu̍bhi̠rā ।
19) vasu̍bhi̠riti̠ vasu̍ - bhi̠ḥ ।
20) ā chi̍kētu chikē̠tvā chi̍kētu ।
21) chi̠kē̠ tvitīti̍ chikētu chikē̠ tviti̍ ।
22) ityā̍hā̠hē tītyā̍ha ।
23) ā̠hāvṛ̍ttyā̠ āvṛ̍ttyā āhā̠ hāvṛ̍ttyai ।
24) āvṛ̍ttyai pṛthi̠vyāḥ pṛ̍thi̠vyā āvṛ̍ttyā̠ āvṛ̍ttyai pṛthi̠vyāḥ ।
24) āvṛ̍ttyā̠ ityā - vṛ̠ttyai̠ ।
25) pṛ̠thi̠vyā stvā̎ tvā pṛthi̠vyāḥ pṛ̍thi̠vyā stvā̎ ।
26) tvā̠ mū̠rdha-nmū̠rdha-ntvā̎ tvā mū̠rdhann ।
27) mū̠rdhannā mū̠rdha-nmū̠rdhannā ।
28) ā ji̍gharmi jigha̠rmyā ji̍gharmi ।
29) ji̠gha̠rmi̠ dē̠va̠yaja̍nē dēva̠yaja̍nē jigharmi jigharmi dēva̠yaja̍nē ।
30) dē̠va̠yaja̍na̠ itīti̍ dēva̠yaja̍nē dēva̠yaja̍na̠ iti̍ ।
30) dē̠va̠yaja̍na̠ iti̍ dēva - yaja̍nē ।
31) ityā̍hā̠hē tītyā̍ha ।
32) ā̠ha̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā ā̍hāha pṛthi̠vyāḥ ।
33) pṛ̠thi̠vyā hi hi pṛ̍thi̠vyāḥ pṛ̍thi̠vyā hi ।
34) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
35) ē̠ṣa mū̠rdhā mū̠rdhaiṣa ē̠ṣa mū̠rdhā ।
36) mū̠rdhā ya-dya-nmū̠rdhā mū̠rdhā yat ।
37) ya-ddē̍va̠yaja̍na-ndēva̠yaja̍na̠ṃ ya-dya-ddē̍va̠yaja̍nam ।
38) dē̠va̠yaja̍na̠ miḍā̍yā̠ iḍā̍yā dēva̠yaja̍na-ndēva̠yaja̍na̠ miḍā̍yāḥ ।
38) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
39) iḍā̍yāḥ pa̠dē pa̠da iḍā̍yā̠ iḍā̍yāḥ pa̠dē ।
40) pa̠da itīti̍ pa̠dē pa̠da iti̍ ।
41) ityā̍hā̠hē tītyā̍ha ।
42) ā̠hē ḍā̍yā̠ iḍā̍yā āhā̠hē ḍā̍yai ।
43) iḍā̍yai̠ hi hīḍā̍yā̠ iḍā̍yai̠ hi ।
44) hyē̍ta dē̠taddhi hyē̍tat ।
45) ē̠ta-tpa̠da-mpa̠da mē̠ta dē̠ta-tpa̠dam ।
46) pa̠daṃ ya-dya-tpa̠da-mpa̠daṃ yat ।
47) ya-thsō̍ma̠kraya̍ṇyai sōma̠kraya̍ṇyai̠ ya-dya-thsō̍ma̠kraya̍ṇyai ।
48) sō̠ma̠kraya̍ṇyai ghṛ̠tava̍ti ghṛ̠tava̍ti sōma̠kraya̍ṇyai sōma̠kraya̍ṇyai ghṛ̠tava̍ti ।
48) sō̠ma̠kraya̍ṇyā̠ iti̍ sōma - kraya̍ṇyai ।
49) ghṛ̠tava̍ti̠ svāhā̠ svāhā̍ ghṛ̠tava̍ti ghṛ̠tava̍ti̠ svāhā̎ ।
49) ghṛ̠tava̠tīti̍ ghṛ̠ta - va̠ti̠ ।
50) svāhē tīti̠ svāhā̠ svāhēti̍ ।
॥ 55 ॥ (50/57)
1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ ya-dyadā̍ hāha̠ yat ।
3) yadē̠vaiva ya-dyadē̠va ।
4) ē̠vāsyā̍ asyā ē̠vai vāsyai̎ ।
5) a̠syai̠ pa̠dā-tpa̠dā da̍syā asyai pa̠dāt ।
6) pa̠dā-dghṛ̠ta-ṅghṛ̠ta-mpa̠dā-tpa̠dā-dghṛ̠tam ।
7) ghṛ̠ta mapī̎ḍya̠ tāpī̎ḍyata ghṛ̠ta-ṅghṛ̠ta mapī̎ḍyata ।
8) apī̎ḍyata̠ tasmā̠-ttasmā̠ dapī̎ḍya̠ tāpī̎ḍyata̠ tasmā̎t ।
9) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
10) ē̠va mā̍hā hai̠va mē̠va mā̍ha ।
11) ā̠ha̠ ya-dyadā̍hāha̠ yat ।
12) yada̍ddhva̠ryu ra̍ddhva̠ryu-rya-dyada̍ddhva̠ryuḥ ।
13) a̠ddhva̠ryu ra̍na̠gnā va̍na̠gnā va̍ddhva̠ryu ra̍ddhva̠ryu ra̍na̠gnau ।
14) a̠na̠gnā vāhu̍ti̠ māhu̍ti mana̠gnā va̍na̠gnā vāhu̍tim ।
15) āhu̍ti-ñjuhu̠yāj ju̍hu̠yā dāhu̍ti̠ māhu̍ti-ñjuhu̠yāt ।
15) āhu̍ti̠mityā - hu̠ti̠m ।
16) ju̠hu̠yā da̠ndhō̎ 'ndhō ju̍hu̠yāj ju̍hu̠yā da̠ndhaḥ ।
17) a̠ndhō̎ 'ddhva̠ryu ra̍ddhva̠ryu ra̠ndhō̎(1̠) 'ndhō̎ 'ddhva̠ryuḥ ।
18) a̠ddhva̠ryu-ssyā̎-thsyādaddhva̠ryu ra̍ddhva̠ryu-ssyā̎t ।
19) syā̠-drakṣāgṃ̍si̠ rakṣāgṃ̍si syā-thsyā̠-drakṣāgṃ̍si ।
20) rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñam ।
21) ya̠jñagṃ ha̍nyur-hanyu-rya̠jñaṃ ya̠jñagṃ ha̍nyuḥ ।
22) ha̠nyu̠r̠ hira̍ṇya̠gṃ̠ hira̍ṇyagṃ hanyur-hanyu̠r̠ hira̍ṇyam ।
23) hira̍ṇya mu̠pā syō̠pāsya̠ hira̍ṇya̠gṃ̠ hira̍ṇya mu̠pāsya̍ ।
24) u̠pāsya̍ juhōti juhō tyu̠pā syō̠pāsya̍ juhōti ।
24) u̠pāsyētyu̍pa - asya̍ ।
25) ju̠hō̠ tya̠gni̠va tya̍gni̠vati̍ juhōti juhō tyagni̠vati̍ ।
26) a̠gni̠va tyē̠vai vāgni̠va tya̍gni̠va tyē̠va ।
26) a̠gni̠vatītya̍gni - vati̍ ।
27) ē̠va ju̍hōti juhō tyē̠vaiva ju̍hōti ।
28) ju̠hō̠ti̠ na na ju̍hōti juhōti̠ na ।
29) nāndhō̎ 'ndhō na nāndhaḥ ।
30) a̠ndhō̎ 'ddhva̠ryu ra̍ddhva̠ryu ra̠ndhō̎(1̠) 'ndhō̎ 'ddhva̠ryuḥ ।
31) a̠ddhva̠ryu-rbhava̍ti̠ bhava̍ tyaddhva̠ryu ra̍ddhva̠ryu-rbhava̍ti ।
32) bhava̍ti̠ na na bhava̍ti̠ bhava̍ti̠ na ।
33) na ya̠jñaṃ ya̠jñanna na ya̠jñam ।
34) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
35) rakṣāgṃ̍si ghnanti ghnanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si ghnanti ।
36) ghna̠nti̠ kāṇḍē̍kāṇḍē̠ kāṇḍē̍kāṇḍē ghnanti ghnanti̠ kāṇḍē̍kāṇḍē ।
37) kāṇḍē̍kāṇḍē̠ vai vai kāṇḍē̍kāṇḍē̠ kāṇḍē̍kāṇḍē̠ vai ।
37) kāṇḍē̍kāṇḍa̠ iti̠ kāṇḍē̎ - kā̠ṇḍē̠ ।
38) vai kri̠yamā̍ṇē kri̠yamā̍ṇē̠ vai vai kri̠yamā̍ṇē ।
39) kri̠yamā̍ṇē ya̠jñaṃ ya̠jña-ṅkri̠yamā̍ṇē kri̠yamā̍ṇē ya̠jñam ।
40) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
41) rakṣāgṃ̍si jighāgṃsanti jighāgṃsanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si jighāgṃsanti ।
42) ji̠ghā̠gṃ̠sa̠nti̠ pari̍likhita̠-mpari̍likhita-ñjighāgṃsanti jighāgṃsanti̠ pari̍likhitam ।
43) pari̍likhita̠gṃ̠ rakṣō̠ rakṣa̠ḥ pari̍likhita̠-mpari̍likhita̠gṃ̠ rakṣa̍ḥ ।
43) pari̍likhita̠miti̠ pari̍ - li̠khi̠ta̠m ।
44) rakṣa̠ḥ pari̍likhitā̠ḥ pari̍likhitā̠ rakṣō̠ rakṣa̠ḥ pari̍likhitāḥ ।
45) pari̍likhitā̠ arā̍ta̠yō 'rā̍taya̠ḥ pari̍likhitā̠ḥ pari̍likhitā̠ arā̍tayaḥ ।
45) pari̍likhitā̠ iti̠ pari̍ - li̠khi̠tā̠ḥ ।
46) arā̍taya̠ itītya rā̍ta̠yō 'rā̍taya̠ iti̍ ।
47) ityā̍hā̠hē tītyā̍ha ।
48) ā̠ha̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā māhāha̠ rakṣa̍sām ।
49) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
50) apa̍hatyā i̠da mi̠da mapa̍hatyā̠ apa̍hatyā i̠dam ।
50) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
॥ 56 ॥ (50/57)
1) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
2) a̠hagṃ rakṣa̍sō̠ rakṣa̍sō̠ 'ha ma̠hagṃ rakṣa̍saḥ ।
3) rakṣa̍sō grī̠vā grī̠vā rakṣa̍sō̠ rakṣa̍sō grī̠vāḥ ।
4) grī̠vā apyapi̍ grī̠vā grī̠vā api̍ ।
5) api̍ kṛntāmi kṛntā̠ myapyapi̍ kṛntāmi ।
6) kṛ̠ntā̠mi̠ yō yaḥ kṛ̍ntāmi kṛntāmi̠ yaḥ ।
7) yō̎ 'smāna̠ smān. yō yō̎ 'smān ।
8) a̠smā-ndvēṣṭi̠ dvēṣṭya̠smā na̠smā-ndvēṣṭi̍ ।
9) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
10) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
11) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
12) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
13) dvi̠ṣma itīti̍ dvi̠ṣmō dvi̠ṣma iti̍ ।
14) ityā̍hā̠hē tītyā̍ha ।
15) ā̠ha̠ dvau dvā vā̍hāha̠ dvau ।
16) dvau vāva vāva dvau dvau vāva ।
17) vāva puru̍ṣau̠ puru̍ṣau̠ vāva vāva puru̍ṣau ।
18) puru̍ṣau̠ yaṃ ya-mpuru̍ṣau̠ puru̍ṣau̠ yam ।
19) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
20) chai̠vaiva cha̍ chai̠va ।
21) ē̠va dvēṣṭi̠ dvēṣṭyē̠ vaiva dvēṣṭi̍ ।
22) dvēṣṭi̠ yō yō dvēṣṭi̠ dvēṣṭi̠ yaḥ ।
23) yaścha̍ cha̠ yō yaścha̍ ।
24) chai̠na̠ mē̠na̠-ñcha̠ chai̠na̠m ।
25) ē̠na̠-ndvēṣṭi̠ dvēṣṭyē̍na mēna̠-ndvēṣṭi̍ ।
26) dvēṣṭi̠ tayō̠ stayō̠-rdvēṣṭi̠ dvēṣṭi̠ tayō̎ḥ ।
27) tayō̍ rē̠vaiva tayō̠ stayō̍ rē̠va ।
28) ē̠vā na̍ntarāya̠ mana̍ntarāya mē̠vai vāna̍ntarāyam ।
29) ana̍ntarāya-ṅgrī̠vā grī̠vā ana̍ntarāya̠ mana̍ntarāya-ṅgrī̠vāḥ ।
29) ana̍ntarāya̠mityana̍ntaḥ - ā̠ya̠m ।
30) grī̠vāḥ kṛ̍ntati kṛntati grī̠vā grī̠vāḥ kṛ̍ntati ।
31) kṛ̠nta̠ti̠ pa̠śava̍ḥ pa̠śava̍ḥ kṛntati kṛntati pa̠śava̍ḥ ।
32) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
33) vai sō̍ma̠kraya̍ṇyai sōma̠kraya̍ṇyai̠ vai vai sō̍ma̠kraya̍ṇyai ।
34) sō̠ma̠kraya̍ṇyai pa̠da-mpa̠dagṃ sō̍ma̠kraya̍ṇyai sōma̠kraya̍ṇyai pa̠dam ।
34) sō̠ma̠kraya̍ṇyā̠ iti̍ sōma - kraya̍ṇyai ।
35) pa̠daṃ yā̍vattmū̠taṃ yā̍vattmū̠ta-mpa̠da-mpa̠daṃ yā̍vattmū̠tam ।
36) yā̠va̠ttmū̠tagṃ sagṃ saṃ yā̍vattmū̠taṃ yā̍vattmū̠tagṃ sam ।
36) yā̠va̠ttmū̠tamiti̍ yāvat - tmū̠tam ।
37) saṃ va̍pati vapati̠ sagṃ saṃ va̍pati ।
38) va̠pa̠ti̠ pa̠śū-npa̠śūn. va̍pati vapati pa̠śūn ।
39) pa̠śūnē̠ vaiva pa̠śū-npa̠śūnē̠va ।
40) ē̠vāvā vai̠vai vāva̍ ।
41) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
42) ru̠ndhē̠ 'smē a̠smē ru̍ndhē rundhē̠ 'smē ।
43) a̠smē rāyō̠ rāyō̠ 'smē a̠smē rāya̍ḥ ।
43) a̠smē itya̠smē ।
44) rāya̠ itīti̠ rāyō̠ rāya̠ iti̍ ।
45) iti̠ sagṃ sa mitīti̠ sam ।
46) saṃ va̍pati vapati̠ sagṃ saṃ va̍pati ।
47) va̠pa̠ tyā̠tmāna̍ mā̠tmāna̍ṃ vapati vapa tyā̠tmāna̎m ।
48) ā̠tmāna̍ mē̠vai vātmāna̍ mā̠tmāna̍ mē̠va ।
49) ē̠vāddhva̠ryu ra̍ddhva̠ryu rē̠vai vāddhva̠ryuḥ ।
50) a̠ddhva̠ryuḥ pa̠śubhya̍ḥ pa̠śubhyō̎ 'ddhva̠ryu ra̍ddhva̠ryuḥ pa̠śubhya̍ḥ ।
॥ 57 ॥ (50/54)
1) pa̠śubhyō̠ na na pa̠śubhya̍ḥ pa̠śubhyō̠ na ।
1) pa̠śubhya̠ iti̍ pa̠śu - bhya̠ḥ ।
2) nānta ra̠nta-rna nāntaḥ ।
3) a̠nta rē̎tyē tya̠nta ra̠nta rē̍ti ।
4) ē̠ti̠ tvē tvē ē̎tyēti̠ tvē ।
5) tvē rāyō̠ rāya̠ stvē tvē rāya̍ḥ ।
5) tvē iti̠ tvē ।
6) rāya̠ itīti̠ rāyō̠ rāya̠ iti̍ ।
7) iti̠ yaja̍mānāya̠ yaja̍mānā̠yē tīti̠ yaja̍mānāya ।
8) yaja̍mānāya̠ pra pra yaja̍mānāya̠ yaja̍mānāya̠ pra ।
9) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
10) ya̠chCha̠ti̠ yaja̍mānē̠ yaja̍mānē yachChati yachChati̠ yaja̍mānē ।
11) yaja̍māna ē̠vaiva yaja̍mānē̠ yaja̍māna ē̠va ।
12) ē̠va ra̠yigṃ ra̠yi mē̠vaiva ra̠yim ।
13) ra̠yi-nda̍dhāti dadhāti ra̠yigṃ ra̠yi-nda̍dhāti ।
14) da̠dhā̠ti̠ tōtē̠ tōtē̍ dadhāti dadhāti̠ tōtē̎ ।
15) tōtē̠ rāyō̠ rāya̠ stōtē̠ tōtē̠ rāya̍ḥ ।
16) rāya̠ itīti̠ rāyō̠ rāya̠ iti̍ ।
17) iti̠ patni̍yai̠ patni̍yā̠ itīti̠ patni̍yai ।
18) patni̍yā a̠rdhō̎ 'rdhaḥ patni̍yai̠ patni̍yā a̠rdhaḥ ।
19) a̠rdhō vai vā a̠rdhō̎ 'rdhō vai ।
20) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
21) ē̠ṣa ā̠tmana̍ ā̠tmana̍ ē̠ṣa ē̠ṣa ā̠tmana̍ḥ ।
22) ā̠tmanō̠ ya-dyadā̠tmana̍ ā̠tmanō̠ yat ।
23) ya-tpatnī̠ patnī̠ ya-dya-tpatnī̎ ।
24) patnī̠ yathā̠ yathā̠ patnī̠ patnī̠ yathā̎ ।
25) yathā̍ gṛ̠hēṣu̍ gṛ̠hēṣu̠ yathā̠ yathā̍ gṛ̠hēṣu̍ ।
26) gṛ̠hēṣu̍ nidha̠ttē ni̍dha̠ttē gṛ̠hēṣu̍ gṛ̠hēṣu̍ nidha̠ttē ।
27) ni̠dha̠ttē tā̠dṛ-ktā̠dṛ-nni̍dha̠ttē ni̍dha̠ttē tā̠dṛk ।
27) ni̠dha̠tta iti̍ ni - dha̠ttē ।
28) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
29) ē̠va ta-ttadē̠ vaiva tat ।
30) ta-ttvaṣṭī̍matī̠ tvaṣṭī̍matī̠ ta-tta-ttvaṣṭī̍matī ।
31) tvaṣṭī̍matī tē tē̠ tvaṣṭī̍matī̠ tvaṣṭī̍matī tē ।
32) tē̠ sa̠pē̠ya̠ sa̠pē̠ya̠ tē̠ tē̠ sa̠pē̠ya̠ ।
33) sa̠pē̠yē tīti̍ sapēya sapē̠yē ti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠ha̠ tvaṣṭā̠ tvaṣṭā̍ ''hāha̠ tvaṣṭā̎ ।
36) tvaṣṭā̠ vai vai tvaṣṭā̠ tvaṣṭā̠ vai ।
37) vai pa̍śū̠nā-mpa̍śū̠nāṃ vai vai pa̍śū̠nām ।
38) pa̠śū̠nā-mmi̍thu̠nānā̎-mmithu̠nānā̎-mpaśū̠nā-mpa̍śū̠nā-mmi̍thu̠nānā̎m ।
39) mi̠thu̠nānāgṃ̍ rūpa̠kṛ-drū̍pa̠kṛ-nmi̍thu̠nānā̎-mmithu̠nānāgṃ̍ rūpa̠kṛt ।
40) rū̠pa̠kṛ-drū̠pagṃ rū̠pagṃ rū̍pa̠kṛ-drū̍pa̠kṛ-drū̠pam ।
40) rū̠pa̠kṛditi̍ rūpa - kṛt ।
41) rū̠pa mē̠vaiva rū̠pagṃ rū̠pa mē̠va ।
42) ē̠va pa̠śuṣu̍ pa̠śuṣvē̠ vaiva pa̠śuṣu̍ ।
43) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
44) da̠dhā̠ tya̠smā a̠smai da̍dhāti dadhā tya̠smai ।
45) a̠smai vai vā a̠smā a̠smai vai ।
46) vai lō̠kāya̍ lō̠kāya̠ vai vai lō̠kāya̍ ।
47) lō̠kāya̠ gārha̍patyō̠ gārha̍patyō lō̠kāya̍ lō̠kāya̠ gārha̍patyaḥ ।
48) gārha̍patya̠ ā gārha̍patyō̠ gārha̍patya̠ ā ।
48) gārha̍patya̠ iti̠ gārha̍ - pa̠tya̠ḥ ।
49) ā dhī̍yatē dhīyata̠ ā dhī̍yatē ।
50) dhī̠ya̠tē̠ 'muṣmā̍ a̠muṣmai̍ dhīyatē dhīyatē̠ 'muṣmai̎ ।
51) a̠muṣmā̍ āhava̠nīya̍ āhava̠nīyō̠ 'muṣmā̍ a̠muṣmā̍ āhava̠nīya̍ḥ ।
52) ā̠ha̠va̠nīyō̠ ya-dyadā̍hava̠nīya̍ āhava̠nīyō̠ yat ।
52) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīya̍ḥ ।
53) ya-dgārha̍patyē̠ gārha̍patyē̠ ya-dya-dgārha̍patyē ।
54) gārha̍patya upa̠vapē̍ dupa̠vapē̠-dgārha̍patyē̠ gārha̍patya upa̠vapē̎t ।
54) gārha̍patya̠ iti̠ gārha̍ - pa̠tyē̠ ।
55) u̠pa̠vapē̍ da̠smi-nna̠smi-nnu̍pa̠vapē̍ dupa̠vapē̍ da̠sminn ।
55) u̠pa̠vapē̠dityu̍pa - vapē̎t ।
56) a̠smin ँlō̠kē lō̠kē̎ 'smi-nna̠smin ँlō̠kē ।
57) lō̠kē pa̍śu̠mā-npa̍śu̠mān ँlō̠kē lō̠kē pa̍śu̠mān ।
58) pa̠śu̠mā-nthsyā̎-thsyā-tpaśu̠mā-npa̍śu̠mā-nthsyā̎t ।
58) pa̠śu̠māniti̍ paśu - mān ।
59) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
60) yadā̍hava̠nīya̍ āhava̠nīyē̠ ya-dyadā̍hava̠nīyē̎ ।
61) ā̠ha̠va̠nīyē̠ 'muṣmi̍-nna̠muṣmi̍-nnāhava̠nīya̍ āhava̠nīyē̠ 'muṣminn̍ ।
61) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīyē̎ ।
62) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
63) lō̠kē pa̍śu̠mā-npa̍śu̠mān ँlō̠kē lō̠kē pa̍śu̠mān ।
64) pa̠śu̠mā-nthsyā̎-thsyā-tpaśu̠mā-npa̍śu̠mā-nthsyā̎t ।
64) pa̠śu̠māniti̍ paśu - mān ।
65) syā̠ du̠bhayō̍ ru̠bhayō̎-ssyā-thsyā du̠bhayō̎ḥ ।
66) u̠bhayō̠ rupōpō̠ bhayō̍ ru̠bhayō̠ rupa̍ ।
67) upa̍ vapati vapa̠ tyupōpa̍ vapati ।
68) va̠pa̠ tyu̠bhayō̍ ru̠bhayō̎-rvapati vapa tyu̠bhayō̎ḥ ।
69) u̠bhayō̍ rē̠vai vōbhayō̍ ru̠bhayō̍ rē̠va ।
70) ē̠vaina̍ mēna mē̠vai vaina̎m ।
71) ē̠na̠m ँlō̠kayō̎-rlō̠kayō̍ rēna mēnam ँlō̠kayō̎ḥ ।
72) lō̠kayō̎ḥ paśu̠manta̍-mpaśu̠manta̍m ँlō̠kayō̎-rlō̠kayō̎ḥ paśu̠manta̎m ।
73) pa̠śu̠manta̍-ṅkarōti karōti paśu̠manta̍-mpaśu̠manta̍-ṅkarōti ।
73) pa̠śu̠manta̠miti̍ paśu - manta̎m ।
74) ka̠rō̠tīti̍ karōti ।
॥ 58 ॥ (74/86)
॥ a. 8 ॥
1) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
1) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
2) va̠da̠nti̠ vi̠chityō̍ vi̠chityō̍ vadanti vadanti vi̠chitya̍ḥ ।
3) vi̠chitya̠-ssōmā(3)-ssōmā(3) vi̠chityō̍ vi̠chitya̠-ssōmā(3)ḥ ।
3) vi̠chitya̠ iti̍ vi - chitya̍ḥ ।
4) sōmā(3) na na sōmā(3)-ssōmā(3) na ।
5) na vi̠chityā(3) vi̠chityā(3) na na vi̠chityā(3)ḥ ।
6) vi̠chityā(3) itīti̍ vi̠chityā(3) vi̠chityā(3) iti̍ ।
6) vi̠chityā(3) iti̍ vi - chityā(3)ḥ ।
7) iti̠ sōma̠-ssōma̠ itīti̠ sōma̍ḥ ।
8) sōmō̠ vai vai sōma̠-ssōmō̠ vai ।
9) vā ōṣa̍dhīnā̠ mōṣa̍dhīnā̠ṃ vai vā ōṣa̍dhīnām ।
10) ōṣa̍dhīnā̠gṃ̠ rājā̠ rājau ṣa̍dhīnā̠ mōṣa̍dhīnā̠gṃ̠ rājā̎ ।
11) rājā̠ tasmi̠gg̠s tasmi̠-nrājā̠ rājā̠ tasminn̍ ।
12) tasmi̠n̠. ya-dya-ttasmi̠gg̠s tasmi̠n̠. yat ।
13) yadāpa̍nna̠ māpa̍nna̠ṃ ya-dyadāpa̍nnam ।
14) āpa̍nna-ṅgrasi̠ta-ṅgra̍si̠ta māpa̍nna̠ māpa̍nna-ṅgrasi̠tam ।
14) āpa̍nna̠mityā - pa̠nna̠m ।
15) gra̠si̠ta mē̠vaiva gra̍si̠ta-ṅgra̍si̠ta mē̠va ।
16) ē̠vāsyā̎ syai̠vai vāsya̍ ।
17) a̠sya̠ ta-ttada̍ syāsya̠ tat ।
18) ta-dya-dya-tta-tta-dyat ।
19) ya-dvi̍chinu̠yā-dvi̍chinu̠yā-dya-dya-dvi̍chinu̠yāt ।
20) vi̠chi̠nu̠yā-dyathā̠ yathā̍ vichinu̠yā-dvi̍chinu̠yā-dyathā̎ ।
20) vi̠chi̠nu̠yāditi̍ vi - chi̠nu̠yāt ।
21) yathā̠ ''syā̍ dā̠syā̎-dyathā̠ yathā̠ ''syā̎t ।
22) ā̠syā̎-dgrasi̠ta-ṅgra̍si̠ta mā̠syā̍ dā̠syā̎-dgrasi̠tam ।
23) gra̠si̠ta-nni̍ṣkhi̠dati̍ niṣkhi̠dati̍ grasi̠ta-ṅgra̍si̠ta-nni̍ṣkhi̠dati̍ ।
24) ni̠ṣkhi̠dati̍ tā̠dṛ-ktā̠dṛ-nni̍ṣkhi̠dati̍ niṣkhi̠dati̍ tā̠dṛk ।
24) ni̠ṣkhi̠datīti̍ niḥ - khi̠dati̍ ।
25) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
26) ē̠va ta-ttadē̠ vaiva tat ।
27) ta-dya-dya-tta-tta-dyat ।
28) ya-nna na ya-dya-nna ।
29) na vi̍chinu̠yā-dvi̍chinu̠yā-nna na vi̍chinu̠yāt ।
30) vi̠chi̠nu̠yā-dyathā̠ yathā̍ vichinu̠yā-dvi̍chinu̠yā-dyathā̎ ।
30) vi̠chi̠nu̠yāditi̍ vi - chi̠nu̠yāt ।
31) yathā̠ 'kṣa-nna̠kṣan. yathā̠ yathā̠ 'kṣann ।
32) a̠kṣa-nnāpa̍nna̠ māpa̍nna ma̠kṣa-nna̠kṣa-nnāpa̍nnam ।
33) āpa̍nnaṃ vi̠dhāva̍ti vi̠dhāva̠ tyāpa̍nna̠ māpa̍nnaṃ vi̠dhāva̍ti ।
33) āpa̍nna̠mityā - pa̠nna̠m ।
34) vi̠dhāva̍ti tā̠dṛ-ktā̠dṛg vi̠dhāva̍ti vi̠dhāva̍ti tā̠dṛk ।
34) vi̠dhāva̠tīti̍ vi - dhāva̍ti ।
35) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
36) ē̠va ta-ttadē̠ vaiva tat ।
37) ta-tkṣōdhu̍ka̠ḥ, kṣōdhu̍ka̠ sta-tta-tkṣōdhu̍kaḥ ।
38) kṣōdhu̍kō 'ddhva̠ryu ra̍ddhva̠ryuḥ, kṣōdhu̍ka̠ḥ, kṣōdhu̍kō 'ddhva̠ryuḥ ।
39) a̠ddhva̠ryu-ssyā-thsyā da̍ddhva̠ryu ra̍ddhva̠ryu-ssyāt ।
40) syā-tkṣōdhu̍ka̠ḥ, kṣōdhu̍ka̠-ssyā-thsyā-tkṣōdhu̍kaḥ ।
41) kṣōdhu̍kō̠ yaja̍mānō̠ yaja̍māna̠ḥ, kṣōdhu̍ka̠ḥ, kṣōdhu̍kō̠ yaja̍mānaḥ ।
42) yaja̍māna̠-ssōma̍vikrayi̠-nthsōma̍vikrayi̠n̠. yaja̍mānō̠ yaja̍māna̠-ssōma̍vikrayinn ।
43) sōma̍vikrayi̠-nthsōma̠gṃ̠ sōma̠gṃ̠ sōma̍vikrayi̠-nthsōma̍vikrayi̠-nthsōma̎m ।
43) sōma̍vikrayi̠nniti̠ sōma̍ - vi̠kra̠yi̠nn ।
44) sōmagṃ̍ śōdhaya śōdhaya̠ sōma̠gṃ̠ sōmagṃ̍ śōdhaya ।
45) śō̠dha̠yē tīti̍ śōdhaya śōdha̠yēti̍ ।
46) ityē̠vaivē tītyē̠va ।
47) ē̠va brū̍yā-dbrūyā dē̠vaiva brū̍yāt ।
48) brū̠yā̠-dyadi̠ yadi̍ brūyā-dbrūyā̠-dyadi̍ ।
49) yadīta̍ra̠ mita̍ra̠ṃ yadi̠ yadīta̍ram ।
50) ita̍ra̠ṃ yadi̠ yadīta̍ra̠ mita̍ra̠ṃ yadi̍ ।
॥ 59 ॥ (50/60)
1) yadīta̍ra̠ mita̍ra̠ṃ yadi̠ yadīta̍ram ।
2) ita̍ra mu̠bhayē̍ nō̠bhayē̠nē ta̍ra̠ mita̍ra mu̠bhayē̍na ।
3) u̠bhayē̍ nai̠vai vōbhayē̍ nō̠bhayē̍ nai̠va ।
4) ē̠va sō̍mavikra̠yiṇagṃ̍ sōmavikra̠yiṇa̍ mē̠vaiva sō̍mavikra̠yiṇa̎m ।
5) sō̠ma̠vi̠kra̠yiṇa̍ marpaya tyarpayati sōmavikra̠yiṇagṃ̍ sōmavikra̠yiṇa̍ marpayati ।
5) sō̠ma̠vi̠kra̠yiṇa̠miti̍ sōma - vi̠kra̠yiṇa̎m ।
6) a̠rpa̠ya̠ti̠ tasmā̠-ttasmā̍ darpaya tyarpayati̠ tasmā̎t ।
7) tasmā̎-thsōmavikra̠yī sō̍mavikra̠yī tasmā̠-ttasmā̎-thsōmavikra̠yī ।
8) sō̠ma̠vi̠kra̠yī kṣōdhu̍ka̠ḥ, kṣōdhu̍ka-ssōmavikra̠yī sō̍mavikra̠yī kṣōdhu̍kaḥ ।
8) sō̠ma̠vi̠kra̠yīti̍ sōma - vi̠kra̠yī ।
9) kṣōdhu̍kō 'ru̠ṇō̍ 'ru̠ṇaḥ, kṣōdhu̍ka̠ḥ, kṣōdhu̍kō 'ru̠ṇaḥ ।
10) a̠ru̠ṇō ha̍ hāru̠ṇō̍ 'ru̠ṇō ha̍ ।
11) ha̠ sma̠ sma̠ ha̠ ha̠ sma̠ ।
12) smā̠hā̠ha̠ sma̠ smā̠ha̠ ।
13) ā̠haupa̍vēśi̠ raupa̍vēśi rāhā̠ haupa̍vēśiḥ ।
14) aupa̍vēśi-ssōma̠kraya̍ṇē sōma̠kraya̍ṇa̠ aupa̍vēśi̠ raupa̍vēśi-ssōma̠kraya̍ṇē ।
14) aupa̍vēśi̠rityaupa̍ - vē̠śi̠ḥ ।
15) sō̠ma̠kraya̍ṇa ē̠vaiva sō̍ma̠kraya̍ṇē sōma̠kraya̍ṇa ē̠va ।
15) sō̠ma̠kraya̍ṇa̠ iti̍ sōma - kraya̍ṇē ।
