1) dē̠vā ma̍nu̠ṣyā̍ manu̠ṣyā̍ dē̠vā dē̠vā ma̍nu̠ṣyā̎ḥ ।
2) ma̠nu̠ṣyā̎ḥ pi̠tara̍ḥ pi̠tarō̍ manu̠ṣyā̍ manu̠ṣyā̎ḥ pi̠tara̍ḥ ।
3) pi̠tara̠stē tē pi̠tara̍ḥ pi̠tara̠stē ।
4) tē̎ 'nyatō̠ 'nyata̠stē tē̎ 'nyata̍ḥ ।
5) a̠nyata̍ āsa-nnāsa-nna̠nyatō̠ 'nyata̍ āsann ।
6) ā̠sa̠-nnasu̍rā̠ asu̍rā āsa-nnāsa̠-nnasu̍rāḥ ।
7) asu̍rā̠ rakṣāgṃ̍si̠ rakṣā̠g̠syasu̍rā̠ asu̍rā̠ rakṣāgṃ̍si ।
8) rakṣāgṃ̍si piśā̠chāḥ pi̍śā̠chā rakṣāgṃ̍si̠ rakṣāgṃ̍si piśā̠chāḥ ।
9) pi̠śā̠chā stē tē pi̍śā̠chāḥ pi̍śā̠chā stē ।
10) tē̎ 'nyatō̠ 'nyata̠ stē tē̎ 'nyata̍ḥ ।
11) a̠nyata̠ stēṣā̠-ntēṣā̍ ma̠nyatō̠ 'nyata̠ stēṣā̎m ।
12) tēṣā̎-ndē̠vānā̎-ndē̠vānā̠-ntēṣā̠-ntēṣā̎-ndē̠vānā̎m ।
13) dē̠vānā̍ mu̠tōta dē̠vānā̎-ndē̠vānā̍ mu̠ta ।
14) u̠ta ya-dyadu̠tōta yat ।
15) yadalpa̠ malpa̠ṃ ya-dyadalpa̎m ।
16) alpa̠m ँlōhi̍ta̠m ँlōhi̍ta̠ malpa̠ malpa̠m ँlōhi̍tam ।
17) lōhi̍ta̠ maku̍rva̠-nnaku̍rva̠n ँlōhi̍ta̠m ँlōhi̍ta̠ maku̍rvann ।
18) aku̍rva̠-nta-ttadaku̍rva̠-nnaku̍rva̠-ntat ।
19) ta-drakṣāgṃ̍si̠ rakṣāgṃ̍si̠ ta-tta-drakṣāgṃ̍si ।
20) rakṣāgṃ̍si̠ rātrī̍bhī̠ rātrī̍bhī̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si̠ rātrī̍bhiḥ ।
21) rātrī̍bhi rasubhna-nnasubhna̠-nrātrī̍bhī̠ rātrī̍bhi rasubhnann ।
21) rātrī̍bhi̠riti̠ rātri̍ - bhi̠ḥ ।
22) a̠su̠bhna̠-ntāg stā na̍subhna-nnasubhna̠-ntān ।
23) tā-nthsu̠bdhā-nthsu̠bdhā-ntāg stā-nthsu̠bdhān ।
24) su̠bdhā-nmṛ̠tā-nmṛ̠tā-nthsu̠bdhā-nthsu̠bdhā-nmṛ̠tān ।
25) mṛ̠tā na̠bhya̍bhi mṛ̠tā-nmṛ̠tā na̠bhi ।
26) a̠bhi vi vyā̎(1̠)bhya̍bhi vi ।
27) vyau̎chCha dauchCha̠-dvi vyau̎chChat ।
28) au̠chCha̠-ttē ta au̎chCha dauchCha̠-ttē ।
29) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
30) dē̠vā a̍vidu ravidu-rdē̠vā dē̠vā a̍viduḥ ।
31) a̠vi̠du̠-ryō yō̍ 'vidu ravidu̠-ryaḥ ।
32) yō vai vai yō yō vai ।
33) vai nō̍ nō̠ vai vai na̍ḥ ।
34) nō̠ 'ya ma̠ya-nnō̍ nō̠ 'yam ।
35) a̠ya-mmri̠yatē̎ mri̠yatē̠ 'ya ma̠ya-mmri̠yatē̎ ।
36) mri̠yatē̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si mri̠yatē̎ mri̠yatē̠ rakṣāgṃ̍si ।
37) rakṣāgṃ̍si̠ vai vai rakṣāgṃ̍si̠ rakṣāgṃ̍si̠ vai ।
38) vā i̠ma mi̠maṃ vai vā i̠mam ।
39) ī̠mam(2) ghna̍nti ghnantī̠ma mi̠mam(2) ghna̍nti ।
40) ghna̠ntītīti̍ ghnanti ghna̠ntīti̍ ।
41) iti̠ tē ta itīti̠ tē ।
42) tē rakṣāgṃ̍si̠ rakṣāgṃ̍si̠ tē tē rakṣāgṃ̍si ।
43) rakṣā̠g̠ syupōpa̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syupa̍ ।
44) upā̍mantrayantā mantraya̠ntō pōpā̍ mantrayanta ।
45) a̠ma̠ntra̠ya̠nta̠ tāni̠ tānya̍mantrayantā mantrayanta̠ tāni̍ ।
46) tānya̍bruva-nnabruva̠-ntāni̠ tānya̍bruvann ।
47) a̠bru̠va̠n̠. vara̠ṃ vara̍ mabruva-nnabruva̠n̠. vara̎m ।
48) vara̍ṃ vṛṇāmahai vṛṇāmahai̠ vara̠ṃ vara̍ṃ vṛṇāmahai ।
49) vṛ̠ṇā̠ma̠hai̠ ya-dya-dvṛ̍ṇāmahai vṛṇāmahai̠ yat ।
50) yadasu̍rā̠ nasu̍rā̠n̠. ya-dyadasu̍rān ।
॥ 1 ॥ (50/51)
1) asu̍rā̠n jayā̍ma̠ jayā̠māsu̍rā̠ nasu̍rā̠n jayā̍ma ।
2) jayā̍ma̠ ta-ttaj jayā̍ma̠ jayā̍ma̠ tat ।
3) ta-nnō̍ na̠ sta-tta-nna̍ḥ ।
4) na̠-ssa̠ha sa̠ha nō̍ na-ssa̠ha ।
5) sa̠hā sa̍dasa-thsa̠ha sa̠hāsa̍t ।
6) a̠sa̠ ditī tya̍sa dasa̠diti̍ ।
7) iti̠ tata̠ stata̠ itīti̠ tata̍ḥ ।
8) tatō̠ vai vai tata̠ statō̠ vai ।
9) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
10) dē̠vā asu̍rā̠ nasu̍rā-ndē̠vā dē̠vā asu̍rān ।
11) asu̍rā najaya-nnajaya̠-nnasu̍rā̠ nasu̍rā najayann ।
12) a̠ja̠ya̠-ntē tē̍ 'jaya-nnajaya̠-ntē ।
13) tē 'su̍rā̠ nasu̍rā̠-ntē tē 'su̍rān ।
14) asu̍rān ji̠tvā ji̠tvā 'su̍rā̠ nasu̍rān ji̠tvā ।
15) ji̠tvā rakṣāgṃ̍si̠ rakṣāgṃ̍si ji̠tvā ji̠tvā rakṣāgṃ̍si ।
16) rakṣā̠g̠ syapāpa̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syapa̍ ।
17) apā̍nudantā nuda̠ntā pāpā̍ nudanta ।
18) a̠nu̠da̠nta̠ tāni̠ tānya̍nudantā nudanta̠ tāni̍ ।
19) tāni̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si̠ tāni̠ tāni̠ rakṣāgṃ̍si ।
20) rakṣā̠g̠ syanṛ̍ta̠ manṛ̍ta̠gṃ̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syanṛ̍tam ।
21) anṛ̍ta makartā ka̠rtānṛ̍ta̠ manṛ̍ta makarta ।
22) a̠ka̠rtē tītya̍kartā ka̠rtē ti̍ ।
23) iti̍ sama̠ntagṃ sa̍ma̠nta mitīti̍ sama̠ntam ।
24) sa̠ma̠nta-ndē̠vā-ndē̠vā-nthsa̍ma̠ntagṃ sa̍ma̠nta-ndē̠vān ।
24) sa̠ma̠ntamiti̍ saṃ - a̠ntam ।
25) dē̠vā-npari̠ pari̍ dē̠vā-ndē̠vā-npari̍ ।
26) parya̍viśa-nnaviśa̠-npari̠ parya̍viśann ।
27) a̠vi̠śa̠-ntē tē̍ 'viśa-nnaviśa̠-ntē ।
28) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
29) dē̠vā a̠gnā va̠gnau dē̠vā dē̠vā a̠gnau ।
30) a̠gnā va̍nāthantā nāthantā̠gnā va̠gnā va̍nāthanta ।
31) a̠nā̠tha̠nta̠ tē tē̍ 'nāthantā nāthanta̠ tē ।
32) tē̎ 'gnayē̠ 'gnayē̠ tē tē̎ 'gnayē̎ ।
33) a̠gnayē̠ prava̍tē̠ prava̍tē̠ 'gnayē̠ 'gnayē̠ prava̍tē ।
34) prava̍tē purō̠ḍāśa̍-mpurō̠ḍāśa̠-mprava̍tē̠ prava̍tē purō̠ḍāśa̎m ।
34) prava̍ta̠ iti̠ pra - va̠tē̠ ।
35) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
36) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
36) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
37) nira̍vapa-nnavapa̠-nni-rṇira̍vapann ।
38) a̠va̠pa̠-nna̠gnayē̠ 'gnayē̍ 'vapa-nnavapa-nna̠gnayē̎ ।
39) a̠gnayē̍ vibā̠dhava̍tē vibā̠dhava̍tē̠ 'gnayē̠ 'gnayē̍ vibā̠dhava̍tē ।
40) vi̠bā̠dhava̍tē̠ 'gnayē̠ 'gnayē̍ vibā̠dhava̍tē vibā̠dhava̍tē̠ 'gnayē̎ ।
40) vi̠bā̠dhava̍ta̠ iti̍ vibā̠dha - va̠tē̠ ।
41) a̠gnayē̠ pratī̍kavatē̠ pratī̍kavatē̠ 'gnayē̠ 'gnayē̠ pratī̍kavatē ।
42) pratī̍kavatē̠ ya-dya-tpratī̍kavatē̠ pratī̍kavatē̠ yat ।
42) pratī̍kavata̠ iti̠ pratī̍ka - va̠tē̠ ।
43) yada̠gnayē̠ 'gnayē̠ ya-dyada̠gnayē̎ ।
44) a̠gnayē̠ prava̍tē̠ prava̍tē̠ 'gnayē̠ 'gnayē̠ prava̍tē ।
45) prava̍tē ni̠rava̍pa-nni̠rava̍pa̠-nprava̍tē̠ prava̍tē ni̠rava̍pann ।
45) prava̍ta̠ iti̠ pra - va̠tē̠ ।
46) ni̠rava̍pa̠n̠. yāni̠ yāni̍ ni̠rava̍pa-nni̠rava̍pa̠n̠. yāni̍ ।
46) ni̠rava̍pa̠nniti̍ niḥ - ava̍pann ।
47) yānyē̠vaiva yāni̠ yānyē̠va ।
48) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
49) pu̠rastā̠-drakṣāgṃ̍si̠ rakṣāgṃ̍si pu̠rastā̎-tpu̠rastā̠-drakṣāgṃ̍si ।
50) rakṣā̠g̠ syāsa̠-nnāsa̠-nrakṣāgṃ̍si̠ rakṣā̠g̠ syāsann̍ ।
॥ 2 ॥ (50/57)
1) āsa̠-ntāni̠ tānyāsa̠-nnāsa̠-ntāni̍ ।
2) tāni̠ tēna̠ tēna̠ tāni̠ tāni̠ tēna̍ ।
3) tēna̠ pra pra tēna̠ tēna̠ pra ।
4) prāṇu̍dantā nudanta̠ pra prāṇu̍danta ।
5) a̠nu̠da̠nta̠ ya-dyada̍nudantā nudanta̠ yat ।
6) yada̠gnayē̠ 'gnayē̠ ya-dyada̠gnayē̎ ।
7) a̠gnayē̍ vibā̠dhava̍tē vibā̠dhava̍tē̠ 'gnayē̠ 'gnayē̍ vibā̠dhava̍tē ।
8) vi̠bā̠dhava̍tē̠ yāni̠ yāni̍ vibā̠dhava̍tē vibā̠dhava̍tē̠ yāni̍ ।
8) vi̠bā̠dhava̍ta̠ iti̍ vibā̠dha - va̠tē̠ ।
9) yānyē̠vaiva yāni̠ yānyē̠va ।
10) ē̠vābhitō̠ 'bhita̍ ē̠vaivābhita̍ḥ ।
11) a̠bhitō̠ rakṣāgṃ̍si̠ rakṣāg̍ sya̠bhitō̠ 'bhitō̠ rakṣāgṃ̍si ।
12) rakṣā̠g̠ syāsa̠-nnāsa̠-nrakṣāgṃ̍si̠ rakṣā̠g̠ syāsann̍ ।
13) āsa̠-ntāni̠ tānyāsa̠-nnāsa̠-ntāni̍ ।
14) tāni̠ tēna̠ tēna̠ tāni̠ tāni̠ tēna̍ ।
15) tēna̠ vi vi tēna̠ tēna̠ vi ।
16) vya̍bādhantā bādhanta̠ vi vya̍bādhanta ।
17) a̠bā̠dha̠nta̠ ya-dyada̍bādhantā bādhanta̠ yat ।
18) yada̠gnayē̠ 'gnayē̠ ya-dyada̠gnayē̎ ।
19) a̠gnayē̠ pratī̍kavatē̠ pratī̍kavatē̠ 'gnayē̠ 'gnayē̠ pratī̍kavatē ।
20) pratī̍kavatē̠ yāni̠ yāni̠ pratī̍kavatē̠ pratī̍kavatē̠ yāni̍ ।
20) pratī̍kavata̠ iti̠ pratī̍ka - va̠tē̠ ।
21) yānyē̠vaiva yāni̠ yānyē̠va ।
22) ē̠va pa̠śchā-tpa̠śchā dē̠vaiva pa̠śchāt ।
23) pa̠śchā-drakṣāgṃ̍si̠ rakṣāgṃ̍si pa̠śchā-tpa̠śchā-drakṣāgṃ̍si ।
24) rakṣā̠g̠ syāsa̠-nnāsa̠-nrakṣāgṃ̍si̠ rakṣā̠g̠syāsann̍ ।
25) āsa̠-ntāni̠ tānyāsa̠-nnāsa̠-ntāni̍ ।
26) tāni̠ tēna̠ tēna̠ tāni̠ tāni̠ tēna̍ ।
27) tēnāpāpa̠ tēna̠ tēnāpa̍ ।
28) apā̍nudantā nuda̠ntā pāpā̍ nudanta ।
29) a̠nu̠da̠nta̠ tata̠ statō̍ 'nudantā nudanta̠ tata̍ḥ ।
30) tatō̍ dē̠vā dē̠vā stata̠ statō̍ dē̠vāḥ ।
31) dē̠vā abha̍va̠-nnabha̍va-ndē̠vā dē̠vā abha̍vann ।
32) abha̍va̠-nparā̠ parā 'bha̍va̠-nnabha̍va̠-nparā̎ ।
33) parā 'su̍rā̠ asu̍rā̠ḥ parā̠ parā 'su̍rāḥ ।
34) asu̍rā̠ yō yō 'su̍rā̠ asu̍rā̠ yaḥ ।
35) yō bhrātṛ̍vyavā̠-nbhrātṛ̍vyavā̠n̠. yō yō bhrātṛ̍vyavān ।
36) bhrātṛ̍vyavā̠-nthsyā-thsyā-dbhrātṛ̍vyavā̠-nbhrātṛ̍vyavā̠-nthsyāt ।
36) bhrātṛ̍vyavā̠niti̠ bhrātṛ̍vya - vā̠n ।
37) syā-thsa sa syā-thsyā-thsaḥ ।
38) sa spardha̍māna̠-sspardha̍māna̠-ssa sa spardha̍mānaḥ ।
39) spardha̍māna ē̠tayai̠tayā̠ spardha̍māna̠-sspardha̍māna ē̠tayā̎ ।
40) ē̠tayēṣṭyē ṣṭyai̠ta yai̠tayēṣṭyā̎ ।
41) iṣṭyā̍ yajēta yajē̠tē ṣṭyēṣṭyā̍ yajēta ।
42) ya̠jē̠tā̠gnayē̠ 'gnayē̍ yajēta yajētā̠gnayē̎ ।
43) a̠gnayē̠ prava̍tē̠ prava̍tē̠ 'gnayē̠ 'gnayē̠ prava̍tē ।
44) prava̍tē purō̠ḍāśa̍-mpurō̠ḍāśa̠-mprava̍tē̠ prava̍tē purō̠ḍāśa̎m ।
44) prava̍ta̠ iti̠ pra - va̠tē̠ ।
45) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
46) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
46) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
47) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
48) va̠pē̠da̠gnayē̠ 'gnayē̍ vapē-dvapēda̠gnayē̎ ।
49) a̠gnayē̍ vibā̠dhava̍tē vibā̠dhava̍tē̠ 'gnayē̠ 'gnayē̍ vibā̠dhava̍tē ।
50) vi̠bā̠dhava̍tē̠ 'gnayē̠ 'gnayē̍ vibā̠dhava̍tē vibā̠dhava̍tē̠ 'gnayē̎ ।
50) vi̠bā̠dhava̍ta̠ iti̍ vibā̠dha - va̠tē̠ ।
॥ 3 ॥ (50/56)
1) a̠gnayē̠ pratī̍kavatē̠ pratī̍kavatē̠ 'gnayē̠ 'gnayē̠ pratī̍kavatē ।
2) pratī̍kavatē̠ ya-dya-tpratī̍kavatē̠ pratī̍kavatē̠ yat ।
2) pratī̍kavata̠ iti̠ pratī̍ka - va̠tē̠ ।
3) yada̠gnayē̠ 'gnayē̠ ya-dyada̠gnayē̎ ।
4) a̠gnayē̠ prava̍tē̠ prava̍tē̠ 'gnayē̠ 'gnayē̠ prava̍tē ।
5) prava̍tē ni̠rvapa̍ti ni̠rvapa̍ti̠ prava̍tē̠ prava̍tē ni̠rvapa̍ti ।
5) prava̍ta̠ iti̠ pra - va̠tē̠ ।
6) ni̠rvapa̍ti̠ yō yō ni̠rvapa̍ti ni̠rvapa̍ti̠ yaḥ ।
6) ni̠rvapa̠tīti̍ niḥ - vapa̍ti ।
7) ya ē̠vaiva yō ya ē̠va ।
8) ē̠vāsmā̍ dasmā dē̠vai vāsmā̎t ।
9) a̠smā̠ch Chrēyā̠-ñChrēyā̍ nasmā dasmā̠ch Chrēyān̍ ।
10) śrēyā̠-nbhrātṛ̍vyō̠ bhrātṛ̍vya̠-śśrēyā̠-ñChrēyā̠-nbhrātṛ̍vyaḥ ।
11) bhrātṛ̍vya̠ sta-nta-mbhrātṛ̍vyō̠ bhrātṛ̍vya̠ stam ।
12) ta-ntēna̠ tēna̠ ta-nta-ntēna̍ ।
13) tēna̠ pra pra tēna̠ tēna̠ pra ।
14) pra ṇu̍datē nudatē̠ pra pra ṇu̍datē ।
15) nu̠da̠tē̠ ya-dya-nnu̍datē nudatē̠ yat ।
16) yada̠gnayē̠ 'gnayē̠ ya-dyada̠gnayē̎ ।
17) a̠gnayē̍ vibā̠dhava̍tē vibā̠dhava̍tē̠ 'gnayē̠ 'gnayē̍ vibā̠dhava̍tē ।
18) vi̠bā̠dhava̍tē̠ yō yō vi̍bā̠dhava̍tē vibā̠dhava̍tē̠ yaḥ ।
18) vi̠bā̠dhava̍ta̠ iti̍ vibā̠dha - va̠tē̠ ।
19) ya ē̠vaiva yō ya ē̠va ।
20) ē̠ vainē̍nainēnai̠ vaivainē̍na ।
21) ē̠nē̠na̠ sa̠dṛ-ṅkhsa̠dṛṃ ṃē̍nēnainēna sa̠dṛm ।
22) sa̠dṛ-nta-ntagṃ sa̠dṛ-ṅkhsa̠dṛ-ntam ।
22) sa̠dṛṅṅiti̍ sa - dṛm ।
23) ta-ntēna̠ tēna̠ ta-nta-ntēna̍ ।
24) tēna̠ vi vi tēna̠ tēna̠ vi ।
25) vi bā̍dhatē bādhatē̠ vi vi bā̍dhatē ।
26) bā̠dha̠tē̠ ya-dya-dbā̍dhatē bādhatē̠ yat ।
27) yada̠gnayē̠ 'gnayē̠ ya-dyada̠gnayē̎ ।
28) a̠gnayē̠ pratī̍kavatē̠ pratī̍kavatē̠ 'gnayē̠ 'gnayē̠ pratī̍kavatē ।
29) pratī̍kavatē̠ yō yaḥ pratī̍kavatē̠ pratī̍kavatē̠ yaḥ ।
29) pratī̍kavata̠ iti̠ pratī̍ka - va̠tē̠ ।
30) ya ē̠vaiva yō ya ē̠va ।
31) ē̠vāsmā̍ dasmā dē̠vai vāsmā̎t ।
32) a̠smā̠-tpāpī̍yā̠-npāpī̍yā nasmā dasmā̠-tpāpī̍yān ।
33) pāpī̍yā̠-nta-nta-mpāpī̍yā̠-npāpī̍yā̠-ntam ।
34) ta-ntēna̠ tēna̠ ta-nta-ntēna̍ ।
35) tēnāpāpa̠ tēna̠ tēnāpa̍ ।
36) apa̍ nudatē nuda̠tē 'pāpa̍ nudatē ।
37) nu̠da̠tē̠ pra pra ṇu̍datē nudatē̠ pra ।
38) pra śrēyāgṃ̍sa̠gg̠ śrēyāgṃ̍sa̠-mpra pra śrēyāgṃ̍sam ।
39) śrēyāgṃ̍sa̠-mbhrātṛ̍vya̠-mbhrātṛ̍vya̠gg̠ śrēyāgṃ̍sa̠gg̠ śrēyāgṃ̍sa̠-mbhrātṛ̍vyam ।
40) bhrātṛ̍vya-nnudatē nudatē̠ bhrātṛ̍vya̠-mbhrātṛ̍vya-nnudatē ।
41) nu̠da̠tē 'tyati̍ nudatē nuda̠tē 'ti̍ ।
42) ati̍ sa̠dṛśagṃ̍ sa̠dṛśa̠ matyati̍ sa̠dṛśa̎m ।
43) sa̠dṛśa̍-ṅkrāmati krāmati sa̠dṛśagṃ̍ sa̠dṛśa̍-ṅkrāmati ।
44) krā̠ma̠ti̠ na na krā̍mati krāmati̠ na ।
45) naina̍ mēna̠-nna naina̎m ।
46) ē̠na̠-mpāpī̍yā̠-npāpī̍yā nēna mēna̠-mpāpī̍yān ।
47) pāpī̍yā nāpnō tyāpnōti̠ pāpī̍yā̠-npāpī̍yā nāpnōti ।
48) ā̠pnō̠ti̠ yō ya ā̎pnō tyāpnōti̠ yaḥ ।
49) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
50) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
51) vi̠dvā nē̠ta yai̠tayā̍ vi̠dvān. vi̠dvā nē̠tayā̎ ।
52) ē̠tayēṣṭyē ṣṭyai̠ta yai̠ta yēṣṭyā̎ ।
53) iṣṭyā̠ yaja̍tē̠ yaja̍ta̠ iṣṭyēṣṭyā̠ yaja̍tē ।
54) yaja̍ta̠ iti̠ yaja̍tē ।
॥ 4 ॥ (54/60)
॥ a. 1 ॥
1) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
1) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
2) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
2) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ ।
3) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē ।
4) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
5) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
6) a̠bru̠va̠n̠. yō yō̎ 'bruva-nnabruva̠n̠. yaḥ ।
7) yō nō̍ nō̠ yō yō na̍ḥ ।
8) nō̠ vī̠ryā̍vattamō vī̠ryā̍vattamō nō nō vī̠ryā̍vattamaḥ ।
9) vī̠ryā̍vattama̠ sta-ntaṃ vī̠ryā̍vattamō vī̠ryā̍vattama̠ stam ।
9) vī̠ryā̍vattama̠ iti̍ vī̠ryā̍vat - ta̠ma̠ḥ ।
10) ta manvanu̠ ta-nta manu̍ ।
11) anu̍ sa̠māra̍bhāmahai sa̠māra̍bhāmahā̠ anvanu̍ sa̠māra̍bhāmahai ।
12) sa̠māra̍bhāmahā̠ itīti̍ sa̠māra̍bhāmahai sa̠māra̍bhāmahā̠ iti̍ ।
12) sa̠māra̍bhāmahā̠ iti̍ saṃ - āra̍bhāmahai ।
13) iti̠ tē ta itīti̠ tē ।
14) ta indra̠ mindra̠-ntē ta indra̎m ।
15) indra̍ mabruva-nnabruva̠-nnindra̠ mindra̍ mabruvann ।
16) a̠bru̠va̠-ntva-ntva ma̍bruva-nnabruva̠-ntvam ।
17) tvaṃ vai vai tva-ntvaṃ vai ।
18) vai nō̍ nō̠ vai vai na̍ḥ ।
19) nō̠ vī̠ryā̍vattamō vī̠ryā̍vattamō nō nō vī̠ryā̍vattamaḥ ।
20) vī̠ryā̍vattamō 'syasi vī̠ryā̍vattamō vī̠ryā̍vattamō 'si ।
20) vī̠ryā̍vattama̠ iti̍ vī̠ryā̍vat - ta̠ma̠ḥ ।
21) a̠si̠ tvā-ntvā ma̍syasi̠ tvām ।
22) tvā manvanu̠ tvā-ntvā manu̍ ।
23) anu̍ sa̠māra̍bhāmahai sa̠māra̍bhāmahā̠ anvanu̍ sa̠māra̍bhāmahai ।
24) sa̠māra̍bhāmahā̠ itīti̍ sa̠māra̍bhāmahai sa̠māra̍bhāmahā̠ iti̍ ।
24) sa̠māra̍bhāmahā̠ iti̍ saṃ - āra̍bhāmahai ।
25) iti̠ sa sa itīti̠ saḥ ।
26) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
27) a̠bra̠vī̠-tti̠sra sti̠srō̎ 'bravī dabravī-tti̠sraḥ ।
28) ti̠srō mē̍ mē ti̠sra sti̠srō mē̎ ।
29) ma̠ i̠mā i̠mā mē̍ ma i̠māḥ ।
30) i̠mā sta̠nuva̍ sta̠nuva̍ i̠mā i̠mā sta̠nuva̍ḥ ।
31) ta̠nuvō̍ vī̠ryā̍vatī-rvī̠ryā̍vatī sta̠nuva̍ sta̠nuvō̍ vī̠ryā̍vatīḥ ।
32) vī̠ryā̍vatī̠stā stā vī̠ryā̍vatī-rvī̠ryā̍vatī̠ stāḥ ।
32) vī̠ryā̍vatī̠riti̍ vī̠rya̍ - va̠tī̠ḥ ।
33) tāḥ prī̍ṇīta prīṇīta̠ tā stāḥ prī̍ṇīta ।
34) prī̠ṇī̠tāthātha̍ prīṇīta prīṇī̠tātha̍ ।
35) athāsu̍rā̠ nasu̍rā̠ nathāthā su̍rān ।
36) asu̍rā na̠bhya̍bhyasu̍rā̠ nasu̍rā na̠bhi ।
37) a̠bhi bha̍viṣyatha bhaviṣyathā̠ bhya̍bhi bha̍viṣyatha ।
