1) gāvō̠ vai vai gāvō̠ gāvō̠ vai ।
2) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
3) ē̠ta-thsa̠tragṃ sa̠tra mē̠ta dē̠ta-thsa̠tram ।
4) sa̠tra mā̍satā sata sa̠tragṃ sa̠tra mā̍sata ।
5) ā̠sa̠tā̠ śṛ̠ṅgā a̍śṛ̠ṅgā ā̍satā satā śṛ̠ṅgāḥ ।
6) a̠śṛ̠ṅgā-ssa̠tī-ssa̠tī ra̍śṛ̠ṅgā a̍śṛ̠ṅgā-ssa̠tīḥ ।
7) sa̠tī-śśṛṅgā̍ṇi̠ śṛṅgā̍ṇi sa̠tī-ssa̠tī-śśṛṅgā̍ṇi ।
8) śṛṅgā̍ṇi nō na̠-śśṛṅgā̍ṇi̠ śṛṅgā̍ṇi naḥ ।
9) nō̠ jā̠ya̠ntai̠ jā̠ya̠ntai̠ nō̠ nō̠ jā̠ya̠ntai̠ ।
10) jā̠ya̠ntā̠ itīti̍ jāyantai jāyantā̠ iti̍ ।
11) iti̠ kāmē̍na̠ kāmē̠nētīti̠ kāmē̍na ।
12) kāmē̍na̠ tāsā̠-ntāsā̠-ṅkāmē̍na̠ kāmē̍na̠ tāsā̎m ।
13) tāsā̠-ndaśa̠ daśa̠ tāsā̠-ntāsā̠-ndaśa̍ ।
14) daśa̠ māsā̠ māsā̠ daśa̠ daśa̠ māsā̎ḥ ।
15) māsā̠ niṣa̍ṇṇā̠ niṣa̍ṇṇā̠ māsā̠ māsā̠ niṣa̍ṇṇāḥ ।
16) niṣa̍ṇṇā̠ āsa̠-nnāsa̠-nniṣa̍ṇṇā̠ niṣa̍ṇṇā̠ āsann̍ ।
16) niṣa̍ṇṇā̠ iti̠ ni - sa̠nnā̠ḥ ।
17) āsa̠-nnathā thāsa̠-nnāsa̠-nnatha̍ ।
18) atha̠ śṛṅgā̍ṇi̠ śṛṅgā̠ ṇyathātha̠ śṛṅgā̍ṇi ।
19) śṛṅgā̎ ṇyajāyantā jāyanta̠ śṛṅgā̍ṇi̠ śṛṅgā̎ ṇyajāyanta ।
20) a̠jā̠ya̠nta̠ tā stā a̍jāyantā jāyanta̠ tāḥ ।
21) tā udu-ttā stā ut ।
22) uda̍tiṣṭha-nnatiṣṭha̠-nnudu da̍tiṣṭhann ।
23) a̠ti̠ṣṭha̠-nnarā̠thsmā rā̎thsmā tiṣṭha-nnatiṣṭha̠-nnarā̎thsma ।
24) arā̠thsmētītya rā̠thsmā rā̠thsmēti̍ ।
25) ityathā thētī tyatha̍ ।
26) atha̠ yāsā̠ṃ yāsā̠ mathātha̠ yāsā̎m ।
27) yāsā̠-nna na yāsā̠ṃ yāsā̠-nna ।
28) nā jā̍ya̠ntā jā̍yanta̠ na nā jā̍yanta ।
29) ajā̍yanta̠ tā stā ajā̍ya̠ntā jā̍yanta̠ tāḥ ।
30) tā-ssa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-ntā stā-ssa̍ṃvathsa̠ram ।
31) sa̠ṃva̠thsa̠ra mā̠ptvā ''ptvā sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra mā̠ptvā ।
31) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
32) ā̠ptvōdu dā̠ptvā ''ptvōt ।
33) uda̍tiṣṭha-nnatiṣṭha̠-nnudu da̍tiṣṭhann ।
34) a̠ti̠ṣṭha̠-nnarā̠thsmā rā̎thsmā tiṣṭha-nnatiṣṭha̠-nnarā̎thsma ।
35) arā̠thsmē tītya rā̠thsmā rā̠thsmēti̍ ।
36) iti̠ yāsā̠ṃ yāsā̠ mitīti̠ yāsā̎m ।
37) yāsā̎-ñcha cha̠ yāsā̠ṃ yāsā̎-ñcha ।
38) chā jā̍ya̠ntā jā̍yanta cha̠ chā jā̍yanta ।
39) ajā̍yanta̠ yāsā̠ṃ yāsā̠ majā̍ya̠ntā jā̍yanta̠ yāsā̎m ।
40) yāsā̎-ñcha cha̠ yāsā̠ṃ yāsā̎-ñcha ।
41) cha̠ na na cha̍ cha̠ na ।
42) na tā stā na na tāḥ ।
43) tā u̠bhayī̍ ru̠bhayī̠ stā stā u̠bhayī̎ḥ ।
44) u̠bhayī̠ rudu du̠bhayī̍ ru̠bhayī̠ rut ।
45) uda̍tiṣṭha-nnatiṣṭha̠-nnudu da̍tiṣṭhann ।
46) a̠ti̠ṣṭha̠-nnarā̠thsmā rā̎thsmā tiṣṭha-nnatiṣṭha̠-nnarā̎thsma ।
47) arā̠thsmē tītya rā̠thsmā rā̠thsmēti̍ ।
48) iti̍ gōsa̠tra-ṅgō̍sa̠tra mitīti̍ gōsa̠tram ।
49) gō̠sa̠traṃ vai vai gō̍sa̠tra-ṅgō̍sa̠traṃ vai ।
49) gō̠sa̠tramiti̍ gō - sa̠tram ।
50) vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai vai sa̍ṃvathsa̠raḥ ।
॥ 1 ॥ (50/53)
1) sa̠ṃva̠thsa̠rō yē yē sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō yē ।
1) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
2) ya ē̠va mē̠vaṃ yē ya ē̠vam ।
3) ē̠vaṃ vi̠dvāgṃsō̍ vi̠dvāgṃsa̍ ē̠va mē̠vaṃ vi̠dvāgṃsa̍ḥ ।
4) vi̠dvāgṃsa̍-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ vi̠dvāgṃsō̍ vi̠dvāgṃsa̍-ssaṃvathsa̠ram ।
5) sa̠ṃva̠thsa̠ra mu̍pa̠ya ntyu̍pa̠yanti̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra mu̍pa̠yanti̍ ।
5) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
6) u̠pa̠ya ntyṛ̍ddhnu̠va ntyṛ̍ddhnu̠va ntyu̍pa̠ya ntyu̍pa̠ya ntyṛ̍ddhnu̠vanti̍ ।
6) u̠pa̠yantītyu̍pa - yanti̍ ।
7) ṛ̠ddhnu̠va ntyē̠vaiva rdhnu̠va ntyṛ̍ddhnu̠va ntyē̠va ।
8) ē̠va tasmā̠-ttasmā̍ dē̠vaiva tasmā̎t ।
9) tasmā̎-ttūpa̠rā tū̍pa̠rā tasmā̠-ttasmā̎-ttūpa̠rā ।
10) tū̠pa̠rā vārṣi̍kau̠ vārṣi̍kau tūpa̠rā tū̍pa̠rā vārṣi̍kau ।
11) vārṣi̍kau̠ māsau̠ māsau̠ vārṣi̍kau̠ vārṣi̍kau̠ māsau̎ ।
12) māsau̠ partvā̠ partvā̠ māsau̠ māsau̠ partvā̎ ।
13) partvā̍ charati charati̠ partvā̠ partvā̍ charati ।
14) cha̠ra̠ti̠ sa̠trābhi̍jitagṃ sa̠trābhi̍jita-ñcharati charati sa̠trābhi̍jitam ।
15) sa̠trābhi̍jita̠gṃ̠ hi hi sa̠trābhi̍jitagṃ sa̠trābhi̍jita̠gṃ̠ hi ।
15) sa̠trābhi̍jita̠miti̍ sa̠tra - a̠bhi̠ji̠ta̠m ।
16) hya̍syā asyai̠ hi hya̍syai ।
17) a̠syai̠ tasmā̠-ttasmā̍ dasyā asyai̠ tasmā̎t ।
18) tasmā̎-thsaṃvathsara̠sada̍-ssaṃvathsara̠sada̠ stasmā̠-ttasmā̎-thsaṃvathsara̠sada̍ḥ ।
19) sa̠ṃva̠thsa̠ra̠sadō̠ ya-dya-thsa̍ṃvathsara̠sada̍-ssaṃvathsara̠sadō̠ yat ।
19) sa̠ṃva̠thsa̠ra̠sada̠ iti̍ saṃvathsara - sada̍ḥ ।
20) ya-tki-ṅkiṃ ya-dya-tkim ।
21) ki-ñcha̍ cha̠ ki-ṅki-ñcha̍ ।
22) cha̠ gṛ̠hē gṛ̠hē cha̍ cha gṛ̠hē ।
23) gṛ̠hē kri̠yatē̎ kri̠yatē̍ gṛ̠hē gṛ̠hē kri̠yatē̎ ।
24) kri̠yatē̠ ta-tta-tkri̠yatē̎ kri̠yatē̠ tat ।
25) tadā̠pta mā̠pta-nta-ttadā̠ptam ।
26) ā̠pta mava̍ruddha̠ mava̍ruddha mā̠pta mā̠pta mava̍ruddham ।
27) ava̍ruddha ma̠bhiji̍ta ma̠bhiji̍ta̠ mava̍ruddha̠ mava̍ruddha ma̠bhiji̍tam ।
27) ava̍ruddha̠mityava̍ - ru̠ddha̠m ।
28) a̠bhiji̍ta-ṅkriyatē kriyatē̠ 'bhiji̍ta ma̠bhiji̍ta-ṅkriyatē ।
28) a̠bhiji̍ta̠mitya̠bhi - ji̠ta̠m ।
29) kri̠ya̠tē̠ sa̠mu̠dragṃ sa̍mu̠dra-ṅkri̍yatē kriyatē samu̠dram ।
30) sa̠mu̠draṃ vai vai sa̍mu̠dragṃ sa̍mu̠draṃ vai ।
31) vā ē̠ta ē̠tē vai vā ē̠tē ।
32) ē̠tē pra praita ē̠tē pra ।
33) pra pla̍vantē plavantē̠ pra pra pla̍vantē ।
34) pla̠va̠ntē̠ yē yē pla̍vantē plavantē̠ yē ।
35) yē sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ yē yē sa̍ṃvathsa̠ram ।
36) sa̠ṃva̠thsa̠ra mu̍pa̠ya ntyu̍pa̠yanti̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra mu̍pa̠yanti̍ ।
36) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
37) u̠pa̠yanti̠ yō ya u̍pa̠ya ntyu̍pa̠yanti̠ yaḥ ।
37) u̠pa̠yantītyu̍pa - yanti̍ ।
38) yō vai vai yō yō vai ।
39) vai sa̍mu̠drasya̍ samu̠drasya̠ vai vai sa̍mu̠drasya̍ ।
40) sa̠mu̠drasya̍ pā̠ra-mpā̠ragṃ sa̍mu̠drasya̍ samu̠drasya̍ pā̠ram ।
41) pā̠ra-nna na pā̠ra-mpā̠ra-nna ।
42) na paśya̍ti̠ paśya̍ti̠ na na paśya̍ti ।
43) paśya̍ti̠ na na paśya̍ti̠ paśya̍ti̠ na ।
44) na vai vai na na vai ।
45) vai sa sa vai vai saḥ ।
46) sa tata̠ stata̠-ssa sa tata̍ḥ ।
47) tata̠ udu-ttata̠ stata̠ ut ।
48) udē̎ tyē̠tyudu dē̍ti ।
49) ē̠ti̠ sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠ra ē̎tyēti saṃvathsa̠raḥ ।
50) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai ।
50) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
॥ 2 ॥ (50/60)
1) vai sa̍mu̠dra-ssa̍mu̠drō vai vai sa̍mu̠draḥ ।
2) sa̠mu̠dra stasya̠ tasya̍ samu̠dra-ssa̍mu̠dra stasya̍ ।
3) tasyai̠ta dē̠ta-ttasya̠ tasyai̠tat ।
4) ē̠ta-tpā̠ra-mpā̠ra mē̠ta dē̠ta-tpā̠ram ।
5) pā̠raṃ ya-dya-tpā̠ra-mpā̠raṃ yat ।
6) yada̍tirā̠trā va̍tirā̠trau ya-dyada̍tirā̠trau ।
7) a̠ti̠rā̠trau yē yē̍ 'tirā̠trā va̍tirā̠trau yē ।
7) a̠ti̠rā̠trāvitya̍ti - rā̠trau ।
8) ya ē̠va mē̠vaṃ yē ya ē̠vam ।
9) ē̠vaṃ vi̠dvāgṃsō̍ vi̠dvāgṃsa̍ ē̠va mē̠vaṃ vi̠dvāgṃsa̍ḥ ।
10) vi̠dvāgṃsa̍-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ vi̠dvāgṃsō̍ vi̠dvāgṃsa̍-ssaṃvathsa̠ram ।
11) sa̠ṃva̠thsa̠ra mu̍pa̠ya ntyu̍pa̠yanti̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra mu̍pa̠yanti̍ ।
11) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
12) u̠pa̠ya ntyanā̎rtā̠ anā̎rtā upa̠ya ntyu̍pa̠ya ntyanā̎rtāḥ ।
12) u̠pa̠yantītyu̍pa - yanti̍ ।
13) anā̎rtā ē̠vaivā nā̎rtā̠ anā̎rtā ē̠va ।
14) ē̠vōdṛcha̍ mu̠dṛcha̍ mē̠vai vōdṛcha̎m ।
15) u̠dṛcha̍-ṅgachChanti gachCha ntyu̠dṛcha̍ mu̠dṛcha̍-ṅgachChanti ।
15) u̠dṛcha̠mityu̍t - ṛcha̎m ।
16) ga̠chCha̠ntī̠ya mi̠ya-ṅga̍chChanti gachChantī̠yam ।
17) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
18) vai pūrva̠ḥ pūrvō̠ vai vai pūrva̍ḥ ।
19) pūrvō̍ 'tirā̠trō̍ 'tirā̠traḥ pūrva̠ḥ pūrvō̍ 'tirā̠traḥ ।
20) a̠ti̠rā̠trō̍ 'sā va̠sā va̍tirā̠trō̍ 'tirā̠trō̍ 'sau ।
20) a̠ti̠rā̠tra itya̍ti - rā̠traḥ ।
21) a̠sā vutta̍ra̠ utta̍rō̠ 'sā va̠sā vutta̍raḥ ।
22) utta̍rō̠ manō̠ mana̠ utta̍ra̠ utta̍rō̠ mana̍ḥ ।
22) utta̍ra̠ ityut - ta̠ra̠ḥ ।
23) mana̠ḥ pūrva̠ḥ pūrvō̠ manō̠ mana̠ḥ pūrva̍ḥ ।
24) pūrvō̠ vāg vā-kpūrva̠ḥ pūrvō̠ vāk ।
25) vāgutta̍ra̠ utta̍rō̠ vāg vāgutta̍raḥ ।
26) utta̍raḥ prā̠ṇaḥ prā̠ṇa utta̍ra̠ utta̍raḥ prā̠ṇaḥ ।
26) utta̍ra̠ ityut - ta̠ra̠ḥ ।
27) prā̠ṇaḥ pūrva̠ḥ pūrva̍ḥ prā̠ṇaḥ prā̠ṇaḥ pūrva̍ḥ ।
27) prā̠ṇa iti̍ pra - a̠naḥ ।
28) pūrvō̍ 'pā̠nō̍ 'pā̠naḥ pūrva̠ḥ pūrvō̍ 'pā̠naḥ ।
29) a̠pā̠na utta̍ra̠ utta̍rō 'pā̠nō̍ 'pā̠na utta̍raḥ ।
29) a̠pā̠na itya̍pa - a̠naḥ ।
30) utta̍raḥ pra̠rōdha̍na-mpra̠rōdha̍na̠ mutta̍ra̠ utta̍raḥ pra̠rōdha̍nam ।
30) utta̍ra̠ ityut - ta̠ra̠ḥ ।
31) pra̠rōdha̍na̠-mpūrva̠ḥ pūrva̍ḥ pra̠rōdha̍na-mpra̠rōdha̍na̠-mpūrva̍ḥ ।
31) pra̠rōdha̍na̠miti̍ pra - rōdha̍nam ।
32) pūrva̍ u̠daya̍na mu̠daya̍na̠-mpūrva̠ḥ pūrva̍ u̠daya̍nam ।
33) u̠daya̍na̠ mutta̍ra̠ utta̍ra u̠daya̍na mu̠daya̍na̠ mutta̍raḥ ।
33) u̠daya̍na̠mityu̍t - aya̍nam ।
34) utta̍rō̠ jyōti̍ṣṭōmō̠ jyōti̍ṣṭōma̠ utta̍ra̠ utta̍rō̠ jyōti̍ṣṭōmaḥ ।
34) utta̍ra̠ ityut - ta̠ra̠ḥ ।
35) jyōti̍ṣṭōmō vaiśvāna̠rō vai̎śvāna̠rō jyōti̍ṣṭōmō̠ jyōti̍ṣṭōmō vaiśvāna̠raḥ ।
35) jyōti̍ṣṭōma̠ iti̠ jyōti̍ḥ - stō̠ma̠ḥ ।
36) vai̠śvā̠na̠rō̍ 'tirā̠trō̍ 'tirā̠trō vai̎śvāna̠rō vai̎śvāna̠rō̍ 'tirā̠traḥ ।
37) a̠ti̠rā̠trō bha̍vati bhava tyatirā̠trō̍ 'tirā̠trō bha̍vati ।
37) a̠ti̠rā̠tra itya̍ti - rā̠traḥ ।
38) bha̠va̠ti̠ jyōti̠-rjyōti̍-rbhavati bhavati̠ jyōti̍ḥ ।
39) jyōti̍ rē̠vaiva jyōti̠-rjyōti̍ rē̠va ।
40) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
41) pu̠rastā̎-ddadhatē dadhatē pu̠rastā̎-tpu̠rastā̎-ddadhatē ।
42) da̠dha̠tē̠ su̠va̠rgasya̍ suva̠rgasya̍ dadhatē dadhatē suva̠rgasya̍ ।
43) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
43) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
44) lō̠kasyā nu̍khyātyā̠ anu̍khyātyai lō̠kasya̍ lō̠kasyā nu̍khyātyai ।
45) anu̍khyātyai chaturvi̠gṃ̠śa ścha̍turvi̠gṃ̠śō 'nu̍khyātyā̠ anu̍khyātyai chaturvi̠gṃ̠śaḥ ।
45) anu̍khyātyā̠ ityanu̍ - khyā̠tyai̠ ।
46) cha̠tu̠rvi̠gṃ̠śaḥ prā̍ya̠ṇīya̍ḥ prāya̠ṇīya̍ śchaturvi̠gṃ̠śa ścha̍turvi̠gṃ̠śaḥ prā̍ya̠ṇīya̍ḥ ।
46) cha̠tu̠rvi̠gṃ̠śa iti̍ chatuḥ - vi̠gṃ̠śaḥ ।
47) prā̠ya̠ṇīyō̍ bhavati bhavati prāya̠ṇīya̍ḥ prāya̠ṇīyō̍ bhavati ।
47) prā̠ya̠ṇīya̠ iti̍ pra - a̠ya̠nīya̍ḥ ।
48) bha̠va̠ti̠ chatu̍rvigṃśati̠ śchatu̍rvigṃśati-rbhavati bhavati̠ chatu̍rvigṃśatiḥ ।
49) chatu̍rvigṃśati rardhamā̠sā a̍rdhamā̠sā śchatu̍rvigṃśati̠ śchatu̍rvigṃśati rardhamā̠sāḥ ।
49) chatu̍rvigṃśati̠riti̠ chatu̍ḥ - vi̠gṃ̠śa̠ti̠ḥ ।
50) a̠rdha̠mā̠sā-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō̎ 'rdhamā̠sā a̍rdhamā̠sā-ssa̍ṃvathsa̠raḥ ।
50) a̠rdha̠mā̠sā itya̍rdha - mā̠sāḥ ।
॥ 3 ॥ (50/71)
1) sa̠ṃva̠thsa̠raḥ pra̠yanta̍ḥ pra̠yanta̍-ssaṃvathsa̠ra-ssa̍ṃvathsa̠raḥ pra̠yanta̍ḥ ।
1) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
2) pra̠yanta̍ ē̠vaiva pra̠yanta̍ḥ pra̠yanta̍ ē̠va ।
2) pra̠yanta̠ iti̍ pra - yanta̍ḥ ।
3) ē̠va sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra ē̠vaiva sa̍ṃvathsa̠rē ।
4) sa̠ṃva̠thsa̠rē prati̠ prati̍ saṃvathsa̠rē sa̍ṃvathsa̠rē prati̍ ।
4) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
5) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
6) ti̠ṣṭha̠nti̠ tasya̠ tasya̍ tiṣṭhanti tiṣṭhanti̠ tasya̍ ।
7) tasya̠ trīṇi̠ trīṇi̠ tasya̠ tasya̠ trīṇi̍ ।
8) trīṇi̍ cha cha̠ trīṇi̠ trīṇi̍ cha ।
9) cha̠ śa̠tāni̍ śa̠tāni̍ cha cha śa̠tāni̍ ।
10) śa̠tāni̍ ṣa̠ṣṭi ṣṣa̠ṣṭi-śśa̠tāni̍ śa̠tāni̍ ṣa̠ṣṭiḥ ।
11) ṣa̠ṣṭiścha̍ cha ṣa̠ṣṭi ṣṣa̠ṣṭiścha̍ ।
12) cha̠ stō̠trīyā̎-sstō̠trīyā̎ ścha cha stō̠trīyā̎ḥ ।
13) stō̠trīyā̠ stāva̍tī̠ stāva̍tī-sstō̠trīyā̎-sstō̠trīyā̠ stāva̍tīḥ ।
14) tāva̍tī-ssaṃvathsa̠rasya̍ saṃvathsa̠rasya̠ tāva̍tī̠ stāva̍tī-ssaṃvathsa̠rasya̍ ।
15) sa̠ṃva̠thsa̠rasya̠ rātra̍yō̠ rātra̍ya-ssaṃvathsa̠rasya̍ saṃvathsa̠rasya̠ rātra̍yaḥ ।
15) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
16) rātra̍ya u̠bhē u̠bhē rātra̍yō̠ rātra̍ya u̠bhē ।
17) u̠bhē ē̠vaivōbhē u̠bhē ē̠va ।
17) u̠bhē ityu̠bhē ।
18) ē̠va sa̍ṃvathsa̠rasya̍ saṃvathsa̠rasyai̠ vaiva sa̍ṃvathsa̠rasya̍ ।
19) sa̠ṃva̠thsa̠rasya̍ rū̠pē rū̠pē sa̍ṃvathsa̠rasya̍ saṃvathsa̠rasya̍ rū̠pē ।
19) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
20) rū̠pē ā̎pnuva ntyāpnuvanti rū̠pē rū̠pē ā̎pnuvanti ।
20) rū̠pē iti̍ rū̠pē ।
21) ā̠pnu̠va̠nti̠ tē ta ā̎pnuva ntyāpnuvanti̠ tē ।
22) tē saggsthi̍tyai̠ saggsthi̍tyai̠ tē tē saggsthi̍tyai ।
23) saggsthi̍tyā̠ ari̍ṣṭyā̠ ari̍ṣṭyai̠ saggsthi̍tyai̠ saggsthi̍tyā̠ ari̍ṣṭyai ।
23) saggsthi̍tyā̠ iti̠ saṃ - sthi̠tyai̠ ।
24) ari̍ṣṭyā̠ utta̍rai̠ rutta̍rai̠ rari̍ṣṭyā̠ ari̍ṣṭyā̠ utta̍raiḥ ।
25) utta̍rai̠ rahō̍bhi̠ rahō̍bhi̠ rutta̍rai̠ rutta̍rai̠ rahō̍bhiḥ ।
25) utta̍rai̠rityut - ta̠rai̠ḥ ।
26) ahō̍bhi ścharanti chara̠ ntyahō̍bhi̠ rahō̍bhi ścharanti ।
26) ahō̍bhi̠rityaha̍ḥ - bhi̠ḥ ।
27) cha̠ra̠nti̠ ṣa̠ḍa̠hā ṣṣa̍ḍa̠hā ścha̍ranti charanti ṣaḍa̠hāḥ ।
28) ṣa̠ḍa̠hā bha̍vanti bhavanti ṣaḍa̠hā ṣṣa̍ḍa̠hā bha̍vanti ।
28) ṣa̠ḍa̠hā iti̍ ṣaṭ - a̠hāḥ ।
29) bha̠va̠nti̠ ṣa-ṭthṣa-ḍbha̍vanti bhavanti̠ ṣaṭ ।
30) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
31) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
32) ṛ̠tava̍-ssaṃvathsa̠ra-ssa̍ṃvathsa̠ra ṛ̠tava̍ ṛ̠tava̍-ssaṃvathsa̠raḥ ।
33) sa̠ṃva̠thsa̠ra ṛ̠tuṣ vṛ̠tuṣu̍ saṃvathsa̠ra-ssa̍ṃvathsa̠ra ṛ̠tuṣu̍ ।
33) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
34) ṛ̠tu ṣvē̠vaiva rtuṣ vṛ̠tu ṣvē̠va ।
35) ē̠va sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra ē̠vaiva sa̍ṃvathsa̠rē ।
36) sa̠ṃva̠thsa̠rē prati̠ prati̍ saṃvathsa̠rē sa̍ṃvathsa̠rē prati̍ ।
36) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
37) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
38) ti̠ṣṭha̠nti̠ gau-rgau sti̍ṣṭhanti tiṣṭhanti̠ gauḥ ।
39) gau ścha̍ cha̠ gau-rgau ścha̍ ।
40) chāyu̠ rāyu̍ ścha̠ chāyu̍ḥ ।
41) āyu̍ ścha̠ chāyu̠ rāyu̍ ścha ।
42) cha̠ ma̠ddhya̠tō ma̍ddhya̠ta ścha̍ cha maddhya̠taḥ ।
43) ma̠ddhya̠ta-sstōmau̠ stōmau̍ maddhya̠tō ma̍ddhya̠ta-sstōmau̎ ।
44) stōmau̍ bhavatō bhavata̠-sstōmau̠ stōmau̍ bhavataḥ ।
45) bha̠va̠ta̠-ssa̠ṃva̠thsa̠rasya̍ saṃvathsa̠rasya̍ bhavatō bhavata-ssaṃvathsa̠rasya̍ ।
46) sa̠ṃva̠thsa̠ra syai̠vaiva sa̍ṃvathsa̠rasya̍ saṃvathsa̠ra syai̠va ।
46) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
47) ē̠va ta-ttadē̠ vaiva tat ।
48) ta-nmi̍thu̠na-mmi̍thu̠na-nta-tta-nmi̍thu̠nam ।
49) mi̠thu̠na-mma̍ddhya̠tō ma̍ddhya̠tō mi̍thu̠na-mmi̍thu̠na-mma̍ddhya̠taḥ ।
50) ma̠ddhya̠tō da̍dhati dadhati maddhya̠tō ma̍ddhya̠tō da̍dhati ।
॥ 4 ॥ (50/64)
1) da̠dha̠ti̠ pra̠jana̍nāya pra̠jana̍nāya dadhati dadhati pra̠jana̍nāya ।
2) pra̠jana̍nāya̠ jyōti̠-rjyōti̍ḥ pra̠jana̍nāya pra̠jana̍nāya̠ jyōti̍ḥ ।
2) pra̠jana̍nā̠yēti̍ pra - jana̍nāya ।
3) jyōti̍ ra̠bhitō̠ 'bhitō̠ jyōti̠-rjyōti̍ ra̠bhita̍ḥ ।
4) a̠bhitō̍ bhavati bhava tya̠bhitō̠ 'bhitō̍ bhavati ।
5) bha̠va̠ti̠ vi̠mōcha̍naṃ vi̠mōcha̍na-mbhavati bhavati vi̠mōcha̍nam ।
6) vi̠mōcha̍na mē̠vaiva vi̠mōcha̍naṃ vi̠mōcha̍na mē̠va ।
6) vi̠mōcha̍na̠miti̍ vi - mōcha̍nam ।
7) ē̠va ta-ttadē̠vaiva tat ।
8) tach Chandāgṃ̍si̠ Chandāgṃ̍si̠ ta-ttach Chandāgṃ̍si ।
9) Chandāg̍ syē̠vaiva Chandāgṃ̍si̠ Chandāg̍ syē̠va ।
10) ē̠va ta-ttadē̠vaiva tat ।
11) ta-dvi̠mōka̍ṃ vi̠mōka̠-nta-tta-dvi̠mōka̎m ।
12) vi̠mōka̍ṃ yanti yanti vi̠mōka̍ṃ vi̠mōka̍ṃ yanti ।
12) vi̠mōka̠miti̍ vi - mōka̎m ।
13) ya̠ntyathō̠ athō̍ yanti ya̠ntyathō̎ ।
14) athō̍ ubha̠yatō̎jyōti ṣōbha̠yatō̎jyōti̠ṣā 'thō̠ athō̍ ubha̠yatō̎jyōtiṣā ।
14) athō̠ ityathō̎ ।
15) u̠bha̠yatō̎jyōti ṣai̠vai vōbha̠yatō̎jyōti ṣōbha̠yatō̎jyōti ṣai̠va ।
15) u̠bha̠yatō̎jyōti̠ṣētyu̍bha̠yata̍ḥ - jyō̠ti̠ṣā̠ ।
16) ē̠va ṣa̍ḍa̠hēna̍ ṣaḍa̠hē nai̠vaiva ṣa̍ḍa̠hēna̍ ।
17) ṣa̠ḍa̠hēna̍ suva̠rgagṃ su̍va̠rgagṃ ṣa̍ḍa̠hēna̍ ṣaḍa̠hēna̍ suva̠rgam ।
17) ṣa̠ḍa̠hēnēti̍ ṣaṭ - a̠hēna̍ ।
18) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
18) su̠va̠rgamiti̍ suvaḥ - gam ।
19) lō̠kaṃ ya̍nti yanti lō̠kam ँlō̠kaṃ ya̍nti ।
20) ya̠nti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ yanti yanti brahmavā̠dina̍ḥ ।
21) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
21) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
22) va̠da̠ ntyāsa̍ta̠ āsa̍tē vadanti vada̠ ntyāsa̍tē ।
23) āsa̍tē̠ kēna̠ kēnāsa̍ta̠ āsa̍tē̠ kēna̍ ।
24) kēna̍ yanti yanti̠ kēna̠ kēna̍ yanti ।
25) ya̠ntītīti̍ yanti ya̠ntīti̍ ।
26) iti̍ dēva̠yānē̍na dēva̠yānē̠ nētīti̍ dēva̠yānē̍na ।
27) dē̠va̠yānē̍na pa̠thā pa̠thā dē̍va̠yānē̍na dēva̠yānē̍na pa̠thā ।
27) dē̠va̠yānē̠nēti̍ dēva - yānē̍na ।
28) pa̠thētīti̍ pa̠thā pa̠thēti̍ ।
29) iti̍ brūyā-dbrūyā̠ditīti̍ brūyāt ।
30) brū̠yā̠ch Chandāgṃ̍si̠ Chandāgṃ̍si brūyā-dbrūyā̠ch Chandāgṃ̍si ।
31) Chandāgṃ̍si̠ vai vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai ।
32) vai dē̍va̠yānō̍ dēva̠yānō̠ vai vai dē̍va̠yāna̍ḥ ।
33) dē̠va̠yāna̠ḥ panthā̠ḥ panthā̍ dēva̠yānō̍ dēva̠yāna̠ḥ panthā̎ḥ ।
33) dē̠va̠yāna̠ iti̍ dēva - yāna̍ḥ ।
34) panthā̍ gāya̠trī gā̍ya̠trī panthā̠ḥ panthā̍ gāya̠trī ।
35) gā̠ya̠trī tri̠ṣṭu-ptri̠ṣṭub gā̍ya̠trī gā̍ya̠trī tri̠ṣṭup ।
36) tri̠ṣṭu-bjaga̍tī̠ jaga̍tī tri̠ṣṭu-ptri̠ṣṭu-bjaga̍tī ।
37) jaga̍tī̠ jyōti̠-rjyōti̠-rjaga̍tī̠ jaga̍tī̠ jyōti̍ḥ ।
38) jyōti̠-rvai vai jyōti̠-rjyōti̠-rvai ।
39) vai gā̍ya̠trī gā̍ya̠trī vai vai gā̍ya̠trī ।
40) gā̠ya̠trī gau-rgau-rgā̍ya̠trī gā̍ya̠trī gauḥ ।
41) gau stri̠ṣṭu-ktri̠ṣṭug gau-rgau stri̠ṣṭuk ।
42) tri̠ṣṭu gāyu̠ rāyu̍ṣ ṭri̠ṣṭu-ktri̠ṣṭu gāyu̍ḥ ।
43) āyu̠-rjaga̍tī̠ jaga̠ tyāyu̠ rāyu̠-rjaga̍tī ।
44) jaga̍tī̠ ya-dyaj jaga̍tī̠ jaga̍tī̠ yat ।
45) yadē̠ta ē̠tē ya-dyadē̠tē ।
46) ē̠tē stōmā̠-sstōmā̍ ē̠ta ē̠tē stōmā̎ḥ ।
47) stōmā̠ bhava̍nti̠ bhava̍nti̠ stōmā̠-sstōmā̠ bhava̍nti ।
48) bhava̍nti dava̠yānē̍na dava̠yānē̍na̠ bhava̍nti̠ bhava̍nti dava̠yānē̍na ।
49) da̠va̠yānē̍ nai̠vaiva da̍va̠yānē̍na dava̠yānē̍ nai̠va ।
49) da̠va̠yānē̠nēti̍ dēva - yānē̍na ।
50) ē̠va ta-ttadē̠vaiva tat ।
॥ 5 ॥ (50/61)
1) ta-tpa̠thā pa̠thā ta-tta-tpa̠thā ।
2) pa̠thā ya̍nti yanti pa̠thā pa̠thā ya̍nti ।
3) ya̠nti̠ sa̠mā̠nagṃ sa̍mā̠naṃ ya̍nti yanti samā̠nam ।
4) sa̠mā̠nagṃ sāma̠ sāma̍ samā̠nagṃ sa̍mā̠nagṃ sāma̍ ।
5) sāma̍ bhavati bhavati̠ sāma̠ sāma̍ bhavati ।
6) bha̠va̠ti̠ dē̠va̠lō̠kō dē̍valō̠kō bha̍vati bhavati dēvalō̠kaḥ ।
7) dē̠va̠lō̠kō vai vai dē̍valō̠kō dē̍valō̠kō vai ।
7) dē̠va̠lō̠ka iti̍ dēva - lō̠kaḥ ।
8) vai sāma̠ sāma̠ vai vai sāma̍ ।
9) sāma̍ dēvalō̠kā-ddē̍valō̠kā-thsāma̠ sāma̍ dēvalō̠kāt ।
10) dē̠va̠lō̠kā dē̠vaiva dē̍valō̠kā-ddē̍valō̠kā dē̠va ।
10) dē̠va̠lō̠kāditi̍ dēva - lō̠kāt ।
11) ē̠va na naivaiva na ।
12) na ya̍nti yanti̠ na na ya̍nti ।
13) ya̠ntya̠nyāa̍nyā a̠nyāa̍nyā yanti yantya̠nyāa̍nyāḥ ।
14) a̠nyāa̍nyā̠ ṛcha̠ ṛchō̠ 'nyāa̍nyā a̠nyāa̍nyā̠ ṛcha̍ḥ ।
14) a̠nyāa̍nyā̠ itya̠nyāḥ - a̠nyā̠ḥ ।
15) ṛchō̍ bhavanti bhava̠ ntyṛcha̠ ṛchō̍ bhavanti ।
16) bha̠va̠nti̠ ma̠nu̠ṣya̠lō̠kō ma̍nuṣyalō̠kō bha̍vanti bhavanti manuṣyalō̠kaḥ ।
17) ma̠nu̠ṣya̠lō̠kō vai vai ma̍nuṣyalō̠kō ma̍nuṣyalō̠kō vai ।
17) ma̠nu̠ṣya̠lō̠ka iti̍ manuṣya - lō̠kaḥ ।
18) vā ṛcha̠ ṛchō̠ vai vā ṛcha̍ḥ ।
19) ṛchō̍ manuṣyalō̠kā-nma̍nuṣyalō̠kā dṛcha̠ ṛchō̍ manuṣyalō̠kāt ।
20) ma̠nu̠ṣya̠lō̠kā dē̠vaiva ma̍nuṣyalō̠kā-nma̍nuṣyalō̠kā dē̠va ।
20) ma̠nu̠ṣya̠lō̠kāditi̍ manuṣya - lō̠kāt ।
21) ē̠vā nyama̍nya ma̠nyama̍nya mē̠vai vānyama̍nyam ।
22) a̠nyama̍nya-ndēvalō̠ka-ndē̍valō̠ka ma̠nyama̍nya ma̠nyama̍nya-ndēvalō̠kam ।
22) a̠nyama̍nya̠mitya̠nyam - a̠nya̠m ।
23) dē̠va̠lō̠ka ma̍bhyā̠rōha̍ntō 'bhyā̠rōha̍ntō dēvalō̠ka-ndē̍valō̠ka ma̍bhyā̠rōha̍ntaḥ ।
23) dē̠va̠lō̠kamiti̍ dēva - lō̠kam ।
24) a̠bhyā̠rōha̍ntō yanti yantyabhyā̠rōha̍ntō 'bhyā̠rōha̍ntō yanti ।
24) a̠bhyā̠rōha̍nta̠ itya̍bhi - ā̠rōha̍ntaḥ ।
25) ya̠ntya̠bhi̠va̠rtō̍ 'bhiva̠rtō ya̍nti yantyabhiva̠rtaḥ ।
26) a̠bhi̠va̠rtō bra̍hmasā̠ma-mbra̍hmasā̠ma ma̍bhiva̠rtō̍ 'bhiva̠rtō bra̍hmasā̠mam ।
26) a̠bhi̠va̠rta itya̍bhi - va̠rtaḥ ।
27) bra̠hma̠sā̠ma-mbha̍vati bhavati brahmasā̠ma-mbra̍hmasā̠ma-mbha̍vati ।
27) bra̠hma̠sā̠mamiti̍ brahma - sā̠mam ।
28) bha̠va̠ti̠ su̠va̠rgasya̍ suva̠rgasya̍ bhavati bhavati suva̠rgasya̍ ।
29) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
29) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
30) lō̠kasyā̠ bhivṛ̍tyā a̠bhivṛ̍tyai lō̠kasya̍ lō̠kasyā̠ bhivṛ̍tyai ।
31) a̠bhivṛ̍tyā abhi̠ji da̍bhi̠ji da̠bhivṛ̍tyā a̠bhivṛ̍tyā abhi̠jit ।
31) a̠bhivṛ̍tyā̠ itya̠bhi - vṛ̠tyai̠ ।
32) a̠bhi̠ji-dbha̍vati bhava tyabhi̠ji da̍bhi̠ji-dbha̍vati ।
32) a̠bhi̠jiditya̍bhi - jit ।
33) bha̠va̠ti̠ su̠va̠rgasya̍ suva̠rgasya̍ bhavati bhavati suva̠rgasya̍ ।
34) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
34) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
35) lō̠kasyā̠ bhiji̍tyā a̠bhiji̍tyai lō̠kasya̍ lō̠kasyā̠ bhiji̍tyai ।
36) a̠bhiji̍tyai viśva̠ji-dvi̍śva̠ji da̠bhiji̍tyā a̠bhiji̍tyai viśva̠jit ।
36) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
37) vi̠śva̠ji-dbha̍vati bhavati viśva̠ji-dvi̍śva̠ji-dbha̍vati ।
37) vi̠śva̠jiditi̍ viśva - jit ।
38) bha̠va̠ti̠ viśva̍sya̠ viśva̍sya bhavati bhavati̠ viśva̍sya ।
39) viśva̍sya̠ jityai̠ jityai̠ viśva̍sya̠ viśva̍sya̠ jityai̎ ।
40) jityai̍ mā̠simā̍si mā̠simā̍si̠ jityai̠ jityai̍ mā̠simā̍si ।
41) mā̠simā̍si pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ mā̠simā̍si mā̠simā̍si pṛ̠ṣṭhāni̍ ।
41) mā̠simā̠sīti̍ mā̠si - mā̠si̠ ।
42) pṛ̠ṣṭhā nyupōpa̍ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhā nyupa̍ ।
43) upa̍ yanti ya̠ntyupōpa̍ yanti ।
44) ya̠nti̠ mā̠simā̍si mā̠simā̍si yanti yanti mā̠simā̍si ।
45) mā̠simā̎ syatigrā̠hyā̍ atigrā̠hyā̍ mā̠simā̍si mā̠simā̎ syatigrā̠hyā̎ḥ ।
45) mā̠simā̠sīti̍ mā̠si - mā̠si̠ ।
46) a̠ti̠grā̠hyā̍ gṛhyantē gṛhyantē 'tigrā̠hyā̍ atigrā̠hyā̍ gṛhyantē ।
46) a̠ti̠grā̠hyā̍ itya̍ti - grā̠hyā̎ḥ ।
47) gṛ̠hya̠ntē̠ mā̠simā̍si mā̠simā̍si gṛhyantē gṛhyantē mā̠simā̍si ।
48) mā̠simā̎ syē̠vaiva mā̠simā̍si mā̠simā̎ syē̠va ।
48) mā̠simā̠sīti̍ mā̠si - mā̠si̠ ।
49) ē̠va vī̠rya̍ṃ vī̠rya̍ mē̠vaiva vī̠rya̎m ।
50) vī̠rya̍-ndadhati dadhati vī̠rya̍ṃ vī̠rya̍-ndadhati ।
51) da̠dha̠ti̠ mā̠sā-mmā̠sā-nda̍dhati dadhati mā̠sām ।
52) mā̠sā-mprati̍ṣṭhityai̠ prati̍ṣṭhityai mā̠sā-mmā̠sā-mprati̍ṣṭhityai ।
53) prati̍ṣṭhityā u̠pari̍ṣṭā du̠pari̍ṣṭā̠-tprati̍ṣṭhityai̠ prati̍ṣṭhityā u̠pari̍ṣṭāt ।
53) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
54) u̠pari̍ṣṭā-nmā̠sā-mmā̠sā mu̠pari̍ṣṭā du̠pari̍ṣṭā-nmā̠sām ।
55) mā̠sā-mpṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ mā̠sā-mmā̠sā-mpṛ̠ṣṭhāni̍ ।
56) pṛ̠ṣṭhā nyupōpa̍ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhā nyupa̍ ।
57) upa̍ yanti ya̠ntyupōpa̍ yanti ।
58) ya̠nti̠ tasmā̠-ttasmā̎-dyanti yanti̠ tasmā̎t ।
59) tasmā̍ du̠pari̍ṣṭā du̠pari̍ṣṭā̠-ttasmā̠-ttasmā̍ du̠pari̍ṣṭāt ।
60) u̠pari̍ṣṭā̠ dōṣa̍dhaya̠ ōṣa̍dhaya u̠pari̍ṣṭā du̠pari̍ṣṭā̠ dōṣa̍dhayaḥ ।
61) ōṣa̍dhaya̠ḥ phala̠-mphala̠ mōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ phala̎m ।
62) phala̍-ṅgṛhṇanti gṛhṇanti̠ phala̠-mphala̍-ṅgṛhṇanti ।
63) gṛ̠hṇa̠ntīti̍ gṛhṇanti ।
॥ 6 ॥ (63/84)
॥ a. 1 ॥
1) gāvō̠ vai vai gāvō̠ gāvō̠ vai ।
2) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
3) ē̠ta-thsa̠tragṃ sa̠tra mē̠ta dē̠ta-thsa̠tram ।
4) sa̠tra mā̍satā sata sa̠tragṃ sa̠tra mā̍sata ।
5) ā̠sa̠tā̠ śṛ̠ṅgā a̍śṛ̠ṅgā ā̍satā satā śṛ̠ṅgāḥ ।
6) a̠śṛ̠ṅgā-ssa̠tī-ssa̠tī ra̍śṛ̠ṅgā a̍śṛ̠ṅgā-ssa̠tīḥ ।
7) sa̠tī-śśṛṅgā̍ṇi̠ śṛṅgā̍ṇi sa̠tī-ssa̠tī-śśṛṅgā̍ṇi ।
8) śṛṅgā̍ṇi̠ siṣā̍santī̠-ssiṣā̍santī̠-śśṛṅgā̍ṇi̠ śṛṅgā̍ṇi̠ siṣā̍santīḥ ।