16) ē̠vāha ma̠ha mē̠vai vāham ।
17) a̠ha-ntṛ̍tīyasava̠na-ntṛ̍tīyasava̠na ma̠ha ma̠ha-ntṛ̍tīyasava̠nam ।
18) tṛ̠tī̠ya̠sa̠va̠na mavāva̍ tṛtīyasava̠na-ntṛ̍tīyasava̠na mava̍ ।
18) tṛ̠tī̠ya̠sa̠va̠namiti̍ tṛtīya - sa̠va̠nam ।
19) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
20) ru̠ndha̠ itīti̍ rundhē rundha̠ iti̍ ।
21) iti̍ paśū̠nā-mpa̍śū̠nā mitīti̍ paśū̠nām ।
22) pa̠śū̠nā-ñcharma̠gg̠ ścharma̍-npaśū̠nā-mpa̍śū̠nā-ñcharmann̍ ।
23) charma̍-nmimītē mimītē̠ charma̠gg̠ ścharma̍-nmimītē ।
24) mi̠mī̠tē̠ pa̠śū-npa̠śū-nmi̍mītē mimītē pa̠śūn ।
25) pa̠śūnē̠ vaiva pa̠śū-npa̠śūnē̠va ।
26) ē̠vāvā vai̠vai vāva̍ ।
27) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
28) ru̠ndhē̠ pa̠śava̍ḥ pa̠śavō̍ rundhē rundhē pa̠śava̍ḥ ।
29) pa̠śavō̠ hi hi pa̠śava̍ḥ pa̠śavō̠ hi ।
30) hi tṛ̠tīya̍-ntṛ̠tīya̠gṃ̠ hi hi tṛ̠tīya̎m ।
31) tṛ̠tīya̠gṃ̠ sava̍na̠gṃ̠ sava̍na-ntṛ̠tīya̍-ntṛ̠tīya̠gṃ̠ sava̍nam ।
32) sava̍na̠ṃ yaṃ yagṃ sava̍na̠gṃ̠ sava̍na̠ṃ yam ।
33) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
34) kā̠mayē̍tā pa̠śura̍ pa̠śuḥ kā̠mayē̍ta kā̠mayē̍tā pa̠śuḥ ।
35) a̠pa̠śu-ssyā̎-thsyā dapa̠śu ra̍pa̠śu-ssyā̎t ।
36) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
37) ityṛ̍kṣa̠ta ṛ̍kṣa̠ta itītyṛ̍kṣa̠taḥ ।
38) ṛ̠kṣa̠ta stasya̠ tasya̍ rkṣa̠ta ṛ̍kṣa̠ta stasya̍ ।
39) tasya̍ mimīta mimīta̠ tasya̠ tasya̍ mimīta ।
40) mi̠mī̠ta̠ rkṣa mṛ̠kṣa-mmi̍mīta mimīta̠ rkṣam ।
41) ṛ̠kṣaṃ vai vā ṛ̠kṣa mṛ̠kṣaṃ vai ।
42) vā a̍paśa̠vya ma̍paśa̠vyaṃ vai vā a̍paśa̠vyam ।
43) a̠pa̠śa̠vya ma̍pa̠śu ra̍pa̠śu ra̍paśa̠vya ma̍paśa̠vya ma̍pa̠śuḥ ।
44) a̠pa̠śu rē̠vaivā pa̠śu ra̍pa̠śu rē̠va ।
45) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
46) bha̠va̠ti̠ yaṃ ya-mbha̍vati bhavati̠ yam ।
47) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
48) kā̠mayē̍ta paśu̠mā-npa̍śu̠mān kā̠mayē̍ta kā̠mayē̍ta paśu̠mān ।
49) pa̠śu̠mā-nthsyā̎-thsyā-tpaśu̠mā-npa̍śu̠mā-nthsyā̎t ।
49) pa̠śu̠māniti̍ paśu - mān ।
50) syā̠di tīti̍ syā-thsyā̠ diti̍ ।
॥ 60 ॥ (50/56)
1) iti̍ lōma̠tō lō̍ma̠ta itīti̍ lōma̠taḥ ।
2) lō̠ma̠ta stasya̠ tasya̍ lōma̠tō lō̍ma̠ta stasya̍ ।
3) tasya̍ mimīta mimīta̠ tasya̠ tasya̍ mimīta ।
4) mi̠mī̠tai̠ta dē̠ta-nmi̍mīta mimī tai̠tat ।
5) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
6) vai pa̍śū̠nā-mpa̍śū̠nāṃ vai vai pa̍śū̠nām ।
7) pa̠śū̠nāgṃ rū̠pagṃ rū̠pa-mpa̍śū̠nā-mpa̍śū̠nāgṃ rū̠pam ।
8) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ ।
9) rū̠pē ṇai̠vaiva rū̠pēṇa̍ rū̠pē ṇai̠va ।
10) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
11) a̠smai̠ pa̠śū-npa̠śūna̍smā asmai pa̠śūn ।
12) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
13) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
14) ru̠ndhē̠ pa̠śu̠mā-npa̍śu̠mā-nru̍ndhē rundhē paśu̠mān ।
15) pa̠śu̠mā nē̠vaiva pa̍śu̠mā-npa̍śu̠mānē̠va ।
15) pa̠śu̠māniti̍ paśu - mān ।
16) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
17) bha̠va̠ tya̠pā ma̠pā-mbha̍vati bhava tya̠pām ।
18) a̠pā mantē 'ntē̠ 'pā ma̠pā mantē̎ ।
19) antē̎ krīṇāti krīṇā̠ tyantē 'ntē̎ krīṇāti ।
20) krī̠ṇā̠ti̠ sara̍sa̠gṃ̠ sara̍sa-ṅkrīṇāti krīṇāti̠ sara̍sam ।
21) sara̍sa mē̠vaiva sara̍sa̠gṃ̠ sara̍sa mē̠va ।
21) sara̍sa̠miti̠ sa - ra̠sa̠m ।
22) ē̠vaina̍ mēna mē̠vai vaina̎m ।
23) ē̠na̠-ṅkrī̠ṇā̠ti̠ krī̠ṇā̠ tyē̠na̠ mē̠na̠-ṅkrī̠ṇā̠ti̠ ।
24) krī̠ṇā̠ tya̠mātyō̠ 'mātya̍ḥ krīṇāti krīṇā tya̠mātya̍ḥ ।
25) a̠mātyō̎ 'syasya̠ mātyō̠ 'mātyō̍ 'si ।
26) a̠sītī tya̍sya̠ sīti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠hā̠mā 'mā ''hā̍ hā̠mā ।
29) a̠maivai vāmā 'maiva ।
30) ē̠vaina̍ mēna mē̠vai vaina̎m ।
31) ē̠na̠-ṅku̠ru̠tē̠ ku̠ru̠ta̠ ē̠na̠ mē̠na̠-ṅku̠ru̠tē̠ ।
32) ku̠ru̠tē̠ śu̠kra-śśu̠kraḥ ku̍rutē kurutē śu̠kraḥ ।
33) śu̠kra stē̍ tē śu̠kra-śśu̠kra stē̎ ।
34) tē̠ grahō̠ graha̍ stē tē̠ graha̍ḥ ।
35) graha̠ itīti̠ grahō̠ graha̠ iti̍ ।
36) ityā̍hā̠hē tītyā̍ha ।
37) ā̠ha̠ śu̠kra-śśu̠kra ā̍hāha śu̠kraḥ ।
38) śu̠krō hi hi śu̠kra-śśu̠krō hi ।
39) hya̍ syāsya̠ hi hya̍sya ।
40) a̠sya̠ grahō̠ grahō̎ 'syāsya̠ graha̍ḥ ।
41) grahō 'na̠sā 'na̍sā̠ grahō̠ grahō 'na̍sā ।
42) ana̠sā 'chChāchChā na̠sā 'na̠sā 'chCha̍ ।
43) achCha̍ yāti yā̠tya chChāchCha̍ yāti ।
44) yā̠ti̠ ma̠hi̠māna̍-mmahi̠māna̍ṃ yāti yāti mahi̠māna̎m ।
45) ma̠hi̠māna̍ mē̠vaiva ma̍hi̠māna̍-mmahi̠māna̍ mē̠va ।
46) ē̠vāsyā̎ syai̠vai vāsya̍ ।
47) a̠syā chChā chChā̎ syā̠syā chCha̍ ।
48) achCha̍ yāti yā̠tya chChāchCha̍ yāti ।
49) yā̠tyana̠sā 'na̍sā yāti yā̠tyana̍sā ।
50) ana̠sā 'chChāchChā na̠sā 'na̠sā 'chCha̍ ।
॥ 61 ॥ (50/52)
1) achCha̍ yāti yā̠tya chChāchCha̍ yāti ।
2) yā̠ti̠ tasmā̠-ttasmā̎-dyāti yāti̠ tasmā̎t ।
3) tasmā̍ danōvā̠hya̍ manōvā̠hya̍-ntasmā̠-ttasmā̍ danōvā̠hya̎m ।
4) a̠nō̠vā̠hyagṃ̍ sa̠mē sa̠mē̍ 'nōvā̠hya̍ manōvā̠hyagṃ̍ sa̠mē ।
4) a̠nō̠vā̠hya̍mitya̍naḥ - vā̠hya̎m ।
5) sa̠mē jīva̍na̠-ñjīva̍nagṃ sa̠mē sa̠mē jīva̍nam ।
6) jīva̍na̠ṃ yatra̠ yatra̠ jīva̍na̠-ñjīva̍na̠ṃ yatra̍ ।
7) yatra̠ khalu̠ khalu̠ yatra̠ yatra̠ khalu̍ ।
8) khalu̠ vai vai khalu̠ khalu̠ vai ।
9) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
10) ē̠tagṃ śī̠rṣṇā śī̠rṣṇaita mē̠tagṃ śī̠rṣṇā ।
11) śī̠rṣṇā hara̍nti̠ hara̍nti śī̠rṣṇā śī̠rṣṇā hara̍nti ।
12) hara̍nti̠ tasmā̠-ttasmā̠ ddhara̍nti̠ hara̍nti̠ tasmā̎t ।
13) tasmā̎ chChīrṣahā̠ryagṃ̍ śīrṣahā̠rya̍-ntasmā̠-ttasmā̎ chChīrṣahā̠rya̎m ।
14) śī̠r̠ṣa̠hā̠rya̍-ṅgi̠rau gi̠rau śī̍rṣahā̠ryagṃ̍ śīrṣahā̠rya̍-ṅgi̠rau ।
14) śī̠r̠ṣa̠hā̠rya̍miti̍ śīrṣa - hā̠rya̎m ।
15) gi̠rau jīva̍na̠-ñjīva̍na-ṅgi̠rau gi̠rau jīva̍nam ।
16) jīva̍na ma̠bhya̍bhi jīva̍na̠-ñjīva̍na ma̠bhi ।
17) a̠bhi tya-ntya ma̠bhya̍bhi tyam ।
18) tya-ndē̠va-ndē̠va-ntya-ntya-ndē̠vam ।
19) dē̠vagṃ sa̍vi̠tāragṃ̍ savi̠tāra̍-ndē̠va-ndē̠vagṃ sa̍vi̠tāra̎m ।
20) sa̠vi̠tāra̠ mitīti̍ savi̠tāragṃ̍ savi̠tāra̠ miti̍ ।
21) ityati̍chChanda̠sā 'ti̍chChanda̠sētī tyati̍chChandasā ।
22) ati̍chChandasa̠ rcha rchā 'ti̍chChanda̠sā 'ti̍chChandasa̠ rchā ।
22) ati̍chChanda̠sētyati̍ - Cha̠nda̠sā̠ ।
23) ṛ̠chā mi̍mīta mimīta̠ rcha rchā mi̍mīta ।
24) mi̠mī̠tā ti̍chChandā̠ ati̍chChandā mimīta mimī̠tā ti̍chChandāḥ ।
25) ati̍chChandā̠ vai vā ati̍chChandā̠ ati̍chChandā̠ vai ।
25) ati̍chChandā̠ ityati̍ - Cha̠ndā̠ḥ ।
26) vai sarvā̍ṇi̠ sarvā̍ṇi̠ vai vai sarvā̍ṇi ।
27) sarvā̍ṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ sarvā̍ṇi̠ sarvā̍ṇi̠ Chandāgṃ̍si ।
28) Chandāgṃ̍si̠ sarvē̍bhi̠-ssarvē̍bhi̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ sarvē̍bhiḥ ।
29) sarvē̍bhi rē̠vaiva sarvē̍bhi̠-ssarvē̍bhi rē̠va ।
30) ē̠vaina̍ mēna mē̠vai vaina̎m ।
31) ē̠na̠-ñChandō̍bhi̠ śChandō̍bhi rēna mēna̠-ñChandō̍bhiḥ ।
32) Chandō̍bhi-rmimītē mimītē̠ Chandō̍bhi̠ śChandō̍bhi-rmimītē ।
32) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
33) mi̠mī̠tē̠ varṣma̠ varṣma̍ mimītē mimītē̠ varṣma̍ ।
34) varṣma̠ vai vai varṣma̠ varṣma̠ vai ।
35) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
36) ē̠ṣā Chanda̍sā̠-ñChanda̍sā mē̠ṣaiṣā Chanda̍sām ।
37) Chanda̍sā̠ṃ ya-dyach Chanda̍sā̠-ñChanda̍sā̠ṃ yat ।
38) yadati̍chChandā̠ ati̍chChandā̠ ya-dyadati̍chChandāḥ ।
39) ati̍chChandā̠ ya-dyadati̍chChandā̠ ati̍chChandā̠ yat ।
39) ati̍chChandā̠ ityati̍ - Cha̠ndā̠ḥ ।
40) yadati̍chChanda̠sā 'ti̍chChandasā̠ ya-dyadati̍chChandasā ।
41) ati̍chChandasa̠ rcha rchā 'ti̍chChanda̠sā 'ti̍chChandasa̠ rchā ।
41) ati̍chChanda̠sētyati̍ - Cha̠nda̠sā̠ ।
42) ṛ̠chā mimī̍tē̠ mimī̍ta ṛ̠cha rchā mimī̍tē ।
43) mimī̍tē̠ varṣma̠ varṣma̠ mimī̍tē̠ mimī̍tē̠ varṣma̍ ।
44) varṣmai̠ vaiva varṣma̠ varṣmai̠va ।
45) ē̠vaina̍ mēna mē̠vai vaina̎m ।
46) ē̠na̠gṃ̠ sa̠mā̠nānāgṃ̍ samā̠nānā̍ mēna mēnagṃ samā̠nānā̎m ।
47) sa̠mā̠nānā̎-ṅkarōti karōti samā̠nānāgṃ̍ samā̠nānā̎-ṅkarōti ।
48) ka̠rō̠ tyēka̍yaika̠ yaika̍yaikayā karōti karō̠ tyēka̍yaikayā ।
49) ēka̍yaika yō̠thsarga̍ mu̠thsarga̠ mēka̍yaika̠ yaika̍yaika yō̠thsarga̎m ।
49) ēka̍yaika̠yētyēka̍yā - ē̠ka̠yā̠ ।
50) u̠thsarga̍-mmimītē mimīta u̠thsarga̍ mu̠thsarga̍-mmimītē ।
50) u̠thsarga̠mityu̍t - sarga̎m ।
॥ 62 ॥ (50/59)
1) mi̠mī̠tē 'yā̍tayāmniyāyātayāmni̠yā 'yā̍tayāmniyāyātayāmniyā mimītē mimī̠tē 'yā̍tayāmniyāyātayāmniyā ।
2) ayā̍tayāmniyāyātayāmni yai̠vaivā yā̍tayāmniyāyātayāmni̠yā 'yā̍tayāmniyāyātayāmni yai̠va ।
2) ayā̍tayāmniyāyātayāmni̠yētyayā̍tayāmniyā - a̠yā̠ta̠yā̠mni̠yā̠ ।
3) ē̠vaina̍ mēna mē̠vai vaina̎m ।
4) ē̠na̠-mmi̠mī̠tē̠ mi̠mī̠ta̠ ē̠na̠ mē̠na̠-mmi̠mī̠tē̠ ।