38) bha̠vi̠ṣya̠thē tīti̍ bhaviṣyatha bhaviṣya̠thē ti̍ ।
39) iti̠ tā stā itīti̠ tāḥ ।
40) tā vai vai tā stā vai ।
41) vai brū̍hi brūhi̠ vai vai brū̍hi ।
42) brū̠hītīti̍ brūhi brū̠hīti̍ ।
43) itya̍ bruva-nnabruva̠-nnitī tya̍bruvann ।
44) a̠bru̠va̠-nni̠ya mi̠ya ma̍bruva-nnabruva-nni̠yam ।
45) i̠ya magṃ̍hō̠mu gagṃ̍hō̠mu gi̠ya mi̠ya magṃ̍hō̠muk ।
46) a̠gṃ̠hō̠mu gi̠ya mi̠ya magṃ̍hō̠mu gagṃ̍hō̠mu gi̠yam ।
46) a̠gṃ̠hō̠mugityagṃ̍haḥ - muk ।
47) i̠yaṃ vi̍mṛ̠dhā vi̍mṛ̠dhēya mi̠yaṃ vi̍mṛ̠dhā ।
48) vi̠mṛ̠dhēya mi̠yaṃ vi̍mṛ̠dhā vi̍mṛ̠dhēyam ।
48) vi̠mṛ̠dhēti̍ vi - mṛ̠dhā ।
49) i̠ya mi̍ndri̠yāva̍tī ndri̠yāva̍tī̠ya mi̠ya mi̍ndri̠yāva̍tī ।
50) i̠ndri̠yāva̠tī tītī̎mdri̠yāva̍tī ndri̠yāva̠tīti̍ ।
50) i̠ndri̠yāva̠tītī̎mdri̠ya - va̠tī̠ ।
॥ 5 ॥ (50/60)
1) itya̍bravī dabravī̠ ditī tya̍bravīt ।
2) a̠bra̠vī̠-ttē tē̎ 'bravī dabravī̠-ttē ।
3) ta indrā̠yē ndrā̍ya̠ tē ta indrā̍ya ।
4) indrā̍yā gṃhō̠muchē̍ 'gṃhō̠mucha̠ indrā̠yē ndrā̍yā gṃhō̠muchē̎ ।
5) a̠gṃ̠hō̠muchē̍ purō̠ḍāśa̍-mpurō̠ḍāśa̍ magṃhō̠muchē̍ 'gṃhō̠muchē̍ purō̠ḍāśa̎m ।
5) a̠gṃ̠hō̠mucha̠ ityagṃ̍haḥ - muchē̎ ।
6) pu̠rō̠ḍāśa̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠ mēkā̍daśakapālam ।
7) ēkā̍daśakapāla̠-nni-rṇirēkā̍daśakapāla̠ mēkā̍daśakapāla̠-nniḥ ।
7) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
8) nira̍vapa-nnavapa̠-nni-rṇira̍vapann ।
9) a̠va̠pa̠-nnindrā̠yē ndrā̍yā vapa-nnavapa̠-nnindrā̍ya ।
10) indrā̍ya vaimṛ̠dhāya̍ vaimṛ̠dhāyē ndrā̠yē ndrā̍ya vaimṛ̠dhāya̍ ।
11) vai̠mṛ̠dhāyē ndrā̠yē ndrā̍ya vaimṛ̠dhāya̍ vaimṛ̠dhāyē ndrā̍ya ।
12) indrā̍yē ndri̠yāva̍ta indri̠yāva̍ta̠ indrā̠yē ndrā̍yē ndri̠yāva̍tē ।
13) i̠ndri̠yāva̍tē̠ ya-dyadi̍ndri̠yāva̍ta indri̠yāva̍tē̠ yat ।
13) i̠ndri̠yāva̍ta̠ itī̎mdri̠ya - va̠tē̠ ।
14) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
15) indrā̍yā gṃhō̠muchē 'gṃ̍hō̠mucha̠ indrā̠yē ndrā̍yā gṃhō̠muchē̎ ।
16) a̠gṃ̠hō̠muchē̍ ni̠rava̍pa-nni̠rava̍pa-nnagṃhō̠muchē 'gṃ̍hō̠muchē̍ ni̠rava̍pann ।
16) a̠gṃ̠hō̠mucha̠ ityagṃ̍haḥ - muchē̎ ।
17) ni̠rava̍pa̠-nnagṃha̠sō 'gṃha̍sō ni̠rava̍pa-nni̠rava̍pa̠-nnagṃha̍saḥ ।
17) ni̠rava̍pa̠nniti̍ niḥ - ava̍pann ।
18) agṃha̍sa ē̠vaivā gṃha̠sō 'gṃha̍sa ē̠va ।
19) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
20) tēnā̍ muchyantā muchyanta̠ tēna̠ tēnā̍ muchyanta ।
21) a̠mu̠chya̠nta̠ ya-dyada̍muchyantā muchyanta̠ yat ।
22) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
23) indrā̍ya vaimṛ̠dhāya̍ vaimṛ̠dhāyē ndrā̠yē ndrā̍ya vaimṛ̠dhāya̍ ।
24) vai̠mṛ̠dhāya̠ mṛdhō̠ mṛdhō̍ vaimṛ̠dhāya̍ vaimṛ̠dhāya̠ mṛdha̍ḥ ।
25) mṛdha̍ ē̠vaiva mṛdhō̠ mṛdha̍ ē̠va ।
26) ē̠va tēna̠ tē nai̠vaiva tēna̍ ।
27) tēnāpāpa̠ tēna̠ tēnāpa̍ ।
28) apā̎ghnatā ghna̠tā pāpā̎ ghnata ।
29) a̠ghna̠ta̠ ya-dyada̍ghnatā ghnata̠ yat ।
30) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
31) indrā̍yē ndri̠yāva̍ta indri̠yāva̍ta̠ indrā̠yē ndrā̍yē ndri̠yāva̍tē ।
32) i̠ndri̠yāva̍ta indri̠ya mi̍ndri̠ya mi̍ndri̠yāva̍ta indri̠yāva̍ta indri̠yam ।
32) i̠ndri̠yāva̍ta̠ itī̎mdri̠ya - va̠tē̠ ।
33) i̠ndri̠ya mē̠vaivē ndri̠ya mi̍ndri̠ya mē̠va ।
34) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
35) tēnā̠tma-nnā̠tma-ntēna̠ tēnā̠tmann ।
36) ā̠tma-nna̍dadhatā dadhatā̠tma-nnā̠tma-nna̍dadhata ।
37) a̠da̠dha̠ta̠ traya̍strigṃśatkapāla̠-ntraya̍strigṃśatkapāla madadhatādadhata̠ traya̍strigṃśatkapālam ।
38) traya̍strigṃśatkapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠-ntraya̍strigṃśatkapāla̠-ntraya̍strigṃśatkapāla-mpurō̠ḍāśa̎m ।
38) traya̍strigṃśatkapāla̠miti̠ traya̍strigṃśat - ka̠pā̠la̠m ।
39) pu̠rō̠ḍāśa̠-nni-rṇiṣ pu̍rō̠ḍāśa̍-mpurō̠ḍāśa̠-nniḥ ।
40) nira̍vapa-nnavapa̠-nni-rṇira̍vapann ।
41) a̠va̠pa̠-ntraya̍strigṃśa̠-ttraya̍strigṃśa davapa-nnavapa̠-ntraya̍strigṃśat ।
42) traya̍strigṃśa̠-dvai vai traya̍strigṃśa̠-ttraya̍strigṃśa̠-dvai ।
42) traya̍strigṃśa̠diti̠ traya̍ḥ - tri̠gṃ̠śa̠t ।
43) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
44) dē̠vatā̠ stā stā dē̠vatā̍ dē̠vatā̠ stāḥ ।
45) tā indra̠ indra̠ stā stā indra̍ḥ ।
46) indra̍ ā̠tma-nnā̠tma-nnindra̠ indra̍ ā̠tmann ।
47) ā̠tma-nnanvanvā̠ tma-nnā̠tma-nnanu̍ ।
48) anu̍ sa̠māra̍mbhayata sa̠māra̍mbhaya̠tā nvanu̍ sa̠māra̍mbhayata ।
49) sa̠māra̍mbhayata̠ bhūtyai̠ bhūtyai̍ sa̠māra̍mbhayata sa̠māra̍mbhayata̠ bhūtyai̎ ।
49) sa̠māra̍mbhaya̠tēti̍ saṃ - āra̍mbhayata ।
50) bhūtyai̠ tā-ntā-mbhūtyai̠ bhūtyai̠ tām ।
॥ 6 ॥ (50/59)
1) tāṃ vāva vāva tā-ntāṃ vāva ।
2) vāva dē̠vā dē̠vā vāva vāva dē̠vāḥ ।
3) dē̠vā viji̍ti̠ṃ viji̍ti-ndē̠vā dē̠vā viji̍tim ।
4) viji̍ti mutta̠mā mu̍tta̠māṃ viji̍ti̠ṃ viji̍ti mutta̠mām ।
4) viji̍ti̠miti̠ vi - ji̠ti̠m ।
5) u̠tta̠mā masu̍ rai̠rasu̍rai rutta̠mā mu̍tta̠mā masu̍raiḥ ।
5) u̠tta̠māmityu̍t - ta̠mām ।
6) asu̍rai̠-rvi vyasu̍rai̠ rasu̍rai̠-rvi ।
7) vya̍jayantā jayanta̠ vi vya̍jayanta ।
8) a̠ja̠ya̠nta̠ yō yō̍ 'jayantā jayanta̠ yaḥ ।
9) yō bhrātṛ̍vyavā̠-nbhrātṛ̍vyavā̠n̠. yō yō bhrātṛ̍vyavān ।
10) bhrātṛ̍vyavā̠-nthsyā-thsyā-dbhrātṛ̍vyavā̠-nbhrātṛ̍vyavā̠-nthsyāt ।
10) bhrātṛ̍vyavā̠niti̠ bhrātṛ̍vya - vā̠n ।
11) syā-thsa sa syā-thsyā-thsaḥ ।
12) sa spardha̍māna̠-sspardha̍māna̠-ssa sa spardha̍mānaḥ ।
13) spardha̍māna ē̠ta yai̠tayā̠ spardha̍māna̠-sspardha̍māna ē̠tayā̎ ।
14) ē̠ta yēṣṭyē ṣṭyai̠ta yai̠ta yēṣṭyā̎ ।
15) iṣṭyā̍ yajēta yajē̠tē ṣṭyēṣṭyā̍ yajēta ।
16) ya̠jē̠tē ndrā̠yē ndrā̍ya yajēta yajē̠tē ndrā̍ya ।
17) indrā̍yā gṃhō̠muchē 'gṃ̍hō̠mucha̠ indrā̠yē ndrā̍yā gṃhō̠muchē̎ ।
18) a̠gṃ̠hō̠muchē̍ purō̠ḍāśa̍-mpurō̠ḍāśa̍ magṃhō̠muchē 'gṃ̍hō̠muchē̍ purō̠ḍāśa̎m ।
18) a̠gṃ̠hō̠mucha̠ ityagṃ̍haḥ - muchē̎ ।
19) pu̠rō̠ḍāśa̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠ mēkā̍daśakapālam ।
20) ēkā̍daśakapāla̠-nni-rṇirēkā̍daśakapāla̠ mēkā̍daśakapāla̠-nniḥ ।
20) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
21) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
22) va̠pē̠ dindrā̠yē ndrā̍ya vapē-dvapē̠ dindrā̍ya ।
23) indrā̍ya vaimṛ̠dhāya̍ vaimṛ̠dhāyē ndrā̠yē ndrā̍ya vaimṛ̠dhāya̍ ।
24) vai̠mṛ̠dhāyē ndrā̠yē ndrā̍ya vaimṛ̠dhāya̍ vaimṛ̠dhāyē ndrā̍ya ।
25) indrā̍yē ndri̠yāva̍ta indri̠yāva̍ta̠ indrā̠yē ndrā̍yē ndri̠yāva̍tē ।
26) i̠ndri̠yāva̠tē 'gṃha̠sā 'gṃha̍sē ndri̠yāva̍ta indri̠yāva̠tē 'gṃha̍sā ।
26) i̠ndri̠yāva̍ta̠ itī̎mdri̠ya - va̠tē̠ ।
27) agṃha̍sā̠ vai vā agṃha̠sā 'gṃha̍sā̠ vai ।
28) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
29) ē̠ṣa gṛ̍hī̠tō gṛ̍hī̠ta ē̠ṣa ē̠ṣa gṛ̍hī̠taḥ ।
30) gṛ̠hī̠tō yasmā̠-dyasmā̎-dgṛhī̠tō gṛ̍hī̠tō yasmā̎t ।
31) yasmā̠ch Chrēyā̠-ñChrēyā̠n̠. yasmā̠-dyasmā̠ch Chrēyān̍ ।
32) śrēyā̠-nbhrātṛ̍vyō̠ bhrātṛ̍vya̠-śśrēyā̠-ñChrēyā̠-nbhrātṛ̍vyaḥ ।
33) bhrātṛ̍vyō̠ ya-dya-dbhrātṛ̍vyō̠ bhrātṛ̍vyō̠ yat ।
34) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
35) indrā̍yā gṃhō̠muchē 'gṃ̍hō̠mucha̠ indrā̠yē ndrā̍yā gṃhō̠muchē̎ ।
36) a̠gṃ̠hō̠muchē̍ ni̠rvapa̍ti ni̠rvapa̍ tyagṃhō̠muchē 'gṃ̍hō̠muchē̍ ni̠rvapa̍ti ।
36) a̠gṃ̠hō̠mucha̠ ityagṃ̍haḥ - muchē̎ ।
37) ni̠rvapa̠ tyagṃha̠sō 'gṃha̍sō ni̠rvapa̍ti ni̠rvapa̠ tyagṃha̍saḥ ।
37) ni̠rvapa̠tīti̍ niḥ - vapa̍ti ।
38) agṃha̍sa ē̠vaivā gṃha̠sō 'gṃha̍sa ē̠va ।
39) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
40) tēna̍ muchyatē muchyatē̠ tēna̠ tēna̍ muchyatē ।
41) mu̠chya̠tē̠ mṛ̠dhā mṛ̠dhā mu̍chyatē muchyatē mṛ̠dhā ।
42) mṛ̠dhā vai vai mṛ̠dhā mṛ̠dhā vai ।
43) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
44) ē̠ṣō̍ 'bhiṣa̍ṇṇō̠ 'bhiṣa̍ṇṇa ē̠ṣa ē̠ṣō̍ 'bhiṣa̍ṇṇaḥ ।
45) a̠bhiṣa̍ṇṇō̠ yasmā̠-dyasmā̍ da̠bhiṣa̍ṇṇō̠ 'bhiṣa̍ṇṇō̠ yasmā̎t ।
45) a̠bhiṣa̍ṇṇa̠ itya̠bhi - sa̠nna̠ḥ ।
46) yasmā̎-thsamā̠nēṣu̍ samā̠nēṣu̠ yasmā̠-dyasmā̎-thsamā̠nēṣu̍ ।
47) sa̠mā̠nē ṣva̠nyō̎ 'nya-ssa̍mā̠nēṣu̍ samā̠nē ṣva̠nyaḥ ।
48) a̠nya-śśrēyā̠-ñChrēyā̍ na̠nyō̎ 'nya-śśrēyān̍ ।
49) śrēyā̍ nu̠tōta śrēyā̠-ñChrēyā̍ nu̠ta ।
50) u̠tā bhrā̍tṛ̠vyō 'bhrā̍tṛvya u̠tōtā bhrā̍tṛvyaḥ ।
॥ 7 ॥ (50/59)
1) abhrā̍tṛvyō̠ ya-dyadabhrā̍tṛ̠vyō 'bhrā̍tṛvyō̠ yat ।
2) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
3) indrā̍ya vaimṛ̠dhāya̍ vaimṛ̠dhāyē ndrā̠yē ndrā̍ya vaimṛ̠dhāya̍ ।
4) vai̠mṛ̠dhāya̠ mṛdhō̠ mṛdhō̍ vaimṛ̠dhāya̍ vaimṛ̠dhāya̠ mṛdha̍ḥ ।
5) mṛdha̍ ē̠vaiva mṛdhō̠ mṛdha̍ ē̠va ।
6) ē̠va tēna̠ tē nai̠vaiva tēna̍ ।
7) tēnāpāpa̠ tēna̠ tēnāpa̍ ।
8) apa̍ hatē ha̠tē 'pāpa̍ hatē ।
9) ha̠tē̠ ya-dya ddha̍tē hatē̠ yat ।
10) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
11) indrā̍yē ndri̠yāva̍ta indri̠yāva̍ta̠ indrā̠yē ndrā̍yē ndri̠yāva̍tē ।
12) i̠ndri̠yāva̍ta indri̠ya mi̍ndri̠ya mi̍ndri̠yāva̍ta indri̠yāva̍ta indri̠yam ।
12) i̠ndri̠yāva̍ta̠ itī̎mdri̠ya - va̠tē̠ ।
13) i̠ndri̠ya mē̠vaivē ndri̠ya mi̍ndri̠ya mē̠va ।
14) ē̠va tēna̠ tē nai̠vaiva tēna̍ ।
15) tēnā̠ tma-nnā̠tma-ntēna̠ tēnā̠ tmann ।
16) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
17) dha̠ttē̠ traya̍strigṃśatkapāla̠-ntraya̍strigṃśatkapāla-ndhattē dhattē̠ traya̍strigṃśatkapālam ।
18) traya̍strigṃśatkapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠-ntraya̍strigṃśatkapāla̠-ntraya̍strigṃśatkapāla-mpurō̠ḍāśa̎m ।
18) traya̍strigṃśatkapāla̠miti̠ traya̍strigṃśat - ka̠pā̠la̠m ।
19) pu̠rō̠ḍāśa̠-nni-rṇiṣ pu̍rō̠ḍāśa̍-mpurō̠ḍāśa̠-nniḥ ।
20) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
21) va̠pa̠ti̠ traya̍strigṃśa̠-ttraya̍strigṃśa-dvapati vapati̠ traya̍strigṃśat ।
22) traya̍strigṃśa̠-dvai vai traya̍strigṃśa̠-ttraya̍strigṃśa̠-dvai ।
22) traya̍strigṃśa̠diti̠ traya̍ḥ - tri̠gṃ̠śa̠t ।
23) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
24) dē̠vatā̠ stā stā dē̠vatā̍ dē̠vatā̠ stāḥ ।
25) tā ē̠vaiva tā stā ē̠va ।
26) ē̠va yaja̍mānō̠ yaja̍māna ē̠vaiva yaja̍mānaḥ ।
27) yaja̍māna ā̠tma-nnā̠tman. yaja̍mānō̠ yaja̍māna ā̠tmann ।
28) ā̠tma-nnanvanvā̠ tma-nnā̠tma-nnanu̍ ।
29) anu̍ sa̠māra̍mbhayatē sa̠māra̍mbhaya̠tē 'nvanu̍ sa̠māra̍mbhayatē ।
30) sa̠māra̍mbhayatē̠ bhūtyai̠ bhūtyai̍ sa̠māra̍mbhayatē sa̠māra̍mbhayatē̠ bhūtyai̎ ।
30) sa̠māra̍mbhayata̠ iti̍ saṃ - āra̍mbhayatē ।
31) bhūtyai̠ sā sā bhūtyai̠ bhūtyai̠ sā ।
32) sā vai vai sā sā vai ।
33) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
34) ē̠ṣā viji̍ti̠-rviji̍ti rē̠ṣaiṣā viji̍tiḥ ।
35) viji̍ti̠-rnāma̠ nāma̠ viji̍ti̠-rviji̍ti̠-rnāma̍ ।
35) viji̍ti̠riti̠ vi - ji̠ti̠ḥ ।
36) nāmē ṣṭi̠ riṣṭi̠-rnāma̠ nāmē ṣṭi̍ḥ ।
37) iṣṭi̠-ryō ya iṣṭi̠ riṣṭi̠-ryaḥ ।
38) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
39) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
40) vi̠dvā nē̠ta yai̠tayā̍ vi̠dvān. vi̠dvā nē̠tayā̎ ।
41) ē̠ta yēṣṭyē ṣṭyai̠ta yai̠ta yēṣṭyā̎ ।
42) iṣṭyā̠ yaja̍tē̠ yaja̍ta̠ iṣṭyēṣṭyā̠ yaja̍tē ।
43) yaja̍ta utta̠mā mu̍tta̠māṃ yaja̍tē̠ yaja̍ta utta̠mām ।
44) u̠tta̠mā mē̠vaivō tta̠mā mu̍tta̠mā mē̠va ।
44) u̠tta̠māmityu̍t - ta̠mām ।
45) ē̠va viji̍ti̠ṃ viji̍ti mē̠vaiva viji̍tim ।
46) viji̍ti̠-mbhrātṛ̍vyēṇa̠ bhrātṛ̍vyēṇa̠ viji̍ti̠ṃ viji̍ti̠-mbhrātṛ̍vyēṇa ।
46) viji̍ti̠miti̠ vi - ji̠ti̠m ।
47) bhrātṛ̍vyēṇa̠ vi vi bhrātṛ̍vyēṇa̠ bhrātṛ̍vyēṇa̠ vi ।
48) vi ja̍yatē jayatē̠ vi vi ja̍yatē ।
49) ja̠ya̠ta̠ iti̍ jayatē ।
॥ 8 ॥ (49/56)
॥ a. 2 ॥
1) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
1) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
2) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
2) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ ।
3) ā̠sa̠-ntēṣā̠-ntēṣā̍ māsa-nnāsa̠-ntēṣā̎m ।
4) tēṣā̎-ṅgāya̠trī gā̍ya̠trī tēṣā̠-ntēṣā̎-ṅgāya̠trī ।
5) gā̠ya̠tryōja̠ ōjō̍ gāya̠trī gā̍ya̠tryōja̍ḥ ।
6) ōjō̠ bala̠-mbala̠ mōja̠ ōjō̠ bala̎m ।
7) bala̍ mindri̠ya mi̍ndri̠ya-mbala̠-mbala̍ mindri̠yam ।
8) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
9) vī̠rya̍-mpra̠jā-mpra̠jāṃ vī̠rya̍ṃ vī̠rya̍-mpra̠jām ।
10) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
10) pra̠jāmiti̍ pra - jām ।
11) pa̠śū-nthsa̠ṅgṛhya̍ sa̠ṅgṛhya̍ pa̠śū-npa̠śū-nthsa̠ṅgṛhya̍ ।
12) sa̠ṅgṛhyā̠ dāyā̠ dāya̍ sa̠ṅgṛhya̍ sa̠ṅgṛhyā̠ dāya̍ ।
12) sa̠ṅgṛhyēti̍ saṃ - gṛhya̍ ।
13) ā̠dāyā̍ pa̠kramyā̍ pa̠kramyā̠ dāyā̠ dāyā̍ pa̠kramya̍ ।
13) ā̠dāyētyā̎ - dāya̍ ।
14) a̠pa̠kramyā̍ tiṣṭha datiṣṭha dapa̠kramyā̍ pa̠kramyā̍ tiṣṭhat ।
14) a̠pa̠kramyētya̍pa - kramya̍ ।
15) a̠ti̠ṣṭha̠-ttē tē̍ 'tiṣṭha datiṣṭha̠-ttē ।
16) tē̍ 'manyantā manyanta̠ tē tē̍ 'manyanta ।
17) a̠ma̠nya̠nta̠ ya̠ta̠rān. ya̍ta̠rā na̍manyantā manyanta yata̠rān ।
18) ya̠ta̠rān. vai vai ya̍ta̠rān. ya̍ta̠rān. vai ।
19) vā i̠ya mi̠yaṃ vai vā i̠yam ।
20) i̠ya mu̍pāva̠rthsya tyu̍pāva̠rthsyatī̠ya mi̠ya mu̍pāva̠rthsyati̍ ।
21) u̠pā̠va̠rthsyati̠ tē ta u̍pāva̠rthsya tyu̍pāva̠rthsyati̠ tē ।
21) u̠pā̠va̠rthsyatītyu̍pa - ā̠va̠rthsyati̍ ।
22) ta i̠da mi̠da-ntē ta i̠dam ।
23) i̠da-mbha̍viṣyanti bhaviṣyantī̠da mi̠da-mbha̍viṣyanti ।
24) bha̠vi̠ṣya̠ntītīti̍ bhaviṣyanti bhaviṣya̠ntīti̍ ।
25) iti̠ tā-ntā mitīti̠ tām ।
26) tāṃ vi vi tā-ntāṃ vi ।
27) vya̍hvayantā hvayanta̠ vi vya̍hvayanta ।
28) a̠hva̠ya̠nta̠ viśva̍karma̠n̠. viśva̍karma-nnahvayantā hvayanta̠ viśva̍karmann ।
29) viśva̍karma̠-nnitīti̠ viśva̍karma̠n̠. viśva̍karma̠-nniti̍ ।
29) viśva̍karma̠nniti̠ viśva̍ - ka̠rma̠nn ।
30) iti̍ dē̠vā dē̠vā itīti̍ dē̠vāḥ ।
31) dē̠vā dābhi̠ dābhi̍ dē̠vā dē̠vā dābhi̍ ।
32) dābhītīti̠ dābhi̠ dābhīti̍ ।
33) ityasu̍rā̠ asu̍rā̠ itī tyasu̍rāḥ ।
34) asu̍rā̠-ssā sā 'su̍rā̠ asu̍rā̠-ssā ।
35) sā na na sā sā na ।
36) nānya̍ta̠rā na̍nyata̠rā-nna nānya̍ta̠rān ।
37) a̠nya̠ta̠rāg ścha̠na cha̠nānya̍ta̠rā na̍nyata̠rāg ścha̠na ।
38) cha̠nōpāva̍rtatō̠ pāva̍rtata cha̠na cha̠nōpāva̍rtata ।
39) u̠pāva̍rtata̠ tē ta u̠pāva̍rtatō̠ pāva̍rtata̠ tē ।
39) u̠pāva̍rta̠tētyu̍pa - āva̍rtata ।
40) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
41) dē̠vā ē̠ta dē̠ta-ddē̠vā dē̠vā ē̠tat ।
42) ē̠ta-dyaju̠-ryaju̍ rē̠ta dē̠ta-dyaju̍ḥ ।
43) yaju̍ rapaśya-nnapaśya̠n̠. yaju̠-ryaju̍ rapaśyann ।
44) a̠pa̠śya̠-nnōja̠ ōjō̍ 'paśya-nnapaśya̠-nnōja̍ḥ ।
45) ōjō̎ 'sya̠syōja̠ ōjō̍ 'si ।
46) a̠si̠ saha̠-ssahō̎ 'syasi̠ saha̍ḥ ।
47) sahō̎ 'syasi̠ saha̠-ssahō̍ 'si ।
48) a̠si̠ bala̠-mbala̍ masyasi̠ bala̎m ।
49) bala̍ masyasi̠ bala̠-mbala̍ masi ।
50) a̠si̠ bhrājō̠ bhrājō̎ 'syasi̠ bhrāja̍ḥ ।
॥ 9 ॥ (50/59)
1) bhrājō̎ 'syasi̠ bhrājō̠ bhrājō̍ 'si ।
2) a̠si̠ dē̠vānā̎-ndē̠vānā̍ masyasi dē̠vānā̎m ।
3) dē̠vānā̠-ndhāma̠ dhāma̍ dē̠vānā̎-ndē̠vānā̠-ndhāma̍ ।
4) dhāma̠ nāma̠ nāma̠ dhāma̠ dhāma̠ nāma̍ ।
5) nāmā̎syasi̠ nāma̠ nāmā̍si ।
6) a̠si̠ viśva̠ṃ viśva̍ masyasi̠ viśva̎m ।