9) siṣā̍santī̠ stāsā̠-ntāsā̠gṃ̠ siṣā̍santī̠-ssiṣā̍santī̠ stāsā̎m ।
10) tāsā̠-ndaśa̠ daśa̠ tāsā̠-ntāsā̠-ndaśa̍ ।
11) daśa̠ māsā̠ māsā̠ daśa̠ daśa̠ māsā̎ḥ ।
12) māsā̠ niṣa̍ṇṇā̠ niṣa̍ṇṇā̠ māsā̠ māsā̠ niṣa̍ṇṇāḥ ।
13) niṣa̍ṇṇā̠ āsa̠-nnāsa̠-nniṣa̍ṇṇā̠ niṣa̍ṇṇā̠ āsann̍ ।
13) niṣa̍ṇṇā̠ iti̠ ni - sa̠nnā̠ḥ ।
14) āsa̠-nnathā thāsa̠-nnāsa̠-nnatha̍ ।
15) atha̠ śṛṅgā̍ṇi̠ śṛṅgā̠ ṇyathātha̠ śṛṅgā̍ṇi ।
16) śṛṅgā̎ ṇyajāyantā jāyanta̠ śṛṅgā̍ṇi̠ śṛṅgā̎ ṇyajāyanta ।
17) a̠jā̠ya̠nta̠ tā stā a̍jāyantā jāyanta̠ tāḥ ।
18) tā a̍bruva-nnabruva̠-ntā stā a̍bruvann ।
19) a̠bru̠va̠-nnarā̠thsmā rā̎thsmā bruva-nnabruva̠-nnarā̎thsma ।
20) arā̠ths mōdu darā̠thsmā rā̠thsmōt ।
21) u-tti̍ṣṭhāma tiṣṭhā̠ mōdu-tti̍ṣṭhāma ।
22) ti̠ṣṭhā̠mā vāva̍ tiṣṭhāma tiṣṭhā̠ māva̍ ।
23) ava̠ ta-nta mavāva̠ tam ।
24) ta-ṅkāma̠-ṅkāma̠-nta-nta-ṅkāma̎m ।
25) kāma̍ maruthsma hyaruthsmahi̠ kāma̠-ṅkāma̍ maruthsmahi ।
26) a̠ru̠thsma̠hi̠ yēna̠ yēnā̍ ruthsma hyaruthsmahi̠ yēna̍ ।
27) yēna̠ kāmē̍na̠ kāmē̍na̠ yēna̠ yēna̠ kāmē̍na ।
28) kāmē̍na̠ nyaṣa̍dāma̠ nyaṣa̍dāma̠ kāmē̍na̠ kāmē̍na̠ nyaṣa̍dāma ।
29) nyaṣa̍dā̠mētīti̠ nyaṣa̍dāma̠ nyaṣa̍dā̠mēti̍ ।
29) nyaṣa̍dā̠mēti̍ ni - asa̍dāma ।
30) iti̠ tāsā̠-ntāsā̠ mitīti̠ tāsā̎m ।
31) tāsā̍ mu vu̠ tāsā̠-ntāsā̍ mu ।
32) u̠ tu tū̍ tu ।
33) tvai vai tutvai ।
34) vā a̍bruva-nnabruva̠n̠. vai vā a̍bruvann ।
35) a̠bru̠va̠-nna̠rdhā a̠rdhā a̍bruva-nnabruva-nna̠rdhāḥ ।
36) a̠rdhā vā̍ vā̠ 'rdhā a̠rdhā vā̎ ।
37) vā̠ yāva̍tī̠-ryāva̍tī-rvā vā̠ yāva̍tīḥ ।
38) yāva̍tī-rvā vā̠ yāva̍tī̠-ryāva̍tī-rvā ।
39) vā ''sā̍mahā̠ āsā̍mahai vā̠ vā ''sā̍mahai ।
40) āsā̍mahā ē̠vaivā sā̍mahā̠ āsā̍mahā ē̠va ।
41) ē̠vēmā vi̠mā vē̠vaivēmau ।
42) i̠mau dvā̍da̠śau dvā̍da̠śā vi̠mā vi̠mau dvā̍da̠śau ।
43) dvā̠da̠śau māsau̠ māsau̎ dvāda̠śau dvā̍da̠śau māsau̎ ।
44) māsau̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra-mmāsau̠ māsau̍ saṃvathsa̠ram ।
45) sa̠ṃva̠thsa̠ragṃ sa̠mpādya̍ sa̠mpādya̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ragṃ sa̠mpādya̍ ।
45) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
46) sa̠mpā dyōdu-thsa̠mpādya̍ sa̠mpā dyōt ।
46) sa̠mpādyēti̍ saṃ - pādya̍ ।
47) u-tti̍ṣṭhāma tiṣṭhā̠ mōdu-tti̍ṣṭhāma ।
48) ti̠ṣṭhā̠ mētīti̍ tiṣṭhāma tiṣṭhā̠ mēti̍ ।
49) iti̠ tāsā̠-ntāsā̠ mitīti̠ tāsā̎m ।
50) tāsā̎-ndvāda̠śē dvā̍da̠śē tāsā̠-ntāsā̎-ndvāda̠śē ।
॥ 7 ॥ (50/54)
1) dvā̠da̠śē mā̠si mā̠si dvā̍da̠śē dvā̍da̠śē mā̠si ।
2) mā̠si śṛṅgā̍ṇi̠ śṛṅgā̍ṇi mā̠si mā̠si śṛṅgā̍ṇi ।
3) śṛṅgā̍ṇi̠ pra pra śṛṅgā̍ṇi̠ śṛṅgā̍ṇi̠ pra ।
4) prā va̍rtantā vartanta̠ pra prā va̍rtanta ।
5) a̠va̠rta̠nta̠ śra̠ddhayā̎ śra̠ddhayā̍ 'vartantā vartanta śra̠ddhayā̎ ।
6) śra̠ddhayā̍ vā vā śra̠ddhayā̎ śra̠ddhayā̍ vā ।
6) śra̠ddhayēti̍ śrat - dhayā̎ ।
7) vā 'śra̍ddha̠yā 'śra̍ddhayā vā̠ vā 'śra̍ddhayā ।
8) aśra̍ddhayā vā̠ vā 'śra̍ddha̠yā 'śra̍ddhayā vā ।
8) aśra̍ddha̠yētyaśra̍t - dha̠yā̠ ।
9) vā̠ tā stā vā̍ vā̠ tāḥ ।
10) tā i̠mā i̠mā stā stā i̠māḥ ।
11) i̠mā yā yā i̠mā i̠mā yāḥ ।
12) yā stū̍pa̠rā stū̍pa̠rā yā yā stū̍pa̠rāḥ ।
13) tū̠pa̠rā u̠bhayya̍ u̠bhayya̍ stūpa̠rā stū̍pa̠rā u̠bhayya̍ḥ ।
14) u̠bhayyō̠ vāva vāvōbhayya̍ u̠bhayyō̠ vāva ।
15) vāva tā stā vāva vāva tāḥ ।
16) tā ā̎rdhnuva-nnārdhnuva̠-ntā stā ā̎rdhnuvann ।
17) ā̠rdhnu̠va̠n̠. yā yā ā̎rdhnuva-nnārdhnuva̠n̠. yāḥ ।
18) yā ścha̍ cha̠ yā yā ścha̍ ।
19) cha̠ śṛṅgā̍ṇi̠ śṛṅgā̍ṇi cha cha̠ śṛṅgā̍ṇi ।
20) śṛṅgā̠ ṇyasa̍nva̠-nnasa̍nva̠-ñChṛṅgā̍ṇi̠ śṛṅgā̠ ṇyasa̍nvann ।
21) asa̍nva̠n̠. yā yā asa̍nva̠-nnasa̍nva̠n̠. yāḥ ।
22) yā ścha̍ cha̠ yā yā ścha̍ ।
23) chōrja̠ mūrja̍-ñcha̠ chōrja̎m ।
24) ūrja̍ ma̠vāru̍ndhatā̠ vāru̍ndha̠ tōrja̠ mūrja̍ ma̠vāru̍ndhata ।
25) a̠vāru̍ndhata̠ rddhnō tyṛ̠ddhnō tya̠vāru̍ndhatā̠ vāru̍ndhata̠ rddhnōti̍ ।
25) a̠vāru̍ndha̠tētya̍va - aru̍ndhata ।
26) ṛ̠ddhnōti̍ da̠śasu̍ da̠śa svṛ̠ddhnō tyṛ̠ddhnōti̍ da̠śasu̍ ।
27) da̠śasu̍ mā̠su mā̠su da̠śasu̍ da̠śasu̍ mā̠su ।
27) da̠śasviti̍ da̠śa - su̠ ।
28) mā̠sū̎ttiṣṭha̍-nnu̠ttiṣṭha̍-nmā̠su mā̠sū̎ttiṣṭhann̍ ।
29) u̠ttiṣṭha̍-nnṛ̠ddhnō tyṛ̠ddhnō tyu̠ttiṣṭha̍-nnu̠ttiṣṭha̍-nnṛ̠ddhnōti̍ ।
29) u̠ttiṣṭha̠nnityu̍t - tiṣṭhann̍ ।
30) ṛ̠ddhnōti̍ dvāda̠śasu̍ dvāda̠śa svṛ̠ddhnō tyṛ̠ddhnōti̍ dvāda̠śasu̍ ।
31) dvā̠da̠śasu̠ yō yō dvā̍da̠śasu̍ dvāda̠śasu̠ yaḥ ।
31) dvā̠da̠śasviti̍ dvāda̠śa - su̠ ।
32) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
33) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
34) vēda̍ pa̠dēna̍ pa̠dēna̠ vēda̠ vēda̍ pa̠dēna̍ ।
35) pa̠dēna̠ khalu̠ khalu̍ pa̠dēna̍ pa̠dēna̠ khalu̍ ।
36) khalu̠ vai vai khalu̠ khalu̠ vai ।
37) vā ē̠ta ē̠tē vai vā ē̠tē ।
38) ē̠tē ya̍nti yantyē̠ta ē̠tē ya̍nti ।
39) ya̠nti̠ vi̠ndati̍ vi̠ndati̍ yanti yanti vi̠ndati̍ ।
40) vi̠ndati̠ khalu̠ khalu̍ vi̠ndati̍ vi̠ndati̠ khalu̍ ।
41) khalu̠ vai vai khalu̠ khalu̠ vai ।
42) vai pa̠dēna̍ pa̠dēna̠ vai vai pa̠dēna̍ ।
43) pa̠dēna̠ yan. ya-npa̠dēna̍ pa̠dēna̠ yann ।
44) ya-nta-tta-dyan. ya-ntat ।
45) ta-dvai vai ta-tta-dvai ।
46) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
47) ē̠ta dṛ̠ddha mṛ̠ddha mē̠ta dē̠ta dṛ̠ddham ।
48) ṛ̠ddha maya̍na̠ maya̍na mṛ̠ddha mṛ̠ddha maya̍nam ।
49) aya̍na̠-ntasmā̠-ttasmā̠ daya̍na̠ maya̍na̠-ntasmā̎t ।
50) tasmā̍ dē̠ta dē̠ta-ttasmā̠-ttasmā̍ dē̠tat ।
51) ē̠ta-dgō̠sani̍ gō̠sa nyē̠ta dē̠ta-dgō̠sani̍ ।
52) gō̠sanīti̍ gō - sani̍ ।
॥ 8 ॥ (52/58)
॥ a. 2 ॥
1) pra̠tha̠mē mā̠si mā̠si pra̍tha̠mē pra̍tha̠mē mā̠si ।
2) mā̠si pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ mā̠si mā̠si pṛ̠ṣṭhāni̍ ।
3) pṛ̠ṣṭhā nyupōpa̍ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhā nyupa̍ ।
4) upa̍ yanti ya̠ntyupōpa̍ yanti ।
5) ya̠nti̠ ma̠ddhya̠mē ma̍ddhya̠mē ya̍nti yanti maddhya̠mē ।
6) ma̠ddhya̠ma upōpa̍ maddhya̠mē ma̍ddhya̠ma upa̍ ।
7) upa̍ yanti ya̠ntyupōpa̍ yanti ।
8) ya̠ntyu̠tta̠ma u̍tta̠mē ya̍nti yantyutta̠mē ।
9) u̠tta̠ma upōpō̎tta̠ma u̍tta̠ma upa̍ ।
9) u̠tta̠ma ityu̍t - ta̠mē ।
10) upa̍ yanti ya̠ntyupōpa̍ yanti ।
11) ya̠nti̠ ta-tta-dya̍nti yanti̠ tat ।
12) tadā̍hu rāhu̠ sta-ttadā̍huḥ ।
13) ā̠hu̠-ryāṃ yā mā̍hu rāhu̠-ryām ।
14) yāṃ vai vai yāṃ yāṃ vai ।
15) vai tri stri-rvai vai triḥ ।
16) tri rēka̠ syaika̍sya̠ tri stri rēka̍sya ।
17) ēka̠ syāhnō 'hna̠ ēka̠ syaika̠ syāhna̍ḥ ।
18) ahna̍ upa̠sīda̍ ntyupa̠sīda̠ ntyahnō 'hna̍ upa̠sīda̍nti ।
19) u̠pa̠sīda̍nti da̠hra-nda̠hra mu̍pa̠sīda̍ ntyupa̠sīda̍nti da̠hram ।
19) u̠pa̠sīda̠ntītyu̍pa - sīda̍nti ।
20) da̠hraṃ vai vai da̠hra-nda̠hraṃ vai ।
21) vai sā sā vai vai sā ।
22) sā 'pa̍rābhyā̠ mapa̍rābhyā̠gṃ̠ sā sā 'pa̍rābhyām ।
23) apa̍rābhyā̠-ndōhā̎bhyā̠-ndōhā̎bhyā̠ mapa̍rābhyā̠ mapa̍rābhyā̠-ndōhā̎bhyām ।
24) dōhā̎bhyā-nduhē duhē̠ dōhā̎bhyā̠-ndōhā̎bhyā-nduhē ।
25) du̠hē 'thātha̍ duhē du̠hē 'tha̍ ।
26) atha̠ kuta̠ḥ kutō 'thātha̠ kuta̍ḥ ।
27) kuta̠-ssā sā kuta̠ḥ kuta̠-ssā ।
28) sā dhō̎kṣyatē dhōkṣyatē̠ sā sā dhō̎kṣyatē ।
29) dhō̠kṣya̠tē̠ yāṃ yā-ndhō̎kṣyatē dhōkṣyatē̠ yām ।
30) yā-ndvāda̍śa̠ dvāda̍śa̠ yāṃ yā-ndvāda̍śa ।
31) dvāda̍śa̠ kṛtva̠ḥ kṛtvō̠ dvāda̍śa̠ dvāda̍śa̠ kṛtva̍ḥ ।
32) kṛtva̍ upa̠sīda̍ ntyupa̠sīda̍nti̠ kṛtva̠ḥ kṛtva̍ upa̠sīda̍nti ।
33) u̠pa̠sīda̠ntītī tyu̍pa̠sīda̍ ntyupa̠sīda̠ntīti̍ ।
33) u̠pa̠sīda̠ntītyu̍pa - sīda̍nti ।
34) iti̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra mitīti̍ saṃvathsa̠ram ।
35) sa̠ṃva̠thsa̠ragṃ sa̠mpādya̍ sa̠mpādya̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ragṃ sa̠mpādya̍ ।
35) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
36) sa̠mpādyō̎tta̠ma u̍tta̠mē sa̠mpādya̍ sa̠mpādyō̎tta̠mē ।
36) sa̠mpādyēti̍ saṃ - pādya̍ ।
37) u̠tta̠mē mā̠si mā̠syu̍tta̠ma u̍tta̠mē mā̠si ।
37) u̠tta̠ma ityu̍t - ta̠mē ।
38) mā̠si sa̠kṛ-thsa̠kṛ-nmā̠si mā̠si sa̠kṛt ।
39) sa̠kṛ-tpṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ sa̠kṛ-thsa̠kṛ-tpṛ̠ṣṭhāni̍ ।
40) pṛ̠ṣṭhā nyupōpa̍ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhā nyupa̍ ।
41) upē̍yu riyu̠ rupōpē̍yuḥ ।
42) i̠yu̠ sta-ttadi̍yu riyu̠ stat ।
43) ta-dyaja̍mānā̠ yaja̍mānā̠ sta-tta-dyaja̍mānāḥ ।
44) yaja̍mānā ya̠jñaṃ ya̠jñaṃ yaja̍mānā̠ yaja̍mānā ya̠jñam ।
45) ya̠jña-mpa̠śū-npa̠śūn. ya̠jñaṃ ya̠jña-mpa̠śūn ।
46) pa̠śūnavāva̍ pa̠śū-npa̠śūnava̍ ।
47) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
48) ru̠ndha̠tē̠ sa̠mu̠dragṃ sa̍mu̠dragṃ ru̍ndhatē rundhatē samu̠dram ।
49) sa̠mu̠draṃ vai vai sa̍mu̠dragṃ sa̍mu̠draṃ vai ।
50) vā ē̠ta ē̠tē vai vā ē̠tē ।
॥ 9 ॥ (50/56)
1) ē̠tē̍ 'navā̠ra ma̍navā̠ra mē̠ta ē̠tē̍ 'navā̠ram ।
2) a̠na̠vā̠ra ma̍pā̠ra ma̍pā̠ra ma̍navā̠ra ma̍navā̠ra ma̍pā̠ram ।
3) a̠pā̠ra-mpra prā pā̠ra ma̍pā̠ra-mpra ।
4) pra pla̍vantē plavantē̠ pra pra pla̍vantē ।
5) pla̠va̠ntē̠ yē yē pla̍vantē plavantē̠ yē ।
6) yē sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ yē yē sa̍ṃvathsa̠ram ।
7) sa̠ṃva̠thsa̠ra mu̍pa̠ya ntyu̍pa̠yanti̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra mu̍pa̠yanti̍ ।
7) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
8) u̠pa̠yanti̠ ya-dyadu̍pa̠ya ntyu̍pa̠yanti̠ yat ।
8) u̠pa̠yantītyu̍pa - yanti̍ ।
9) ya-dbṛ̍hadrathanta̠rē bṛ̍hadrathanta̠rē ya-dya-dbṛ̍hadrathanta̠rē ।
10) bṛ̠ha̠dra̠tha̠nta̠rē a̠nvarjē̍yu ra̠nvarjē̍yu-rbṛhadrathanta̠rē bṛ̍hadrathanta̠rē a̠nvarjē̍yuḥ ।
10) bṛ̠ha̠dra̠tha̠nta̠rē iti̍ bṛhat - ra̠tha̠nta̠rē ।
11) a̠nvarjē̍yu̠-ryathā̠ yathā̠ 'nvarjē̍yu ra̠nvarjē̍yu̠-ryathā̎ ।
11) a̠nvarjē̍yu̠ritya̍nu - arjē̍yuḥ ।
12) yathā̠ maddhyē̠ maddhyē̠ yathā̠ yathā̠ maddhyē̎ ।
13) maddhyē̍ samu̠drasya̍ samu̠drasya̠ maddhyē̠ maddhyē̍ samu̠drasya̍ ।
14) sa̠mu̠drasya̍ pla̠va-mpla̠vagṃ sa̍mu̠drasya̍ samu̠drasya̍ pla̠vam ।
15) pla̠va ma̠nvarjē̍yu ra̠nvarjē̍yuḥ pla̠va-mpla̠va ma̠nvarjē̍yuḥ ।
16) a̠nvarjē̍yu stā̠dṛ-ktā̠dṛ ga̠nvarjē̍yu ra̠nvarjē̍yu stā̠dṛk ।
16) a̠nvarjē̍yu̠ritya̍nu - arjē̍yuḥ ।
17) tā̠dṛ-kta-tta-ttā̠dṛ-ktā̠dṛ-ktat ।
18) tadanu̍thsarga̠ manu̍thsarga̠-nta-ttadanu̍thsargam ।
19) anu̍thsarga-mbṛhadrathanta̠rābhyā̎-mbṛhadrathanta̠rābhyā̠ manu̍thsarga̠ manu̍thsarga-mbṛhadrathanta̠rābhyā̎m ।
19) anu̍thsarga̠mityanu̍t - sa̠rga̠m ।
20) bṛ̠ha̠dra̠tha̠nta̠rābhyā̍ mi̠tvētvā bṛ̍hadrathanta̠rābhyā̎-mbṛhadrathanta̠rābhyā̍ mi̠tvā ।
20) bṛ̠ha̠dra̠tha̠nta̠rābhyā̠miti̍ bṛhat - ra̠tha̠nta̠rābhyā̎m ।
21) i̠tvā pra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā mi̠tvētvā pra̍ti̠ṣṭhām ।
22) pra̠ti̠ṣṭhā-ṅga̍chChanti gachChanti prati̠ṣṭhā-mpra̍ti̠ṣṭhā-ṅga̍chChanti ।
22) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
23) ga̠chCha̠nti̠ sarvē̎bhya̠-ssarvē̎bhyō gachChanti gachChanti̠ sarvē̎bhyaḥ ।
24) sarvē̎bhyō̠ vai vai sarvē̎bhya̠-ssarvē̎bhyō̠ vai ।
25) vai kāmē̎bhya̠ḥ kāmē̎bhyō̠ vai vai kāmē̎bhyaḥ ।
26) kāmē̎bhya-ssa̠ndhi-ssa̠ndhiḥ kāmē̎bhya̠ḥ kāmē̎bhya-ssa̠ndhiḥ ।
27) sa̠ndhi-rdu̍hē duhē sa̠ndhi-ssa̠ndhi-rdu̍hē ।
27) sa̠ndhiriti̍ saṃ - dhiḥ ।
28) du̠hē̠ ta-tta-ddu̍hē duhē̠ tat ।
29) ta-dyaja̍mānā̠ yaja̍mānā̠ sta-tta-dyaja̍mānāḥ ।
30) yaja̍mānā̠-ssarvā̠-nthsarvā̠n̠. yaja̍mānā̠ yaja̍mānā̠-ssarvān̍ ।
31) sarvā̠n kāmā̠n kāmā̠-nthsarvā̠-nthsarvā̠n kāmān̍ ।
32) kāmā̠ navāva̠ kāmā̠n kāmā̠ nava̍ ।
33) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
34) ru̠ndha̠ta̠ iti̍ rundhatē ।
॥ 10 ॥ (34/43)
॥ a. 3 ॥
1) sa̠mā̠nya̍ ṛcha̠ ṛcha̍-ssamā̠nya̍-ssamā̠nya̍ ṛcha̍ḥ ।
2) ṛchō̍ bhavanti bhava̠ntyṛcha̠ ṛchō̍ bhavanti ।
3) bha̠va̠nti̠ ma̠nu̠ṣya̠lō̠kō ma̍nuṣyalō̠kō bha̍vanti bhavanti manuṣyalō̠kaḥ ।
4) ma̠nu̠ṣya̠lō̠kō vai vai ma̍nuṣyalō̠kō ma̍nuṣyalō̠kō vai ।
4) ma̠nu̠ṣya̠lō̠ka iti̍ manuṣya - lō̠kaḥ ।
5) vā ṛcha̠ ṛchō̠ vai vā ṛcha̍ḥ ।
6) ṛchō̍ manuṣyalō̠kā-nma̍nuṣyalō̠kā dṛcha̠ ṛchō̍ manuṣyalō̠kāt ।
7) ma̠nu̠ṣya̠lō̠kā dē̠vaiva ma̍nuṣyalō̠kā-nma̍nuṣyalō̠kā dē̠va ।
7) ma̠nu̠ṣya̠lō̠kāditi̍ manuṣya - lō̠kāt ।
8) ē̠va na naivaiva na ।
9) na ya̍nti yanti̠ na na ya̍nti ।
10) ya̠ntya̠nyada̍ nyada̠nyada̍nya-dyanti yantya̠nyada̍nyat ।
11) a̠nyada̍nya̠-thsāma̠ sāmā̠ nyada̍nyada̠ nyada̍nya̠-thsāma̍ ।
11) a̠nyada̍nya̠ditya̠nyat - a̠nya̠t ।
12) sāma̍ bhavati bhavati̠ sāma̠ sāma̍ bhavati ।
13) bha̠va̠ti̠ dē̠va̠lō̠kō dē̍valō̠kō bha̍vati bhavati dēvalō̠kaḥ ।
14) dē̠va̠lō̠kō vai vai dē̍valō̠kō dē̍valō̠kō vai ।
14) dē̠va̠lō̠ka iti̍ dēva - lō̠kaḥ ।
15) vai sāma̠ sāma̠ vai vai sāma̍ ।
16) sāma̍ dēvalō̠kā-ddē̍valō̠kā-thsāma̠ sāma̍ dēvalō̠kāt ।
17) dē̠va̠lō̠kā dē̠vaiva dē̍valō̠kā-ddē̍valō̠kā dē̠va ।
17) dē̠va̠lō̠kāditi̍ dēva - lō̠kāt ।
18) ē̠vā nyama̍nya ma̠nyama̍nya mē̠vai vānyama̍nyam ।
19) a̠nyama̍nya-mmanuṣyalō̠ka-mma̍nuṣyalō̠ka ma̠nyama̍nya ma̠nyama̍nya-mmanuṣyalō̠kam ।
19) a̠nyama̍nya̠mitya̠nyaṃ - a̠nya̠m ।
20) ma̠nu̠ṣya̠lō̠ka-mpra̍tyava̠rōha̍ntaḥ pratyava̠rōha̍ntō manuṣyalō̠ka-mma̍nuṣyalō̠ka-mpra̍tyava̠rōha̍ntaḥ ।
20) ma̠nu̠ṣya̠lō̠kamiti̍ manuṣya - lō̠kam ।
21) pra̠tya̠va̠rōha̍ntō yanti yanti pratyava̠rōha̍ntaḥ pratyava̠rōha̍ntō yanti ।
21) pra̠tya̠va̠rōha̍nta̠ iti̍ prati - a̠va̠rōha̍ntaḥ ।
22) ya̠nti̠ jaga̍tī̠-ñjaga̍tīṃ yanti yanti̠ jaga̍tīm ।
23) jaga̍tī̠ magrē 'grē̠ jaga̍tī̠-ñjaga̍tī̠ magrē̎ ।
24) agra̠ upōpāgrē 'gra̠ upa̍ ।
25) upa̍ yanti ya̠ntyupōpa̍ yanti ।
26) ya̠nti̠ jaga̍tī̠-ñjaga̍tīṃ yanti yanti̠ jaga̍tīm ।
27) jaga̍tī̠ṃ vai vai jaga̍tī̠-ñjaga̍tī̠ṃ vai ।
28) vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai vai Chandāgṃ̍si ।
29) Chandāgṃ̍si pra̠tyava̍rōhanti pra̠tyava̍rōhanti̠ Chandāgṃ̍si̠ Chandāgṃ̍si pra̠tyava̍rōhanti ।
30) pra̠tyava̍rōha ntyāgraya̠ṇa mā̎graya̠ṇa-mpra̠tyava̍rōhanti pra̠tyava̍rōha ntyāgraya̠ṇam ।
30) pra̠tyava̍rōha̠ntīti̍ prati - ava̍rōhanti ।
31) ā̠gra̠ya̠ṇa-ṅgrahā̠ grahā̍ āgraya̠ṇa mā̎graya̠ṇa-ṅgrahā̎ḥ ।
32) grahā̍ bṛ̠ha-dbṛ̠ha-dgrahā̠ grahā̍ bṛ̠hat ।
33) bṛ̠ha-tpṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ bṛ̠ha-dbṛ̠ha-tpṛ̠ṣṭhāni̍ ।
34) pṛ̠ṣṭhāni̍ trayastri̠gṃ̠śa-ntra̍yastri̠gṃ̠śa-mpṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ trayastri̠gṃ̠śam ।
35) tra̠ya̠stri̠gṃ̠śagg stōmā̠-sstōmā̎ strayastri̠gṃ̠śa-ntra̍yastri̠gṃ̠śagg stōmā̎ḥ ।
35) tra̠ya̠stri̠gṃ̠śamiti̍ trayaḥ - tri̠gṃ̠śam ।
36) stōmā̠ stasmā̠-ttasmā̠-thstōmā̠-sstōmā̠ stasmā̎t ।
37) tasmā̠j jyāyāgṃ̍sa̠-ñjyāyāgṃ̍sa̠-ntasmā̠-ttasmā̠j jyāyāgṃ̍sam ।
38) jyāyāgṃ̍sa̠-ṅkanī̍yā̠n kanī̍yā̠n jyāyāgṃ̍sa̠-ñjyāyāgṃ̍sa̠-ṅkanī̍yān ।
39) kanī̍yā-npra̠tyava̍rōhati pra̠tyava̍rōhati̠ kanī̍yā̠n kanī̍yā-npra̠tyava̍rōhati ।
40) pra̠tyava̍rōhati vaiśvakarma̠ṇō vai̎śvakarma̠ṇaḥ pra̠tyava̍rōhati pra̠tyava̍rōhati vaiśvakarma̠ṇaḥ ।
40) pra̠tyava̍rōha̠tīti̍ prati - ava̍rōhati ।
41) vai̠śva̠ka̠rma̠ṇō gṛ̍hyatē gṛhyatē vaiśvakarma̠ṇō vai̎śvakarma̠ṇō gṛ̍hyatē ।
41) vai̠śva̠ka̠rma̠ṇa iti̍ vaiśva - ka̠rma̠ṇaḥ ।
42) gṛ̠hya̠tē̠ viśvā̍ni̠ viśvā̍ni gṛhyatē gṛhyatē̠ viśvā̍ni ।
43) viśvā̎nyē̠vaiva viśvā̍ni̠ viśvā̎ nyē̠va ।
44) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
45) tēna̠ karmā̍ṇi̠ karmā̍ṇi̠ tēna̠ tēna̠ karmā̍ṇi ।
46) karmā̍ṇi̠ yaja̍mānā̠ yaja̍mānā̠ḥ karmā̍ṇi̠ karmā̍ṇi̠ yaja̍mānāḥ ।
47) yaja̍mānā̠ avāva̠ yaja̍mānā̠ yaja̍mānā̠ ava̍ ।
48) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
49) ru̠ndha̠ta̠ ā̠di̠tya ā̍di̠tyō ru̍ndhatē rundhata ādi̠tyaḥ ।
50) ā̠di̠tyō gṛ̍hyatē gṛhyata ādi̠tya ā̍di̠tyō gṛ̍hyatē ।
॥ 11 ॥ (50/62)
1) gṛ̠hya̠ta̠ i̠ya mi̠ya-ṅgṛ̍hyatē gṛhyata i̠yam ।
2) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
3) vā adi̍ti̠ radi̍ti̠-rvai vā adi̍tiḥ ।
4) adi̍ti ra̠syā ma̠syā madi̍ti̠ radi̍ti ra̠syām ।
5) a̠syā mē̠vai vāsyā ma̠syā mē̠va ।
6) ē̠va prati̠ pratyē̠vaiva prati̍ ।
7) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
8) ti̠ṣṭha̠ ntya̠nyō̎nyō̠ 'nyō̎nya stiṣṭhanti tiṣṭha ntya̠nyō̎nyaḥ ।
9) a̠nyō̎nyō gṛhyētē gṛhyētē a̠nyō̎nyō̠ 'nyō̎nyō gṛhyētē ।
9) a̠nyō̎nya̠ itya̠nyaḥ - a̠nya̠ḥ ।
10) gṛ̠hyē̠tē̠ mi̠thu̠na̠tvāya̍ mithuna̠tvāya̍ gṛhyētē gṛhyētē mithuna̠tvāya̍ ।
10) gṛ̠hyē̠tē̠ iti̍ gṛhyētē ।
11) mi̠thu̠na̠tvāya̠ prajā̎tyai̠ prajā̎tyai mithuna̠tvāya̍ mithuna̠tvāya̠ prajā̎tyai ।
11) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
12) prajā̎tyā avānta̠ra ma̍vānta̠ra-mprajā̎tyai̠ prajā̎tyā avānta̠ram ।
12) prajā̎tyā̠ iti̠ pra - jā̠tyai̠ ।
13) a̠vā̠nta̠raṃ vai vā a̍vānta̠ra ma̍vānta̠raṃ vai ।
13) a̠vā̠nta̠ramitya̍va - a̠nta̠ram ।
14) vai da̍śarā̠trēṇa̍ daśarā̠trēṇa̠ vai vai da̍śarā̠trēṇa̍ ।
15) da̠śa̠rā̠trēṇa̍ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdaśarā̠trēṇa̍ daśarā̠trēṇa̍ pra̠jāpa̍tiḥ ।
15) da̠śa̠rā̠trēṇēti̍ daśa - rā̠trēṇa̍ ।
16) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
16) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
17) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
17) pra̠jā iti̍ pra - jāḥ ।
18) a̠sṛ̠ja̠ta̠ ya-dyada̍sṛjatā sṛjata̠ yat ।
19) ya-dda̍śarā̠trō da̍śarā̠trō ya-dya-dda̍śarā̠traḥ ।
20) da̠śa̠rā̠trō bhava̍ti̠ bhava̍ti daśarā̠trō da̍śarā̠trō bhava̍ti ।
20) da̠śa̠rā̠tra iti̍ daśa - rā̠traḥ ।
21) bhava̍ti pra̠jāḥ pra̠jā bhava̍ti̠ bhava̍ti pra̠jāḥ ।
22) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
22) pra̠jā iti̍ pra - jāḥ ।
23) ē̠va ta-ttadē̠vaiva tat ।
24) ta-dyaja̍mānā̠ yaja̍mānā̠ sta-tta-dyaja̍mānāḥ ।
25) yaja̍mānā-ssṛjantē sṛjantē̠ yaja̍mānā̠ yaja̍mānā-ssṛjantē ।
26) sṛ̠ja̠nta̠ ē̠tā mē̠tāgṃ sṛ̍jantē sṛjanta ē̠tām ।
27) ē̠tāgṃ ha̍ hai̠tā mē̠tāgṃ ha̍ ।
28) ha̠ vai vai ha̍ ha̠ vai ।
29) vā u̍da̠ṅka u̍da̠ṅkō vai vā u̍da̠ṅkaḥ ।
30) u̠da̠ṅka-śśau̎lbāya̠na-śśau̎lbāya̠na u̍da̠ṅka u̍da̠ṅka-śśau̎lbāya̠naḥ ।
31) śau̠lbā̠ya̠na-ssa̠trasya̍ sa̠trasya̍ śaulbāya̠na-śśau̎lbāya̠na-ssa̠trasya̍ ।
32) sa̠trasya rddhi̠ mṛddhigṃ̍ sa̠trasya̍ sa̠trasya rddhi̎m ।
33) ṛddhi̍ muvāchō vā̠cha rddhi̠ mṛddhi̍ muvācha ।
34) u̠vā̠cha̠ ya-dyadu̍vāchō vācha̠ yat ।
35) ya-dda̍śarā̠trō da̍śarā̠trō ya-dya-dda̍śarā̠traḥ ।
36) da̠śa̠rā̠trō ya-dya-dda̍śarā̠trō da̍śarā̠trō yat ।
36) da̠śa̠rā̠tra iti̍ daśa - rā̠traḥ ।
37) ya-dda̍śarā̠trō da̍śarā̠trō ya-dya-dda̍śarā̠traḥ ।
38) da̠śa̠rā̠trō bhava̍ti̠ bhava̍ti daśarā̠trō da̍śarā̠trō bhava̍ti ।
38) da̠śa̠rā̠tra iti̍ daśa - rā̠traḥ ।
39) bhava̍ti sa̠trasya̍ sa̠trasya̠ bhava̍ti̠ bhava̍ti sa̠trasya̍ ।
40) sa̠trasya rddhyā̠ ṛddhyai̍ sa̠trasya̍ sa̠trasya rddhyai̎ ।
41) ṛddhyā̠ athō̠ athō̠ ṛddhyā̠ ṛddhyā̠ athō̎ ।
42) athō̠ ya-dyadathō̠ athō̠ yat ।
42) athō̠ ityathō̎ ।
43) yadē̠ vaiva ya-dyadē̠va ।
44) ē̠va pūrvē̍ṣu̠ pūrvē̎ ṣvē̠vaiva pūrvē̍ṣu ।
45) pūrvē̠ṣvaha̠ ssvaha̍ssu̠ pūrvē̍ṣu̠ pūrvē̠ ṣvaha̍ssu ।
46) aha̍ssu̠ vilō̍ma̠ vilō̠mā ha̠ ssvaha̍ssu̠ vilō̍ma ।
46) aha̠ssvityaha̍ḥ - su̠ ।
47) vilō̍ma kri̠yatē̎ kri̠yatē̠ vilō̍ma̠ vilō̍ma kri̠yatē̎ ।
47) vilō̠mēti̠ vi - lō̠ma̠ ।
48) kri̠yatē̠ tasya̠ tasya̍ kri̠yatē̎ kri̠yatē̠ tasya̍ ।
49) tasyai̠vaiva tasya̠ tasyai̠va ।
50) ē̠vaiṣaiṣai vaivaiṣā ।
51) ē̠ṣā śānti̠-śśānti̍ rē̠ṣaiṣā śānti̍ḥ ।
52) śānti̠riti̠ śānti̍ḥ ।
॥ 12 ॥ (52/67)
॥ a. 4 ॥
1) yadi̠ sōmau̠ sōmau̠ yadi̠ yadi̠ sōmau̎ ।
2) sōmau̠ sagṃsu̍tau̠ sagṃsu̍tau̠ sōmau̠ sōmau̠ sagṃsu̍tau ।
3) sagṃsu̍tau̠ syātā̠g̠ syātā̠gṃ̠ sagṃsu̍tau̠ sagṃsu̍tau̠ syātā̎m ।
3) sagṃsu̍tā̠viti̠ saṃ - su̠tau̠ ।
4) syātā̎-mmaha̠ti ma̍ha̠ti syātā̠g̠ syātā̎-mmaha̠ti ।
5) ma̠ha̠ti rātri̍yai̠ rātri̍yai maha̠ti ma̍ha̠ti rātri̍yai ।
6) rātri̍yai prātaranuvā̠ka-mprā̍taranuvā̠kagṃ rātri̍yai̠ rātri̍yai prātaranuvā̠kam ।
7) prā̠ta̠ra̠nu̠vā̠ka mu̠pāku̍ryā du̠pāku̍ryā-tprātaranuvā̠ka-mprā̍taranuvā̠ka mu̠pāku̍ryāt ।
7) prā̠ta̠ra̠nu̠vā̠kamiti̍ prātaḥ - a̠nu̠vā̠kam ।
8) u̠pāku̍ryā̠-tpūrva̠ḥ pūrva̍ u̠pāku̍ryā du̠pāku̍ryā̠-tpūrva̍ḥ ।
8) u̠pāku̍ryā̠dityu̍pa - āku̍ryāt ।
9) pūrvō̠ vācha̠ṃ vācha̠-mpūrva̠ḥ pūrvō̠ vācha̎m ।
10) vācha̠-mpūrva̠ḥ pūrvō̠ vācha̠ṃ vācha̠-mpūrva̍ḥ ।
11) pūrvō̍ dē̠vatā̍ dē̠vatā̠ḥ pūrva̠ḥ pūrvō̍ dē̠vatā̎ḥ ।
12) dē̠vatā̠ḥ pūrva̠ḥ pūrvō̍ dē̠vatā̍ dē̠vatā̠ḥ pūrva̍ḥ ।
13) pūrva̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ pūrva̠ḥ pūrva̠ śChandāgṃ̍si ।
14) Chandāgṃ̍si vṛṅktē vṛṅktē̠ Chandāgṃ̍si̠ Chandāgṃ̍si vṛṅktē ।
15) vṛ̠ṅktē̠ vṛṣa̍ṇvatī̠ṃ vṛṣa̍ṇvatīṃ vṛṅktē vṛṅktē̠ vṛṣa̍ṇvatīm ।
16) vṛṣa̍ṇvatī-mprati̠pada̍-mprati̠pada̠ṃ vṛṣa̍ṇvatī̠ṃ vṛṣa̍ṇvatī-mprati̠pada̎m ।
16) vṛṣa̍ṇvatī̠miti̠ vṛṣaṇṇ̍ - va̠tī̠m ।
17) pra̠ti̠pada̍-ṅkuryā-tkuryā-tprati̠pada̍-mprati̠pada̍-ṅkuryāt ।
17) pra̠ti̠pada̠miti̍ prati - pada̎m ।
18) ku̠ryā̠-tprā̠ta̠ssa̠va̠nā-tprā̍tassava̠nā-tku̍ryā-tkuryā-tprātassava̠nāt ।
19) prā̠ta̠ssa̠va̠nā dē̠vaiva prā̍tassava̠nā-tprā̍tassava̠nā dē̠va ।
19) prā̠ta̠ssa̠va̠nāditi̍ prātaḥ - sa̠va̠nāt ।
20) ē̠vaiṣā̍ mēṣā mē̠vai vaiṣā̎m ।
21) ē̠ṣā̠ mindra̠ mindra̍ mēṣā mēṣā̠ mindra̎m ।
22) indra̍ṃ vṛṅktē vṛṅkta̠ indra̠ mindra̍ṃ vṛṅktē ।
23) vṛ̠ṅktē 'thō̠ athō̍ vṛṅktē vṛ̠ṅktē 'thō̎ ।
24) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
24) athō̠ ityathō̎ ।
25) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
26) ā̠hu̠-ssa̠va̠na̠mu̠khēsa̍vanamukhē savanamu̠khēsa̍vanamukha āhu rāhu-ssavanamu̠khēsa̍vanamukhē ।
27) sa̠va̠na̠mu̠khēsa̍vanamukhē kā̠ryā̍ kā̠ryā̍ savanamu̠khēsa̍vanamukhē savanamu̠khēsa̍vanamukhē kā̠ryā̎ ।
27) sa̠va̠na̠mu̠khēsa̍vanamukha̠ iti̍ savanamu̠khē - sa̠va̠na̠mu̠khē̠ ।
28) kā̠ryētīti̍ kā̠ryā̍ kā̠ryēti̍ ।
29) iti̍ savanamu̠khāthsa̍vanamukhā-thsavanamu̠khāthsa̍vanamukhā̠ ditīti̍ savanamu̠khāthsa̍vanamukhāt ।
30) sa̠va̠na̠mu̠khāthsa̍vanamukhā dē̠vaiva sa̍vanamu̠khāthsa̍vanamukhā-thsavanamu̠khāthsa̍vanamukhā dē̠va ।
30) sa̠va̠na̠mu̠khāthsa̍vanamukhā̠diti̍ savanamu̠khāt - sa̠va̠na̠mu̠khā̠t ।
31) ē̠vaiṣā̍ mēṣā mē̠vai vaiṣā̎m ।
32) ē̠ṣā̠ mindra̠ mindra̍ mēṣā mēṣā̠ mindra̎m ।
33) indra̍ṃ vṛṅktē vṛṅkta̠ indra̠ mindra̍ṃ vṛṅktē ।
34) vṛ̠ṅktē̠ sa̠ṃvē̠śāya̍ saṃvē̠śāya̍ vṛṅktē vṛṅktē saṃvē̠śāya̍ ।
35) sa̠ṃvē̠śā yō̍pavē̠śā yō̍pavē̠śāya̍ saṃvē̠śāya̍ saṃvē̠śā yō̍pavē̠śāya̍ ।
35) sa̠ṃvē̠śāyēti̍ saṃ - vē̠śāya̍ ।
36) u̠pa̠vē̠śāya̍ gāyatri̠yā gā̍yatri̠yā u̍pavē̠śā yō̍pavē̠śāya̍ gāyatri̠yāḥ ।
36) u̠pa̠vē̠śāyētyu̍pa - vē̠śāya̍ ।
37) gā̠ya̠tri̠yā stri̠ṣṭubha̍ stri̠ṣṭubhō̍ gāyatri̠yā gā̍yatri̠yā stri̠ṣṭubha̍ḥ ।
38) tri̠ṣṭubhō̠ jaga̍tyā̠ jaga̍tyā stri̠ṣṭubha̍ stri̠ṣṭubhō̠ jaga̍tyāḥ ।
39) jaga̍tyā anu̠ṣṭubhō̍ 'nu̠ṣṭubhō̠ jaga̍tyā̠ jaga̍tyā anu̠ṣṭubha̍ḥ ।
40) a̠nu̠ṣṭubha̍ḥ pa̠ṅktyāḥ pa̠ṅktyā a̍nu̠ṣṭubhō̍ 'nu̠ṣṭubha̍ḥ pa̠ṅktyāḥ ।
40) a̠nu̠ṣṭubha̠ itya̍nu - stubha̍ḥ ।
41) pa̠ṅktyā a̠bhibhū̎tyā a̠bhibhū̎tyai pa̠ṅktyāḥ pa̠ṅktyā a̠bhibhū̎tyai ।
42) a̠bhibhū̎tyai̠ svāhā̠ svāhā̠ 'bhibhū̎tyā a̠bhibhū̎tyai̠ svāhā̎ ।
42) a̠bhibhū̎tyā̠ itya̠bhi - bhū̠tyai̠ ।
43) svāhā̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ svāhā̠ svāhā̠ Chandāgṃ̍si ।
44) Chandāgṃ̍si̠ vai vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai ।
45) vai sa̍ṃvē̠śa-ssa̍ṃvē̠śō vai vai sa̍ṃvē̠śaḥ ।
46) sa̠ṃvē̠śa u̍pavē̠śa u̍pavē̠śa-ssa̍ṃvē̠śa-ssa̍ṃvē̠śa u̍pavē̠śaḥ ।
46) sa̠ṃvē̠śa iti̍ saṃ - vē̠śaḥ ।
47) u̠pa̠vē̠śa śChandō̍bhi̠ śChandō̍bhi rupavē̠śa u̍pavē̠śa śChandō̍bhiḥ ।
47) u̠pa̠vē̠śa ityu̍pa - vē̠śaḥ ।
48) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va ।
48) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
49) ē̠vaiṣā̍ mēṣā mē̠vai vaiṣā̎m ।
50) ē̠ṣā̠-ñChandāgṃ̍si̠ Chandāg̍ syēṣā mēṣā̠-ñChandāgṃ̍si ।
॥ 13 ॥ (50/66)
1) Chandāgṃ̍si vṛṅktē vṛṅktē̠ Chandāgṃ̍si̠ Chandāgṃ̍si vṛṅktē ।
2) vṛ̠ṅktē̠ sa̠ja̠nīyagṃ̍ saja̠nīya̍ṃ vṛṅktē vṛṅktē saja̠nīya̎m ।