5) mi̠mī̠tē̠ tasmā̠-ttasmā̎-nmimītē mimītē̠ tasmā̎t ।
6) tasmā̠-nnānā̍vīryā̠ nānā̍vīryā̠ stasmā̠-ttasmā̠-nnānā̍vīryāḥ ।
7) nānā̍vīryā a̠ṅgula̍yō̠ 'ṅgula̍yō̠ nānā̍vīryā̠ nānā̍vīryā a̠ṅgula̍yaḥ ।
7) nānā̍vīryā̠ iti̠ nānā̎ - vī̠ryā̠ḥ ।
8) a̠ṅgula̍ya̠-ssarvā̍su̠ sarvā̎ sva̠ṅgula̍yō̠ 'ṅgula̍ya̠-ssarvā̍su ।
9) sarvā̎ svaṅgu̠ṣṭha ma̍ṅgu̠ṣṭhagṃ sarvā̍su̠ sarvā̎ svaṅgu̠ṣṭham ।
10) a̠ṅgu̠ṣṭha mupōpā̎mgu̠ṣṭha ma̍ṅgu̠ṣṭha mupa̍ ।
11) upa̠ ni nyupōpa̠ ni ।
12) ni gṛ̍hṇāti gṛhṇāti̠ ni ni gṛ̍hṇāti ।
13) gṛ̠hṇā̠ti̠ tasmā̠-ttasmā̎-dgṛhṇāti gṛhṇāti̠ tasmā̎t ।
14) tasmā̎-thsa̠māva̍dvīrya-ssa̠māva̍dvīrya̠ stasmā̠-ttasmā̎-thsa̠māva̍dvīryaḥ ।
15) sa̠māva̍dvīryō̠ 'nyābhi̍ ra̠nyābhi̍-ssa̠māva̍dvīrya-ssa̠māva̍dvīryō̠ 'nyābhi̍ḥ ।
15) sa̠māva̍dvīrya̠ iti̍ sa̠māva̍t - vī̠rya̠ḥ ।
16) a̠nyābhi̍ ra̠ṅguli̍bhi ra̠ṅguli̍bhi ra̠nyābhi̍ ra̠nyābhi̍ ra̠ṅguli̍bhiḥ ।
17) a̠ṅguli̍bhi̠ stasmā̠-ttasmā̍ da̠ṅguli̍bhi ra̠ṅguli̍bhi̠ stasmā̎t ।
17) a̠ṅguli̍bhi̠ritya̠ṅguli̍ - bhi̠ḥ ।
18) tasmā̠-thsarvā̠-ssarvā̠ stasmā̠-ttasmā̠-thsarvā̎ḥ ।
19) sarvā̠ anvanu̠ sarvā̠-ssarvā̠ anu̍ ।
20) anu̠ sagṃ sa manvanu̠ sam ।
21) sa-ñcha̍rati charati̠ sagṃ sa-ñcha̍rati ।
22) cha̠ra̠ti̠ ya-dyach cha̍rati charati̠ yat ।
23) ya-thsa̠ha sa̠ha ya-dya-thsa̠ha ।
24) sa̠ha sarvā̍bhi̠-ssarvā̍bhi-ssa̠ha sa̠ha sarvā̍bhiḥ ।
25) sarvā̍bhi̠-rmimī̍ta̠ mimī̍ta̠ sarvā̍bhi̠-ssarvā̍bhi̠-rmimī̍ta ।
26) mimī̍ta̠ saggśli̍ṣṭā̠-ssaggśli̍ṣṭā̠ mimī̍ta̠ mimī̍ta̠ saggśli̍ṣṭāḥ ।
27) saggśli̍ṣṭā a̠ṅgula̍yō̠ 'ṅgula̍ya̠-ssaggśli̍ṣṭā̠-ssaggśli̍ṣṭā a̠ṅgula̍yaḥ ।
27) saggśli̍ṣṭā̠ iti̠ saṃ - śli̠ṣṭā̠ḥ ।
28) a̠ṅgula̍yō jāyēran jāyēra-nna̠ṅgula̍yō̠ 'ṅgula̍yō jāyērann ।
29) jā̠yē̠ra̠-nnēka̍yaika̠ yaika̍yaikayā jāyēran jāyēra̠-nnēka̍yaikayā ।
30) ēka̍yaika yō̠thsarga̍ mu̠thsarga̠ mēka̍yaika̠ yaika̍yaika yō̠thsarga̎m ।
30) ēka̍yaika̠yētyēka̍yā - ē̠ka̠yā̠ ।
31) u̠thsarga̍-mmimītē mimīta u̠thsarga̍ mu̠thsarga̍-mmimītē ।
31) u̠thsarga̠mityu̍t - sarga̎m ।
32) mi̠mī̠tē̠ tasmā̠-ttasmā̎-nmimītē mimītē̠ tasmā̎t ।
33) tasmā̠-dvibha̍ktā̠ vibha̍ktā̠ stasmā̠-ttasmā̠-dvibha̍ktāḥ ।
34) vibha̍ktā jāyantē jāyantē̠ vibha̍ktā̠ vibha̍ktā jāyantē ।
34) vibha̍ktā̠ iti̠ vi - bha̠ktā̠ḥ ।
35) jā̠ya̠ntē̠ pañcha̠ pañcha̍ jāyantē jāyantē̠ pañcha̍ ।
36) pañcha̠ kṛtva̠ḥ kṛtva̠ḥ pañcha̠ pañcha̠ kṛtva̍ḥ ।
37) kṛtvō̠ yaju̍ṣā̠ yaju̍ṣā̠ kṛtva̠ḥ kṛtvō̠ yaju̍ṣā ।
38) yaju̍ṣā mimītē mimītē̠ yaju̍ṣā̠ yaju̍ṣā mimītē ।
39) mi̠mī̠tē̠ pañchā̎kṣarā̠ pañchā̎kṣarā mimītē mimītē̠ pañchā̎kṣarā ।
40) pañchā̎kṣarā pa̠ṅktiḥ pa̠ṅktiḥ pañchā̎kṣarā̠ pañchā̎kṣarā pa̠ṅktiḥ ।
40) pañchā̎kṣa̠rēti̠ pañcha̍ - a̠kṣa̠rā̠ ।
41) pa̠ṅktiḥ pāṅkta̠ḥ pāṅkta̍ḥ pa̠ṅktiḥ pa̠ṅktiḥ pāṅkta̍ḥ ।
42) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
43) ya̠jñō ya̠jñaṃ ya̠jñaṃ ya̠jñō ya̠jñō ya̠jñam ।
44) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
45) ē̠vāvā vai̠vai vāva̍ ।
46) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
47) ru̠ndhē̠ pañcha̠ pañcha̍ rundhē rundhē̠ pañcha̍ ।
48) pañcha̠ kṛtva̠ḥ kṛtva̠ḥ pañcha̠ pañcha̠ kṛtva̍ḥ ।
49) kṛtva̍ stū̠ṣṇī-ntū̠ṣṇī-ṅkṛtva̠ḥ kṛtva̍ stū̠ṣṇīm ।
50) tū̠ṣṇī-ndaśa̠ daśa̍ tū̠ṣṇī-ntū̠ṣṇī-ndaśa̍ ।
॥ 63 ॥ (50/59)
1) daśa̠ sagṃ sa-ndaśa̠ daśa̠ sam ।
2) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
3) pa̠dya̠ntē̠ daśā̎kṣarā̠ daśā̎kṣarā padyantē padyantē̠ daśā̎kṣarā ।
4) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
4) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
5) vi̠rā ḍanna̠ manna̍ṃ vi̠rā-ḍvi̠rā ḍanna̎m ।
5) vi̠rāḍiti̍ vi - rāṭ ।
6) anna̍ṃ vi̠rā-ḍvi̠rā ḍanna̠ manna̍ṃ vi̠rāṭ ।
7) vi̠rā-ḍvi̠rājā̍ vi̠rājā̍ vi̠rā-ḍvi̠rā-ḍvi̠rājā̎ ।
7) vi̠rāḍiti̍ vi - rāṭ ।
8) vi̠rājai̠vaiva vi̠rājā̍ vi̠rājai̠va ।
8) vi̠rājēti̍ vi - rājā̎ ।
9) ē̠vānnādya̍ ma̠nnādya̍ mē̠vai vānnādya̎m ।
10) a̠nnādya̠ mavāvā̠ nnādya̍ ma̠nnādya̠ mava̍ ।
10) a̠nnādya̠mitya̍nna - adya̎m ।
11) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
12) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
13) ya-dyaju̍ṣā̠ yaju̍ṣā̠ ya-dya-dyaju̍ṣā ।
14) yaju̍ṣā̠ mimī̍tē̠ mimī̍tē̠ yaju̍ṣā̠ yaju̍ṣā̠ mimī̍tē ।
15) mimī̍tē bhū̠ta-mbhū̠ta-mmimī̍tē̠ mimī̍tē bhū̠tam ।
16) bhū̠ta mē̠vaiva bhū̠ta-mbhū̠ta mē̠va ।
17) ē̠vāvā vai̠vai vāva̍ ।
18) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
19) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
20) ya-ttū̠ṣṇī-ntū̠ṣṇīṃ ya-dya-ttū̠ṣṇīm ।
21) tū̠ṣṇī-mbha̍vi̠ṣya-dbha̍vi̠ṣya-ttū̠ṣṇī-ntū̠ṣṇī-mbha̍vi̠ṣyat ।
22) bha̠vi̠ṣya-dya-dya-dbha̍vi̠ṣya-dbha̍vi̠ṣya-dyat ।
23) ya-dvai vai ya-dya-dvai ।
24) vai tāvā̠-ntāvā̠n̠. vai vai tāvān̍ ।
25) tāvā̍ nē̠vaiva tāvā̠-ntāvā̍ nē̠va ।
26) ē̠va sōma̠-ssōma̍ ē̠vaiva sōma̍ḥ ।
27) sōma̠-ssyā-thsyā-thsōma̠-ssōma̠-ssyāt ।
28) syā-dyāva̍nta̠ṃ yāva̍nta̠gg̠ syā-thsyā-dyāva̍ntam ।
29) yāva̍nta̠-mmimī̍tē̠ mimī̍tē̠ yāva̍nta̠ṃ yāva̍nta̠-mmimī̍tē ।
30) mimī̍tē̠ yaja̍mānasya̠ yaja̍mānasya̠ mimī̍tē̠ mimī̍tē̠ yaja̍mānasya ।
31) yaja̍māna syai̠vaiva yaja̍mānasya̠ yaja̍māna syai̠va ।
32) ē̠va syā̎-thsyā dē̠vaiva syā̎t ।
33) syā̠-nna na syā̎-thsyā̠-nna ।
34) nāpyapi̠ na nāpi̍ ।
35) api̍ sada̠syā̍nāgṃ sada̠syā̍nā̠ mapyapi̍ sada̠syā̍nām ।
36) sa̠da̠syā̍nā-mpra̠jābhya̍ḥ pra̠jābhya̍-ssada̠syā̍nāgṃ sada̠syā̍nā-mpra̠jābhya̍ḥ ।
37) pra̠jābhya̍ stvā tvā pra̠jābhya̍ḥ pra̠jābhya̍ stvā ।
37) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
38) tvētīti̍ tvā̠ tvēti̍ ।
39) ityupōpē tītyupa̍ ।
40) upa̠ sagṃ sa mupōpa̠ sam ।
41) sa mū̍ha tyūhati̠ sagṃ sa mū̍hati ।
42) ū̠ha̠ti̠ sa̠da̠syā̎-nthsada̠syā̍ nūha tyūhati sada̠syān̍ ।
43) sa̠da̠syā̍ nē̠vaiva sa̍da̠syā̎-nthsada̠syā̍ nē̠va ।
44) ē̠vā nvābha̍ja tya̠nvābha̍ja tyē̠vaivā nvābha̍jati ।
45) a̠nvābha̍jati̠ vāsa̍sā̠ vāsa̍sā̠ 'nvābha̍ja tya̠nvābha̍jati̠ vāsa̍sā ।
45) a̠nvābha̍ja̠tītya̍nu - ābha̍jati ।
46) vāsa̠sō pōpa̠ vāsa̍sā̠ vāsa̠ sōpa̍ ।
47) upa̍ nahyati nahya̠ tyupōpa̍ nahyati ।
48) na̠hya̠ti̠ sa̠rva̠dē̠va̠tyagṃ̍ sarvadēva̠tya̍-nnahyati nahyati sarvadēva̠tya̎m ।
49) sa̠rva̠dē̠va̠tya̍ṃ vai vai sa̍rvadēva̠tyagṃ̍ sarvadēva̠tya̍ṃ vai ।
49) sa̠rva̠dē̠va̠tya̍miti̍ sarva - dē̠va̠tya̎m ।
50) vai vāsō̠ vāsō̠ vai vai vāsa̍ḥ ।
॥ 64 ॥ (50/58)
1) vāsa̠-ssarvā̍bhi̠-ssarvā̍bhi̠-rvāsō̠ vāsa̠-ssarvā̍bhiḥ ।
2) sarvā̍bhirē̠ vaiva sarvā̍bhi̠-ssarvā̍bhi rē̠va ।
3) ē̠vaina̍ mēna mē̠vai vaina̎m ।
4) ē̠na̠-ndē̠vatā̍bhi-rdē̠vatā̍bhi rēna mēna-ndē̠vatā̍bhiḥ ।
5) dē̠vatā̍bhi̠-ssagṃ sa-ndē̠vatā̍bhi-rdē̠vatā̍bhi̠-ssam ।
6) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
7) a̠rdha̠ya̠ti̠ pa̠śava̍ḥ pa̠śavō̎ 'rdhaya tyardhayati pa̠śava̍ḥ ।
8) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
9) vai sōma̠-ssōmō̠ vai vai sōma̍ḥ ।
10) sōma̍ḥ prā̠ṇāya̍ prā̠ṇāya̠ sōma̠-ssōma̍ḥ prā̠ṇāya̍ ।
11) prā̠ṇāya̍ tvā tvā prā̠ṇāya̍ prā̠ṇāya̍ tvā ।
11) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
12) tvētīti̍ tvā̠ tvēti̍ ।
13) ityupōpē tītyupa̍ ।
14) upa̍ nahyati nahya̠ tyupōpa̍ nahyati ।
15) na̠hya̠ti̠ prā̠ṇa-mprā̠ṇa-nna̍hyati nahyati prā̠ṇam ।
16) prā̠ṇa mē̠vaiva prā̠ṇa-mprā̠ṇa mē̠va ।
16) prā̠ṇamiti̍ pra - a̠nam ।
17) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
18) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
19) da̠dhā̠ti̠ vyā̠nāya̍ vyā̠nāya̍ dadhāti dadhāti vyā̠nāya̍ ।
20) vyā̠nāya̍ tvā tvā vyā̠nāya̍ vyā̠nāya̍ tvā ।
20) vyā̠nāyēti̍ vi - a̠nāya̍ ।
21) tvētīti̍ tvā̠ tvēti̍ ।
22) ityan van vitī tyanu̍ ।
23) anu̍ śṛnthati śṛntha̠ tyan vanu̍ śṛnthati ।
24) śṛ̠ntha̠ti̠ vyā̠naṃ vyā̠nagṃ śṛ̍nthati śṛnthati vyā̠nam ।
25) vyā̠na mē̠vaiva vyā̠naṃ vyā̠na mē̠va ।
25) vyā̠namiti̍ vi - a̠nam ।
26) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
27) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
28) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
29) tasmā̎-thsva̠pantagg̍ sva̠panta̠-ntasmā̠-ttasmā̎-thsva̠panta̎m ।
30) sva̠panta̍-mprā̠ṇāḥ prā̠ṇā-ssva̠pantagg̍ sva̠panta̍-mprā̠ṇāḥ ।
31) prā̠ṇā na na prā̠ṇāḥ prā̠ṇā na ।
31) prā̠ṇā iti̍ pra - a̠nāḥ ।
32) na ja̍hati jahati̠ na na ja̍hati ।
33) ja̠ha̠tīti̍ jahati ।
॥ 65 ॥ (33/38)
॥ a. 9 ॥
1) ya-tka̠layā̍ ka̠layā̠ ya-dya-tka̠layā̎ ।
2) ka̠layā̍ tē tē ka̠layā̍ ka̠layā̍ tē ।
3) tē̠ śa̠phēna̍ śa̠phēna̍ tē tē śa̠phēna̍ ।
4) śa̠phēna̍ tē tē śa̠phēna̍ śa̠phēna̍ tē ।
5) tē̠ krī̠ṇā̠ni̠ krī̠ṇā̠ni̠ tē̠ tē̠ krī̠ṇā̠ni̠ ।
6) krī̠ṇā̠nītīti̍ krīṇāni krīṇā̠nīti̍ ।
7) iti̠ paṇē̍ta̠ paṇē̠tē tīti̠ paṇē̍ta ।