7) viśva̍ masyasi̠ viśva̠ṃ viśva̍ masi ।
8) a̠si̠ vi̠śvāyu̍-rvi̠śvāyu̍ rasyasi vi̠śvāyu̍ḥ ।
9) vi̠śvāyu̠-ssarva̠gṃ̠ sarva̍ṃ vi̠śvāyu̍-rvi̠śvāyu̠-ssarva̎m ।
9) vi̠śvāyu̠riti̍ vi̠śva - ā̠yu̠ḥ ।
10) sarva̍ masyasi̠ sarva̠gṃ̠ sarva̍ masi ।
11) a̠si̠ sa̠rvāyu̍-ssa̠rvāyu̍ rasyasi sa̠rvāyu̍ḥ ।
12) sa̠rvāyu̍ rabhi̠bhū ra̍bhi̠bhū-ssa̠rvāyu̍-ssa̠rvāyu̍ rabhi̠bhūḥ ।
12) sa̠rvāyu̠riti̍ sa̠rva - ā̠yu̠ḥ ।
13) a̠bhi̠bhū ritī tya̍bhi̠bhū ra̍bhi̠bhū riti̍ ।
13) a̠bhi̠bhūritya̍bhi - bhūḥ ।
14) iti̠ vāva vāvē tīti̠ vāva ।
15) vāva dē̠vā dē̠vā vāva vāva dē̠vāḥ ।
16) dē̠vā asu̍rāṇā̠ masu̍rāṇā-ndē̠vā dē̠vā asu̍rāṇām ।
17) asu̍rāṇā̠ mōja̠ ōjō 'su̍rāṇā̠ masu̍rāṇā̠ mōja̍ḥ ।
18) ōjō̠ bala̠-mbala̠ mōja̠ ōjō̠ bala̎m ।
19) bala̍ mindri̠ya mi̍ndri̠ya-mbala̠-mbala̍ mindri̠yam ।
20) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
21) vī̠rya̍-mpra̠jā-mpra̠jāṃ vī̠rya̍ṃ vī̠rya̍-mpra̠jām ।
22) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
22) pra̠jāmiti̍ pra - jām ।
23) pa̠śū na̍vṛñjatā vṛñjata pa̠śū-npa̠śū na̍vṛñjata ।
24) a̠vṛ̠ñja̠ta̠ ya-dyada̍vṛñjatā vṛñjata̠ yat ।
25) ya-dgā̍ya̠trī gā̍ya̠trī ya-dya-dgā̍ya̠trī ।
26) gā̠ya̠ trya̍pa̠kramyā̍ pa̠kramya̍ gāya̠trī gā̍ya̠ trya̍pa̠kramya̍ ।
27) a̠pa̠kramyā ti̍ṣṭha̠ dati̍ṣṭha dapa̠kramyā̍ pa̠kramyā ti̍ṣṭhat ।
27) a̠pa̠kramyētya̍pa - kramya̍ ।
28) ati̍ṣṭha̠-ttasmā̠-ttasmā̠ dati̍ṣṭha̠ dati̍ṣṭha̠-ttasmā̎t ।
29) tasmā̍ dē̠tā mē̠tā-ntasmā̠-ttasmā̍ dē̠tām ।
30) ē̠tā-ṅgā̍ya̠trī gā̍ya̠ tryē̍tā mē̠tā-ṅgā̍ya̠trī ।
31) gā̠ya̠trītīti̍ gāya̠trī gā̍ya̠trīti̍ ।
32) itīṣṭi̠ miṣṭi̠ mitītīṣṭi̎m ।
33) iṣṭi̍ māhu rāhu̠ riṣṭi̠ miṣṭi̍ māhuḥ ।
34) ā̠hu̠-ssa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠ra ā̍hu rāhu-ssaṃvathsa̠raḥ ।
35) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai ।
35) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
36) vai gā̍ya̠trī gā̍ya̠trī vai vai gā̍ya̠trī ।
37) gā̠ya̠trī sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō gā̍ya̠trī gā̍ya̠trī sa̍ṃvathsa̠raḥ ।
38) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai ।
38) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
39) vai ta-tta-dvai vai tat ।
40) tada̍pa̠kramyā̍ pa̠kramya̠ ta-ttada̍pa̠kramya̍ ।
41) a̠pa̠kramyā̍ tiṣṭha datiṣṭha dapa̠kramyā̍ pa̠kramyā̍ tiṣṭhat ।
41) a̠pa̠kramyētya̍pa - kramya̍ ।
42) a̠ti̠ṣṭha̠-dya-dyada̍tiṣṭha datiṣṭha̠-dyat ।
43) yadē̠ta yai̠tayā̠ ya-dyadē̠tayā̎ ।
44) ē̠tayā̍ dē̠vā dē̠vā ē̠ta yai̠tayā̍ dē̠vāḥ ।
45) dē̠vā asu̍rāṇā̠ masu̍rāṇā-ndē̠vā dē̠vā asu̍rāṇām ।
46) asu̍rāṇā̠ mōja̠ ōjō 'su̍rāṇā̠ masu̍rāṇā̠ mōja̍ḥ ।
47) ōjō̠ bala̠-mbala̠ mōja̠ ōjō̠ bala̎m ।
48) bala̍ mindri̠ya mi̍ndri̠ya-mbala̠-mbala̍ mindri̠yam ।
49) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
50) vī̠rya̍-mpra̠jā-mpra̠jāṃ vī̠rya̍ṃ vī̠rya̍-mpra̠jām ।
॥ 10 ॥ (50/58)
1) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
1) pra̠jāmiti̍ pra - jām ।
2) pa̠śū navṛ̍ñja̠tā vṛ̍ñjata pa̠śū-npa̠śū navṛ̍ñjata ।
3) avṛ̍ñjata̠ tasmā̠-ttasmā̠ davṛ̍ñja̠tā vṛ̍ñjata̠ tasmā̎t ।
4) tasmā̍ dē̠tā mē̠tā-ntasmā̠-ttasmā̍ dē̠tām ।
5) ē̠tāgṃ sa̍ṃva̠rga-ssa̍ṃva̠rga ē̠tā mē̠tāgṃ sa̍ṃva̠rgaḥ ।
6) sa̠ṃva̠rga itīti̍ saṃva̠rga-ssa̍ṃva̠rga iti̍ ।
6) sa̠ṃva̠rga iti̍ saṃ - va̠rgaḥ ।
7) itīṣṭi̠ miṣṭi̠ mitītīṣṭi̎m ।
8) iṣṭi̍ māhu rāhu̠ riṣṭi̠ miṣṭi̍ māhuḥ ।
9) ā̠hu̠-ryō ya ā̍hu rāhu̠-ryaḥ ।
10) yō bhrātṛ̍vyavā̠-nbhrātṛ̍vyavā̠n̠. yō yō bhrātṛ̍vyavān ।
11) bhrātṛ̍vyavā̠-nthsyā-thsyā-dbhrātṛ̍vyavā̠-nbhrātṛ̍vyavā̠-nthsyāt ।
11) bhrātṛ̍vyavā̠niti̠ bhrātṛ̍vya - vā̠n ।
12) syā-thsa sa syā-thsyā-thsaḥ ।
13) sa spardha̍māna̠-sspardha̍māna̠-ssa sa spardha̍mānaḥ ।
14) spardha̍māna ē̠tayai̠tayā̠ spardha̍māna̠-sspardha̍māna ē̠tayā̎ ।
15) ē̠ta yēṣṭyēṣṭ yai̠ta yai̠ta yēṣṭyā̎ ।
16) iṣṭyā̍ yajēta yajē̠tē ṣṭyēṣṭyā̍ yajēta ।
17) ya̠jē̠tā̠gnayē̠ 'gnayē̍ yajēta yajētā̠gnayē̎ ।
18) a̠gnayē̍ saṃva̠rgāya̍ saṃva̠rgāyā̠gnayē̠ 'gnayē̍ saṃva̠rgāya̍ ।
19) sa̠ṃva̠rgāya̍ purō̠ḍāśa̍-mpurō̠ḍāśagṃ̍ saṃva̠rgāya̍ saṃva̠rgāya̍ purō̠ḍāśa̎m ।
19) sa̠ṃva̠rgāyēti̍ saṃ - va̠rgāya̍ ।
20) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
21) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
21) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
22) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
23) va̠pē̠-tta-ntaṃ va̍pē-dvapē̠-ttam ।
24) tagṃ śṛ̠tagṃ śṛ̠ta-nta-ntagṃ śṛ̠tam ।
25) śṛ̠ta māsa̍nna̠ māsa̍nnagṃ śṛ̠tagṃ śṛ̠ta māsa̍nnam ।
26) āsa̍nna mē̠tē nai̠tē nāsa̍nna̠ māsa̍nna mē̠tēna̍ ।
26) āsa̍nna̠mityā - sa̠nna̠m ।
27) ē̠tēna̠ yaju̍ṣā̠ yaju̍ṣai̠tē nai̠tēna̠ yaju̍ṣā ।
28) yaju̍ṣā̠ 'bhya̍bhi yaju̍ṣā̠ yaju̍ṣā̠ 'bhi ।
29) a̠bhi mṛ̍śē-nmṛśē da̠bhya̍bhi mṛ̍śēt ।
30) mṛ̠śē̠ dōja̠ ōjō̍ mṛśē-nmṛśē̠ dōja̍ḥ ।
31) ōja̍ ē̠vaivauja̠ ōja̍ ē̠va ।
32) ē̠va bala̠-mbala̍ mē̠vaiva bala̎m ।
33) bala̍ mindri̠ya mi̍ndri̠ya-mbala̠-mbala̍ mindri̠yam ।
34) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
35) vī̠rya̍-mpra̠jā-mpra̠jāṃ vī̠rya̍ṃ vī̠rya̍-mpra̠jām ।
36) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
36) pra̠jāmiti̍ pra - jām ।
37) pa̠śū-nbhrātṛ̍vyasya̠ bhrātṛ̍vyasya pa̠śū-npa̠śū-nbhrātṛ̍vyasya ।
38) bhrātṛ̍vyasya vṛṅktē vṛṅktē̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya vṛṅktē ।
39) vṛ̠ṅktē̠ bhava̍ti̠ bhava̍ti vṛṅktē vṛṅktē̠ bhava̍ti ।
40) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
41) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
42) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
43) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
44) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
45) bha̠va̠tīti̍ bhavati ।
॥ 11 ॥ (45/52)
॥ a. 3 ॥
1) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
2) pra̠jā iti̍ pra - jāḥ ।
3) a̠sṛ̠ja̠ta̠ tā stā a̍sṛjatā sṛjata̠ tāḥ ।
4) tā a̍smā dasmā̠-ttā stā a̍smāt ।
5) a̠smā̠-thsṛ̠ṣṭā-ssṛ̠ṣṭā a̍smā dasmā-thsṛ̠ṣṭāḥ ।
6) sṛ̠ṣṭāḥ parā̍chī̠ḥ parā̍chī-ssṛ̠ṣṭā-ssṛ̠ṣṭāḥ parā̍chīḥ ।
7) parā̍chī rāya-nnāya̠-nparā̍chī̠ḥ parā̍chī rāyann ।
8) ā̠ya̠-ntā stā ā̍ya-nnāya̠-ntāḥ ।
9) tā yatra̠ yatra̠ tā stā yatra̍ ।
10) yatrā va̍sa̠-nnava̍sa̠n̠. yatra̠ yatrā va̍sann ।
11) ava̍sa̠-ntata̠ statō 'va̍sa̠-nnava̍sa̠-ntata̍ḥ ।
12) tatō̍ ga̠rmu-dga̠rmu-ttata̠ statō̍ ga̠rmut ।
13) ga̠rmu dudu-dga̠rmu-dga̠rmu dut ।
14) uda̍ tiṣṭha datiṣṭha̠ dudu da̍tiṣṭhat ।
15) a̠ti̠ṣṭha̠-ttā stā a̍tiṣṭha datiṣṭha̠-ttāḥ ।
16) tā bṛha̠spati̠-rbṛha̠spati̠ stā stā bṛha̠spati̍ḥ ।
17) bṛha̠spati̍ścha cha̠ bṛha̠spati̠-rbṛha̠spati̍ścha ।
18) chā̠nvavai̍tā ma̠nvavai̍tā-ñcha chā̠nvavai̍tām ।
19) a̠nvavai̍tā̠gṃ̠ sa sō̎ 'nvavai̍tā ma̠nvavai̍tā̠gṃ̠ saḥ ।
19) a̠nvavai̍tā̠mitya̍nu - avai̍tām ।
20) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
21) a̠bra̠vī̠-dbṛha̠spati̠-rbṛha̠spati̍ rabravī dabravī̠-dbṛha̠spati̍ḥ ।
22) bṛha̠spati̍ ra̠nayā̠ 'nayā̠ bṛha̠spati̠-rbṛha̠spati̍ ra̠nayā̎ ।
23) a̠nayā̎ tvā tvā̠ 'nayā̠ 'nayā̎ tvā ।
24) tvā̠ pra pra tvā̎ tvā̠ pra ।
25) pra ti̍ṣṭhāni tiṣṭhāni̠ pra pra ti̍ṣṭhāni ।
26) ti̠ṣṭhā̠ nyathātha̍ tiṣṭhāni tiṣṭhā̠ nyatha̍ ।
27) atha̍ tvā̠ tvā 'thātha̍ tvā ।
28) tvā̠ pra̠jāḥ pra̠jā stvā̎ tvā pra̠jāḥ ।
29) pra̠jā u̠pāva̍rthsya ntyu̠pāva̍rthsyanti pra̠jāḥ pra̠jā u̠pāva̍rthsyanti ।
29) pra̠jā iti̍ pra - jāḥ ।
30) u̠pāva̍rthsya̠ntītī tyu̠pāva̍rthsya ntyu̠pāva̍rthsya̠ntīti̍ ।
30) u̠pāva̍rthsya̠ntītyu̍pa - āva̍rthsyanti ।
31) iti̠ ta-nta mitīti̠ tam ।
32) ta-mpra pra ta-nta-mpra ।
33) prāti̍ṣṭha datiṣṭha̠-tpra prāti̍ṣṭhat ।
34) a̠ti̠ṣṭha̠-ttata̠ statō̍ 'tiṣṭha datiṣṭha̠-ttata̍ḥ ।
35) tatō̠ vai vai tata̠ statō̠ vai ।
36) vai pra̠jāpa̍ti-mpra̠jāpa̍ti̠ṃ vai vai pra̠jāpa̍tim ।
37) pra̠jāpa̍ti-mpra̠jāḥ pra̠jāḥ pra̠jāpa̍ti-mpra̠jāpa̍ti-mpra̠jāḥ ।
37) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
38) pra̠jā u̠pāva̍rtantō̠ pāva̍rtanta pra̠jāḥ pra̠jā u̠pāva̍rtanta ।
38) pra̠jā iti̍ pra - jāḥ ।
39) u̠pāva̍rtanta̠ yō ya u̠pāva̍rtantō̠ pāva̍rtanta̠ yaḥ ।
39) u̠pāva̍rta̠ntētyu̍pa - āva̍rtanta ।
40) yaḥ pra̠jākā̍maḥ pra̠jākā̍mō̠ yō yaḥ pra̠jākā̍maḥ ।
41) pra̠jākā̍ma̠-ssyā-thsyā-tpra̠jākā̍maḥ pra̠jākā̍ma̠-ssyāt ।
41) pra̠jākā̍ma̠ iti̍ pra̠jā - kā̠ma̠ḥ ।
42) syā-ttasmai̠ tasmai̠ syā-thsyā-ttasmai̎ ।
43) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
44) ē̠ta-mprā̍jāpa̠tya-mprā̍jāpa̠tya mē̠ta mē̠ta-mprā̍jāpa̠tyam ।
45) prā̠jā̠pa̠tya-ṅgā̎rmu̠ta-ṅgā̎rmu̠ta-mprā̍jāpa̠tya-mprā̍jāpa̠tya-ṅgā̎rmu̠tam ।
45) prā̠jā̠pa̠tyamiti̍ prājā - pa̠tyam ।
46) gā̠rmu̠ta-ñcha̠ru-ñcha̠ru-ṅgā̎rmu̠ta-ṅgā̎rmu̠ta-ñcha̠rum ।
47) cha̠ru-nni-rṇi ścha̠ru-ñcha̠ru-nniḥ ।
48) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
49) va̠pē̠-tpra̠jāpa̍ti-mpra̠jāpa̍tiṃ vapē-dvapē-tpra̠jāpa̍tim ।
50) pra̠jāpa̍ti mē̠vaiva pra̠jāpa̍ti-mpra̠jāpa̍ti mē̠va ।
50) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
॥ 12 ॥ (50/61)
1) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
2) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
3) bhā̠ga̠dhēyē̠nō pōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
3) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
4) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
5) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
6) sa ē̠vaiva sa sa ē̠va ।
7) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
8) a̠smai̠ pra̠jā-mpra̠jā ma̍smā asmai pra̠jām ।
9) pra̠jā-mpra pra pra̠jā-mpra̠jā-mpra ।
9) pra̠jāmiti̍ pra - jām ।
10) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
11) ja̠na̠ya̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rjanayati janayati pra̠jāpa̍tiḥ ।
12) pra̠jāpa̍tiḥ pa̠śū-npa̠śū-npra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pa̠śūn ।
12) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
13) pa̠śū na̍sṛjatā sṛjata pa̠śū-npa̠śū na̍sṛjata ।
14) a̠sṛ̠ja̠ta̠ tē tē̍ 'sṛjatā sṛjata̠ tē ।
15) tē̎ 'smā dasmā̠-ttē tē̎ 'smāt ।
16) a̠smā̠-thsṛ̠ṣṭā-ssṛ̠ṣṭā a̍smā dasmā-thsṛ̠ṣṭāḥ ।
17) sṛ̠ṣṭāḥ parā̎mcha̠ḥ parā̎mcha-ssṛ̠ṣṭā-ssṛ̠ṣṭāḥ parā̎mchaḥ ।
18) parā̎mcha āya-nnāya̠-nparā̎mcha̠ḥ parā̎mcha āyann ।
19) ā̠ya̠-ntē ta ā̍ya-nnāya̠-ntē ।
20) tē yatra̠ yatra̠ tē tē yatra̍ ।
21) yatrā va̍sa̠-nnava̍sa̠n̠. yatra̠ yatrā va̍sann ।
22) ava̍sa̠-ntata̠ statō 'va̍sa̠-nnava̍sa̠-ntata̍ḥ ।
23) tatō̍ ga̠rmu-dga̠rmu-ttata̠ statō̍ ga̠rmut ।
24) ga̠rmu dudu-dga̠rmu-dga̠rmu dut ।
25) uda̍tiṣṭha datiṣṭha̠ dudu da̍tiṣṭhat ।
26) a̠ti̠ṣṭha̠-ttāg stā na̍tiṣṭha datiṣṭha̠-ttān ।
27) tā-npū̠ṣā pū̠ṣā tāg stā-npū̠ṣā ।
28) pū̠ṣā cha̍ cha pū̠ṣā pū̠ṣā cha̍ ।
29) chā̠nvavai̍tā ma̠nvavai̍tā-ñcha chā̠nvavai̍tām ।
30) a̠nvavai̍tā̠gṃ̠ sa sō̎ 'nvavai̍tā ma̠nvavai̍tā̠gṃ̠ saḥ ।
30) a̠nvavai̍tā̠mitya̍nu - avai̍tām ।
31) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
32) a̠bra̠vī̠-tpū̠ṣā pū̠ṣā 'bra̍vī dabravī-tpū̠ṣā ।
33) pū̠ṣā 'nayā̠ 'nayā̍ pū̠ṣā pū̠ṣā 'nayā̎ ।
34) a̠nayā̍ mā mā̠ 'nayā̠ 'nayā̍ mā ।
35) mā̠ pra pra mā̍ mā̠ pra ।
36) pra ti̍ṣṭha tiṣṭha̠ pra pra ti̍ṣṭha ।
37) ti̠ṣṭhāthātha̍ tiṣṭha ti̠ṣṭhātha̍ ।
38) atha̍ tvā̠ tvā 'thātha̍ tvā ।
39) tvā̠ pa̠śava̍ḥ pa̠śava̍ stvā tvā pa̠śava̍ḥ ।
40) pa̠śava̍ u̠pāva̍rthsya ntyu̠pāva̍rthsyanti pa̠śava̍ḥ pa̠śava̍ u̠pāva̍rthsyanti ।
41) u̠pāva̍rthsya̠ntītī tyu̠pāva̍rthsya ntyu̠pāva̍rthsya̠ntīti̍ ।
41) u̠pāva̍rthsya̠ntītyu̍pa - āva̍rthsyanti ।
42) iti̠ mā-mmā mitīti̠ mām ।
43) mā-mpra pra mā-mmā-mpra ।
44) pra ti̍ṣṭha tiṣṭha̠ pra pra ti̍ṣṭha ।
45) ti̠ṣṭhē tīti̍ tiṣṭha ti̠ṣṭhē ti̍ ।
46) iti̠ sōma̠-ssōma̠ itīti̠ sōma̍ḥ ।
47) sōmō̎ 'bravī dabravī̠-thsōma̠-ssōmō̎ 'bravīt ।
48) a̠bra̠vī̠-nmama̠ mamā̎bravī dabravī̠-nmama̍ ।
49) mama̠ vai vai mama̠ mama̠ vai ।
50) vā a̍kṛṣṭapa̠chya ma̍kṛṣṭapa̠chyaṃ vai vā a̍kṛṣṭapa̠chyam ।
॥ 13 ॥ (50/55)
1) a̠kṛ̠ṣṭa̠pa̠chya mitī tya̍kṛṣṭapa̠chya ma̍kṛṣṭapa̠chya miti̍ ।
1) a̠kṛ̠ṣṭa̠pa̠chyamitya̍kṛṣṭa - pa̠chyam ।
2) ityu̠bhā vu̠bhā vitī tyu̠bhau ।
3) u̠bhau vā̎ṃ vā mu̠bhā vu̠bhau vā̎m ।
4) vā̠-mpra pra vā̎ṃ vā̠-mpra ।
5) pra ti̍ṣṭhāni tiṣṭhāni̠ pra pra ti̍ṣṭhāni ।
6) ti̠ṣṭhā̠nītīti̍ tiṣṭhāni tiṣṭhā̠nīti̍ ।
7) itya̍bravī dabravī̠ ditī tya̍bravīt ।
8) a̠bra̠vī̠-ttau tā va̍bravī dabravī̠-ttau ।
9) tau pra pra tau tau pra ।
10) prāti̍ṣṭha datiṣṭha̠-tpra prāti̍ṣṭhat ।
11) a̠ti̠ṣṭha̠-ttata̠ statō̍ 'tiṣṭha datiṣṭha̠-ttata̍ḥ ।
12) tatō̠ vai vai tata̠ statō̠ vai ।
13) vai pra̠jāpa̍ti-mpra̠jāpa̍ti̠ṃ vai vai pra̠jāpa̍tim ।
14) pra̠jāpa̍ti-mpa̠śava̍ḥ pa̠śava̍ḥ pra̠jāpa̍ti-mpra̠jāpa̍ti-mpa̠śava̍ḥ ।
14) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
15) pa̠śava̍ u̠pāva̍rtantō̠ pāva̍rtanta pa̠śava̍ḥ pa̠śava̍ u̠pāva̍rtanta ।
16) u̠pāva̍rtanta̠ yō ya u̠pāva̍rtantō̠ pāva̍rtanta̠ yaḥ ।
16) u̠pāva̍rta̠ntētyu̍pa - āva̍rtanta ।
17) yaḥ pa̠śukā̍maḥ pa̠śukā̍mō̠ yō yaḥ pa̠śukā̍maḥ ।
18) pa̠śukā̍ma̠-ssyā-thsyā-tpa̠śukā̍maḥ pa̠śukā̍ma̠-ssyāt ।
18) pa̠śukā̍ma̠ iti̍ pa̠śu - kā̠ma̠ḥ ।
19) syā-ttasmai̠ tasmai̠ syā-thsyā-ttasmai̎ ।
20) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
21) ē̠tagṃ sō̍māpau̠ṣṇagṃ sō̍māpau̠ṣṇa mē̠ta mē̠tagṃ sō̍māpau̠ṣṇam ।
22) sō̠mā̠pau̠ṣṇa-ṅgā̎rmu̠ta-ṅgā̎rmu̠tagṃ sō̍māpau̠ṣṇagṃ sō̍māpau̠ṣṇa-ṅgā̎rmu̠tam ।
22) sō̠mā̠pau̠ṣṇamiti̍ sōmā - pau̠ṣṇam ।
23) gā̠rmu̠ta-ñcha̠ru-ñcha̠ru-ṅgā̎rmu̠ta-ṅgā̎rmu̠ta-ñcha̠rum ।
24) cha̠ru-nni-rṇi ścha̠ru-ñcha̠ru-nniḥ ।
25) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
26) va̠pē̠-thsō̠mā̠pū̠ṣaṇau̍ sōmāpū̠ṣaṇau̍ vapē-dvapē-thsōmāpū̠ṣaṇau̎ ।
27) sō̠mā̠pū̠ṣaṇā̍ vē̠vaiva sō̍māpū̠ṣaṇau̍ sōmāpū̠ṣaṇā̍ vē̠va ।
27) sō̠mā̠pū̠ṣaṇā̠viti̍ sōmā - pū̠ṣaṇau̎ ।
28) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
29) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
30) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
30) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
31) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
32) dhā̠va̠ti̠ tau tau dhā̍vati dhāvati̠ tau ।
33) tā vē̠vaiva tau tā vē̠va ।
34) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
35) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn ।
36) pa̠śū-npra pra pa̠śū-npa̠śū-npra ।
37) pra ja̍nayatō janayata̠ḥ pra pra ja̍nayataḥ ।
38) ja̠na̠ya̠ta̠-ssōma̠-ssōmō̍ janayatō janayata̠-ssōma̍ḥ ।
39) sōmō̠ vai vai sōma̠-ssōmō̠ vai ।
40) vai rē̍tō̠dhā rē̍tō̠dhā vai vai rē̍tō̠dhāḥ ।