3) sa̠ja̠nīya̠gṃ̠ śasya̠gṃ̠ śasyagṃ̍ saja̠nīyagṃ̍ saja̠nīya̠gṃ̠ śasya̎m ।
3) sa̠ja̠nīya̠miti̍ sa - ja̠nīya̎m ।
4) śasya̍ṃ viha̠vya̍ṃ viha̠vyagṃ̍ śasya̠gṃ̠ śasya̍ṃ viha̠vya̎m ।
5) vi̠ha̠vyagṃ̍ śasya̠gṃ̠ śasya̍ṃ viha̠vya̍ṃ viha̠vyagṃ̍ śasya̎m ।
5) vi̠ha̠vya̍miti̍ vi - ha̠vya̎m ।
6) śasya̍ ma̠gastya̍syā̠ gastya̍sya̠ śasya̠gṃ̠ śasya̍ ma̠gastya̍sya ।
7) a̠gastya̍sya kayāśu̠bhīya̍-ṅkayāśu̠bhīya̍ ma̠gastya̍syā̠ gastya̍sya kayāśu̠bhīya̎m ।
8) ka̠yā̠śu̠bhīya̠gṃ̠ śasya̠gṃ̠ śasya̍-ṅkayāśu̠bhīya̍-ṅkayāśu̠bhīya̠gṃ̠ śasya̎m ।
8) ka̠yā̠śu̠bhīya̠miti̍ kayā - śu̠bhīya̎m ।
9) śasya̍ mē̠tāva̍ dē̠tāva̠ch Chasya̠gṃ̠ śasya̍ mē̠tāva̍t ।
10) ē̠tāva̠-dvai vā ē̠tāva̍ dē̠tāva̠-dvai ।
11) vā a̍styasti̠ vai vā a̍sti ।
12) a̠sti̠ yāva̠-dyāva̍ dastyasti̠ yāva̍t ।
13) yāva̍ dē̠ta dē̠ta-dyāva̠-dyāva̍ dē̠tat ।
14) ē̠ta-dyāva̠-dyāva̍ dē̠ta dē̠ta-dyāva̍t ।
15) yāva̍ dē̠vaiva yāva̠-dyāva̍ dē̠va ।
16) ē̠vāstya styē̠vai vāsti̍ ।
17) asti̠ ta-ttada styasti̠ tat ।
18) tadē̍ṣā mēṣā̠-nta-ttadē̍ṣām ।
19) ē̠ṣā̠ṃ vṛ̠ṅktē̠ vṛ̠ṅkta̠ ē̠ṣā̠ mē̠ṣā̠ṃ vṛ̠ṅktē̠ ।
20) vṛ̠ṅktē̠ yadi̠ yadi̍ vṛṅktē vṛṅktē̠ yadi̍ ।
21) yadi̍ prātassava̠nē prā̍tassava̠nē yadi̠ yadi̍ prātassava̠nē ।
22) prā̠ta̠ssa̠va̠nē ka̠laśa̍ḥ ka̠laśa̍ḥ prātassava̠nē prā̍tassava̠nē ka̠laśa̍ḥ ।
22) prā̠ta̠ssa̠va̠na iti̍ prātaḥ - sa̠va̠nē ।
23) ka̠laśō̠ dīryē̍ta̠ dīryē̍ta ka̠laśa̍ḥ ka̠laśō̠ dīryē̍ta ।
24) dīryē̍ta vaiṣṇa̠vīṣu̍ vaiṣṇa̠vīṣu̠ dīryē̍ta̠ dīryē̍ta vaiṣṇa̠vīṣu̍ ।
25) vai̠ṣṇa̠vīṣu̍ śipivi̠ṣṭava̍tīṣu śipivi̠ṣṭava̍tīṣu vaiṣṇa̠vīṣu̍ vaiṣṇa̠vīṣu̍ śipivi̠ṣṭava̍tīṣu ।
26) śi̠pi̠vi̠ṣṭava̍tīṣu stuvīra-nthstuvīran chChipivi̠ṣṭava̍tīṣu śipivi̠ṣṭava̍tīṣu stuvīrann ।
26) śi̠pi̠vi̠ṣṭava̍tī̠ṣviti̍ śipivi̠ṣṭa - va̠tī̠ṣu̠ ।
27) stu̠vī̠ra̠n̠. ya-dya-thstu̍vīra-nthstuvīra̠n̠. yat ।
28) ya-dvai vai ya-dya-dvai ।
29) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
30) ya̠jñasyā̍ ti̠richya̍tē 'ti̠richya̍tē ya̠jñasya̍ ya̠jñasyā̍ ti̠richya̍tē ।
31) a̠ti̠richya̍tē̠ viṣṇu̠ṃ viṣṇu̍ mati̠richya̍tē 'ti̠richya̍tē̠ viṣṇu̎m ।
31) a̠ti̠richya̍ta̠ itya̍ti - richya̍tē ।
32) viṣṇu̠-nta-tta-dviṣṇu̠ṃ viṣṇu̠-ntat ।
33) tachChi̍pivi̠ṣṭagṃ śi̍pivi̠ṣṭa-nta-ttachChi̍pivi̠ṣṭam ।
34) śi̠pi̠vi̠ṣṭa ma̠bhya̍bhi śi̍pivi̠ṣṭagṃ śi̍pivi̠ṣṭa ma̠bhi ।
34) śi̠pi̠vi̠ṣṭamiti̍ śipi - vi̠ṣṭam ।
35) a̠bhya tya tya̠bhya̍ bhyati̍ ।
36) ati̍ richyatē richya̠tē 'tyati̍ richyatē ।
37) ri̠chya̠tē̠ ta-tta-dri̍chyatē richyatē̠ tat ।
38) ta-dviṣṇu̠-rviṣṇu̠ sta-tta-dviṣṇu̍ḥ ।
39) viṣṇu̍-śśipivi̠ṣṭa-śśi̍pivi̠ṣṭō viṣṇu̠-rviṣṇu̍-śśipivi̠ṣṭaḥ ।
40) śi̠pi̠vi̠ṣṭō 'ti̍ri̠ktē 'ti̍riktē śipivi̠ṣṭa-śśi̍pivi̠ṣṭō 'ti̍riktē ।
40) śi̠pi̠vi̠ṣṭa iti̍ śipi - vi̠ṣṭaḥ ।
41) ati̍rikta ē̠vai vāti̍ri̠ktē 'ti̍rikta ē̠va ।
41) ati̍rikta̠ ityati̍ - ri̠ktē̠ ।
42) ē̠vā ti̍rikta̠ mati̍rikta mē̠vai vāti̍riktam ।
43) ati̍rikta-ndadhāti dadhā̠ tyati̍rikta̠ mati̍rikta-ndadhāti ।
43) ati̍rikta̠mityati̍ - ri̠kta̠m ।
44) da̠dhā̠ tyathō̠ athō̍ dadhāti dadhā̠ tyathō̎ ।
45) athō̠ ati̍riktē̠nā ti̍riktē̠nāthō̠ athō̠ ati̍riktēna ।
45) athō̠ ityathō̎ ।
46) ati̍riktē nai̠vai vāti̍riktē̠nā ti̍riktēnai̠va ।
46) ati̍riktē̠nētyati̍ - ri̠ktē̠na̠ ।
47) ē̠vā ti̍rikta̠ mati̍rikta mē̠vai vāti̍riktam ।
48) ati̍rikta mā̠ptvā ''ptvā 'ti̍rikta̠ mati̍rikta mā̠ptvā ।
48) ati̍rikta̠mityati̍ - ri̠kta̠m ।
49) ā̠ptvā 'vāvā̠ ptvā ''ptvā 'va̍ ।
50) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
51) ru̠ndha̠tē̠ yadi̠ yadi̍ rundhatē rundhatē̠ yadi̍ ।
52) yadi̍ ma̠ddhyandi̍nē ma̠ddhyandi̍nē̠ yadi̠ yadi̍ ma̠ddhyandi̍nē ।
53) ma̠ddhyandi̍nē̠ dīryē̍ta̠ dīryē̍ta ma̠ddhyandi̍nē ma̠ddhyandi̍nē̠ dīryē̍ta ।
54) dīryē̍ta vaṣaṭkā̠rani̍dhanaṃ vaṣaṭkā̠rani̍dhana̠-ndīryē̍ta̠ dīryē̍ta vaṣaṭkā̠rani̍dhanam ।
55) va̠ṣa̠ṭkā̠rani̍dhana̠gṃ̠ sāma̠ sāma̍ vaṣaṭkā̠rani̍dhanaṃ vaṣaṭkā̠rani̍dhana̠gṃ̠ sāma̍ ।
55) va̠ṣa̠ṭkā̠rani̍dhana̠miti̍ vaṣaṭkā̠ra - ni̠dha̠na̠m ।
56) sāma̍ kuryuḥ kuryu̠-ssāma̠ sāma̍ kuryuḥ ।
57) ku̠ryu̠-rva̠ṣa̠ṭkā̠rō va̍ṣaṭkā̠raḥ ku̍ryuḥ kuryu-rvaṣaṭkā̠raḥ ।
58) va̠ṣa̠ṭkā̠rō vai vai va̍ṣaṭkā̠rō va̍ṣaṭkā̠rō vai ।
58) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ ।
59) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
60) ya̠jñasya̍ prati̠ṣṭhā pra̍ti̠ṣṭhā ya̠jñasya̍ ya̠jñasya̍ prati̠ṣṭhā ।
61) pra̠ti̠ṣṭhā pra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā pra̍ti̠ṣṭhā pra̍ti̠ṣṭhām ।
61) pra̠ti̠ṣṭhēti̍ prati - sthā ।
62) pra̠ti̠ṣṭhā mē̠vaiva pra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā mē̠va ।
62) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
63) ē̠vaina̍ dēna dē̠vai vaina̍t ।
64) ē̠na̠-dga̠ma̠ya̠nti̠ ga̠ma̠ya̠ ntyē̠na̠ dē̠na̠-dga̠ma̠ya̠nti̠ ।
65) ga̠ma̠ya̠nti̠ yadi̠ yadi̍ gamayanti gamayanti̠ yadi̍ ।
66) yadi̍ tṛtīyasava̠nē tṛ̍tīyasava̠nē yadi̠ yadi̍ tṛtīyasava̠nē ।
67) tṛ̠tī̠ya̠sa̠va̠na ē̠ta dē̠ta-ttṛ̍tīyasava̠nē tṛ̍tīyasava̠na ē̠tat ।
67) tṛ̠tī̠ya̠sa̠va̠na iti̍ tṛtīya - sa̠va̠nē ।
68) ē̠ta dē̠vai vaita dē̠ta dē̠va ।
69) ē̠vētyē̠va ।
॥ 14 ॥ (69/87)
॥ a. 5 ॥
1) ṣa̠ḍa̠hai-rmāsā̠-nmāsā̎n ṣaḍa̠hai ṣṣa̍ḍa̠hai-rmāsān̍ ।
1) ṣa̠ḍa̠hairiti̍ ṣaṭ - a̠haiḥ ।
2) māsā̎-nthsa̠mpādya̍ sa̠mpādya̠ māsā̠-nmāsā̎-nthsa̠mpādya̍ ।
3) sa̠mpādyā ha̠ raha̍-ssa̠mpādya̍ sa̠mpādyā ha̍ḥ ।
3) sa̠mpādyēti̍ saṃ - pādya̍ ।
4) aha̠ rudu daha̠ raha̠ rut ।
5) u-thsṛ̍janti sṛja̠ ntyudu-thsṛ̍janti ।
6) sṛ̠ja̠nti̠ ṣa̠ḍa̠hai ṣṣa̍ḍa̠hai-ssṛ̍janti sṛjanti ṣaḍa̠haiḥ ।
7) ṣa̠ḍa̠hair-hi hi ṣa̍ḍa̠hai ṣṣa̍ḍa̠hair-hi ।
7) ṣa̠ḍa̠hairiti̍ ṣaṭ - a̠haiḥ ।
8) hi māsā̠-nmāsā̠n̠. hi hi māsān̍ ।
9) māsā̎-nthsa̠mpaśya̍nti sa̠mpaśya̍nti̠ māsā̠-nmāsā̎-nthsa̠mpaśya̍nti ।
10) sa̠mpaśya̍ ntyardhamā̠sai ra̍rdhamā̠sai-ssa̠mpaśya̍nti sa̠mpaśya̍ ntyardhamā̠saiḥ ।
10) sa̠mpaśya̠ntīti̍ saṃ - paśya̍nti ।
11) a̠rdha̠mā̠sai-rmāsā̠-nmāsā̍na-rdhamā̠sai ra̍rdhamā̠sai-rmāsān̍ ।
11) a̠rdha̠mā̠sairitya̍rdha - mā̠saiḥ ।
12) māsā̎-nthsa̠mpādya̍ sa̠mpādya̠ māsā̠-nmāsā̎-nthsa̠mpādya̍ ।
13) sa̠mpādyā ha̠ raha̍-ssa̠mpādya̍ sa̠mpādyā ha̍ḥ ।
13) sa̠mpādyēti̍ saṃ - pādya̍ ।
14) aha̠ rudu daha̠ raha̠ rut ।
15) u-thsṛ̍janti sṛja̠ ntyudu-thsṛ̍janti ।
16) sṛ̠ja̠ ntya̠rdha̠mā̠sai ra̍rdhamā̠sai-ssṛ̍janti sṛja ntyardhamā̠saiḥ ।
17) a̠rdha̠mā̠sair-hi hya̍rdhamā̠sai ra̍rdhamā̠sair-hi ।
17) a̠rdha̠mā̠sairitya̍rdha - mā̠saiḥ ।
18) hi māsā̠-nmāsā̠n̠. hi hi māsān̍ ।
19) māsā̎-nthsa̠mpaśya̍nti sa̠mpaśya̍nti̠ māsā̠-nmāsā̎-nthsa̠mpaśya̍nti ।
20) sa̠mpaśya̍ ntyamāvā̠sya̍yā 'māvā̠sya̍yā sa̠mpaśya̍nti sa̠mpaśya̍ ntyamāvā̠sya̍yā ।
20) sa̠mpaśya̠ntīti̍ saṃ - paśya̍nti ।
21) a̠mā̠vā̠sya̍yā̠ māsā̠-nmāsā̍ namāvā̠sya̍yā 'māvā̠sya̍yā̠ māsān̍ ।
21) a̠mā̠vā̠sya̍yētya̍mā - vā̠sya̍yā ।
22) māsā̎-nthsa̠mpādya̍ sa̠mpādya̠ māsā̠-nmāsā̎-nthsa̠mpādya̍ ।
23) sa̠mpādyā ha̠ raha̍-ssa̠mpādya̍ sa̠mpādyā ha̍ḥ ।
23) sa̠mpādyēti̍ saṃ - pādya̍ ।
24) aha̠ rudu daha̠ raha̠ rut ।
25) u-thsṛ̍janti sṛja̠ ntyudu-thsṛ̍janti ।
26) sṛ̠ja̠ ntya̠mā̠vā̠sya̍yā 'māvā̠sya̍yā sṛjanti sṛja ntyamāvā̠sya̍yā ।
27) a̠mā̠vā̠sya̍yā̠ hi hya̍māvā̠sya̍yā 'māvā̠sya̍yā̠ hi ।
27) a̠mā̠vā̠sya̍yētya̍mā - vā̠sya̍yā ।
28) hi māsā̠-nmāsā̠n̠. hi hi māsān̍ ।
29) māsā̎-nthsa̠mpaśya̍nti sa̠mpaśya̍nti̠ māsā̠-nmāsā̎-nthsa̠mpaśya̍nti ।
30) sa̠mpaśya̍nti paurṇamā̠syā pau̎rṇamā̠syā sa̠mpaśya̍nti sa̠mpaśya̍nti paurṇamā̠syā ।
30) sa̠mpaśya̠ntīti̍ saṃ - paśya̍nti ।
31) pau̠rṇa̠mā̠syā māsā̠-nmāsā̎-npaurṇamā̠syā pau̎rṇamā̠syā māsān̍ ।
31) pau̠rṇa̠mā̠syēti̍ paurṇa - mā̠syā ।
32) māsā̎-nthsa̠mpādya̍ sa̠mpādya̠ māsā̠-nmāsā̎-nthsa̠mpādya̍ ।
33) sa̠mpādyā ha̠ raha̍-ssa̠mpādya̍ sa̠mpādyāha̍ḥ ।
33) sa̠mpādyēti̍ saṃ - pādya̍ ।
34) aha̠ rudu daha̠ raha̠ rut ।
35) u-thsṛ̍janti sṛja̠ ntyudu-thsṛ̍janti ।
36) sṛ̠ja̠nti̠ pau̠rṇa̠mā̠syā pau̎rṇamā̠syā sṛ̍janti sṛjanti paurṇamā̠syā ।
37) pau̠rṇa̠mā̠syā hi hi pau̎rṇamā̠syā pau̎rṇamā̠syā hi ।
37) pau̠rṇa̠mā̠syēti̍ paurṇa - mā̠syā ।
38) hi māsā̠-nmāsā̠n̠. hi hi māsān̍ ।
39) māsā̎-nthsa̠mpaśya̍nti sa̠mpaśya̍nti̠ māsā̠-nmāsā̎-nthsa̠mpaśya̍nti ।
40) sa̠mpaśya̍nti̠ yō ya-ssa̠mpaśya̍nti sa̠mpaśya̍nti̠ yaḥ ।
40) sa̠mpaśya̠ntīti̍ saṃ - paśya̍nti ।
41) yō vai vai yō yō vai ।
42) vai pū̠rṇē pū̠rṇē vai vai pū̠rṇē ।
43) pū̠rṇa ā̍si̠ñcha tyā̍si̠ñchati̍ pū̠rṇē pū̠rṇa ā̍si̠ñchati̍ ।
44) ā̠si̠ñchati̠ parā̠ parā̍ ''si̠ñcha tyā̍si̠ñchati̠ parā̎ ।
44) ā̠si̠ñchatītyā̎ - si̠ñchati̍ ।
45) parā̠ sa sa parā̠ parā̠ saḥ ।
46) sa si̍ñchati siñchati̠ sa sa si̍ñchati ।
47) si̠ñcha̠ti̠ yō ya-ssi̍ñchati siñchati̠ yaḥ ।
48) yaḥ pū̠rṇā-tpū̠rṇā-dyō yaḥ pū̠rṇāt ।
49) pū̠rṇā du̠dacha̍ tyu̠dacha̍ti pū̠rṇā-tpū̠rṇā du̠dacha̍ti ।
50) u̠dacha̍ti prā̠ṇa-mprā̠ṇa mu̠dacha̍ tyu̠dacha̍ti prā̠ṇam ।
50) u̠dacha̠tītyu̍t - acha̍ti ।
॥ 15 ॥ (50/68)
1) prā̠ṇa ma̍smi-nnasmi-nprā̠ṇa-mprā̠ṇa ma̍sminn ।
1) prā̠ṇamiti̍ pra - a̠nam ।
2) a̠smi̠-nthsa sō̎ 'smi-nnasmi̠-nthsaḥ ।
3) sa da̍dhāti dadhāti̠ sa sa da̍dhāti ।
4) da̠dhā̠ti̠ ya-dya-dda̍dhāti dadhāti̠ yat ।
5) ya-tpau̎rṇamā̠syā pau̎rṇamā̠syā ya-dya-tpau̎rṇamā̠syā ।
6) pau̠rṇa̠mā̠syā māsā̠-nmāsā̎-npaurṇamā̠syā pau̎rṇamā̠syā māsān̍ ।
6) pau̠rṇa̠mā̠syēti̍ paurṇa - mā̠syā ।
7) māsā̎-nthsa̠mpādya̍ sa̠mpādya̠ māsā̠-nmāsā̎-nthsa̠mpādya̍ ।
8) sa̠mpādyā ha̠ raha̍-ssa̠mpādya̍ sa̠mpādyāha̍ḥ ।
8) sa̠mpādyēti̍ saṃ - pādya̍ ।
9) aha̍ ruthsṛ̠ja ntyu̍thsṛ̠ja ntyaha̠ raha̍ ruthsṛ̠janti̍ ।
10) u̠thsṛ̠janti̍ saṃvathsa̠rāya̍ saṃvathsa̠rā yō̎thsṛ̠ja ntyu̍thsṛ̠janti̍ saṃvathsa̠rāya̍ ।
10) u̠thsṛ̠jantītyu̍t - sṛ̠janti̍ ।
11) sa̠ṃva̠thsa̠rā yai̠vaiva sa̍ṃvathsa̠rāya̍ saṃvathsa̠rā yai̠va ।
11) sa̠ṃva̠thsa̠rāyēti̍ saṃ - va̠thsa̠rāya̍ ।
12) ē̠va ta-ttadē̠vaiva tat ।
13) ta-tprā̠ṇa-mprā̠ṇa-nta-tta-tprā̠ṇam ।
14) prā̠ṇa-nda̍dhati dadhati prā̠ṇa-mprā̠ṇa-nda̍dhati ।
14) prā̠ṇamiti̍ pra - a̠nam ।
15) da̠dha̠ti̠ ta-tta-dda̍dhati dadhati̠ tat ।
16) tadan vanu̠ ta-ttadanu̍ ।
17) anu̍ sa̠triṇa̍-ssa̠triṇō 'nvanu̍ sa̠triṇa̍ḥ ।
18) sa̠triṇa̠ḥ pra pra sa̠triṇa̍-ssa̠triṇa̠ḥ pra ।
19) prāṇa̍ ntyananti̠ pra prāṇa̍nti ।
20) a̠na̠nti̠ ya-dyada̍na ntyananti̠ yat ।
21) yadaha̠ raha̠-rya-dyadaha̍ḥ ।
22) aha̠-rna nāha̠ raha̠-rna ।
23) nōthsṛ̠jēyu̍ ruthsṛ̠jēyu̠-rna nōthsṛ̠jēyu̍ḥ ।
24) u̠thsṛ̠jēyu̠-ryathā̠ yathō̎thsṛ̠jēyu̍ ruthsṛ̠jēyu̠-ryathā̎ ।
24) u̠thsṛ̠jēyu̠rityu̍t - sṛ̠jēyu̍ḥ ।
25) yathā̠ dṛti̠-rdṛti̠-ryathā̠ yathā̠ dṛti̍ḥ ।
26) dṛti̠ rupa̍naddha̠ upa̍naddhō̠ dṛti̠-rdṛti̠ rupa̍naddhaḥ ।
27) upa̍naddhō vi̠pata̍ti vi̠pata̠ tyupa̍naddha̠ upa̍naddhō vi̠pata̍ti ।
27) upa̍naddha̠ ityupa̍ - na̠ddha̠ḥ ।
28) vi̠pata̍ tyē̠va mē̠vaṃ vi̠pata̍ti vi̠pata̍ tyē̠vam ।
28) vi̠pata̠tīti̍ vi - pata̍ti ।
29) ē̠vagṃ sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra ē̠va mē̠vagṃ sa̍ṃvathsa̠raḥ ।
30) sa̠ṃva̠thsa̠rō vi vi sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi ।
30) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
31) vi pa̍tē-tpatē̠-dvi vi pa̍tēt ।
32) pa̠tē̠ dārti̠ mārti̍-mpatē-tpatē̠ dārti̎m ।
33) ārti̠ mā ''rti̠ mārti̠ mā ।
34) ārchChē̍yur-ṛchChēyu̠ rārchChē̍yuḥ ।
35) ṛ̠chChē̠yu̠-rya-dyadṛ̍chChēyur-ṛchChēyu̠-ryat ।
36) ya-tpau̎rṇamā̠syā pau̎rṇamā̠syā ya-dya-tpau̎rṇamā̠syā ।
37) pau̠rṇa̠mā̠syā māsā̠-nmāsā̎-npaurṇamā̠syā pau̎rṇamā̠syā māsān̍ ।
37) pau̠rṇa̠mā̠syēti̍ paurṇa - mā̠syā ।
38) māsā̎-nthsa̠mpādya̍ sa̠mpādya̠ māsā̠-nmāsā̎-nthsa̠mpādya̍ ।
39) sa̠mpādyā ha̠ raha̍-ssa̠mpādya̍ sa̠mpādyāha̍ḥ ।
39) sa̠mpādyēti̍ saṃ - pādya̍ ।
40) aha̍ ruthsṛ̠ja ntyu̍thsṛ̠ja ntyaha̠ raha̍ ruthsṛ̠janti̍ ।
41) u̠thsṛ̠janti̍ saṃvathsa̠rāya̍ saṃvathsa̠rā yō̎thsṛ̠ja ntyu̍thsṛ̠janti̍ saṃvathsa̠rāya̍ ।
41) u̠thsṛ̠jantītyu̍t - sṛ̠janti̍ ।
42) sa̠ṃva̠thsa̠rā yai̠vaiva sa̍ṃvathsa̠rāya̍ saṃvathsa̠rā yai̠va ।
42) sa̠ṃva̠thsa̠rāyēti̍ saṃ - va̠thsa̠rāya̍ ।
43) ē̠va ta-ttadē̠vaiva tat ।
44) tadu̍dā̠na mu̍dā̠na-nta-ttadu̍dā̠nam ।
45) u̠dā̠na-nda̍dhati dadha tyudā̠na mu̍dā̠na-nda̍dhati ।
45) u̠dā̠namityu̍t - a̠nam ।
46) da̠dha̠ti̠ ta-tta-dda̍dhati dadhati̠ tat ।
47) tadan vanu̠ ta-ttadanu̍ ।
48) anu̍ sa̠triṇa̍-ssa̠triṇō 'nvanu̍ sa̠triṇa̍ḥ ।
49) sa̠triṇa̠ udu-thsa̠triṇa̍-ssa̠triṇa̠ ut ।
50) uda̍na ntyana̠ ntyudu da̍nanti ।
॥ 16 ॥ (50/65)
1) a̠na̠nti̠ na nāna̍ ntyananti̠ na ।
2) nārti̠ mārti̠-nna nārti̎m ।
3) ārti̠ mā ''rti̠ mārti̠ mā ।
4) ārchCha̍ ntyṛchCha̠ ntyārchCha̍nti ।
5) ṛ̠chCha̠nti̠ pū̠rṇamā̍sē pū̠rṇamā̍sa ṛchCha ntyṛchChanti pū̠rṇamā̍sē ।
6) pū̠rṇamā̍sē̠ vai vai pū̠rṇamā̍sē pū̠rṇamā̍sē̠ vai ।
6) pū̠rṇamā̍sa̠ iti̍ pū̠rṇa - mā̠sē̠ ।
7) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
8) dē̠vānāgṃ̍ su̠ta-ssu̠tō dē̠vānā̎-ndē̠vānāgṃ̍ su̠taḥ ।
9) su̠tō ya-dya-thsu̠ta-ssu̠tō yat ।
10) ya-tpau̎rṇamā̠syā pau̎rṇamā̠syā ya-dya-tpau̎rṇamā̠syā ।
11) pau̠rṇa̠mā̠syā māsā̠-nmāsā̎-npaurṇamā̠syā pau̎rṇamā̠syā māsān̍ ।
11) pau̠rṇa̠mā̠syēti̍ paurṇa - mā̠syā ।
12) māsā̎-nthsa̠mpādya̍ sa̠mpādya̠ māsā̠-nmāsā̎-nthsa̠mpādya̍ ।
13) sa̠mpādyā ha̠ raha̍-ssa̠mpādya̍ sa̠mpādyāha̍ḥ ।
13) sa̠mpādyēti̍ saṃ - pādya̍ ।
14) aha̍ ruthsṛ̠ja ntyu̍thsṛ̠ja ntyaha̠ raha̍ ruthsṛ̠janti̍ ।
15) u̠thsṛ̠janti̍ dē̠vānā̎-ndē̠vānā̍ muthsṛ̠ja ntyu̍thsṛ̠janti̍ dē̠vānā̎m ।
15) u̠thsṛ̠jantītyu̍t - sṛ̠janti̍ ।
16) dē̠vānā̍ mē̠vaiva dē̠vānā̎-ndē̠vānā̍ mē̠va ।
17) ē̠va ta-ttadē̠vaiva tat ।
18) ta-dya̠jñēna̍ ya̠jñēna̠ ta-tta-dya̠jñēna̍ ।
19) ya̠jñēna̍ ya̠jñaṃ ya̠jñaṃ ya̠jñēna̍ ya̠jñēna̍ ya̠jñam ।
20) ya̠jña-mpra̠tyava̍rōhanti pra̠tyava̍rōhanti ya̠jñaṃ ya̠jña-mpra̠tyava̍rōhanti ।
21) pra̠tyava̍rōhanti̠ vi vi pra̠tyava̍rōhanti pra̠tyava̍rōhanti̠ vi ।
21) pra̠tyava̍rōha̠ntīti̍ prati - ava̍rōhanti ।
22) vi vai vai vi vi vai ।
23) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
24) ē̠ta-dya̠jñaṃ ya̠jña mē̠ta dē̠ta-dya̠jñam ।
25) ya̠jña-ñChi̍ndanti Chindanti ya̠jñaṃ ya̠jña-ñChi̍ndanti ।
26) Chi̠nda̠nti̠ ya-dyach Chi̍ndanti Chindanti̠ yat ।
27) yathṣa̍ḍa̠hasa̍ntatagṃ ṣaḍa̠hasa̍ntata̠ṃ ya-dyathṣa̍ḍa̠hasa̍ntatam ।
28) ṣa̠ḍa̠hasa̍ntata̠gṃ̠ santa̠gṃ̠ santagṃ̍ ṣaḍa̠hasa̍ntatagṃ ṣaḍa̠hasa̍ntata̠gṃ̠ santa̎m ।
28) ṣa̠ḍa̠hasa̍ntata̠miti̍ ṣaḍa̠ha - sa̠nta̠ta̠m ।
29) santa̠ mathātha̠ santa̠gṃ̠ santa̠ matha̍ ।
30) athāha̠ raha̠ rathā thāha̍ḥ ।
31) aha̍ ruthsṛ̠ja ntyu̍thsṛ̠ja ntyaha̠ raha̍ ruthsṛ̠janti̍ ।
32) u̠thsṛ̠janti̍ prājāpa̠tya-mprā̍jāpa̠tya mu̍thsṛ̠ja ntyu̍thsṛ̠janti̍ prājāpa̠tyam ।
32) u̠thsṛ̠jantītyu̍t - sṛ̠janti̍ ।
33) prā̠jā̠pa̠tya-mpa̠śu-mpa̠śu-mprā̍jāpa̠tya-mprā̍jāpa̠tya-mpa̠śum ।
33) prā̠jā̠pa̠tyamiti̍ prājā - pa̠tyam ।
34) pa̠śu mā pa̠śu-mpa̠śu mā ।
35) ā la̍bhantē labhanta̠ ā la̍bhantē ।
36) la̠bha̠ntē̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rlabhantē labhantē pra̠jāpa̍tiḥ ।
37) pra̠jāpa̍ti̠-ssarvā̠-ssarvā̎ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-ssarvā̎ḥ ।
37) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
38) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
39) dē̠vatā̍ dē̠vatā̍bhi-rdē̠vatā̍bhi-rdē̠vatā̍ dē̠vatā̍ dē̠vatā̍bhiḥ ।
40) dē̠vatā̍bhi rē̠vaiva dē̠vatā̍bhi-rdē̠vatā̍bhi rē̠va ।
41) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
42) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
43) sa-nta̍nvanti tanvanti̠ sagṃ sa-nta̍nvanti ।
44) ta̠nva̠nti̠ yanti̠ yanti̍ tanvanti tanvanti̠ yanti̍ ।
45) yanti̠ vai vai yanti̠ yanti̠ vai ।
46) vā ē̠ta ē̠tē vai vā ē̠tē ।
47) ē̠tē sava̍nā̠-thsava̍nā dē̠ta ē̠tē sava̍nāt ।
48) sava̍nā̠-dyē yē sava̍nā̠-thsava̍nā̠-dyē ।
49) yē 'ha̠ raha̠-ryē yē 'ha̍ḥ ।
50) aha̍ ruthsṛ̠ja ntyu̍thsṛ̠ja ntyaha̠ raha̍ ruthsṛ̠janti̍ ।
॥ 17 ॥ (50/59)
1) u̠thsṛ̠janti̍ tu̠rīya̍-ntu̠rīya̍ muthsṛ̠ja ntyu̍thsṛ̠janti̍ tu̠rīya̎m ।
1) u̠thsṛ̠jantītyu̍t - sṛ̠janti̍ ।
2) tu̠rīya̠-ṅkhalu̠ khalu̍ tu̠rīya̍-ntu̠rīya̠-ṅkhalu̍ ।
3) khalu̠ vai vai khalu̠ khalu̠ vai ।
4) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
5) ē̠ta-thsava̍na̠gṃ̠ sava̍na mē̠ta dē̠ta-thsava̍nam ।
6) sava̍na̠ṃ ya-dya-thsava̍na̠gṃ̠ sava̍na̠ṃ yat ।
7) ya-thsā̎nnā̠yyagṃ sā̎nnā̠yyaṃ ya-dya-thsā̎nnā̠yyam ।
8) sā̠nnā̠yyaṃ ya-dya-thsā̎nnā̠yyagṃ sā̎nnā̠yyaṃ yat ।
8) sā̠nnā̠yyamiti̍ sāṃ - nā̠yyam ।
9) ya-thsā̎nnā̠yyagṃ sā̎nnā̠yyaṃ ya-dya-thsā̎nnā̠yyam ।
10) sā̠nnā̠yya-mbhava̍ti̠ bhava̍ti sānnā̠yyagṃ sā̎nnā̠yya-mbhava̍ti ।
10) sā̠nnā̠yyamiti̍ sāṃ - nā̠yyam ।
11) bhava̍ti̠ tēna̠ tēna̠ bhava̍ti̠ bhava̍ti̠ tēna̍ ।
12) tēnai̠vaiva tēna̠ tēnai̠va ।
13) ē̠va sava̍nā̠-thsava̍nā dē̠vaiva sava̍nāt ।
14) sava̍nā̠-nna na sava̍nā̠-thsava̍nā̠-nna ।
15) na ya̍nti yanti̠ na na ya̍nti ।
16) ya̠nti̠ sa̠mu̠pa̠hūya̍ samupa̠hūya̍ yanti yanti samupa̠hūya̍ ।
17) sa̠mu̠pa̠hūya̍ bhakṣayanti bhakṣayanti samupa̠hūya̍ samupa̠hūya̍ bhakṣayanti ।
17) sa̠mu̠pa̠hūyēti̍ saṃ - u̠pa̠hūya̍ ।
18) bha̠kṣa̠ya̠ ntyē̠tathsō̍mapīthā ē̠tathsō̍mapīthā bhakṣayanti bhakṣaya ntyē̠tathsō̍mapīthāḥ ।
19) ē̠tathsō̍mapīthā̠ hi hyē̍tathsō̍mapīthā ē̠tathsō̍mapīthā̠ hi ।
19) ē̠tathsō̍mapīthā̠ ityē̠tat - sō̠ma̠pī̠thā̠ḥ ।
20) hyē̍tar-hyē̠tarhi̠ hi hyē̍tarhi̍ ।
21) ē̠tarhi̍ yathāyata̠naṃ ya̍thāyata̠na mē̠tar-hyē̠tarhi̍ yathāyata̠nam ।
22) ya̠thā̠ya̠ta̠naṃ vai vai ya̍thāyata̠naṃ ya̍thāyata̠naṃ vai ।
22) ya̠thā̠ya̠ta̠namiti̍ yathā - a̠ya̠ta̠nam ।
23) vā ē̠tēṣā̍ mē̠tēṣā̠ṃ vai vā ē̠tēṣā̎m ।
24) ē̠tēṣāgṃ̍ savana̠bhāja̍-ssavana̠bhāja̍ ē̠tēṣā̍ mē̠tēṣāgṃ̍ savana̠bhāja̍ḥ ।
25) sa̠va̠na̠bhājō̍ dē̠vatā̍ dē̠vatā̎-ssavana̠bhāja̍-ssavana̠bhājō̍ dē̠vatā̎ḥ ।
25) sa̠va̠na̠bhāja̠ iti̍ savana - bhāja̍ḥ ।
26) dē̠vatā̍ gachChanti gachChanti dē̠vatā̍ dē̠vatā̍ gachChanti ।
27) ga̠chCha̠nti̠ yē yē ga̍chChanti gachChanti̠ yē ।
28) yē 'ha̠ raha̠-ryē yē 'ha̍ḥ ।
29) aha̍ ruthsṛ̠ja ntyu̍thsṛ̠ja ntyaha̠ raha̍ ruthsṛ̠janti̍ ।
30) u̠thsṛ̠ja ntya̍nusava̠na ma̍nusava̠na mu̍thsṛ̠ja ntyu̍thsṛ̠ja ntya̍nusava̠nam ।
30) u̠thsṛ̠jantītyu̍t - sṛ̠janti̍ ।
31) a̠nu̠sa̠va̠na-mpu̍rō̠ḍāśā̎-npurō̠ḍāśā̍ nanusava̠na ma̍nusava̠na-mpu̍rō̠ḍāśān̍ ।
31) a̠nu̠sa̠va̠namitya̍nu - sa̠va̠nam ।
32) pu̠rō̠ḍāśā̠-nni-rṇiṣ pu̍rō̠ḍāśā̎-npurō̠ḍāśā̠-nniḥ ।
33) ni-rva̍panti vapanti̠ ni-rṇi-rva̍panti ।
34) va̠pa̠nti̠ ya̠thā̠ya̠ta̠nā-dya̍thāyata̠nā-dva̍panti vapanti yathāyata̠nāt ।
35) ya̠thā̠ya̠ta̠nā dē̠vaiva ya̍thāyata̠nā-dya̍thāyata̠nā dē̠va ।
35) ya̠thā̠ya̠ta̠nāditi̍ yathā - ā̠ya̠ta̠nāt ।
36) ē̠va sa̍vana̠bhāja̍-ssavana̠bhāja̍ ē̠vaiva sa̍vana̠bhāja̍ḥ ।
37) sa̠va̠na̠bhājō̍ dē̠vatā̍ dē̠vatā̎-ssavana̠bhāja̍-ssavana̠bhājō̍ dē̠vatā̎ḥ ।
37) sa̠va̠na̠bhāja̠ iti̍ savana - bhāja̍ḥ ।
38) dē̠vatā̠ avāva̍ dē̠vatā̍ dē̠vatā̠ ava̍ ।
39) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
40) ru̠ndha̠tē̠ 'ṣṭāka̍pālā na̠ṣṭāka̍pālā-nrundhatē rundhatē̠ 'ṣṭāka̍pālān ।
41) a̠ṣṭāka̍pālā-nprātassava̠nē prā̍tassava̠nē̎ 'ṣṭāka̍pālā na̠ṣṭāka̍pālā-nprātassava̠nē ।
41) a̠ṣṭāka̍pālā̠nitya̠ṣṭā - ka̠pā̠lā̠n ।
42) prā̠ta̠ssa̠va̠na ēkā̍daśakapālā̠ nēkā̍daśakapālā-nprātassava̠nē prā̍tassava̠na ēkā̍daśakapālān ।
42) prā̠ta̠ssa̠va̠na iti̍ prātaḥ - sa̠va̠nē ।
43) ēkā̍daśakapālā̠-nmāddhya̍ndinē̠ māddhya̍ndina̠ ēkā̍daśakapālā̠ nēkā̍daśakapālā̠-nmāddhya̍ndinē ।
43) ēkā̍daśakapālā̠nityēkā̍daśa - ka̠pā̠lā̠n ।
44) māddhya̍ndinē̠ sava̍nē̠ sava̍nē̠ māddhya̍ndinē̠ māddhya̍ndinē̠ sava̍nē ।
45) sava̍nē̠ dvāda̍śakapālā̠-ndvāda̍śakapālā̠-nthsava̍nē̠ sava̍nē̠ dvāda̍śakapālān ।
46) dvāda̍śakapālāg stṛtīyasava̠nē tṛ̍tīyasava̠nē dvāda̍śakapālā̠-ndvāda̍śakapālāg stṛtīyasava̠nē ।
46) dvāda̍śakapālā̠niti̠ dvāda̍śa - ka̠pā̠lā̠n ।
47) tṛ̠tī̠ya̠sa̠va̠nē Chandāgṃ̍si̠ Chandāgṃ̍si tṛtīyasava̠nē tṛ̍tīyasava̠nē Chandāgṃ̍si ।
47) tṛ̠tī̠ya̠sa̠va̠na iti̍ tṛtīya - sa̠va̠nē ।
48) Chandāg̍ syē̠vaiva Chandāgṃ̍si̠ Chandāg̍ syē̠va ।
49) ē̠vāptvā ''ptvai vaivāptvā ।
50) ā̠ptvā 'vāvā̠ ptvā ''ptvā 'va̍ ।
51) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
52) ru̠ndha̠tē̠ vai̠śva̠dē̠vaṃ vai̎śvadē̠vagṃ ru̍ndhatē rundhatē vaiśvadē̠vam ।
53) vai̠śva̠dē̠va-ñcha̠ru-ñcha̠ruṃ vai̎śvadē̠vaṃ vai̎śvadē̠va-ñcha̠rum ।
53) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
54) cha̠ru-ntṛ̍tīyasava̠nē tṛ̍tīyasava̠nē cha̠ru-ñcha̠ru-ntṛ̍tīyasava̠nē ।
55) tṛ̠tī̠ya̠sa̠va̠nē ni-rṇiṣ ṭṛ̍tīyasava̠nē tṛ̍tīyasava̠nē niḥ ।
55) tṛ̠tī̠ya̠sa̠va̠na iti̍ tṛtīya - sa̠va̠nē ।
56) ni-rva̍panti vapanti̠ ni-rṇi-rva̍panti ।
57) va̠pa̠nti̠ vai̠śva̠dē̠vaṃ vai̎śvadē̠vaṃ va̍panti vapanti vaiśvadē̠vam ।
58) vai̠śva̠dē̠vaṃ vai vai vai̎śvadē̠vaṃ vai̎śvadē̠vaṃ vai ।
58) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
59) vai tṛ̍tīyasava̠na-ntṛ̍tīyasava̠naṃ vai vai tṛ̍tīyasava̠nam ।
60) tṛ̠tī̠ya̠sa̠va̠na-ntēna̠ tēna̍ tṛtīyasava̠na-ntṛ̍tīyasava̠na-ntēna̍ ।
60) tṛ̠tī̠ya̠sa̠va̠namiti̍ tṛtīya - sa̠va̠nam ।
61) tēnai̠vaiva tēna̠ tēnai̠va ।
62) ē̠va tṛ̍tīyasava̠nā-ttṛ̍tīyasava̠nā dē̠vaiva tṛ̍tīyasava̠nāt ।
63) tṛ̠tī̠ya̠sa̠va̠nā-nna na tṛ̍tīyasava̠nā-ttṛ̍tīyasava̠nā-nna ।
63) tṛ̠tī̠ya̠sa̠va̠nāditi̍ tṛtīya - sa̠va̠nāt ।
64) na ya̍nti yanti̠ na na ya̍nti ।
65) ya̠ntīti̍ yanti ।
॥ 18 ॥ (65/86)
॥ a. 6 ॥
1) u̠thsṛjyā(3)-nna nōthsṛjyā(3) mu̠thsṛjyā(3)-nna ।
1) u̠thsṛjyā(3)mityu̍t - sṛjyā(3)m ।
2) nōthsṛjyā(3) mu̠thsṛjyā(3)-nna nōthsṛjyā(3)m ।
3) u̠thsṛjyā(3) mitī tyu̠thsṛjyā(3) mu̠thsṛjyā(3) miti̍ ।
3) u̠thsṛjyā(3)mityu̍t - sṛjyā(3)m ।
4) iti̍ mīmāgṃsantē mīmāgṃsanta̠ itīti̍ mīmāgṃsantē ।
5) mī̠mā̠gṃ̠sa̠ntē̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ mīmāgṃsantē mīmāgṃsantē brahmavā̠dina̍ḥ ।
6) bra̠hma̠vā̠dina̠ sta-tta-dbra̍hmavā̠dinō̎ brahmavā̠dina̠ stat ।
6) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
7) tadū̠ ta-ttadu̍ ।
8) u̠ vā̠hu̠ rā̠hu̠ ru̠ vu̠ vā̠hu̠ḥ ।
9) ā̠hu̠ ru̠thsṛjya̍ mu̠thsṛjya̍ māhu rāhu ru̠thsṛjya̎m ।
10) u̠thsṛjya̍ mē̠vai vōthsṛjya̍ mu̠thsṛjya̍ mē̠va ।
10) u̠thsṛjya̠mityu̍t - sṛjya̎m ।
11) ē̠vētī tyē̠vaivēti̍ ।
12) itya̍ māvā̠syā̍yā mamāvā̠syā̍yā̠ mitī tya̍māvā̠syā̍yām ।
13) a̠mā̠vā̠syā̍yā-ñcha chāmāvā̠syā̍yā mamāvā̠syā̍yā-ñcha ।
13) a̠mā̠vā̠syā̍yā̠mitya̍mā - vā̠syā̍yām ।
14) cha̠ pau̠rṇa̠mā̠syā-mpau̎rṇamā̠syā-ñcha̍ cha paurṇamā̠syām ।
15) pau̠rṇa̠mā̠syā-ñcha̍ cha paurṇamā̠syā-mpau̎rṇamā̠syā-ñcha̍ ।
15) pau̠rṇa̠mā̠syāmiti̍ paurṇa - mā̠syām ।
16) chō̠thsṛjya̍ mu̠thsṛjya̍-ñcha chō̠thsṛjya̎m ।
17) u̠thsṛjya̠ mitī tyu̠thsṛjya̍ mu̠thsṛjya̠ miti̍ ।
17) u̠thsṛjya̠mityu̍t - sṛjya̎m ।
18) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
19) ā̠hu̠ rē̠tē ē̠tē ā̍hu rāhu rē̠tē ।
20) ē̠tē hi hyē̍tē ē̠tē hi ।
20) ē̠tē ityē̠tē ।
21) hi ya̠jñaṃ ya̠jñagṃ hi hi ya̠jñam ।
22) ya̠jñaṃ vaha̍tō̠ vaha̍tō ya̠jñaṃ ya̠jñaṃ vaha̍taḥ ।
23) vaha̍ta̠ itīti̠ vaha̍tō̠ vaha̍ta̠ iti̍ ।
24) iti̠ tē tē itīti̠ tē ।
25) tē tu tu tē tē tu ।
25) tē iti̠ tē ।
26) tvāva vāva tu tvāva ।
27) vāva na na vāva vāva na ।
28) nōthsṛjyē̍ u̠thsṛjyē̠ na nōthsṛjyē̎ ।
29) u̠thsṛjyē̠ itītyu̠thsṛjyē̍ u̠thsṛjyē̠ iti̍ ।
29) u̠thsṛjyē̠ ityu̍t - sṛjyē̎ ।
30) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
31) ā̠hu̠-ryē yē ā̍hu rāhu̠-ryē ।
32) yē a̍vānta̠ra ma̍vānta̠raṃ yē yē a̍vānta̠ram ।
32) yē iti̠ yē ।
33) a̠vā̠nta̠raṃ ya̠jñaṃ ya̠jña ma̍vānta̠ra ma̍vānta̠raṃ ya̠jñam ।
33) a̠vā̠nta̠ramitya̍va - a̠nta̠ram ।
34) ya̠jña-mbhē̠jātē̍ bhē̠jātē̍ ya̠jñaṃ ya̠jña-mbhē̠jātē̎ ।
35) bhē̠jātē̠ itīti̍ bhē̠jātē̍ bhē̠jātē̠ iti̍ ।
35) bhē̠jātē̠ iti̍ bhē̠jātē̎ ।
36) iti̠ yā yētīti̠ yā ।
37) yā pra̍tha̠mā pra̍tha̠mā yā yā pra̍tha̠mā ।