8) paṇē̠tā gō̍argha̠ magō̍argha̠-mpaṇē̍ta̠ paṇē̠tā gō̍argham ।
9) agō̍argha̠gṃ̠ sōma̠gṃ̠ sōma̠ magō̍argha̠ magō̍argha̠gṃ̠ sōma̎m ।
9) agō̍argha̠mityagō̎ - a̠rgha̠m ।
10) sōma̍-ṅku̠ryā-tku̠ryā-thsōma̠gṃ̠ sōma̍-ṅku̠ryāt ।
11) ku̠ryā dagō̍argha̠ magō̍argha-ṅku̠ryā-tku̠ryā dagō̍argham ।
12) agō̍argha̠ṃ yaja̍māna̠ṃ yaja̍māna̠ magō̍argha̠ magō̍argha̠ṃ yaja̍mānam ।
12) agō̍argha̠mityagō̎ - a̠rgha̠m ।
13) yaja̍māna̠ magō̍argha̠ magō̍argha̠ṃ yaja̍māna̠ṃ yaja̍māna̠ magō̍argham ।
14) agō̍argha maddhva̠ryu ma̍ddhva̠ryu magō̍argha̠ magō̍argha maddhva̠ryum ।
14) agō̍argha̠mityagō̎ - a̠rgha̠m ।
15) a̠ddhva̠ryu-ṅgō-rgōra̍ddhva̠ryu ma̍ddhva̠ryu-ṅgōḥ ।
16) gō stu tu gō-rgō stu ।
17) tu ma̍hi̠māna̍-mmahi̠māna̠-ntu tu ma̍hi̠māna̎m ।
18) ma̠hi̠māna̠-nna na ma̍hi̠māna̍-mmahi̠māna̠-nna ।
19) nāvāva̠ na nāva̍ ।
20) ava̍ tirē-ttirē̠ davāva̍ tirēt ।
21) ti̠rē̠-dgavā̠ gavā̍ tirē-ttirē̠-dgavā̎ ।
22) gavā̍ tē tē̠ gavā̠ gavā̍ tē ।
23) tē̠ krī̠ṇā̠ni̠ krī̠ṇā̠ni̠ tē̠ tē̠ krī̠ṇā̠ni̠ ।
24) krī̠ṇā̠nī tīti̍ krīṇāni krīṇā̠nīti̍ ।
25) ityē̠vaivē tītyē̠va ।
26) ē̠va brū̍yā-dbrūyā dē̠vaiva brū̍yāt ।
27) brū̠yā̠-dgō̠a̠rgha-ṅgō̍a̠rgha-mbrū̍yā-dbrūyā-dgōa̠rgham ।
28) gō̠a̠rgha mē̠vaiva gō̍a̠rgha-ṅgō̍a̠rgha mē̠va ।
28) gō̠a̠rghamiti̍ gō - a̠rgham ।
29) ē̠va sōma̠gṃ̠ sōma̍ mē̠vaiva sōma̎m ।
30) sōma̍-ṅka̠rōti̍ ka̠rōti̠ sōma̠gṃ̠ sōma̍-ṅka̠rōti̍ ।
31) ka̠rōti̍ gōa̠rgha-ṅgō̍a̠rgha-ṅka̠rōti̍ ka̠rōti̍ gōa̠rgham ।
32) gō̠a̠rghaṃ yaja̍māna̠ṃ yaja̍māna-ṅgōa̠rgha-ṅgō̍a̠rghaṃ yaja̍mānam ।
32) gō̠a̠rghamiti̍ gō - a̠rgham ।
33) yaja̍māna-ṅgōa̠rgha-ṅgō̍a̠rghaṃ yaja̍māna̠ṃ yaja̍māna-ṅgōa̠rgham ।
34) gō̠a̠rgha ma̍ddhva̠ryu ma̍ddhva̠ryu-ṅgō̍a̠rgha-ṅgō̍a̠rgha ma̍ddhva̠ryum ।
34) gō̠a̠rghamiti̍ gō - a̠rgham ।
35) a̠ddhva̠ryu-nna nāddhva̠ryu ma̍ddhva̠ryu-nna ।
36) na gō-rgō-rna na gōḥ ।
37) gō-rma̍hi̠māna̍-mmahi̠māna̠-ṅgō-rgō-rma̍hi̠māna̎m ।
38) ma̠hi̠māna̠ mavāva̍ mahi̠māna̍-mmahi̠māna̠ mava̍ ।
39) ava̍ tirati tira̠ tyavāva̍ tirati ।
40) ti̠ra̠ tya̠jayā̠ 'jayā̍ tirati tira tya̠jayā̎ ।
41) a̠jayā̎ krīṇāti krīṇā tya̠jayā̠ 'jayā̎ krīṇāti ।
42) krī̠ṇā̠ti̠ sata̍pasa̠gṃ̠ sata̍pasa-ṅkrīṇāti krīṇāti̠ sata̍pasam ।
43) sata̍pasa mē̠vaiva sata̍pasa̠gṃ̠ sata̍pasa mē̠va ।
43) sata̍pasa̠miti̠ sa - ta̠pa̠sa̠m ।
44) ē̠vaina̍ mēna mē̠vai vaina̎m ।
45) ē̠na̠-ṅkrī̠ṇā̠ti̠ krī̠ṇā̠ tyē̠na̠ mē̠na̠-ṅkrī̠ṇā̠ti̠ ।
46) krī̠ṇā̠ti̠ hira̍ṇyēna̠ hira̍ṇyēna krīṇāti krīṇāti̠ hira̍ṇyēna ।
47) hira̍ṇyēna krīṇāti krīṇāti̠ hira̍ṇyēna̠ hira̍ṇyēna krīṇāti ।
48) krī̠ṇā̠ti̠ saśu̍kra̠gṃ̠ saśu̍kra-ṅkrīṇāti krīṇāti̠ saśu̍kram ।
49) saśu̍kra mē̠vaiva saśu̍kra̠gṃ̠ saśu̍kra mē̠va ।
49) saśu̍kra̠miti̠ sa - śu̠kra̠m ।
50) ē̠vaina̍ mēna mē̠vai vaina̎m ।
॥ 66 ॥ (50/58)
1) ē̠na̠-ṅkrī̠ṇā̠ti̠ krī̠ṇā̠ tyē̠na̠ mē̠na̠-ṅkrī̠ṇā̠ti̠ ।
2) krī̠ṇā̠ti̠ dhē̠nvā dhē̠nvā krī̍ṇāti krīṇāti dhē̠nvā ।
3) dhē̠nvā krī̍ṇāti krīṇāti dhē̠nvā dhē̠nvā krī̍ṇāti ।
4) krī̠ṇā̠ti̠ sāśi̍ra̠gṃ̠ sāśi̍ra-ṅkrīṇāti krīṇāti̠ sāśi̍ram ।
5) sāśi̍ra mē̠vaiva sāśi̍ra̠gṃ̠ sāśi̍ra mē̠va ।
5) sāśi̍ra̠miti̠ sa - ā̠śi̠ra̠m ।
6) ē̠vaina̍ mēna mē̠vai vaina̎m ।
7) ē̠na̠-ṅkrī̠ṇā̠ti̠ krī̠ṇā̠ tyē̠na̠ mē̠na̠-ṅkrī̠ṇā̠ti̠ ।
8) krī̠ṇā̠ tyṛ̠ṣa̠bhēṇa̍ rṣa̠bhēṇa̍ krīṇāti krīṇā tyṛṣa̠bhēṇa̍ ।
9) ṛ̠ṣa̠bhēṇa̍ krīṇāti krīṇā tyṛṣa̠bhēṇa̍ rṣa̠bhēṇa̍ krīṇāti ।
10) krī̠ṇā̠ti̠ sēndra̠gṃ̠ sēndra̍-ṅkrīṇāti krīṇāti̠ sēndra̎m ।
11) sēndra̍ mē̠vaiva sēndra̠gṃ̠ sēndra̍ mē̠va ।
11) sēndra̠miti̠ sa - i̠ndra̠m ।
12) ē̠vaina̍ mēna mē̠vai vaina̎m ।
13) ē̠na̠-ṅkrī̠ṇā̠ti̠ krī̠ṇā̠ tyē̠na̠ mē̠na̠-ṅkrī̠ṇā̠ti̠ ।
14) krī̠ṇā̠ tya̠na̠ḍuhā̍ 'na̠ḍuhā̎ krīṇāti krīṇā tyana̠ḍuhā̎ ।
15) a̠na̠ḍuhā̎ krīṇāti krīṇā tyana̠ḍuhā̍ 'na̠ḍuhā̎ krīṇāti ।
16) krī̠ṇā̠ti̠ vahni̠-rvahni̍ḥ krīṇāti krīṇāti̠ vahni̍ḥ ।
17) vahni̠-rvai vai vahni̠-rvahni̠-rvai ।
18) vā a̍na̠ḍvā na̍na̠ḍvān. vai vā a̍na̠ḍvān ।
19) a̠na̠ḍvān. vahni̍nā̠ vahni̍nā 'na̠ḍvā na̍na̠ḍvān. vahni̍nā ।
20) vahni̍ nai̠vaiva vahni̍nā̠ vahni̍ nai̠va ।
21) ē̠va vahni̠ vahnyē̠ vaiva vahni̍ ।
22) vahni̍ ya̠jñasya̍ ya̠jñasya̠ vahni̠ vahni̍ ya̠jñasya̍ ।
23) ya̠jñasya̍ krīṇāti krīṇāti ya̠jñasya̍ ya̠jñasya̍ krīṇāti ।
24) krī̠ṇā̠ti̠ mi̠thu̠nābhyā̎-mmithu̠nābhyā̎-ṅkrīṇāti krīṇāti mithu̠nābhyā̎m ।
25) mi̠thu̠nābhyā̎-ṅkrīṇāti krīṇāti mithu̠nābhyā̎-mmithu̠nābhyā̎-ṅkrīṇāti ।
26) krī̠ṇā̠ti̠ mi̠thu̠nasya̍ mithu̠nasya̍ krīṇāti krīṇāti mithu̠nasya̍ ।
27) mi̠thu̠nasyā va̍ruddhyā̠ ava̍ruddhyai mithu̠nasya̍ mithu̠nasyā va̍ruddhyai ।
28) ava̍ruddhyai̠ vāsa̍sā̠ vāsa̠sā 'va̍ruddhyā̠ ava̍ruddhyai̠ vāsa̍sā ।
28) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
29) vāsa̍sā krīṇāti krīṇāti̠ vāsa̍sā̠ vāsa̍sā krīṇāti ।
30) krī̠ṇā̠ti̠ sa̠rva̠dē̠va̠tyagṃ̍ sarvadēva̠tya̍-ṅkrīṇāti krīṇāti sarvadēva̠tya̎m ।
31) sa̠rva̠dē̠va̠tya̍ṃ vai vai sa̍rvadēva̠tyagṃ̍ sarvadēva̠tya̍ṃ vai ।
31) sa̠rva̠dē̠va̠tya̍miti̍ sarva - dē̠va̠tya̎m ।
32) vai vāsō̠ vāsō̠ vai vai vāsa̍ḥ ।
33) vāsa̠-ssarvā̎bhya̠-ssarvā̎bhyō̠ vāsō̠ vāsa̠-ssarvā̎bhyaḥ ।
34) sarvā̎bhya ē̠vaiva sarvā̎bhya̠-ssarvā̎bhya ē̠va ।
35) ē̠vaina̍ mēna mē̠vai vaina̎m ।
36) ē̠na̠-ndē̠vatā̎bhyō dē̠vatā̎bhya ēna mēna-ndē̠vatā̎bhyaḥ ।
37) dē̠vatā̎bhyaḥ krīṇāti krīṇāti dē̠vatā̎bhyō dē̠vatā̎bhyaḥ krīṇāti ।
38) krī̠ṇā̠ti̠ daśa̠ daśa̍ krīṇāti krīṇāti̠ daśa̍ ।
39) daśa̠ sagṃ sa-ndaśa̠ daśa̠ sam ।
40) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
41) pa̠dya̠ntē̠ daśā̎kṣarā̠ daśā̎kṣarā padyantē padyantē̠ daśā̎kṣarā ।
42) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
42) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
43) vi̠rā ḍanna̠ manna̍ṃ vi̠rā-ḍvi̠rā ḍanna̎m ।
43) vi̠rāḍiti̍ vi - rāṭ ।
44) anna̍ṃ vi̠rā-ḍvi̠rā ḍanna̠ manna̍ṃ vi̠rāṭ ।
45) vi̠rā-ḍvi̠rājā̍ vi̠rājā̍ vi̠rā-ḍvi̠rā-ḍvi̠rājā̎ ।
45) vi̠rāḍiti̍ vi - rāṭ ।
46) vi̠rā jai̠vaiva vi̠rājā̍ vi̠rājai̠va ।
46) vi̠rājēti̍ vi - rājā̎ ।
47) ē̠vānnādya̍ ma̠nnādya̍ mē̠vai vānnādya̎m ।
48) a̠nnādya̠ mavāvā̠ nnādya̍ ma̠nnādya̠ mava̍ ।
48) a̠nnādya̠mitya̍nna - adya̎m ।
49) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
50) ru̠ndhē̠ tapa̍sa̠ stapa̍sō rundhē rundhē̠ tapa̍saḥ ।
॥ 67 ॥ (50/59)
1) tapa̍sa sta̠nū sta̠nū stapa̍sa̠ stapa̍sa sta̠nūḥ ।
2) ta̠nū ra̍syasi ta̠nū sta̠nū ra̍si ।
3) a̠si̠ pra̠jāpa̍tēḥ pra̠jāpa̍tē rasyasi pra̠jāpa̍tēḥ ।
4) pra̠jāpa̍tē̠-rvarṇō̠ varṇa̍ḥ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠-rvarṇa̍ḥ ।
4) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
5) varṇa̠ itīti̠ varṇō̠ varṇa̠ iti̍ ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠ha̠ pa̠śubhya̍ḥ pa̠śubhya̍ āhāha pa̠śubhya̍ḥ ।
8) pa̠śubhya̍ ē̠vaiva pa̠śubhya̍ḥ pa̠śubhya̍ ē̠va ।
8) pa̠śubhya̠ iti̍ pa̠śu - bhya̠ḥ ।
9) ē̠va ta-ttadē̠ vaiva tat ।
10) tada̍ddhva̠ryu ra̍ddhva̠ryu sta-ttada̍ddhva̠ryuḥ ।
11) a̠ddhva̠ryu-rni nya̍ddhva̠ryu ra̍ddhva̠ryu-rni ।
12) ni hnu̍tē hnutē̠ ni ni hnu̍tē ।
13) hnu̠ta̠ ā̠tmana̍ ā̠tmanō̎ hnutē hnuta ā̠tmana̍ḥ ।
14) ā̠tmanō 'nā̎vraskā̠yā nā̎vraskāyā̠ tmana̍ ā̠tmanō 'nā̎vraskāya ।
15) anā̎vraskāya̠ gachCha̍ti̠ gachCha̠ tyanā̎vraskā̠yā nā̎vraskāya̠ gachCha̍ti ।
15) anā̎vraskā̠yētyanā̎ - vra̠skā̠ya̠ ।
16) gachCha̍ti̠ śriya̠gg̠ śriya̠-ṅgachCha̍ti̠ gachCha̍ti̠ śriya̎m ।
17) śriya̠-mpra pra śriya̠gg̠ śriya̠-mpra ।
18) pra pa̠śū-npa̠śū-npra pra pa̠śūn ।
19) pa̠śūnā̎pnō tyāpnōti pa̠śū-npa̠śūnā̎pnōti ।
20) ā̠pnō̠ti̠ yō ya ā̎pnō tyāpnōti̠ yaḥ ।
21) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
22) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
23) vēda̍ śu̠kragṃ śu̠kraṃ vēda̠ vēda̍ śu̠kram ।
24) śu̠kra-ntē̍ tē śu̠kragṃ śu̠kra-ntē̎ ।
25) tē̠ śu̠krēṇa̍ śu̠krēṇa̍ tē tē śu̠krēṇa̍ ।
26) śu̠krēṇa̍ krīṇāmi krīṇāmi śu̠krēṇa̍ śu̠krēṇa̍ krīṇāmi ।
27) krī̠ṇā̠mī tīti̍ krīṇāmi krīṇā̠mīti̍ ।
28) ityā̍hā̠hē tītyā̍ha ।
29) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
30) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
30) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
31) ē̠vaita dē̠ta dē̠vai vaitat ।
32) ē̠ta-ddē̠vā dē̠vā ē̠ta dē̠ta-ddē̠vāḥ ।
33) dē̠vā vai vai dē̠vā dē̠vā vai ।
34) vai yēna̠ yēna̠ vai vai yēna̍ ।
35) yēna̠ hira̍ṇyēna̠ hira̍ṇyēna̠ yēna̠ yēna̠ hira̍ṇyēna ।
36) hira̍ṇyēna̠ sōma̠gṃ̠ sōma̠gṃ̠ hira̍ṇyēna̠ hira̍ṇyēna̠ sōma̎m ।
37) sōma̠ makrī̍ṇa̠-nnakrī̍ṇa̠-nthsōma̠gṃ̠ sōma̠ makrī̍ṇann ।
38) akrī̍ṇa̠-nta-ttadakrī̍ṇa̠-nnakrī̍ṇa̠-ntat ।
39) tada̍bhī̠ṣahā̍ 'bhī̠ṣahā̠ ta-ttada̍bhī̠ṣahā̎ ।
40) a̠bhī̠ṣahā̠ puna̠ḥ puna̍ rabhī̠ṣahā̍ 'bhī̠ṣahā̠ puna̍ḥ ।