41) rē̠tō̠dhāḥ pū̠ṣā pū̠ṣā rē̍tō̠dhā rē̍tō̠dhāḥ pū̠ṣā ।
41) rē̠tō̠dhā iti̍ rētaḥ - dhāḥ ।
42) pū̠ṣā pa̍śū̠nā-mpa̍śū̠nā-mpū̠ṣā pū̠ṣā pa̍śū̠nām ।
43) pa̠śū̠nā-mpra̍janayi̠tā pra̍janayi̠tā pa̍śū̠nā-mpa̍śū̠nā-mpra̍janayi̠tā ।
44) pra̠ja̠na̠yi̠tā sōma̠-ssōma̍ḥ prajanayi̠tā pra̍janayi̠tā sōma̍ḥ ।
44) pra̠ja̠na̠yi̠tēti̍ pra - ja̠na̠yi̠tā ।
45) sōma̍ ē̠vaiva sōma̠-ssōma̍ ē̠va ।
46) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
47) a̠smai̠ rētō̠ rētō̎ 'smā asmai̠ rēta̍ḥ ।
48) rētō̠ dadhā̍ti̠ dadhā̍ti̠ rētō̠ rētō̠ dadhā̍ti ।
49) dadhā̍ti pū̠ṣā pū̠ṣā dadhā̍ti̠ dadhā̍ti pū̠ṣā ।
50) pū̠ṣā pa̠śū-npa̠śū-npū̠ṣā pū̠ṣā pa̠śūn ।
51) pa̠śū-npra pra pa̠śū-npa̠śū-npra ।
52) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
53) ja̠na̠ya̠tīti̍ janayati ।
॥ 14 ॥ (53/62)
॥ a. 4 ॥
1) agnē̠ gōbhi̠-rgōbhi̠ ragnē 'gnē̠ gōbhi̍ḥ ।
2) gōbhi̍-rnō nō̠ gōbhi̠-rgōbhi̍-rnaḥ ।
3) na̠ ā nō̍ na̠ ā ।
4) ā ga̍hi ga̠hyā ga̍hi ।
5) ga̠hīndō̠ indō̍ gahi ga̠hīndō̎ ।
6) indō̍ pu̠ṣṭyā pu̠ṣṭyēndō̠ indō̍ pu̠ṣṭyā ।
6) indō̠ itīndō̎ ।
7) pu̠ṣṭyā ju̍ṣasva juṣasva pu̠ṣṭyā pu̠ṣṭyā ju̍ṣasva ।
8) ju̠ṣa̠sva̠ nō̠ nō̠ ju̠ṣa̠sva̠ ju̠ṣa̠sva̠ na̠ḥ ।
9) na̠ iti̍ naḥ ।
10) indrō̍ dha̠rtā dha̠rtēndra̠ indrō̍ dha̠rtā ।
11) dha̠rtā gṛ̠hēṣu̍ gṛ̠hēṣu̍ dha̠rtā dha̠rtā gṛ̠hēṣu̍ ।
12) gṛ̠hēṣu̍ nō nō gṛ̠hēṣu̍ gṛ̠hēṣu̍ naḥ ।
13) na̠ iti̍ naḥ ।
14) sa̠vi̠tā yō ya-ssa̍vi̠tā sa̍vi̠tā yaḥ ।
15) ya-ssa̍ha̠sriya̍-ssaha̠sriyō̠ yō ya-ssa̍ha̠sriya̍ḥ ।
16) sa̠ha̠sriya̠-ssa sa sa̍ha̠sriya̍-ssaha̠sriya̠-ssaḥ ।
17) sa nō̍ na̠-ssa sa na̍ḥ ।
18) nō̠ gṛ̠hēṣu̍ gṛ̠hēṣu̍ nō nō gṛ̠hēṣu̍ ।
19) gṛ̠hēṣu̍ rāraṇa-drāraṇa-dgṛ̠hēṣu̍ gṛ̠hēṣu̍ rāraṇat ।
20) rā̠ra̠ṇa̠diti̍ rāraṇat ।
21) ā pū̠ṣā pū̠ṣā ''pū̠ṣā ।
22) pū̠ṣā ē̎tvētu pū̠ṣā pū̠ṣā ē̍tu ।
23) ē̠tvaitvē̠tvā ।
24) ā vasu̠ vasvā vasu̍ ।
25) vasviti̠ vasu̍ ।
26) dhā̠tā da̍dātu dadātu dhā̠tā dhā̠tā da̍dātu ।
27) da̠dā̠tu̠ nō̠ nō̠ da̠dā̠tu̠ da̠dā̠tu̠ na̠ḥ ।
28) nō̠ ra̠yigṃ ra̠yi-nnō̍ nō ra̠yim ।
29) ra̠yi mīśā̍na̠ īśā̍nō ra̠yigṃ ra̠yi mīśā̍naḥ ।
30) īśā̍nō̠ jaga̍tō̠ jaga̍ta̠ īśā̍na̠ īśā̍nō̠ jaga̍taḥ ।
31) jaga̍ta̠ spati̠ṣ pati̠-rjaga̍tō̠ jaga̍ta̠ spati̍ḥ ।
32) pati̠riti̠ pati̍ḥ ।
33) sa nō̍ na̠-ssa sa na̍ḥ ।
34) na̠ḥ pū̠rṇēna̍ pū̠rṇēna̍ nō naḥ pū̠rṇēna̍ ।
35) pū̠rṇēna̍ vāvana-dvāvana-tpū̠rṇēna̍ pū̠rṇēna̍ vāvanat ।
36) vā̠va̠na̠diti̍ vāvanat ।
37) tvaṣṭā̠ yō yastvaṣṭā̠ tvaṣṭā̠ yaḥ ।
38) yō vṛ̍ṣa̠bhō vṛ̍ṣa̠bhō yō yō vṛ̍ṣa̠bhaḥ ।
39) vṛ̠ṣa̠bhō vṛṣā̠ vṛṣā̍ vṛṣa̠bhō vṛ̍ṣa̠bhō vṛṣā̎ ।
40) vṛṣā̠ sa sa vṛṣā̠ vṛṣā̠ saḥ ।
41) sa nō̍ na̠-ssa sa na̍ḥ ।
42) nō̠ gṛ̠hēṣu̍ gṛ̠hēṣu̍ nō nō gṛ̠hēṣu̍ ।
43) gṛ̠hēṣu̍ rāraṇa-drāraṇa-dgṛ̠hēṣu̍ gṛ̠hēṣu̍ rāraṇat ।
44) rā̠ra̠ṇa̠diti̍ rāraṇat ।
45) sa̠hasrē̍ṇā̠ yutē̍nā̠ yutē̍na sa̠hasrē̍ṇa sa̠hasrē̍ṇā̠ yutē̍na ।
46) a̠yutē̍na cha chā̠yutē̍nā̠ yutē̍na cha ।
47) chēti̍ cha ।
48) yēna̍ dē̠vā dē̠vā yēna̠ yēna̍ dē̠vāḥ ।
49) dē̠vā a̠mṛta̍ ma̠mṛta̍-ndē̠vā dē̠vā a̠mṛta̎m ।
50) a̠mṛta̍-ndī̠rgha-ndī̠rgha ma̠mṛta̍ ma̠mṛta̍-ndī̠rgham ।
॥ 15 ॥ (50/51)
1) dī̠rghagg śrava̠-śśravō̍ dī̠rgha-ndī̠rghagg śrava̍ḥ ।
2) śravō̍ di̠vi di̠vi śrava̠-śśravō̍ di̠vi ।
3) di̠vyaira̍ya̠ ntaira̍yanta di̠vi di̠vyaira̍yanta ।
4) aira̍ya̠ntētyaira̍yanta ।
5) rāya̍ spōṣa pōṣa̠ rāyō̠ rāya̍ spōṣa ।
6) pō̠ṣa̠ tva-ntva-mpō̍ṣa pōṣa̠ tvam ।
7) tva ma̠smabhya̍ ma̠smabhya̠-ntva-ntva ma̠smabhya̎m ।
8) a̠smabhya̠-ṅgavā̠-ṅgavā̍ ma̠smabhya̍ ma̠smabhya̠-ṅgavā̎m ।
8) a̠smabhya̠mitya̠sma - bhya̠m ।
9) gavā̎-ṅku̠lmi-ṅku̠lmi-ṅgavā̠-ṅgavā̎-ṅku̠lmim ।
10) ku̠lmi-ñjī̠vasē̍ jī̠vasē̍ ku̠lmi-ṅku̠lmi-ñjī̠vasē̎ ।
11) jī̠vasa̠ ā jī̠vasē̍ jī̠vasa̠ ā ।
12) ā yu̍vasva yuva̠svā yu̍vasva ।
13) yu̠va̠svēti̍ yuvasva ।
14) a̠gni-rgṛ̠hapa̍ti-rgṛ̠hapa̍ti ra̠gni ra̠gni-rgṛ̠hapa̍tiḥ ।
15) gṛ̠hapa̍ti̠-ssōma̠-ssōmō̍ gṛ̠hapa̍ti-rgṛ̠hapa̍ti̠-ssōma̍ḥ ।
15) gṛ̠hapa̍ti̠riti̍ gṛ̠ha - pa̠ti̠ḥ ।
16) sōmō̍ viśva̠vani̍-rviśva̠vani̠-ssōma̠-ssōmō̍ viśva̠vani̍ḥ ।
17) vi̠śva̠vani̍-ssavi̠tā sa̍vi̠tā vi̍śva̠vani̍-rviśva̠vani̍-ssavi̠tā ।
17) vi̠śva̠vani̠riti̍ viśva - vani̍ḥ ।
18) sa̠vi̠tā su̍mē̠dhā-ssu̍mē̠dhā-ssa̍vi̠tā sa̍vi̠tā su̍mē̠dhāḥ ।
19) su̠mē̠dhā-ssvāhā̠ svāhā̍ sumē̠dhā-ssu̍mē̠dhā-ssvāhā̎ ।
19) su̠mē̠dhā iti̍ su - mē̠dhāḥ ।
20) svāhēti̠ svāhā̎ ।
21) agnē̍ gṛhapatē gṛhapa̠tē 'gnē 'gnē̍ gṛhapatē ।
22) gṛ̠ha̠pa̠tē̠ yō yō gṛ̍hapatē gṛhapatē̠ yaḥ ।
22) gṛ̠ha̠pa̠ta̠ iti̍ gṛha - pa̠tē̠ ।
23) ya stē̍ tē̠ yō ya stē̎ ।
24) tē̠ ghṛtyō̠ ghṛtya̍ stē tē̠ ghṛtya̍ḥ ।
25) ghṛtyō̍ bhā̠gō bhā̠gō ghṛtyō̠ ghṛtyō̍ bhā̠gaḥ ।
26) bhā̠ga stēna̠ tēna̍ bhā̠gō bhā̠ga stēna̍ ।
27) tēna̠ saha̠-ssaha̠ stēna̠ tēna̠ saha̍ḥ ।
28) saha̠ ōja̠ ōja̠-ssaha̠-ssaha̠ ōja̍ḥ ।
29) ōja̍ ā̠krama̍māṇāyā̠ krama̍māṇā̠yauja̠ ōja̍ ā̠krama̍māṇāya ।
30) ā̠krama̍māṇāya dhēhi dhēhyā̠ krama̍māṇāyā̠ krama̍māṇāya dhēhi ।
30) ā̠krama̍māṇā̠yētyā̎ - krama̍māṇāya ।
31) dhē̠hi̠ śraiṣṭhyā̠ch Chraiṣṭhyā̎-ddhēhi dhēhi̠ śraiṣṭhyā̎t ।
32) śraiṣṭhyā̎-tpa̠thaḥ pa̠tha-śśraiṣṭhyā̠ch Chraiṣṭhyā̎-tpa̠thaḥ ।
33) pa̠thō mā mā pa̠thaḥ pa̠thō mā ।
34) mā yō̍ṣaṃ yōṣa̠-mmā mā yō̍ṣam ।
35) yō̠ṣa̠-mmū̠rdhā mū̠rdhā yō̍ṣaṃ yōṣa-mmū̠rdhā ।
36) mū̠rdhā bhū̍yāsa-mbhūyāsa-mmū̠rdhā mū̠rdhā bhū̍yāsam ।
37) bhū̠yā̠sa̠gg̠ svāhā̠ svāhā̍ bhūyāsa-mbhūyāsa̠gg̠ svāhā̎ ।
38) svāhēti̠ svāhā̎ ।
॥ 16 ॥ (38/44)
॥ a. 5 ॥
1) chi̠trayā̍ yajēta yajēta chi̠trayā̍ chi̠trayā̍ yajēta ।
2) ya̠jē̠ta̠ pa̠śukā̍maḥ pa̠śukā̍mō yajēta yajēta pa̠śukā̍maḥ ।
3) pa̠śukā̍ma i̠ya mi̠ya-mpa̠śukā̍maḥ pa̠śukā̍ma i̠yam ।
3) pa̠śukā̍ma̠ iti̍ pa̠śu - kā̠ma̠ḥ ।
4) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
5) vai chi̠trā chi̠trā vai vai chi̠trā ।
6) chi̠trā ya-dyach chi̠trā chi̠trā yat ।
7) ya-dvai vai ya-dya-dvai ।
8) vā a̠syā ma̠syāṃ vai vā a̠syām ।
9) a̠syāṃ viśva̠ṃ viśva̍ ma̠syā ma̠syāṃ viśva̎m ।
10) viśva̍-mbhū̠ta-mbhū̠taṃ viśva̠ṃ viśva̍-mbhū̠tam ।
11) bhū̠ta madhyadhi̍ bhū̠ta-mbhū̠ta madhi̍ ।
12) adhi̍ pra̠jāya̍tē pra̠jāya̠tē 'dhyadhi̍ pra̠jāya̍tē ।
13) pra̠jāya̍tē̠ tēna̠ tēna̍ pra̠jāya̍tē pra̠jāya̍tē̠ tēna̍ ।
13) pra̠jāya̍ta̠ iti̍ pra - jāya̍tē ।
14) tēnē̠ ya mi̠ya-ntēna̠ tēnē̠ yam ।
15) i̠ya-ñchi̠trā chi̠trēya mi̠ya-ñchi̠trā ।
16) chi̠trā yō yaśchi̠trā chi̠trā yaḥ ।
17) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
18) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
19) vi̠dvāg śchi̠trayā̍ chi̠trayā̍ vi̠dvān. vi̠dvāg śchi̠trayā̎ ।
20) chi̠trayā̍ pa̠śukā̍maḥ pa̠śukā̍ma śchi̠trayā̍ chi̠trayā̍ pa̠śukā̍maḥ ।
21) pa̠śukā̍mō̠ yaja̍tē̠ yaja̍tē pa̠śukā̍maḥ pa̠śukā̍mō̠ yaja̍tē ।
21) pa̠śukā̍ma̠ iti̍ pa̠śu - kā̠ma̠ḥ ।
22) yaja̍tē̠ pra pra yaja̍tē̠ yaja̍tē̠ pra ।
23) pra pra̠jayā̎ pra̠jayā̠ pra pra pra̠jayā̎ ।
24) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
24) pra̠jayēti̍ pra - jayā̎ ।
25) pa̠śubhi̍-rmithu̠nai-rmi̍thu̠naiḥ pa̠śubhi̍ḥ pa̠śubhi̍-rmithu̠naiḥ ।
25) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
26) mi̠thu̠nai-rjā̍yatē jāyatē mithu̠nai-rmi̍thu̠nai-rjā̍yatē ।
27) jā̠ya̠tē̠ pra pra jā̍yatē jāyatē̠ pra ।
28) praivaiva pra praiva ।
29) ē̠vāgnē̠yēnā̎ gnē̠yē nai̠vaivā gnē̠yēna̍ ।
30) ā̠gnē̠yēna̍ vāpayati vāpaya tyāgnē̠yēnā̎ gnē̠yēna̍ vāpayati ।
31) vā̠pa̠ya̠ti̠ rētō̠ rētō̍ vāpayati vāpayati̠ rēta̍ḥ ।
32) rēta̍-ssau̠myēna̍ sau̠myēna̠ rētō̠ rēta̍-ssau̠myēna̍ ।
33) sau̠myēna̍ dadhāti dadhāti sau̠myēna̍ sau̠myēna̍ dadhāti ।
34) da̠dhā̠ti̠ rētō̠ rētō̍ dadhāti dadhāti̠ rēta̍ḥ ।
35) rēta̍ ē̠vaiva rētō̠ rēta̍ ē̠va ।
36) ē̠va hi̠tagṃ hi̠ta mē̠vaiva hi̠tam ।
37) hi̠ta-ntvaṣṭā̠ tvaṣṭā̍ hi̠tagṃ hi̠ta-ntvaṣṭā̎ ।
38) tvaṣṭā̍ rū̠pāṇi̍ rū̠pāṇi̠ tvaṣṭā̠ tvaṣṭā̍ rū̠pāṇi̍ ।
39) rū̠pāṇi̠ vi vi rū̠pāṇi̍ rū̠pāṇi̠ vi ।
40) vi ka̍rōti karōti̠ vi vi ka̍rōti ।
41) ka̠rō̠ti̠ sā̠ra̠sva̠tau sā̍rasva̠tau ka̍rōti karōti sārasva̠tau ।
42) sā̠ra̠sva̠tau bha̍vatō bhavata-ssārasva̠tau sā̍rasva̠tau bha̍vataḥ ।
43) bha̠va̠ta̠ ē̠tadē̠ta-dbha̍vatō bhavata ē̠tat ।
44) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
45) vai daivya̠-ndaivya̠ṃ vai vai daivya̎m ।
46) daivya̍-mmithu̠na-mmi̍thu̠na-ndaivya̠-ndaivya̍-mmithu̠nam ।
47) mi̠thu̠na-ndaivya̠-ndaivya̍-mmithu̠na-mmi̍thu̠na-ndaivya̎m ।
48) daivya̍ mē̠vaiva daivya̠-ndaivya̍ mē̠va ।
49) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
50) a̠smai̠ mi̠thu̠na-mmi̍thu̠na ma̍smā asmai mithu̠nam ।
॥ 17 ॥ (50/55)
1) mi̠thu̠na-mma̍ddhya̠tō ma̍ddhya̠tō mi̍thu̠na-mmi̍thu̠na-mma̍ddhya̠taḥ ।
2) ma̠ddhya̠tō da̍dhāti dadhāti maddhya̠tō ma̍ddhya̠tō da̍dhāti ।
3) da̠dhā̠ti̠ puṣṭyai̠ puṣṭyai̍ dadhāti dadhāti̠ puṣṭyai̎ ।
4) puṣṭyai̎ pra̠jana̍nāya pra̠jana̍nāya̠ puṣṭyai̠ puṣṭyai̎ pra̠jana̍nāya ।
5) pra̠jana̍nāya sinīvā̠lyai si̍nīvā̠lyai pra̠jana̍nāya pra̠jana̍nāya sinīvā̠lyai ।
5) pra̠jana̍nā̠yēti̍ pra - jana̍nāya ।
6) si̠nī̠vā̠lyai cha̠ru ścha̠ru-ssi̍nīvā̠lyai si̍nīvā̠lyai cha̠ruḥ ।
7) cha̠ru-rbha̍vati bhavati cha̠ru ścha̠ru-rbha̍vati ।
8) bha̠va̠ti̠ vāg vāg bha̍vati bhavati̠ vāk ।
9) vāg vai vai vāg vāg vai ।
10) vai si̍nīvā̠lī si̍nīvā̠lī vai vai si̍nīvā̠lī ।
11) si̠nī̠vā̠lī puṣṭi̠ḥ puṣṭi̍-ssinīvā̠lī si̍nīvā̠lī puṣṭi̍ḥ ।
12) puṣṭi̠ḥ khalu̠ khalu̠ puṣṭi̠ḥ puṣṭi̠ḥ khalu̍ ।
13) khalu̠ vai vai khalu̠ khalu̠ vai ।
14) vai vāg vāg vai vai vāk ।
15) vā-kpuṣṭi̠-mpuṣṭi̠ṃ vāg vā-kpuṣṭi̎m ।
16) puṣṭi̍ mē̠vaiva puṣṭi̠-mpuṣṭi̍ mē̠va ।
17) ē̠va vācha̠ṃ vācha̍ mē̠vaiva vācha̎m ।
18) vācha̠ mupōpa̠ vācha̠ṃ vācha̠ mupa̍ ।
19) upai̎tyē̠tyupōpai̍ti ।
20) ē̠tyai̠ndra ai̠ndra ē̎tyē tyai̠ndraḥ ।
21) ai̠ndra u̍tta̠ma u̍tta̠ma ai̠ndra ai̠ndra u̍tta̠maḥ ।
22) u̠tta̠mō bha̍vati bhava tyutta̠ma u̍tta̠mō bha̍vati ।
22) u̠tta̠ma ityu̍t - ta̠maḥ ।
23) bha̠va̠ti̠ tēna̠ tēna̍ bhavati bhavati̠ tēna̍ ।
24) tēnai̠vaiva tēna̠ tēnai̠va ।
25) ē̠va ta-ttadē̠vaiva tat ।
26) ta-nmi̍thu̠na-mmi̍thu̠na-nta-tta-nmi̍thu̠nam ।
27) mi̠thu̠nagṃ sa̠pta sa̠pta mi̍thu̠na-mmi̍thu̠nagṃ sa̠pta ।
28) sa̠ptaitā nyē̠tāni̍ sa̠pta sa̠ptaitāni̍ ।
29) ē̠tāni̍ ha̠vīgṃṣi̍ ha̠vīg ṣyē̠tā nyē̠tāni̍ ha̠vīgṃṣi̍ ।
30) ha̠vīgṃṣi̍ bhavanti bhavanti ha̠vīgṃṣi̍ ha̠vīgṃṣi̍ bhavanti ।
31) bha̠va̠nti̠ sa̠pta sa̠pta bha̍vanti bhavanti sa̠pta ।
32) sa̠pta grā̠myā grā̠myā-ssa̠pta sa̠pta grā̠myāḥ ।
33) grā̠myāḥ pa̠śava̍ḥ pa̠śavō̎ grā̠myā grā̠myāḥ pa̠śava̍ḥ ।
34) pa̠śava̍-ssa̠pta sa̠pta pa̠śava̍ḥ pa̠śava̍-ssa̠pta ।
35) sa̠ptā ra̠ṇyā ā̍ra̠ṇyā-ssa̠pta sa̠ptā ra̠ṇyāḥ ।
36) ā̠ra̠ṇyā-ssa̠pta sa̠ptā ra̠ṇyā ā̍ra̠ṇyā-ssa̠pta ।
37) sa̠pta Chandāgṃ̍si̠ Chandāgṃ̍si sa̠pta sa̠pta Chandāgṃ̍si ।
38) Chandāg̍ syu̠bhaya̍syō̠ bhaya̍sya̠ Chandāgṃ̍si̠ Chandāg̍ syu̠bhaya̍sya ।
39) u̠bhaya̠syā va̍ruddhyā̠ ava̍ruddhyā u̠bhaya̍syō̠ bhaya̠syā va̍ruddhyai ।
40) ava̍ruddhyā̠ athāthā va̍ruddhyā̠ ava̍ruddhyā̠ atha̍ ।
40) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
41) athai̠tā ē̠tā athāthai̠tāḥ ।
42) ē̠tā āhu̍tī̠ rāhu̍tī rē̠tā ē̠tā āhu̍tīḥ ।
43) āhu̍tī-rjuhōti juhō̠ tyāhu̍tī̠ rāhu̍tī-rjuhōti ।
43) āhu̍tī̠rityā - hu̠tī̠ḥ ।
44) ju̠hō̠ tyē̠ta ē̠tē ju̍hōti juhō tyē̠tē ।
45) ē̠tē vai vā ē̠ta ē̠tē vai ।
46) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
47) dē̠vāḥ puṣṭi̍pataya̠ḥ puṣṭi̍patayō dē̠vā dē̠vāḥ puṣṭi̍patayaḥ ।
48) puṣṭi̍pataya̠ stē tē puṣṭi̍pataya̠ḥ puṣṭi̍pataya̠ stē ।
48) puṣṭi̍pataya̠ iti̠ puṣṭi̍ - pa̠ta̠ya̠ḥ ।
49) ta ē̠vaiva tē ta ē̠va ।
50) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
51) a̠smi̠-npuṣṭi̠-mpuṣṭi̍ masmi-nnasmi̠-npuṣṭi̎m ।
52) puṣṭi̍-ndadhati dadhati̠ puṣṭi̠-mpuṣṭi̍-ndadhati ।
53) da̠dha̠ti̠ puṣya̍ti̠ puṣya̍ti dadhati dadhati̠ puṣya̍ti ।
54) puṣya̍ti pra̠jayā̎ pra̠jayā̠ puṣya̍ti̠ puṣya̍ti pra̠jayā̎ ।
55) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
55) pra̠jayēti̍ pra - jayā̎ ।
56) pa̠śubhi̠ rathō̠ athō̍ pa̠śubhi̍ḥ pa̠śubhi̠ rathō̎ ।
56) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
57) athō̠ ya-dyadathō̠ athō̠ yat ।
57) athō̠ ityathō̎ ।
58) yadē̠tā ē̠tā ya-dyadē̠tāḥ ।
59) ē̠tā āhu̍tī̠ rāhu̍tī rē̠tā ē̠tā āhu̍tīḥ ।
60) āhu̍tī-rju̠hōti̍ ju̠hō tyāhu̍tī̠ rāhu̍tī-rju̠hōti̍ ।
60) āhu̍tī̠rityā - hu̠tī̠ḥ ।
61) ju̠hōti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai ju̠hōti̍ ju̠hōti̠ prati̍ṣṭhityai ।
62) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
॥ 18 ॥ (62/71)
॥ a. 6 ॥
1) mā̠ru̠ta ma̍syasi māru̠ta-mmā̍ru̠ta ma̍si ।
2) a̠si̠ ma̠rutā̎-mma̠rutā̍ masyasi ma̠rutā̎m ।
3) ma̠rutā̠ mōja̠ ōjō̍ ma̠rutā̎-mma̠rutā̠ mōja̍ḥ ।
4) ōjō̠ 'pā ma̠pā mōja̠ ōjō̠ 'pām ।
5) a̠pā-ndhārā̠-ndhārā̍ ma̠pā ma̠pā-ndhārā̎m ।
6) dhārā̎-mbhindhi bhindhi̠ dhārā̠-ndhārā̎-mbhindhi ।
7) bhi̠ndhi̠ ra̠maya̍ta ra̠maya̍ta bhindhi bhindhi ra̠maya̍ta ।
8) ra̠maya̍ta marutō marutō ra̠maya̍ta ra̠maya̍ta marutaḥ ।
9) ma̠ru̠ta̠-śśyē̠nagg śyē̠na-mma̍rutō maruta-śśyē̠nam ।
10) śyē̠na mā̠yina̍ mā̠yinagg̍ śyē̠nagg śyē̠na mā̠yina̎m ।
11) ā̠yina̠-mmanō̍javasa̠-mmanō̍javasa mā̠yina̍ mā̠yina̠-mmanō̍javasam ।
12) manō̍javasa̠ṃ vṛṣa̍ṇa̠ṃ vṛṣa̍ṇa̠-mmanō̍javasa̠-mmanō̍javasa̠ṃ vṛṣa̍ṇam ।
12) manō̍javasa̠miti̠ mana̍ḥ - ja̠va̠sa̠m ।
13) vṛṣa̍ṇagṃ suvṛ̠ktigṃ su̍vṛ̠ktiṃ vṛṣa̍ṇa̠ṃ vṛṣa̍ṇagṃ suvṛ̠ktim ।
14) su̠vṛ̠ktimiti̍ su - vṛ̠ktim ।
15) yēna̠ śardha̠-śśardhō̠ yēna̠ yēna̠ śardha̍ḥ ।
16) śardha̍ u̠gra mu̠gragṃ śardha̠-śśardha̍ u̠gram ।
17) u̠gra mava̍sṛṣṭa̠ mava̍sṛṣṭa mu̠gra mu̠gra mava̍sṛṣṭam ।
18) ava̍sṛṣṭa̠ mētyē tyava̍sṛṣṭa̠ mava̍sṛṣṭa̠ mēti̍ ।
18) ava̍sṛṣṭa̠mityava̍ - sṛ̠ṣṭa̠m ।
19) ēti̠ ta-ttadē tyēti̠ tat ।
20) tada̍śvinā 'śvinā̠ ta-ttada̍śvinā ।
21) a̠śvi̠nā̠ pari̠ parya̍śvinā 'śvinā̠ pari̍ ।
22) pari̍ dhatta-ndhatta̠-mpari̠ pari̍ dhattam ।
23) dha̠tta̠gg̠ sva̠sti sva̠sti dha̍tta-ndhattagg sva̠sti ।
24) sva̠stīti̍ sva̠sti ।
25) pu̠rō̠vā̠tō varṣa̠n̠. varṣa̍-npurōvā̠taḥ pu̍rōvā̠tō varṣann̍ ।
25) pu̠rō̠vā̠ta iti̍ puraḥ - vā̠taḥ ।
26) varṣa̍n ji̠nvō ji̠nvō varṣa̠n̠. varṣa̍n ji̠nvaḥ ।
27) ji̠nva rā̠vṛ dā̠vṛj ji̠nvō ji̠nva rā̠vṛt ।
28) ā̠vṛ-thsvāhā̠ svāhā̠ ''vṛ dā̠vṛ-thsvāhā̎ ।
28) ā̠vṛdityā̎ - vṛt ।
29) svāhā̍ vā̠tāva̍-dvā̠tāva̠-thsvāhā̠ svāhā̍ vā̠tāva̍t ।
30) vā̠tāva̠-dvarṣa̠n̠. varṣa̍n. vā̠tāva̍-dvā̠tāva̠-dvarṣann̍ ।
30) vā̠tāva̠diti̍ vā̠ta - va̠t ।
31) varṣa̍-nnu̠gra u̠grō varṣa̠n̠. varṣa̍-nnu̠graḥ ।
32) u̠gra rā̠vṛ dā̠vṛ du̠gra u̠gra rā̠vṛt ।
33) ā̠vṛ-thsvāhā̠ svāhā̠ ''vṛ dā̠vṛ-thsvāhā̎ ।
33) ā̠vṛdityā̎ - vṛt ।
34) svāhā̎ sta̠nayan̎ thsta̠naya̠-nthsvāhā̠ svāhā̎ sta̠nayann̍ ।