38) pra̠tha̠mā vya̍ṣṭakā̠ vya̍ṣṭakā pratha̠mā pra̍tha̠mā vya̍ṣṭakā ।
39) vya̍ṣṭakā̠ tasyā̠-ntasyā̠ṃ vya̍ṣṭakā̠ vya̍ṣṭakā̠ tasyā̎m ।
39) vya̍ṣṭa̠kēti̠ vi - a̠ṣṭa̠kā̠ ।
40) tasyā̍ mu̠thsṛjya̍ mu̠thsṛjya̠-ntasyā̠-ntasyā̍ mu̠thsṛjya̎m ।
41) u̠thsṛjya̠ mitī tyu̠thsṛjya̍ mu̠thsṛjya̠ miti̍ ।
41) u̠thsṛjya̠mityu̍t - sṛjya̎m ।
42) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
43) ā̠hu̠ rē̠ṣa ē̠ṣa ā̍hu rāhu rē̠ṣaḥ ।
44) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
45) vai mā̠sō mā̠sō vai vai mā̠saḥ ।
46) mā̠sō vi̍śa̠rō vi̍śa̠rō mā̠sō mā̠sō vi̍śa̠raḥ ।
47) vi̠śa̠ra itīti̍ viśa̠rō vi̍śa̠ra iti̍ ।
47) vi̠śa̠ra iti̍ vi - śa̠raḥ ।
48) iti̠ na nētīti̠ na ।
49) nādi̍ṣṭa̠ mādi̍ṣṭa̠-nna nādi̍ṣṭam ।
50) ādi̍ṣṭa̠ mudu dādi̍ṣṭa̠ mādi̍ṣṭa̠ mut ।
50) ādi̍ṣṭa̠mityā - di̠ṣṭa̠m ।
॥ 19 ॥ (50/67)
1) u-thsṛ̍jēyu-ssṛjēyu̠ rudu-thsṛ̍jēyuḥ ।
2) sṛ̠jē̠yu̠-rya-dya-thsṛ̍jēyu-ssṛjēyu̠-ryat ।
3) yadādi̍ṣṭa̠ mādi̍ṣṭa̠ṃ ya-dyadādi̍ṣṭam ।
4) ādi̍ṣṭa muthsṛ̠jēyu̍ ruthsṛ̠jēyu̠ rādi̍ṣṭa̠ mādi̍ṣṭa muthsṛ̠jēyu̍ḥ ।
4) ādi̍ṣṭa̠mityā - di̠ṣṭa̠m ।
5) u̠thsṛ̠jēyu̍-ryā̠dṛśē̍ yā̠dṛśa̍ uthsṛ̠jēyu̍ ruthsṛ̠jēyu̍-ryā̠dṛśē̎ ।
5) u̠thsṛ̠jēyu̠rityu̍t - sṛ̠jēyu̍ḥ ।
6) yā̠dṛśē̠ puna̠ḥ puna̍-ryā̠dṛśē̍ yā̠dṛśē̠ puna̍ḥ ।
7) puna̍ḥ paryāplā̠vē pa̍ryāplā̠vē puna̠ḥ puna̍ḥ paryāplā̠vē ।
8) pa̠ryā̠plā̠vē maddhyē̠ maddhyē̍ paryāplā̠vē pa̍ryāplā̠vē maddhyē̎ ।
8) pa̠ryā̠plā̠va iti̍ pari - ā̠plā̠vē ।
9) maddhyē̍ ṣaḍa̠hasya̍ ṣaḍa̠hasya̠ maddhyē̠ maddhyē̍ ṣaḍa̠hasya̍ ।
10) ṣa̠ḍa̠hasya̍ sa̠mpadyē̍ta sa̠mpadyē̍ta ṣaḍa̠hasya̍ ṣaḍa̠hasya̍ sa̠mpadyē̍ta ।
10) ṣa̠ḍa̠hasyēti̍ ṣaṭ - a̠hasya̍ ।
11) sa̠mpadyē̍ta ṣaḍa̠hai ṣṣa̍ḍa̠hai-ssa̠mpadyē̍ta sa̠mpadyē̍ta ṣaḍa̠haiḥ ।
11) sa̠mpadyē̠tēti̍ saṃ - padyē̍ta ।
12) ṣa̠ḍa̠hai-rmāsā̠-nmāsā̎n ṣaḍa̠hai ṣṣa̍ḍa̠hai-rmāsān̍ ।
12) ṣa̠ḍa̠hairiti̍ ṣaṭ - a̠haiḥ ।
13) māsā̎-nthsa̠mpādya̍ sa̠mpādya̠ māsā̠-nmāsā̎-nthsa̠mpādya̍ ।
14) sa̠mpādya̠ ya-dya-thsa̠mpādya̍ sa̠mpādya̠ yat ।
14) sa̠mpādyēti̍ saṃ - pādya̍ ।
15) ya-thsa̍pta̠magṃ sa̍pta̠maṃ ya-dya-thsa̍pta̠mam ।
16) sa̠pta̠ma maha̠ raha̍-ssapta̠magṃ sa̍pta̠ma maha̍ḥ ।
17) aha̠ stasmi̠gg̠ stasmi̠-nnaha̠ raha̠ stasminn̍ ।
18) tasmi̠-nnudu-ttasmi̠gg̠ stasmi̠-nnut ।
19) u-thsṛ̍jēyu-ssṛjēyu̠ rudu-thsṛ̍jēyuḥ ।
20) sṛ̠jē̠yu̠ sta-tta-thsṛ̍jēyu-ssṛjēyu̠ stat ।
21) tada̠gnayē̠ 'gnayē̠ ta-ttada̠gnayē̎ ।
22) a̠gnayē̠ vasu̍matē̠ vasu̍matē̠ 'gnayē̠ 'gnayē̠ vasu̍matē ।
23) vasu̍matē purō̠ḍāśa̍-mpurō̠ḍāśa̠ṃ vasu̍matē̠ vasu̍matē purō̠ḍāśa̎m ।
23) vasu̍mata̠ iti̠ vasu̍ - ma̠tē̠ ।
24) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
25) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
25) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
26) ni-rva̍pēyu-rvapēyu̠-rni-rṇi-rva̍pēyuḥ ।
27) va̠pē̠yu̠ rai̠ndra mai̠ndraṃ va̍pēyu-rvapēyu rai̠ndram ।
28) ai̠ndra-ndadhi̠ dadhyai̠ndra mai̠ndra-ndadhi̍ ।
29) dadhīndrā̠ yēndrā̍ya̠ dadhi̠ dadhīndrā̍ya ।
30) indrā̍ya ma̠rutva̍tē ma̠rutva̍ta̠ indrā̠ yēndrā̍ya ma̠rutva̍tē ।
31) ma̠rutva̍tē purō̠ḍāśa̍-mpurō̠ḍāśa̍-mma̠rutva̍tē ma̠rutva̍tē purō̠ḍāśa̎m ।
32) pu̠rō̠ḍāśa̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠ mēkā̍daśakapālam ।
33) ēkā̍daśakapālaṃ vaiśvadē̠vaṃ vai̎śvadē̠va mēkā̍daśakapāla̠ mēkā̍daśakapālaṃ vaiśvadē̠vam ।
33) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
34) vai̠śva̠dē̠va-ndvāda̍śakapāla̠-ndvāda̍śakapālaṃ vaiśvadē̠vaṃ vai̎śvadē̠va-ndvāda̍śakapālam ।
34) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
35) dvāda̍śakapāla ma̠gnē ra̠gnē-rdvāda̍śakapāla̠-ndvāda̍śakapāla ma̠gnēḥ ।
35) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
36) a̠gnē-rvai vā a̠gnē ra̠gnē-rvai ।
37) vai vasu̍matō̠ vasu̍matō̠ vai vai vasu̍mataḥ ।
38) vasu̍mataḥ prātassava̠na-mprā̍tassava̠naṃ vasu̍matō̠ vasu̍mataḥ prātassava̠nam ।
38) vasu̍mata̠ iti̠ vasu̍ - ma̠ta̠ḥ ।
39) prā̠ta̠ssa̠va̠naṃ ya-dya-tprā̍tassava̠na-mprā̍tassava̠naṃ yat ।
39) prā̠ta̠ssa̠va̠namiti̍ prātaḥ - sa̠va̠nam ।
40) yada̠gnayē̠ 'gnayē̠ ya-dyada̠gnayē̎ ।
41) a̠gnayē̠ vasu̍matē̠ vasu̍matē̠ 'gnayē̠ 'gnayē̠ vasu̍matē ।
42) vasu̍matē purō̠ḍāśa̍-mpurō̠ḍāśa̠ṃ vasu̍matē̠ vasu̍matē purō̠ḍāśa̎m ।
42) vasu̍mata̠ iti̠ vasu̍ - ma̠tē̠ ।
43) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
44) a̠ṣṭāka̍pāla-nni̠rvapa̍nti ni̠rvapa̍ ntya̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-nni̠rvapa̍nti ।
44) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
45) ni̠rvapa̍nti dē̠vatā̎-ndē̠vatā̎-nni̠rvapa̍nti ni̠rvapa̍nti dē̠vatā̎m ।
45) ni̠rvapa̠ntīti̍ niḥ - vapa̍nti ।
46) dē̠vatā̍ mē̠vaiva dē̠vatā̎-ndē̠vatā̍ mē̠va ।
47) ē̠va ta-ttadē̠ vaiva tat ।
48) ta-dbhā̠ginī̎-mbhā̠ginī̠-nta-tta-dbhā̠ginī̎m ।
49) bhā̠ginī̎-ṅku̠rvanti̍ ku̠rvanti̍ bhā̠ginī̎-mbhā̠ginī̎-ṅku̠rvanti̍ ।
50) ku̠rvanti̠ sava̍na̠gṃ̠ sava̍na-ṅku̠rvanti̍ ku̠rvanti̠ sava̍nam ।
॥ 20 ॥ (50/67)
1) sava̍na maṣṭā̠bhi ra̍ṣṭā̠bhi-ssava̍na̠gṃ̠ sava̍na maṣṭā̠bhiḥ ।
2) a̠ṣṭā̠bhi rupōpā̎ ṣṭā̠bhi ra̍ṣṭā̠bhi rupa̍ ।
3) upa̍ yanti ya̠ntyupōpa̍ yanti ।
4) ya̠nti̠ ya-dya-dya̍nti yanti̠ yat ।
5) yadai̠ndra mai̠ndraṃ ya-dyadai̠ndram ।
6) ai̠ndra-ndadhi̠ dadhyai̠ndra mai̠ndra-ndadhi̍ ।
7) dadhi̠ bhava̍ti̠ bhava̍ti̠ dadhi̠ dadhi̠ bhava̍ti ।
8) bhava̠tīndra̠ mindra̠-mbhava̍ti̠ bhava̠tīndra̎m ।
9) indra̍ mē̠vaivēndra̠ mindra̍ mē̠va ।
10) ē̠va ta-ttadē̠vaiva tat ।
11) ta-dbhā̍ga̠dhēyā̎-dbhāga̠dhēyā̠-tta-tta-dbhā̍ga̠dhēyā̎t ।
12) bhā̠ga̠dhēyā̠-nna na bhā̍ga̠dhēyā̎-dbhāga̠dhēyā̠-nna ।
12) bhā̠ga̠dhēyā̠diti̍ bhāga - dhēyā̎t ।
13) na chyā̍vayanti chyāvayanti̠ na na chyā̍vayanti ।
14) chyā̠va̠ya̠-ntīndra̠ syēndra̍sya chyāvayanti chyāvaya̠ ntīndra̍sya ।
15) indra̍sya̠ vai vā indra̠ syēndra̍sya̠ vai ।
16) vai ma̠rutva̍tō ma̠rutva̍tō̠ vai vai ma̠rutva̍taḥ ।
17) ma̠rutva̍tō̠ māddhya̍ndina̠-mmāddhya̍ndina-mma̠rutva̍tō ma̠rutva̍tō̠ māddhya̍ndinam ।
18) māddhya̍ndina̠gṃ̠ sava̍na̠gṃ̠ sava̍na̠-mmāddhya̍ndina̠-mmāddhya̍ndina̠gṃ̠ sava̍nam ।
19) sava̍na̠ṃ ya-dya-thsava̍na̠gṃ̠ sava̍na̠ṃ yat ।
20) yadindrā̠ yēndrā̍ya̠ ya-dyadindrā̍ya ।
21) indrā̍ya ma̠rutva̍tē ma̠rutva̍ta̠ indrā̠ yēndrā̍ya ma̠rutva̍tē ।
22) ma̠rutva̍tē purō̠ḍāśa̍-mpurō̠ḍāśa̍-mma̠rutva̍tē ma̠rutva̍tē purō̠ḍāśa̎m ।
23) pu̠rō̠ḍāśa̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠ mēkā̍daśakapālam ।
24) ēkā̍daśakapāla-nni̠rvapa̍nti ni̠rvapa̠ ntyēkā̍daśakapāla̠ mēkā̍daśakapāla-nni̠rvapa̍nti ।
24) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
25) ni̠rvapa̍nti dē̠vatā̎-ndē̠vatā̎-nni̠rvapa̍nti ni̠rvapa̍nti dē̠vatā̎m ।
25) ni̠rvapa̠ntīti̍ niḥ - vapa̍nti ।
26) dē̠vatā̍ mē̠vaiva dē̠vatā̎-ndē̠vatā̍ mē̠va ।
27) ē̠va ta-ttadē̠ vaiva tat ।
28) ta-dbhā̠ginī̎-mbhā̠ginī̠-nta-tta-dbhā̠ginī̎m ।
29) bhā̠ginī̎-ṅku̠rvanti̍ ku̠rvanti̍ bhā̠ginī̎-mbhā̠ginī̎-ṅku̠rvanti̍ ।
30) ku̠rvanti̠ sava̍na̠gṃ̠ sava̍na-ṅku̠rvanti̍ ku̠rvanti̠ sava̍nam ।
31) sava̍na mēkāda̠śabhi̍ rēkāda̠śabhi̠-ssava̍na̠gṃ̠ sava̍na mēkāda̠śabhi̍ḥ ।
32) ē̠kā̠da̠śabhi̠ rupō pai̍kāda̠śabhi̍ rēkāda̠śabhi̠ rupa̍ ।
32) ē̠kā̠da̠śabhi̠rityē̍kāda̠śa - bhi̠ḥ ।
33) upa̍ yanti ya̠ntyupōpa̍ yanti ।
34) ya̠nti̠ viśvē̍ṣā̠ṃ viśvē̍ṣāṃ yanti yanti̠ viśvē̍ṣām ।
35) viśvē̍ṣā̠ṃ vai vai viśvē̍ṣā̠ṃ viśvē̍ṣā̠ṃ vai ।
36) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
37) dē̠vānā̍ mṛbhu̠matā̍ mṛbhu̠matā̎-ndē̠vānā̎-ndē̠vānā̍ mṛbhu̠matā̎m ।
38) ṛ̠bhu̠matā̎-ntṛtīyasava̠na-ntṛ̍tīyasava̠na mṛ̍bhu̠matā̍ mṛbhu̠matā̎-ntṛtīyasava̠nam ।
38) ṛ̠bhu̠matā̠mityṛ̍bhu - matā̎m ।
39) tṛ̠tī̠ya̠sa̠va̠naṃ ya-dya-ttṛ̍tīyasava̠na-ntṛ̍tīyasava̠naṃ yat ।
39) tṛ̠tī̠ya̠sa̠va̠namiti̍ tṛtīya - sa̠va̠nam ।
40) ya-dvai̎śvadē̠vaṃ vai̎śvadē̠vaṃ ya-dya-dvai̎śvadē̠vam ।
41) vai̠śva̠dē̠va-ndvāda̍śakapāla̠-ndvāda̍śakapālaṃ vaiśvadē̠vaṃ vai̎śvadē̠va-ndvāda̍śakapālam ।
41) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
42) dvāda̍śakapāla-nni̠rvapa̍nti ni̠rvapa̍nti̠ dvāda̍śakapāla̠-ndvāda̍śakapāla-nni̠rvapa̍nti ।
42) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
43) ni̠rvapa̍nti dē̠vatā̍ dē̠vatā̍ ni̠rvapa̍nti ni̠rvapa̍nti dē̠vatā̎ḥ ।
43) ni̠rvapa̠ntīti̍ niḥ - vapa̍nti ।
44) dē̠vatā̍ ē̠vaiva dē̠vatā̍ dē̠vatā̍ ē̠va ।
45) ē̠va ta-ttadē̠vaiva tat ।
46) ta-dbhā̠ginī̎-rbhā̠ginī̠ sta-tta-dbhā̠ginī̎ḥ ।
47) bhā̠ginī̎ḥ ku̠rvanti̍ ku̠rvanti̍ bhā̠ginī̎-rbhā̠ginī̎ḥ ku̠rvanti̍ ।
48) ku̠rvanti̠ sava̍na̠gṃ̠ sava̍na-ṅku̠rvanti̍ ku̠rvanti̠ sava̍nam ।
49) sava̍na-ndvāda̠śabhi̍-rdvāda̠śabhi̠-ssava̍na̠gṃ̠ sava̍na-ndvāda̠śabhi̍ḥ ।
50) dvā̠da̠śabhi̠ rupōpa̍ dvāda̠śabhi̍-rdvāda̠śabhi̠ rupa̍ ।
50) dvā̠da̠śabhi̠riti̍ dvāda̠śa - bhi̠ḥ ।
॥ 21 ॥ (50/60)
1) upa̍ yanti ya̠ntyupōpa̍ yanti ।
2) ya̠nti̠ prā̠jā̠pa̠tya-mprā̍jāpa̠tyaṃ ya̍nti yanti prājāpa̠tyam ।
3) prā̠jā̠pa̠tya-mpa̠śu-mpa̠śu-mprā̍jāpa̠tya-mprā̍jāpa̠tya-mpa̠śum ।
3) prā̠jā̠pa̠tyamiti̍ prājā - pa̠tyam ।
4) pa̠śu mā pa̠śu-mpa̠śu mā ।
5) ā la̍bhantē labhanta̠ ā la̍bhantē ।
6) la̠bha̠ntē̠ ya̠jñō ya̠jñō la̍bhantē labhantē ya̠jñaḥ ।
7) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
8) vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ ।
9) pra̠jāpa̍ti-rya̠jñasya̍ ya̠jñasya̍ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rya̠jñasya̍ ।
9) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
10) ya̠jñasyā na̍nusargā̠yā na̍nusargāya ya̠jñasya̍ ya̠jñasyā na̍nusargāya ।
11) ana̍nusargāyā bhiva̠rtō̍ 'bhiva̠rtō 'na̍nusargā̠yā na̍nusargāyā bhiva̠rtaḥ ।
11) ana̍nusargā̠yētyana̍nu - sa̠rgā̠ya̠ ।
12) a̠bhi̠va̠rta i̠ta i̠tō̍ 'bhiva̠rtō̍ 'bhiva̠rta i̠taḥ ।
12) a̠bhi̠va̠rta itya̍bhi - va̠rtaḥ ।
13) i̠ta ṣṣa-ṭthṣaḍi̠ta i̠ta ṣṣaṭ ।
14) ṣaṇ mā̠sō mā̠sa ṣṣa-ṭthṣaṇ mā̠saḥ ।
15) mā̠sō bra̍hmasā̠ma-mbra̍hmasā̠ma-mmā̠sō mā̠sō bra̍hmasā̠mam ।
16) bra̠hma̠sā̠ma-mbha̍vati bhavati brahmasā̠ma-mbra̍hmasā̠ma-mbha̍vati ।
16) bra̠hma̠sā̠mamiti̍ brahma - sā̠mam ।
17) bha̠va̠ti̠ brahma̠ brahma̍ bhavati bhavati̠ brahma̍ ।
18) brahma̠ vai vai brahma̠ brahma̠ vai ।
19) vā a̍bhiva̠rtō̍ 'bhiva̠rtō vai vā a̍bhiva̠rtaḥ ।
20) a̠bhi̠va̠rtō brahma̍ṇā̠ brahma̍ṇā 'bhiva̠rtō̍ 'bhiva̠rtō brahma̍ṇā ।
20) a̠bhi̠va̠rta itya̍bhi - va̠rtaḥ ।
21) brahma̍ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
22) ē̠va ta-ttadē̠vaiva tat ।
23) ta-thsu̍va̠rgagṃ su̍va̠rga-nta-tta-thsu̍va̠rgam ।
24) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
24) su̠va̠rgamiti̍ suvaḥ - gam ।
25) lō̠ka ma̍bhiva̠rtaya̍ntō 'bhiva̠rtaya̍ntō lō̠kam ँlō̠ka ma̍bhiva̠rtaya̍ntaḥ ।
26) a̠bhi̠va̠rtaya̍ntō yanti yantyabhiva̠rtaya̍ntō 'bhiva̠rtaya̍ntō yanti ।
26) a̠bhi̠va̠rtaya̍nta̠ itya̍bhi - va̠rtaya̍ntaḥ ।
27) ya̠nti̠ pra̠ti̠kū̠la-mpra̍tikū̠laṃ ya̍nti yanti pratikū̠lam ।
28) pra̠ti̠kū̠la mi̍vēva pratikū̠la-mpra̍tikū̠la mi̍va ।
28) pra̠ti̠kū̠lamiti̍ prati - kū̠lam ।
29) i̠va̠ hi hīvē̍va̠ hi ।
30) hīta i̠tō hi hītaḥ ।
31) i̠ta-ssu̍va̠rga-ssu̍va̠rga i̠ta i̠ta-ssu̍va̠rgaḥ ।
32) su̠va̠rgō lō̠kō lō̠ka-ssu̍va̠rga-ssu̍va̠rgō lō̠kaḥ ।
32) su̠va̠rga iti̍ suvaḥ - gaḥ ।
33) lō̠ka indrēndra̍ lō̠kō lō̠ka indra̍ ।
34) indra̠ kratu̠-ṅkratu̠ mindrēndra̠ kratu̎m ।
35) kratu̍-nnō na̠ḥ kratu̠-ṅkratu̍-nnaḥ ।
36) na̠ ā nō̍ na̠ ā ।
37) ā bha̍ra bha̠rā bha̍ra ।
38) bha̠ra̠ pi̠tā pi̠tā bha̍ra bhara pi̠tā ।
39) pi̠tā pu̠trēbhya̍ḥ pu̠trēbhya̍ḥ pi̠tā pi̠tā pu̠trēbhya̍ḥ ।
40) pu̠trēbhyō̠ yathā̠ yathā̍ pu̠trēbhya̍ḥ pu̠trēbhyō̠ yathā̎ ।
41) yathēti̠ yathā̎ ।
42) śikṣā̍ nō na̠-śśikṣa̠ śikṣā̍ naḥ ।
43) nō̠ a̠smi-nna̠smi-nnō̍ nō a̠sminn ।
44) a̠smi-npu̍ruhūta puruhūtā̠smi-nna̠smi-npu̍ruhūta ।
45) pu̠ru̠hū̠ta̠ yāma̍ni̠ yāma̍ni puruhūta puruhūta̠ yāma̍ni ।
45) pu̠ru̠hū̠tēti̍ puru - hū̠ta̠ ।
46) yāma̍ni jī̠vā jī̠vā yāma̍ni̠ yāma̍ni jī̠vāḥ ।
47) jī̠vā jyōti̠-rjyōti̍-rjī̠vā jī̠vā jyōti̍ḥ ।
48) jyōti̍ raśīmahya śīmahi̠ jyōti̠-rjyōti̍ raśīmahi ।
49) a̠śī̠ma̠hītī tya̍śīmahya śīma̠hīti̍ ।
50) itya̠mutō̠ 'muta̠ itī tya̠muta̍ḥ ।
51) a̠muta̍ āya̠tā mā̍ya̠tā ma̠mutō̠ 'muta̍ āya̠tām ।
52) ā̠ya̠tāgṃ ṣa-ṭthṣaḍā̍ya̠tā mā̍ya̠tāgṃ ṣaṭ ।
52) ā̠ya̠tāmityā̎ - ya̠tām ।
53) ṣaṇ mā̠sō mā̠sa ṣṣa-ṭthṣaṇ mā̠saḥ ।
54) mā̠sō bra̍hmasā̠ma-mbra̍hmasā̠ma-mmā̠sō mā̠sō bra̍hmasā̠mam ।
55) bra̠hma̠sā̠ma-mbha̍vati bhavati brahmasā̠ma-mbra̍hmasā̠ma-mbha̍vati ।
55) bra̠hma̠sā̠mamiti̍ brahma - sā̠mam ।
56) bha̠va̠ tya̠ya ma̠ya-mbha̍vati bhava tya̠yam ।
57) a̠yaṃ vai vā a̠ya ma̠yaṃ vai ।
58) vai lō̠kō lō̠kō vai vai lō̠kaḥ ।
59) lō̠kō jyōti̠-rjyōti̍-rlō̠kō lō̠kō jyōti̍ḥ ।
60) jyōti̍ḥ pra̠jā pra̠jā jyōti̠-rjyōti̍ḥ pra̠jā ।
61) pra̠jā jyōti̠-rjyōti̍ḥ pra̠jā pra̠jā jyōti̍ḥ ।
61) pra̠jēti̍ pra - jā ।
62) jyōti̍ ri̠ma mi̠ma-ñjyōti̠-rjyōti̍ ri̠mam ।
63) i̠ma mē̠vaivēma mi̠ma mē̠va ।
64) ē̠va ta-ttadē̠vaiva tat ।
65) tallō̠kam ँlō̠ka-nta-ttallō̠kam ।
66) lō̠ka-mpaśya̍nta̠ḥ paśya̍ntō lō̠kam ँlō̠ka-mpaśya̍ntaḥ ।
67) paśya̍ntō 'bhi̠vada̍ntō 'bhi̠vada̍nta̠ḥ paśya̍nta̠ḥ paśya̍ntō 'bhi̠vada̍ntaḥ ।
68) a̠bhi̠vada̍nta̠ ā 'bhi̠vada̍ntō 'bhi̠vada̍nta̠ ā ।
68) a̠bhi̠vada̍nta̠ itya̍bhi - vada̍ntaḥ ।
69) ā ya̍nti ya̠ntyā ya̍nti ।
70) ya̠ntīti̍ yanti ।
॥ 22 ॥ (70/85)
॥ a. 7 ॥
1) dē̠vānā̠ṃ vai vai dē̠vānā̎-ndē̠vānā̠ṃ vai ।
2) vā anta̠ manta̠ṃ vai vā anta̎m ।
3) anta̍-ñja̠gmuṣā̎-ñja̠gmuṣā̠ manta̠ manta̍-ñja̠gmuṣā̎m ।
4) ja̠gmuṣā̍ mindri̠ya mi̍ndri̠ya-ñja̠gmuṣā̎-ñja̠gmuṣā̍ mindri̠yam ।
5) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
6) vī̠rya̍ mapāpa̍ vī̠rya̍ṃ vī̠rya̍ mapa̍ ।
7) apā̎krāma dakrāma̠ dapā pā̎krāmat ।
8) a̠krā̠ma̠-tta-ttada̍krāma dakrāma̠-ttat ।
9) ta-tkrō̠śēna̍ krō̠śēna̠ ta-tta-tkrō̠śēna̍ ।
10) krō̠śēnā vāva̍ krō̠śēna̍ krō̠śē nāva̍ ।
11) avā̍ rundhatā rundha̠tā vāvā̍ rundhata ।
12) a̠ru̠ndha̠ta̠ ta-ttada̍rundhatā rundhata̠ tat ।
13) ta-tkrō̠śasya̍ krō̠śasya̠ ta-tta-tkrō̠śasya̍ ।
14) krō̠śasya̍ krōśa̠tva-ṅkrō̍śa̠tva-ṅkrō̠śasya̍ krō̠śasya̍ krōśa̠tvam ।
15) krō̠śa̠tvaṃ ya-dya-tkrō̍śa̠tva-ṅkrō̍śa̠tvaṃ yat ।
15) krō̠śa̠tvamiti̍ krōśa - tvam ।
16) ya-tkrō̠śēna̍ krō̠śēna̠ ya-dya-tkrō̠śēna̍ ।
17) krō̠śēna̠ chātvā̍lasya̠ chātvā̍lasya krō̠śēna̍ krō̠śēna̠ chātvā̍lasya ।
18) chātvā̍la̠ syāntē 'ntē̠ chātvā̍lasya̠ chātvā̍la̠ syāntē̎ ।
19) antē̎ stu̠vanti̍ stu̠va ntyantē 'ntē̎ stu̠vanti̍ ।
20) stu̠vanti̍ ya̠jñasya̍ ya̠jñasya̍ stu̠vanti̍ stu̠vanti̍ ya̠jñasya̍ ।
21) ya̠jña syai̠vaiva ya̠jñasya̍ ya̠jña syai̠va ।
22) ē̠vānta̠ manta̍ mē̠vai vānta̎m ।
23) anta̍-ṅga̠tvā ga̠tvā 'nta̠ manta̍-ṅga̠tvā ।
24) ga̠tvēndri̠ya mi̍ndri̠ya-ṅga̠tvā ga̠tvēndri̠yam ।
25) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
26) vī̠rya̍ mavāva̍ vī̠rya̍ṃ vī̠rya̍ mava̍ ।
27) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
28) ru̠ndha̠tē̠ sa̠trasyardhyā̍ sa̠trasyardhyā̍ rundhatē rundhatē sa̠trasyardhyā̎ ।
29) sa̠trasyardhyā̍ ''hava̠nīya̍syā hava̠nīya̍sya sa̠trasyardhyā̍ sa̠trasyardhyā̍ ''hava̠nīya̍sya ।
30) ā̠ha̠va̠nīya̠ syāntē 'nta̍ āhava̠nīya̍syā hava̠nīya̠ syāntē̎ ।
30) ā̠ha̠va̠nīya̠syētyā̎ - ha̠va̠nīya̍sya ।
31) antē̎ stuvanti stuva̠ ntyantē 'ntē̎ stuvanti ।
32) stu̠va̠ ntya̠gni ma̠gnigg stu̍vanti stuva ntya̠gnim ।
33) a̠gni mē̠vai vāgni ma̠gni mē̠va ।
34) ē̠vōpa̍dra̠ṣṭāra̍ mupadra̠ṣṭāra̍ mē̠vaivōpa̍dra̠ṣṭāra̎m ।
35) u̠pa̠dra̠ṣṭāra̍-ṅkṛ̠tvā kṛ̠tvōpa̍dra̠ṣṭāra̍ mupadra̠ṣṭāra̍-ṅkṛ̠tvā ।
35) u̠pa̠dra̠ṣṭāra̠mityu̍pa - dra̠ṣṭāra̎m ।
36) kṛ̠tva rddhi̠ mṛddhi̍-ṅkṛ̠tvā kṛ̠tva rddhi̎m ।
37) ṛddhi̠ mupōpā rddhi̠ mṛddhi̠ mupa̍ ।
38) upa̍ yanti ya̠ntyupōpa̍ yanti ।
39) ya̠nti̠ pra̠jāpa̍tē̠r̠hṛda̍yēna pra̠jāpa̍tē̠r̠hṛda̍yēna yanti yanti pra̠jāpa̍tē̠r̠hṛda̍yēna ।
40) pra̠jāpa̍tē̠r̠hṛda̍yēna havi̠rdhānē̍ havi̠rdhānē̎ pra̠jāpa̍tē̠r̠hṛda̍yēna pra̠jāpa̍tē̠r̠hṛda̍yēna havi̠rdhānē̎ ।
41) ha̠vi̠rdhānē̠ 'nta ra̠ntar-ha̍vi̠rdhānē̍ havi̠rdhānē̠ 'ntaḥ ।
41) ha̠vi̠rdhāna̠ iti̍ haviḥ - dhānē̎ ।
42) a̠nta-sstu̍vanti stuva ntya̠nta ra̠nta-sstu̍vanti ।
43) stu̠va̠nti̠ prē̠māṇa̍-mprē̠māṇagg̍ stuvanti stuvanti prē̠māṇa̎m ।
44) prē̠māṇa̍ mē̠vaiva prē̠māṇa̍-mprē̠māṇa̍ mē̠va ।
45) ē̠vāsyā̎ syai̠vai vāsya̍ ।
46) a̠sya̠ ga̠chCha̠nti̠ ga̠chCha̠ ntya̠syā̠sya̠ ga̠chCha̠nti̠ ।
47) ga̠chCha̠nti̠ ślō̠kēna̍ ślō̠kēna̍ gachChanti gachChanti ślō̠kēna̍ ।
48) ślō̠kēna̍ pu̠rastā̎-tpu̠rastā̎ch Chlō̠kēna̍ ślō̠kēna̍ pu̠rastā̎t ।
49) pu̠rastā̠-thsada̍sa̠-ssada̍saḥ pu̠rastā̎-tpu̠rastā̠-thsada̍saḥ ।
50) sada̍sa-sstuvanti stuvanti̠ sada̍sa̠-ssada̍sa-sstuvanti ।
॥ 23 ॥ (50/54)
1) stu̠va̠ ntyanu̍ślōkē̠nā nu̍ślōkēna stuvanti stuva̠ ntyanu̍ślōkēna ।
2) anu̍ślōkēna pa̠śchā-tpa̠śchā danu̍ślōkē̠nā nu̍ślōkēna pa̠śchāt ।
2) anu̍ślōkē̠nētyanu̍ - ślō̠kē̠na̠ ।
3) pa̠śchā-dya̠jñasya̍ ya̠jñasya̍ pa̠śchā-tpa̠śchā-dya̠jñasya̍ ।
4) ya̠jñasyai̠vaiva ya̠jñasya̍ ya̠jña syai̠va ।
5) ē̠vānta̠ manta̍ mē̠vai vānta̎m ।
6) anta̍-ṅga̠tvā ga̠tvā 'nta̠ manta̍-ṅga̠tvā ।
7) ga̠tvā ślō̍ka̠bhāja̍-śślōka̠bhājō̍ ga̠tvā ga̠tvā ślō̍ka̠bhāja̍ḥ ।
8) ślō̠ka̠bhājō̍ bhavanti bhavanti ślōka̠bhāja̍-śślōka̠bhājō̍ bhavanti ।
8) ślō̠ka̠bhāja̠ iti̍ ślōka - bhāja̍ḥ ।
9) bha̠va̠nti̠ na̠vabhi̍-rna̠vabhi̍-rbhavanti bhavanti na̠vabhi̍ḥ ।
10) na̠vabhi̍ raddhva̠ryu ra̍ddhva̠ryu-rna̠vabhi̍-rna̠vabhi̍ raddhva̠ryuḥ ।
10) na̠vabhi̠riti̍ na̠va - bhi̠ḥ ।
11) a̠ddhva̠ry urudu da̍ddhva̠ryu ra̍ddhva̠ryu rut ।
12) u-dgā̍yati gāya̠ tyudu-dgā̍yati ।
13) gā̠ya̠ti̠ nava̠ nava̍ gāyati gāyati̠ nava̍ ।
14) nava̠ vai vai nava̠ nava̠ vai ।
15) vai puru̍ṣē̠ puru̍ṣē̠ vai vai puru̍ṣē ।
16) puru̍ṣē prā̠ṇāḥ prā̠ṇāḥ puru̍ṣē̠ puru̍ṣē prā̠ṇāḥ ।
17) prā̠ṇāḥ prā̠ṇā-nprā̠ṇā-nprā̠ṇāḥ prā̠ṇāḥ prā̠ṇān ।
17) prā̠ṇā iti̍ pra - a̠nāḥ ।
18) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇānē̠va ।
18) prā̠ṇāniti̍ pra - a̠nān ।
19) ē̠va yaja̍mānēṣu̠ yaja̍mānē ṣvē̠vaiva yaja̍mānēṣu ।
20) yaja̍mānēṣu dadhāti dadhāti̠ yaja̍mānēṣu̠ yaja̍mānēṣu dadhāti ।
21) da̠dhā̠ti̠ sarvā̠-ssarvā̍ dadhāti dadhāti̠ sarvā̎ḥ ।
22) sarvā̍ ai̠ndriya̍ ai̠ndriya̠-ssarvā̠-ssarvā̍ ai̠ndriya̍ḥ ।
23) ai̠ndriyō̍ bhavanti bhava ntyai̠ndriya̍ ai̠ndriyō̍ bhavanti ।
24) bha̠va̠nti̠ prā̠ṇēṣu̍ prā̠ṇēṣu̍ bhavanti bhavanti prā̠ṇēṣu̍ ।
25) prā̠ṇē ṣvē̠vaiva prā̠ṇēṣu̍ prā̠ṇēṣvē̠va ।
25) prā̠ṇēṣviti̍ pra - a̠nēṣu̍ ।
26) ē̠vēndri̠ya mi̍ndri̠ya mē̠vaivēndri̠yam ।
27) i̠ndri̠ya-nda̍dhati dadhatīndri̠ya mi̍ndri̠ya-nda̍dhati ।
28) da̠dha̠ tyapra̍tihṛtābhi̠ rapra̍tihṛtābhi-rdadhati dadha̠ tyapra̍tihṛtābhiḥ ।
29) apra̍tihṛtābhi̠ rudu dapra̍tihṛtābhi̠ rapra̍tihṛtābhi̠ rut ।
29) apra̍tihṛtābhi̠rityapra̍ti - hṛ̠tā̠bhi̠ḥ ।
30) u-dgā̍yati gāya̠ tyudu-dgā̍yati ।
31) gā̠ya̠ti̠ tasmā̠-ttasmā̎-dgāyati gāyati̠ tasmā̎t ।
32) tasmā̠-tpuru̍ṣa̠ḥ puru̍ṣa̠ stasmā̠-ttasmā̠-tpuru̍ṣaḥ ।
33) puru̍ṣa̠-ssarvā̍ṇi̠ sarvā̍ṇi̠ puru̍ṣa̠ḥ puru̍ṣa̠-ssarvā̍ṇi ।
34) sarvā̎ ṇya̠nyā nya̠nyāni̠ sarvā̍ṇi̠ sarvā̎ ṇya̠nyāni̍ ।
35) a̠nyāni̍ śī̠rṣṇa-śśī̠rṣṇō̎ 'nyānya̠ nyāni̍ śī̠rṣṇaḥ ।
36) śī̠rṣṇō 'ṅgā̠ nyaṅgā̍ni śī̠rṣṇa-śśī̠rṣṇō 'ṅgā̍ni ।
37) aṅgā̍ni̠ prati̠ pratyaṅgā̠ nyaṅgā̍ni̠ prati̍ ।
38) pratya̍cha tyachati̠ prati̠ pratya̍chati ।
39) a̠cha̠ti̠ śira̠-śśirō̍ 'cha tyachati̠ śira̍ḥ ।
40) śira̍ ē̠vaiva śira̠-śśira̍ ē̠va ।
41) ē̠va na naivaiva na ।
42) na pa̍ñchada̠śa-mpa̍ñchada̠śa-nna na pa̍ñchada̠śam ।
43) pa̠ñcha̠da̠śagṃ ra̍thanta̠ragṃ ra̍thanta̠ra-mpa̍ñchada̠śa-mpa̍ñchada̠śagṃ ra̍thanta̠ram ।
43) pa̠ñcha̠da̠śamiti̍ pañcha - da̠śam ।
44) ra̠tha̠nta̠ra-mbha̍vati bhavati rathanta̠ragṃ ra̍thanta̠ra-mbha̍vati ।
44) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
45) bha̠va̠tī̠ndri̠ya mi̍ndri̠ya-mbha̍vati bhavatīndri̠yam ।
46) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va ।
47) ē̠vāvā vai̠vai vāva̍ ।
48) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
49) ru̠ndha̠tē̠ sa̠pta̠da̠śagṃ sa̍ptada̠śagṃ ru̍ndhatē rundhatē saptada̠śam ।
50) sa̠pta̠da̠śa-mbṛ̠ha-dbṛ̠ha-thsa̍ptada̠śagṃ sa̍ptada̠śa-mbṛ̠hat ।
50) sa̠pta̠da̠śamiti̍ sapta - da̠śam ।
॥ 24 ॥ (50/60)
1) bṛ̠ha da̠nnādya̍syā̠ nnādya̍sya bṛ̠ha-dbṛ̠ha da̠nnādya̍sya ।
2) a̠nnādya̠syā va̍ruddhyā̠ ava̍ruddhyā a̠nnādya̍syā̠ nnādya̠syā va̍ruddhyai ।
2) a̠nnādya̠syētya̍nna - adya̍sya ।
3) ava̍ruddhyā̠ athō̠ athō̠ ava̍ruddhyā̠ ava̍ruddhyā̠ athō̎ ।
3) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
4) athō̠ pra prāthō̠ athō̠ pra ।
4) athō̠ ityathō̎ ।
5) praivaiva pra praiva ।
6) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
7) tēna̍ jāyantē jāyantē̠ tēna̠ tēna̍ jāyantē ।
8) jā̠ya̠nta̠ ē̠ka̠vi̠gṃ̠śa mē̍kavi̠gṃ̠śa-ñjā̍yantē jāyanta ēkavi̠gṃ̠śam ।
9) ē̠ka̠vi̠gṃ̠śa-mbha̠dra-mbha̠dra mē̍kavi̠gṃ̠śa mē̍kavi̠gṃ̠śa-mbha̠dram ।
9) ē̠ka̠vi̠gṃ̠śamityē̍ka - vi̠gṃ̠śam ।
10) bha̠dra-ndvi̠padā̍su dvi̠padā̍su bha̠dra-mbha̠dra-ndvi̠padā̍su ।
11) dvi̠padā̍su̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai dvi̠padā̍su dvi̠padā̍su̠ prati̍ṣṭhityai ।
11) dvi̠padā̠sviti̍ dvi - padā̍su ।
12) prati̍ṣṭhityai̠ patna̍ya̠ḥ patna̍ya̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ patna̍yaḥ ।
12) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
13) patna̍ya̠ upōpa̠ patna̍ya̠ḥ patna̍ya̠ upa̍ ।
14) upa̍ gāyanti gāya̠ ntyupōpa̍ gāyanti ।
15) gā̠ya̠nti̠ mi̠thu̠na̠tvāya̍ mithuna̠tvāya̍ gāyanti gāyanti mithuna̠tvāya̍ ।
16) mi̠thu̠na̠tvāya̠ prajā̎tyai̠ prajā̎tyai mithuna̠tvāya̍ mithuna̠tvāya̠ prajā̎tyai ।
16) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
17) prajā̎tyai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ḥ prajā̎tyai̠ prajā̎tyai pra̠jāpa̍tiḥ ।
17) prajā̎tyā̠ iti̠ pra - jā̠tyai̠ ।
18) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
18) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
19) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
19) pra̠jā iti̍ pra - jāḥ ।
20) a̠sṛ̠ja̠ta̠ sa sō̍ 'sṛjatā sṛjata̠ saḥ ।
21) sō̍ 'kāmayatā kāmayata̠ sa sō̍ 'kāmayata ।
22) a̠kā̠ma̠ya̠ tā̠sā mā̠sā ma̍kāmayatā kāmaya tā̠sām ।
23) ā̠sā ma̠ha ma̠ha mā̠sā mā̠sā ma̠ham ।
24) a̠hagṃ rā̠jyagṃ rā̠jya ma̠ha ma̠hagṃ rā̠jyam ।
25) rā̠jya-mpari̠ pari̍ rā̠jyagṃ rā̠jya-mpari̍ ।
26) parī̍yā miyā̠-mpari̠ parī̍yām ।
27) i̠yā̠ mitītī̍yā miyā̠ miti̍ ।
28) iti̠ tāsā̠-ntāsā̠ mitīti̠ tāsā̎m ।
29) tāsāgṃ̍ rāja̠nēna̍ rāja̠nēna̠ tāsā̠-ntāsāgṃ̍ rāja̠nēna̍ ।
30) rā̠ja̠nē nai̠vaiva rā̍ja̠nēna̍ rāja̠nē nai̠va ।
31) ē̠va rā̠jyagṃ rā̠jya mē̠vaiva rā̠jyam ।
32) rā̠jya-mpari̠ pari̍ rā̠jyagṃ rā̠jya-mpari̍ ।
33) paryai̍dai̠-tpari̠ paryai̎t ।
34) ai̠-tta-ttadai̍ dai̠-ttat ।
35) ta-drā̍ja̠nasya̍ rāja̠nasya̠ ta-tta-drā̍ja̠nasya̍ ।
36) rā̠ja̠nasya̍ rājana̠tvagṃ rā̍jana̠tvagṃ rā̍ja̠nasya̍ rāja̠nasya̍ rājana̠tvam ।
37) rā̠ja̠na̠tvaṃ ya-dya-drā̍jana̠tvagṃ rā̍jana̠tvaṃ yat ।
37) rā̠ja̠na̠tvamiti̍ rājana - tvam ।
38) ya-drā̍ja̠nagṃ rā̍ja̠naṃ ya-dya-drā̍ja̠nam ।
39) rā̠ja̠na-mbhava̍ti̠ bhava̍ti rāja̠nagṃ rā̍ja̠na-mbhava̍ti ।
40) bhava̍ti pra̠jānā̎-mpra̠jānā̠-mbhava̍ti̠ bhava̍ti pra̠jānā̎m ।
41) pra̠jānā̍ mē̠vaiva pra̠jānā̎-mpra̠jānā̍ mē̠va ।
41) pra̠jānā̠miti̍ pra - jānā̎m ।
42) ē̠va ta-ttadē̠vaiva tat ।
43) ta-dyaja̍mānā̠ yaja̍mānā̠ sta-tta-dyaja̍mānāḥ ।
44) yaja̍mānā rā̠jyagṃ rā̠jyaṃ yaja̍mānā̠ yaja̍mānā rā̠jyam ।
45) rā̠jya-mpari̠ pari̍ rā̠jyagṃ rā̠jya-mpari̍ ।
46) pari̍ yanti yanti̠ pari̠ pari̍ yanti ।
47) ya̠nti̠ pa̠ñcha̠vi̠gṃ̠śa-mpa̍ñchavi̠gṃ̠śaṃ ya̍nti yanti pañchavi̠gṃ̠śam ।
48) pa̠ñcha̠vi̠gṃ̠śa-mbha̍vati bhavati pañchavi̠gṃ̠śa-mpa̍ñchavi̠gṃ̠śa-mbha̍vati ।