40) a̠bhī̠ṣahētya̍bhi - sahā̎ ।
41) puna̠ rā puna̠ḥ puna̠ rā ।
42) ā 'da̍datā dada̠tā 'da̍data ।
43) a̠da̠da̠ta̠ kaḥ kō̍ 'dadatā dadata̠ kaḥ ।
44) kō hi hi kaḥ kō hi ।
45) hi tēja̍sā̠ tēja̍sā̠ hi hi tēja̍sā ।
46) tēja̍sā vikrē̠ṣyatē̍ vikrē̠ṣyatē̠ tēja̍sā̠ tēja̍sā vikrē̠ṣyatē̎ ।
47) vi̠krē̠ṣyata̠ itīti̍ vikrē̠ṣyatē̍ vikrē̠ṣyata̠ iti̍ ।
47) vi̠krē̠ṣyata̠ iti̍ vi - krē̠ṣyatē̎ ।
48) iti̠ yēna̠ yēnē tīti̠ yēna̍ ।
49) yēna̠ hira̍ṇyēna̠ hira̍ṇyēna̠ yēna̠ yēna̠ hira̍ṇyēna ।
50) hira̍ṇyēna̠ sōma̠gṃ̠ sōma̠gṃ̠ hira̍ṇyēna̠ hira̍ṇyēna̠ sōma̎m ।
॥ 68 ॥ (50/56)
1) sōma̍-ṅkrīṇī̠yā-tkrī̍ṇī̠yā-thsōma̠gṃ̠ sōma̍-ṅkrīṇī̠yāt ।
2) krī̠ṇī̠yā-tta-tta-tkrī̍ṇī̠yā-tkrī̍ṇī̠yā-ttat ।
3) tada̍bhī̠ṣahā̍ 'bhī̠ṣahā̠ ta-ttada̍bhī̠ṣahā̎ ।
4) a̠bhī̠ṣahā̠ puna̠ḥ puna̍ rabhī̠ṣahā̍ 'bhī̠ṣahā̠ puna̍ḥ ।
4) a̠bhī̠ṣahētya̍bhi - sahā̎ ।
5) puna̠ rā puna̠ḥ puna̠ rā ।
6) ā da̍dīta dadī̠tā da̍dīta ।
7) da̠dī̠ta̠ tēja̠ stējō̍ dadīta dadīta̠ tēja̍ḥ ।
8) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
9) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
10) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
11) dha̠ttē̠ 'smē a̠smē dha̍ttē dhattē̠ 'smē ।
12) a̠smē jyōti̠-rjyōti̍ ra̠smē a̠smē jyōti̍ḥ ।
12) a̠smē itya̠smē ।
13) jyōti̍-ssōmavikra̠yiṇi̍ sōmavikra̠yiṇi̠ jyōti̠-rjyōti̍-ssōmavikra̠yiṇi̍ ।
14) sō̠ma̠vi̠kra̠yiṇi̠ tama̠ stama̍-ssōmavikra̠yiṇi̍ sōmavikra̠yiṇi̠ tama̍ḥ ।
14) sō̠ma̠vi̠kra̠yiṇīti̍ sōma - vi̠kra̠yiṇi̍ ।
15) tama̠ itīti̠ tama̠ stama̠ iti̍ ।
16) ityā̍hā̠hē tītyā̍ha ।
17) ā̠ha̠ jyōti̠-rjyōti̍ rāhāha̠ jyōti̍ḥ ।
18) jyōti̍ rē̠vaiva jyōti̠-rjyōti̍ rē̠va ।
19) ē̠va yaja̍mānē̠ yaja̍māna ē̠vaiva yaja̍mānē ।
20) yaja̍mānē dadhāti dadhāti̠ yaja̍mānē̠ yaja̍mānē dadhāti ।
21) da̠dhā̠ti̠ tama̍sā̠ tama̍sā dadhāti dadhāti̠ tama̍sā ।
22) tama̍sā sōmavikra̠yiṇagṃ̍ sōmavikra̠yiṇa̠-ntama̍sā̠ tama̍sā sōmavikra̠yiṇa̎m ।
23) sō̠ma̠vi̠kra̠yiṇa̍ marpaya tyarpayati sōmavikra̠yiṇagṃ̍ sōmavikra̠yiṇa̍ marpayati ।
23) sō̠ma̠vi̠kra̠yiṇa̠miti̍ sōma - vi̠kra̠yiṇa̎m ।
24) a̠rpa̠ya̠ti̠ ya-dyada̍rpaya tyarpayati̠ yat ।
25) yadanu̍pagra̠thyā nu̍pagrathya̠ ya-dyadanu̍pagrathya ।
26) anu̍pagrathya ha̠nyā ddha̠nyā danu̍pagra̠thyā nu̍pagrathya ha̠nyāt ।
26) anu̍pagra̠thyētyanu̍pa - gra̠thya̠ ।
27) ha̠nyā-dda̍nda̠śūkā̍ danda̠śūkā̍ ha̠nyā ddha̠nyā-dda̍nda̠śūkā̎ḥ ।
28) da̠nda̠śūkā̠ stā-ntā-nda̍nda̠śūkā̍ danda̠śūkā̠ stām ।
29) tāgṃ samā̠gṃ̠ samā̠-ntā-ntāgṃ samā̎m ।
30) samāgṃ̍ sa̠rpā-ssa̠rpā-ssamā̠gṃ̠ samāgṃ̍ sa̠rpāḥ ।
31) sa̠rpā-ssyu̍-ssyu-ssa̠rpā-ssa̠rpā-ssyu̍ḥ ।
32) syu̠ ri̠da mi̠dagg syu̍-ssyu ri̠dam ।
33) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
34) a̠hagṃ sa̠rpāṇāgṃ̍ sa̠rpāṇā̍ ma̠ha ma̠hagṃ sa̠rpāṇā̎m ।
35) sa̠rpāṇā̎-ndanda̠śūkā̍nā-ndanda̠śūkā̍nāgṃ sa̠rpāṇāgṃ̍ sa̠rpāṇā̎-ndanda̠śūkā̍nām ।
36) da̠nda̠śūkā̍nā-ṅgrī̠vā grī̠vā da̍nda̠śūkā̍nā-ndanda̠śūkā̍nā-ṅgrī̠vāḥ ।
37) grī̠vā upōpa̍ grī̠vā grī̠vā upa̍ ।
38) upa̍ grathnāmi grathnā̠ myupōpa̍ grathnāmi ।
39) gra̠thnā̠mī tīti̍ grathnāmi grathnā̠ mīti̍ ।
40) ityā̍hā̠hē tītyā̍ha ।
41) ā̠hā da̍ndaśūkā̠ ada̍ndaśūkā āhā̠hā da̍ndaśūkāḥ ।
42) ada̍ndaśūkā̠ stā-ntā mada̍ndaśūkā̠ ada̍ndaśūkā̠ stām ।
43) tāgṃ samā̠gṃ̠ samā̠-ntā-ntāgṃ samā̎m ।
44) samāgṃ̍ sa̠rpā-ssa̠rpā-ssamā̠gṃ̠ samāgṃ̍ sa̠rpāḥ ।
45) sa̠rpā bha̍vanti bhavanti sa̠rpā-ssa̠rpā bha̍vanti ।
46) bha̠va̠nti̠ tama̍sā̠ tama̍sā bhavanti bhavanti̠ tama̍sā ।
47) tama̍sā sōmavikra̠yiṇagṃ̍ sōmavikra̠yiṇa̠-ntama̍sā̠ tama̍sā sōmavikra̠yiṇa̎m ।
48) sō̠ma̠vi̠kra̠yiṇa̍ṃ viddhyati viddhyati sōmavikra̠yiṇagṃ̍ sōmavikra̠yiṇa̍ṃ viddhyati ।
48) sō̠ma̠vi̠kra̠yiṇa̠miti̍ sōma - vi̠kra̠yiṇa̎m ।
49) vi̠ddhya̠ti̠ svāna̠ svāna̍ viddhyati viddhyati̠ svāna̍ ।
50) svāna̠ bhrāja̠ bhrāja̠ svāna̠ svāna̠ bhrāja̍ ।
॥ 69 ॥ (50/56)
1) bhrājē tīti̠ bhrāja̠ bhrājēti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠hai̠ta ē̠ta ā̍hā hai̠tē ।
4) ē̠tē vai vā ē̠ta ē̠tē vai ।
5) vā a̠muṣmi̍-nna̠muṣmi̠n̠. vai vā a̠muṣminn̍ ।
6) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
7) lō̠kē sōma̠gṃ̠ sōma̍m ँlō̠kē lō̠kē sōma̎m ।
8) sōma̍ marakṣa-nnarakṣa̠-nthsōma̠gṃ̠ sōma̍ marakṣann ।
9) a̠ra̠kṣa̠-ntēbhya̠ stēbhyō̍ 'rakṣa-nnarakṣa̠-ntēbhya̍ḥ ।
10) tēbhyō 'dhyadhi̠ tēbhya̠ stēbhyō 'dhi̍ ।
11) adhi̠ sōma̠gṃ̠ sōma̠ madhyadhi̠ sōma̎m ।
12) sōma̠ mā sōma̠gṃ̠ sōma̠ mā ।
13) ā 'ha̍ra-nnahara̠nnā 'ha̍rann ।
14) a̠ha̠ra̠n̠. ya-dyada̍hara-nnahara̠n̠. yat ।
15) yadē̠tēbhya̍ ē̠tēbhyō̠ ya-dyadē̠tēbhya̍ḥ ।
16) ē̠tēbhya̍-ssōma̠kraya̍ṇā-nthsōma̠kraya̍ṇā nē̠tēbhya̍ ē̠tēbhya̍-ssōma̠kraya̍ṇān ।
17) sō̠ma̠kraya̍ṇā̠-nna na sō̍ma̠kraya̍ṇā-nthsōma̠kraya̍ṇā̠-nna ।
17) sō̠ma̠kraya̍ṇā̠niti̍ sōma - kraya̍ṇān ।
18) nānu̍di̠śē da̍nudi̠śē-nna nānu̍di̠śēt ।
19) a̠nu̠di̠śē dakrī̠tō 'krī̍tō 'nudi̠śē da̍nudi̠śē dakrī̍taḥ ।
19) a̠nu̠di̠śēditya̍nu - di̠śēt ।
20) akrī̍tō 'syā̠syā krī̠tō 'krī̍tō 'sya ।
21) a̠sya̠ sōma̠-ssōmō̎ 'syāsya̠ sōma̍ḥ ।
22) sōma̍-ssyā-thsyā̠-thsōma̠-ssōma̍-ssyāt ।
23) syā̠-nna na syā̎-thsyā̠-nna ।
24) nāsyā̎sya̠ na nāsya̍ ।
25) a̠syai̠ta ē̠tē̎ 'syā syai̠tē ।
26) ē̠tē̍ 'muṣmi̍-nna̠muṣmi̍-nnē̠ta ē̠tē̍ 'muṣminn̍ ।
27) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
28) lō̠kē sōma̠gṃ̠ sōma̍m ँlō̠kē lō̠kē sōma̎m ।
29) sōmagṃ̍ rakṣēyū rakṣēyu̠-ssōma̠gṃ̠ sōmagṃ̍ rakṣēyuḥ ।
30) ra̠kṣē̠yu̠-rya-dya-dra̍kṣēyū rakṣēyu̠-ryat ।
31) yadē̠tēbhya̍ ē̠tēbhyō̠ ya-dyadē̠tēbhya̍ḥ ।
32) ē̠tēbhya̍-ssōma̠kraya̍ṇā-nthsōma̠kraya̍ṇā nē̠tēbhya̍ ē̠tēbhya̍-ssōma̠kraya̍ṇān ।
33) sō̠ma̠kraya̍ṇā nanudi̠śa tya̍nudi̠śati̍ sōma̠kraya̍ṇā-nthsōma̠kraya̍ṇā nanudi̠śati̍ ।
33) sō̠ma̠kraya̍ṇā̠niti̍ sōma - kraya̍ṇān ।
34) a̠nu̠di̠śati̍ krī̠taḥ krī̠tō̍ 'nudi̠śa tya̍nudi̠śati̍ krī̠taḥ ।
34) a̠nu̠di̠śatītya̍nu - di̠śati̍ ।
35) krī̠tō̎ 'syāsya krī̠taḥ krī̠tō̎ 'sya ।
36) a̠sya̠ sōma̠-ssōmō̎ 'syāsya̠ sōma̍ḥ ।
37) sōmō̍ bhavati bhavati̠ sōma̠-ssōmō̍ bhavati ।
38) bha̠va̠ tyē̠ta ē̠tē bha̍vati bhava tyē̠tē ।
39) ē̠tē̎ 'syā syai̠ta ē̠tē̎ 'sya ।
40) a̠syā̠ muṣmi̍-nna̠muṣmi̍-nnasyā syā̠ muṣminn̍ ।
41) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
42) lō̠kē sōma̠gṃ̠ sōma̍m ँlō̠kē lō̠kē sōma̎m ।
43) sōmagṃ̍ rakṣanti rakṣanti̠ sōma̠gṃ̠ sōmagṃ̍ rakṣanti ।
44) ra̠kṣa̠ntīti̍ rakṣanti ।
॥ 70 ॥ (44/48)
॥ a. 10 ॥
1) vā̠ru̠ṇō vai vai vā̍ru̠ṇō vā̍ru̠ṇō vai ।
2) vai krī̠taḥ krī̠tō vai vai krī̠taḥ ।
3) krī̠ta-ssōma̠-ssōma̍ḥ krī̠taḥ krī̠ta-ssōma̍ḥ ।
4) sōma̠ upa̍naddha̠ upa̍naddha̠-ssōma̠-ssōma̠ upa̍naddhaḥ ।
5) upa̍naddhō mi̠trō mi̠tra upa̍naddha̠ upa̍naddhō mi̠traḥ ।
5) upa̍naddha̠ ityupa̍ - na̠ddha̠ḥ ।
6) mi̠trō nō̍ nō mi̠trō mi̠trō na̍ḥ ।
7) na̠ ā nō̍ na̠ ā ।
8) ēhī̠ hyēhi̍ ।
9) i̠hi̠ sumi̍tradhā̠-ssumi̍tradhā ihīhi̠ sumi̍tradhāḥ ।
10) sumi̍tradhā̠ itīti̠ sumi̍tradhā̠-ssumi̍tradhā̠ iti̍ ।
10) sumi̍tradhā̠ iti̠ sumi̍tra - dhā̠ḥ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠ha̠ śāntyai̠ śāntyā̍ āhāha̠ śāntyai̎ ।
13) śāntyā̠ indra̠ syēndra̍sya̠ śāntyai̠ śāntyā̠ indra̍sya ।
14) indra̍ syō̠ru mū̠ru mindra̠ syēndra̍ syō̠rum ।
15) ū̠ru mōru mū̠ru mā ।
16) ā vi̍śa vi̠śā vi̍śa ।
17) vi̠śa̠ dakṣi̍ṇa̠-ndakṣi̍ṇaṃ viśa viśa̠ dakṣi̍ṇam ।
18) dakṣi̍ṇa̠ mitīti̠ dakṣi̍ṇa̠-ndakṣi̍ṇa̠ miti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠ha̠ dē̠vā dē̠vā ā̍hāha dē̠vāḥ ।
21) dē̠vā vai vai dē̠vā dē̠vā vai ।
22) vai yaṃ yaṃ vai vai yam ।
23) yagṃ sōma̠gṃ̠ sōma̠ṃ yaṃ yagṃ sōma̎m ।
24) sōma̠ makrī̍ṇa̠-nnakrī̍ṇa̠-nthsōma̠gṃ̠ sōma̠ makrī̍ṇann ।
25) akrī̍ṇa̠-nta-nta makrī̍ṇa̠-nnakrī̍ṇa̠-ntam ।
26) ta mindra̠ syēndra̍sya̠ ta-nta mindra̍sya ।
27) indra̍ syō̠rā vū̠rā vindra̠ syēndra̍ syō̠rau ।
28) ū̠rau dakṣi̍ṇē̠ dakṣi̍ṇa ū̠rā vū̠rau dakṣi̍ṇē ।
29) dakṣi̍ṇa̠ ā dakṣi̍ṇē̠ dakṣi̍ṇa̠ ā ।
30) ā 'sā̍daya-nnasādaya̠nnā 'sā̍dayann ।
31) a̠sā̠da̠ya̠-nnē̠ṣa ē̠ṣō̍ 'sādaya-nnasādaya-nnē̠ṣaḥ ।
32) ē̠ṣa khalu̠ khalvē̠ṣa ē̠ṣa khalu̍ ।
33) khalu̠ vai vai khalu̠ khalu̠ vai ।
34) vā ē̠tar-hyē̠tarhi̠ vai vā ē̠tarhi̍ ।
35) ē̠tarhīndra̠ indra̍ ē̠tar-hyē̠tarhīndra̍ḥ ।
36) indrō̠ yō ya indra̠ indrō̠ yaḥ ।
37) yō yaja̍tē̠ yaja̍tē̠ yō yō yaja̍tē ।
38) yaja̍tē̠ tasmā̠-ttasmā̠-dyaja̍tē̠ yaja̍tē̠ tasmā̎t ।
39) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
40) ē̠va mā̍hā hai̠va mē̠va mā̍ha ।
41) ā̠hō dudā̍ hā̠hōt ।
42) udāyu̠ṣā ''yu̠ṣōdu dāyu̍ṣā ।
43) āyu̍ṣā svā̠yuṣā̎ svā̠yuṣā ''yu̠ṣā ''yu̍ṣā svā̠yuṣā̎ ।