35) sta̠naya̠n̠. varṣa̠n̠. varṣan̎ thsta̠nayan̎ thsta̠naya̠n̠. varṣann̍ ।
36) varṣa̍-nbhī̠mō bhī̠mō varṣa̠n̠. varṣa̍-nbhī̠maḥ ।
37) bhī̠ma rā̠vṛ dā̠vṛ-dbhī̠mō bhī̠ma rā̠vṛt ।
38) ā̠vṛ-thsvāhā̠ svāhā̠ ''vṛ dā̠vṛ-thsvāhā̎ ।
38) ā̠vṛdityā̎ - vṛt ।
39) svāhā̍ 'naśa̠ nya̍naśa̠ni svāhā̠ svāhā̍ 'naśa̠ni ।
40) a̠na̠śa̠ nya̍va̠sphūrja̍-nnava̠sphūrja̍-nnanaśa̠ nya̍naśa̠ nya̍va̠sphūrjann̍ ।
41) a̠va̠sphūrja̍-ndi̠dyu-ddi̠dyu da̍va̠sphūrja̍-nnava̠sphūrja̍-ndi̠dyut ।
41) a̠va̠sphūrja̠nnitya̍va - sphūrjann̍ ।
42) di̠dyu-dvarṣa̠n̠. varṣa̍-ndi̠dyu-ddi̠dyu-dvarṣann̍ ।
43) varṣa̍-ntvē̠ṣa stvē̠ṣō varṣa̠n̠. varṣa̍-ntvē̠ṣaḥ ।
44) tvē̠ṣa rā̠vṛ dā̠vṛ-ttvē̠ṣa stvē̠ṣa rā̠vṛt ।
45) ā̠vṛ-thsvāhā̠ svāhā̠ ''vṛ dā̠vṛ-thsvāhā̎ ।
45) ā̠vṛdityā̎ - vṛt ।
46) svāhā̍ 'tirā̠tra ma̍tirā̠tragg svāhā̠ svāhā̍ 'tirā̠tram ।
47) a̠ti̠rā̠traṃ varṣa̠n̠. varṣa̍-nnatirā̠tra ma̍tirā̠traṃ varṣann̍ ।
47) a̠ti̠rā̠tramitya̍ti - rā̠tram ।
48) varṣa̍-npū̠rtiḥ pū̠rti-rvarṣa̠n̠. varṣa̍-npū̠rtiḥ ।
49) pū̠rti rā̠vṛ dā̠vṛ-tpū̠rtiḥ pū̠rti rā̠vṛt ।
50) ā̠vṛ-thsvāhā̠ svāhā̠ ''vṛ dā̠vṛ-thsvāhā̎ ।
50) ā̠vṛdityā̎ - vṛt ।
॥ 19 ॥ (50/61)
1) svāhā̍ ba̠hu ba̠hu svāhā̠ svāhā̍ ba̠hu ।
2) ba̠hu ha̍ ha ba̠hu ba̠hu ha̍ ।
3) hā̠ya ma̠yagṃ ha̍ hā̠yam ।
4) a̠ya ma̍vṛṣā davṛṣā da̠ya ma̠ya ma̍vṛṣāt ।
5) a̠vṛ̠ṣā̠ ditī tya̍vṛṣā davṛṣā̠ diti̍ ।
6) iti̍ śru̠ta-śśru̠ta ritīti̍ śru̠taḥ ।
7) śru̠ta rā̠vṛ dā̠vṛch Chru̠ta-śśru̠ta rā̠vṛt ।
8) ā̠vṛ-thsvāhā̠ svāhā̠ ''vṛ dā̠vṛ-thsvāhā̎ ।
8) ā̠vṛdityā̎ - vṛt ।
9) svāhā̠ ''tapa̍ tyā̠tapa̍ti̠ svāhā̠ svāhā̠ ''tapa̍ti ।
10) ā̠tapa̍ti̠ varṣa̠n̠. varṣa̍-nnā̠tapa̍ tyā̠tapa̍ti̠ varṣann̍ ।
10) ā̠tapa̠tītyā̎ - tapa̍ti ।
11) varṣa̍n vi̠rā-ḍvi̠rā-ḍvarṣa̠n varṣa̍n vi̠rāṭ ।
12) vi̠rā ḍā̠vṛ dā̠vṛ-dvi̠rā-ḍvi̠rā ḍā̠vṛt ।
12) vi̠rāḍiti̍ vi - rāṭ ।
13) ā̠vṛ-thsvāhā̠ svāhā̠ ''vṛ dā̠vṛ-thsvāhā̎ ।
13) ā̠vṛdityā̎ - vṛt ।
14) svāhā̍ 'va̠sphūrja̍-nnava̠sphūrja̠-nthsvāhā̠ svāhā̍ 'va̠sphūrjann̍ ।
15) a̠va̠sphūrja̍-ndi̠dyu-ddi̠dyu da̍va̠sphūrja̍-nnava̠sphūrja̍-ndi̠dyu-d।
15) a̠va̠sphūrja̠nnitya̍va - sphūrjann̍ ।
16) di̠dyu-dvarṣa̠n̠. varṣa̍-ndi̠dyu-ddi̠dyu-dvarṣann̍ ।
17) varṣa̍-nbhū̠tō bhū̠tō varṣa̠n̠. varṣa̍-nbhū̠taḥ ।
18) bhū̠ta rā̠vṛ dā̠vṛ-dbhū̠tō bhū̠ta rā̠vṛt ।
19) ā̠vṛ-thsvāhā̠ svāhā̠ ''vṛ dā̠vṛ-thsvāhā̎ ।
19) ā̠vṛdityā̎ - vṛt ।
20) svāhā̠ māndā̠ māndā̠-ssvāhā̠ svāhā̠ māndā̎ḥ ।
21) māndā̠ vāśā̠ vāśā̠ māndā̠ māndā̠ vāśā̎ḥ ।
22) vāśā̠-śśundhyū̠-śśundhyū̠-rvāśā̠ vāśā̠-śśundhyū̎ḥ ।
23) śundhyū̠ raji̍rā̠ aji̍rā̠-śśundhyū̠-śśundhyū̠ raji̍rāḥ ।
24) aji̍rā̠ ityaji̍rāḥ ।
25) jyōti̍ṣmatī̠ stama̍svarī̠ stama̍svarī̠-rjyōti̍ṣmatī̠-rjyōti̍ṣmatī̠ stama̍svarīḥ ।
26) tama̍svarī̠ runda̍tī̠ runda̍tī̠ stama̍svarī̠ stama̍svarī̠ runda̍tīḥ ।
27) unda̍tī̠-ssuphē̍nā̠-ssuphē̍nā̠ unda̍tī̠ runda̍tī̠-ssuphē̍nāḥ ।
28) suphē̍nā̠ iti̠ su - phē̠nā̠ḥ ।
29) mitra̍bhṛta̠ḥ, kṣatra̍bhṛta̠ḥ, kṣatra̍bhṛtō̠ mitra̍bhṛtō̠ mitra̍bhṛta̠ḥ, kṣatra̍bhṛtaḥ ।
29) mitra̍bhṛta̠ iti̠ mitra̍ - bhṛ̠ta̠ḥ ।
30) kṣatra̍bhṛta̠-ssurā̎ṣṭrā̠-ssurā̎ṣṭrā̠ḥ, kṣatra̍bhṛta̠ḥ, kṣatra̍bhṛta̠-ssurā̎ṣṭrāḥ ।
30) kṣatra̍bhṛta̠ iti̠ kṣatra̍ - bhṛ̠ta̠ḥ ।
31) surā̎ṣṭrā i̠hē ha surā̎ṣṭrā̠-ssurā̎ṣṭrā i̠ha ।
31) surā̎ṣṭrā̠ iti̠ su - rā̠ṣṭrā̠ḥ ।
32) i̠ha mā̍ mē̠hē ha mā̎ ।
33) mā̠ 'va̠tā̠va̠ta̠ mā̠ mā̠ 'va̠ta̠ ।
34) a̠va̠tētya̍vata ।
35) vṛṣṇō̠ aśva̠syā śva̍sya̠ vṛṣṇō̠ vṛṣṇō̠ aśva̍sya ।
36) aśva̍sya sa̠ndānagṃ̍ sa̠ndāna̠ maśva̠syā śva̍sya sa̠ndāna̎m ।
37) sa̠ndāna̍ masyasi sa̠ndānagṃ̍ sa̠ndāna̍ masi ।
37) sa̠ndāna̠miti̍ saṃ - dāna̎m ।
38) a̠si̠ vṛṣṭyai̠ vṛṣṭyā̍ asyasi̠ vṛṣṭyai̎ ।
39) vṛṣṭyai̎ tvā tvā̠ vṛṣṭyai̠ vṛṣṭyai̎ tvā ।
40) tvōpōpa̍ tvā̠ tvōpa̍ ।
41) upa̍ nahyāmi nahyā̠ myupōpa̍ nahyāmi ।
42) na̠hyā̠mīti̍ nahyāmi ।
॥ 20 ॥ (42/52)
॥ a. 7 ॥
1) dēvā̍ vasavyā vasavyā̠ dēvā̠ dēvā̍ vasavyāḥ ।
2) va̠sa̠vyā̠ agnē 'gnē̍ vasavyā vasavyā̠ agnē̎ ।
3) agnē̍ sōma sō̠māgnē 'gnē̍ sōma ।
4) sō̠ma̠ sū̠rya̠ sū̠rya̠ sō̠ma̠ sō̠ma̠ sū̠rya̠ ।
5) sū̠ryēti̍ sūrya ।
6) dēvā̎-śśarmaṇyā-śśarmaṇyā̠ dēvā̠ dēvā̎-śśarmaṇyāḥ ।
7) śa̠rma̠ṇyā̠ mitrā̍varuṇā̠ mitrā̍varuṇā śarmaṇyā-śśarmaṇyā̠ mitrā̍varuṇā ।
8) mitrā̍varuṇā 'ryama-nnaryama̠-nmitrā̍varuṇā̠ mitrā̍varuṇā 'ryamann ।
8) mitrā̍varu̠ṇēti̠ mitrā̎ - va̠ru̠ṇā̠ ।
9) a̠rya̠ma̠nitya̍ryamann ।
10) dēvā̎-ssapītaya-ssapītayō̠ dēvā̠ dēvā̎-ssapītayaḥ ।
11) sa̠pī̠ta̠yō 'pā̠ mapāgṃ̍ sapītaya-ssapīta̠yō 'pā̎m ।
11) sa̠pī̠ta̠ya̠ iti̍ sa - pī̠ta̠ya̠ḥ ।
12) apā̎-nnapā-nnapā̠dapā̠ mapā̎-nnapāt ।
13) na̠pā̠ dā̠śu̠hē̠ma̠-nnā̠śu̠hē̠ma̠-nna̠pā̠-nna̠pā̠ dā̠śu̠hē̠ma̠nn ।
14) ā̠śu̠hē̠ma̠nnityā̍śu - hē̠ma̠nn ।
15) u̠dnō da̠tta da̠ttōdna u̠dnō da̠tta ।
16) da̠ttōda̠dhi mu̍da̠dhi-nda̠tta da̠ttōda̠dhim ।
17) u̠da̠dhi-mbhi̍nta bhintōda̠dhi mu̍da̠dhi-mbhi̍nta ।
17) u̠da̠dhimityu̍da - dhim ।
18) bhi̠nta̠ di̠vō di̠vō bhi̍nta bhinta di̠vaḥ ।
19) di̠vaḥ pa̠rjanyā̎-tpa̠rjanyā̎-ddi̠vō di̠vaḥ pa̠rjanyā̎t ।
20) pa̠rjanyā̍ da̠ntari̍kṣā da̠ntari̍kṣā-tpa̠rjanyā̎-tpa̠rjanyā̍ da̠ntari̍kṣāt ।
21) a̠ntari̍kṣā-tpṛthi̠vyāḥ pṛ̍thi̠vyā a̠ntari̍kṣā da̠ntari̍kṣā-tpṛthi̠vyāḥ ।
22) pṛ̠thi̠vyā stata̠ stata̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā stata̍ḥ ।
23) tatō̍ nō na̠ stata̠ statō̍ naḥ ।
24) nō̠ vṛṣṭyā̠ vṛṣṭyā̍ nō nō̠ vṛṣṭyā̎ ।
25) vṛṣṭyā̍ 'vatā vata̠ vṛṣṭyā̠ vṛṣṭyā̍ 'vata ।
26) a̠va̠tētya̍vata ।
27) divā̍ chich chi̠-ddivā̠ divā̍ chit ।
28) chi̠-ttama̠ stama̍ śchich chi̠-ttama̍ḥ ।
29) tama̍ḥ kṛṇvanti kṛṇvanti̠ tama̠ stama̍ḥ kṛṇvanti ।
30) kṛ̠ṇva̠nti̠ pa̠rjanyē̍na pa̠rjanyē̍na kṛṇvanti kṛṇvanti pa̠rjanyē̍na ।
31) pa̠rjanyē̍nō davā̠hēnō̍ davā̠hēna̍ pa̠rjanyē̍na pa̠rjanyē̍nō davā̠hēna̍ ।
32) u̠da̠vā̠hēnētyu̍da - vā̠hēna̍ ।
33) pṛ̠thi̠vīṃ ya-dya-tpṛ̍thi̠vī-mpṛ̍thi̠vīṃ yat ।
34) ya-dvyu̠ndanti̍ vyu̠ndanti̠ ya-dya-dvyu̠ndanti̍ ।
35) vyu̠ndantīti̍ vi - u̠ndanti̍ ।
36) ā yaṃ ya mā yam ।
37) ya-nnarō̠ narō̠ yaṃ ya-nnara̍ḥ ।
38) nara̍-ssu̠dāna̍va-ssu̠dāna̍vō̠ narō̠ nara̍-ssu̠dāna̍vaḥ ।
39) su̠dāna̍vō dadā̠śuṣē̍ dadā̠śuṣē̍ su̠dāna̍va-ssu̠dāna̍vō dadā̠śuṣē̎ ।
39) su̠dāna̍va̠ iti̍ su - dāna̍vaḥ ।
40) da̠dā̠śuṣē̍ di̠vō di̠vō da̍dā̠śuṣē̍ dadā̠śuṣē̍ di̠vaḥ ।
41) di̠vaḥ kōśa̠-ṅkōśa̍-ndi̠vō di̠vaḥ kōśa̎m ।
42) kōśa̠ machu̍chyavu̠ rachu̍chyavu̠ḥ kōśa̠-ṅkōśa̠ machu̍chyavuḥ ।
43) achu̍chyavu̠rityachu̍chyavuḥ ।
44) vi pa̠rjanyā̎ḥ pa̠rjanyā̠ vi vi pa̠rjanyā̎ḥ ।
45) pa̠rjanyā̎-ssṛjanti sṛjanti pa̠rjanyā̎ḥ pa̠rjanyā̎-ssṛjanti ।
46) sṛ̠ja̠nti̠ rōda̍sī̠ rōda̍sī sṛjanti sṛjanti̠ rōda̍sī ।
47) rōda̍sī̠ anvanu̠ rōda̍sī̠ rōda̍sī̠ anu̍ ।
47) rōda̍sī̠ iti̠ rōda̍sī ।
48) anu̠ dhanva̍nā̠ dhanva̠nā 'nvanu̠ dhanva̍nā ।
49) dhanva̍nā yanti yanti̠ dhanva̍nā̠ dhanva̍nā yanti ।
50) ya̠nti̠ vṛ̠ṣṭayō̍ vṛ̠ṣṭayō̍ yanti yanti vṛ̠ṣṭaya̍ḥ ।
॥ 21 ॥ (50/55)
1) vṛ̠ṣṭaya̠ iti̍ vṛ̠ṣṭaya̍ḥ ।
2) udī̍rayathē raya̠thō dudī̍rayatha ।
3) ī̠ra̠ya̠thā̠ ma̠ru̠tō̠ ma̠ru̠ta̠ ī̠ra̠ya̠thē̠ ra̠ya̠thā̠ ma̠ru̠ta̠ḥ ।
4) ma̠ru̠ta̠-ssa̠mu̠dra̠ta-ssa̍mudra̠tō ma̍rutō maruta-ssamudra̠taḥ ।
5) sa̠mu̠dra̠tō yū̠yaṃ yū̠yagṃ sa̍mudra̠ta-ssa̍mudra̠tō yū̠yam ।
6) yū̠yaṃ vṛ̠ṣṭiṃ vṛ̠ṣṭiṃ yū̠yaṃ yū̠yaṃ vṛ̠ṣṭim ।
7) vṛ̠ṣṭiṃ va̍rṣayatha varṣayatha vṛ̠ṣṭiṃ vṛ̠ṣṭiṃ va̍rṣayatha ।
8) va̠r̠ṣa̠ya̠thā̠ pu̠rī̠ṣi̠ṇa̠ḥ pu̠rī̠ṣi̠ṇō̠ va̠r̠ṣa̠ya̠tha̠ va̠r̠ṣa̠ya̠thā̠ pu̠rī̠ṣi̠ṇa̠ḥ ।
9) pu̠rī̠ṣa̠ṇa̠ iti̍ purīṣaṇaḥ ।
10) na vō̍ vō̠ na na va̍ḥ ।
11) vō̠ da̠srā̠ da̠srā̠ vō̠ vō̠ da̠srā̠ḥ ।
12) da̠srā̠ upōpa̍ dasrā dasrā̠ upa̍ ।
13) upa̍ dasyanti dasya̠ ntyupōpa̍ dasyanti ।
14) da̠sya̠nti̠ dhē̠navō̍ dhē̠navō̍ dasyanti dasyanti dhē̠nava̍ḥ ।
15) dhē̠nava̠-śśubha̠gṃ̠ śubha̍-ndhē̠navō̍ dhē̠nava̠-śśubha̎m ।
16) śubha̍ṃ yā̠tāṃ yā̠tāgṃ śubha̠gṃ̠ śubha̍ṃ yā̠tām ।
17) yā̠tā manvanu̍ yā̠tāṃ yā̠tā manu̍ ।
18) anu̠ rathā̠ rathā̠ anvanu̠ rathā̎ḥ ।
19) rathā̍ avṛthsatā vṛthsata̠ rathā̠ rathā̍ avṛthsata ।
20) a̠vṛ̠thsa̠tētya̍vṛthsata ।
21) sṛ̠jā vṛ̠ṣṭiṃ vṛ̠ṣṭigṃ sṛ̠ja sṛ̠jā vṛ̠ṣṭim ।
22) vṛ̠ṣṭi-ndi̠vō di̠vō vṛ̠ṣṭiṃ vṛ̠ṣṭi-ndi̠vaḥ ।
23) di̠va ā di̠vō di̠va ā ।
24) ā 'dbhi ra̠dbhirā 'dbhiḥ ।
25) a̠dbhi-ssa̍mu̠dragṃ sa̍mu̠dra ma̠dbhi ra̠dbhi-ssa̍mu̠dram ।
25) a̠dbhiritya̍t - bhiḥ ।
26) sa̠mu̠dra-mpṛ̍ṇa pṛṇa samu̠dragṃ sa̍mu̠dra-mpṛ̍ṇa ।
27) pṛ̠ṇēti̍ pṛṇa ।
28) a̠bjā a̍syasya̠bjā a̠bjā a̍si ।
28) a̠bjā itya̍p - jāḥ ।
29) a̠si̠ pra̠tha̠ma̠jāḥ pra̍thama̠jā a̍syasi prathama̠jāḥ ।
30) pra̠tha̠ma̠jā bala̠-mbala̍-mprathama̠jāḥ pra̍thama̠jā bala̎m ।
30) pra̠tha̠ma̠jā iti̍ prathama - jāḥ ।
31) bala̍ masyasi̠ bala̠-mbala̍ masi ।
32) a̠si̠ sa̠mu̠driyagṃ̍ samu̠driya̍ masyasi samu̠driya̎m ।
33) sa̠mu̠driya̠miti̍ samu̠driya̎m ।
34) u-nna̍mbhaya nambha̠yōdu-nna̍mbhaya ।
35) na̠mbha̠ya̠ pṛ̠thi̠vī-mpṛ̍thi̠vī-nna̍mbhaya nambhaya pṛthi̠vīm ।
36) pṛ̠thi̠vī-mbhi̠ndhi bhi̠ndhi pṛ̍thi̠vī-mpṛ̍thi̠vī-mbhi̠ndhi ।
37) bhi̠ndhīda mi̠da-mbhi̠ndhi bhi̠ndhīdam ।
38) i̠da-ndi̠vya-ndi̠vya mi̠da mi̠da-ndi̠vyam ।
39) di̠vya-nnabhō̠ nabhō̍ di̠vya-ndi̠vya-nnabha̍ḥ ।
40) nabha̠ iti̠ nabha̍ḥ ।
41) u̠dnō di̠vyasya̍ di̠vyasyō̠dna u̠dnō di̠vyasya̍ ।
42) di̠vyasya̍ nō nō di̠vyasya̍ di̠vyasya̍ naḥ ।
43) nō̠ dē̠hi̠ dē̠hi̠ nō̠ nō̠ dē̠hi̠ ।
44) dē̠hīśā̍na̠ īśā̍nō dēhi dē̠hīśā̍naḥ ।
45) īśā̍nō̠ vi vīśā̍na̠ īśā̍nō̠ vi ।
46) vi sṛ̍ja sṛja̠ vi vi sṛ̍ja ।
47) sṛ̠jā̠ dṛti̠-ndṛtigṃ̍ sṛja sṛjā̠ dṛti̎m ।
48) dṛti̠miti̠ dṛti̎m ।
49) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
50) dē̠vā di̠vibhā̍gā di̠vibhā̍gā dē̠vā dē̠vā di̠vibhā̍gāḥ ।
51) di̠vibhā̍gā̠ yē yē di̠vibhā̍gā di̠vibhā̍gā̠ yē ।
51) di̠vibhā̍gā̠ iti̍ di̠vi - bhā̠gā̠ḥ ।
52) yē̎ 'ntari̍kṣabhāgā a̠ntari̍kṣabhāgā̠ yē yē̎ 'ntari̍kṣabhāgāḥ ।
53) a̠ntari̍kṣabhāgā̠ yē yē̎ 'ntari̍kṣabhāgā a̠ntari̍kṣabhāgā̠ yē ।
53) a̠ntari̍kṣabhāgā̠ itya̠ntari̍kṣa - bhā̠gā̠ḥ ।
54) yē pṛ̍thi̠vibhā̍gāḥ pṛthi̠vibhā̍gā̠ yē yē pṛ̍thi̠vibhā̍gāḥ ।
55) pṛ̠thi̠vibhā̍gā̠ iti̍ pṛthi̠vi - bhā̠gā̠ḥ ।
56) ta i̠ma mi̠ma-ntē ta i̠mam ।
57) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
58) ya̠jña ma̍va ntvavantu ya̠jñaṃ ya̠jña ma̍vantu ।
59) a̠va̠ntu̠ tē tē̍ 'vantvavantu̠ tē ।
60) ta i̠da mi̠da-ntē ta i̠dam ।
61) i̠da-ṅkṣētra̠-ṅkṣētra̍ mi̠da mi̠da-ṅkṣētra̎m ।
62) kṣētra̠ mā kṣētra̠-ṅkṣētra̠ mā ।
63) ā vi̍śantu viśa̠ntvā vi̍śantu ।
64) vi̠śa̠ntu̠ tē tē vi̍śantu viśantu̠ tē ।
65) ta i̠da mi̠da-ntē ta i̠dam ।
66) i̠da-ṅkṣētra̠-ṅkṣētra̍ mi̠da mi̠da-ṅkṣētra̎m ।
67) kṣētra̠ manvanu̠ kṣētra̠-ṅkṣētra̠ manu̍ ।
68) anu̠ vi vyanvanu̠ vi ।
69) vi vi̍śantu viśantu̠ vi vi vi̍śantu ।
70) vi̠śa̠ntviti̍ viśantu ।
॥ 22 ॥ (70/75)
॥ a. 8 ॥
1) mā̠ru̠ta ma̍syasi māru̠ta-mmā̍ru̠ta ma̍si ।
2) a̠si̠ ma̠rutā̎-mma̠rutā̍ masyasi ma̠rutā̎m ।
3) ma̠rutā̠ mōja̠ ōjō̍ ma̠rutā̎-mma̠rutā̠ mōja̍ḥ ।
4) ōja̠ itī tyōja̠ ōja̠ iti̍ ।
5) iti̍ kṛ̠ṣṇa-ṅkṛ̠ṣṇa mitīti̍ kṛ̠ṣṇam ।
6) kṛ̠ṣṇaṃ vāsō̠ vāsa̍ḥ kṛ̠ṣṇa-ṅkṛ̠ṣṇaṃ vāsa̍ḥ ।
7) vāsa̍ḥ kṛ̠ṣṇatū̍ṣa-ṅkṛ̠ṣṇatū̍ṣa̠ṃ vāsō̠ vāsa̍ḥ kṛ̠ṣṇatū̍ṣam ।
8) kṛ̠ṣṇatū̍ṣa̠-mpari̠ pari̍ kṛ̠ṣṇatū̍ṣa-ṅkṛ̠ṣṇatū̍ṣa̠-mpari̍ ।
8) kṛ̠ṣṇatū̍ṣa̠miti̍ kṛ̠ṣṇa - tū̠ṣa̠m ।
9) pari̍ dhattē dhattē̠ pari̠ pari̍ dhattē ।
10) dha̠tta̠ ē̠ta dē̠ta-ddha̍ttē dhatta ē̠tat ।
11) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
12) vai vṛṣṭyai̠ vṛṣṭyai̠ vai vai vṛṣṭyai̎ ।
13) vṛṣṭyai̍ rū̠pagṃ rū̠paṃ vṛṣṭyai̠ vṛṣṭyai̍ rū̠pam ।
14) rū̠pagṃ sarū̍pa̠-ssarū̍pō rū̠pagṃ rū̠pagṃ sarū̍paḥ ।
15) sarū̍pa ē̠vaiva sarū̍pa̠-ssarū̍pa ē̠va ।
15) sarū̍pa̠ iti̠ sa - rū̠pa̠ḥ ।
16) ē̠va bhū̠tvā bhū̠tvaivaiva bhū̠tvā ।
17) bhū̠tvā pa̠rjanya̍-mpa̠rjanya̍-mbhū̠tvā bhū̠tvā pa̠rjanya̎m ।
18) pa̠rjanya̍ṃ varṣayati varṣayati pa̠rjanya̍-mpa̠rjanya̍ṃ varṣayati ।
19) va̠r̠ṣa̠ya̠ti̠ ra̠maya̍ta ra̠maya̍ta varṣayati varṣayati ra̠maya̍ta ।
20) ra̠maya̍ta marutō marutō ra̠maya̍ta ra̠maya̍ta marutaḥ ।
21) ma̠ru̠ta̠-śśyē̠nagg śyē̠na-mma̍rutō maruta-śśyē̠nam ।
22) śyē̠na mā̠yina̍ mā̠yinagg̍ śyē̠nagg śyē̠na mā̠yina̎m ।
23) ā̠yina̠ mitī tyā̠yina̍ mā̠yina̠ miti̍ ।
24) iti̍ paśchādvā̠ta-mpa̍śchādvā̠ta mitīti̍ paśchādvā̠tam ।
25) pa̠śchā̠dvā̠ta-mprati̠ prati̍ paśchādvā̠ta-mpa̍śchādvā̠ta-mprati̍ ।
25) pa̠śchā̠dvā̠tamiti̍ paśchāt - vā̠tam ।
26) prati̍ mīvati mīvati̠ prati̠ prati̍ mīvati ।
27) mī̠va̠ti̠ pu̠rō̠vā̠ta-mpu̍rōvā̠ta-mmī̍vati mīvati purōvā̠tam ।
28) pu̠rō̠vā̠ta mē̠vaiva pu̍rōvā̠ta-mpu̍rōvā̠ta mē̠va ।
28) pu̠rō̠vā̠tamiti̍ puraḥ - vā̠tam ।
29) ē̠va ja̍nayati janaya tyē̠vaiva ja̍nayati ।
30) ja̠na̠ya̠ti̠ va̠r̠ṣasya̍ va̠r̠ṣasya̍ janayati janayati va̠r̠ṣasya̍ ।
31) va̠r̠ṣasyā va̍ruddhyā̠ ava̍ruddhyai va̠r̠ṣasya̍ va̠r̠ṣasyā va̍ruddhyai ।
32) ava̍ruddhyai vātanā̠māni̍ vātanā̠mānya va̍ruddhyā̠ ava̍ruddhyai vātanā̠māni̍ ।
32) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
33) vā̠ta̠nā̠māni̍ juhōti juhōti vātanā̠māni̍ vātanā̠māni̍ juhōti ।
33) vā̠ta̠nā̠mānīti̍ vāta - nā̠māni̍ ।
34) ju̠hō̠ti̠ vā̠yu-rvā̠yu-rju̍hōti juhōti vā̠yuḥ ।
35) vā̠yu-rvai vai vā̠yu-rvā̠yu-rvai ।
36) vai vṛṣṭyā̠ vṛṣṭyā̠ vai vai vṛṣṭyā̎ḥ ।
37) vṛṣṭyā̍ īśa īśē̠ vṛṣṭyā̠ vṛṣṭyā̍ īśē ।
38) ī̠śē̠ vā̠yuṃ vā̠yu mī̍śa īśē vā̠yum ।
39) vā̠yu mē̠vaiva vā̠yuṃ vā̠yu mē̠va ।
40) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
41) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
42) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
42) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
43) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
44) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
45) sa ē̠vaiva sa sa ē̠va ।
46) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
47) a̠smai̠ pa̠rjanya̍-mpa̠rjanya̍ masmā asmai pa̠rjanya̎m ।
48) pa̠rjanya̍ṃ varṣayati varṣayati pa̠rjanya̍-mpa̠rjanya̍ṃ varṣayati ।
49) va̠r̠ṣa̠ya̠ tya̠ṣṭā va̠ṣṭau va̍rṣayati varṣaya tya̠ṣṭau ।
50) a̠ṣṭau ju̍hōti juhō tya̠ṣṭā va̠ṣṭau ju̍hōti ।
॥ 23 ॥ (50/57)
1) ju̠hō̠ti̠ chata̍sra̠ śchata̍srō juhōti juhōti̠ chata̍sraḥ ।
2) chata̍srō̠ vai vai chata̍sra̠ śchata̍srō̠ vai ।
3) vai diśō̠ diśō̠ vai vai diśa̍ḥ ।
4) diśa̠ śchata̍sra̠ śchata̍srō̠ diśō̠ diśa̠śchata̍sraḥ ।
5) chata̍srō 'vāntaradi̠śā a̍vāntaradi̠śā śchata̍sra̠ śchata̍srō 'vāntaradi̠śāḥ ।
6) a̠vā̠nta̠ra̠di̠śā di̠gbhyō di̠gbhyō̍ 'vāntaradi̠śā a̍vāntaradi̠śā di̠gbhyaḥ ।
6) a̠vā̠nta̠ra̠di̠śā itya̍vāntara - di̠śāḥ ।
7) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va ।
7) di̠gbhya iti̍ dik - bhyaḥ ।
8) ē̠va vṛṣṭi̠ṃ vṛṣṭi̍ mē̠vaiva vṛṣṭi̎m ।
9) vṛṣṭi̠gṃ̠ sagṃ saṃ vṛṣṭi̠ṃ vṛṣṭi̠gṃ̠ sam ।
10) sa-mpra pra sagṃ sa-mpra ।