48) pa̠ñcha̠vi̠gṃ̠śamiti̍ pañcha - vi̠gṃ̠śam ।
49) bha̠va̠ti̠ pra̠jāpa̍tēḥ pra̠jāpa̍tē-rbhavati bhavati pra̠jāpa̍tēḥ ।
50) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ ।
50) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
॥ 25 ॥ (50/64)
1) āptyai̍ pa̠ñchabhi̍ḥ pa̠ñchabhi̠ rāptyā̠ āptyai̍ pa̠ñchabhi̍ḥ ।
2) pa̠ñchabhi̠ stiṣṭha̍nta̠ stiṣṭha̍ntaḥ pa̠ñchabhi̍ḥ pa̠ñchabhi̠ stiṣṭha̍ntaḥ ।
2) pa̠ñchabhi̠riti̍ pa̠ñcha - bhi̠ḥ ।
3) tiṣṭha̍nta-sstuvanti stuvanti̠ tiṣṭha̍nta̠ stiṣṭha̍nta-sstuvanti ।
4) stu̠va̠nti̠ dē̠va̠lō̠ka-ndē̍valō̠kagg stu̍vanti stuvanti dēvalō̠kam ।
5) dē̠va̠lō̠ka mē̠vaiva dē̍valō̠ka-ndē̍valō̠ka mē̠va ।
5) dē̠va̠lō̠kamiti̍ dēva - lō̠kam ।
6) ē̠vā bhyā̎(1̠)bhyē̍ vaivābhi ।
7) a̠bhi ja̍yanti jaya ntya̠bhya̍bhi ja̍yanti ।
8) ja̠ya̠nti̠ pa̠ñchabhi̍ḥ pa̠ñchabhi̍-rjayanti jayanti pa̠ñchabhi̍ḥ ।
9) pa̠ñchabhi̠ rāsī̍nā̠ āsī̍nāḥ pa̠ñchabhi̍ḥ pa̠ñchabhi̠ rāsī̍nāḥ ।
9) pa̠ñchabhi̠riti̍ pa̠ñcha - bhi̠ḥ ।
10) āsī̍nā manuṣyalō̠ka-mma̍nuṣyalō̠ka māsī̍nā̠ āsī̍nā manuṣyalō̠kam ।
11) ma̠nu̠ṣya̠lō̠ka mē̠vaiva ma̍nuṣyalō̠ka-mma̍nuṣyalō̠ka mē̠va ।
11) ma̠nu̠ṣya̠lō̠kamiti̍ manuṣya - lō̠kam ।
12) ē̠vā bhyā̎(1̠)bhyē̍ vaivābhi ।
13) a̠bhi ja̍yanti jaya ntya̠bhya̍bhi ja̍yanti ।
14) ja̠ya̠nti̠ daśa̠ daśa̍ jayanti jayanti̠ daśa̍ ।
15) daśa̠ sagṃ sa-ndaśa̠ daśa̠ sam ।
16) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
17) pa̠dya̠ntē̠ daśā̎kṣarā̠ daśā̎kṣarā padyantē padyantē̠ daśā̎kṣarā ।
18) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
18) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
19) vi̠rā ḍanna̠ manna̍ṃ vi̠rā-ḍvi̠rā ḍanna̎m ।
19) vi̠rāḍiti̍ vi - rāṭ ।
20) anna̍ṃ vi̠rā-ḍvi̠rā ḍanna̠ manna̍ṃ vi̠rāṭ ।
21) vi̠rā-ḍvi̠rājā̍ vi̠rājā̍ vi̠rā-ḍvi̠rā-ḍvi̠rājā̎ ।
21) vi̠rāḍiti̍ vi - rāṭ ।
22) vi̠rā jai̠vaiva vi̠rājā̍ vi̠rā jai̠va ।
22) vi̠rājēti̍ vi - rājā̎ ।
23) ē̠vānnādya̍ ma̠nnādya̍ mē̠vai vānnādya̎m ।
24) a̠nnādya̠ mavā vā̠nnādya̍ ma̠nnādya̠ mava̍ ।
24) a̠nnādya̠mitya̍nna - adya̎m ।
25) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
26) ru̠ndha̠tē̠ pa̠ñcha̠dhā pa̍ñcha̠dhā ru̍ndhatē rundhatē pañcha̠dhā ।
27) pa̠ñcha̠dhā vi̍ni̠ṣadya̍ vini̠ṣadya̍ pañcha̠dhā pa̍ñcha̠dhā vi̍ni̠ṣadya̍ ।
27) pa̠ñcha̠dhēti̍ pañcha - dhā ।
28) vi̠ni̠ṣadya̍ stuvanti stuvanti vini̠ṣadya̍ vini̠ṣadya̍ stuvanti ।
28) vi̠ni̠ṣadyēti̍ vi - ni̠ṣadya̍ ।
29) stu̠va̠nti̠ pañcha̠ pañcha̍ stuvanti stuvanti̠ pañcha̍ ।
30) pañcha̠ diśō̠ diśa̠ḥ pañcha̠ pañcha̠ diśa̍ḥ ।
31) diśō̍ di̠kṣu di̠kṣu diśō̠ diśō̍ di̠kṣu ।
32) di̠kṣvē̍vaiva di̠kṣu di̠kṣvē̍va ।
33) ē̠va prati̠ pratyē̠vaiva prati̍ ।
34) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
35) ti̠ṣṭha̠ ntyēkai̍ka̠ yaikai̍kayā tiṣṭhanti tiṣṭha̠ ntyēkai̍kayā ।
36) ēkai̍ka̠yā 'stu̍ta̠yā 'stu̍ta̠ yaikai̍ka̠ yaikai̍ka̠yā 'stu̍tayā ।
36) ēkai̍ka̠yētyēka̍yā - ē̠ka̠yā̠ ।
37) astu̍tayā sa̠māya̍nti sa̠māya̠ ntyastu̍ta̠yā 'stu̍tayā sa̠māya̍nti ।
38) sa̠māya̍nti di̠gbhyō di̠gbhya-ssa̠māya̍nti sa̠māya̍nti di̠gbhyaḥ ।
38) sa̠māya̠ntīti̍ saṃ - āya̍nti ।
39) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va ।
39) di̠gbhya iti̍ dik - bhyaḥ ।
40) ē̠vānnādya̍ ma̠nnādya̍ mē̠vai vānnādya̎m ।
41) a̠nnādya̠gṃ̠ sagṃ sa ma̠nnādya̍ ma̠nnādya̠gṃ̠ sam ।
41) a̠nnādya̠mitya̍nna - adya̎m ।
42) sa-mbha̍ranti bharanti̠ sagṃ sa-mbha̍ranti ।
43) bha̠ra̠nti̠ tābhi̠ stābhi̍-rbharanti bharanti̠ tābhi̍ḥ ।
44) tābhi̍ rudgā̠ tōdgā̠tā tābhi̠ stābhi̍ rudgā̠tā ।
45) u̠dgā̠ tōdu du̍dgā̠ tōdgā̠ tōt ।
45) u̠dgā̠tētyu̍t - gā̠tā ।
46) u-dgā̍yati gāya̠ tyudu-dgā̍yati ।
47) gā̠ya̠ti̠ di̠gbhyō di̠gbhyō gā̍yati gāyati di̠gbhyaḥ ।
48) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va ।
48) di̠gbhya iti̍ dik - bhyaḥ ।
49) ē̠vānnādya̍ ma̠nnādya̍ mē̠vai vānnādya̎m ।
50) a̠nnādyagṃ̍ sa̠mbhṛtya̍ sa̠mbhṛ tyā̠nnādya̍ ma̠nnādyagṃ̍ sa̠mbhṛtya̍ ।
50) a̠nnādya̠mitya̍nna - adya̎m ।
॥ 26 ॥ (50/68)
1) sa̠mbhṛtya̠ tēja̠ stēja̍-ssa̠mbhṛtya̍ sa̠mbhṛtya̠ tēja̍ḥ ।
1) sa̠mbhṛtyēti̍ saṃ - bhṛtya̍ ।
2) tēja̍ ā̠tma-nnā̠tma-ntēja̠ stēja̍ ā̠tmann ।
3) ā̠tma-nda̍dhatē dadhata ā̠tma-nnā̠tma-nda̍dhatē ।
4) da̠dha̠tē̠ tasmā̠-ttasmā̎-ddadhatē dadhatē̠ tasmā̎t ।
5) tasmā̠ dēka̠ ēka̠ stasmā̠-ttasmā̠ dēka̍ḥ ।
6) ēka̍ḥ prā̠ṇaḥ prā̠ṇa ēka̠ ēka̍ḥ prā̠ṇaḥ ।
7) prā̠ṇa-ssarvā̍ṇi̠ sarvā̍ṇi prā̠ṇaḥ prā̠ṇa-ssarvā̍ṇi ।
7) prā̠ṇa iti̍ pra - a̠naḥ ।
8) sarvā̠ ṇyaṅgā̠ nyaṅgā̍ni̠ sarvā̍ṇi̠ sarvā̠ ṇyaṅgā̍ni ।
9) aṅgā̎ nyava tyava̠ tyaṅgā̠ nyaṅgā̎ nyavati ।
10) a̠va̠ tyathō̠ athō̍ ava tyava̠ tyathō̎ ।
11) athō̠ yathā̠ yathā 'thō̠ athō̠ yathā̎ ।
11) athō̠ ityathō̎ ।
12) yathā̍ supa̠rṇa-ssu̍pa̠rṇō yathā̠ yathā̍ supa̠rṇaḥ ।
13) su̠pa̠rṇa u̍tpati̠ṣya-nnu̍tpati̠ṣya-nthsu̍pa̠rṇa-ssu̍pa̠rṇa u̍tpati̠ṣyann ।
13) su̠pa̠rṇa iti̍ su - pa̠rṇaḥ ।
14) u̠tpa̠ti̠ṣya-ñChira̠-śśira̍ utpati̠ṣya-nnu̍tpati̠ṣya-ñChira̍ḥ ।
14) u̠tpa̠ti̠ṣyannityu̍t - pa̠ti̠ṣyann ।
15) śira̍ utta̠ma mu̍tta̠magṃ śira̠-śśira̍ utta̠mam ।
16) u̠tta̠ma-ṅku̍ru̠tē ku̍ru̠ta u̍tta̠ma mu̍tta̠ma-ṅku̍ru̠tē ।
16) u̠tta̠mamityu̍t - ta̠mam ।
17) ku̠ru̠ta ē̠va mē̠va-ṅku̍ru̠tē ku̍ru̠ta ē̠vam ।
18) ē̠va mē̠vai vaiva mē̠va mē̠va ।
19) ē̠va ta-ttadē̠vaiva tat ।
20) ta-dyaja̍mānā̠ yaja̍mānā̠ sta-tta-dyaja̍mānāḥ ।
21) yaja̍mānāḥ pra̠jānā̎-mpra̠jānā̠ṃ yaja̍mānā̠ yaja̍mānāḥ pra̠jānā̎m ।
22) pra̠jānā̍ mutta̠mā u̍tta̠māḥ pra̠jānā̎-mpra̠jānā̍ mutta̠māḥ ।
22) pra̠jānā̠miti̍ pra - jānā̎m ।
23) u̠tta̠mā bha̍vanti bhava ntyutta̠mā u̍tta̠mā bha̍vanti ।
23) u̠tta̠mā ityu̍t - ta̠māḥ ।
24) bha̠va̠ ntyā̠sa̠ndī mā̍sa̠ndī-mbha̍vanti bhava ntyāsa̠ndīm ।
25) ā̠sa̠ndī mu̍dgā̠ tōdgā̠tā ''sa̠ndī mā̍sa̠ndī mu̍dgā̠tā ।
25) ā̠sa̠ndīmityā̎ - sa̠ndīm ।
26) u̠dgā̠ ''rō̍hati rōha tyōdgā̠tā tōdgā̠tā ''rō̍hati ।
26) u̠dgā̠tētyu̍t - gā̠tā ।
27) ā rō̍hati rōha̠ tyārō̍hati ।
28) rō̠ha̠ti̠ sāmrā̎jya̠gṃ̠ sāmrā̎jyagṃ rōhati rōhati̠ sāmrā̎jyam ।
29) sāmrā̎jya mē̠vaiva sāmrā̎jya̠gṃ̠ sāmrā̎jya mē̠va ।
29) sāmrā̎jya̠miti̠ sāṃ - rā̠jya̠m ।
30) ē̠va ga̍chChanti gachCha ntyē̠vaiva ga̍chChanti ।
31) ga̠chCha̠nti̠ plē̠ṃkha-mplē̠ṃkha-ṅga̍chChanti gachChanti plē̠ṃkham ।
32) plē̠ṃkhagṃ hōtā̠ hōtā̎ plē̠ṃkha-mplē̠ṃkhagṃ hōtā̎ ।
33) hōtā̠ nāka̍sya̠ nāka̍sya̠ hōtā̠ hōtā̠ nāka̍sya ।
34) nāka̍ syai̠vaiva nāka̍sya̠ nāka̍ syai̠va ।
35) ē̠va pṛ̠ṣṭha-mpṛ̠ṣṭha mē̠vaiva pṛ̠ṣṭham ।
36) pṛ̠ṣṭhagṃ rō̍hanti rōhanti pṛ̠ṣṭha-mpṛ̠ṣṭhagṃ rō̍hanti ।
37) rō̠ha̠nti̠ kū̠rchau kū̠rchau rō̍hanti rōhanti kū̠rchau ।
38) kū̠rchā va̍ddhva̠ryu ra̍ddhva̠ryuḥ kū̠rchau kū̠rchā va̍ddhva̠ryuḥ ।
39) a̠ddhva̠ryu-rbra̠ddhnasya̍ bra̠ddhna syā̎ddhva̠ryu ra̍ddhva̠ryu-rbra̠ddhnasya̍ ।
40) bra̠ddhna syai̠vaiva bra̠ddhnasya̍ bra̠ddhna syai̠va ।
41) ē̠va vi̠ṣṭapa̍ṃ vi̠ṣṭapa̍ mē̠vaiva vi̠ṣṭapa̎m ।
42) vi̠ṣṭapa̍-ṅgachChanti gachChanti vi̠ṣṭapa̍ṃ vi̠ṣṭapa̍-ṅgachChanti ।
43) ga̠chCha̠ ntyē̠tāva̍nta ē̠tāva̍ntō gachChanti gachCha ntyē̠tāva̍ntaḥ ।
44) ē̠tāva̍ntō̠ vai vā ē̠tāva̍nta ē̠tāva̍ntō̠ vai ।
45) vai dē̍valō̠kā dē̍valō̠kā vai vai dē̍valō̠kāḥ ।
46) dē̠va̠lō̠kā stēṣu̠ tēṣu̍ dēvalō̠kā dē̍valō̠kā stēṣu̍ ।
46) dē̠va̠lō̠kā iti̍ dēva - lō̠kāḥ ।
47) tēṣvē̠vaiva tēṣu̠ tēṣvē̠va ।
48) ē̠va ya̍thāpū̠rvaṃ ya̍thāpū̠rva mē̠vaiva ya̍thāpū̠rvam ।
49) ya̠thā̠pū̠rva-mprati̠ prati̍ yathāpū̠rvaṃ ya̍thāpū̠rva-mprati̍ ।
49) ya̠thā̠pū̠rvamiti̍ yathā - pū̠rvam ।
50) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
51) ti̠ṣṭha̠ ntyathō̠ athō̍ tiṣṭhanti tiṣṭha̠ ntyathō̎ ।
52) athō̍ ā̠krama̍ṇa mā̠krama̍ṇa̠ mathō̠ athō̍ ā̠krama̍ṇam ।
52) athō̠ ityathō̎ ।
53) ā̠krama̍ṇa mē̠vai vākrama̍ṇa mā̠krama̍ṇa mē̠va ।
53) ā̠krama̍ṇa̠mityā̎ - krama̍ṇam ।
54) ē̠va ta-ttadē̠vaiva tat ।
55) ta-thsētu̠gṃ̠ sētu̠-nta-tta-thsētu̎m ।
56) sētu̠ṃ yaja̍mānā̠ yaja̍mānā̠-ssētu̠gṃ̠ sētu̠ṃ yaja̍mānāḥ ।
57) yaja̍mānāḥ kurvatē kurvatē̠ yaja̍mānā̠ yaja̍mānāḥ kurvatē ।
58) ku̠rva̠tē̠ su̠va̠rgasya̍ suva̠rgasya̍ kurvatē kurvatē suva̠rgasya̍ ।
59) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
59) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
60) lō̠kasya̠ sama̍ṣṭyai̠ sama̍ṣṭyai lō̠kasya̍ lō̠kasya̠ sama̍ṣṭyai ।
61) sama̍ṣṭyā̠ iti̠ saṃ - a̠ṣṭyai̠ ।
॥ 27 ॥ (61/77)
॥ a. 8 ॥
1) a̠rkyē̍ṇa̠ vai vā a̠rkyē̍ṇā̠ rkyē̍ṇa̠ vai ।
2) vai sa̍hasra̠śa-ssa̍hasra̠śō vai vai sa̍hasra̠śaḥ ।
3) sa̠ha̠sra̠śaḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-ssahasra̠śa-ssa̍hasra̠śaḥ pra̠jāpa̍tiḥ ।
3) sa̠ha̠sra̠śa iti̍ sahasra - śaḥ ।
4) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
4) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
5) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
5) pra̠jā iti̍ pra - jāḥ ।
6) a̠sṛ̠ja̠ta̠ tābhya̠ stābhyō̍ 'sṛjatā sṛjata̠ tābhya̍ḥ ।
7) tābhya̠ ilā̎mdē̠ nēlā̎mdēna̠ tābhya̠ stābhya̠ ilā̎mdēna ।
8) ilā̎mdē̠ nērā̠ mirā̠ milā̎mdē̠ nēlā̎mdē̠ nērā̎m ।
9) irā̠m ँlūtā̠m ँlūtā̠ mirā̠ mirā̠m ँlūtā̎m ।
10) lūtā̠ mavāva̠ lūtā̠m ँlūtā̠ mava̍ ।
11) avā̍ rundhā ru̠ndhā vāvā̍ rundha ।
12) a̠ru̠ndha̠ ya-dyada̍rundhā rundha̠ yat ।
13) yada̠rkya̍ ma̠rkya̍ṃ ya-dyada̠rkya̎m ।
14) a̠rkya̍-mbhava̍ti̠ bhava̍ tya̠rkya̍ ma̠rkya̍-mbhava̍ti ।
15) bhava̍ti pra̠jāḥ pra̠jā bhava̍ti̠ bhava̍ti pra̠jāḥ ।
16) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
16) pra̠jā iti̍ pra - jāḥ ।
17) ē̠va ta-ttadē̠vaiva tat ।
18) ta-dyaja̍mānā̠ yaja̍mānā̠ sta-tta-dyaja̍mānāḥ ।
19) yaja̍mānā-ssṛjantē sṛjantē̠ yaja̍mānā̠ yaja̍mānā-ssṛjantē ।
20) sṛ̠ja̠nta̠ ilā̎mda̠ milā̎mdagṃ sṛjantē sṛjanta̠ ilā̎mdam ।
21) ilā̎mda-mbhavati bhava̠tīlā̎mda̠ milā̎mda-mbhavati ।
22) bha̠va̠ti̠ pra̠jābhya̍ḥ pra̠jābhyō̍ bhavati bhavati pra̠jābhya̍ḥ ।
23) pra̠jābhya̍ ē̠vaiva pra̠jābhya̍ḥ pra̠jābhya̍ ē̠va ।
23) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
24) ē̠va sṛ̠ṣṭābhya̍-ssṛ̠ṣṭābhya̍ ē̠vaiva sṛ̠ṣṭābhya̍ḥ ।
25) sṛ̠ṣṭābhya̠ irā̠ mirāgṃ̍ sṛ̠ṣṭābhya̍-ssṛ̠ṣṭābhya̠ irā̎m ।
26) irā̠m ँlūtā̠m ँlūtā̠ mirā̠ mirā̠m ँlūtā̎m ।
27) lūtā̠ mavāva̠ lūtā̠m ँlūtā̠ mava̍ ।
28) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
29) ru̠ndha̠tē̠ tasmā̠-ttasmā̎-drundhatē rundhatē̠ tasmā̎t ।
30) tasmā̠-dyāṃ yā-ntasmā̠-ttasmā̠-dyām ।
31) yāgṃ samā̠gṃ̠ samā̠ṃ yāṃ yāgṃ samā̎m ।
32) samāgṃ̍ sa̠tragṃ sa̠tragṃ samā̠gṃ̠ samāgṃ̍ sa̠tram ।
33) sa̠tragṃ samṛ̍ddha̠gṃ̠ samṛ̍ddhagṃ sa̠tragṃ sa̠tragṃ samṛ̍ddham ।
34) samṛ̍ddha̠-ṅkṣōdhu̍kā̠ḥ, kṣōdhu̍kā̠-ssamṛ̍ddha̠gṃ̠ samṛ̍ddha̠-ṅkṣōdhu̍kāḥ ।
34) samṛ̍ddha̠miti̠ saṃ - ṛ̠ddha̠m ।
35) kṣōdhu̍kā̠ stā-ntā-ṅkṣōdhu̍kā̠ḥ, kṣōdhu̍kā̠ stām ।
36) tāgṃ samā̠gṃ̠ samā̠-ntā-ntāgṃ samā̎m ।
37) samā̎-mpra̠jāḥ pra̠jā-ssamā̠gṃ̠ samā̎-mpra̠jāḥ ।
38) pra̠jā iṣa̠ miṣa̍-mpra̠jāḥ pra̠jā iṣa̎m ।
38) pra̠jā iti̍ pra - jāḥ ।
39) iṣa̠gṃ̠ hi hīṣa̠ miṣa̠gṃ̠ hi ।
40) hyā̍sā māsā̠gṃ̠ hi hyā̍sām ।
41) ā̠sā̠ mūrja̠ mūrja̍ māsā māsā̠ mūrja̎m ।
42) ūrja̍ mā̠dada̍ta ā̠dada̍ta̠ ūrja̠ mūrja̍ mā̠dada̍tē ।
43) ā̠dada̍tē̠ yāṃ yā mā̠dada̍ta ā̠dada̍tē̠ yām ।
43) ā̠dada̍ta̠ ityā̎ - dada̍tē ।
44) yāgṃ samā̠gṃ̠ samā̠ṃ yāṃ yāgṃ samā̎m ।
45) samā̠ṃ vyṛ̍ddha̠ṃ vyṛ̍ddha̠gṃ̠ samā̠gṃ̠ samā̠ṃ vyṛ̍ddham ।
46) vyṛ̍ddha̠ makṣō̍dhukā̠ akṣō̍dhukā̠ vyṛ̍ddha̠ṃ vyṛ̍ddha̠ makṣō̍dhukāḥ ।
46) vyṛ̍ddha̠miti̠ vi - ṛ̠ddha̠m ।
47) akṣō̍dhukā̠ stā-ntā makṣō̍dhukā̠ akṣō̍dhukā̠ stām ।
48) tāgṃ samā̠gṃ̠ samā̠-ntā-ntāgṃ samā̎m ।
49) samā̎-mpra̠jāḥ pra̠jā-ssamā̠gṃ̠ samā̎-mpra̠jāḥ ।
50) pra̠jā na na pra̠jāḥ pra̠jā na ।
50) pra̠jā iti̍ pra - jāḥ ।
॥ 28 ॥ (50/60)
1) na hi hi na na hi ।
2) hyā̍sā māsā̠gṃ̠ hi hyā̍sām ।
3) ā̠sā̠ miṣa̠ miṣa̍ māsā māsā̠ miṣa̎m ।
4) iṣa̠ mūrja̠ mūrja̠ miṣa̠ miṣa̠ mūrja̎m ।
5) ūrja̍ mā̠dada̍ta ā̠dada̍ta̠ ūrja̠ mūrja̍ mā̠dada̍tē ।
6) ā̠dada̍ta utkrō̠da mu̍tkrō̠da mā̠dada̍ta ā̠dada̍ta utkrō̠dam ।
6) ā̠dada̍ta̠ ityā̎ - dada̍tē ।
7) u̠tkrō̠da-ṅku̍rvatē kurvata utkrō̠da mu̍tkrō̠da-ṅku̍rvatē ।
7) u̠tkrō̠damityu̍t - krō̠dam ।
8) ku̠rva̠tē̠ yathā̠ yathā̍ kurvatē kurvatē̠ yathā̎ ।
9) yathā̍ ba̠ndhā-dba̠ndhā-dyathā̠ yathā̍ ba̠ndhāt ।
10) ba̠ndhā-nmu̍muchā̠nā mu̍muchā̠nā ba̠ndhā-dba̠ndhā-nmu̍muchā̠nāḥ ।
11) mu̠mu̠chā̠nā u̍tkrō̠da mu̍tkrō̠da-mmu̍muchā̠nā mu̍muchā̠nā u̍tkrō̠dam ।
12) u̠tkrō̠da-ṅku̠rvatē̍ ku̠rvata̍ utkrō̠da mu̍tkrō̠da-ṅku̠rvatē̎ ।
12) u̠tkrō̠damityu̍t - krō̠dam ।
13) ku̠rvata̍ ē̠va mē̠va-ṅku̠rvatē̍ ku̠rvata̍ ē̠vam ।
14) ē̠va mē̠vai vaiva mē̠va mē̠va ।
15) ē̠va ta-ttadē̠vaiva tat ।
16) ta-dyaja̍mānā̠ yaja̍mānā̠ sta-tta-dyaja̍mānāḥ ।
17) yaja̍mānā dēvaba̠ndhā-ddē̍vaba̠ndhā-dyaja̍mānā̠ yaja̍mānā dēvaba̠ndhāt ।
18) dē̠va̠ba̠ndhā-nmu̍muchā̠nā mu̍muchā̠nā dē̍vaba̠ndhā-ddē̍vaba̠ndhā-nmu̍muchā̠nāḥ ।
18) dē̠va̠ba̠ndhāditi̍ dēva - ba̠ndhāt ।
19) mu̠mu̠chā̠nā u̍tkrō̠da mu̍tkrō̠da-mmu̍muchā̠nā mu̍muchā̠nā u̍tkrō̠dam ।
20) u̠tkrō̠da-ṅku̍rvatē kurvata utkrō̠da mu̍tkrō̠da-ṅku̍rvatē ।
20) u̠tkrō̠damityu̍t - krō̠dam ।
21) ku̠rva̠ta̠ iṣa̠ miṣa̍-ṅkurvatē kurvata̠ iṣa̎m ।
22) iṣa̠ mūrja̠ mūrja̠ miṣa̠ miṣa̠ mūrja̎m ।
23) ūrja̍ mā̠tma-nnā̠tma-nnūrja̠ mūrja̍ mā̠tmann ।
24) ā̠tma-ndadhā̍nā̠ dadhā̍nā ā̠tma-nnā̠tma-ndadhā̍nāḥ ।
25) dadhā̍nā vā̠ṇō vā̠ṇō dadhā̍nā̠ dadhā̍nā vā̠ṇaḥ ।
26) vā̠ṇa-śśa̠tata̍ntu-śśa̠tata̍ntu-rvā̠ṇō vā̠ṇa-śśa̠tata̍ntuḥ ।
27) śa̠tata̍ntu-rbhavati bhavati śa̠tata̍ntu-śśa̠tata̍ntu-rbhavati ।
27) śa̠tata̍ntu̠riti̍ śa̠ta - ta̠ntu̠ḥ ।
28) bha̠va̠ti̠ śa̠tāyu̍-śśa̠tāyu̍-rbhavati bhavati śa̠tāyu̍ḥ ।
29) śa̠tāyu̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tāyu̍-śśa̠tāyu̠ḥ puru̍ṣaḥ ।
29) śa̠tāyu̠riti̍ śa̠ta - ā̠yu̠ḥ ।
30) puru̍ṣa-śśa̠tēndri̍ya-śśa̠tēndri̍ya̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tēndri̍yaḥ ।
31) śa̠tēndri̍ya̠ āyu̠ ṣyāyu̍ṣi śa̠tēndri̍ya-śśa̠tēndri̍ya̠ āyu̍ṣi ।
31) śa̠tēndri̍ya̠ iti̍ śa̠ta - i̠ndri̠ya̠ḥ ।
32) āyu̍ ṣyē̠vai vāyu̠ ṣyāyu̍ ṣyē̠va ।
33) ē̠vēndri̠ya i̍ndri̠ya ē̠vaivēndri̠yē ।
34) i̠ndri̠yē prati̠ pratī̎mdri̠ya i̍ndri̠yē prati̍ ।
35) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
36) ti̠ṣṭha̠ ntyā̠ji mā̠ji-nti̍ṣṭhanti tiṣṭha ntyā̠jim ।
37) ā̠ji-ndhā̍vanti dhāva ntyā̠ji mā̠ji-ndhā̍vanti ।
38) dhā̠va̠ ntyana̍bhijita̠syā na̍bhijitasya dhāvanti dhāva̠ ntyana̍bhijitasya ।
39) ana̍bhijitasyā̠ bhiji̍tyā a̠bhiji̍tyā̠ ana̍bhijita̠syā na̍bhijitasyā̠ bhiji̍tyai ।
39) ana̍bhijita̠syētyana̍bhi - ji̠ta̠sya̠ ।
40) a̠bhiji̍tyai dundu̠bhī-ndu̍ndu̠bhī na̠bhiji̍tyā a̠bhiji̍tyai dundu̠bhīn ।
40) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
41) du̠ndu̠bhī-nthsa̠māghna̍nti sa̠māghna̍nti dundu̠bhī-ndu̍ndu̠bhī-nthsa̠māghna̍nti ।
42) sa̠māghna̍nti para̠mā pa̍ra̠mā sa̠māghna̍nti sa̠māghna̍nti para̠mā ।
42) sa̠māghna̠ntīti̍ saṃ - āghna̍nti ।
43) pa̠ra̠mā vai vai pa̍ra̠mā pa̍ra̠mā vai ।
44) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
45) ē̠ṣā vāg vāgē̠ṣaiṣā vāk ।
46) vāg yā yā vāg vāg yā ।
47) yā du̍ndu̠bhau du̍ndu̠bhau yā yā du̍ndu̠bhau ।
48) du̠ndu̠bhau pa̍ra̠mā-mpa̍ra̠mā-ndu̍ndu̠bhau du̍ndu̠bhau pa̍ra̠mām ।
49) pa̠ra̠mā mē̠vaiva pa̍ra̠mā-mpa̍ra̠mā mē̠va ।
50) ē̠va vācha̠ṃ vācha̍ mē̠vaiva vācha̎m ।
॥ 29 ॥ (50/61)
1) vācha̠ mavāva̠ vācha̠ṃ vācha̠ mava̍ ।
2) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
3) ru̠ndha̠tē̠ bhū̠mi̠du̠ndu̠bhi-mbhū̍midundu̠bhigṃ ru̍ndhatē rundhatē bhūmidundu̠bhim ।
4) bhū̠mi̠du̠ndu̠bhi mā bhū̍midundu̠bhi-mbhū̍midundu̠bhi mā ।
4) bhū̠mi̠du̠ndu̠bhimiti̍ bhūmi - du̠ndu̠bhim ।
5) ā ghna̍nti ghna̠ntyā ghna̍nti ।
6) ghna̠nti̠ yā yā ghna̍nti ghnanti̠ yā ।
7) yaivaiva yā yaiva ।
8) ē̠vē mā mi̠mā mē̠vaivē mām ।
9) i̠māṃ vāg vāgi̠mā mi̠māṃ vāk ।
10) vā-kpravi̍ṣṭā̠ pravi̍ṣṭā̠ vāg vā-kpravi̍ṣṭā ।
11) pravi̍ṣṭā̠ tā-ntā-mpravi̍ṣṭā̠ pravi̍ṣṭā̠ tām ।
11) pravi̠ṣṭēti̠ pra - vi̠ṣṭā̠ ।
12) tā mē̠vaiva tā-ntā mē̠va ।
13) ē̠vāvā vai̠vai vāva̍ ।
14) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
15) ru̠ndha̠tē 'thō̠ athō̍ rundhatē rundha̠tē 'thō̎ ।
16) athō̍ i̠mā mi̠mā mathō̠ athō̍ i̠mām ।
16) athō̠ ityathō̎ ।
17) i̠mā mē̠vaivē mā mi̠mā mē̠va ।
18) ē̠va ja̍yanti jaya ntyē̠vaiva ja̍yanti ।
19) ja̠ya̠nti̠ sarvā̠-ssarvā̍ jayanti jayanti̠ sarvā̎ḥ ।
20) sarvā̠ vāchō̠ vācha̠-ssarvā̠-ssarvā̠ vācha̍ḥ ।
21) vāchō̍ vadanti vadanti̠ vāchō̠ vāchō̍ vadanti ।
22) va̠da̠nti̠ sarvā̍sā̠gṃ̠ sarvā̍sāṃ vadanti vadanti̠ sarvā̍sām ।
23) sarvā̍sāṃ vā̠chāṃ vā̠chāgṃ sarvā̍sā̠gṃ̠ sarvā̍sāṃ vā̠chām ।
24) vā̠chā mava̍ruddhyā̠ ava̍ruddhyai vā̠chāṃ vā̠chā mava̍ruddhyai ।
25) ava̍ruddhyā ā̠rdra ā̠rdrē 'va̍ruddhyā̠ ava̍ruddhyā ā̠rdrē ।
25) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
26) ā̠rdrē charma̠gg̠ ścharma̍-nnā̠rdra ā̠rdrē charmann̍ ।
27) charma̠n vyāya̍chChētē̠ vyāya̍chChētē̠ charma̠gg̠ ścharma̠n vyāya̍chChētē ।
28) vyāya̍chChētē indri̠ya syē̎mdri̠yasya̠ vyāya̍chChētē̠ vyāya̍chChētē indri̠yasya̍ ।
28) vyāya̍chChētē̠ iti̍ vi - āya̍chChētē ।
29) i̠ndri̠yasyā va̍ruddhyā̠ ava̍ruddhyā indri̠ya syē̎mdri̠ya syāva̍ruddhyai ।
30) ava̍ruddhyā̠ ā 'va̍ruddhyā̠ ava̍ruddhyā̠ ā ।
30) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
31) ā 'nyō̎ 'nya ā 'nyaḥ ।
32) a̠nyaḥ krōśa̍ti̠ krōśa̍ tya̠nyō̎ 'nyaḥ krōśa̍ti ।
33) krōśa̍ti̠ pra pra krōśa̍ti̠ krōśa̍ti̠ pra ।
34) prānyō̎ 'nyaḥ pra prānyaḥ ।
35) a̠nya-śśagṃ̍sati śagṃsa tya̠nyō̎ 'nya-śśagṃ̍sati ।
36) śa̠gṃ̠sa̠ti̠ yō ya-śśagṃ̍sati śagṃsati̠ yaḥ ।
37) ya ā̠krōśa̍ tyā̠krōśa̍ti̠ yō ya ā̠krōśa̍ti ।
38) ā̠krōśa̍ti pu̠nāti̍ pu̠nā tyā̠krōśa̍ tyā̠krōśa̍ti pu̠nāti̍ ।
38) ā̠krōśa̠tītyā̎ - krōśa̍ti ।
39) pu̠nā tyē̠vaiva pu̠nāti̍ pu̠nā tyē̠va ।
40) ē̠vainā̍ nēnā nē̠vai vainān̍ ।
41) ē̠nā̠-nthsa sa ē̍nā nēnā̠-nthsaḥ ।
42) sa yō ya-ssa sa yaḥ ।
43) yaḥ pra̠śagṃsa̍ti pra̠śagṃsa̍ti̠ yō yaḥ pra̠śagṃsa̍ti ।
44) pra̠śagṃsa̍ti pū̠tēṣu̍ pū̠tēṣu̍ pra̠śagṃsa̍ti pra̠śagṃsa̍ti pū̠tēṣu̍ ।
44) pra̠śagṃsa̠tīti̍ pra - śagṃsa̍ti ।
45) pū̠tē ṣvē̠vaiva pū̠tēṣu̍ pū̠tēṣvē̠va ।
46) ē̠vānnādya̍ ma̠nnādya̍ mē̠vai vānnādya̎m ।
47) a̠nnādya̍-ndadhāti dadhā tya̠nnādya̍ ma̠nnādya̍-ndadhāti ।
47) a̠nnādya̠mitya̍nna - adya̎m ।
48) da̠dhā̠ tyṛṣi̍kṛta̠ mṛṣi̍kṛta-ndadhāti dadhā̠ tyṛṣi̍kṛtam ।
49) ṛṣi̍kṛta-ñcha̠ charṣi̍kṛta̠ mṛṣi̍kṛta-ñcha ।
49) ṛṣi̍kṛta̠mityṛṣi̍ - kṛ̠ta̠m ।
50) cha̠ vai vai cha̍ cha̠ vai ।
॥ 30 ॥ (50/60)
1) vā ē̠ta ē̠tē vai vā ē̠tē ।
2) ē̠tē dē̠vakṛ̍ta-ndē̠vakṛ̍ta mē̠ta ē̠tē dē̠vakṛ̍tam ।
3) dē̠vakṛ̍ta-ñcha cha dē̠vakṛ̍ta-ndē̠vakṛ̍ta-ñcha ।
3) dē̠vakṛ̍ta̠miti̍ dē̠va - kṛ̠ta̠m ।
4) cha̠ pūrvai̠ḥ pūrvai̎ ścha cha̠ pūrvai̎ḥ ।
5) pūrvai̠-rmāsai̠-rmāsai̠ḥ pūrvai̠ḥ pūrvai̠-rmāsai̎ḥ ।
6) māsai̠ ravāva̠ māsai̠-rmāsai̠ rava̍ ।
7) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
8) ru̠ndha̠tē̠ ya-dya-dru̍ndhatē rundhatē̠ yat ।
9) ya-dbhū̍tē̠chChadā̎-mbhūtē̠chChadā̠ṃ ya-dya-dbhū̍tē̠chChadā̎m ।
10) bhū̠tē̠chChadā̠gṃ̠ sāmā̍ni̠ sāmā̍ni bhūtē̠chChadā̎-mbhūtē̠chChadā̠gṃ̠ sāmā̍ni ।
10) bhū̠tē̠chChadā̠miti̍ bhūtē - Chadā̎m ।
11) sāmā̍ni̠ bhava̍nti̠ bhava̍nti̠ sāmā̍ni̠ sāmā̍ni̠ bhava̍nti ।
12) bhava̍ ntyu̠bhaya̍ syō̠bhaya̍sya̠ bhava̍nti̠ bhava̍ ntyu̠bhaya̍sya ।
13) u̠bhaya̠syā va̍ruddhyā̠ ava̍ruddhyā u̠bhaya̍ syō̠bhaya̠syā va̍ruddhyai ।
14) ava̍ruddhyai̠ yanti̠ yantyava̍ruddhyā̠ ava̍ruddhyai̠ yanti̍ ।
14) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
15) yanti̠ vai vai yanti̠ yanti̠ vai ।
16) vā ē̠ta ē̠tē vai vā ē̠tē ।
17) ē̠tē mi̍thu̠nā-nmi̍thu̠nā dē̠ta ē̠tē mi̍thu̠nāt ।
18) mi̠thu̠nā-dyē yē mi̍thu̠nā-nmi̍thu̠nā-dyē ।
19) yē sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ yē yē sa̍ṃvathsa̠ram ।
20) sa̠ṃva̠thsa̠ra mu̍pa̠ya ntyu̍pa̠yanti̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra mu̍pa̠yanti̍ ।
20) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
21) u̠pa̠ya ntya̍ntarvē̠ dya̍ntarvē̠ dyu̍pa̠ya ntyu̍pa̠ya ntya̍ntarvē̠di ।
21) u̠pa̠yantītyu̍pa - yanti̍ ।
22) a̠nta̠rvē̠di mi̍thu̠nau mi̍thu̠nā va̍ntarvē̠ dya̍ntarvē̠di mi̍thu̠nau ।
22) a̠nta̠rvē̠dītya̍ntaḥ - vē̠di ।
23) mi̠thu̠nau sagṃ sa-mmi̍thu̠nau mi̍thu̠nau sam ।
24) sa-mbha̍vatō bhavata̠-ssagṃ sa-mbha̍vataḥ ।
25) bha̠va̠ta̠ stēna̠ tēna̍ bhavatō bhavata̠ stēna̍ ।
26) tēnai̠vaiva tēna̠ tēnai̠va ।
27) ē̠va mi̍thu̠nā-nmi̍thu̠nā dē̠vaiva mi̍thu̠nāt ।
28) mi̠thu̠nā-nna na mi̍thu̠nā-nmi̍thu̠nā-nna ।
29) na ya̍nti yanti̠ na na ya̍nti ।
30) ya̠ntīti̍ yanti ।
॥ 31 ॥ (30/36)
॥ a. 9 ॥
1) charmā vāva̠ charma̠ charmāva̍ ।
2) ava̍ bhindanti bhinda̠ ntyavāva̍ bhindanti ।
3) bhi̠nda̠nti̠ pā̠pmāna̍-mpā̠pmāna̍-mbhindanti bhindanti pā̠pmāna̎m ।
4) pā̠pmāna̍ mē̠vaiva pā̠pmāna̍-mpā̠pmāna̍ mē̠va ।
5) ē̠vaiṣā̍ mēṣā mē̠vai vaiṣā̎m ।
6) ē̠ṣā̠ mavā vai̍ṣā mēṣā̠ mava̍ ।
7) ava̍ bhindanti bhinda̠ ntyavāva̍ bhindanti ।
8) bhi̠nda̠nti̠ mā mā bhi̍ndanti bhindanti̠ mā ।
9) mā 'pāpa̠ mā mā 'pa̍ ।
10) apa̍ rāthsī rāthsī̠ rapāpa̍ rāthsīḥ ।
11) rā̠thsī̠-rmā mā rā̎thsī rāthsī̠-rmā ।
12) mā 'tyati̠ mā mā 'ti̍ ।
13) ati̍ vyāthsī-rvyāthsī̠ ratyati̍ vyāthsīḥ ।
14) vyā̠thsī̠ ritīti̍ vyāthsī-rvyāthsī̠ riti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ sa̠mpra̠ti sa̍mpra̠ tyā̍hāha sampra̠ti ।
17) sa̠mpra̠ tyē̍vaiva sa̍mpra̠ti sa̍mpra̠ tyē̍va ।
17) sa̠mpra̠tīti̍ saṃ - pra̠ti ।
18) ē̠vaiṣā̍ mēṣā mē̠vai vaiṣā̎m ।
19) ē̠ṣā̠-mpā̠pmāna̍-mpā̠pmāna̍ mēṣā mēṣā-mpā̠pmāna̎m ।
20) pā̠pmāna̠ mavāva̍ pā̠pmāna̍-mpā̠pmāna̠ mava̍ ।
21) ava̍ bhindanti bhinda̠ ntyavāva̍ bhindanti ।
22) bhi̠nda̠ ntyu̠da̠ku̠mbhā nu̍daku̠mbhā-nbhi̍ndanti bhinda ntyudaku̠mbhān ।
23) u̠da̠ku̠mbhā na̍dhini̠dhāyā̍ dhini̠dhā yō̍daku̠mbhā nu̍daku̠mbhā na̍dhini̠dhāya̍ ।
23) u̠da̠ku̠mbhānityu̍da - ku̠mbhān ।
24) a̠dhi̠ni̠dhāya̍ dā̠syō̍ dā̠syō̍ 'dhini̠dhāyā̍ dhini̠dhāya̍ dā̠sya̍ḥ ।
24) a̠dhi̠ni̠dhāyētya̍dhi - ni̠dhāya̍ ।
25) dā̠syō̍ mārjā̠līya̍-mmārjā̠līya̍-ndā̠syō̍ dā̠syō̍ mārjā̠līya̎m ।
26) mā̠rjā̠līya̠-mpari̠ pari̍ mārjā̠līya̍-mmārjā̠līya̠-mpari̍ ।
27) pari̍ nṛtyanti nṛtyanti̠ pari̠ pari̍ nṛtyanti ।
28) nṛ̠tya̠nti̠ pa̠daḥ pa̠dō nṛ̍tyanti nṛtyanti pa̠daḥ ।
29) pa̠dō ni̍ghna̠tī-rni̍ghna̠tīḥ pa̠daḥ pa̠dō ni̍ghna̠tīḥ ।
30) ni̠ghna̠tī ri̠damma̍dhu mi̠damma̍dhu-nnighna̠tī-rni̍ghna̠tī ri̠damma̍dhum ।
30) ni̠ghna̠tīriti̍ ni - ghna̠tīḥ ।
31) i̠damma̍dhu̠-ṅgāya̍ntyō̠ gāya̍ntya i̠damma̍dhu mi̠damma̍dhu̠-ṅgāya̍ntyaḥ ।
31) i̠damma̍dhu̠mitī̠daṃ - ma̠dhu̠m ।
32) gāya̍ntyō̠ madhu̠ madhu̠ gāya̍ntyō̠ gāya̍ntyō̠ madhu̍ ।
33) madhu̠ vai vai madhu̠ madhu̠ vai ।
34) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
35) dē̠vānā̎-mpara̠ma-mpa̍ra̠ma-ndē̠vānā̎-ndē̠vānā̎-mpara̠mam ।
36) pa̠ra̠ma ma̠nnādya̍ ma̠nnādya̍-mpara̠ma-mpa̍ra̠ma ma̠nnādya̎m ।
37) a̠nnādya̍-mpara̠ma-mpa̍ra̠ma ma̠nnādya̍ ma̠nnādya̍-mpara̠mam ।
37) a̠nnādya̠mitya̍nna - adya̎m ।
38) pa̠ra̠ma mē̠vaiva pa̍ra̠ma-mpa̍ra̠ma mē̠va ।
39) ē̠vānnādya̍ ma̠nnādya̍ mē̠vai vānnādya̎m ।
40) a̠nnādya̠ mavā vā̠nnādya̍ ma̠nnādya̠ mava̍ ।
40) a̠nnādya̠mitya̍nna - adya̎m ।
41) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
42) ru̠ndha̠tē̠ pa̠daḥ pa̠dō ru̍ndhatē rundhatē pa̠daḥ ।
43) pa̠dō ni ni pa̠daḥ pa̠dō ni ।
44) ni ghna̍nti ghnanti̠ ni ni ghna̍nti ।
45) ghna̠nti̠ ma̠hī̠yā-mma̍hī̠yā-ṅghna̍nti ghnanti mahī̠yām ।
46) ma̠hī̠yā mē̠vaiva ma̍hī̠yā-mma̍hī̠yā mē̠va ।
47) ē̠vaiṣvē̎ ṣvē̠vai vaiṣu̍ ।
48) ē̠ṣu̠ da̠dha̠ti̠ da̠dha̠ tyē̠ṣvē̠ṣu̠ da̠dha̠ti̠ ।
49) da̠dha̠tīti̍ dadhati ।