44) svā̠yu ṣētīti̍ svā̠yuṣā̎ svā̠yu ṣēti̍ ।
44) svā̠yuṣēti̍ su - ā̠yuṣā̎ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠ha̠ dē̠vatā̍ dē̠vatā̍ āhāha dē̠vatā̎ḥ ।
47) dē̠vatā̍ ē̠vaiva dē̠vatā̍ dē̠vatā̍ ē̠va ।
48) ē̠vā nvā̠rabhyā̎ nvā̠rabhyai̠ vaivā nvā̠rabhya̍ ।
49) a̠nvā̠rabhyō duda̍ nvā̠rabhyā̎ nvā̠rabhyōt ।
49) a̠nvā̠rabhyētya̍nu - ā̠rabhya̍ ।
50) u-tti̍ṣṭhati tiṣṭha̠ tyudu-tti̍ṣṭhati ।
॥ 71 ॥ (50/54)
1) ti̠ṣṭha̠ tyu̠rū̍ru ti̍ṣṭhati tiṣṭha tyu̠ru ।
2) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣam ।
3) a̠ntari̍kṣa̠ man van va̠ntari̍kṣa ma̠ntari̍kṣa̠ manu̍ ।
4) an vi̍ hī̠hyan van vi̍hi ।
5) i̠hī tītī̍ hī̠hīti̍ ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠hā̠ nta̠ri̠kṣa̠dē̠va̠tyō̎ 'ntarikṣadēva̠tya̍ āhāhā ntarikṣadēva̠tya̍ḥ ।
8) a̠nta̠ri̠kṣa̠dē̠va̠tyō̍ hi hya̍ntarikṣadēva̠tyō̎ 'ntarikṣadēva̠tyō̍ hi ।
8) a̠nta̠ri̠kṣa̠dē̠va̠tya̍ itya̍ntarikṣa - dē̠va̠tya̍ḥ ।
9) hyē̍tar-hyē̠tarhi̠ hi hyē̍tarhi̍ ।
10) ē̠tarhi̠ sōma̠-ssōma̍ ē̠tar-hyē̠tarhi̠ sōma̍ḥ ।
11) sōmō 'di̍tyā̠ adi̍tyā̠-ssōma̠-ssōmō 'di̍tyāḥ ।
12) adi̍tyā̠-ssada̠-ssadō 'di̍tyā̠ adi̍tyā̠-ssada̍ḥ ।
13) sadō̎ 'syasi̠ sada̠-ssadō̍ 'si ।
14) a̠syadi̍tyā̠ adi̍tyā asya̠sya di̍tyāḥ ।
15) adi̍tyā̠-ssada̠-ssadō 'di̍tyā̠ adi̍tyā̠-ssada̍ḥ ।
16) sada̠ ā sada̠-ssada̠ ā ।
17) ā sī̍da sī̠dā sī̍da ।
18) sī̠dē tīti̍ sīda sī̠dēti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
21) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
21) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
22) ē̠vaita dē̠ta dē̠vai vaitat ।
23) ē̠ta-dvi vyē̍ta dē̠ta-dvi ।
24) vi vai vai vi vi vai ।
25) vā ē̍na mēna̠ṃ vai vā ē̍nam ।
26) ē̠na̠ mē̠ta dē̠ta dē̍na mēna mē̠tat ।
27) ē̠ta da̍rdhaya tyardhaya tyē̠ta dē̠ta da̍rdhayati ।
28) a̠rdha̠ya̠ti̠ ya-dyada̍rdhaya tyardhayati̠ yat ।
29) ya-dvā̍ru̠ṇaṃ vā̍ru̠ṇaṃ ya-dya-dvā̍ru̠ṇam ।
30) vā̠ru̠ṇagṃ santa̠gṃ̠ santa̍ṃ vāru̠ṇaṃ vā̍ru̠ṇagṃ santa̎m ।
31) santa̍-mmai̠tra-mmai̠tragṃ santa̠gṃ̠ santa̍-mmai̠tram ।
32) mai̠tra-ṅka̠rōti̍ ka̠rōti̍ mai̠tra-mmai̠tra-ṅka̠rōti̍ ।
33) ka̠rōti̍ vāru̠ṇyā vā̍ru̠ṇyā ka̠rōti̍ ka̠rōti̍ vāru̠ṇyā ।
34) vā̠ru̠ṇya rcha rchā vā̍ru̠ṇyā vā̍ru̠ṇya rchā ।
35) ṛ̠chā ''sā̍dayati sādayatyā̠ rcha rchā ''sā̍dayati ।
36) ā sā̍dayati sādaya̠tyā sā̍dayati ।
37) sā̠da̠ya̠ti̠ svayā̠ svayā̍ sādayati sādayati̠ svayā̎ ।
38) svayai̠ vaiva svayā̠ svayai̠va ।
39) ē̠vaina̍ mēna mē̠vai vaina̎m ।
40) ē̠na̠-ndē̠vata̍yā dē̠vata̍ yaina mēna-ndē̠vata̍yā ।
41) dē̠vata̍yā̠ sagṃ sa-ndē̠vata̍yā dē̠vata̍yā̠ sam ।
42) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
43) a̠rdha̠ya̠ti̠ vāsa̍sā̠ vāsa̍sā 'rdhaya tyardhayati̠ vāsa̍sā ।
44) vāsa̍sā pa̠ryāna̍hyati pa̠ryāna̍hyati̠ vāsa̍sā̠ vāsa̍sā pa̠ryāna̍hyati ।
45) pa̠ryāna̍hyati sarvadēva̠tyagṃ̍ sarvadēva̠tya̍-mpa̠ryāna̍hyati pa̠ryāna̍hyati sarvadēva̠tya̎m ।
45) pa̠ryāna̍hya̠tīti̍ pari - āna̍hyati ।
46) sa̠rva̠dē̠va̠tya̍ṃ vai vai sa̍rvadēva̠tyagṃ̍ sarvadēva̠tya̍ṃ vai ।
46) sa̠rva̠dē̠va̠tya̍miti̍ sarva - dē̠va̠tya̎m ।
47) vai vāsō̠ vāsō̠ vai vai vāsa̍ḥ ।
48) vāsa̠-ssarvā̍bhi̠-ssarvā̍bhi̠-rvāsō̠ vāsa̠-ssarvā̍bhiḥ ।
49) sarvā̍bhi rē̠vaiva sarvā̍bhi̠-ssarvā̍bhi rē̠va ।
50) ē̠vaina̍ mēna mē̠vai vaina̎m ।
॥ 72 ॥ (50/54)
1) ē̠na̠-ndē̠vatā̍bhi-rdē̠vatā̍bhi rēna mēna-ndē̠vatā̍bhiḥ ।
2) dē̠vatā̍bhi̠-ssagṃ sa-ndē̠vatā̍bhi-rdē̠vatā̍bhi̠-ssam ।
3) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
4) a̠rdha̠ya̠ tyathō̠ athō̍ ardhaya tyardhaya̠ tyathō̎ ।
5) athō̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mathō̠ athō̠ rakṣa̍sām ।
5) athō̠ ityathō̎ ।
6) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
7) apa̍hatyai̠ vanē̍ṣu̠ vanē̠ ṣvapa̍hatyā̠ apa̍hatyai̠ vanē̍ṣu ।
7) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
8) vanē̍ṣu̠ vi vi vanē̍ṣu̠ vanē̍ṣu̠ vi ।
9) vya̍ntari̍kṣa ma̠ntari̍kṣa̠ṃ vi vya̍ntari̍kṣam ।
10) a̠ntari̍kṣa-ntatāna tatānā̠ ntari̍kṣa ma̠ntari̍kṣa-ntatāna ।
11) ta̠tā̠nē tīti̍ tatāna tatā̠nēti̍ ।
12) ityā̍hā̠hē tītyā̍ha ।
13) ā̠ha̠ vanē̍ṣu̠ vanē̎ ṣvā hāha̠ vanē̍ṣu ।
14) vanē̍ṣu̠ hi hi vanē̍ṣu̠ vanē̍ṣu̠ hi ।
15) hi vi vi hi hi vi ।
16) vya̍ntari̍kṣa ma̠ntari̍kṣa̠ṃ vi vya̍ntari̍kṣam ।
17) a̠ntari̍kṣa-nta̠tāna̍ ta̠tānā̠ ntari̍kṣa ma̠ntari̍kṣa-nta̠tāna̍ ।
18) ta̠tāna̠ vāja̠ṃ vāja̍-nta̠tāna̍ ta̠tāna̠ vāja̎m ।
19) vāja̠ marva̠-thsvarva̍thsu̠ vāja̠ṃ vāja̠ marva̍thsu ।
20) arva̠ thsvitī tyarva̠-thsvarva̠ thsviti̍ ।
20) arva̠thsvityarva̍t - su̠ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠ha̠ vāja̠ṃ vāja̍ māhāha̠ vāja̎m ।
23) vāja̠gṃ̠ hi hi vāja̠ṃ vāja̠gṃ̠ hi ।
24) hyarva̠-thsvarva̍thsu̠ hi hyarva̍thsu ।
25) arva̍thsu̠ paya̠ḥ payō 'rva̠-thsvarva̍thsu̠ paya̍ḥ ।
25) arva̠thsvityarva̍t - su̠ ।
26) payō̍ aghni̠yā sva̍ghni̠yāsu̠ paya̠ḥ payō̍ aghni̠yāsu̍ ।
27) a̠ghni̠yā svitī tya̍ghni̠yā sva̍ghni̠yā sviti̍ ।
28) ityā̍hā̠hē tītyā̍ha ।
29) ā̠ha̠ paya̠ḥ paya̍ āhāha̠ paya̍ḥ ।
30) payō̠ hi hi paya̠ḥ payō̠ hi ।
31) hya̍ ghni̠yā sva̍ghni̠yāsu̠ hi hya̍ ghni̠yāsu̍ ।
32) a̠ghni̠yāsu̍ hṛ̠thsu hṛ̠-thsva̍ghni̠yā sva̍ghni̠yāsu̍ hṛ̠thsu ।
33) hṛ̠thsu kratu̠-ṅkratugṃ̍ hṛ̠thsu hṛ̠thsu kratu̎m ।
33) hṛ̠thsviti̍ hṛt - su ।
34) kratu̠ mitīti̠ kratu̠-ṅkratu̠ miti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ hṛ̠thsu hṛ̠thsvā̍ hāha hṛ̠thsu ।
37) hṛ̠thsu hi hi hṛ̠thsu hṛ̠thsu hi ।
37) hṛ̠thsviti̍ hṛt - su ।
38) hi kratu̠-ṅkratu̠gṃ̠ hi hi kratu̎m ।
39) kratu̠ṃ varu̍ṇō̠ varu̍ṇa̠ḥ kratu̠-ṅkratu̠ṃ varu̍ṇaḥ ।
40) varu̍ṇō vi̠kṣu vi̠kṣu varu̍ṇō̠ varu̍ṇō vi̠kṣu ।
41) vi̠kṣva̍gni ma̠gniṃ vi̠kṣu vi̠kṣva̍gnim ।
42) a̠gni mitī tya̠gni ma̠gni miti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠ha̠ varu̍ṇō̠ varu̍ṇa āhāha̠ varu̍ṇaḥ ।
45) varu̍ṇō̠ hi hi varu̍ṇō̠ varu̍ṇō̠ hi ।
46) hi vi̠kṣu vi̠kṣu hi hi vi̠kṣu ।
47) vi̠kṣva̍gni ma̠gniṃ vi̠kṣu vi̠kṣva̍gnim ।
48) a̠gni-ndi̠vi di̠vya̍gni ma̠gni-ndi̠vi ।
49) di̠vi sūrya̠gṃ̠ sūrya̍-ndi̠vi di̠vi sūrya̎m ।
50) sūrya̠ mitīti̠ sūrya̠gṃ̠ sūrya̠ miti̍ ।
॥ 73 ॥ (50/56)
1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ di̠vi di̠vyā̍ hāha di̠vi ।
3) di̠vi hi hi di̠vi di̠vi hi ।
4) hi sūrya̠gṃ̠ sūrya̠gṃ̠ hi hi sūrya̎m ।
5) sūrya̠gṃ̠ sōma̠gṃ̠ sōma̠gṃ̠ sūrya̠gṃ̠ sūrya̠gṃ̠ sōma̎m ।
6) sōma̠ madrā̠ vadrau̠ sōma̠gṃ̠ sōma̠ madrau̎ ।
7) adrā̠ vitī tyadrā̠ vadrā̠ viti̍ ।
8) ityā̍hā̠hē tītyā̍ha ।
9) ā̠ha̠ grāvā̍ṇō̠ grāvā̍ṇa āhāha̠ grāvā̍ṇaḥ ।
10) grāvā̍ṇō̠ vai vai grāvā̍ṇō̠ grāvā̍ṇō̠ vai ।
11) vā adra̠yō 'dra̍yō̠ vai vā adra̍yaḥ ।
12) adra̍ya̠ stēṣu̠ tēṣvadra̠yō 'dra̍ya̠ stēṣu̍ ।
13) tēṣu̠ vai vai tēṣu̠ tēṣu̠ vai ।
14) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
15) ē̠ṣa sōma̠gṃ̠ sōma̍ mē̠ṣa ē̠ṣa sōma̎m ।
16) sōma̍-ndadhāti dadhāti̠ sōma̠gṃ̠ sōma̍-ndadhāti ।
17) da̠dhā̠ti̠ yō yō da̍dhāti dadhāti̠ yaḥ ।
18) yō yaja̍tē̠ yaja̍tē̠ yō yō yaja̍tē ।
19) yaja̍tē̠ tasmā̠-ttasmā̠-dyaja̍tē̠ yaja̍tē̠ tasmā̎t ।
20) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
21) ē̠va mā̍hā hai̠va mē̠va mā̍ha ।
22) ā̠hōdu dā̍hā̠ hōt ।
23) udu̍ vu̠vu dudu̍ ।
24) u̠ tya-ntya mu̍ vu̠ tyam ।
25) tya-ñjā̠tavē̍dasa-ñjā̠tavē̍dasa̠-ntya-ntya-ñjā̠tavē̍dasam ।
26) jā̠tavē̍dasa̠ mitīti̍ jā̠tavē̍dasa-ñjā̠tavē̍dasa̠ miti̍ ।
26) jā̠tavē̍dasa̠miti̍ jā̠ta - vē̠da̠sa̠m ।
27) iti̍ sau̠ryā sau̠ryē tīti̍ sau̠ryā ।
28) sau̠rya rcha rchā sau̠ryā sau̠rya rchā ।
29) ṛ̠chā kṛ̍ṣṇāji̠na-ṅkṛ̍ṣṇāji̠na mṛ̠cha rchā kṛ̍ṣṇāji̠nam ।
30) kṛ̠ṣṇā̠ji̠na-mpra̠tyāna̍hyati pra̠tyāna̍hyati kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na-mpra̠tyāna̍hyati ।
30) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
31) pra̠tyāna̍hyati̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā-mpra̠tyāna̍hyati pra̠tyāna̍hyati̠ rakṣa̍sām ।
31) pra̠tyāna̍hya̠tīti̍ prati - āna̍hyati ।
32) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
33) apa̍hatyā̠ usrā̠ vusrā̠ vapa̍hatyā̠ apa̍hatyā̠ usrau̎ ।
33) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
34) usrā̠ vōsrā̠ vusrā̠ vā ।
35) ēta̍ mita̠ mēta̎m ।
36) i̠ta̠-ndhū̠r̠ṣā̠hau̠ dhū̠r̠ṣā̠hā̠ vi̠ta̠ mi̠ta̠-ndhū̠r̠ṣā̠hau̠ ।
37) dhū̠r̠ṣā̠hā̠ vitīti̍ dhūrṣāhau dhūrṣāhā̠ viti̍ ।
37) dhū̠r̠ṣā̠hā̠viti̍ dhūḥ - sā̠hau̠ ।
38) ityā̍hā̠hē tītyā̍ha ।
39) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
40) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
40) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
41) ē̠vaita dē̠ta dē̠vai vaitat ।