11) pra chyā̍vayati chyāvayati̠ pra pra chyā̍vayati ।
12) chyā̠va̠ya̠ti̠ kṛ̠ṣṇā̠ji̠nē kṛ̍ṣṇāji̠nē chyā̍vayati chyāvayati kṛṣṇāji̠nē ।
13) kṛ̠ṣṇā̠ji̠nē sagṃ sa-ṅkṛ̍ṣṇāji̠nē kṛ̍ṣṇāji̠nē sam ।
13) kṛ̠ṣṇā̠ji̠na iti̍ kṛṣṇa - a̠ji̠nē ।
14) saṃ yau̍ti yauti̠ sagṃ saṃ yau̍ti ।
15) yau̠ti̠ ha̠vir-ha̠vi-ryau̍ti yauti ha̠viḥ ।
16) ha̠vi rē̠vaiva ha̠vir-ha̠vi rē̠va ।
17) ē̠vāka̍ raka rē̠vaivāka̍ḥ ।
18) a̠ka̠ ra̠nta̠rvē̠ dya̍ntarvē̠dya̍ka raka rantarvē̠di ।
19) a̠nta̠rvē̠di sagṃ sa ma̍ntarvē̠ dya̍ntarvē̠di sam ।
19) a̠nta̠rvē̠dītya̍ntaḥ - vē̠di ।
20) saṃ yau̍ti yauti̠ sagṃ saṃ yau̍ti ।
21) yau̠tyava̍ruddhyā̠ ava̍ruddhyai yauti yau̠tyava̍ruddhyai ।
22) ava̍ruddhyai̠ yatī̍nā̠ṃ yatī̍nā̠ mava̍ruddhyā̠ ava̍ruddhyai̠ yatī̍nām ।
22) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
23) yatī̍nā ma̠dyamā̍nānā ma̠dyamā̍nānā̠ṃ yatī̍nā̠ṃ yatī̍nā ma̠dyamā̍nānām ।
24) a̠dyamā̍nānāgṃ śī̠r̠ṣāṇi̍ śī̠r̠ṣā ṇya̠dyamā̍nānā ma̠dyamā̍nānāgṃ śī̠r̠ṣāṇi̍ ।
25) śī̠r̠ṣāṇi̠ parā̠ parā̍ śī̠r̠ṣāṇi̍ śī̠r̠ṣāṇi̠ parā̎ ।
26) parā̍ 'pata-nnapata̠-nparā̠ parā̍ 'patann ।
27) a̠pa̠ta̠-ntē tē̍ 'pata-nnapata̠-ntē ।
28) tē kha̠rjūrā̎ḥ kha̠rjūrā̠ stē tē kha̠rjūrā̎ḥ ।
29) kha̠rjūrā̍ abhava-nnabhava-nkha̠rjūrā̎ḥ kha̠rjūrā̍ abhavann ।
30) a̠bha̠va̠-ntēṣā̠-ntēṣā̍ mabhava-nnabhava̠-ntēṣā̎m ।
31) tēṣā̠gṃ̠ rasō̠ rasa̠ stēṣā̠-ntēṣā̠gṃ̠ rasa̍ḥ ।
32) rasa̍ ū̠rdhva ū̠rdhvō rasō̠ rasa̍ ū̠rdhvaḥ ।
33) ū̠rdhvō̍ 'pata dapata dū̠rdhva ū̠rdhvō̍ 'patat ।
34) a̠pa̠ta̠-ttāni̠ tānya̍pata dapata̠-ttāni̍ ।
35) tāni̍ ka̠rīrā̍ṇi ka̠rīrā̍ṇi̠ tāni̠ tāni̍ ka̠rīrā̍ṇi ।
36) ka̠rīrā̎ ṇyabhava-nnabhavan ka̠rīrā̍ṇi ka̠rīrā̎ ṇyabhavann ।
37) a̠bha̠va̠-nthsau̠myāni̍ sau̠myā nya̍bhava-nnabhava-nthsau̠myāni̍ ।
38) sau̠myāni̠ vai vai sau̠myāni̍ sau̠myāni̠ vai ।
39) vai ka̠rīrā̍ṇi ka̠rīrā̍ṇi̠ vai vai ka̠rīrā̍ṇi ।
40) ka̠rīrā̍ṇi sau̠myā sau̠myā ka̠rīrā̍ṇi ka̠rīrā̍ṇi sau̠myā ।
41) sau̠myā khalu̠ khalu̍ sau̠myā sau̠myā khalu̍ ।
42) khalu̠ vai vai khalu̠ khalu̠ vai ।
43) vā āhu̍ti̠ rāhu̍ti̠-rvai vā āhu̍tiḥ ।
44) āhu̍ti-rdi̠vō di̠va āhu̍ti̠ rāhu̍ti-rdi̠vaḥ ।
44) āhu̍ti̠rityā - hu̠ti̠ḥ ।
45) di̠vō vṛṣṭi̠ṃ vṛṣṭi̍-ndi̠vō di̠vō vṛṣṭi̎m ।
46) vṛṣṭi̍-ñchyāvayati chyāvayati̠ vṛṣṭi̠ṃ vṛṣṭi̍-ñchyāvayati ।
47) chyā̠va̠ya̠ti̠ ya-dyach chyā̍vayati chyāvayati̠ yat ।
48) ya-tka̠rīrā̍ṇi ka̠rīrā̍ṇi̠ ya-dya-tka̠rīrā̍ṇi ।
49) ka̠rīrā̍ṇi̠ bhava̍nti̠ bhava̍nti ka̠rīrā̍ṇi ka̠rīrā̍ṇi̠ bhava̍nti ।
50) bhava̍nti sau̠myayā̍ sau̠myayā̠ bhava̍nti̠ bhava̍nti sau̠myayā̎ ।
॥ 24 ॥ (50/56)
1) sau̠myayai̠vaiva sau̠myayā̍ sau̠myayai̠va ।
2) ē̠vāhu̠tyā ''hu̍tyai̠vai vāhu̍tyā ।
3) āhu̍tyā di̠vō di̠va āhu̠tyā ''hu̍tyā di̠vaḥ ।
3) āhu̠tyētyā - hu̠tyā̠ ।
4) di̠vō vṛṣṭi̠ṃ vṛṣṭi̍-ndi̠vō di̠vō vṛṣṭi̎m ।
5) vṛṣṭi̠ mavāva̠ vṛṣṭi̠ṃ vṛṣṭi̠ mava̍ ।
6) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
7) ru̠ndhē̠ madhu̍ṣā̠ madhu̍ṣā rundhē rundhē̠ madhu̍ṣā ।
8) madhu̍ṣā̠ sagṃ sa-mmadhu̍ṣā̠ madhu̍ṣā̠ sam ।
9) saṃ yau̍ti yauti̠ sagṃ saṃ yau̍ti ।
10) yau̠tya̠pā ma̠pāṃ yau̍ti yautya̠pām ।
11) a̠pāṃ vai vā a̠pā ma̠pāṃ vai ।
12) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
13) ē̠ṣa ōṣa̍dhīnā̠ mōṣa̍dhīnā mē̠ṣa ē̠ṣa ōṣa̍dhīnām ।
14) ōṣa̍dhīnā̠gṃ̠ rasō̠ rasa̠ ōṣa̍dhīnā̠ mōṣa̍dhīnā̠gṃ̠ rasa̍ḥ ।
15) rasō̠ ya-dya-drasō̠ rasō̠ yat ।
16) ya-nmadhu̠ madhu̠ ya-dya-nmadhu̍ ।
17) madhva̠dbhyō̎ 'dbhyō madhu̠ madhva̠dbhyaḥ ।
18) a̠dbhya ē̠vaivādbhyō̎ 'dbhya ē̠va ।
18) a̠dbhya itya̍t - bhyaḥ ।
19) ē̠vauṣa̍dhībhya̠ ōṣa̍dhībhya ē̠vaivauṣa̍dhībhyaḥ ।
20) ōṣa̍dhībhyō varṣati varṣa̠ tyōṣa̍dhībhya̠ ōṣa̍dhībhyō varṣati ।
20) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
21) va̠r̠ṣa̠ tyathō̠ athō̍ varṣati varṣa̠ tyathō̎ ।
22) athō̍ a̠dbhyō̎ 'dbhyō 'thō̠ athō̍ a̠dbhyaḥ ।
22) athō̠ ityathō̎ ।
23) a̠dbhya ē̠vaivādbhyō̎ 'dbhya ē̠va ।
23) a̠dbhya itya̍t - bhyaḥ ।
24) ē̠vauṣa̍dhībhya̠ ōṣa̍dhībhya ē̠vaivauṣa̍dhībhyaḥ ।
25) ōṣa̍dhībhyō̠ vṛṣṭi̠ṃ vṛṣṭi̠ mōṣa̍dhībhya̠ ōṣa̍dhībhyō̠ vṛṣṭi̎m ।
25) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
26) vṛṣṭi̠-nni ni vṛṣṭi̠ṃ vṛṣṭi̠-nni ।
27) ni na̍yati nayati̠ ni ni na̍yati ।
28) na̠ya̠ti̠ māndā̠ māndā̍ nayati nayati̠ māndā̎ḥ ।
29) māndā̠ vāśā̠ vāśā̠ māndā̠ māndā̠ vāśā̎ḥ ।
30) vāśā̠ itīti̠ vāśā̠ vāśā̠ iti̍ ।
31) iti̠ sagṃ sa mitīti̠ sam ।
32) saṃ yau̍ti yauti̠ sagṃ saṃ yau̍ti ।
33) yau̠ti̠ nā̠ma̠dhēyai̎-rnāma̠dhēyai̎-ryauti yauti nāma̠dhēyai̎ḥ ।
34) nā̠ma̠dhēyai̍ rē̠vaiva nā̍ma̠dhēyai̎-rnāma̠dhēyai̍ rē̠va ।
34) nā̠ma̠dhēyai̠riti̍ nāma - dhēyai̎ḥ ।
35) ē̠vainā̍ ēnā ē̠vaivainā̎ḥ ।
36) ē̠nā̠ achChāchChai̍nā ēnā̠ achCha̍ ।
37) achChai̎ tyē̠tyachChā chChai̍ti ।
38) ē̠tyathō̠ athō̍ ētyē̠tyathō̎ ।
39) athō̠ yathā̠ yathā 'thō̠ athō̠ yathā̎ ।
39) athō̠ ityathō̎ ।
40) yathā̎ brū̠yā-dbrū̠yā-dyathā̠ yathā̎ brū̠yāt ।
41) brū̠yā dasā̠ vasau̎ brū̠yā-dbrū̠yā dasau̎ ।
42) asā̠ vā 'sā̠ vasā̠ vā ।
43) ēhī̠hyēhi̍ ।
44) i̠hītītī̍hī̠hīti̍ ।
45) ityē̠va mē̠va mitī tyē̠vam ।
46) ē̠va mē̠vaivaiva mē̠va mē̠va ।
47) ē̠vainā̍ ēnā ē̠vaivainā̎ḥ ।
48) ē̠nā̠ nā̠ma̠dhēyai̎-rnāma̠dhēyai̍ rēnā ēnā nāma̠dhēyai̎ḥ ।
49) nā̠ma̠dhēyai̠rā nā̍ma̠dhēyai̎-rnāma̠dhēyai̠rā ।
49) nā̠ma̠dhēyai̠riti̍ nāma - dhēyai̎ḥ ।
50) ā chyā̍vayati chyāvaya̠tyā chyā̍vayati ।
॥ 25 ॥ (50/59)
1) chyā̠va̠ya̠ti̠ vṛṣṇō̠ vṛṣṇa̍ śchyāvayati chyāvayati̠ vṛṣṇa̍ḥ ।
2) vṛṣṇō̠ aśva̠syā śva̍sya̠ vṛṣṇō̠ vṛṣṇō̠ aśva̍sya ।
3) aśva̍sya sa̠ndānagṃ̍ sa̠ndāna̠ maśva̠syā śva̍sya sa̠ndāna̎m ।
4) sa̠ndāna̍ masyasi sa̠ndānagṃ̍ sa̠ndāna̍ masi ।
4) sa̠ndāna̠miti̍ saṃ - dāna̎m ।
5) a̠si̠ vṛṣṭyai̠ vṛṣṭyā̍ asyasi̠ vṛṣṭyai̎ ।
6) vṛṣṭyai̎ tvā tvā̠ vṛṣṭyai̠ vṛṣṭyai̎ tvā ।
7) tvōpōpa̍ tvā̠ tvōpa̍ ।
8) upa̍ nahyāmi nahyā̠ myupōpa̍ nahyāmi ।
9) na̠hyā̠mītīti̍ nahyāmi nahyā̠mīti̍ ।
10) ityā̍hā̠hē tītyā̍ha ।
11) ā̠ha̠ vṛṣā̠ vṛṣā̍ ''hāha̠ vṛṣā̎ ।
12) vṛṣā̠ vai vai vṛṣā̠ vṛṣā̠ vai ।
13) vā aśvō 'śvō̠ vai vā aśva̍ḥ ।
14) aśvō̠ vṛṣā̠ vṛṣā 'śvō 'śvō̠ vṛṣā̎ ।
15) vṛṣā̍ pa̠rjanya̍ḥ pa̠rjanyō̠ vṛṣā̠ vṛṣā̍ pa̠rjanya̍ḥ ।
16) pa̠rjanya̍ḥ kṛ̠ṣṇaḥ kṛ̠ṣṇaḥ pa̠rjanya̍ḥ pa̠rjanya̍ḥ kṛ̠ṣṇaḥ ।
17) kṛ̠ṣṇa i̍vē va kṛ̠ṣṇaḥ kṛ̠ṣṇa i̍va ।
18) i̠va̠ khalu̠ khalvi̍vē va̠ khalu̍ ।
19) khalu̠ vai vai khalu̠ khalu̠ vai ।
20) vai bhū̠tvā bhū̠tvā vai vai bhū̠tvā ।
21) bhū̠tvā va̍rṣati varṣati bhū̠tvā bhū̠tvā va̍rṣati ।
22) va̠r̠ṣa̠ti̠ rū̠pēṇa̍ rū̠pēṇa̍ varṣati varṣati rū̠pēṇa̍ ।
23) rū̠pēṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va ।
24) ē̠vaina̍ mēna mē̠vaivaina̎m ।
25) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
26) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
27) a̠rdha̠ya̠ti̠ va̠r̠ṣasya̍ va̠r̠ṣasyā̎ rdhaya tyardhayati va̠r̠ṣasya̍ ।
28) va̠r̠ṣasyā va̍ruddhyā̠ ava̍ruddhyai va̠r̠ṣasya̍ va̠r̠ṣasyā va̍ruddhyai ।
29) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
॥ 26 ॥ (29/30)
॥ a. 9 ॥
1) dēvā̍ vasavyā vasavyā̠ dēvā̠ dēvā̍ vasavyāḥ ।
2) va̠sa̠vyā̠ dēvā̠ dēvā̍ vasavyā vasavyā̠ dēvā̎ḥ ।
3) dēvā̎-śśarmaṇyā-śśarmaṇyā̠ dēvā̠ dēvā̎-śśarmaṇyāḥ ।
4) śa̠rma̠ṇyā̠ dēvā̠ dēvā̎-śśarmaṇyā-śśarmaṇyā̠ dēvā̎ḥ ।
5) dēvā̎-ssapītaya-ssapītayō̠ dēvā̠ dēvā̎-ssapītayaḥ ।
6) sa̠pī̠ta̠ya̠ itīti̍ sapītaya-ssapītaya̠ iti̍ ।
6) sa̠pī̠ta̠ya̠ iti̍ sa - pī̠ta̠ya̠ḥ ।
7) ityētītyā ।
8) ā ba̍ddhnāti baddhnā̠ tyā ba̍ddhnāti ।
9) ba̠ddhnā̠ti̠ dē̠vatā̍bhi-rdē̠vatā̍bhi-rbaddhnāti baddhnāti dē̠vatā̍bhiḥ ।
10) dē̠vatā̍bhi rē̠vaiva dē̠vatā̍bhi-rdē̠vatā̍bhi rē̠va ।
11) ē̠vā nva̠ha ma̍nva̠ha mē̠vaivā nva̠ham ।
12) a̠nva̠haṃ vṛṣṭi̠ṃ vṛṣṭi̍ manva̠ha ma̍nva̠haṃ vṛṣṭi̎m ।
12) a̠nva̠hamitya̍nu - a̠ham ।
13) vṛṣṭi̍ michChatīchChati̠ vṛṣṭi̠ṃ vṛṣṭi̍ michChati ।
14) i̠chCha̠ti̠ yadi̠ yadī̎ chChatī chChati̠ yadi̍ ।
15) yadi̠ varṣē̠-dvarṣē̠-dyadi̠ yadi̠ varṣē̎t ।
16) varṣē̠-ttāva̍ti̠ tāva̍ti̠ varṣē̠-dvarṣē̠-ttāva̍ti ।
17) tāva̍ tyē̠vaiva tāva̍ti̠ tāva̍ tyē̠va ।
18) ē̠va hō̍ta̠vyagṃ̍ hōta̠vya̍ mē̠vaiva hō̍ta̠vya̎m ।
19) hō̠ta̠vya̍ṃ yadi̠ yadi̍ hōta̠vyagṃ̍ hōta̠vya̍ṃ yadi̍ ।
20) yadi̠ na na yadi̠ yadi̠ na ।
21) na varṣē̠-dvarṣē̠-nna na varṣē̎t ।
22) varṣē̠ch Chva-śśvō varṣē̠-dvarṣē̠ch Chvaḥ ।
23) śvō bhū̠tē bhū̠tē śva-śśvō bhū̠tē ।
24) bhū̠tē ha̠vir-ha̠vi-rbhū̠tē bhū̠tē ha̠viḥ ।
25) ha̠vi-rni-rṇir-ha̠vir-ha̠vi-rniḥ ।
26) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
27) va̠pē̠ da̠hō̠rā̠trē a̍hōrā̠trē va̍pē-dvapē dahōrā̠trē ।
28) a̠hō̠rā̠trē vai vā a̍hōrā̠trē a̍hōrā̠trē vai ।
28) a̠hō̠rā̠trē itya̍haḥ - rā̠trē ।
29) vai mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau̠ vai vai mi̠trāvaru̍ṇau ।
30) mi̠trāvaru̍ṇā vahōrā̠trābhyā̍ mahōrā̠trābhyā̎-mmi̠trāvaru̍ṇau mi̠trāvaru̍ṇā vahōrā̠trābhyā̎m ।
30) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
31) a̠hō̠rā̠trābhyā̠-ṅkhalu̠ khalva̍hōrā̠trābhyā̍ mahōrā̠trābhyā̠-ṅkhalu̍ ।
31) a̠hō̠rā̠trābhyā̠mitya̍haḥ - rā̠trābhyā̎m ।
32) khalu̠ vai vai khalu̠ khalu̠ vai ।
33) vai pa̠rjanya̍ḥ pa̠rjanyō̠ vai vai pa̠rjanya̍ḥ ।
34) pa̠rjanyō̍ varṣati varṣati pa̠rjanya̍ḥ pa̠rjanyō̍ varṣati ।
35) va̠r̠ṣa̠ti̠ nakta̠-nnakta̍ṃ varṣati varṣati̠ nakta̎m ।
36) nakta̍ṃ vā vā̠ nakta̠-nnakta̍ṃ vā ।
37) vā̠ hi hi vā̍ vā̠ hi ।
38) hi divā̠ divā̠ hi hi divā̎ ।
39) divā̍ vā vā̠ divā̠ divā̍ vā ।
40) vā̠ varṣa̍ti̠ varṣa̍ti vā vā̠ varṣa̍ti ।
41) varṣa̍ti mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau̠ varṣa̍ti̠ varṣa̍ti mi̠trāvaru̍ṇau ।
42) mi̠trāvaru̍ṇā vē̠vaiva mi̠trāvaru̍ṇau mi̠trāvaru̍ṇā vē̠va ।
42) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
43) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
44) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
45) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
45) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
46) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
47) dhā̠va̠ti̠ tau tau dhā̍vati dhāvati̠ tau ।
48) tā vē̠vaiva tau tā vē̠va ।
49) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
50) a̠smā̠ a̠hō̠rā̠trābhyā̍ mahōrā̠trābhyā̍ masmā asmā ahōrā̠trābhyā̎m ।
॥ 27 ॥ (50/57)
1) a̠hō̠rā̠trābhyā̎-mpa̠rjanya̍-mpa̠rjanya̍ mahōrā̠trābhyā̍ mahōrā̠trābhyā̎-mpa̠rjanya̎m ।
1) a̠hō̠rā̠trābhyā̠mitya̍haḥ - rā̠trābhyā̎m ।
2) pa̠rjanya̍ṃ varṣayatō varṣayataḥ pa̠rjanya̍-mpa̠rjanya̍ṃ varṣayataḥ ।
3) va̠r̠ṣa̠ya̠tō̠ 'gnayē̠ 'gnayē̍ varṣayatō varṣayatō̠ 'gnayē̎ ।
4) a̠gnayē̍ dhāma̠chChadē̍ dhāma̠chChadē̠ 'gnayē̠ 'gnayē̍ dhāma̠chChadē̎ ।
5) dhā̠ma̠chChadē̍ purō̠ḍāśa̍-mpurō̠ḍāśa̍-ndhāma̠chChadē̍ dhāma̠chChadē̍ purō̠ḍāśa̎m ।
5) dhā̠ma̠chChada̠ iti̍ dhāma - Chadē̎ ।
6) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
7) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
7) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
8) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
9) va̠pē̠-nmā̠ru̠ta-mmā̍ru̠taṃ va̍pē-dvapē-nmāru̠tam ।
10) mā̠ru̠tagṃ sa̠ptaka̍pālagṃ sa̠ptaka̍pāla-mmāru̠ta-mmā̍ru̠tagṃ sa̠ptaka̍pālam ।
11) sa̠ptaka̍pālagṃ sau̠ryagṃ sau̠ryagṃ sa̠ptaka̍pālagṃ sa̠ptaka̍pālagṃ sau̠ryam ।
11) sa̠ptaka̍pāla̠miti̍ sa̠pta - ka̠pā̠la̠m ।
12) sau̠rya mēka̍kapāla̠ mēka̍kapālagṃ sau̠ryagṃ sau̠rya mēka̍kapālam ।
13) ēka̍kapāla ma̠gnira̠gnirēka̍kapāla̠ mēka̍kapāla ma̠gniḥ ।
13) ēka̍kapāla̠mityēka̍ - ka̠pā̠la̠m ।
14) a̠gni-rvai vā a̠gni ra̠gni-rvai ।
15) vā i̠ta i̠tō vai vā i̠taḥ ।
16) i̠tō vṛṣṭi̠ṃ vṛṣṭi̍ mi̠ta i̠tō vṛṣṭi̎m ।
17) vṛṣṭi̠ mudu-dvṛṣṭi̠ṃ vṛṣṭi̠ mut ।
18) udī̍raya tīraya̠ tyududī̍rayati ।
19) ī̠ra̠ya̠ti̠ ma̠rutō̍ ma̠ruta̍ īrayatī rayati ma̠ruta̍ḥ ।
20) ma̠ruta̍-ssṛ̠ṣṭāgṃ sṛ̠ṣṭā-mma̠rutō̍ ma̠ruta̍-ssṛ̠ṣṭām ।
21) sṛ̠ṣṭā-nna̍yanti nayanti sṛ̠ṣṭāgṃ sṛ̠ṣṭā-nna̍yanti ।
22) na̠ya̠nti̠ ya̠dā ya̠dā na̍yanti nayanti ya̠dā ।
23) ya̠dā khalu̠ khalu̍ ya̠dā ya̠dā khalu̍ ।
24) khalu̠ vai vai khalu̠ khalu̠ vai ।
25) vā a̠sā va̠sau vai vā a̠sau ।
26) a̠sā vā̍di̠tya ā̍di̠tyō̍ 'sā va̠sā vā̍di̠tyaḥ ।
27) ā̠di̠tyō nyā̎(1̠a)-nnya̍ṃ ṃādi̠tya ā̍di̠tyō nyaṃ̍।
28) nya̍ṃ ra̠śmibhī̍ ra̠śmibhi̠-rnyā̎(1̠a)-nnya̍ṃ ra̠śmibhi̍ḥ ।
29) ra̠śmibhi̍ḥ paryā̠varta̍tē paryā̠varta̍tē ra̠śmibhī̍ ra̠śmibhi̍ḥ paryā̠varta̍tē ।
29) ra̠śmibhi̠riti̍ ra̠śmi - bhi̠ḥ ।
30) pa̠ryā̠varta̠tē 'thātha̍ paryā̠varta̍tē paryā̠varta̠tē 'tha̍ ।
30) pa̠ryā̠varta̍ta̠ iti̍ pari - ā̠varta̍tē ।
31) atha̍ varṣati varṣa̠ tyathātha̍ varṣati ।
32) va̠r̠ṣa̠ti̠ dhā̠ma̠chCha-ddhā̍ma̠chCha-dva̍rṣati varṣati dhāma̠chChat ।
33) dhā̠ma̠chCha di̍vē va dhāma̠chCha-ddhā̍ma̠chCha di̍va ।
33) dhā̠ma̠chChaditi̍ dhāma - Chat ।
34) i̠va̠ khalu̠ khalvi̍vē va̠ khalu̍ ।
35) khalu̠ vai vai khalu̠ khalu̠ vai ।
36) vai bhū̠tvā bhū̠tvā vai vai bhū̠tvā ।
37) bhū̠tvā va̍rṣati varṣati bhū̠tvā bhū̠tvā va̍rṣati ।
38) va̠r̠ṣa̠ tyē̠tā ē̠tā va̍rṣati varṣa tyē̠tāḥ ।
39) ē̠tā vai vā ē̠tā ē̠tā vai ।
40) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
41) dē̠vatā̠ vṛṣṭyā̠ vṛṣṭyā̍ dē̠vatā̍ dē̠vatā̠ vṛṣṭyā̎ḥ ।
42) vṛṣṭyā̍ īśata īśatē̠ vṛṣṭyā̠ vṛṣṭyā̍ īśatē ।
43) ī̠śa̠tē̠ tā stā ī̍śata īśatē̠ tāḥ ।
44) tā ē̠vaiva tā stā ē̠va ।
45) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
46) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
47) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
47) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
48) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
49) dhā̠va̠ti̠ tā stā dhā̍vati dhāvati̠ tāḥ ।
50) tā ē̠vaiva tā stā ē̠va ।
॥ 28 ॥ (50/59)
1) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
2) a̠smai̠ pa̠rjanya̍-mpa̠rjanya̍ masmā asmai pa̠rjanya̎m ।
3) pa̠rjanya̍ṃ varṣayanti varṣayanti pa̠rjanya̍-mpa̠rjanya̍ṃ varṣayanti ।
4) va̠r̠ṣa̠ya̠ ntyu̠tōta va̍rṣayanti varṣaya ntyu̠ta ।
5) u̠tā va̍rṣiṣya̠-nnava̍rṣiṣya-nnu̠tōtā va̍rṣiṣyann ।
6) ava̍rṣiṣya̠n̠. varṣa̍ti̠ varṣa̠ tyava̍rṣiṣya̠-nnava̍rṣiṣya̠n̠. varṣa̍ti ।
7) varṣa̍ tyē̠vaiva varṣa̍ti̠ varṣa̍ tyē̠va ।
8) ē̠va sṛ̠ja sṛ̠jaivaiva sṛ̠ja ।
9) sṛ̠jā vṛ̠ṣṭiṃ vṛ̠ṣṭigṃ sṛ̠ja sṛ̠jā vṛ̠ṣṭim ।
10) vṛ̠ṣṭi-ndi̠vō di̠vō vṛ̠ṣṭiṃ vṛ̠ṣṭi-ndi̠vaḥ ।
11) di̠va ā di̠vō di̠va ā ।
12) ā 'dbhi ra̠dbhirā 'dbhiḥ ।
13) a̠dbhi-ssa̍mu̠dragṃ sa̍mu̠dra ma̠dbhi ra̠dbhi-ssa̍mu̠dram ।
13) a̠dbhiritya̍t - bhiḥ ।
14) sa̠mu̠dra-mpṛ̍ṇa pṛṇa samu̠dragṃ sa̍mu̠dra-mpṛ̍ṇa ।
15) pṛ̠ṇē tīti̍ pṛṇa pṛ̠ṇē ti̍ ।
16) ityā̍hā̠hē tītyā̍ha ।
17) ā̠hē̠ mā i̠mā ā̍hāhē̠ māḥ ।
18) i̠māścha̍ chē̠ mā i̠māścha̍ ।