॥ 32 ॥ (49/56)
॥ a. 10 ॥
1) pṛ̠thi̠vyai svāhā̠ svāhā̍ pṛthi̠vyai pṛ̍thi̠vyai svāhā̎ ।
2) svāhā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya̠ svāhā̠ svāhā̠ 'ntari̍kṣāya ।
3) a̠ntari̍kṣāya̠ svāhā̠ svāhā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya̠ svāhā̎ ।
4) svāhā̍ di̠vē di̠vē svāhā̠ svāhā̍ di̠vē ।
5) di̠vē svāhā̠ svāhā̍ di̠vē di̠vē svāhā̎ ।
6) svāhā̍ samplōṣya̠tē sa̍mplōṣya̠tē svāhā̠ svāhā̍ samplōṣya̠tē ।
7) sa̠mplō̠ṣya̠tē svāhā̠ svāhā̍ samplōṣya̠tē sa̍mplōṣya̠tē svāhā̎ ।
7) sa̠mplō̠ṣya̠ta iti̍ saṃ - plō̠ṣya̠tē ।
8) svāhā̍ sa̠mplava̍mānāya sa̠mplava̍mānāya̠ svāhā̠ svāhā̍ sa̠mplava̍mānāya ।
9) sa̠mplava̍mānāya̠ svāhā̠ svāhā̍ sa̠mplava̍mānāya sa̠mplava̍mānāya̠ svāhā̎ ।
9) sa̠mplava̍mānā̠yēti̍ saṃ - plava̍mānāya ।
10) svāhā̠ samplu̍tāya̠ samplu̍tāya̠ svāhā̠ svāhā̠ samplu̍tāya ।
11) samplu̍tāya̠ svāhā̠ svāhā̠ samplu̍tāya̠ samplu̍tāya̠ svāhā̎ ।
11) samplu̍tā̠yēti̠ saṃ - plu̠tā̠ya̠ ।
12) svāhā̍ mēghāyiṣya̠tē mē̍ghāyiṣya̠tē svāhā̠ svāhā̍ mēghāyiṣya̠tē ।
13) mē̠ghā̠yi̠ṣya̠tē svāhā̠ svāhā̍ mēghāyiṣya̠tē mē̍ghāyiṣya̠tē svāhā̎ ।
14) svāhā̍ mēghāya̠tē mē̍ghāya̠tē svāhā̠ svāhā̍ mēghāya̠tē ।
15) mē̠ghā̠ya̠tē svāhā̠ svāhā̍ mēghāya̠tē mē̍ghāya̠tē svāhā̎ ।
15) mē̠ghā̠ya̠ta iti̍ mēgha - ya̠tē ।
16) svāhā̍ mēghi̠tāya̍ mēghi̠tāya̠ svāhā̠ svāhā̍ mēghi̠tāya̍ ।
17) mē̠ghi̠tāya̠ svāhā̠ svāhā̍ mēghi̠tāya̍ mēghi̠tāya̠ svāhā̎ ।
18) svāhā̍ mē̠ghāya̍ mē̠ghāya̠ svāhā̠ svāhā̍ mē̠ghāya̍ ।
19) mē̠ghāya̠ svāhā̠ svāhā̍ mē̠ghāya̍ mē̠ghāya̠ svāhā̎ ।
20) svāhā̍ nīhā̠rāya̍ nīhā̠rāya̠ svāhā̠ svāhā̍ nīhā̠rāya̍ ।
21) nī̠hā̠rāya̠ svāhā̠ svāhā̍ nīhā̠rāya̍ nīhā̠rāya̠ svāhā̎ ।
22) svāhā̍ ni̠hākā̍yai ni̠hākā̍yai̠ svāhā̠ svāhā̍ ni̠hākā̍yai ।
23) ni̠hākā̍yai̠ svāhā̠ svāhā̍ ni̠hākā̍yai ni̠hākā̍yai̠ svāhā̎ ।
23) ni̠hākā̍yā̠ iti̍ ni - hākā̍yai ।
24) svāhā̎ prāsa̠chāya̍ prāsa̠chāya̠ svāhā̠ svāhā̎ prāsa̠chāya̍ ।
25) prā̠sa̠chāya̠ svāhā̠ svāhā̎ prāsa̠chāya̍ prāsa̠chāya̠ svāhā̎ ।
26) svāhā̎ pracha̠lākā̍yai pracha̠lākā̍yai̠ svāhā̠ svāhā̎ pracha̠lākā̍yai ।
27) pra̠cha̠lākā̍yai̠ svāhā̠ svāhā̎ pracha̠lākā̍yai pracha̠lākā̍yai̠ svāhā̎ ।
27) pra̠cha̠lākā̍yā̠ iti̍ pra - cha̠lākā̍yai ।
28) svāhā̍ vidyōtiṣya̠tē vi̍dyōtiṣya̠tē svāhā̠ svāhā̍ vidyōtiṣya̠tē ।
29) vi̠dyō̠ti̠ṣya̠tē svāhā̠ svāhā̍ vidyōtiṣya̠tē vi̍dyōtiṣya̠tē svāhā̎ ।
29) vi̠dyō̠ti̠ṣya̠ta iti̍ vi - dyō̠ti̠ṣya̠tē ।
30) svāhā̍ vi̠dyōta̍mānāya vi̠dyōta̍mānāya̠ svāhā̠ svāhā̍ vi̠dyōta̍mānāya ।
31) vi̠dyōta̍mānāya̠ svāhā̠ svāhā̍ vi̠dyōta̍mānāya vi̠dyōta̍mānāya̠ svāhā̎ ।
31) vi̠dyōta̍mānā̠yēti̍ vi - dyōta̍mānāya ।
32) svāhā̍ saṃvi̠dyōta̍mānāya saṃvi̠dyōta̍mānāya̠ svāhā̠ svāhā̍ saṃvi̠dyōta̍mānāya ।
33) sa̠ṃvi̠dyōta̍mānāya̠ svāhā̠ svāhā̍ saṃvi̠dyōta̍mānāya saṃvi̠dyōta̍mānāya̠ svāhā̎ ।
33) sa̠ṃvi̠dyōta̍mānā̠yēti̍ saṃ - vi̠dyōta̍mānāya ।
34) svāhā̎ stanayiṣya̠tē sta̍nayiṣya̠tē svāhā̠ svāhā̎ stanayiṣya̠tē ।
35) sta̠na̠yi̠ṣya̠tē svāhā̠ svāhā̎ stanayiṣya̠tē sta̍nayiṣya̠tē svāhā̎ ।
36) svāhā̎ sta̠naya̍tē sta̠naya̍tē̠ svāhā̠ svāhā̎ sta̠naya̍tē ।
37) sta̠naya̍tē̠ svāhā̠ svāhā̎ sta̠naya̍tē sta̠naya̍tē̠ svāhā̎ ।
38) svāhō̠gra mu̠gragg svāhā̠ svāhō̠gram ।
39) u̠gragg sta̠naya̍tē sta̠naya̍ta u̠gra mu̠gragg sta̠naya̍tē ।
40) sta̠naya̍tē̠ svāhā̠ svāhā̎ sta̠naya̍tē sta̠naya̍tē̠ svāhā̎ ।
41) svāhā̍ varṣiṣya̠tē va̍rṣiṣya̠tē svāhā̠ svāhā̍ varṣiṣya̠tē ।
42) va̠r̠ṣi̠ṣya̠tē svāhā̠ svāhā̍ varṣiṣya̠tē va̍rṣiṣya̠tē svāhā̎ ।
43) svāhā̠ varṣa̍tē̠ varṣa̍tē̠ svāhā̠ svāhā̠ varṣa̍tē ।
44) varṣa̍tē̠ svāhā̠ svāhā̠ varṣa̍tē̠ varṣa̍tē̠ svāhā̎ ।
45) svāhā̍ 'bhi̠varṣa̍tē 'bhi̠varṣa̍tē̠ svāhā̠ svāhā̍ 'bhi̠varṣa̍tē ।
46) a̠bhi̠varṣa̍tē̠ svāhā̠ svāhā̍ 'bhi̠varṣa̍tē 'bhi̠varṣa̍tē̠ svāhā̎ ।
46) a̠bhi̠varṣa̍ta̠ itya̍bhi - varṣa̍tē ।
47) svāhā̍ pari̠varṣa̍tē pari̠varṣa̍tē̠ svāhā̠ svāhā̍ pari̠varṣa̍tē ।
48) pa̠ri̠varṣa̍tē̠ svāhā̠ svāhā̍ pari̠varṣa̍tē pari̠varṣa̍tē̠ svāhā̎ ।
48) pa̠ri̠varṣa̍ta̠ iti̍ pari - varṣa̍tē ।
49) svāhā̍ sa̠ṃvarṣa̍tē sa̠ṃvarṣa̍tē̠ svāhā̠ svāhā̍ sa̠ṃvarṣa̍tē ।
50) sa̠ṃvarṣa̍tē̠ svāhā̠ svāhā̍ sa̠ṃvarṣa̍tē sa̠ṃvarṣa̍tē̠ svāhā̎ ।
50) sa̠ṃvarṣa̍ta̠ iti̍ saṃ - varṣa̍tē ।
॥ 33 ॥ (50/62)
1) svāhā̍ 'nu̠varṣa̍tē 'nu̠varṣa̍tē̠ svāhā̠ svāhā̍ 'nu̠varṣa̍tē ।
2) a̠nu̠varṣa̍tē̠ svāhā̠ svāhā̍ 'nu̠varṣa̍tē 'nu̠varṣa̍tē̠ svāhā̎ ।
2) a̠nu̠varṣa̍ta̠ itya̍nu - varṣa̍tē ।
3) svāhā̍ śīkāyiṣya̠tē śī̍kāyiṣya̠tē svāhā̠ svāhā̍ śīkāyiṣya̠tē ।
4) śī̠kā̠yi̠ṣya̠tē svāhā̠ svāhā̍ śīkāyiṣya̠tē śī̍kāyiṣya̠tē svāhā̎ ।
5) svāhā̍ śīkāya̠tē śī̍kāya̠tē svāhā̠ svāhā̍ śīkāya̠tē ।
6) śī̠kā̠ya̠tē svāhā̠ svāhā̍ śīkāya̠tē śī̍kāya̠tē svāhā̎ ।
6) śī̠kā̠ya̠ta iti̍ śīka - ya̠tē ।
7) svāhā̍ śīki̠tāya̍ śīki̠tāya̠ svāhā̠ svāhā̍ śīki̠tāya̍ ।
8) śī̠ki̠tāya̠ svāhā̠ svāhā̍ śīki̠tāya̍ śīki̠tāya̠ svāhā̎ ।
9) svāhā̎ prōṣiṣya̠tē prō̍ṣiṣya̠tē svāhā̠ svāhā̎ prōṣiṣya̠tē ।
10) prō̠ṣi̠ṣya̠tē svāhā̠ svāhā̎ prōṣiṣya̠tē prō̍ṣiṣya̠tē svāhā̎ ।
11) svāhā̎ pruṣṇa̠tē pru̍ṣṇa̠tē svāhā̠ svāhā̎ pruṣṇa̠tē ।
12) pru̠ṣṇa̠tē svāhā̠ svāhā̎ pruṣṇa̠tē pru̍ṣṇa̠tē svāhā̎ ।
13) svāhā̍ paripruṣṇa̠tē pa̍ripruṣṇa̠tē svāhā̠ svāhā̍ paripruṣṇa̠tē ।
14) pa̠ri̠pru̠ṣṇa̠tē svāhā̠ svāhā̍ paripruṣṇa̠tē pa̍ripruṣṇa̠tē svāhā̎ ।
14) pa̠ri̠pru̠ṣṇa̠ta iti̍ pari - pru̠ṣṇa̠tē ।
15) svāhō̎ dgrahīṣya̠ta u̍dgrahīṣya̠tē svāhā̠ svāhō̎ dgrahīṣya̠tē ।
16) u̠dgra̠hī̠ṣya̠tē svāhā̠ svāhō̎ dgrahīṣya̠ta u̍dgrahīṣya̠tē svāhā̎ ।
16) u̠dgra̠hī̠ṣya̠ta ityu̍t - gra̠hī̠ṣya̠tē ।
17) svāhō̎dgṛhṇa̠ta u̍dgṛhṇa̠tē svāhā̠ svāhō̎dgṛhṇa̠tē ।
18) u̠dgṛ̠hṇa̠tē svāhā̠ svāhō̎dgṛhṇa̠ta u̍dgṛhṇa̠tē svāhā̎ ।
18) u̠dgṛ̠hṇa̠ta ityu̍t - gṛ̠hṇa̠tē ।
19) svāhōdgṛ̍hītā̠ yōdgṛ̍hītāya̠ svāhā̠ svāhōdgṛ̍hītāya ।
20) udgṛ̍hītāya̠ svāhā̠ svāhōdgṛ̍hītā̠ yōdgṛ̍hītāya̠ svāhā̎ ।
20) udgṛ̍hītā̠yētyut - gṛ̠hī̠tā̠ya̠ ।
21) svāhā̍ viplōṣya̠tē vi̍plōṣya̠tē svāhā̠ svāhā̍ viplōṣya̠tē ।
22) vi̠plō̠ṣya̠tē svāhā̠ svāhā̍ viplōṣya̠tē vi̍plōṣya̠tē svāhā̎ ।
22) vi̠plō̠ṣya̠ta iti̍ vi - plō̠ṣya̠tē ।
23) svāhā̍ vi̠plava̍mānāya vi̠plava̍mānāya̠ svāhā̠ svāhā̍ vi̠plava̍mānāya ।
24) vi̠plava̍mānāya̠ svāhā̠ svāhā̍ vi̠plava̍mānāya vi̠plava̍mānāya̠ svāhā̎ ।
24) vi̠plava̍mānā̠yēti̍ vi - plava̍mānāya ।
25) svāhā̠ viplu̍tāya̠ viplu̍tāya̠ svāhā̠ svāhā̠ viplu̍tāya ।
26) viplu̍tāya̠ svāhā̠ svāhā̠ viplu̍tāya̠ viplu̍tāya̠ svāhā̎ ।
26) viplu̍tā̠yēti̠ vi - plu̠tā̠ya̠ ।
27) svāhā̍ ''taphsya̠ta ā̍taphsya̠tē svāhā̠ svāhā̍ ''taphsya̠tē ।
28) ā̠ta̠phsya̠tē svāhā̠ svāhā̍ ''taphsya̠ta ā̍taphsya̠tē svāhā̎ ।
28) ā̠ta̠phsya̠ta ityā̎ - ta̠phsya̠tē ।
29) svāhā̠ ''tapa̍ta ā̠tapa̍tē̠ svāhā̠ svāhā̠ ''tapa̍tē ।
30) ā̠tapa̍tē̠ svāhā̠ svāhā̠ ''tapa̍ta ā̠tapa̍tē̠ svāhā̎ ।
30) ā̠tapa̍ta̠ ityā̎ - tapa̍tē ।
31) svāhō̠gra mu̠gragg svāhā̠ svāhō̠gram ।
32) u̠gra mā̠tapa̍ta ā̠tapa̍ta u̠gra mu̠gra mā̠tapa̍tē ।
33) ā̠tapa̍tē̠ svāhā̠ svāhā̠ ''tapa̍ta ā̠tapa̍tē̠ svāhā̎ ।
33) ā̠tapa̍ta̠ ityā̎ - tapa̍tē ।
34) svāha̠ rgbhya ṛ̠gbhya-ssvāhā̠ svāha̠ rgbhyaḥ ।
35) ṛ̠gbhya-ssvāhā̠ svāha̠ rgbhya ṛ̠gbhya-ssvāhā̎ ।
35) ṛ̠gbhya ityṛ̍k - bhyaḥ ।
36) svāhā̠ yaju̍rbhyō̠ yaju̍rbhya̠-ssvāhā̠ svāhā̠ yaju̍rbhyaḥ ।
37) yaju̍rbhya̠-ssvāhā̠ svāhā̠ yaju̍rbhyō̠ yaju̍rbhya̠-ssvāhā̎ ।
37) yaju̍rbhya̠ iti̠ yaju̍ḥ - bhya̠ḥ ।
38) svāhā̠ sāma̍bhya̠-ssāma̍bhya̠-ssvāhā̠ svāhā̠ sāma̍bhyaḥ ।
39) sāma̍bhya̠-ssvāhā̠ svāhā̠ sāma̍bhya̠-ssāma̍bhya̠-ssvāhā̎ ।
39) sāma̍bhya̠ iti̠ sāma̍ - bhya̠ḥ ।
40) svāhā 'ṅgi̍rōbhyō̠ aṅgi̍rōbhya̠-ssvāhā̠ svāhā 'ṅgi̍rōbhyaḥ ।
41) aṅgi̍rōbhya̠-ssvāhā̠ svāhā 'ṅgi̍rōbhyō̠ aṅgi̍rōbhya̠-ssvāhā̎ ।
41) aṅgi̍rōbhya̠ ityaṅgi̍raḥ - bhya̠ḥ ।
42) svāhā̠ vēdē̎bhyō̠ vēdē̎bhya̠-ssvāhā̠ svāhā̠ vēdē̎bhyaḥ ।
43) vēdē̎bhya̠-ssvāhā̠ svāhā̠ vēdē̎bhyō̠ vēdē̎bhya̠-ssvāhā̎ ।
44) svāhā̠ gāthā̎bhyō̠ gāthā̎bhya̠-ssvāhā̠ svāhā̠ gāthā̎bhyaḥ ।
45) gāthā̎bhya̠-ssvāhā̠ svāhā̠ gāthā̎bhyō̠ gāthā̎bhya̠-ssvāhā̎ ।
46) svāhā̍ nārāśa̠gṃ̠sībhyō̍ nārāśa̠gṃ̠sībhya̠-ssvāhā̠ svāhā̍ nārāśa̠gṃ̠sībhya̍ḥ ।
47) nā̠rā̠śa̠gṃ̠sībhya̠-ssvāhā̠ svāhā̍ nārāśa̠gṃ̠sībhyō̍ nārāśa̠gṃ̠sībhya̠-ssvāhā̎ ।
48) svāhā̠ raibhī̎bhyō̠ raibhī̎bhya̠-ssvāhā̠ svāhā̠ raibhī̎bhyaḥ ।
49) raibhī̎bhya̠-ssvāhā̠ svāhā̠ raibhī̎bhyō̠ raibhī̎bhya̠-ssvāhā̎ ।
50) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
51) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
52) svāhēti̠ svāhā̎ ।
॥ 34 ॥ (52/68)
॥ a. 11 ॥
1) da̠tvatē̠ svāhā̠ svāhā̍ da̠tvatē̍ da̠tvatē̠ svāhā̎ ।
2) svāhā̍ 'da̠ntakā̍yā da̠ntakā̍ya̠ svāhā̠ svāhā̍ 'da̠ntakā̍ya ।
3) a̠da̠ntakā̍ya̠ svāhā̠ svāhā̍ 'da̠ntakā̍yā da̠ntakā̍ya̠ svāhā̎ ।
4) svāhā̎ prā̠ṇinē̎ prā̠ṇinē̠ svāhā̠ svāhā̎ prā̠ṇinē̎ ।
5) prā̠ṇinē̠ svāhā̠ svāhā̎ prā̠ṇinē̎ prā̠ṇinē̠ svāhā̎ ।
6) svāhā̎ 'prā̠ṇāyā̎ prā̠ṇāya̠ svāhā̠ svāhā̎ 'prā̠ṇāya̍ ।
7) a̠prā̠ṇāya̠ svāhā̠ svāhā̎ 'prā̠ṇāyā̎ prā̠ṇāya̠ svāhā̎ ।
8) svāhā̠ mukha̍vatē̠ mukha̍vatē̠ svāhā̠ svāhā̠ mukha̍vatē ।
9) mukha̍vatē̠ svāhā̠ svāhā̠ mukha̍vatē̠ mukha̍vatē̠ svāhā̎ ।
9) mukha̍vata̠ iti̠ mukha̍ - va̠tē̠ ।
10) svāhā̍ 'mu̠khāyā̍ mu̠khāya̠ svāhā̠ svāhā̍ 'mu̠khāya̍ ।
11) a̠mu̠khāya̠ svāhā̠ svāhā̍ 'mu̠khāyā̍ mu̠khāya̠ svāhā̎ ।
12) svāhā̠ nāsi̍kavatē̠ nāsi̍kavatē̠ svāhā̠ svāhā̠ nāsi̍kavatē ।
13) nāsi̍kavatē̠ svāhā̠ svāhā̠ nāsi̍kavatē̠ nāsi̍kavatē̠ svāhā̎ ।
13) nāsi̍kavata̠ iti̠ nāsi̍ka - va̠tē̠ ।
14) svāhā̍ 'nāsi̠kāyā̍ nāsi̠kāya̠ svāhā̠ svāhā̍ 'nāsi̠kāya̍ ।
15) a̠nā̠si̠kāya̠ svāhā̠ svāhā̍ 'nāsi̠kāyā̍ nāsi̠kāya̠ svāhā̎ ।
16) svāhā̎ 'kṣa̠ṇvatē̎ 'kṣa̠ṇvatē̠ svāhā̠ svāhā̎ 'kṣa̠ṇvatē̎ ।
17) a̠kṣa̠ṇvatē̠ svāhā̠ svāhā̎ 'kṣa̠ṇvatē̎ 'kṣa̠ṇvatē̠ svāhā̎ ।
17) a̠kṣa̠ṇvata̠ itya̍kṣaṇ - vatē̎ ।
18) svāhā̍ 'na̠kṣikā̍yā na̠kṣikā̍ya̠ svāhā̠ svāhā̍ 'na̠kṣikā̍ya ।
19) a̠na̠kṣikā̍ya̠ svāhā̠ svāhā̍ 'na̠kṣikā̍yā na̠kṣikā̍ya̠ svāhā̎ ।
20) svāhā̍ ka̠rṇinē̍ ka̠rṇinē̠ svāhā̠ svāhā̍ ka̠rṇinē̎ ।
21) ka̠rṇinē̠ svāhā̠ svāhā̍ ka̠rṇinē̍ ka̠rṇinē̠ svāhā̎ ।
22) svāhā̍ 'ka̠rṇakā̍yā ka̠rṇakā̍ya̠ svāhā̠ svāhā̍ 'ka̠rṇakā̍ya ।
23) a̠ka̠rṇakā̍ya̠ svāhā̠ svāhā̍ 'ka̠rṇakā̍yā ka̠rṇakā̍ya̠ svāhā̎ ।
24) svāhā̍ śīrṣa̠ṇvatē̍ śīrṣa̠ṇvatē̠ svāhā̠ svāhā̍ śīrṣa̠ṇvatē̎ ।
25) śī̠r̠ṣa̠ṇvatē̠ svāhā̠ svāhā̍ śīrṣa̠ṇvatē̍ śīrṣa̠ṇvatē̠ svāhā̎ ।
25) śī̠r̠ṣa̠ṇvata̠ iti̍ śīrṣaṇ - vatē̎ ।
26) svāhā̍ 'śī̠r̠ṣakā̍yā śī̠r̠ṣakā̍ya̠ svāhā̠ svāhā̍ 'śī̠r̠ṣakā̍ya ।
27) a̠śī̠r̠ṣakā̍ya̠ svāhā̠ svāhā̍ 'śī̠r̠ṣakā̍yā śī̠r̠ṣakā̍ya̠ svāhā̎ ।
28) svāhā̍ pa̠dvatē̍ pa̠dvatē̠ svāhā̠ svāhā̍ pa̠dvatē̎ ।
29) pa̠dvatē̠ svāhā̠ svāhā̍ pa̠dvatē̍ pa̠dvatē̠ svāhā̎ ।
29) pa̠dvata̠ iti̍ pat - vatē̎ ।
30) svāhā̍ 'pā̠dakā̍yā pā̠dakā̍ya̠ svāhā̠ svāhā̍ 'pā̠dakā̍ya ।
31) a̠pā̠dakā̍ya̠ svāhā̠ svāhā̍ 'pā̠dakā̍yā pā̠dakā̍ya̠ svāhā̎ ।
32) svāhā̎ prāṇa̠tē prā̍ṇa̠tē svāhā̠ svāhā̎ prāṇa̠tē ।
33) prā̠ṇa̠tē svāhā̠ svāhā̎ prāṇa̠tē prā̍ṇa̠tē svāhā̎ ।
33) prā̠ṇa̠ta iti̍ pra - a̠na̠tē ।
34) svāhā 'prā̍ṇa̠tē 'prā̍ṇatē̠ svāhā̠ svāhā 'prā̍ṇatē ।
35) aprā̍ṇatē̠ svāhā̠ svāhā 'prā̍ṇa̠tē 'prā̍ṇatē̠ svāhā̎ ।
35) aprā̍ṇata̠ ityapra̍ - a̠na̠tē̠ ।
36) svāhā̠ vada̍tē̠ vada̍tē̠ svāhā̠ svāhā̠ vada̍tē ।
37) vada̍tē̠ svāhā̠ svāhā̠ vada̍tē̠ vada̍tē̠ svāhā̎ ।
38) svāhā 'va̍da̠tē 'va̍datē̠ svāhā̠ svāhā 'va̍datē ।
39) ava̍datē̠ svāhā̠ svāhā 'va̍da̠tē 'va̍datē̠ svāhā̎ ।
40) svāhā̠ paśya̍tē̠ paśya̍tē̠ svāhā̠ svāhā̠ paśya̍tē ।
41) paśya̍tē̠ svāhā̠ svāhā̠ paśya̍tē̠ paśya̍tē̠ svāhā̎ ।
42) svāhā 'pa̍śya̠tē 'pa̍śyatē̠ svāhā̠ svāhā 'pa̍śyatē ।
43) apa̍śyatē̠ svāhā̠ svāhā 'pa̍śya̠tē 'pa̍śyatē̠ svāhā̎ ।
44) svāhā̍ śṛṇva̠tē śṛ̍ṇva̠tē svāhā̠ svāhā̍ śṛṇva̠tē ।
45) śṛ̠ṇva̠tē svāhā̠ svāhā̍ śṛṇva̠tē śṛ̍ṇva̠tē svāhā̎ ।
46) svāhā 'śṛ̍ṇva̠tē 'śṛ̍ṇvatē̠ svāhā̠ svāhā 'śṛ̍ṇvatē ।
47) aśṛ̍ṇvatē̠ svāhā̠ svāhā 'śṛ̍ṇva̠tē 'śṛ̍ṇvatē̠ svāhā̎ ।
48) svāhā̍ mana̠svinē̍ mana̠svinē̠ svāhā̠ svāhā̍ mana̠svinē̎ ।
49) ma̠na̠svinē̠ svāhā̠ svāhā̍ mana̠svinē̍ mana̠svinē̠ svāhā̎ ।
50) svāhā̍ 'ma̠nasē̍ 'ma̠nasē̠ svāhā̠ svāhā̍ 'ma̠nasē̎ ।
॥ 35 ॥ (50/57)
1) a̠ma̠nasē̠ svāhā̠ svāhā̍ 'ma̠nasē̍ 'ma̠nasē̠ svāhā̎ ।
2) svāhā̍ rēta̠svinē̍ rēta̠svinē̠ svāhā̠ svāhā̍ rēta̠svinē̎ ।
3) rē̠ta̠svinē̠ svāhā̠ svāhā̍ rēta̠svinē̍ rēta̠svinē̠ svāhā̎ ।
4) svāhā̍ 'rē̠taskā̍yā rē̠taskā̍ya̠ svāhā̠ svāhā̍ 'rē̠taskā̍ya ।
5) a̠rē̠taskā̍ya̠ svāhā̠ svāhā̍ 'rē̠taskā̍yā rē̠taskā̍ya̠ svāhā̎ ।
5) a̠rē̠taskā̠yētya̍rē̠taḥ - kā̠ya̠ ।
6) svāhā̎ pra̠jābhya̍ḥ pra̠jābhya̠-ssvāhā̠ svāhā̎ pra̠jābhya̍ḥ ।
7) pra̠jābhya̠-ssvāhā̠ svāhā̎ pra̠jābhya̍ḥ pra̠jābhya̠-ssvāhā̎ ।
7) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
8) svāhā̎ pra̠jana̍nāya pra̠jana̍nāya̠ svāhā̠ svāhā̎ pra̠jana̍nāya ।
9) pra̠jana̍nāya̠ svāhā̠ svāhā̎ pra̠jana̍nāya pra̠jana̍nāya̠ svāhā̎ ।
9) pra̠jana̍nā̠yēti̍ pra - jana̍nāya ।
10) svāhā̠ lōma̍vatē̠ lōma̍vatē̠ svāhā̠ svāhā̠ lōma̍vatē ।
11) lōma̍vatē̠ svāhā̠ svāhā̠ lōma̍vatē̠ lōma̍vatē̠ svāhā̎ ।
11) lōma̍vata̠ iti̠ lōma̍ - va̠tē̠ ।
12) svāhā̍ 'lō̠makā̍yā lō̠makā̍ya̠ svāhā̠ svāhā̍ 'lō̠makā̍ya ।
13) a̠lō̠makā̍ya̠ svāhā̠ svāhā̍ 'lō̠makā̍yā lō̠makā̍ya̠ svāhā̎ ।
14) svāhā̎ tva̠chē tva̠chē svāhā̠ svāhā̎ tva̠chē ।
15) tva̠chē svāhā̠ svāhā̎ tva̠chē tva̠chē svāhā̎ ।
16) svāhā̠ 'tvakkā̍yā̠ tvakkā̍ya̠ svāhā̠ svāhā̠ 'tvakkā̍ya ।
17) a̠tvakkā̍ya̠ svāhā̠ svāhā̠ 'tvakkā̍yā̠ tvakkā̍ya̠ svāhā̎ ।
18) svāhā̠ charma̍ṇvatē̠ charma̍ṇvatē̠ svāhā̠ svāhā̠ charma̍ṇvatē ।
19) charma̍ṇvatē̠ svāhā̠ svāhā̠ charma̍ṇvatē̠ charma̍ṇvatē̠ svāhā̎ ।
19) charma̍ṇvata̠ iti̠ charmaṇ̍ - va̠tē̠ ।
20) svāhā̍ 'cha̠rmakā̍yā cha̠rmakā̍ya̠ svāhā̠ svāhā̍ 'cha̠rmakā̍ya ।
21) a̠cha̠rmakā̍ya̠ svāhā̠ svāhā̍ 'cha̠rmakā̍yā cha̠rmakā̍ya̠ svāhā̎ ।
22) svāhā̠ lōhi̍tavatē̠ lōhi̍tavatē̠ svāhā̠ svāhā̠ lōhi̍tavatē ।
23) lōhi̍tavatē̠ svāhā̠ svāhā̠ lōhi̍tavatē̠ lōhi̍tavatē̠ svāhā̎ ।
23) lōhi̍tavata̠ iti̠ lōhi̍ta - va̠tē̠ ।
24) svāhā̍ 'lōhi̠tāyā̍ lōhi̠tāya̠ svāhā̠ svāhā̍ 'lōhi̠tāya̍ ।
25) a̠lō̠hi̠tāya̠ svāhā̠ svāhā̍ 'lōhi̠tāyā̍ lōhi̠tāya̠ svāhā̎ ।
26) svāhā̍ māgṃsa̠nvatē̍ māgṃsa̠nvatē̠ svāhā̠ svāhā̍ māgṃsa̠nvatē̎ ।
27) mā̠gṃ̠sa̠nvatē̠ svāhā̠ svāhā̍ māgṃsa̠nvatē̍ māgṃsa̠nvatē̠ svāhā̎ ।
27) mā̠gṃ̠sa̠nvata̠ iti̍ māgṃsann - vatē̎ ।
28) svāhā̍ 'mā̠gṃ̠sakā̍yā mā̠gṃ̠sakā̍ya̠ svāhā̠ svāhā̍ 'mā̠gṃ̠sakā̍ya ।
29) a̠mā̠gṃ̠sakā̍ya̠ svāhā̠ svāhā̍ 'mā̠gṃ̠sakā̍yā mā̠gṃ̠sakā̍ya̠ svāhā̎ ।
30) svāhā̠ snāva̍bhya̠-ssnāva̍bhya̠-ssvāhā̠ svāhā̠ snāva̍bhyaḥ ।
31) snāva̍bhya̠-ssvāhā̠ svāhā̠ snāva̍bhya̠-ssnāva̍bhya̠-ssvāhā̎ ।
31) snāva̍bhya̠ iti̠ snāva̍ - bhya̠ḥ ।
32) svāhā̎ 'snā̠vakā̍yā snā̠vakā̍ya̠ svāhā̠ svāhā̎ 'snā̠vakā̍ya ।
33) a̠snā̠vakā̍ya̠ svāhā̠ svāhā̎ 'snā̠vakā̍yā snā̠vakā̍ya̠ svāhā̎ ।
34) svāhā̎ 'stha̠nvatē̎ 'stha̠nvatē̠ svāhā̠ svāhā̎ 'stha̠nvatē̎ ।
35) a̠stha̠nvatē̠ svāhā̠ svāhā̎ 'stha̠nvatē̎ 'stha̠nvatē̠ svāhā̎ ।
35) a̠stha̠nvata̠ itya̍sthann - vatē̎ ।
36) svāhā̍ 'na̠sthikā̍yā na̠sthikā̍ya̠ svāhā̠ svāhā̍ 'na̠sthikā̍ya ।
37) a̠na̠sthikā̍ya̠ svāhā̠ svāhā̍ 'na̠sthikā̍yā na̠sthikā̍ya̠ svāhā̎ ।
38) svāhā̍ majja̠nvatē̍ majja̠nvatē̠ svāhā̠ svāhā̍ majja̠nvatē̎ ।
39) ma̠jja̠nvatē̠ svāhā̠ svāhā̍ majja̠nvatē̍ majja̠nvatē̠ svāhā̎ ।
39) ma̠jja̠nvata̠ iti̍ majjann - vatē̎ ।
40) svāhā̍ 'ma̠jjakā̍yā ma̠jjakā̍ya̠ svāhā̠ svāhā̍ 'ma̠jjakā̍ya ।
41) a̠ma̠jjakā̍ya̠ svāhā̠ svāhā̍ 'ma̠jjakā̍yā ma̠jjakā̍ya̠ svāhā̎ ।
42) svāhā̠ 'ṅginē̠ 'ṅginē̠ svāhā̠ svāhā̠ 'ṅginē̎ ।
43) a̠ṅginē̠ svāhā̠ svāhā̠ 'ṅginē̠ 'ṅginē̠ svāhā̎ ।
44) svāhā̍ 'na̠ṅgāyā̍ na̠ṅgāya̠ svāhā̠ svāhā̍ 'na̠ṅgāya̍ ।
45) a̠na̠ṅgāya̠ svāhā̠ svāhā̍ 'na̠ṅgāyā̍ na̠ṅgāya̠ svāhā̎ ।
46) svāhā̠ ''tmana̍ ā̠tmanē̠ svāhā̠ svāhā̠ ''tmanē̎ ।
47) ā̠tmanē̠ svāhā̠ svāhā̠ ''tmana̍ ā̠tmanē̠ svāhā̎ ।
48) svāhā 'nā̎tma̠nē 'nā̎tmanē̠ svāhā̠ svāhā 'nā̎tmanē ।
49) anā̎tmanē̠ svāhā̠ svāhā 'nā̎tma̠nē 'nā̎tmanē̠ svāhā̎ ।
50) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
51) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
52) svāhēti̠ svāhā̎ ।
॥ 36 ॥ (52/62)
॥ a. 12 ॥
1) kastvā̎ tvā̠ kaḥ kastvā̎ ।
2) tvā̠ yu̠na̠kti̠ yu̠na̠kti̠ tvā̠ tvā̠ yu̠na̠kti̠ ।
3) yu̠na̠kti̠ sa sa yu̍nakti yunakti̠ saḥ ।
4) sa tvā̎ tvā̠ sa sa tvā̎ ।
5) tvā̠ yu̠na̠ktu̠ yu̠na̠ktu̠ tvā̠ tvā̠ yu̠na̠ktu̠ ।
6) yu̠na̠ktu̠ viṣṇu̠-rviṣṇu̍-ryunaktu yunaktu̠ viṣṇu̍ḥ ।
7) viṣṇu̍ stvā tvā̠ viṣṇu̠-rviṣṇu̍ stvā ।
8) tvā̠ yu̠na̠ktu̠ yu̠na̠ktu̠ tvā̠ tvā̠ yu̠na̠ktu̠ ।
9) yu̠na̠-ktva̠syāsya yu̍naktu yuna-ktva̠sya ।
10) a̠sya ya̠jñasya̍ ya̠jñasyā̠ syāsya ya̠jñasya̍ ।
11) ya̠jñasya rddhyā̠ ṛddhyai̍ ya̠jñasya̍ ya̠jñasya rddhyai̎ ।
12) ṛddhyai̠ mahya̠-mmahya̠ mṛddhyā̠ ṛddhyai̠ mahya̎m ।
13) mahya̠gṃ̠ sanna̍tyai̠ sanna̍tyai̠ mahya̠-mmahya̠gṃ̠ sanna̍tyai ।
14) sanna̍tyā a̠muṣmā̍ a̠muṣmai̠ sanna̍tyai̠ sanna̍tyā a̠muṣmai̎ ।
14) sanna̍tyā̠ iti̠ saṃ - na̠tyai̠ ।
15) a̠muṣmai̠ kāmā̍ya̠ kāmā̍yā̠ muṣmā̍ a̠muṣmai̠ kāmā̍ya ।
16) kāmā̠yā yu̍ṣa̠ āyu̍ṣē̠ kāmā̍ya̠ kāmā̠yā yu̍ṣē ।
17) āyu̍ṣē tvā̠ tvā ''yu̍ṣa̠ āyu̍ṣē tvā ।
18) tvā̠ prā̠ṇāya̍ prā̠ṇāya̍ tvā tvā prā̠ṇāya̍ ।
19) prā̠ṇāya̍ tvā tvā prā̠ṇāya̍ prā̠ṇāya̍ tvā ।
19) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
20) tvā̠ 'pā̠nāyā̍ pā̠nāya̍ tvā tvā 'pā̠nāya̍ ।
21) a̠pā̠nāya̍ tvā tvā 'pā̠nāyā̍ pā̠nāya̍ tvā ।
21) a̠pā̠nāyētya̍pa - a̠nāya̍ ।
22) tvā̠ vyā̠nāya̍ vyā̠nāya̍ tvā tvā vyā̠nāya̍ ।
23) vyā̠nāya̍ tvā tvā vyā̠nāya̍ vyā̠nāya̍ tvā ।
23) vyā̠nāyēti̍ vi - a̠nāya̍ ।
24) tvā̠ vyu̍ṣṭyai̠ vyu̍ṣṭyai tvā tvā̠ vyu̍ṣṭyai ।
25) vyu̍ṣṭyai tvā tvā̠ vyu̍ṣṭyai̠ vyu̍ṣṭyai tvā ।
25) vyu̍ṣṭyā̠ iti̠ vi - u̠ṣṭyai̠ ।
26) tvā̠ ra̠yyai ra̠yyai tvā̎ tvā ra̠yyai ।
27) ra̠yyai tvā̎ tvā ra̠yyai ra̠yyai tvā̎ ।
28) tvā̠ rādha̍sē̠ rādha̍sē tvā tvā̠ rādha̍sē ।
29) rādha̍sē tvā tvā̠ rādha̍sē̠ rādha̍sē tvā ।
30) tvā̠ ghōṣā̍ya̠ ghōṣā̍ya tvā tvā̠ ghōṣā̍ya ।
31) ghōṣā̍ya tvā tvā̠ ghōṣā̍ya̠ ghōṣā̍ya tvā ।
32) tvā̠ pōṣā̍ya̠ pōṣā̍ya tvā tvā̠ pōṣā̍ya ।
33) pōṣā̍ya tvā tvā̠ pōṣā̍ya̠ pōṣā̍ya tvā ।
34) tvā̠ ''rā̠dghō̠ṣāyā̍ rādghō̠ṣāya̍ tvā tvā ''rādghō̠ṣāya̍ ।
35) ā̠rā̠dghō̠ṣāya̍ tvā tvā ''rādghō̠ṣāyā̍ rādghō̠ṣāya̍ tvā ।
35) ā̠rā̠dghō̠ṣāyētyā̍rāt - ghō̠ṣāya̍ ।
36) tvā̠ prachyu̍tyai̠ prachyu̍tyai tvā tvā̠ prachyu̍tyai ।
37) prachyu̍tyai tvā tvā̠ prachyu̍tyai̠ prachyu̍tyai tvā ।
37) prachyu̍tyā̠ iti̠ pra - chyu̠tyai̠ ।
38) tvēti̍ tvā ।
॥ 37 ॥ (38/45)
॥ a. 13 ॥
1) a̠gnayē̍ gāya̠trāya̍ gāya̠trāyā̠ gnayē̠ 'gnayē̍ gāya̠trāya̍ ।
2) gā̠ya̠trāya̍ tri̠vṛtē̎ tri̠vṛtē̍ gāya̠trāya̍ gāya̠trāya̍ tri̠vṛtē̎ ।
3) tri̠vṛtē̠ rātha̍ntarāya̠ rātha̍ntarāya tri̠vṛtē̎ tri̠vṛtē̠ rātha̍ntarāya ।
3) tri̠vṛta̠ iti̍ tri - vṛtē̎ ।
4) rātha̍ntarāya vāsa̠ntāya̍ vāsa̠ntāya̠ rātha̍ntarāya̠ rātha̍ntarāya vāsa̠ntāya̍ ।
4) rātha̍ntarā̠yēti̠ rātha̎m - ta̠rā̠ya̠ ।
5) vā̠sa̠ntāyā̠ ṣṭāka̍pālō̠ 'ṣṭāka̍pālō vāsa̠ntāya̍ vāsa̠ntāyā̠ ṣṭāka̍pālaḥ ।
6) a̠ṣṭāka̍pāla̠ indrā̠ yēndrā̍yā̠ṣṭā ka̍pālō̠ 'ṣṭāka̍pāla̠ indrā̍ya ।
6) a̠ṣṭāka̍pāla̠ itya̠ṣṭā - ka̠pā̠la̠ḥ ।
7) indrā̍ya̠ traiṣṭu̍bhāya̠ traiṣṭu̍bhā̠ yēndrā̠ yēndrā̍ya̠ traiṣṭu̍bhāya ।
8) traiṣṭu̍bhāya pañchada̠śāya̍ pañchada̠śāya̠ traiṣṭu̍bhāya̠ traiṣṭu̍bhāya pañchada̠śāya̍ ।
9) pa̠ñcha̠da̠śāya̠ bārha̍tāya̠ bārha̍tāya pañchada̠śāya̍ pañchada̠śāya̠ bārha̍tāya ।
9) pa̠ñcha̠da̠śāyēti̍ pañcha - da̠śāya̍ ।
10) bārha̍tāya̠ graiṣmā̍ya̠ graiṣmā̍ya̠ bārha̍tāya̠ bārha̍tāya̠ graiṣmā̍ya ।
11) graiṣmā̠ yaikā̍daśakapāla̠ ēkā̍daśakapālō̠ graiṣmā̍ya̠ graiṣmā̠ yaikā̍daśakapālaḥ ।
12) ēkā̍daśakapālō̠ viśvē̎bhyō̠ viśvē̎bhya̠ ēkā̍daśakapāla̠ ēkā̍daśakapālō̠ viśvē̎bhyaḥ ।
12) ēkā̍daśakapāla̠ ityēkā̍daśa - ka̠pā̠la̠ḥ ।
13) viśvē̎bhyō dē̠vēbhyō̍ dē̠vēbhyō̠ viśvē̎bhyō̠ viśvē̎bhyō dē̠vēbhya̍ḥ ।
14) dē̠vēbhyō̠ jāga̍tēbhyō̠ jāga̍tēbhyō dē̠vēbhyō̍ dē̠vēbhyō̠ jāga̍tēbhyaḥ ।
15) jāga̍tēbhya-ssaptada̠śēbhya̍-ssaptada̠śēbhyō̠ jāga̍tēbhyō̠ jāga̍tēbhya-ssaptada̠śēbhya̍ḥ ।
16) sa̠pta̠da̠śēbhyō̍ vairū̠pēbhyō̍ vairū̠pēbhya̍-ssaptada̠śēbhya̍-ssaptada̠śēbhyō̍ vairū̠pēbhya̍ḥ ।
16) sa̠pta̠da̠śēbhya̠ iti̍ sapta - da̠śēbhya̍ḥ ।
17) vai̠rū̠pēbhyō̠ vārṣi̍kēbhyō̠ vārṣi̍kēbhyō vairū̠pēbhyō̍ vairū̠pēbhyō̠ vārṣi̍kēbhyaḥ ।
18) vārṣi̍kēbhyō̠ dvāda̍śakapālō̠ dvāda̍śakapālō̠ vārṣi̍kēbhyō̠ vārṣi̍kēbhyō̠ dvāda̍śakapālaḥ ।
19) dvāda̍śakapālō mi̠trāvaru̍ṇābhyā-mmi̠trāvaru̍ṇābhyā̠-ndvāda̍śakapālō̠ dvāda̍śakapālō mi̠trāvaru̍ṇābhyām ।
19) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
20) mi̠trāvaru̍ṇābhyā̠ mānu̍ṣṭubhābhyā̠ mānu̍ṣṭubhābhyā-mmi̠trāvaru̍ṇābhyā-mmi̠trāvaru̍ṇābhyā̠ mānu̍ṣṭubhābhyām ।
20) mi̠trāvaru̍ṇābhyā̠miti̍ mi̠trā - varu̍ṇābhyām ।
21) ānu̍ṣṭubhābhyā mēkavi̠gṃ̠śābhyā̍ mēkavi̠gṃ̠śābhyā̠ mānu̍ṣṭubhābhyā̠ mānu̍ṣṭubhābhyā mēkavi̠gṃ̠śābhyā̎m ।
21) ānu̍ṣṭubhābhyā̠mityānu̍ - stu̠bhā̠bhyā̠m ।
22) ē̠ka̠vi̠gṃ̠śābhyā̎ṃ vairā̠jābhyā̎ṃ vairā̠jābhyā̍ mēkavi̠gṃ̠śābhyā̍ mēkavi̠gṃ̠śābhyā̎ṃ vairā̠jābhyā̎m ।
22) ē̠ka̠vi̠gṃ̠śābhyā̠mityē̍ka - vi̠gṃ̠śābhyā̎m ।
23) vai̠rā̠jābhyāgṃ̍ śāra̠dābhyāgṃ̍ śāra̠dābhyā̎ṃ vairā̠jābhyā̎ṃ vairā̠jābhyāgṃ̍ śāra̠dābhyā̎m ।
24) śā̠ra̠dābhyā̎-mpaya̠syā̍ paya̠syā̍ śāra̠dābhyāgṃ̍ śāra̠dābhyā̎-mpaya̠syā̎ ।
25) pa̠ya̠syā̍ bṛha̠spata̍yē̠ bṛha̠spata̍yē paya̠syā̍ paya̠syā̍ bṛha̠spata̍yē ।
26) bṛha̠spata̍yē̠ pāṅktā̍ya̠ pāṅktā̍ya̠ bṛha̠spata̍yē̠ bṛha̠spata̍yē̠ pāṅktā̍ya ।
27) pāṅktā̍ya triṇa̠vāya̍ triṇa̠vāya̠ pāṅktā̍ya̠ pāṅktā̍ya triṇa̠vāya̍ ।
28) tri̠ṇa̠vāya̍ śākva̠rāya̍ śākva̠rāya̍ triṇa̠vāya̍ triṇa̠vāya̍ śākva̠rāya̍ ।
28) tri̠ṇa̠vāyēti̍ tri - na̠vāya̍ ।
29) śā̠kva̠rāya̠ haima̍ntikāya̠ haima̍ntikāya śākva̠rāya̍ śākva̠rāya̠ haima̍ntikāya ।
30) haima̍ntikāya cha̠ru ścha̠rur-haima̍ntikāya̠ haima̍ntikāya cha̠ruḥ ।
31) cha̠ru-ssa̍vi̠trē sa̍vi̠trē cha̠ru ścha̠ru-ssa̍vi̠trē ।
32) sa̠vi̠tra ā̍tichChanda̠sāyā̍ tichChanda̠sāya̍ savi̠trē sa̍vi̠tra ā̍tichChanda̠sāya̍ ।
33) ā̠ti̠chCha̠nda̠sāya̍ trayastri̠gṃ̠śāya̍ trayastri̠gṃ̠śāyā̍ tichChanda̠sāyā̍ tichChanda̠sāya̍ trayastri̠gṃ̠śāya̍ ।
33) ā̠ti̠chCha̠nda̠sāyētyā̍ti - Cha̠nda̠sāya̍ ।
34) tra̠ya̠stri̠gṃ̠śāya̍ raiva̠tāya̍ raiva̠tāya̍ trayastri̠gṃ̠śāya̍ trayastri̠gṃ̠śāya̍ raiva̠tāya̍ ।
34) tra̠ya̠stri̠gṃ̠śāyēti̍ trayaḥ - tri̠gṃ̠śāya̍ ।
35) rai̠va̠tāya̍ śaiśi̠rāya̍ śaiśi̠rāya̍ raiva̠tāya̍ raiva̠tāya̍ śaiśi̠rāya̍ ।
36) śai̠śi̠rāya̠ dvāda̍śakapālō̠ dvāda̍śakapāla-śśaiśi̠rāya̍ śaiśi̠rāya̠ dvāda̍śakapālaḥ ।
37) dvāda̍śakapā̠lō 'di̍tyā̠ adi̍tyai̠ dvāda̍śakapālō̠ dvāda̍śakapā̠lō 'di̍tyai ।
37) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
38) adi̍tyai̠ viṣṇu̍patnyai̠ viṣṇu̍patnyā̠ adi̍tyā̠ adi̍tyai̠ viṣṇu̍patnyai ।
39) viṣṇu̍patnyai cha̠ru ścha̠ru-rviṣṇu̍patnyai̠ viṣṇu̍patnyai cha̠ruḥ ।
39) viṣṇu̍patnyā̠ iti̠ viṣṇu̍ - pa̠tnyai̠ ।
40) cha̠ru ra̠gnayē̠ 'gnayē̍ cha̠ru ścha̠ru ra̠gnayē̎ ।
41) a̠gnayē̍ vaiśvāna̠rāya̍ vaiśvāna̠rāyā̠ gnayē̠ 'gnayē̍ vaiśvāna̠rāya̍ ।
42) vai̠śvā̠na̠rāya̠ dvāda̍śakapālō̠ dvāda̍śakapālō vaiśvāna̠rāya̍ vaiśvāna̠rāya̠ dvāda̍śakapālaḥ ।
43) dvāda̍śakapā̠lō 'nu̍matyā̠ anu̍matyai̠ dvāda̍śakapālō̠ dvāda̍śakapā̠lō 'nu̍matyai ।
43) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
44) anu̍matyai cha̠ru ścha̠ru ranu̍matyā̠ anu̍matyai cha̠ruḥ ।
44) anu̍matyā̠ ityanu̍ - ma̠tyai̠ ।
45) cha̠ruḥ kā̠yaḥ kā̠ya ścha̠ru ścha̠ruḥ kā̠yaḥ ।
46) kā̠ya ēka̍kapāla̠ ēka̍kapālaḥ kā̠yaḥ kā̠ya ēka̍kapālaḥ ।
47) ēka̍kapāla̠ ityēka̍ - ka̠pā̠la̠ḥ ।
॥ 38 ॥ (47/64)
॥ a. 14 ॥
1) yō vai vai yō yō vai ।
2) vā a̠gnā va̠gnau vai vā a̠gnau ।
3) a̠gnā va̠gni ra̠gni ra̠gnā va̠gnā va̠gniḥ ।
4) a̠gniḥ pra̍hri̠yatē̎ prahri̠yatē̠ 'gni ra̠gniḥ pra̍hri̠yatē̎ ।
5) pra̠hri̠yatē̠ yō yaḥ pra̍hri̠yatē̎ prahri̠yatē̠ yaḥ ।