42) ē̠ta-tpra praita dē̠ta-tpra ।
43) pra chya̍vasva chyavasva̠ pra pra chya̍vasva ।
44) chya̠va̠sva̠ bhu̠vō̠ bhu̠va̠ śchya̠va̠sva̠ chya̠va̠sva̠ bhu̠va̠ḥ ।
45) bhu̠va̠ spa̠tē̠ pa̠tē̠ bhu̠vō̠ bhu̠va̠ spa̠tē̠ ।
46) pa̠ta̠ itīti̍ patē pata̠ iti̍ ।
47) ityā̍hā̠hē tītyā̍ha ।
48) ā̠ha̠ bhū̠tānā̎-mbhū̠tānā̍ māhāha bhū̠tānā̎m ।
49) bhū̠tānā̠gṃ̠ hi hi bhū̠tānā̎-mbhū̠tānā̠gṃ̠ hi ।
50) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
॥ 74 ॥ (50/56)
1) ē̠ṣa pati̠ṣ pati̍ rē̠ṣa ē̠ṣa pati̍ḥ ।
2) pati̠-rviśvā̍ni̠ viśvā̍ni̠ pati̠ṣ pati̠-rviśvā̍ni ।
3) viśvā̎nya̠ bhya̍bhi viśvā̍ni̠ viśvā̎ nya̠bhi ।
4) a̠bhi dhāmā̍ni̠ dhāmā̎ nya̠bhya̍bhi dhāmā̍ni ।
5) dhāmā̠nī tīti̠ dhāmā̍ni̠ dhāmā̠ nīti̍ ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠ha̠ viśvā̍ni̠ viśvā̎ nyāhāha̠ viśvā̍ni ।
8) viśvā̍ni̠ hi hi viśvā̍ni̠ viśvā̍ni̠ hi ।
9) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
10) ē̠ṣō̎(1̠) 'bhyā̎(1̠)bhyē̍ṣa ē̠ṣō̍ 'bhi ।
11) a̠bhi dhāmā̍ni̠ dhāmā̎ nya̠bhya̍bhi dhāmā̍ni ।
12) dhāmā̍ni pra̠chyava̍tē pra̠chyava̍tē̠ dhāmā̍ni̠ dhāmā̍ni pra̠chyava̍tē ।
13) pra̠chyava̍tē̠ mā mā pra̠chyava̍tē pra̠chyava̍tē̠ mā ।
13) pra̠chyava̍ta̠ iti̍ pra - chyava̍tē ।
14) mā tvā̎ tvā̠ mā mā tvā̎ ।
15) tvā̠ pa̠ri̠pa̠rī pa̍ripa̠rī tvā̎ tvā paripa̠rī ।
16) pa̠ri̠pa̠rī vi̍da-dvida-tparipa̠rī pa̍ripa̠rī vi̍dat ।
16) pa̠ri̠pa̠rīti̍ pari - pa̠rī ।
17) vi̠da̠ ditīti̍ vida-dvida̠ diti̍ ।
18) ityā̍hā̠hē tītyā̍ha ।
19) ā̠ha̠ ya-dyadā̍hāha̠ yat ।
20) yadē̠vaiva ya-dyadē̠va ।
21) ē̠vādō̍ 'da ē̠vaivādaḥ ।
22) a̠da-ssōma̠gṃ̠ sōma̍ ma̠dō̍ 'da-ssōma̎m ।
23) sōma̍ māhri̠yamā̍ṇa māhri̠yamā̍ṇa̠gṃ̠ sōma̠gṃ̠ sōma̍ māhri̠yamā̍ṇam ।
24) ā̠hri̠yamā̍ṇa-ṅgandha̠rvō ga̍ndha̠rva ā̎hri̠yamā̍ṇa māhri̠yamā̍ṇa-ṅgandha̠rvaḥ ।
24) ā̠hri̠yamā̍ṇa̠mityā̎ - hri̠yamā̍ṇam ।
25) ga̠ndha̠rvō vi̠śvāva̍su-rvi̠śvāva̍su-rgandha̠rvō ga̍ndha̠rvō vi̠śvāva̍suḥ ।
26) vi̠śvāva̍suḥ pa̠ryamu̍ṣṇā-tpa̠ryamu̍ṣṇā-dvi̠śvāva̍su-rvi̠śvāva̍suḥ pa̠ryamu̍ṣṇāt ।
26) vi̠śvāva̍su̠riti̍ vi̠śva - va̠su̠ḥ ।
27) pa̠ryamu̍ṣṇā̠-ttasmā̠-ttasmā̎-tpa̠ryamu̍ṣṇā-tpa̠ryamu̍ṣṇā̠-ttasmā̎t ।
27) pa̠ryamu̍ṣṇā̠diti̍ pari - amu̍ṣṇāt ।
28) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
29) ē̠va mā̍hā hai̠va mē̠va mā̍ha ।
30) ā̠hā pa̍rimōṣā̠yā pa̍rimōṣāyā hā̠hā pa̍rimōṣāya ।
31) apa̍rimōṣāya̠ yaja̍mānasya̠ yaja̍māna̠syā pa̍rimōṣā̠yā pa̍rimōṣāya̠ yaja̍mānasya ।
31) apa̍rimōṣā̠yētyapa̍ri - mō̠ṣā̠ya̠ ।
32) yaja̍mānasya sva̠styaya̍nī sva̠styaya̍nī̠ yaja̍mānasya̠ yaja̍mānasya sva̠styaya̍nī ।
33) sva̠styaya̍ nyasyasi sva̠styaya̍nī sva̠styaya̍ nyasi ।
33) sva̠styaya̠nīti̍ svasti - aya̍nī ।
34) a̠sītī tya̍sya̠ sīti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ yaja̍mānasya̠ yaja̍mānasyā hāha̠ yaja̍mānasya ।
37) yaja̍māna syai̠vaiva yaja̍mānasya̠ yaja̍māna syai̠va ।
38) ē̠vaiṣa ē̠ṣa ē̠vai vaiṣaḥ ।
39) ē̠ṣa ya̠jñasya̍ ya̠jña syai̠ṣa ē̠ṣa ya̠jñasya̍ ।
40) ya̠jñasyā̎ nvāra̠mbhō̎ 'nvāra̠mbhō ya̠jñasya̍ ya̠jñasyā̎ nvāra̠mbhaḥ ।
41) a̠nvā̠ra̠mbhō 'na̍vachChittyā̠ ana̍vachChittyā anvāra̠mbhō̎ 'nvāra̠mbhō 'na̍vachChittyai ।
41) a̠nvā̠ra̠mbha itya̍nu - ā̠ra̠mbhaḥ ।
42) ana̍vachChittyai̠ varu̍ṇō̠ varu̠ṇō 'na̍vachChittyā̠ ana̍vachChittyai̠ varu̍ṇaḥ ।
42) ana̍vachChittyā̠ ityana̍va - Chi̠ttyai̠ ।
43) varu̍ṇō̠ vai vai varu̍ṇō̠ varu̍ṇō̠ vai ।
44) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
45) ē̠ṣa yaja̍māna̠ṃ yaja̍māna mē̠ṣa ē̠ṣa yaja̍mānam ।
46) yaja̍māna ma̠bhya̍bhi yaja̍māna̠ṃ yaja̍māna ma̠bhi ।
47) a̠bhyā 'bhya̍bhyā ।
48) aityē̠ tyaiti̍ ।
49) ē̠ti̠ ya-dyadē̎ tyēti̠ yat ।
50) ya-tkrī̠taḥ krī̠tō ya-dya-tkrī̠taḥ ।
॥ 75 ॥ (50/59)
1) krī̠ta-ssōma̠-ssōma̍ḥ krī̠taḥ krī̠ta-ssōma̍ḥ ।
2) sōma̠ upa̍naddha̠ upa̍naddha̠-ssōma̠-ssōma̠ upa̍naddhaḥ ।
3) upa̍naddhō̠ namō̠ nama̠ upa̍naddha̠ upa̍naddhō̠ nama̍ḥ ।
3) upa̍naddha̠ ityupa̍ - na̠ddha̠ḥ ।
4) namō̍ mi̠trasya̍ mi̠trasya̠ namō̠ namō̍ mi̠trasya̍ ।
5) mi̠trasya̠ varu̍ṇasya̠ varu̍ṇasya mi̠trasya̍ mi̠trasya̠ varu̍ṇasya ।
6) varu̍ṇasya̠ chakṣa̍sē̠ chakṣa̍sē̠ varu̍ṇasya̠ varu̍ṇasya̠ chakṣa̍sē ।
7) chakṣa̍sa̠ itīti̠ chakṣa̍sē̠ chakṣa̍sa̠ iti̍ ।
8) ityā̍hā̠hē tītyā̍ha ।
9) ā̠ha̠ śāntyai̠ śāntyā̍ āhāha̠ śāntyai̎ ।
10) śāntyā̠ ā śāntyai̠ śāntyā̠ ā ।
11) ā sōma̠gṃ̠ sōma̠ mā sōma̎m ।
12) sōma̠ṃ vaha̍nti̠ vaha̍nti̠ sōma̠gṃ̠ sōma̠ṃ vaha̍nti ।
13) vaha̍-ntya̠gninā̠ 'gninā̠ vaha̍nti̠ vaha̍-ntya̠gninā̎ ।
14) a̠gninā̠ prati̠ pratya̠gninā̠ 'gninā̠ prati̍ ।
15) prati̍ tiṣṭhatē tiṣṭhatē̠ prati̠ prati̍ tiṣṭhatē ।
16) ti̠ṣṭha̠tē̠ tau tau ti̍ṣṭhatē tiṣṭhatē̠ tau ।
17) tau sa̠mbhava̍ntau sa̠mbhava̍ntau̠ tau tau sa̠mbhava̍ntau ।
18) sa̠mbhava̍ntau̠ yaja̍māna̠ṃ yaja̍mānagṃ sa̠mbhava̍ntau sa̠mbhava̍ntau̠ yaja̍mānam ।
18) sa̠mbhava̍ntā̠viti̍ saṃ - bhava̍ntau ।
19) yaja̍māna ma̠bhya̍bhi yaja̍māna̠ṃ yaja̍māna ma̠bhi ।
20) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
21) sa-mbha̍vatō bhavata̠-ssagṃ sa-mbha̍vataḥ ।
22) bha̠va̠ta̠ḥ pu̠rā pu̠rā bha̍vatō bhavataḥ pu̠rā ।
23) pu̠rā khalu̠ khalu̍ pu̠rā pu̠rā khalu̍ ।
24) khalu̠ vāva vāva khalu̠ khalu̠ vāva ।
25) vāvaiṣa ē̠ṣa vāva vāvaiṣaḥ ।
26) ē̠ṣa mēdhā̍ya̠ mēdhā̍ yai̠ṣa ē̠ṣa mēdhā̍ya ।
27) mēdhā̍ yā̠tmāna̍ mā̠tmāna̠-mmēdhā̍ya̠ mēdhā̍ yā̠tmāna̎m ।
28) ā̠tmāna̍ mā̠rabhyā̠ rabhyā̠tmāna̍ mā̠tmāna̍ mā̠rabhya̍ ।
29) ā̠rabhya̍ charati chara tyā̠rabhyā̠ rabhya̍ charati ।
29) ā̠rabhyētyā̎ - rabhya̍ ।
30) cha̠ra̠ti̠ yō yaścha̍rati charati̠ yaḥ ।
31) yō dī̎kṣi̠tō dī̎kṣi̠tō yō yō dī̎kṣi̠taḥ ।
32) dī̠kṣi̠tō ya-dya-ddī̎kṣi̠tō dī̎kṣi̠tō yat ।
33) yada̍gnīṣō̠mīya̍ magnīṣō̠mīya̠ṃ ya-dyada̍gnīṣō̠mīya̎m ।
34) a̠gnī̠ṣō̠mīya̍-mpa̠śu-mpa̠śu ma̍gnīṣō̠mīya̍ magnīṣō̠mīya̍-mpa̠śum ।
34) a̠gnī̠ṣō̠mīya̠mitya̍gnī - sō̠mīya̎m ।
35) pa̠śu mā̠labha̍ta ā̠labha̍tē pa̠śu-mpa̠śu mā̠labha̍tē ।
36) ā̠labha̍ta ātmani̠ṣkraya̍ṇa ātmani̠ṣkraya̍ṇa ā̠labha̍ta ā̠labha̍ta ātmani̠ṣkraya̍ṇaḥ ।
36) ā̠labha̍ta̠ ityā̎ - labha̍tē ।
37) ā̠tma̠ni̠ṣkraya̍ṇa ē̠vaivā tma̍ni̠ṣkraya̍ṇa ātmani̠ṣkraya̍ṇa ē̠va ।
37) ā̠tma̠ni̠ṣkraya̍ṇa̠ ityā̎tma - ni̠ṣkraya̍ṇaḥ ।
38) ē̠vāsyā̎ syai̠vai vāsya̍ ।
39) a̠sya̠ sa sō̎ 'syāsya̠ saḥ ।
40) sa tasmā̠-ttasmā̠-thsa sa tasmā̎t ।
41) tasmā̠-ttasya̠ tasya̠ tasmā̠-ttasmā̠-ttasya̍ ।
42) tasya̠ na na tasya̠ tasya̠ na ।
43) nāśya̍ mā̠śya̍nna nāśya̎m ।
44) ā̠śya̍-mpuruṣani̠ṣkraya̍ṇaḥ puruṣani̠ṣkraya̍ṇa ā̠śya̍ mā̠śya̍-mpuruṣani̠ṣkraya̍ṇaḥ ।
45) pu̠ru̠ṣa̠ni̠ṣkraya̍ṇa ivēva puruṣani̠ṣkraya̍ṇaḥ puruṣani̠ṣkraya̍ṇa iva ।
45) pu̠ru̠ṣa̠ni̠ṣkraya̍ṇa̠ iti̍ puruṣa - ni̠ṣkraya̍ṇaḥ ।
46) i̠va̠ hi hīvē̍va̠ hi ।
47) hyathō̠ athō̠ hi hyathō̎ ।
48) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
48) athō̠ ityathō̎ ।
49) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
50) ā̠hu̠ ra̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā māhu rāhu ra̠gnīṣōmā̎bhyām ।
51) a̠gnīṣōmā̎bhyā̠ṃ vai vā a̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā̠ṃ vai ।
51) a̠gnīṣōmā̎bhyā̠mitya̠gnī - sōmā̎bhyām ।
52) vā indra̠ indrō̠ vai vā indra̍ḥ ।
53) indrō̍ vṛ̠traṃ vṛ̠tra mindra̠ indrō̍ vṛ̠tram ।
54) vṛ̠tra ma̍ha-nnahan vṛ̠traṃ vṛ̠tra ma̍hann ।
55) a̠ha̠-nnitī tya̍ha-nnaha̠-nniti̍ ।
56) iti̠ ya-dyaditīti̠ yat ।
57) yada̍gnīṣō̠mīya̍ magnīṣō̠mīya̠ṃ ya-dyada̍gnīṣō̠mīya̎m ।
58) a̠gnī̠ṣō̠mīya̍-mpa̠śu-mpa̠śu ma̍gnīṣō̠mīya̍ magnīṣō̠mīya̍-mpa̠śum ।
58) a̠gnī̠ṣō̠mīya̠mitya̍gnī - sō̠mīya̎m ।
59) pa̠śu mā̠labha̍ta ā̠labha̍tē pa̠śu-mpa̠śu mā̠labha̍tē ।
60) ā̠labha̍tē̠ vārtra̍ghnō̠ vārtra̍ghna ā̠labha̍ta ā̠labha̍tē̠ vārtra̍ghnaḥ ।
60) ā̠labha̍ta̠ ityā̎ - labha̍tē ।
61) vārtra̍ghna ē̠vaiva vārtra̍ghnō̠ vārtra̍ghna ē̠va ।
61) vārtra̍ghna̠ iti̠ vārtra̍ - ghna̠ḥ ।
62) ē̠vāsyā̎ syai̠vai vāsya̍ ।
63) a̠sya̠ sa sō̎ 'syāsya̠ saḥ ।
64) sa tasmā̠-ttasmā̠-thsa sa tasmā̎t ।
65) tasmā̍dū̠ tasmā̠-ttasmā̍du ।
66) u̠ vā̠śya̍ mā̠śya̍ mu vu vā̠śya̎m ।
67) ā̠śya̍ṃ vāru̠ṇyā vā̍ru̠ṇyā ''śya̍ mā̠śya̍ṃ vāru̠ṇyā ।
68) vā̠ru̠ṇya rcha rchā vā̍ru̠ṇyā vā̍ru̠ṇya rchā ।
69) ṛ̠chā pari̠ paryṛ̠cha rchā pari̍ ।
70) pari̍ charati charati̠ pari̠ pari̍ charati ।
71) cha̠ra̠ti̠ svayā̠ svayā̍ charati charati̠ svayā̎ ।
72) svayai̠ vaiva svayā̠ svayai̠va ।
73) ē̠vaina̍ mēna mē̠vai vaina̎m ।
74) ē̠na̠-ndē̠vata̍yā dē̠vata̍yaina mēna-ndē̠vata̍yā ।
75) dē̠vata̍yā̠ pari̠ pari̍ dē̠vata̍yā dē̠vata̍yā̠ pari̍ ।
76) pari̍ charati charati̠ pari̠ pari̍ charati ।
77) cha̠ra̠tīti̍ charati ।
॥ 76 ॥ (77, 89)
॥ a. 11 ॥