19) chai̠vaiva cha̍ chai̠va ।
20) ē̠vāmū ra̠mū rē̠vaivāmūḥ ।
21) a̠mūścha̍ chā̠mū ra̠mūścha̍ ।
22) chā̠pō̍ 'paścha̍ chā̠paḥ ।
23) a̠pa-ssagṃ sa ma̠pō̍ 'pa-ssam ।
24) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
25) a̠rdha̠ya̠ tyathō̠ athō̍ ardhaya tyardhaya̠ tyathō̎ ।
26) athō̍ ā̠bhi rā̠bhi rathō̠ athō̍ ā̠bhiḥ ।
26) athō̠ ityathō̎ ।
27) ā̠bhi rē̠vaivā bhirā̠bhi rē̠va ।
28) ē̠vāmū ra̠mū rē̠vaivā mūḥ ।
29) a̠mū rachChāchChā̠ mū ra̠mū rachCha̍ ।
30) achChai̎ tyē̠tyachChā chChai̍ti ।
31) ē̠tya̠bjā a̠bjā ē̎tyētya̠bjāḥ ।
32) a̠bjā a̍syasya̠bjā a̠bjā a̍si ।
32) a̠bjā itya̍p - jāḥ ।
33) a̠si̠ pra̠tha̠ma̠jāḥ pra̍thama̠jā a̍syasi prathama̠jāḥ ।
34) pra̠tha̠ma̠jā bala̠-mbala̍-mprathama̠jāḥ pra̍thama̠jā bala̎m ।
34) pra̠tha̠ma̠jā iti̍ prathama - jāḥ ।
35) bala̍ masyasi̠ bala̠-mbala̍ masi ।
36) a̠si̠ sa̠mu̠driyagṃ̍ samu̠driya̍ masyasi samu̠driya̎m ।
37) sa̠mu̠driya̠ mitīti̍ samu̠driyagṃ̍ samu̠driya̠ miti̍ ।
38) ityā̍hā̠hē tītyā̍ha ।
39) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
40) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
40) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
41) ē̠vaita dē̠ta dē̠vaivaitat ।
42) ē̠ta dudu dē̠ta dē̠ta dut ।
43) u-nna̍mbhaya nambha̠yō du-nna̍mbhaya ।
44) na̠mbha̠ya̠ pṛ̠thi̠vī-mpṛ̍thi̠vī-nna̍mbhaya nambhaya pṛthi̠vīm ।
45) pṛ̠thi̠vī mitīti̍ pṛthi̠vī-mpṛ̍thi̠vī miti̍ ।
46) iti̍ varṣā̠hvāṃ va̍rṣā̠hvā mitīti̍ varṣā̠hvām ।
47) va̠r̠ṣā̠hvā-ñju̍hōti juhōti varṣā̠hvāṃ va̍rṣā̠hvā-ñju̍hōti ।
47) va̠r̠ṣā̠hvāmiti̍ varṣa - hvām ।
48) ju̠hō̠ tyē̠ṣaiṣā ju̍hōti juhō tyē̠ṣā ।
49) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
50) vā ōṣa̍dhīnā̠ mōṣa̍dhīnā̠ṃ vai vā ōṣa̍dhīnām ।
51) ōṣa̍dhīnāṃ vṛṣṭi̠vani̍-rvṛṣṭi̠vani̠ rōṣa̍dhīnā̠ mōṣa̍dhīnāṃ vṛṣṭi̠vani̍ḥ ।
52) vṛ̠ṣṭi̠vani̠ stayā̠ tayā̍ vṛṣṭi̠vani̍-rvṛṣṭi̠vani̠ stayā̎ ।
52) vṛ̠ṣṭi̠vani̠riti̍ vṛṣṭi - vani̍ḥ ।
53) tayai̠vaiva tayā̠ tayai̠va ।
54) ē̠va vṛṣṭi̠ṃ vṛṣṭi̍ mē̠vaiva vṛṣṭi̎m ।
55) vṛṣṭi̠ mā vṛṣṭi̠ṃ vṛṣṭi̠ mā ।
56) ā chyā̍vayati chyāvaya̠ tyā chyā̍vayati ।
57) chyā̠va̠ya̠ti̠ yē yē chyā̍vayati chyāvayati̠ yē ।
58) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
59) dē̠vā di̠vibhā̍gā di̠vibhā̍gā dē̠vā dē̠vā di̠vibhā̍gāḥ ।
60) di̠vibhā̍gā̠ itīti̍ di̠vibhā̍gā di̠vibhā̍gā̠ iti̍ ।
60) di̠vibhā̍gā̠ iti̍ di̠vi - bhā̠gā̠ḥ ।
61) iti̍ kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na mitīti̍ kṛṣṇāji̠nam ।
62) kṛ̠ṣṇā̠ji̠na mavāva̍ kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na mava̍ ।
62) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
63) ava̍ dhūnōti dhūnō̠ tyavāva̍ dhūnōti ।
64) dhū̠nō̠tī̠ma i̠mē dhū̍nōti dhūnōtī̠mē ।
65) i̠ma ē̠vaivē ma i̠ma ē̠va ।
66) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
67) a̠smai̠ lō̠kā lō̠kā a̍smā asmai lō̠kāḥ ।
68) lō̠kāḥ prī̠tāḥ prī̠tā lō̠kā lō̠kāḥ prī̠tāḥ ।
69) prī̠tā a̠bhīṣṭā̍ a̠bhīṣṭā̎ḥ prī̠tāḥ prī̠tā a̠bhīṣṭā̎ḥ ।
70) a̠bhīṣṭā̍ bhavanti bhava ntya̠bhīṣṭā̍ a̠bhīṣṭā̍ bhavanti ।
70) a̠bhīṣṭā̠ itya̠bhi - i̠ṣṭā̠ḥ ।
71) bha̠va̠ntīti̍ bhavanti ।
॥ 29 ॥ (71/81)
॥ a. 10 ॥
1) sarvā̍ṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ sarvā̍ṇi̠ sarvā̍ṇi̠ Chandāgṃ̍si ।
2) Chandāg̍ syē̠tasyā̍ mē̠tasyā̠-ñChandāgṃ̍si̠ Chandāg̍ syē̠tasyā̎m ।
3) ē̠tasyā̠ miṣṭyā̠ miṣṭyā̍ mē̠tasyā̍ mē̠tasyā̠ miṣṭyā̎m ।
4) iṣṭyā̍ ma̠nūchyā̎ nya̠nūchyā̠nīṣṭyā̠ miṣṭyā̍ ma̠nūchyā̍ni ।
5) a̠nūchyā̠nītī tya̠nūchyā̎ nya̠nūchyā̠nīti̍ ।
5) a̠nūchyā̠nītya̍nu - uchyā̍ni ।
6) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
7) ā̠hu̠ stri̠ṣṭubha̍ stri̠ṣṭubha̍ āhu rāhu stri̠ṣṭubha̍ḥ ।
8) tri̠ṣṭubhō̠ vai vai tri̠ṣṭubha̍ stri̠ṣṭubhō̠ vai ।
9) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
10) ē̠ta-dvī̠rya̍ṃ vī̠rya̍ mē̠ta dē̠ta-dvī̠rya̎m ।
11) vī̠rya̍ṃ ya-dya-dvī̠rya̍ṃ vī̠rya̍ṃ yat ।
12) ya-tka̠ku-tka̠ku-dya-dya-tka̠kut ।
13) ka̠ku du̠ṣṇihō̠ ṣṇihā̍ ka̠ku-tka̠ku du̠ṣṇihā̎ ।
14) u̠ṣṇihā̠ jaga̍tyai̠ jaga̍tyā u̠ṣṇihō̠ ṣṇihā̠ jaga̍tyai ।
15) jaga̍tyai̠ ya-dyaj jaga̍tyai̠ jaga̍tyai̠ yat ।
16) yadu̍ṣṇihaka̠kubhā̍ vuṣṇihaka̠kubhau̠ ya-dyadu̍ṣṇihaka̠kubhau̎ ।
17) u̠ṣṇi̠ha̠ka̠kubhā̍ va̠nvāhā̠ nvāhō̎ṣṇihaka̠kubhā̍ vuṣṇihaka̠kubhā̍ va̠nvāha̍ ।
17) u̠ṣṇi̠ha̠ka̠kubhā̠vityu̍ṣṇiha - ka̠kubhau̎ ।
18) a̠nvāha̠ tēna̠ tēnā̠ nvāhā̠ nvāha̠ tēna̍ ।
18) a̠nvāhētya̍nu - āha̍ ।
19) tēnai̠vaiva tēna̠ tēnai̠va ।
20) ē̠va sarvā̍ṇi̠ sarvā̎ ṇyē̠vaiva sarvā̍ṇi ।
21) sarvā̍ṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ sarvā̍ṇi̠ sarvā̍ṇi̠ Chandāgṃ̍si ।
22) Chandā̠g̠ syavāva̠ch Chandāgṃ̍si̠ Chandā̠g̠ syava̍ ।
23) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
24) ru̠ndhē̠ gā̠ya̠trī gā̍ya̠trī ru̍ndhē rundhē gāya̠trī ।
25) gā̠ya̠trī vai vai gā̍ya̠trī gā̍ya̠trī vai ।
26) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
27) ē̠ṣā ya-dyadē̠ṣaiṣā yat ।
28) yadu̠ṣṇihō̠ ṣṇihā̠ ya-dyadu̠ṣṇihā̎ ।
29) u̠ṣṇihā̠ yāni̠ yānyu̠ṣṇihō̠ ṣṇihā̠ yāni̍ ।
30) yāni̍ cha̠tvāri̍ cha̠tvāri̠ yāni̠ yāni̍ cha̠tvāri̍ ।
31) cha̠tvāryadhyadhi̍ cha̠tvāri̍ cha̠tvāryadhi̍ ।
32) adhya̠kṣarā̎ ṇya̠kṣarā̠ ṇyadhya dhya̠kṣarā̍ṇi ।
33) a̠kṣarā̍ṇi̠ chatu̍ṣpāda̠ śchatu̍ṣpādō̠ 'kṣarā̎ ṇya̠kṣarā̍ṇi̠ chatu̍ṣpādaḥ ।
34) chatu̍ṣpāda ē̠vaiva chatu̍ṣpāda̠ śchatu̍ṣpāda ē̠va ।
34) chatu̍ṣpāda̠ iti̠ chatu̍ḥ - pā̠da̠ḥ ।
35) ē̠va tē ta ē̠vaiva tē ।
36) tē pa̠śava̍ḥ pa̠śava̠ stē tē pa̠śava̍ḥ ।
37) pa̠śavō̠ yathā̠ yathā̍ pa̠śava̍ḥ pa̠śavō̠ yathā̎ ।
38) yathā̍ purō̠ḍāśē̍ purō̠ḍāśē̠ yathā̠ yathā̍ purō̠ḍāśē̎ ।
39) pu̠rō̠ḍāśē̍ purō̠ḍāśa̍ḥ purō̠ḍāśa̍ḥ purō̠ḍāśē̍ purō̠ḍāśē̍ purō̠ḍāśa̍ḥ ।
40) pu̠rō̠ḍāśō 'dhyadhi̍ purō̠ḍāśa̍ḥ purō̠ḍāśō 'dhi̍ ।
41) adhyē̠va mē̠va madhya dhyē̠vam ।
42) ē̠va mē̠vaivaiva mē̠va mē̠va ।
43) ē̠va ta-ttadē̠vaiva tat ।
44) ta-dya-dya-tta-tta-dyat ।
45) yadṛ̠chyṛ̍chi ya-dyadṛ̠chi ।
46) ṛ̠chyadhya dhyṛ̠chyṛ̍ chyadhi̍ ।
47) adhya̠kṣarā̎ ṇya̠kṣarā̠ ṇyadhya dhya̠kṣarā̍ṇi ।
48) a̠kṣarā̍ṇi̠ ya-dyada̠kṣarā̎ ṇya̠kṣarā̍ṇi̠ yat ।
49) yaj jaga̍tyā̠ jaga̍tyā̠ ya-dyaj jaga̍tyā ।
50) jaga̍tyā parida̠ddhyā-tpa̍rida̠ddhyāj jaga̍tyā̠ jaga̍tyā parida̠ddhyāt ।
॥ 30 ॥ (50/54)
1) pa̠ri̠da̠ddhyā danta̠ manta̍-mparida̠ddhyā-tpa̍rida̠ddhyā danta̎m ।
1) pa̠ri̠da̠ddhyāditi̍ pari - da̠ddhyāt ।
2) anta̍ṃ ya̠jñaṃ ya̠jña manta̠ manta̍ṃ ya̠jñam ।
3) ya̠jña-ṅga̍mayē-dgamayē-dya̠jñaṃ ya̠jña-ṅga̍mayēt ।
4) ga̠ma̠yē̠-ttri̠ṣṭubhā̎ tri̠ṣṭubhā̍ gamayē-dgamayē-ttri̠ṣṭubhā̎ ।
5) tri̠ṣṭubhā̠ pari̠ pari̍ tri̠ṣṭubhā̎ tri̠ṣṭubhā̠ pari̍ ।
6) pari̍ dadhāti dadhāti̠ pari̠ pari̍ dadhāti ।
7) da̠dhā̠tī̠ndri̠ya mi̍ndri̠ya-nda̍dhāti dadhātīndri̠yam ।
8) i̠ndri̠yaṃ vai vā i̍ndri̠ya mi̍ndri̠yaṃ vai ।
9) vai vī̠rya̍ṃ vī̠rya̍ṃ vai vai vī̠rya̎m ।
10) vī̠rya̍-ntri̠ṣṭu-ktri̠ṣṭug vī̠rya̍ṃ vī̠rya̍-ntri̠ṣṭuk ।
11) tri̠ṣṭu gi̍ndri̠ya i̍ndri̠yē tri̠ṣṭu-ktri̠ṣṭu gi̍ndri̠yē ।
12) i̠ndri̠ya ē̠vaivē ndri̠ya i̍ndri̠ya ē̠va ।
13) ē̠va vī̠ryē̍ vī̠rya̍ ē̠vaiva vī̠ryē̎ ।
14) vī̠ryē̍ ya̠jñaṃ ya̠jñaṃ vī̠ryē̍ vī̠ryē̍ ya̠jñam ।
15) ya̠jña-mprati̠ prati̍ ya̠jñaṃ ya̠jña-mprati̍ ।
16) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
17) sthā̠pa̠ya̠ti̠ na na sthā̍payati sthāpayati̠ na ।
18) nānta̠ manta̠-nna nānta̎m ।
19) anta̍-ṅgamayati gamaya̠ tyanta̠ manta̍-ṅgamayati ।
20) ga̠ma̠ya̠ tyagnē 'gnē̍ gamayati gamaya̠ tyagnē̎ ।
21) agnē̠ trī tryagnē 'gnē̠ trī ।
22) trī tē̍ tē̠ trī trī tē̎ ।
23) tē̠ vāji̍nā̠ vāji̍nā tē tē̠ vāji̍nā ।
24) vāji̍nā̠ trī trī vāji̍nā̠ vāji̍nā̠ trī ।
25) trī ṣa̠dhasthā̍ sa̠dhasthā̠ trī trī ṣa̠dhasthā̎ ।
26) sa̠dhasthētīti̍ sa̠dhasthā̍ sa̠dhasthēti̍ ।
26) sa̠dhasthēti̍ sa̠dha - sthā̠ ।
27) iti̠ triva̍tyā̠ triva̠ tyētīti̠ triva̍tyā ।
28) triva̍tyā̠ pari̠ pari̠ triva̍tyā̠ triva̍tyā̠ pari̍ ।
28) triva̠tyēti̠ tri - va̠tyā̠ ।
29) pari̍ dadhāti dadhāti̠ pari̠ pari̍ dadhāti ।
30) da̠dhā̠ti̠ sa̠rū̠pa̠tvāya̍ sarūpa̠tvāya̍ dadhāti dadhāti sarūpa̠tvāya̍ ।
31) sa̠rū̠pa̠tvāya̠ sarva̠-ssarva̍-ssarūpa̠tvāya̍ sarūpa̠tvāya̠ sarva̍ḥ ।
31) sa̠rū̠pa̠tvāyēti̍ sarūpa - tvāya̍ ।
32) sarvō̠ vai vai sarva̠-ssarvō̠ vai ।
33) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
34) ē̠ṣa ya̠jñō ya̠jña ē̠ṣa ē̠ṣa ya̠jñaḥ ।
35) ya̠jñō ya-dya-dya̠jñō ya̠jñō yat ।
36) ya-ttrai̍dhāta̠vīya̍-ntraidhāta̠vīya̠ṃ ya-dya-ttrai̍dhāta̠vīya̎m ।
37) trai̠dhā̠ta̠vīya̠-ṅkāmā̍yakāmāya̠ kāmā̍yakāmāya traidhāta̠vīya̍-ntraidhāta̠vīya̠-ṅkāmā̍yakāmāya ।
38) kāmā̍yakāmāya̠ pra pra kāmā̍yakāmāya̠ kāmā̍yakāmāya̠ pra ।
38) kāmā̍yakāmā̠yēti̠ kāmā̍ya - kā̠mā̠ya̠ ।
39) pra yu̍jyatē yujyatē̠ pra pra yu̍jyatē ।
40) yu̠jya̠tē̠ sarvē̎bhya̠-ssarvē̎bhyō yujyatē yujyatē̠ sarvē̎bhyaḥ ।
41) sarvē̎bhyō̠ hi hi sarvē̎bhya̠-ssarvē̎bhyō̠ hi ।
42) hi kāmē̎bhya̠ḥ kāmē̎bhyō̠ hi hi kāmē̎bhyaḥ ।
43) kāmē̎bhyō ya̠jñō ya̠jñaḥ kāmē̎bhya̠ḥ kāmē̎bhyō ya̠jñaḥ ।
44) ya̠jñaḥ pra̍yu̠jyatē̎ prayu̠jyatē̍ ya̠jñō ya̠jñaḥ pra̍yu̠jyatē̎ ।
45) pra̠yu̠jyatē̎ traidhāta̠vīyē̍na traidhāta̠vīyē̍na prayu̠jyatē̎ prayu̠jyatē̎ traidhāta̠vīyē̍na ।
45) pra̠yu̠jyata̠ iti̍ pra - yu̠jyatē̎ ।
46) trai̠dhā̠ta̠vīyē̍na yajēta yajēta traidhāta̠vīyē̍na traidhāta̠vīyē̍na yajēta ।
47) ya̠jē̠tā̠ bhi̠chara̍-nnabhi̠chara̍n. yajēta yajētā bhi̠charann̍ ।
48) a̠bhi̠chara̠-nthsarva̠-ssarvō̍ 'bhi̠chara̍-nnabhi̠chara̠-nthsarva̍ḥ ।
48) a̠bhi̠chara̠nnitya̍bhi - charann̍ ।
49) sarvō̠ vai vai sarva̠-ssarvō̠ vai ।
50) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
॥ 31 ॥ (50/57)
1) ē̠ṣa ya̠jñō ya̠jña ē̠ṣa ē̠ṣa ya̠jñaḥ ।
2) ya̠jñō ya-dya-dya̠jñō ya̠jñō yat ।
3) ya-ttrai̍dhāta̠vīya̍-ntraidhāta̠vīya̠ṃ ya-dya-ttrai̍dhāta̠vīya̎m ।
4) trai̠dhā̠ta̠vīya̠gṃ̠ sarvē̍ṇa̠ sarvē̍ṇa traidhāta̠vīya̍-ntraidhāta̠vīya̠gṃ̠ sarvē̍ṇa ।
5) sarvē̍ṇai̠vaiva sarvē̍ṇa̠ sarvē̍ṇai̠va ।
6) ē̠vaina̍ mēna mē̠vaivaina̎m ।
7) ē̠na̠ṃ ya̠jñēna̍ ya̠jñēnai̍na mēnaṃ ya̠jñēna̍ ।
8) ya̠jñēnā̠bhya̍bhi ya̠jñēna̍ ya̠jñēnā̠bhi ।
9) a̠bhi cha̍rati chara tya̠bhya̍bhi cha̍rati ।
10) cha̠ra̠ti̠ stṛ̠ṇu̠tē stṛ̍ṇu̠tē cha̍rati charati stṛṇu̠tē ।
11) stṛ̠ṇu̠ta ē̠vaiva stṛ̍ṇu̠tē stṛ̍ṇu̠ta ē̠va ।
12) ē̠vaina̍ mēna mē̠vaivaina̎m ।
13) ē̠na̠ mē̠ta yai̠tayai̍na mēna mē̠tayā̎ ।
14) ē̠ta yai̠ vaivaita yai̠ta yai̠va ।
15) ē̠va ya̍jēta yajētai̠vaiva ya̍jēta ।
16) ya̠jē̠tā̠ bhi̠cha̠ryamā̍ṇō 'bhicha̠ryamā̍ṇō yajēta yajētā bhicha̠ryamā̍ṇaḥ ।
17) a̠bhi̠cha̠ryamā̍ṇa̠-ssarva̠-ssarvō̍ 'bhicha̠ryamā̍ṇō 'bhicha̠ryamā̍ṇa̠-ssarva̍ḥ ।
17) a̠bhi̠cha̠ryamā̍ṇa̠ itya̍bhi - cha̠ryamā̍ṇaḥ ।
18) sarvō̠ vai vai sarva̠-ssarvō̠ vai ।
19) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
20) ē̠ṣa ya̠jñō ya̠jña ē̠ṣa ē̠ṣa ya̠jñaḥ ।
21) ya̠jñō ya-dya-dya̠jñō ya̠jñō yat ।
22) ya-ttrai̍dhāta̠vīya̍-ntraidhāta̠vīya̠ṃ ya-dya-ttrai̍dhāta̠vīya̎m ।
23) trai̠dhā̠ta̠vīya̠gṃ̠ sarvē̍ṇa̠ sarvē̍ṇa traidhāta̠vīya̍-ntraidhāta̠vīya̠gṃ̠ sarvē̍ṇa ।
24) sarvē̍ṇai̠vaiva sarvē̍ṇa̠ sarvē̍ṇai̠va ।
25) ē̠va ya̠jñēna̍ ya̠jñēnai̠vaiva ya̠jñēna̍ ।
26) ya̠jñēna̍ yajatē yajatē ya̠jñēna̍ ya̠jñēna̍ yajatē ।
27) ya̠ja̠tē̠ na na ya̍jatē yajatē̠ na ।
28) naina̍ mēna̠-nna naina̎m ।
29) ē̠na̠ ma̠bhi̠chara̍-nnabhi̠chara̍-nnēna mēna mabhi̠charann̍ ।
30) a̠bhi̠charan̎ thstṛṇutē stṛṇutē 'bhi̠chara̍-nnabhi̠charan̎ thstṛṇutē ।
30) a̠bhi̠chara̠nnitya̍bhi - charann̍ ।
31) stṛ̠ṇu̠ta̠ ē̠ta yai̠tayā̎ stṛṇutē stṛṇuta ē̠tayā̎ ।
32) ē̠ta yai̠vaivaita yai̠tayai̠va ।
33) ē̠va ya̍jēta yajētai̠vaiva ya̍jēta ।
34) ya̠jē̠ta̠ sa̠hasrē̍ṇa sa̠hasrē̍ṇa yajēta yajēta sa̠hasrē̍ṇa ।
35) sa̠hasrē̍ṇa ya̠kṣyamā̍ṇō ya̠kṣyamā̍ṇa-ssa̠hasrē̍ṇa sa̠hasrē̍ṇa ya̠kṣyamā̍ṇaḥ ।
36) ya̠kṣyamā̍ṇa̠ḥ prajā̍ta̠-mprajā̍taṃ ya̠kṣyamā̍ṇō ya̠kṣyamā̍ṇa̠ḥ prajā̍tam ।
37) prajā̍ta mē̠vaiva prajā̍ta̠-mprajā̍ta mē̠va ।
37) prajā̍ta̠miti̠ pra - jā̠ta̠m ।
38) ē̠vaina̍ dēna dē̠vai vaina̍t ।
39) ē̠na̠-dda̠dā̠ti̠ da̠dā̠ tyē̠na̠ dē̠na̠-dda̠dā̠ti̠ ।
40) da̠dā̠ tyē̠ta yai̠tayā̍ dadāti dadā tyē̠tayā̎ ।
41) ē̠ta yai̠vaivaita yai̠tayai̠va ।
42) ē̠va ya̍jēta yajētai̠vaiva ya̍jēta ।
43) ya̠jē̠ta̠ sa̠hasrē̍ṇa sa̠hasrē̍ṇa yajēta yajēta sa̠hasrē̍ṇa ।
44) sa̠hasrē̍ṇējā̠na ī̍jā̠na-ssa̠hasrē̍ṇa sa̠hasrē̍ṇējā̠naḥ ।
45) ī̠jā̠nō 'nta̠ manta̍ mījā̠na ī̍jā̠nō 'nta̎m ।
46) anta̠ṃ vai vā anta̠ manta̠ṃ vai ।
47) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
48) ē̠ṣa pa̍śū̠nā-mpa̍śū̠nā mē̠ṣa ē̠ṣa pa̍śū̠nām ।
49) pa̠śū̠nā-ṅga̍chChati gachChati paśū̠nā-mpa̍śū̠nā-ṅga̍chChati ।
50) ga̠chCha̠ti̠ yō yō ga̍chChati gachChati̠ yaḥ ।
॥ 32 ॥ (50/53)
1) ya-ssa̠hasrē̍ṇa sa̠hasrē̍ṇa̠ yō ya-ssa̠hasrē̍ṇa ।
2) sa̠hasrē̍ṇa̠ yaja̍tē̠ yaja̍tē sa̠hasrē̍ṇa sa̠hasrē̍ṇa̠ yaja̍tē ।
3) yaja̍tē pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-ryaja̍tē̠ yaja̍tē pra̠jāpa̍tiḥ ।
4) pra̠jāpa̍ti̠ḥ khalu̠ khalu̍ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ḥ khalu̍ ।
4) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
5) khalu̠ vai vai khalu̠ khalu̠ vai ।
6) vai pa̠śū-npa̠śūn. vai vai pa̠śūn ।
7) pa̠śū na̍sṛjatā sṛjata pa̠śū-npa̠śū na̍sṛjata ।
8) a̠sṛ̠ja̠ta̠ tāg stā na̍sṛjatā sṛjata̠ tān ।
9) tāg strai̍dhāta̠vīyē̍na traidhāta̠vīyē̍na̠ tāg stāg strai̍dhāta̠vīyē̍na ।
10) trai̠dhā̠ta̠vīyē̍ nai̠vaiva trai̍dhāta̠vīyē̍na traidhāta̠vīyē̍ nai̠va ।
11) ē̠vāsṛ̍jatā sṛjatai̠vaivā sṛ̍jata ।
12) a̠sṛ̠ja̠ta̠ yō yō̍ 'sṛjatā sṛjata̠ yaḥ ।
13) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
14) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
15) vi̠dvāg strai̍dhāta̠vīyē̍na traidhāta̠vīyē̍na vi̠dvān. vi̠dvāg strai̍dhāta̠vīyē̍na ।
16) trai̠dhā̠ta̠vīyē̍na pa̠śukā̍maḥ pa̠śukā̍ma straidhāta̠vīyē̍na traidhāta̠vīyē̍na pa̠śukā̍maḥ ।
17) pa̠śukā̍mō̠ yaja̍tē̠ yaja̍tē pa̠śukā̍maḥ pa̠śukā̍mō̠ yaja̍tē ।
17) pa̠śukā̍ma̠ iti̍ pa̠śu - kā̠ma̠ḥ ।
18) yaja̍tē̠ yasmā̠-dyasmā̠-dyaja̍tē̠ yaja̍tē̠ yasmā̎t ।
19) yasmā̍ dē̠vaiva yasmā̠-dyasmā̍ dē̠va ।
20) ē̠va yōnē̠-ryōnē̍ rē̠vaiva yōnē̎ḥ ।
21) yōnē̎ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-ryōnē̠-ryōnē̎ḥ pra̠jāpa̍tiḥ ।
22) pra̠jāpa̍tiḥ pa̠śū-npa̠śū-npra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pa̠śūn ।
22) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
23) pa̠śū nasṛ̍ja̠tā sṛ̍jata pa̠śū-npa̠śū nasṛ̍jata ।
24) asṛ̍jata̠ tasmā̠-ttasmā̠ dasṛ̍ja̠tā sṛ̍jata̠ tasmā̎t ।
25) tasmā̍ dē̠vaiva tasmā̠-ttasmā̍ dē̠va ।
26) ē̠vainā̍ nēnā nē̠vaivainān̍ ।
27) ē̠nā̠-nthsṛ̠ja̠tē̠ sṛ̠ja̠ta̠ ē̠nā̠ nē̠nā̠-nthsṛ̠ja̠tē̠ ।
28) sṛ̠ja̠ta̠ upōpa̍ sṛjatē sṛjata̠ upa̍ ।