5) pra̠hri̠yata̠ iti̍ pra - hri̠yatē̎ ।
6) yaścha̍ cha̠ yō yaścha̍ ।
7) cha̠ sōma̠-ssōma̍ścha cha̠ sōma̍ḥ ।
8) sōmō̠ rājā̠ rājā̠ sōma̠-ssōmō̠ rājā̎ ।
9) rājā̠ tayō̠ stayō̠ rājā̠ rājā̠ tayō̎ḥ ।
10) tayō̍ rē̠ṣa ē̠ṣa tayō̠ stayō̍ rē̠ṣaḥ ।
11) ē̠ṣa ā̍ti̠thya mā̍ti̠thya mē̠ṣa ē̠ṣa ā̍ti̠thyam ।
12) ā̠ti̠thyaṃ ya-dyadā̍ti̠thya mā̍ti̠thyaṃ yat ।
13) yada̍gnīṣō̠mīyō̎ 'gnīṣō̠mīyō̠ ya-dyada̍gnīṣō̠mīya̍ḥ ।
14) a̠gnī̠ṣō̠mīyō 'thāthā̎ gnīṣō̠mīyō̎ 'gnīṣō̠mīyō 'tha̍ ।
14) a̠gnī̠ṣō̠mīya̠ itya̍gnī - sō̠mīya̍ḥ ।
15) athai̠ṣa ē̠ṣō 'thā thai̠ṣaḥ ।
16) ē̠ṣa ru̠drō ru̠dra ē̠ṣa ē̠ṣa ru̠draḥ ।
17) ru̠drō yō yō ru̠drō ru̠drō yaḥ ।
18) ya śchī̠yatē̍ chī̠yatē̠ yō ya śchī̠yatē̎ ।
19) chī̠yatē̠ ya-dyach chī̠yatē̍ chī̠yatē̠ yat ।
20) ya-thsañchi̍tē̠ sañchi̍tē̠ ya-dya-thsañchi̍tē ।
21) sañchi̍tē̠ 'gnā va̠gnau sañchi̍tē̠ sañchi̍tē̠ 'gnau ।
21) sañchi̍ta̠ iti̠ saṃ - chi̠tē̠ ।
22) a̠gnā vē̠tā nyē̠tā nya̠gnā va̠gnā vē̠tāni̍ ।
23) ē̠tāni̍ ha̠vīgṃṣi̍ ha̠vīg ṣyē̠tā nyē̠tāni̍ ha̠vīgṃṣi̍ ।
24) ha̠vīgṃṣi̠ na na ha̠vīgṃṣi̍ ha̠vīgṃṣi̠ na ।
25) na ni̠rvapē̎-nni̠rvapē̠-nna na ni̠rvapē̎t ।
26) ni̠rvapē̍ dē̠ṣa ē̠ṣa ni̠rvapē̎-nni̠rvapē̍ dē̠ṣaḥ ।
26) ni̠rvapē̠diti̍ niḥ - vapē̎t ।
27) ē̠ṣa ē̠vai vaiṣa ē̠ṣa ē̠va ।
28) ē̠va ru̠drō ru̠dra ē̠vaiva ru̠draḥ ।
29) ru̠drō 'śā̠ntō 'śā̎mtō ru̠drō ru̠drō 'śā̎mtaḥ ।
30) aśā̎mta upō̠tthā yō̍pō̠tthāyā śā̠ntō 'śā̎mta upō̠tthāya̍ ।
31) u̠pō̠tthāya̍ pra̠jā-mpra̠jā mu̍pō̠tthā yō̍pō̠tthāya̍ pra̠jām ।
31) u̠pō̠tthāyētyu̍pa - u̠tthāya̍ ।
32) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
32) pra̠jāmiti̍ pra - jām ।
33) pa̠śūn. yaja̍mānasya̠ yaja̍mānasya pa̠śū-npa̠śūn. yaja̍mānasya ।
34) yaja̍māna syā̠bhya̍bhi yaja̍mānasya̠ yaja̍māna syā̠bhi ।
35) a̠bhi ma̍nyēta manyē tā̠bhya̍bhi ma̍nyēta ।
36) ma̠nyē̠ta̠ ya-dya-nma̍nyēta manyēta̠ yat ।
37) ya-thsañchi̍tē̠ sañchi̍tē̠ ya-dya-thsañchi̍tē ।
38) sañchi̍tē̠ 'gnā va̠gnau sañchi̍tē̠ sañchi̍tē̠ 'gnau ।
38) sañchi̍ta̠ iti̠ saṃ - chi̠tē̠ ।
39) a̠gnā vē̠tā nyē̠tā nya̠gnā va̠gnā vē̠tāni̍ ।
40) ē̠tāni̍ ha̠vīgṃṣi̍ ha̠vīg ṣyē̠tā nyē̠tāni̍ ha̠vīgṃṣi̍ ।
41) ha̠vīgṃṣi̍ ni̠rvapa̍ti ni̠rvapa̍ti ha̠vīgṃṣi̍ ha̠vīgṃṣi̍ ni̠rvapa̍ti ।
42) ni̠rvapa̍ti bhāga̠dhēyē̍na bhāga̠dhēyē̍na ni̠rvapa̍ti ni̠rvapa̍ti bhāga̠dhēyē̍na ।
42) ni̠rvapa̠tīti̍ niḥ - vapa̍ti ।
43) bhā̠ga̠dhēyē̍ nai̠vaiva bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍ nai̠va ।
43) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
44) ē̠vaina̍ mēna mē̠vai vaina̎m ।
45) ē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ śa̠ma̠ya̠ tyē̠na̠ mē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ ।
46) śa̠ma̠ya̠ti̠ na na śa̍mayati śamayati̠ na ।
47) nāsyā̎sya̠ na nāsya̍ ।
48) a̠sya̠ ru̠drō ru̠drō̎ 'syāsya ru̠draḥ ।
49) ru̠drō 'śā̠ntō 'śā̎mtō ru̠drō ru̠drō 'śā̎mtaḥ ।
50) aśā̎mta upō̠tthā yō̍pō̠tthāyā śā̠ntō 'śā̎mta upō̠tthāya̍ ।
॥ 39 ॥ (50/59)
1) u̠pō̠tthāya̍ pra̠jā-mpra̠jā mu̍pō̠tthā yō̍pō̠tthāya̍ pra̠jām ।
1) u̠pō̠tthāyētyu̍pa - u̠tthāya̍ ।
2) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
2) pra̠jāmiti̍ pra - jām ।
3) pa̠śū na̠bhya̍bhi pa̠śū-npa̠śū na̠bhi ।
4) a̠bhi ma̍nyatē manyatē̠ 'bhya̍bhi ma̍nyatē ।
5) ma̠nya̠tē̠ daśa̠ daśa̍ manyatē manyatē̠ daśa̍ ।
6) daśa̍ ha̠vīgṃṣi̍ ha̠vīgṃṣi̠ daśa̠ daśa̍ ha̠vīgṃṣi̍ ।
7) ha̠vīgṃṣi̍ bhavanti bhavanti ha̠vīgṃṣi̍ ha̠vīgṃṣi̍ bhavanti ।
8) bha̠va̠nti̠ nava̠ nava̍ bhavanti bhavanti̠ nava̍ ।
9) nava̠ vai vai nava̠ nava̠ vai ।
10) vai puru̍ṣē̠ puru̍ṣē̠ vai vai puru̍ṣē ।
11) puru̍ṣē prā̠ṇāḥ prā̠ṇāḥ puru̍ṣē̠ puru̍ṣē prā̠ṇāḥ ।
12) prā̠ṇā nābhi̠-rnābhi̍ḥ prā̠ṇāḥ prā̠ṇā nābhi̍ḥ ।
12) prā̠ṇā iti̍ pra - a̠nāḥ ।
13) nābhi̍-rdaśa̠mī da̍śa̠mī nābhi̠-rnābhi̍-rdaśa̠mī ।
14) da̠śa̠mī prā̠ṇā-nprā̠ṇā-nda̍śa̠mī da̍śa̠mī prā̠ṇān ।
15) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
15) prā̠ṇāniti̍ pra - a̠nān ।
16) ē̠va yaja̍mānē̠ yaja̍māna ē̠vaiva yaja̍mānē ।
17) yaja̍mānē dadhāti dadhāti̠ yaja̍mānē̠ yaja̍mānē dadhāti ।
18) da̠dhā̠ tyathō̠ athō̍ dadhāti dadhā̠ tyathō̎ ।
19) athō̠ daśā̎kṣarā̠ daśā̎kṣa̠rā 'thō̠ athō̠ daśā̎kṣarā ।
19) athō̠ ityathō̎ ।
20) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
20) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
21) vi̠rā ḍanna̠ manna̍ṃ vi̠rā-ḍvi̠rā ḍanna̎m ।
21) vi̠rāḍiti̍ vi - rāṭ ।
22) anna̍ṃ vi̠rā-ḍvi̠rā ḍanna̠ manna̍ṃ vi̠rāṭ ।
23) vi̠rā-ḍvi̠rāji̍ vi̠rāji̍ vi̠rā-ḍvi̠rā-ḍvi̠rāji̍ ।
23) vi̠rāḍiti̍ vi - rāṭ ।
24) vi̠rājyē̠vaiva vi̠rāji̍ vi̠rājyē̠va ।
24) vi̠rājīti̍ vi - rāji̍ ।
25) ē̠vānnādyē̠ 'nnādya̍ ē̠vai vānnādyē̎ ।
26) a̠nnādyē̠ prati̠ pratya̠nnādyē̠ 'nnādyē̠ prati̍ ।
26) a̠nnādya̠ itya̍nna - adyē̎ ।
27) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
28) ti̠ṣṭha̠ tyṛ̠tubhir̍. ṛ̠tubhi̍ stiṣṭhati tiṣṭha tyṛ̠tubhi̍ḥ ।
29) ṛ̠tubhi̠-rvai vā ṛ̠tubhir̍. ṛ̠tubhi̠-rvai ।
29) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
30) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
31) ē̠ṣa Chandō̍bhi̠ śChandō̍bhi rē̠ṣa ē̠ṣa Chandō̍bhiḥ ।
32) Chandō̍bhi̠-sstōmai̠-sstōmai̠ śChandō̍bhi̠ śChandō̍bhi̠-sstōmai̎ḥ ।
32) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
33) stōmai̎ḥ pṛ̠ṣṭhaiḥ pṛ̠ṣṭhai-sstōmai̠-sstōmai̎ḥ pṛ̠ṣṭhaiḥ ।
34) pṛ̠ṣṭhai śchē̍ta̠vya̍ śchēta̠vya̍ḥ pṛ̠ṣṭhaiḥ pṛ̠ṣṭhai śchē̍ta̠vya̍ḥ ।
35) chē̠ta̠vya̍ itīti̍ chēta̠vya̍ śchēta̠vya̍ iti̍ ।
36) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
37) ā̠hu̠-rya-dyadā̍hu rāhu̠-ryat ।
38) yadē̠tā nyē̠tāni̠ ya-dyadē̠tāni̍ ।
39) ē̠tāni̍ ha̠vīgṃṣi̍ ha̠vīg ṣyē̠tā nyē̠tāni̍ ha̠vīgṃṣi̍ ।
40) ha̠vīgṃṣi̍ ni̠rvapa̍ti ni̠rvapa̍ti ha̠vīgṃṣi̍ ha̠vīgṃṣi̍ ni̠rvapa̍ti ।
41) ni̠rvapa̍ tyṛ̠tubhir̍. ṛ̠tubhi̍-rni̠rvapa̍ti ni̠rvapa̍ tyṛ̠tubhi̍ḥ ।
41) ni̠rvapa̠tīti̍ niḥ - vapa̍ti ।
42) ṛ̠tubhi̍ rē̠vaiva rtubhir̍. ṛ̠tubhi̍ rē̠va ।
42) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
43) ē̠vaina̍ mēna mē̠vai vaina̎m ।
44) ē̠na̠-ñChandō̍bhi̠ śChandō̍bhi rēna mēna̠-ñChandō̍bhiḥ ।
45) Chandō̍bhi̠-sstōmai̠-sstōmai̠ śChandō̍bhi̠ śChandō̍bhi̠-sstōmai̎ḥ ।
45) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
46) stōmai̎ḥ pṛ̠ṣṭhaiḥ pṛ̠ṣṭhai-sstōmai̠-sstōmai̎ḥ pṛ̠ṣṭhaiḥ ।
47) pṛ̠ṣṭhai śchi̍nutē chinutē pṛ̠ṣṭhaiḥ pṛ̠ṣṭhai śchi̍nutē ।
48) chi̠nu̠tē̠ diśō̠ diśa̍ śchinutē chinutē̠ diśa̍ḥ ।
49) diśa̍-ssuṣuvā̠ṇēna̍ suṣuvā̠ṇēna̠ diśō̠ diśa̍-ssuṣuvā̠ṇēna̍ ।
50) su̠ṣu̠vā̠ṇēnā̍ bhi̠jityā̍ abhi̠jityā̎-ssuṣuvā̠ṇēna̍ suṣuvā̠ṇēnā̍ bhi̠jityā̎ḥ ।
॥ 40 ॥ (50/65)
1) a̠bhi̠jityā̠ itī tya̍bhi̠jityā̍ abhi̠jityā̠ iti̍ ।
1) a̠bhi̠jityā̠ itya̍bhi - jityā̎ḥ ।
2) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
3) ā̠hu̠-rya-dyadā̍hu rāhu̠-ryat ।
4) yadē̠tā nyē̠tāni̠ ya-dyadē̠tāni̍ ।
5) ē̠tāni̍ ha̠vīgṃṣi̍ ha̠vīg ṣyē̠tā nyē̠tāni̍ ha̠vīgṃṣi̍ ।
6) ha̠vīgṃṣi̍ ni̠rvapa̍ti ni̠rvapa̍ti ha̠vīgṃṣi̍ ha̠vīgṃṣi̍ ni̠rvapa̍ti ।
7) ni̠rvapa̍ti di̠śā-ndi̠śā-nni̠rvapa̍ti ni̠rvapa̍ti di̠śām ।
7) ni̠rvapa̠tīti̍ niḥ - vapa̍ti ।
8) di̠śā ma̠bhiji̍tyā a̠bhiji̍tyai di̠śā-ndi̠śā ma̠bhiji̍tyai ।
9) a̠bhiji̍tyā ē̠tayai̠tayā̠ 'bhiji̍tyā a̠bhiji̍tyā ē̠tayā̎ ।
9) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
10) ē̠tayā̠ vai vā ē̠tayai̠tayā̠ vai ।
11) vā indra̠ mindra̠ṃ vai vā indra̎m ।
12) indra̍-ndē̠vā dē̠vā indra̠ mindra̍-ndē̠vāḥ ।
13) dē̠vā a̍yājaya-nnayājaya-ndē̠vā dē̠vā a̍yājayann ।
14) a̠yā̠ja̠ya̠-ntasmā̠-ttasmā̍ dayājaya-nnayājaya̠-ntasmā̎t ।
15) tasmā̍ dindrasa̠va i̍ndrasa̠va stasmā̠-ttasmā̍ dindrasa̠vaḥ ।
16) i̠ndra̠sa̠va ē̠tayai̠ tayē̎mdrasa̠va i̍ndrasa̠va ē̠tayā̎ ।
16) i̠ndra̠sa̠va itī̎mdra - sa̠vaḥ ।
17) ē̠tayā̠ manu̠-mmanu̍ mē̠ta yai̠tayā̠ manu̎m ।
18) manu̍-mmanu̠ṣyā̍ manu̠ṣyā̍ manu̠-mmanu̍-mmanu̠ṣyā̎ḥ ।
19) ma̠nu̠ṣyā̎ stasmā̠-ttasmā̎-nmanu̠ṣyā̍ manu̠ṣyā̎ stasmā̎t ।
20) tasmā̎-nmanusa̠vō ma̍nusa̠va stasmā̠-ttasmā̎-nmanusa̠vaḥ ।
21) ma̠nu̠sa̠vō yathā̠ yathā̍ manusa̠vō ma̍nusa̠vō yathā̎ ।
21) ma̠nu̠sa̠va iti̍ manu - sa̠vaḥ ।
22) yathēndra̠ indrō̠ yathā̠ yathēndra̍ḥ ।
23) indrō̍ dē̠vānā̎-ndē̠vānā̠ mindra̠ indrō̍ dē̠vānā̎m ।
24) dē̠vānā̠ṃ yathā̠ yathā̍ dē̠vānā̎-ndē̠vānā̠ṃ yathā̎ ।
25) yathā̠ manu̠-rmanu̠-ryathā̠ yathā̠ manu̍ḥ ।
26) manu̍-rmanu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā̠-mmanu̠-rmanu̍-rmanu̠ṣyā̍ṇām ।
27) ma̠nu̠ṣyā̍ṇā mē̠va mē̠va-mma̍nu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā mē̠vam ।
28) ē̠va-mbha̍vati bhava tyē̠va mē̠va-mbha̍vati ।
29) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
30) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
31) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
32) vi̠dvā nē̠ta yai̠tayā̍ vi̠dvān. vi̠dvā nē̠tayā̎ ।
33) ē̠ta yēṣṭyē ṣṭyai̠ta yai̠ta yēṣṭyā̎ ।
34) iṣṭyā̠ yaja̍tē̠ yaja̍ta̠ iṣṭyē ṣṭyā̠ yaja̍tē ।
35) yaja̍tē̠ digva̍tī̠-rdigva̍tī̠-ryaja̍tē̠ yaja̍tē̠ digva̍tīḥ ।
36) digva̍tīḥ purō-'nuvā̠kyā̎ḥ purō-'nuvā̠kyā̍ digva̍tī̠-rdigva̍tīḥ purō-'nuvā̠kyā̎ḥ ।
36) digva̍tī̠riti̠ dik - va̠tī̠ḥ ।
37) pu̠rō̠-'nu̠vā̠kyā̍ bhavanti bhavanti purō-'nuvā̠kyā̎ḥ purō-'nuvā̠kyā̍ bhavanti ।
37) pu̠rō̠-'nu̠vā̠kyā̍ iti̍ puraḥ - a̠nu̠vā̠kyā̎ḥ ।
38) bha̠va̠nti̠ sarvā̍sā̠gṃ̠ sarvā̍sā-mbhavanti bhavanti̠ sarvā̍sām ।
39) sarvā̍sā-ndi̠śā-ndi̠śāgṃ sarvā̍sā̠gṃ̠ sarvā̍sā-ndi̠śām ।
40) di̠śā ma̠bhiji̍tyā a̠bhiji̍tyai di̠śā-ndi̠śā ma̠bhiji̍tyai ।
41) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
॥ 41 ॥ (41/48)
॥ a. 15 ॥
1) yaḥ prā̍ṇa̠taḥ prā̍ṇa̠tō yō yaḥ prā̍ṇa̠taḥ ।
2) prā̠ṇa̠tō ni̍miṣa̠tō ni̍miṣa̠taḥ prā̍ṇa̠taḥ prā̍ṇa̠tō ni̍miṣa̠taḥ ।
2) prā̠ṇa̠ta iti̍ pra - a̠na̠taḥ ।
3) ni̠mi̠ṣa̠tō ma̍hi̠tvā ma̍hi̠tvā ni̍miṣa̠tō ni̍miṣa̠tō ma̍hi̠tvā ।
3) ni̠mi̠ṣa̠ta iti̍ ni - mi̠ṣa̠taḥ ।
4) ma̠hi̠ tvaika̠ ēkō̍ mahi̠tvā ma̍hi̠ tvaika̍ḥ ।
4) ma̠hi̠tvēti̍ mahi - tvā ।
5) ēka̠ ididēka̠ ēka̠ it ।
6) i-drājā̠ rājēdi-drājā̎ ।
7) rājā̠ jaga̍tō̠ jaga̍tō̠ rājā̠ rājā̠ jaga̍taḥ ।
8) jaga̍tō ba̠bhūva̍ ba̠bhūva̠ jaga̍tō̠ jaga̍tō ba̠bhūva̍ ।
9) ba̠bhūvēti̍ ba̠bhūva̍ ।
10) ya īśa̠ īśē̠ yō ya īśē̎ ।
11) īśē̍ a̠syā syēśa̠ īśē̍ a̠sya ।
12) a̠sya dvi̠padō̎ dvi̠padō̍ a̠syāsya dvi̠pada̍ḥ ।
13) dvi̠pada̠ śchatu̍ṣpada̠ śchatu̍ṣpadō dvi̠padō̎ dvi̠pada̠ śchatu̍ṣpadaḥ ।
13) dvi̠pada̠ iti̍ dvi - pada̍ḥ ।
14) chatu̍ṣpada̠ḥ kasmai̠ kasmai̠ chatu̍ṣpada̠ śchatu̍ṣpada̠ḥ kasmai̎ ।
14) chatu̍ṣpada̠ iti̠ chatu̍ḥ - pa̠da̠ḥ ।
15) kasmai̍ dē̠vāya̍ dē̠vāya̠ kasmai̠ kasmai̍ dē̠vāya̍ ।
16) dē̠vāya̍ ha̠viṣā̍ ha̠viṣā̍ dē̠vāya̍ dē̠vāya̍ ha̠viṣā̎ ।
17) ha̠viṣā̍ vidhēma vidhēma ha̠viṣā̍ ha̠viṣā̍ vidhēma ।
18) vi̠dhē̠mēti̍ vidhēma ।
19) u̠pa̠yā̠magṛ̍hītō 'sya syupayā̠magṛ̍hīta upayā̠magṛ̍hītō 'si ।
19) u̠pa̠yā̠magṛ̍hīta̠ ityu̍payā̠ma - gṛ̠hī̠ta̠ḥ ।
20) a̠si̠ pra̠jāpa̍tayē pra̠jāpa̍tayē 'syasi pra̠jāpa̍tayē ।
21) pra̠jāpa̍tayē tvā tvā pra̠jāpa̍tayē pra̠jāpa̍tayē tvā ।
21) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
22) tvā̠ juṣṭa̠-ñjuṣṭa̍-ntvā tvā̠ juṣṭa̎m ।
23) juṣṭa̍-ṅgṛhṇāmi gṛhṇāmi̠ juṣṭa̠-ñjuṣṭa̍-ṅgṛhṇāmi ।
24) gṛ̠hṇā̠mi̠ tasya̠ tasya̍ gṛhṇāmi gṛhṇāmi̠ tasya̍ ।
25) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
26) tē̠ dyau-rdyau stē̍ tē̠ dyauḥ ।
27) dyau-rma̍hi̠mā ma̍hi̠mā dyau-rdyau-rma̍hi̠mā ।
28) ma̠hi̠mā nakṣa̍trāṇi̠ nakṣa̍trāṇi mahi̠mā ma̍hi̠mā nakṣa̍trāṇi ।
29) nakṣa̍trāṇi rū̠pagṃ rū̠pa-nnakṣa̍trāṇi̠ nakṣa̍trāṇi rū̠pam ।
30) rū̠pa mā̍di̠tya ā̍di̠tyō rū̠pagṃ rū̠pa mā̍di̠tyaḥ ।
31) ā̠di̠tya stē̍ ta ādi̠tya ā̍di̠tya stē̎ ।
32) tē̠ tēja̠ stēja̍ stē tē̠ tēja̍ḥ ।
33) tēja̠ stasmai̠ tasmai̠ tēja̠ stēja̠ stasmai̎ ।
34) tasmai̎ tvā tvā̠ tasmai̠ tasmai̎ tvā ।
35) tvā̠ ma̠hi̠mnē ma̍hi̠mnē tvā̎ tvā mahi̠mnē ।
36) ma̠hi̠mnē pra̠jāpa̍tayē pra̠jāpa̍tayē mahi̠mnē ma̍hi̠mnē pra̠jāpa̍tayē ।
37) pra̠jāpa̍tayē̠ svāhā̠ svāhā̎ pra̠jāpa̍tayē pra̠jāpa̍tayē̠ svāhā̎ ।
37) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
38) svāhēti̠ svāhā̎ ।
॥ 42 ॥ (38/46)
॥ a. 16 ॥
1) ya ā̎tma̠dā ā̎tma̠dā yō ya ā̎tma̠dāḥ ।
2) ā̠tma̠dā ba̍la̠dā ba̍la̠dā ā̎tma̠dā ā̎tma̠dā ba̍la̠dāḥ ।
2) ā̠tma̠dā ityā̎tma - dāḥ ।
3) ba̠la̠dā yasya̠ yasya̍ bala̠dā ba̍la̠dā yasya̍ ।
3) ba̠la̠dā iti̍ bala - dāḥ ।
4) yasya̠ viśvē̠ viśvē̠ yasya̠ yasya̠ viśvē̎ ।
5) viśva̍ u̠pāsa̍ta u̠pāsa̍tē̠ viśvē̠ viśva̍ u̠pāsa̍tē ।
6) u̠pāsa̍tē pra̠śiṣa̍-mpra̠śiṣa̍ mu̠pāsa̍ta u̠pāsa̍tē pra̠śiṣa̎m ।
6) u̠pāsa̍ta̠ ityu̍pa - āsa̍tē ।
7) pra̠śiṣa̠ṃ yasya̠ yasya̍ pra̠śiṣa̍-mpra̠śiṣa̠ṃ yasya̍ ।
7) pra̠śiṣa̠miti̍ pra - śiṣa̎m ।
8) yasya̍ dē̠vā dē̠vā yasya̠ yasya̍ dē̠vāḥ ।
9) dē̠vā iti̍ dē̠vāḥ ।
10) yasya̍ Chā̠yā Chā̠yā yasya̠ yasya̍ Chā̠yā ।
11) Chā̠yā 'mṛta̍ ma̠mṛta̍-ñChā̠yā Chā̠yā 'mṛta̎m ।
12) a̠mṛta̠ṃ yasya̠ yasyā̠mṛta̍ ma̠mṛta̠ṃ yasya̍ ।
13) yasya̍ mṛ̠tyu-rmṛ̠tyu-ryasya̠ yasya̍ mṛ̠tyuḥ ।
14) mṛ̠tyuḥ kasmai̠ kasmai̍ mṛ̠tyu-rmṛ̠tyuḥ kasmai̎ ।
15) kasmai̍ dē̠vāya̍ dē̠vāya̠ kasmai̠ kasmai̍ dē̠vāya̍ ।
16) dē̠vāya̍ ha̠viṣā̍ ha̠viṣā̍ dē̠vāya̍ dē̠vāya̍ ha̠viṣā̎ ।
17) ha̠viṣā̍ vidhēma vidhēma ha̠viṣā̍ ha̠viṣā̍ vidhēma ।
18) vi̠dhē̠mēti̍ vidhēma ।
19) u̠pa̠yā̠magṛ̍hītō 'sya syupayā̠magṛ̍hīta upayā̠magṛ̍hītō 'si ।
19) u̠pa̠yā̠magṛ̍hīta̠ ityu̍payā̠ma - gṛ̠hī̠ta̠ḥ ।
20) a̠si̠ pra̠jāpa̍tayē pra̠jāpa̍tayē 'syasi pra̠jāpa̍tayē ।
21) pra̠jāpa̍tayē tvā tvā pra̠jāpa̍tayē pra̠jāpa̍tayē tvā ।
21) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
22) tvā̠ juṣṭa̠-ñjuṣṭa̍-ntvā tvā̠ juṣṭa̎m ।
23) juṣṭa̍-ṅgṛhṇāmi gṛhṇāmi̠ juṣṭa̠-ñjuṣṭa̍-ṅgṛhṇāmi ।
24) gṛ̠hṇā̠mi̠ tasya̠ tasya̍ gṛhṇāmi gṛhṇāmi̠ tasya̍ ।
25) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
26) tē̠ pṛ̠thi̠vī pṛ̍thi̠vī tē̍ tē pṛthi̠vī ।
27) pṛ̠thi̠vī ma̍hi̠mā ma̍hi̠mā pṛ̍thi̠vī pṛ̍thi̠vī ma̍hi̠mā ।
28) ma̠hi̠mauṣa̍dhaya̠ ōṣa̍dhayō mahi̠mā ma̍hi̠mauṣa̍dhayaḥ ।
29) ōṣa̍dhayō̠ vana̠spata̍yō̠ vana̠spata̍ya̠ ōṣa̍dhaya̠ ōṣa̍dhayō̠ vana̠spata̍yaḥ ।
30) vana̠spata̍yō rū̠pagṃ rū̠paṃ vana̠spata̍yō̠ vana̠spata̍yō rū̠pam ।
31) rū̠pa ma̠gni ra̠gnī rū̠pagṃ rū̠pa ma̠gniḥ ।
32) a̠gni stē̍ tē̠ 'gni ra̠gni stē̎ ।
33) tē̠ tēja̠ stēja̍ stē tē̠ tēja̍ḥ ।
34) tēja̠ stasmai̠ tasmai̠ tēja̠ stēja̠ stasmai̎ ।
35) tasmai̎ tvā tvā̠ tasmai̠ tasmai̎ tvā ।
36) tvā̠ ma̠hi̠mnē ma̍hi̠mnē tvā̎ tvā mahi̠mnē ।
37) ma̠hi̠mnē pra̠jāpa̍tayē pra̠jāpa̍tayē mahi̠mnē ma̍hi̠mnē pra̠jāpa̍tayē ।
38) pra̠jāpa̍tayē̠ svāhā̠ svāhā̎ pra̠jāpa̍tayē pra̠jāpa̍tayē̠ svāhā̎ ।
38) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
39) svāhēti̠ svāhā̎ ।
॥ 43 ॥ (39/46)
॥ a. 17 ॥
1) ā brahma̠-nbrahma̠-nnā brahmann̍ ।
2) brahma̍-nbrāhma̠ṇō brā̎hma̠ṇō brahma̠-nbrahma̍-nbrāhma̠ṇaḥ ।
3) brā̠hma̠ṇō bra̍hmavarcha̠sī bra̍hmavarcha̠sī brā̎hma̠ṇō brā̎hma̠ṇō bra̍hmavarcha̠sī ।
4) bra̠hma̠va̠rcha̠sī jā̍yatā-ñjāyatā-mbrahmavarcha̠sī bra̍hmavarcha̠sī jā̍yatām ।
4) bra̠hma̠va̠rcha̠sīti̍ brahma - va̠rcha̠sī ।
5) jā̠ya̠tā̠ mā jā̍yatā-ñjāyatā̠ mā ।
6) ā 'smi-nna̠smi-nnā 'sminn ।
7) a̠smi-nrā̠ṣṭrē rā̠ṣṭrē̎ 'smi-nna̠smi-nrā̠ṣṭrē ।
8) rā̠ṣṭrē rā̍ja̠nyō̍ rāja̠nyō̍ rā̠ṣṭrē rā̠ṣṭrē rā̍ja̠nya̍ḥ ।
9) rā̠ja̠nya̍ iṣa̠vya̍ iṣa̠vyō̍ rāja̠nyō̍ rāja̠nya̍ iṣa̠vya̍ḥ ।
10) i̠ṣa̠vya̍-śśūra̠-śśūra̍ iṣa̠vya̍ iṣa̠vya̍-śśūra̍ḥ ।
11) śūrō̍ mahāra̠thō ma̍hāra̠tha-śśūra̠-śśūrō̍ mahāra̠thaḥ ।
12) ma̠hā̠ra̠thō jā̍yatā-ñjāyatā-mmahāra̠thō ma̍hāra̠thō jā̍yatām ।
12) ma̠hā̠ra̠tha iti̍ mahā - ra̠thaḥ ।
13) jā̠ya̠tā̠-ndōgdhrī̠ dōgdhrī̍ jāyatā-ñjāyatā̠-ndōgdhrī̎ ।
14) dōgdhrī̍ dhē̠nu-rdhē̠nu-rdōgdhrī̠ dōgdhrī̍ dhē̠nuḥ ।
15) dhē̠nu-rvōḍhā̠ vōḍhā̍ dhē̠nu-rdhē̠nu-rvōḍhā̎ ।
16) vōḍhā̍ 'na̠ḍvā na̍na̠ḍvān. vōḍhā̠ vōḍhā̍ 'na̠ḍvān ।
17) a̠na̠ḍvānā̠ śurā̠ śura̍ na̠ḍvāna̍ na̠ḍvā nā̠śuḥ ।
18) ā̠śu-ssapti̠-ssapti̍ rā̠śu rā̠śu-ssapti̍ḥ ।
19) sapti̠ḥ pura̍ndhi̠ḥ pura̍ndhi̠-ssapti̠-ssapti̠ḥ pura̍ndhiḥ ।
20) pura̍ndhi̠-ryōṣā̠ yōṣā̠ pura̍ndhi̠ḥ pura̍ndhi̠-ryōṣā̎ ।
21) yōṣā̍ ji̠ṣṇu-rji̠ṣṇu-ryōṣā̠ yōṣā̍ ji̠ṣṇuḥ ।
22) ji̠ṣṇū ra̍thē̠ṣṭhā ra̍thē̠ṣṭhā ji̠ṣṇu-rji̠ṣṇū ra̍thē̠ṣṭhāḥ ।
23) ra̠thē̠ṣṭhā-ssa̠bhēya̍-ssa̠bhēyō̍ rathē̠ṣṭhā ra̍thē̠ṣṭhā-ssa̠bhēya̍ḥ ।
23) ra̠thē̠ṣṭhā iti̍ rathē - sthāḥ ।
24) sa̠bhēyō̠ yuvā̠ yuvā̍ sa̠bhēya̍-ssa̠bhēyō̠ yuvā̎ ।
25) yuvā ''yuvā̠ yuvā ।
26) ā 'syāsyā 'sya ।
27) a̠sya yaja̍mānasya̠ yaja̍mānasyā̠ syāsya yaja̍mānasya ।
28) yaja̍mānasya vī̠rō vī̠rō yaja̍mānasya̠ yaja̍mānasya vī̠raḥ ।
29) vī̠rō jā̍yatā-ñjāyatāṃ vī̠rō vī̠rō jā̍yatām ।
30) jā̠ya̠tā̠-nni̠kā̠mēni̍kāmē nikā̠mēni̍kāmē jāyatā-ñjāyatā-nnikā̠mēni̍kāmē ।
31) ni̠kā̠mēni̍kāmē nō nō nikā̠mēni̍kāmē nikā̠mēni̍kāmē naḥ ।
31) ni̠kā̠mēni̍kāma̠ iti̍ nikā̠mē - ni̠kā̠mē̠ ।
32) na̠ḥ pa̠rjanya̍ḥ pa̠rjanyō̍ nō naḥ pa̠rjanya̍ḥ ।
33) pa̠rjanyō̍ varṣatu varṣatu pa̠rjanya̍ḥ pa̠rjanyō̍ varṣatu ।
34) va̠r̠ṣa̠tu̠ pha̠linya̍ḥ pha̠linyō̍ varṣatu varṣatu pha̠linya̍ḥ ।
35) pha̠linyō̍ nō naḥ pha̠linya̍ḥ pha̠linyō̍ naḥ ।
36) na̠ ōṣa̍dhaya̠ ōṣa̍dhayō nō na̠ ōṣa̍dhayaḥ ।
37) ōṣa̍dhayaḥ pachyantā-mpachyantā̠ mōṣa̍dhaya̠ ōṣa̍dhayaḥ pachyantām ।
38) pa̠chya̠ntā̠ṃ yō̠ga̠kṣē̠mō yō̍gakṣē̠maḥ pa̍chyantā-mpachyantāṃ yōgakṣē̠maḥ ।
39) yō̠ga̠kṣē̠mō nō̍ nō yōgakṣē̠mō yō̍gakṣē̠mō na̍ḥ ।
39) yō̠ga̠kṣē̠ma iti̍ yōga - kṣē̠maḥ ।
40) na̠ḥ ka̠lpa̠tā̠-ṅka̠lpa̠tā̠nnō̠ na̠ḥ ka̠lpa̠tā̠m ।
41) ka̠lpa̠tā̠miti̍ kalpatām ।
॥ 44 ॥ (41/46)
॥ a. 18 ॥
1) ā 'krā̍na krā̠nā 'krān̍ ।
2) a̠krā̠n̠. vā̠jī vā̠jya̍krā nakrān. vā̠jī ।
3) vā̠jī pṛ̍thi̠vī-mpṛ̍thi̠vīṃ vā̠jī vā̠jī pṛ̍thi̠vīm ।
4) pṛ̠thi̠vī ma̠gni ma̠gni-mpṛ̍thi̠vī-mpṛ̍thi̠vī ma̠gnim ।
5) a̠gniṃ yuja̠ṃ yuja̍ ma̠gni ma̠gniṃ yuja̎m ।
6) yuja̍ makṛtā kṛta̠ yuja̠ṃ yuja̍ makṛta ।
7) a̠kṛ̠ta̠ vā̠jī vā̠jya̍kṛtā kṛta vā̠jī ।
8) vā̠jyarvā 'rvā̍ vā̠jī vā̠jyarvā̎ ।
9) arvā 'rvā 'rvā ।
10) ā 'krā̍ nakrā̠ nā 'krān̍ ।
11) a̠krā̠n̠. vā̠jī vā̠jya̍krā nakrān. vā̠jī ।
12) vā̠jya̍ntari̍kṣa ma̠ntari̍kṣaṃ vā̠jī vā̠jya̍ntari̍kṣam ।
13) a̠ntari̍kṣaṃ vā̠yuṃ vā̠yu ma̠ntari̍kṣa ma̠ntari̍kṣaṃ vā̠yum ।
14) vā̠yuṃ yuja̠ṃ yuja̍ṃ vā̠yuṃ vā̠yuṃ yuja̎m ।
15) yuja̍ makṛtā kṛta̠ yuja̠ṃ yuja̍ makṛta ।
16) a̠kṛ̠ta̠ vā̠jī vā̠jya̍kṛtā kṛta vā̠jī ।
17) vā̠jyarvā 'rvā̍ vā̠jī vā̠jyarvā̎ ।
18) arvā̠ dyā-ndyā marvā 'rvā̠ dyām ।
19) dyāṃ vā̠jī vā̠jī dyā-ndyāṃ vā̠jī ।
20) vā̠jyā vā̠jī vā̠jyā ।
21) ā 'kragg̍stā kra̠gg̠stā 'kragg̍sta ।
22) a̠kra̠gg̠sta̠ sūrya̠gṃ̠ sūrya̍ makraggstā kraggsta̠ sūrya̎m ।
23) sūrya̠ṃ yuja̠ṃ yuja̠gṃ̠ sūrya̠gṃ̠ sūrya̠ṃ yuja̎m ।
24) yuja̍ makṛtā kṛta̠ yuja̠ṃ yuja̍ makṛta ।
25) a̠kṛ̠ta̠ vā̠jī vā̠jya̍kṛtā kṛta vā̠jī ।
26) vā̠jyarvā 'rvā̍ vā̠jī vā̠jyarvā̎ ।
27) arvā̠ 'gni ra̠gni rarvā 'rvā̠ 'gniḥ ।
28) a̠gni stē̍ tē̠ 'gni ra̠gni stē̎ ।
29) tē̠ vā̠ji̠n̠. vā̠ji̠-ntē̠ tē̠ vā̠ji̠nn ।
30) vā̠ji̠n̠. yuṃ yuṃ vā̍jin. vāji̠n̠. yum ।
31) yuṃ ṃanvanu̠ yuṃ yuṃ ṃanu̍ ।
32) anu̍ tvā̠ tvā 'nvanu̍ tvā ।
33) tvā ''tvā̠ tvā ।
34) ā ra̍bhē rabha̠ ā ra̍bhē ।
35) ra̠bhē̠ sva̠sti sva̠sti ra̍bhē rabhē sva̠sti ।
36) sva̠sti mā̍ mā sva̠sti sva̠sti mā̎ ।
37) mā̠ sagṃ sa-mmā̍ mā̠ sam ।
38) sa-mpā̍raya pāraya̠ sagṃ sa-mpā̍raya ।
39) pā̠ra̠ya̠ vā̠yu-rvā̠yuḥ pā̍raya pāraya vā̠yuḥ ।
40) vā̠yu stē̍ tē vā̠yu-rvā̠yu stē̎ ।
41) tē̠ vā̠ji̠n̠. vā̠ji̠-ntē̠ tē̠ vā̠ji̠nn ।
42) vā̠ji̠n̠. yuṃ yuṃ vā̍jin. vāji̠n̠. yum ।
43) yuṃ ṃanvanu̠ yuṃ yuṃ ṃanu̍ ।
44) anu̍ tvā̠ tvā 'nvanu̍ tvā ।
45) tvā ''tvā̠ tvā ।
46) ā ra̍bhē rabha̠ ā ra̍bhē ।
47) ra̠bhē̠ sva̠sti sva̠sti ra̍bhē rabhē sva̠sti ।
48) sva̠sti mā̍ mā sva̠sti sva̠sti mā̎ ।
49) mā̠ sagṃ sa-mmā̍ mā̠ sam ।
50) sa-mpā̍raya pāraya̠ sagṃ sa-mpā̍raya ।
॥ 45 ॥ (50/50)
1) pā̠ra̠yā̠ di̠tya ā̍di̠tyaḥ pā̍raya pārayā di̠tyaḥ ।
2) ā̠di̠tya stē̍ ta ādi̠tya ā̍di̠tya stē̎ ।
3) tē̠ vā̠ji̠n̠. vā̠ji̠-ntē̠ tē̠ vā̠ji̠nn ।
4) vā̠ji̠n̠. yuṃ yuṃ vā̍jin. vāji̠n̠. yum ।
5) yuṃ ṃanvanu̠ yuṃ yuṃ ṃanu̍ ।
6) anu̍ tvā̠ tvā 'nvanu̍ tvā ।
7) tvā ''tvā̠ tvā ।
8) ā ra̍bhē rabha̠ ā ra̍bhē ।
9) ra̠bhē̠ sva̠sti sva̠sti ra̍bhē rabhē sva̠sti ।
10) sva̠sti mā̍ mā sva̠sti sva̠sti mā̎ ।
11) mā̠ sagṃ sa-mmā̍ mā̠ sam ।
12) sa-mpā̍raya pāraya̠ sagṃ sa-mpā̍raya ।
13) pā̠ra̠ya̠ prā̠ṇa̠dhṛ-kprā̍ṇa̠dhṛ-kpā̍raya pāraya prāṇa̠dhṛk ।
14) prā̠ṇa̠dhṛ ga̍syasi prāṇa̠dhṛ-kprā̍ṇa̠dhṛ ga̍si ।
14) prā̠ṇa̠dhṛgiti̍ prāṇa - dhṛk ।
15) a̠si̠ prā̠ṇa-mprā̠ṇa ma̍syasi prā̠ṇam ।
16) prā̠ṇa-mmē̍ mē prā̠ṇa-mprā̠ṇa-mmē̎ ।
16) prā̠ṇamiti̍ pra - a̠nam ।
17) mē̠ dṛ̠gṃ̠ha̠ dṛ̠gṃ̠ha̠ mē̠ mē̠ dṛ̠gṃ̠ha̠ ।
18) dṛ̠gṃ̠ha̠ vyā̠na̠dhṛg vyā̍na̠dhṛg dṛgṃ̍ha dṛgṃha vyāna̠dhṛk ।
19) vyā̠na̠dhṛ ga̍syasi vyāna̠dhṛg vyā̍na̠dhṛ ga̍si ।
19) vyā̠na̠dhṛgiti̍ vyāna - dhṛk ।
20) a̠si̠ vyā̠naṃ vyā̠na ma̍syasi vyā̠nam ।
21) vyā̠na-mmē̍ mē vyā̠naṃ vyā̠na-mmē̎ ।
21) vyā̠namiti̍ vi - a̠nam ।
22) mē̠ dṛ̠gṃ̠ha̠ dṛ̠gṃ̠ha̠ mē̠ mē̠ dṛ̠gṃ̠ha̠ ।
23) dṛ̠gṃ̠hā̠ pā̠na̠dhṛ ga̍pāna̠dhṛg dṛgṃ̍ha dṛgṃhā pāna̠dhṛk ।
24) a̠pā̠na̠dhṛ ga̍sya syapāna̠dhṛ ga̍pāna̠dhṛ ga̍si ।
24) a̠pā̠na̠dhṛgitya̍pāna - dhṛk ।
25) a̠sya̠ pā̠na ma̍pā̠na ma̍syasya pā̠nam ।
26) a̠pā̠na-mmē̍ mē 'pā̠na ma̍pā̠na-mmē̎ ।
26) a̠pā̠namitya̍pa - a̠nam ।
27) mē̠ dṛ̠gṃ̠ha̠ dṛ̠gṃ̠ha̠ mē̠ mē̠ dṛ̠gṃ̠ha̠ ।
28) dṛ̠gṃ̠ha̠ chakṣu̠ śchakṣu̍-rdṛgṃha dṛgṃha̠ chakṣu̍ḥ ।
29) chakṣu̍ rasyasi̠ chakṣu̠ śchakṣu̍ rasi ।
30) a̠si̠ chakṣu̠ śchakṣu̍ rasyasi̠ chakṣu̍ḥ ।
31) chakṣu̠-rmayi̠ mayi̠ chakṣu̠ śchakṣu̠-rmayi̍ ।
32) mayi̍ dhēhi dhēhi̠ mayi̠ mayi̍ dhēhi ।
33) dhē̠hi̠ śrōtra̠gg̠ śrōtra̍-ndhēhi dhēhi̠ śrōtra̎m ।
34) śrōtra̍ masyasi̠ śrōtra̠gg̠ śrōtra̍ masi ।
35) a̠si̠ śrōtra̠gg̠ śrōtra̍ masyasi̠ śrōtra̎m ।
36) śrōtra̠-mmayi̠ mayi̠ śrōtra̠gg̠ śrōtra̠-mmayi̍ ।
37) mayi̍ dhēhi dhēhi̠ mayi̠ mayi̍ dhēhi ।
38) dhē̠hyāyu̠ rāyu̍-rdhēhi dhē̠hyāyu̍ḥ ।
39) āyu̍ rasya̠ syāyu̠ rāyu̍ rasi ।
40) a̠syāyu̠ rāyu̍ rasya̠ syāyu̍ḥ ।
41) āyu̠-rmayi̠ mayyāyu̠ rāyu̠-rmayi̍ ।
42) mayi̍ dhēhi dhēhi̠ mayi̠ mayi̍ dhēhi ।
43) dhē̠hīti̍ dhēhi ।
॥ 46 ॥ (43/49)
॥ a. 19 ॥
1) jajñi̠ bīja̠-mbīja̠-ñjajñi̠ jajñi̠ bīja̎m ।
2) bīja̠ṃ varṣṭā̠ varṣṭā̠ bīja̠-mbīja̠ṃ varṣṭā̎ ।
3) varṣṭā̍ pa̠rjanya̍ḥ pa̠rjanyō̠ varṣṭā̠ varṣṭā̍ pa̠rjanya̍ḥ ।
4) pa̠rjanya̠ḥ paktā̠ paktā̍ pa̠rjanya̍ḥ pa̠rjanya̠ḥ paktā̎ ।
5) paktā̍ sa̠syagṃ sa̠sya-mpaktā̠ paktā̍ sa̠syam ।
6) sa̠syagṃ su̍pippa̠lā-ssu̍pippa̠lā-ssa̠syagṃ sa̠syagṃ su̍pippa̠lāḥ ।
7) su̠pi̠ppa̠lā ōṣa̍dhaya̠ ōṣa̍dhaya-ssupippa̠lā-ssu̍pippa̠lā ōṣa̍dhayaḥ ।
7) su̠pi̠ppa̠lā iti̍ su - pi̠ppa̠lāḥ ।
8) ōṣa̍dhaya-ssvadhichara̠ṇā sva̍dhichara̠ ṇauṣa̍dhaya̠ ōṣa̍dhaya-ssvadhichara̠ṇā ।
9) sva̠dhi̠cha̠ra̠ ṇēya mi̠yagg sva̍dhichara̠ṇā sva̍dhichara̠ ṇēyam ।
9) sva̠dhi̠cha̠ra̠ṇēti̍ su - a̠dhi̠cha̠ra̠ṇā ।
10) i̠yagṃ sū̍pasada̠na-ssū̍pasada̠na i̠ya mi̠yagṃ sū̍pasada̠naḥ ।
11) sū̠pa̠sa̠da̠nō̎ 'gni ra̠gni-ssū̍pasada̠na-ssū̍pasada̠nō̎ 'gniḥ ।
11) sū̠pa̠sa̠da̠na iti̍ su - u̠pa̠sa̠da̠naḥ ।
12) a̠gni-ssva̍ddhya̠kṣagg sva̍ddhya̠kṣa ma̠gni ra̠gni-ssva̍ddhya̠kṣam ।
13) sva̠ddhya̠kṣa ma̠ntari̍kṣa ma̠ntari̍kṣagg svaddhya̠kṣagg sva̍ddhya̠kṣa ma̠ntari̍kṣam ।
13) sva̠ddhya̠kṣamiti̍ su - a̠ddhya̠kṣam ।
14) a̠ntari̍kṣagṃ supā̠va-ssu̍pā̠vō̎ 'ntari̍kṣa ma̠ntari̍kṣagṃ supā̠vaḥ ।
15) su̠pā̠vaḥ pava̍māna̠ḥ pava̍māna-ssupā̠va-ssu̍pā̠vaḥ pava̍mānaḥ ।
15) su̠pā̠va iti̍ su - pā̠vaḥ ।
16) pava̍māna-ssūpasthā̠nā sū̍pasthā̠nā pava̍māna̠ḥ pava̍māna-ssūpasthā̠nā ।
17) sū̠pa̠sthā̠nā dyau-rdyau-ssū̍pasthā̠nā sū̍pasthā̠nā dyauḥ ।
17) sū̠pa̠sthā̠nēti̍ su - u̠pa̠sthā̠nā ।
18) dyau-śśi̠vagṃ śi̠va-ndyau-rdyau-śśi̠vam ।
19) śi̠va ma̠sā va̠sau śi̠vagṃ śi̠va ma̠sau ।
20) a̠sau tapa̠-ntapa̍-nna̠sā va̠sau tapann̍ ।
21) tapa̍n. yathāpū̠rvaṃ ya̍thāpū̠rva-ntapa̠-ntapa̍n. yathāpū̠rvam ।
22) ya̠thā̠pū̠rva ma̍hōrā̠trē a̍hōrā̠trē ya̍thāpū̠rvaṃ ya̍thāpū̠rva ma̍hōrā̠trē ।
22) ya̠thā̠pū̠rvamiti̍ yathā - pū̠rvam ।
23) a̠hō̠rā̠trē pa̍ñchada̠śina̍ḥ pañchada̠śinō̍ 'hōrā̠trē a̍hōrā̠trē pa̍ñchada̠śina̍ḥ ।
23) a̠hō̠rā̠trē itya̍haḥ - rā̠trē ।
24) pa̠ñcha̠da̠śinō̎ 'rdhamā̠sā a̍rdhamā̠sāḥ pa̍ñchada̠śina̍ḥ pañchada̠śinō̎ 'rdhamā̠sāḥ ।
24) pa̠ñcha̠da̠śina̠ iti̍ pañcha - da̠śina̍ḥ ।
25) a̠rdha̠mā̠sā stri̠gṃ̠śina̍ stri̠gṃ̠śinō̎ 'rdhamā̠sā a̍rdhamā̠sā stri̠gṃ̠śina̍ḥ ।
25) a̠rdha̠mā̠sā itya̍rdha - mā̠sāḥ ।
26) tri̠gṃ̠śinō̠ māsā̠ māsā̎ stri̠gṃ̠śina̍ stri̠gṃ̠śinō̠ māsā̎ḥ ।
27) māsā̎ḥ klṛ̠ptāḥ klṛ̠ptā māsā̠ māsā̎ḥ klṛ̠ptāḥ ।
28) klṛ̠ptā ṛ̠tava̍ ṛ̠tava̍ḥ klṛ̠ptāḥ klṛ̠ptā ṛ̠tava̍ḥ ।
29) ṛ̠tava̍-śśā̠nta-śśā̠nta ṛ̠tava̍ ṛ̠tava̍-śśā̠ntaḥ ।
30) śā̠nta-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra-śśā̠nta-śśā̠nta-ssa̍ṃvathsa̠raḥ ।
31) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
॥ 47 ॥ (31/41)
॥ a. 20 ॥
1) ā̠gnē̠yō̎ 'ṣṭāka̍pālō̠ 'ṣṭāka̍pāla āgnē̠ya ā̎gnē̠yō̎ 'ṣṭāka̍pālaḥ ।
2) a̠ṣṭāka̍pāla-ssau̠mya-ssau̠myō̎ 'ṣṭāka̍pālō̠ 'ṣṭāka̍pāla-ssau̠myaḥ ।
2) a̠ṣṭāka̍pāla̠ itya̠ṣṭā - ka̠pā̠la̠ḥ ।
3) sau̠mya ścha̠ru ścha̠ru-ssau̠mya-ssau̠mya ścha̠ruḥ ।
4) cha̠ru-ssā̍vi̠tra-ssā̍vi̠tra ścha̠ru ścha̠ru-ssā̍vi̠traḥ ।
5) sā̠vi̠trō̎ 'ṣṭāka̍pālō̠ 'ṣṭāka̍pāla-ssāvi̠tra-ssā̍vi̠trō̎ 'ṣṭāka̍pālaḥ ।
6) a̠ṣṭāka̍pālaḥ pau̠ṣṇaḥ pau̠ṣṇō̎ 'ṣṭāka̍pālō̠ 'ṣṭāka̍pālaḥ pau̠ṣṇaḥ ।
6) a̠ṣṭāka̍pāla̠ itya̠ṣṭā - ka̠pā̠la̠ḥ ।
7) pau̠ṣṇa ścha̠ru ścha̠ruḥ pau̠ṣṇaḥ pau̠ṣṇa ścha̠ruḥ ।
8) cha̠rū rau̠drō rau̠dra ścha̠ru ścha̠rū rau̠draḥ ।
9) rau̠dra ścha̠ru ścha̠rū rau̠drō rau̠dra ścha̠ruḥ ।
10) cha̠ru ra̠gnayē̠ 'gnayē̍ cha̠ru ścha̠ru ra̠gnayē̎ ।
11) a̠gnayē̍ vaiśvāna̠rāya̍ vaiśvāna̠rāyā̠ gnayē̠ 'gnayē̍ vaiśvāna̠rāya̍ ।
12) vai̠śvā̠na̠rāya̠ dvāda̍śakapālō̠ dvāda̍śakapālō vaiśvāna̠rāya̍ vaiśvāna̠rāya̠ dvāda̍śakapālaḥ ।
13) dvāda̍śakapālō mṛgākha̠rē mṛ̍gākha̠rē dvāda̍śakapālō̠ dvāda̍śakapālō mṛgākha̠rē ।
13) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
14) mṛ̠gā̠kha̠rē yadi̠ yadi̍ mṛgākha̠rē mṛ̍gākha̠rē yadi̍ ।
14) mṛ̠gā̠kha̠ra iti̍ mṛga - ā̠kha̠rē ।
15) yadi̠ na na yadi̠ yadi̠ na ।
16) nāgachChē̍ dā̠gachChē̠-nna nāgachChē̎t ।
17) ā̠gachChē̍ da̠gnayē̠ 'gnaya̍ ā̠gachChē̍ dā̠gachChē̍ da̠gnayē̎ ।
17) ā̠gachChē̠dityā̎ - gachChē̎t ।
18) a̠gnayē 'gṃ̍hō̠muchē̍ 'gṃhō̠muchē̠ 'gnayē̠ 'gnayē 'gṃ̍hō̠muchē̎ ।
19) a̠gṃ̠hō̠muchē̠ 'ṣṭāka̍pālō̠ 'ṣṭāka̍pālō 'gṃhō̠muchē 'gṃ̍hō̠muchē̠ 'ṣṭāka̍pālaḥ ।
19) a̠gṃ̠hō̠mucha̠ ityagṃ̍haḥ - muchē̎ ।
20) a̠ṣṭāka̍pāla-ssau̠ryagṃ sau̠rya ma̠ṣṭāka̍pālō̠ 'ṣṭāka̍pāla-ssau̠ryam ।
20) a̠ṣṭāka̍pāla̠ itya̠ṣṭā - ka̠pā̠la̠ḥ ।
21) sau̠rya-mpaya̠ḥ paya̍-ssau̠ryagṃ sau̠rya-mpaya̍ḥ ।
22) payō̍ vāya̠vyō̍ vāya̠vya̍ḥ paya̠ḥ payō̍ vāya̠vya̍ḥ ।
23) vā̠ya̠vya̍ ājya̍bhāga̠ ājya̍bhāgō vāya̠vyō̍ vāya̠vya̍ ājya̍bhāgaḥ ।
24) ājya̍bhāga̠ ityājya̍ - bhā̠ga̠ḥ ।
॥ 48 ॥ (24/31)
॥ a. 21 ॥
1) a̠gnayē 'gṃ̍hō̠muchē 'gṃ̍hō̠muchē̠ 'gnayē̠ 'gnayē 'gṃ̍hō̠muchē̎ ।
2) a̠gṃ̠hō̠muchē̠ 'ṣṭāka̍pālō̠ 'ṣṭāka̍pālō 'gṃhō̠muchē 'gṃ̍hō̠muchē̠ 'ṣṭāka̍pālaḥ ।
2) a̠gṃ̠hō̠mucha̠ ityagṃ̍haḥ - muchē̎ ।
3) a̠ṣṭāka̍pāla̠ indrā̠ yēndrā̍yā̠ ṣṭāka̍pālō̠ 'ṣṭāka̍pāla̠ indrā̍ya ।
3) a̠ṣṭāka̍pāla̠ itya̠ṣṭā - ka̠pā̠la̠ḥ ।
4) indrā̍ yāgṃhō̠muchē 'gṃ̍hō̠mucha̠ indrā̠ yēndrā̍yā gṃhō̠muchē̎ ।
5) a̠gṃ̠hō̠mucha̠ ēkā̍daśakapāla̠ ēkā̍daśakapālō 'gṃhō̠muchē 'gṃ̍hō̠mucha̠ ēkā̍daśakapālaḥ ।
5) a̠gṃ̠hō̠mucha̠ ityagṃ̍haḥ - muchē̎ ।
6) ēkā̍daśakapālō mi̠trāvaru̍ṇābhyā-mmi̠trāvaru̍ṇābhyā̠ mēkā̍daśakapāla̠ ēkā̍daśakapālō mi̠trāvaru̍ṇābhyām ।
6) ēkā̍daśakapāla̠ ityēkā̍daśa - ka̠pā̠la̠ḥ ।
7) mi̠trāvaru̍ṇābhyā māgō̠mugbhyā̍ māgō̠mugbhyā̎-mmi̠trāvaru̍ṇābhyā-mmi̠trāvaru̍ṇābhyā māgō̠mugbhyā̎m ।
7) mi̠trāvaru̍ṇābhyā̠miti̍ mi̠trā - varu̍ṇābhyām ।
8) ā̠gō̠mugbhyā̎-mpaya̠syā̍ paya̠syā̍ ''gō̠mugbhyā̍ māgō̠mugbhyā̎-mpaya̠syā̎ ।
8) ā̠gō̠mugbhyā̠mityā̍gō̠muk - bhyā̠m ।
9) pa̠ya̠syā̍ vāyōsāvi̠trō vā̍yōsāvi̠traḥ pa̍ya̠syā̍ paya̠syā̍ vāyōsāvi̠traḥ ।
10) vā̠yō̠sā̠vi̠tra ā̍gō̠mugbhyā̍ māgō̠mugbhyā̎ṃ vāyōsāvi̠trō vā̍yōsāvi̠tra ā̍gō̠mugbhyā̎m ।
10) vā̠yō̠sā̠vi̠tra iti̍ vāyō - sā̠vi̠traḥ ।
11) ā̠gō̠mugbhyā̎-ñcha̠ru ścha̠ru rā̍gō̠mugbhyā̍ māgō̠mugbhyā̎-ñcha̠ruḥ ।
11) ā̠gō̠mugbhyā̠mityā̍gō̠muk - bhyā̠m ।
12) cha̠ru ra̠śvibhyā̍ ma̠śvibhyā̎-ñcha̠ru ścha̠ru ra̠śvibhyā̎m ।
13) a̠śvibhyā̍ māgō̠mugbhyā̍ māgō̠mugbhyā̍ ma̠śvibhyā̍ ma̠śvibhyā̍ māgō̠mugbhyā̎m ।
13) a̠śvibhyā̠mitya̠śvi - bhyā̠m ।
14) ā̠gō̠mugbhyā̎-ndhā̠nā dhā̠nā ā̍gō̠mugbhyā̍ māgō̠mugbhyā̎-ndhā̠nāḥ ।
14) ā̠gō̠mugbhyā̠mityā̍gō̠muk - bhyā̠m ।
15) dhā̠nā ma̠rudbhyō̍ ma̠rudbhyō̍ dhā̠nā dhā̠nā ma̠rudbhya̍ḥ ।
16) ma̠rudbhya̍ ēnō̠mugbhya̍ ēnō̠mugbhyō̍ ma̠rudbhyō̍ ma̠rudbhya̍ ēnō̠mugbhya̍ḥ ।
16) ma̠rudbhya̠ iti̍ ma̠rut - bhya̠ḥ ।
17) ē̠nō̠mugbhya̍-ssa̠ptaka̍pāla-ssa̠ptaka̍pāla ēnō̠mugbhya̍ ēnō̠mugbhya̍-ssa̠ptaka̍pālaḥ ।
17) ē̠nō̠mugbhya̠ ityē̍nō̠muk - bhya̠ḥ ।
18) sa̠ptaka̍pālō̠ viśvē̎bhyō̠ viśvē̎bhya-ssa̠ptaka̍pāla-ssa̠ptaka̍pālō̠ viśvē̎bhyaḥ ।
18) sa̠ptaka̍pāla̠ iti̍ sa̠pta - ka̠pā̠la̠ḥ ।
19) viśvē̎bhyō dē̠vēbhyō̍ dē̠vēbhyō̠ viśvē̎bhyō̠ viśvē̎bhyō dē̠vēbhya̍ḥ ।
20) dē̠vēbhya̍ ēnō̠mugbhya̍ ēnō̠mugbhyō̍ dē̠vēbhyō̍ dē̠vēbhya̍ ēnō̠mugbhya̍ḥ ।
21) ē̠nō̠mugbhyō̠ dvāda̍śakapālō̠ dvāda̍śakapāla ēnō̠mugbhya̍ ēnō̠mugbhyō̠ dvāda̍śakapālaḥ ।
21) ē̠nō̠mugbhya̠ ityē̍nō̠muk - bhya̠ḥ ।
22) dvāda̍śakapā̠lō 'nu̍matyā̠ anu̍matyai̠ dvāda̍śakapālō̠ dvāda̍śakapā̠lō 'nu̍matyai ।
22) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
23) anu̍matyai cha̠ru ścha̠ru ranu̍matyā̠ anu̍matyai cha̠ruḥ ।
23) anu̍matyā̠ ityanu̍ - ma̠tyai̠ ।
24) cha̠ru ra̠gnayē̠ 'gnayē̍ cha̠ru ścha̠ru ra̠gnayē̎ ।
25) a̠gnayē̍ vaiśvāna̠rāya̍ vaiśvāna̠rāyā̠ gnayē̠ 'gnayē̍ vaiśvāna̠rāya̍ ।
26) vai̠śvā̠na̠rāya̠ dvāda̍śakapālō̠ dvāda̍śakapālō vaiśvāna̠rāya̍ vaiśvāna̠rāya̠ dvāda̍śakapālaḥ ।
27) dvāda̍śakapālō̠ dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̠-ndvāda̍śakapālō̠ dvāda̍śakapālō̠ dyāvā̍pṛthi̠vībhyā̎m ।
27) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
28) dyāvā̍pṛthi̠vībhyā̍ magṃhō̠mugbhyā̍ magṃhō̠mugbhyā̠-ndyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̍ magṃhō̠mugbhyā̎m ।
28) dyāvā̍pṛthi̠vībhyā̠miti̠ dyāvā̎ - pṛ̠thi̠vībhyā̎m ।
29) a̠gṃ̠hō̠mugbhyā̎-ndvikapā̠lō dvi̍kapā̠lō 'gṃhō̠mugbhyā̍ magṃhō̠mugbhyā̎-ndvikapā̠laḥ ।
29) a̠gṃ̠hō̠mugbhyā̠mityagṃ̍hō̠muk - bhyā̠m ।
30) dvi̠ka̠pā̠la iti̍ dvi - ka̠pā̠laḥ ।
॥ 49 ॥ (30/49)
॥ a. 22 ॥
1) a̠gnayē̠ sagṃ sa ma̠gnayē̠ 'gnayē̠ sam ।
2) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
3) a̠na̠ma̠-tpṛ̠thi̠vyai pṛ̍thi̠vyā a̍nama danama-tpṛthi̠vyai ।
4) pṛ̠thi̠vyai sagṃ sa-mpṛ̍thi̠vyai pṛ̍thi̠vyai sam ।
5) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
6) a̠na̠ma̠-dyathā̠ yathā̍ 'nama danama̠-dyathā̎ ।
7) yathā̠ 'gni ra̠gni-ryathā̠ yathā̠ 'gniḥ ।
8) a̠gniḥ pṛ̍thi̠vyā pṛ̍thi̠vyā 'gnira̠gniḥ pṛ̍thi̠vyā ।
9) pṛ̠thi̠vyā sa̠mana̍ma-thsa̠mana̍ma-tpṛthi̠vyā pṛ̍thi̠vyā sa̠mana̍mat ।
10) sa̠mana̍ma dē̠va mē̠vagṃ sa̠mana̍ma-thsa̠mana̍ma dē̠vam ।
10) sa̠mana̍ma̠diti̍ saṃ - ana̍mat ।
11) ē̠va-mmahya̠-mmahya̍ mē̠va mē̠va-mmahya̎m ।
12) mahya̍-mbha̠drā bha̠drā mahya̠-mmahya̍-mbha̠drāḥ ।
13) bha̠drā-ssanna̍taya̠-ssanna̍tayō bha̠drā bha̠drā-ssanna̍tayaḥ ।
14) sanna̍taya̠-ssagṃ sagṃ sanna̍taya̠-ssanna̍taya̠-ssam ।
14) sanna̍taya̠ iti̠ saṃ - na̠ta̠ya̠ḥ ।
15) sa-nna̍mantu namantu̠ sagṃ sa-nna̍mantu ।
16) na̠ma̠ntu̠ vā̠yavē̍ vā̠yavē̍ namantu namantu vā̠yavē̎ ।
17) vā̠yavē̠ sagṃ saṃ vā̠yavē̍ vā̠yavē̠ sam ।
18) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
19) a̠na̠ma̠ da̠ntari̍kṣāyā̠ ntari̍kṣāyā nama danama da̠ntari̍kṣāya ।
20) a̠ntari̍kṣāya̠ sagṃ sa ma̠ntari̍kṣāyā̠ ntari̍kṣāya̠ sam ।
21) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
22) a̠na̠ma̠-dyathā̠ yathā̍ 'nama danama̠-dyathā̎ ।
23) yathā̍ vā̠yu-rvā̠yu-ryathā̠ yathā̍ vā̠yuḥ ।
24) vā̠yu ra̠ntari̍kṣēṇā̠ ntari̍kṣēṇa vā̠yu-rvā̠yu ra̠ntari̍kṣēṇa ।
25) a̠ntari̍kṣēṇa̠ sūryā̍ya̠ sūryā̍yā̠ ntari̍kṣēṇā̠ ntari̍kṣēṇa̠ sūryā̍ya ।
26) sūryā̍ya̠ sagṃ sagṃ sūryā̍ya̠ sūryā̍ya̠ sam ।
27) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
28) a̠na̠ma̠-ddi̠vē di̠vē̍ 'nama danama-ddi̠vē ।
29) di̠vē sagṃ sa-ndi̠vē di̠vē sam ।
30) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
31) a̠na̠ma̠-dyathā̠ yathā̍ 'nama danama̠-dyathā̎ ।
32) yathā̠ sūrya̠-ssūryō̠ yathā̠ yathā̠ sūrya̍ḥ ।
33) sūryō̍ di̠vā di̠vā sūrya̠-ssūryō̍ di̠vā ।
34) di̠vā cha̠ndrama̍sē cha̠ndrama̍sē di̠vā di̠vā cha̠ndrama̍sē ।
35) cha̠ndrama̍sē̠ sagṃ sa-ñcha̠ndrama̍sē cha̠ndrama̍sē̠ sam ।
36) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
37) a̠na̠ma̠-nnakṣa̍trēbhyō̠ nakṣa̍trēbhyō 'nama danama̠-nnakṣa̍trēbhyaḥ ।
38) nakṣa̍trēbhya̠-ssagṃ sa-nnakṣa̍trēbhyō̠ nakṣa̍trēbhya̠-ssam ।
39) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
40) a̠na̠ma̠-dyathā̠ yathā̍ 'nama danama̠-dyathā̎ ।
41) yathā̍ cha̠ndramā̎ ścha̠ndramā̠ yathā̠ yathā̍ cha̠ndramā̎ḥ ।
42) cha̠ndramā̠ nakṣa̍trai̠-rnakṣa̍trai ścha̠ndramā̎ ścha̠ndramā̠ nakṣa̍traiḥ ।
43) nakṣa̍trai̠-rvaru̍ṇāya̠ varu̍ṇāya̠ nakṣa̍trai̠-rnakṣa̍trai̠-rvaru̍ṇāya ।
44) varu̍ṇāya̠ sagṃ saṃ varu̍ṇāya̠ varu̍ṇāya̠ sam ।
45) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
46) a̠na̠ma̠ da̠dbhyō̎(1̠) 'dbhyō̍ 'nama danama da̠dbhyaḥ ।
47) a̠dbhya-ssagṃ sa ma̠dbhyō̎ 'dbhya-ssam ।
47) a̠dbhya itya̍t - bhyaḥ ।
48) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
49) a̠na̠ma̠-dyathā̠ yathā̍ 'nama danama̠-dyathā̎ ।
50) yathā̠ varu̍ṇō̠ varu̍ṇō̠ yathā̠ yathā̠ varu̍ṇaḥ ।
॥ 50 ॥ (50/53)
1) varu̍ṇō̠ 'dbhi ra̠dbhi-rvaru̍ṇō̠ varu̍ṇō̠ 'dbhiḥ ।
2) a̠dbhi-ssāmnē̠ sāmnē̠ 'dbhi ra̠dbhi-ssāmnē̎ ।
2) a̠dbhiritya̍t - bhiḥ ।
3) sāmnē̠ sagṃ sagṃ sāmnē̠ sāmnē̠ sam ।
4) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
5) a̠na̠ma̠ dṛ̠cha ṛ̠chē̍ 'nama danama dṛ̠chē ।
6) ṛ̠chē sagṃ sa mṛ̠cha ṛ̠chē sam ।
7) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
8) a̠na̠ma̠-dyathā̠ yathā̍ 'nama danama̠-dyathā̎ ।
9) yathā̠ sāma̠ sāma̠ yathā̠ yathā̠ sāma̍ ।
10) sāma̠ rcha rchā sāma̠ sāma̠ rchā ।
11) ṛ̠chā brahma̍ṇē̠ brahma̍ṇa ṛ̠cha rchā brahma̍ṇē ।
12) brahma̍ṇē̠ sagṃ sa-mbrahma̍ṇē̠ brahma̍ṇē̠ sam ।
13) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
14) a̠na̠ma̠-tkṣa̠trāya̍ kṣa̠trāyā̍ nama danama-tkṣa̠trāya̍ ।
15) kṣa̠trāya̠ sagṃ sa-ṅkṣa̠trāya̍ kṣa̠trāya̠ sam ।
16) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
17) a̠na̠ma̠-dyathā̠ yathā̍ 'nama danama̠-dyathā̎ ।
18) yathā̠ brahma̠ brahma̠ yathā̠ yathā̠ brahma̍ ।
19) brahma̍ kṣa̠trēṇa̍ kṣa̠trēṇa̠ brahma̠ brahma̍ kṣa̠trēṇa̍ ।
20) kṣa̠trēṇa̠ rājñē̠ rājñē̎ kṣa̠trēṇa̍ kṣa̠trēṇa̠ rājñē̎ ।
21) rājñē̠ sagṃ sagṃ rājñē̠ rājñē̠ sam ।
22) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
23) a̠na̠ma̠-dvi̠śē vi̠śē̍ 'nama danama-dvi̠śē ।
24) vi̠śē sagṃ saṃ vi̠śē vi̠śē sam ।
25) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
26) a̠na̠ma̠-dyathā̠ yathā̍ 'nama danama̠-dyathā̎ ।
27) yathā̠ rājā̠ rājā̠ yathā̠ yathā̠ rājā̎ ।
28) rājā̍ vi̠śā vi̠śā rājā̠ rājā̍ vi̠śā ।
29) vi̠śā rathā̍ya̠ rathā̍ya vi̠śā vi̠śā rathā̍ya ।
30) rathā̍ya̠ sagṃ sagṃ rathā̍ya̠ rathā̍ya̠ sam ।
31) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
32) a̠na̠ma̠ daśvē̠bhyō 'śvē̎bhyō 'nama danama̠ daśvē̎bhyaḥ ।
33) aśvē̎bhya̠-ssagṃ sa maśvē̠bhyō 'śvē̎bhya̠-ssam ।
34) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
35) a̠na̠ma̠-dyathā̠ yathā̍ 'nama danama̠-dyathā̎ ।
36) yathā̠ rathō̠ rathō̠ yathā̠ yathā̠ ratha̍ḥ ।
37) rathō 'śvai̠ raśvai̠ rathō̠ rathō 'śvai̎ḥ ।
38) aśvai̎ḥ pra̠jāpa̍tayē pra̠jāpa̍ta̠yē 'śvai̠ raśvai̎ḥ pra̠jāpa̍tayē ।
39) pra̠jāpa̍tayē̠ sagṃ sa-mpra̠jāpa̍tayē pra̠jāpa̍tayē̠ sam ।
39) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
40) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
41) a̠na̠ma̠-dbhū̠tēbhyō̍ bhū̠tēbhyō̍ 'nama danama-dbhū̠tēbhya̍ḥ ।
42) bhū̠tēbhya̠-ssagṃ sa-mbhū̠tēbhyō̍ bhū̠tēbhya̠-ssam ।
43) sa ma̍nama danama̠-thsagṃ sa ma̍namat ।
44) a̠na̠ma̠-dyathā̠ yathā̍ 'nama danama̠-dyathā̎ ।
45) yathā̎ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-ryathā̠ yathā̎ pra̠jāpa̍tiḥ ।
46) pra̠jāpa̍ti-rbhū̠tai-rbhū̠taiḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rbhū̠taiḥ ।
46) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
47) bhū̠tai-ssa̠mana̍ma-thsa̠mana̍ma-dbhū̠tai-rbhū̠tai-ssa̠mana̍mat ।
48) sa̠mana̍ma dē̠va mē̠vagṃ sa̠mana̍ma-thsa̠mana̍ma dē̠vam ।
48) sa̠mana̍ma̠diti̍ saṃ - ana̍mat ।
49) ē̠va-mmahya̠-mmahya̍ mē̠va mē̠va-mmahya̎m ।
50) mahya̍-mbha̠drā bha̠drā mahya̠-mmahya̍-mbha̠drāḥ ।
51) bha̠drā-ssanna̍taya̠-ssanna̍tayō bha̠drā bha̠drā-ssanna̍tayaḥ ।
52) sa-nna̍taya̠-ssagṃ sagṃ sanna̍taya̠-ssa-nna̍taya̠-ssam ।
52) sanna̍taya̠ iti̠ saṃ - na̠ta̠ya̠ḥ ।
53) sa-nna̍mantu namantu̠ sagṃ sa-nna̍mantu ।
54) na̠ma̠ntviti̍ namantu ।
॥ 51 ॥ (54/59)
॥ a. 23 ॥
1) yē tē̍ tē̠ yē yē tē̎ ।
2) tē̠ panthā̍na̠ḥ panthā̍nastē tē̠ panthā̍naḥ ।
3) panthā̍na-ssavita-ssavita̠ḥ panthā̍na̠ḥ panthā̍na-ssavitaḥ ।
4) sa̠vi̠ta̠ḥ pū̠rvyāsa̍ḥ pū̠rvyāsa̍-ssavita-ssavitaḥ pū̠rvyāsa̍ḥ ।
5) pū̠rvyāsō̍ 'rē̠ṇavō̍ 'rē̠ṇava̍ḥ pū̠rvyāsa̍ḥ pū̠rvyāsō̍ 'rē̠ṇava̍ḥ ।
6) a̠rē̠ṇavō̠ vita̍tā̠ vita̍tā arē̠ṇavō̍ 'rē̠ṇavō̠ vita̍tāḥ ।
7) vita̍tā a̠ntari̍kṣē̠ 'ntari̍kṣē̠ vita̍tā̠ vita̍tā a̠ntari̍kṣē ।
7) vita̍tā̠ iti̠ vi - ta̠tā̠ḥ ।
8) a̠ntari̍kṣa̠ itya̠ntari̍kṣē ।
9) tēbhi̍-rnō na̠ stēbhi̠ stēbhi̍-rnaḥ ।
10) nō̠ a̠dyādya nō̍ nō a̠dya ।
11) a̠dya pa̠thibhi̍ḥ pa̠thibhi̍ ra̠dyādya pa̠thibhi̍ḥ ।
12) pa̠thibhi̍-ssu̠gēbhi̍-ssu̠gēbhi̍ḥ pa̠thibhi̍ḥ pa̠thibhi̍-ssu̠gēbhi̍ḥ ।
12) pa̠thibhi̠riti̍ pa̠thi - bhi̠ḥ ।
13) su̠gēbhī̠ rakṣa̠ rakṣa̍ su̠gēbhi̍-ssu̠gēbhī̠ rakṣa̍ ।
13) su̠gēbhi̠riti̍ su - gēbhi̍ḥ ।
14) rakṣā̍ cha cha̠ rakṣa̠ rakṣā̍ cha ।
15) cha̠ nō̠ na̠ ścha̠ cha̠ na̠ḥ ।
16) nō̠ adhyadhi̍ nō nō̠ adhi̍ ।
17) adhi̍ cha̠ chādhyadhi̍ cha ।
18) cha̠ dē̠va̠ dē̠va̠ cha̠ cha̠ dē̠va̠ ।
19) dē̠va̠ brū̠hi̠ brū̠hi̠ dē̠va̠ dē̠va̠ brū̠hi̠ ।
20) brū̠hīti̍ brūhi ।
21) namō̠ 'gnayē̠ 'gnayē̠ namō̠ namō̠ 'gnayē̎ ।
22) a̠gnayē̍ pṛthivi̠kṣitē̍ pṛthivi̠kṣitē̠ 'gnayē̠ 'gnayē̍ pṛthivi̠kṣitē̎ ।
23) pṛ̠thi̠vi̠kṣitē̍ lōka̠spṛtē̍ lōka̠spṛtē̍ pṛthivi̠kṣitē̍ pṛthivi̠kṣitē̍ lōka̠spṛtē̎ ।
23) pṛ̠thi̠vi̠kṣita̠ iti̍ pṛthivi - kṣitē̎ ।
24) lō̠ka̠spṛtē̍ lō̠kam ँlō̠kam ँlō̍ka̠spṛtē̍ lōka̠spṛtē̍ lō̠kam ।
24) lō̠ka̠spṛta̠ iti̍ lōka - spṛtē̎ ।
25) lō̠ka ma̠smā a̠smai lō̠kam ँlō̠ka ma̠smai ।
26) a̠smai yaja̍mānāya̠ yaja̍mānāyā̠ smā a̠smai yaja̍mānāya ।
27) yaja̍mānāya dēhi dēhi̠ yaja̍mānāya̠ yaja̍mānāya dēhi ।
28) dē̠hi̠ namō̠ namō̍ dēhi dēhi̠ nama̍ḥ ।
29) namō̍ vā̠yavē̍ vā̠yavē̠ namō̠ namō̍ vā̠yavē̎ ।
30) vā̠yavē̎ 'ntarikṣa̠kṣitē̎ 'ntarikṣa̠kṣitē̍ vā̠yavē̍ vā̠yavē̎ 'ntarikṣa̠kṣitē̎ ।
31) a̠nta̠ri̠kṣa̠kṣitē̍ lōka̠spṛtē̍ lōka̠spṛtē̎ 'ntarikṣa̠kṣitē̎ 'ntarikṣa̠kṣitē̍ lōka̠spṛtē̎ ।
31) a̠nta̠ri̠kṣa̠kṣita̠ itya̍ntarikṣa - kṣitē̎ ।
32) lō̠ka̠spṛtē̍ lō̠kam ँlō̠kam ँlō̍ka̠spṛtē̍ lōka̠spṛtē̍ lō̠kam ।
32) lō̠ka̠spṛta̠ iti̍ lōka - spṛtē̎ ।
33) lō̠ka ma̠smā a̠smai lō̠kam ँlō̠ka ma̠smai ।
34) a̠smai yaja̍mānāya̠ yaja̍mānāyā̠ smā a̠smai yaja̍mānāya ।
35) yaja̍mānāya dēhi dēhi̠ yaja̍mānāya̠ yaja̍mānāya dēhi ।
36) dē̠hi̠ namō̠ namō̍ dēhi dēhi̠ nama̍ḥ ।
37) nama̠-ssūryā̍ya̠ sūryā̍ya̠ namō̠ nama̠-ssūryā̍ya ।
38) sūryā̍ya divi̠kṣitē̍ divi̠kṣitē̠ sūryā̍ya̠ sūryā̍ya divi̠kṣitē̎ ।
39) di̠vi̠kṣitē̍ lōka̠spṛtē̍ lōka̠spṛtē̍ divi̠kṣitē̍ divi̠kṣitē̍ lōka̠spṛtē̎ ।
39) di̠vi̠kṣita̠ iti̍ divi - kṣitē̎ ।
40) lō̠ka̠spṛtē̍ lō̠kam ँlō̠kam ँlō̍ka̠spṛtē̍ lōka̠spṛtē̍ lō̠kam ।
40) lō̠ka̠spṛta̠ iti̍ lōka - spṛtē̎ ।
41) lō̠ka ma̠smā a̠smai lō̠kam ँlō̠ka ma̠smai ।
42) a̠smai yaja̍mānāya̠ yaja̍mānāyā̠ smā a̠smai yaja̍mānāya ।
43) yaja̍mānāya dēhi dēhi̠ yaja̍mānāya̠ yaja̍mānāya dēhi ।
44) dē̠hīti̍ dēhi ।
॥ 52 ॥ (44/53)
॥ a. 24 ॥
1) yō vai vai yō yō vai ।
2) vā aśva̠syā śva̍sya̠ vai vā aśva̍sya ।
3) aśva̍sya̠ mēddhya̍sya̠ mēddhya̠syā śva̠syā śva̍sya̠ mēddhya̍sya ।
4) mēddhya̍sya̠ śira̠-śśirō̠ mēddhya̍sya̠ mēddhya̍sya̠ śira̍ḥ ।
5) śirō̠ vēda̠ vēda̠ śira̠-śśirō̠ vēda̍ ।
6) vēda̍ śīrṣa̠ṇvā-ñChī̍rṣa̠ṇvān. vēda̠ vēda̍ śīrṣa̠ṇvān ।
7) śī̠r̠ṣa̠ṇvā-nmēddhyō̠ mēddhya̍-śśīrṣa̠ṇvā-ñChī̍rṣa̠ṇvā-nmēddhya̍ḥ ।
7) śī̠r̠ṣa̠ṇvāniti̍ śīrṣaṇ - vān ।
8) mēddhyō̍ bhavati bhavati̠ mēddhyō̠ mēddhyō̍ bhavati ।
9) bha̠va̠ tyu̠ṣā u̠ṣā bha̍vati bhava tyu̠ṣāḥ ।
10) u̠ṣā vai vā u̠ṣā u̠ṣā vai ।
11) vā aśva̠syā śva̍sya̠ vai vā aśva̍sya ।
12) aśva̍sya̠ mēddhya̍sya̠ mēddhya̠syā śva̠syā śva̍sya̠ mēddhya̍sya ।
13) mēddhya̍sya̠ śira̠-śśirō̠ mēddhya̍sya̠ mēddhya̍sya̠ śira̍ḥ ।
14) śira̠-ssūrya̠-ssūrya̠-śśira̠-śśira̠-ssūrya̍ḥ ।
15) sūrya̠ śchakṣu̠ śchakṣu̠-ssūrya̠-ssūrya̠ śchakṣu̍ḥ ।
16) chakṣu̠-rvātō̠ vāta̠ śchakṣu̠ śchakṣu̠-rvāta̍ḥ ।
17) vāta̍ḥ prā̠ṇaḥ prā̠ṇō vātō̠ vāta̍ḥ prā̠ṇaḥ ।
18) prā̠ṇa ścha̠ndramā̎ ścha̠ndramā̎ḥ prā̠ṇaḥ prā̠ṇa ścha̠ndramā̎ḥ ।
18) prā̠ṇa iti̍ pra - a̠naḥ ।
19) cha̠ndramā̠-śśrōtra̠gg̠ śrōtra̍-ñcha̠ndramā̎ ścha̠ndramā̠-śśrōtra̎m ।
20) śrōtra̠-ndiśō̠ diśa̠-śśrōtra̠gg̠ śrōtra̠-ndiśa̍ḥ ।
21) diśa̠ḥ pādā̠ḥ pādā̠ diśō̠ diśa̠ḥ pādā̎ḥ ।
22) pādā̍ avāntaradi̠śā a̍vāntaradi̠śāḥ pādā̠ḥ pādā̍ avāntaradi̠śāḥ ।
23) a̠vā̠nta̠ra̠di̠śāḥ parśa̍va̠ḥ parśa̍vō 'vāntaradi̠śā a̍vāntaradi̠śāḥ parśa̍vaḥ ।
23) a̠vā̠nta̠ra̠di̠śā itya̍vāntara - di̠śāḥ ।
24) parśa̍vō 'hōrā̠trē a̍hōrā̠trē parśa̍va̠ḥ parśa̍vō 'hōrā̠trē ।
25) a̠hō̠rā̠trē ni̍mē̠ṣō ni̍mē̠ṣō̍ 'hōrā̠trē a̍hōrā̠trē ni̍mē̠ṣaḥ ।
25) a̠hō̠rā̠trē itya̍haḥ - rā̠trē ।
26) ni̠mē̠ṣō̎ 'rdhamā̠sā a̍rdhamā̠sā ni̍mē̠ṣō ni̍mē̠ṣō̎ 'rdhamā̠sāḥ ।
26) ni̠mē̠ṣa iti̍ ni - mē̠ṣaḥ ।
27) a̠rdha̠mā̠sāḥ parvā̍ṇi̠ parvā̎ṇyardhamā̠sā a̍rdhamā̠sāḥ parvā̍ṇi ।
27) a̠rdha̠mā̠sā itya̍rdha - mā̠sāḥ ।
28) parvā̍ṇi̠ māsā̠ māsā̠ḥ parvā̍ṇi̠ parvā̍ṇi̠ māsā̎ḥ ।
29) māsā̎-ssa̠ndhānā̍ni sa̠ndhānā̍ni̠ māsā̠ māsā̎-ssa̠ndhānā̍ni ।
30) sa̠ndhānā̎ nyṛ̠tava̍ ṛ̠tava̍-ssa̠ndhānā̍ni sa̠ndhānā̎ nyṛ̠tava̍ḥ ।
30) sa̠ndhānā̠nīti̍ saṃ - dhānā̍ni ।
31) ṛ̠tavō 'ṅgā̠ nyaṅgā̎ nyṛ̠tava̍ ṛ̠tavō 'ṅgā̍ni ।
32) aṅgā̍ni saṃvathsa̠ra-ssa̍ṃvathsa̠rō 'ṅgā̠ nyaṅgā̍ni saṃvathsa̠raḥ ।
33) sa̠ṃva̠thsa̠ra ā̠tmā ''tmā sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra ā̠tmā ।
33) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
34) ā̠tmā ra̠śmayō̍ ra̠śmaya̍ ā̠tmā ''tmā ra̠śmaya̍ḥ ।
35) ra̠śmaya̠ḥ kēśā̠ḥ kēśā̍ ra̠śmayō̍ ra̠śmaya̠ḥ kēśā̎ḥ ।
36) kēśā̠ nakṣa̍trāṇi̠ nakṣa̍trāṇi̠ kēśā̠ḥ kēśā̠ nakṣa̍trāṇi ।
37) nakṣa̍trāṇi rū̠pagṃ rū̠pa-nnakṣa̍trāṇi̠ nakṣa̍trāṇi rū̠pam ।
38) rū̠pa-ntāra̍kā̠ stāra̍kā rū̠pagṃ rū̠pa-ntāra̍kāḥ ।
39) tāra̍kā a̠sthā nya̠sthāni̠ tāra̍kā̠ stāra̍kā a̠sthāni̍ ।
40) a̠sthāni̠ nabhō̠ nabhō̠ 'sthā nya̠sthāni̠ nabha̍ḥ ।
41) nabhō̍ mā̠gṃ̠sāni̍ mā̠gṃ̠sāni̠ nabhō̠ nabhō̍ mā̠gṃ̠sāni̍ ।
42) mā̠gṃ̠sā nyōṣa̍dhaya̠ ōṣa̍dhayō mā̠gṃ̠sāni̍ mā̠gṃ̠sā nyōṣa̍dhayaḥ ।
43) ōṣa̍dhayō̠ lōmā̍ni̠ lōmā̠ nyōṣa̍dhaya̠ ōṣa̍dhayō̠ lōmā̍ni ।
44) lōmā̍ni̠ vana̠spata̍yō̠ vana̠spata̍yō̠ lōmā̍ni̠ lōmā̍ni̠ vana̠spata̍yaḥ ।
45) vana̠spata̍yō̠ vālā̠ vālā̠ vana̠spata̍yō̠ vana̠spata̍yō̠ vālā̎ḥ ।
46) vālā̍ a̠gni ra̠gni-rvālā̠ vālā̍ a̠gniḥ ।
47) a̠gni-rmukha̠-mmukha̍ ma̠gni ra̠gni-rmukha̎m ।
48) mukha̍ṃ vaiśvāna̠rō vai̎śvāna̠rō mukha̠-mmukha̍ṃ vaiśvāna̠raḥ ।
49) vai̠śvā̠na̠rō vyātta̠ṃ vyātta̍ṃ vaiśvāna̠rō vai̎śvāna̠rō vyātta̎m ।
50) vyāttagṃ̍ samu̠dra-ssa̍mu̠drō vyātta̠ṃ vyāttagṃ̍ samu̠draḥ ।
50) vyātta̠miti̍ vi - ātta̎m ।
॥ 53 ॥ (50/59)
1) sa̠mu̠dra u̠dara̍ mu̠daragṃ̍ samu̠dra-ssa̍mu̠dra u̠dara̎m ।
2) u̠dara̍ ma̠ntari̍kṣa ma̠ntari̍kṣa mu̠dara̍ mu̠dara̍ ma̠ntari̍kṣam ।
3) a̠ntari̍kṣa-mpā̠yuḥ pā̠yu ra̠ntari̍kṣa ma̠ntari̍kṣa-mpā̠yuḥ ।
4) pā̠yu-rdyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī pā̠yuḥ pā̠yu-rdyāvā̍pṛthi̠vī ।
5) dyāvā̍pṛthi̠vī ā̠ṇḍā vā̠ṇḍau dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ā̠ṇḍau ।
5) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
6) ā̠ṇḍau grāvā̠ grāvā̠ ''ṇḍā vā̠ṇḍau grāvā̎ ।
7) grāvā̠ śēpa̠-śśēpō̠ grāvā̠ grāvā̠ śēpa̍ḥ ।
8) śēpa̠-ssōma̠-ssōma̠-śśēpa̠-śśēpa̠-ssōma̍ḥ ।
9) sōmō̠ rētō̠ rēta̠-ssōma̠-ssōmō̠ rēta̍ḥ ।
10) rētō̠ ya-dya-drētō̠ rētō̠ yat ।
11) yaj ja̍ñja̠bhyatē̍ jañja̠bhyatē̠ ya-dyaj ja̍ñja̠bhyatē̎ ।
12) ja̠ñja̠bhyatē̠ ta-ttaj ja̍ñja̠bhyatē̍ jañja̠bhyatē̠ tat ।
13) ta-dvi vi ta-tta-dvi ।
14) vi dyō̍tatē dyōtatē̠ vi vi dyō̍tatē ।
15) dyō̠ta̠tē̠ ya-dya-ddyō̍tatē dyōtatē̠ yat ।
16) ya-dvi̍dhūnu̠tē vi̍dhūnu̠tē ya-dya-dvi̍dhūnu̠tē ।
17) vi̠dhū̠nu̠tē ta-tta-dvi̍dhūnu̠tē vi̍dhūnu̠tē tat ।
17) vi̠dhū̠nu̠ta iti̍ vi - dhū̠nu̠tē ।
18) ta-thsta̍nayati stanayati̠ ta-tta-thsta̍nayati ।
19) sta̠na̠ya̠ti̠ ya-dya-thsta̍nayati stanayati̠ yat ।
20) ya-nmēha̍ti̠ mēha̍ti̠ ya-dya-nmēha̍ti ।
21) mēha̍ti̠ ta-tta-nmēha̍ti̠ mēha̍ti̠ tat ।
22) ta-dva̍rṣati varṣati̠ ta-tta-dva̍rṣati ।
23) va̠r̠ṣa̠ti̠ vāg vāg va̍rṣati varṣati̠ vāk ।
24) vāgē̠vaiva vāg vāgē̠va ।
25) ē̠vāsyā̎ syai̠vai vāsya̍ ।
26) a̠sya̠ vāg vāga̍syāsya̠ vāk ।
27) vāgaha̠ raha̠-rvāg vāgaha̍ḥ ।
28) aha̠-rvai vā aha̠ raha̠-rvai ।
29) vā aśva̠syā śva̍sya̠ vai vā aśva̍sya ।
30) aśva̍sya̠ jāya̍mānasya̠ jāya̍māna̠syā śva̠syā śva̍sya̠ jāya̍mānasya ।
31) jāya̍mānasya mahi̠mā ma̍hi̠mā jāya̍mānasya̠ jāya̍mānasya mahi̠mā ।
32) ma̠hi̠mā pu̠rastā̎-tpu̠rastā̎-nmahi̠mā ma̍hi̠mā pu̠rastā̎t ।
33) pu̠rastā̎j jāyatē jāyatē pu̠rastā̎-tpu̠rastā̎j jāyatē ।
34) jā̠ya̠tē̠ rātrī̠ rātri̍-rjāyatē jāyatē̠ rātri̍ḥ ।
35) rātri̍ rēna mēna̠gṃ̠ rātrī̠ rātri̍ rēnam ।
36) ē̠na̠-mma̠hi̠mā ma̍hi̠ maina̍ mēna-mmahi̠mā ।
37) ma̠hi̠mā pa̠śchā-tpa̠śchā-nma̍hi̠mā ma̍hi̠mā pa̠śchāt ।
38) pa̠śchā danvanu̍ pa̠śchā-tpa̠śchā danu̍ ।
39) anu̍ jāyatē jāya̠tē 'nvanu̍ jāyatē ।
40) jā̠ya̠ta̠ ē̠tā vē̠tau jā̍yatē jāyata ē̠tau ।
41) ē̠tau vai vā ē̠tā vē̠tau vai ।
42) vai ma̍hi̠mānau̍ mahi̠mānau̠ vai vai ma̍hi̠mānau̎ ।
43) ma̠hi̠mānā̠ vaśva̠ maśva̍-mmahi̠mānau̍ mahi̠mānā̠ vaśva̎m ।
44) aśva̍ ma̠bhitō̠ 'bhitō 'śva̠ maśva̍ ma̠bhita̍ḥ ।
45) a̠bhita̠-ssagṃ sa ma̠bhitō̠ 'bhita̠-ssam ।
46) sa-mba̍bhūvatu-rbabhūvatu̠-ssagṃ sa-mba̍bhūvatuḥ ।
47) ba̠bhū̠va̠tu̠r̠ hayō̠ hayō̍ babhūvatu-rbabhūvatu̠r̠ haya̍ḥ ।
48) hayō̍ dē̠vā-ndē̠vān. hayō̠ hayō̍ dē̠vān ।
49) dē̠vā na̍vaha davaha-ddē̠vā-ndē̠vā na̍vahat ।
50) a̠va̠ha̠ darvā 'rvā̍ 'vaha davaha̠ darvā̎ ।
51) arvā 'su̍rā̠ nasu̍rā̠ narvā 'rvā 'su̍rān ।
52) asu̍rān. vā̠jī vā̠jyasu̍rā̠ nasu̍rān. vā̠jī ।
53) vā̠jī ga̍ndha̠rvā-nga̍ndha̠rvān. vā̠jī vā̠jī ga̍ndha̠rvān ।
54) ga̠ndha̠rvā naśvō 'śvō̍ gandha̠rvā-nga̍ndha̠rvā naśva̍ḥ ।
55) aśvō̍ manu̠ṣyā̎-nmanu̠ṣyā̠ naśvō 'śvō̍ manu̠ṣyān̍ ।
56) ma̠nu̠ṣyā̎-nthsamu̠dra-ssa̍mu̠drō ma̍nu̠ṣyā̎-nmanu̠ṣyā̎-nthsamu̠draḥ ।
57) sa̠mu̠drō vai vai sa̍mu̠dra-ssa̍mu̠drō vai ।
58) vā aśva̠syā śva̍sya̠ vai vā aśva̍sya ।
59) aśva̍sya̠ yōni̠-ryōni̠ raśva̠syā śva̍sya̠ yōni̍ḥ ।
60) yōni̍-ssamu̠dra-ssa̍mu̠drō yōni̠-ryōni̍-ssamu̠draḥ ।
61) sa̠mu̠drō bandhu̠-rbandhu̍-ssamu̠dra-ssa̍mu̠drō bandhu̍ḥ ।
62) bandhu̠riti̠ bandhu̍ḥ ।
॥ 54 ॥ (62, 64)
॥ a. 25 ॥