29) upai̍na mēna̠ mupōpai̍nam ।
30) ē̠na̠ mutta̍ra̠ mutta̍ra mēna mēna̠ mutta̍ram ।
31) utta̍ragṃ sa̠hasragṃ̍ sa̠hasra̠ mutta̍ra̠ mutta̍ragṃ sa̠hasra̎m ।
31) utta̍ra̠mityut - ta̠ra̠m ।
32) sa̠hasra̍-nnamati namati sa̠hasragṃ̍ sa̠hasra̍-nnamati ।
33) na̠ma̠ti̠ dē̠vatā̎bhyō dē̠vatā̎bhyō namati namati dē̠vatā̎bhyaḥ ।
34) dē̠vatā̎bhyō̠ vai vai dē̠vatā̎bhyō dē̠vatā̎bhyō̠ vai ।
35) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
36) ē̠ṣa aiṣa ē̠ṣa ā ।
37) ā vṛ̍śchyatē vṛśchyata̠ ā vṛ̍śchyatē ।
38) vṛ̠śchya̠tē̠ yō yō vṛ̍śchyatē vṛśchyatē̠ yaḥ ।
39) yō ya̠kṣyē ya̠kṣyē yō yō ya̠kṣyē ।
40) ya̠kṣya itīti̍ ya̠kṣyē ya̠kṣya iti̍ ।
41) ityu̠ktvō ktvētī tyu̠ktvā ।
42) u̠ktvā na nōktvō ktvā na ।
43) na yaja̍tē̠ yaja̍tē̠ na na yaja̍tē ।
44) yaja̍tē traidhāta̠vīyē̍na traidhāta̠vīyē̍na̠ yaja̍tē̠ yaja̍tē traidhāta̠vīyē̍na ।
45) trai̠dhā̠ta̠vīyē̍na yajēta yajēta traidhāta̠vīyē̍na traidhāta̠vīyē̍na yajēta ।
46) ya̠jē̠ta̠ sarva̠-ssarvō̍ yajēta yajēta̠ sarva̍ḥ ।
47) sarvō̠ vai vai sarva̠-ssarvō̠ vai ।
48) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
49) ē̠ṣa ya̠jñō ya̠jña ē̠ṣa ē̠ṣa ya̠jñaḥ ।
50) ya̠jñō ya-dya-dya̠jñō ya̠jñō yat ।
॥ 33 ॥ (50/54)
1) ya-ttrai̍dhāta̠vīya̍-ntraidhāta̠vīya̠ṃ ya-dya-ttrai̍dhāta̠vīya̎m ।
2) trai̠dhā̠ta̠vīya̠gṃ̠ sarvē̍ṇa̠ sarvē̍ṇa traidhāta̠vīya̍-ntraidhāta̠vīya̠gṃ̠ sarvē̍ṇa ।
3) sarvē̍ṇai̠vaiva sarvē̍ṇa̠ sarvē̍ṇai̠va ।
4) ē̠va ya̠jñēna̍ ya̠jñē nai̠vaiva ya̠jñēna̍ ।
5) ya̠jñēna̍ yajatē yajatē ya̠jñēna̍ ya̠jñēna̍ yajatē ।
6) ya̠ja̠tē̠ na na ya̍jatē yajatē̠ na ।
7) na dē̠vatā̎bhyō dē̠vatā̎bhyō̠ na na dē̠vatā̎bhyaḥ ।
8) dē̠vatā̎bhya̠ ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā ।
9) ā vṛ̍śchyatē vṛśchyata̠ ā vṛ̍śchyatē ।
10) vṛ̠śchya̠tē̠ dvāda̍śakapālō̠ dvāda̍śakapālō vṛśchyatē vṛśchyatē̠ dvāda̍śakapālaḥ ।
11) dvāda̍śakapālaḥ purō̠ḍāśa̍ḥ purō̠ḍāśō̠ dvāda̍śakapālō̠ dvāda̍śakapālaḥ purō̠ḍāśa̍ḥ ।
11) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
12) pu̠rō̠ḍāśō̍ bhavati bhavati purō̠ḍāśa̍ḥ purō̠ḍāśō̍ bhavati ।
13) bha̠va̠ti̠ tē tē bha̍vati bhavati̠ tē ।
14) tē traya̠ straya̠ stē tē traya̍ḥ ।
15) traya̠ śchatu̍ṣkapālā̠ śchatu̍ṣkapālā̠ straya̠ straya̠ śchatu̍ṣkapālāḥ ।
16) chatu̍ṣkapālā striṣṣamṛddha̠tvāya̍ triṣṣamṛddha̠tvāya̠ chatu̍ṣkapālā̠ śchatu̍ṣkapālā striṣṣamṛddha̠tvāya̍ ।
16) chatu̍ṣkapālā̠ iti̠ chatu̍ḥ - ka̠pā̠lā̠ḥ ।
17) tri̠ṣṣa̠mṛ̠ddha̠tvāya̠ traya̠ straya̍ striṣṣamṛddha̠tvāya̍ triṣṣamṛddha̠tvāya̠ traya̍ḥ ।
17) tri̠ṣṣa̠mṛ̠ddha̠tvāyēti̍ triṣṣamṛddha - tvāya̍ ।
18) traya̍ḥ purō̠ḍāśā̎ḥ purō̠ḍāśā̠ straya̠ straya̍ḥ purō̠ḍāśā̎ḥ ।
19) pu̠rō̠ḍāśā̍ bhavanti bhavanti purō̠ḍāśā̎ḥ purō̠ḍāśā̍ bhavanti ।
20) bha̠va̠nti̠ traya̠ strayō̍ bhavanti bhavanti̠ traya̍ḥ ।
21) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
22) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
23) lō̠kā ē̠ṣā mē̠ṣām ँlō̠kā lō̠kā ē̠ṣām ।
24) ē̠ṣām ँlō̠kānā̎m ँlō̠kānā̍ mē̠ṣā mē̠ṣām ँlō̠kānā̎m ।
25) lō̠kānā̠ māptyā̠ āptyai̍ lō̠kānā̎m ँlō̠kānā̠ māptyai̎ ।
26) āptyā̠ utta̍rauttara̠ utta̍rauttara̠ āptyā̠ āptyā̠ utta̍rauttaraḥ ।
27) utta̍rauttarō̠ jyāyā̠n jyāyā̠ nutta̍rauttara̠ utta̍rauttarō̠ jyāyān̍ ।
27) utta̍rauttara̠ ityutta̍raḥ - u̠tta̠ra̠ḥ ।
28) jyāyā̎-nbhavati bhavati̠ jyāyā̠n jyāyā̎-nbhavati ।
29) bha̠va̠tyē̠va mē̠va-mbha̍vati bhavatyē̠vam ।
30) ē̠va mi̍vē vai̠va mē̠va mi̍va ।
31) i̠va̠ hi hīvē̍ va̠ hi ।
32) hīma i̠mē hi hīmē ।
33) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
34) lō̠kā ya̍va̠mayō̍ yava̠mayō̍ lō̠kā lō̠kā ya̍va̠maya̍ḥ ।
35) ya̠va̠mayō̠ maddhyē̠ maddhyē̍ yava̠mayō̍ yava̠mayō̠ maddhyē̎ ।
35) ya̠va̠maya̠ iti̍ yava - maya̍ḥ ।
36) maddhya̍ ē̠ta dē̠ta-nmaddhyē̠ maddhya̍ ē̠tat ।
37) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
38) vā a̠ntari̍kṣasyā̠ ntari̍kṣasya̠ vai vā a̠ntari̍kṣasya ।
39) a̠ntari̍kṣasya rū̠pagṃ rū̠pa ma̠ntari̍kṣasyā̠ ntari̍kṣasya rū̠pam ।
40) rū̠pagṃ samṛ̍ddhyai̠ samṛ̍ddhyai rū̠pagṃ rū̠pagṃ samṛ̍ddhyai ।
41) samṛ̍ddhyai̠ sarvē̍ṣā̠gṃ̠ sarvē̍ṣā̠gṃ̠ samṛ̍ddhyai̠ samṛ̍ddhyai̠ sarvē̍ṣām ।
41) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
42) sarvē̍ṣā mabhiga̠maya̍-nnabhiga̠maya̠-nthsarvē̍ṣā̠gṃ̠ sarvē̍ṣā mabhiga̠mayann̍ ।
43) a̠bhi̠ga̠maya̠-nnavāvā̍ bhiga̠maya̍-nnabhiga̠maya̠-nnava̍ ।
43) a̠bhi̠ga̠maya̠nnitya̍bhi - ga̠mayann̍ ।
44) ava̍ dyati dya̠tyavāva̍ dyati ।
45) dya̠tyaCha̍mbaṭkāra̠ maCha̍mbaṭkāra-ndyati dya̠tyaCha̍mbaṭkāram ।
46) aCha̍mbaṭkāra̠gṃ̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠ maCha̍mbaṭkāra̠ maCha̍mbaṭkāra̠gṃ̠ hira̍ṇyam ।
46) aCha̍mbaṭkāra̠mityaCha̍mbaṭ - kā̠ra̠m ।
47) hira̍ṇya-ndadāti dadāti̠ hira̍ṇya̠gṃ̠ hira̍ṇya-ndadāti ।
48) da̠dā̠ti̠ tēja̠ stējō̍ dadāti dadāti̠ tēja̍ḥ ।
49) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
50) ē̠vāvāvai̠vaivāva̍ ।
॥ 34 ॥ (50/58)
1) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
2) ru̠ndhē̠ tā̠rpya-ntā̠rpyagṃ ru̍ndhē rundhē tā̠rpyam ।
3) tā̠rpya-nda̍dāti dadāti tā̠rpya-ntā̠rpya-nda̍dāti ।
4) da̠dā̠ti̠ pa̠śū-npa̠śū-nda̍dāti dadāti pa̠śūn ।
5) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
6) ē̠vāvā vai̠vai vāva̍ ।
7) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
8) ru̠ndhē̠ dhē̠nu-ndhē̠nugṃ ru̍ndhē rundhē dhē̠num ।
9) dhē̠nu-nda̍dāti dadāti dhē̠nu-ndhē̠nu-nda̍dāti ।
10) da̠dā̠ tyā̠śiṣa̍ ā̠śiṣō̍ dadāti dadā tyā̠śiṣa̍ḥ ।
11) ā̠śiṣa̍ ē̠vai vāśiṣa̍ ā̠śiṣa̍ ē̠va ।
11) ā̠śiṣa̠ ityā̎ - śiṣa̍ḥ ।
12) ē̠ vāvā vai̠vai vāva̍ ।
13) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
14) ru̠ndhē̠ sāmna̠-ssāmnō̍ rundhē rundhē̠ sāmna̍ḥ ।
15) sāmnō̠ vai vai sāmna̠-ssāmnō̠ vai ।
16) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
17) ē̠ṣa varṇō̠ varṇa̍ ē̠ṣa ē̠ṣa varṇa̍ḥ ।
18) varṇō̠ ya-dya-dvarṇō̠ varṇō̠ yat ।
19) ya ddhira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ ya-dya ddhira̍ṇyam ।
20) hira̍ṇya̠ṃ yaju̍ṣā̠ṃ yaju̍ṣā̠gṃ̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ yaju̍ṣām ।
21) yaju̍ṣā-ntā̠rpya-ntā̠rpyaṃ yaju̍ṣā̠ṃ yaju̍ṣā-ntā̠rpyam ।
22) tā̠rpya mu̍kthāma̠dānā̍ mukthāma̠dānā̎-ntā̠rpya-ntā̠rpya mu̍kthāma̠dānā̎m ।
23) u̠kthā̠ma̠dānā̎-ndhē̠nu-rdhē̠nuru̍kthāma̠dānā̍ mukthāma̠dānā̎-ndhē̠nuḥ ।
23) u̠kthā̠ma̠dānā̠mityu̍ktha - ma̠dānā̎m ।
24) dhē̠nu rē̠tā nē̠tā-ndhē̠nu-rdhē̠nu rē̠tān ।
25) ē̠tā nē̠vaivaitā nē̠tā nē̠va ।
26) ē̠va sarvā̠-nthsarvā̍ nē̠vaiva sarvān̍ ।
27) sarvā̠n̠. varṇā̠n̠. varṇā̠-nthsarvā̠-nthsarvā̠n̠. varṇān̍ ।
28) varṇā̠ navāva̠ varṇā̠n̠. varṇā̠ nava̍ ।
29) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
30) ru̠ndha̠ iti̍ rundhē ।
॥ 35 ॥ (30/32)
॥ a. 11 ॥
1) tvaṣṭā̍ ha̠tapu̍trō ha̠tapu̍tra̠ stvaṣṭā̠ tvaṣṭā̍ ha̠tapu̍traḥ ।
2) ha̠tapu̍trō̠ vīndra̠ṃ vīndragṃ̍ ha̠tapu̍trō ha̠tapu̍trō̠ vīndra̎m ।
2) ha̠tapu̍tra̠ iti̍ ha̠ta - pu̠tra̠ḥ ।
3) vīndra̠gṃ̠ sōma̠gṃ̠ sōma̠ṃ vīndra̠ṃ vīndra̠gṃ̠ sōma̎m ।
3) vīndra̠miti̠ vi - i̠ndra̠m ।
4) sōma̠ mā sōma̠gṃ̠ sōma̠ mā ।
5) ā 'ha̍ra dahara̠dā 'ha̍rat ।
6) a̠ha̠ra̠-ttasmi̠gg̠ stasmi̍-nnahara dahara̠-ttasminn̍ ।
7) tasmi̠-nnindra̠ indra̠ stasmi̠gg̠ stasmi̠-nnindra̍ḥ ।
8) indra̍ upaha̠va mu̍paha̠va mindra̠ indra̍ upaha̠vam ।
9) u̠pa̠ha̠va mai̎chCha taichChatō paha̠va mu̍paha̠va mai̎chChata ।
9) u̠pa̠ha̠vamityu̍pa - ha̠vam ।
10) ai̠chCha̠ta̠ ta-nta mai̎chChataichChata̠ tam ।
11) ta-nna na ta-nta-nna ।
12) nōpōpa̠ na nōpa̍ ।
13) upā̎hvayatā hvaya̠tō pōpā̎ hvayata ।
14) a̠hva̠ya̠ta̠ pu̠tra-mpu̠tra ma̍hvayatā hvayata pu̠tram ।
15) pu̠tra-mmē̍ mē pu̠tra-mpu̠tra-mmē̎ ।
16) mē̠ 'va̠dhī̠ ra̠va̠dhī̠-rmē̠ mē̠ 'va̠dhī̠ḥ ।
17) a̠va̠dhī̠ ritī tya̍vadhī ravadhī̠ riti̍ ।
18) iti̠ sa sa itīti̠ saḥ ।
19) sa ya̍jñavēśa̠saṃ ya̍jñavēśa̠sagṃ sa sa ya̍jñavēśa̠sam ।
20) ya̠jña̠vē̠śa̠sa-ṅkṛ̠tvā kṛ̠tvā ya̍jñavēśa̠saṃ ya̍jñavēśa̠sa-ṅkṛ̠tvā ।
20) ya̠jña̠vē̠śa̠samiti̍ yajña - vē̠śa̠sam ।
21) kṛ̠tvā prā̠sahā̎ prā̠sahā̍ kṛ̠tvā kṛ̠tvā prā̠sahā̎ ।
22) prā̠sahā̠ sōma̠gṃ̠ sōma̍-mprā̠sahā̎ prā̠sahā̠ sōma̎m ।
22) prā̠sahēti̍ pra - sahā̎ ।
23) sōma̍ mapibadapiba̠-thsōma̠gṃ̠ sōma̍ mapibat ।
24) a̠pi̠ba̠-ttasya̠ tasyā̍ piba dapiba̠-ttasya̍ ।
25) tasya̠ ya-dya-ttasya̠ tasya̠ yat ।
26) yada̠tyaśi̍ṣyatā̠ tyaśi̍ṣyata̠ ya-dyada̠tyaśi̍ṣyata ।
27) a̠tyaśi̍ṣyata̠ ta-ttada̠tyaśi̍ṣyatā̠ tyaśi̍ṣyata̠ tat ।
27) a̠tyaśi̍ṣya̠tētya̍ti - aśi̍ṣyata ।
28) ta-ttvaṣṭā̠ tvaṣṭā̠ ta-tta-ttvaṣṭā̎ ।
29) tvaṣṭā̍ ''hava̠nīya̍ māhava̠nīya̠-ntvaṣṭā̠ tvaṣṭā̍ ''hava̠nīya̎m ।
30) ā̠ha̠va̠nīya̠ mupōpā̍ hava̠nīya̍ māhava̠nīya̠ mupa̍ ।
30) ā̠ha̠va̠nīya̠mityā̎ - ha̠va̠nīya̎m ।
31) upa̠ pra prōpōpa̠ pra ।
32) prāva̍rtaya davartaya̠-tpra prāva̍rtayat ।
33) a̠va̠rta̠ya̠-thsvāhā̠ svāhā̍ 'vartaya davartaya̠-thsvāhā̎ ।
34) svāhēndra̍śatru̠ rindra̍śatru̠-ssvāhā̠ svāhēndra̍śatruḥ ।
35) indra̍śatru-rvardhasva vardha̠svē ndra̍śatru̠ rindra̍śatru-rvardhasva ।
35) indra̍śatru̠ritīndra̍ - śa̠tru̠ḥ ।
36) va̠rdha̠svē tīti̍ vardhasva vardha̠svē ti̍ ।
37) iti̠ sa sa itīti̠ saḥ ।
38) sa yāva̠-dyāva̠-thsa sa yāva̍t ।
39) yāva̍ dū̠rdhva ū̠rdhvō yāva̠-dyāva̍ dū̠rdhvaḥ ।
40) ū̠rdhvaḥ pa̍rā̠viddhya̍ti parā̠viddhya̍ tyū̠rdhva ū̠rdhvaḥ pa̍rā̠viddhya̍ti ।
41) pa̠rā̠viddhya̍ti̠ tāva̍ti̠ tāva̍ti parā̠viddhya̍ti parā̠viddhya̍ti̠ tāva̍ti ।
41) pa̠rā̠viddhya̠tīti̍ parā - viddhya̍ti ।
42) tāva̍ti sva̠yagg sva̠ya-ntāva̍ti̠ tāva̍ti sva̠yam ।
43) sva̠ya mē̠vaiva sva̠yagg sva̠ya mē̠va ।
44) ē̠va vi vyē̍vaiva vi ।
45) vya̍ramatā ramata̠ vi vya̍ramata ।
46) a̠ra̠ma̠ta̠ yadi̠ yadya̍ramatā ramata̠ yadi̍ ।
47) yadi̍ vā vā̠ yadi̠ yadi̍ vā ।
48) vā̠ tāva̠-ttāva̍-dvā vā̠ tāva̍t ।
49) tāva̍-tprava̠ṇa-mpra̍va̠ṇa-ntāva̠-ttāva̍-tprava̠ṇam ।
50) pra̠va̠ṇa māsī̠ dāsī̎-tprava̠ṇa-mpra̍va̠ṇa māsī̎t ।
50) pra̠va̠ṇamiti̍ pra - va̠nam ।
॥ 36 ॥ (50/60)
1) āsī̠-dyadi̠ yadyāsī̠ dāsī̠-dyadi̍ ।
2) yadi̍ vā vā̠ yadi̠ yadi̍ vā ।
3) vā̠ tāva̠-ttāva̍-dvā vā̠ tāva̍t ।
4) tāva̠ dadhyadhi̠ tāva̠-ttāva̠ dadhi̍ ।
5) adhya̠gnē ra̠gnē radhyadhya̠gnēḥ ।
6) a̠gnē rāsī̠ dāsī̍ da̠gnē ra̠gnē rāsī̎t ।
7) āsī̠-thsa sa āsī̠ dāsī̠-thsaḥ ।
8) sa sa̠mbhavan̎ thsa̠mbhava̠-nthsa sa sa̠mbhavann̍ ।
9) sa̠mbhava̍-nna̠gnīṣōmā̍ va̠gnīṣōmau̍ sa̠mbhavan̎ thsa̠mbhava̍-nna̠gnīṣōmau̎ ।
9) sa̠mbhava̠nniti̍ saṃ - bhavann̍ ।
10) a̠gnīṣōmā̍ va̠bhyā̎(1̠)bhya̍gnīṣōmā̍ va̠gnīṣōmā̍ va̠bhi ।
10) a̠gnīṣōmā̠vitya̠gnī - sōmau̎ ।
11) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
12) sa ma̍bhava dabhava̠-thsagṃ sa ma̍bhavat ।
13) a̠bha̠va̠-thsa sō̍ 'bhava dabhava̠-thsaḥ ।
14) sa i̍ṣumā̠trami̍ṣumātra miṣumā̠trami̍ṣumātra̠gṃ̠ sa sa i̍ṣumā̠trami̍ṣumātram ।
15) i̠ṣu̠mā̠trami̍ṣumātra̠ṃ viṣva̠ṃ̠. viṣvaṃ ṃi̍ṣumā̠trami̍ṣumātra miṣumā̠trami̍ṣumātra̠ṃ viṣvaṃ̍ ।
15) i̠ṣu̠mā̠trami̍ṣumātra̠mitī̍ṣumā̠traṃ - i̠ṣu̠mā̠tra̠m ।
16) viṣva̍ṃ ṃavardhatā vardhata̠ viṣva̠ṃ̠. viṣva̍ṃ ṃavardhata ।
17) a̠va̠rdha̠ta̠ sa sō̍ 'vardhatā vardhata̠ saḥ ।
18) sa i̠mā ni̠mā-nthsa sa i̠mān ।
19) i̠mān ँlō̠kān ँlō̠kā ni̠mā ni̠mān ँlō̠kān ।
20) lō̠kā na̍vṛṇō davṛṇō llō̠kān ँlō̠kā na̍vṛṇōt ।
21) a̠vṛ̠ṇō̠-dya-dyada̍vṛṇō davṛṇō̠-dyat ।
22) yadi̠mā ni̠mān. ya-dyadi̠mān ।
23) i̠mān ँlō̠kān ँlō̠kā ni̠mā ni̠mān ँlō̠kān ।
24) lō̠kā navṛ̍ṇō̠ davṛ̍ṇō llō̠kān ँlō̠kā navṛ̍ṇōt ।
25) avṛ̍ṇō̠-tta-ttadavṛ̍ṇō̠ davṛ̍ṇō̠-ttat ।
26) ta-dvṛ̠trasya̍ vṛ̠trasya̠ ta-tta-dvṛ̠trasya̍ ।
27) vṛ̠trasya̍ vṛtra̠tvaṃ vṛ̍tra̠tvaṃ vṛ̠trasya̍ vṛ̠trasya̍ vṛtra̠tvam ।
28) vṛ̠tra̠tva-ntasmā̠-ttasmā̎-dvṛtra̠tvaṃ vṛ̍tra̠tva-ntasmā̎t ।
28) vṛ̠tra̠tvamiti̍ vṛtra - tvam ।
29) tasmā̠ dindra̠ indra̠ stasmā̠-ttasmā̠ dindra̍ḥ ।
30) indrō̍ 'bibhē dabibhē̠ dindra̠ indrō̍ 'bibhēt ।
31) a̠bi̠bhē̠ dapya pya̍bibhē dabibhē̠dapi̍ ।
32) api̠ tvaṣṭā̠ tvaṣṭā 'pyapi̠ tvaṣṭā̎ ।
33) tvaṣṭā̠ tasmai̠ tasmai̠ tvaṣṭā̠ tvaṣṭā̠ tasmai̎ ।
34) tasmai̠ tvaṣṭā̠ tvaṣṭā̠ tasmai̠ tasmai̠ tvaṣṭā̎ ।
35) tvaṣṭā̠ vajra̠ṃ vajra̠-ntvaṣṭā̠ tvaṣṭā̠ vajra̎m ।
36) vajra̍ masiñcha dasiñcha̠-dvajra̠ṃ vajra̍ masiñchat ।
37) a̠si̠ñcha̠-ttapa̠ stapō̍ 'siñcha dasiñcha̠-ttapa̍ḥ ।
38) tapō̠ vai vai tapa̠ stapō̠ vai ।
39) vai sa sa vai vai saḥ ।
40) sa vajrō̠ vajra̠-ssa sa vajra̍ḥ ।
41) vajra̍ āsī dāsī̠-dvajrō̠ vajra̍ āsīt ।
42) ā̠sī̠-tta-nta mā̍sī dāsī̠-ttam ।
43) ta mudya̍ntu̠ mudya̍ntu̠-nta-nta mudya̍ntum ।
44) udya̍ntu̠-nna nōdya̍ntu̠ mudya̍ntu̠-nna ।
44) udya̍ntu̠mityut - ya̠ntu̠m ।
45) nāśa̍knō daśaknō̠-nna nāśa̍knōt ।
46) a̠śa̠knō̠ dathāthā̍ śaknō daśaknō̠ datha̍ ।
47) atha̠ vai vā athātha̠ vai ।
48) vai tarhi̠ tarhi̠ vai vai tarhi̍ ।
49) tarhi̠ viṣṇu̠-rviṣṇu̠ starhi̠ tarhi̠ viṣṇu̍ḥ ।
50) viṣṇu̍ ra̠nyā 'nyā viṣṇu̠-rviṣṇu̍ ra̠nyā ।
॥ 37 ॥ (50/55)
1) a̠nyā dē̠vatā̍ dē̠vatā̠ 'nyā 'nyā dē̠vatā̎ ।
2) dē̠vatā̍ ''sī dāsī-ddē̠vatā̍ dē̠vatā̍ ''sīt ।
3) ā̠sī̠-thsa sa ā̍sī dāsī̠-thsaḥ ।
4) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
5) a̠bra̠vī̠-dviṣṇō̠ viṣṇō̎ 'bravī dabravī̠-dviṣṇō̎ ।
6) viṣṇa̠vā viṣṇō̠ viṣṇa̠vā ।
7) ēhī̠hyēhi̍ ।
8) i̠hī̠da mi̠da mi̍hīhī̠dam ।
9) i̠da mēda mi̠da mā ।
10) ā ha̍riṣyāvō hariṣyāva̠ ā ha̍riṣyāvaḥ ।
11) ha̠ri̠ṣyā̠vō̠ yēna̠ yēna̍ hariṣyāvō hariṣyāvō̠ yēna̍ ।
12) yēnā̠ya ma̠yaṃ yēna̠ yēnā̠yam ।
13) a̠ya mi̠da mi̠da ma̠ya ma̠ya mi̠dam ।
14) i̠da mitītī̠da mi̠da miti̍ ।
15) iti̠ sa sa itīti̠ saḥ ।
16) sa viṣṇu̠-rviṣṇu̠-ssa sa viṣṇu̍ḥ ।
17) viṣṇu̍ strē̠dhā trē̠dhā viṣṇu̠-rviṣṇu̍ strē̠dhā ।
18) trē̠dhā ''tmāna̍ mā̠tmāna̍-ntrē̠dhā trē̠dhā ''tmāna̎m ।
19) ā̠tmāna̠ṃ vi vyā̎tmāna̍ mā̠tmāna̠ṃ vi ।
20) vi ni ni vi vi ni ।
21) nya̍dhattā dhatta̠ ni nya̍dhatta ।
22) a̠dha̠tta̠ pṛ̠thi̠vyā-mpṛ̍thi̠vyā ma̍dhattā dhatta pṛthi̠vyām ।
23) pṛ̠thi̠vyā-ntṛtī̍ya̠-ntṛtī̍ya-mpṛthi̠vyā-mpṛ̍thi̠vyā-ntṛtī̍yam ।
24) tṛtī̍ya ma̠ntari̍kṣē̠ 'ntari̍kṣē̠ tṛtī̍ya̠-ntṛtī̍ya ma̠ntari̍kṣē ।
25) a̠ntari̍kṣē̠ tṛtī̍ya̠-ntṛtī̍ya ma̠ntari̍kṣē̠ 'ntari̍kṣē̠ tṛtī̍yam ।
26) tṛtī̍ya-ndi̠vi di̠vi tṛtī̍ya̠-ntṛtī̍ya-ndi̠vi ।
27) di̠vi tṛtī̍ya̠-ntṛtī̍ya-ndi̠vi di̠vi tṛtī̍yam ।
28) tṛtī̍ya mabhiparyāva̠rtā da̍bhiparyāva̠rtā-ttṛtī̍ya̠-ntṛtī̍ya mabhiparyāva̠rtāt ।
29) a̠bhi̠pa̠ryā̠va̠rtā ddhi hya̍bhiparyāva̠rtā da̍bhiparyāva̠rtā ddhi ।
29) a̠bhi̠pa̠ryā̠va̠rtāditya̍bhi - pa̠ryā̠va̠rtāt ।
30) hyabi̍bhē̠ dabi̍bhē̠ ddhi hyabi̍bhēt ।
31) abi̍bhē̠-dya-dyadabi̍bhē̠ dabi̍bhē̠-dyat ।
32) ya-tpṛ̍thi̠vyā-mpṛ̍thi̠vyāṃ ya-dya-tpṛ̍thi̠vyām ।
33) pṛ̠thi̠vyā-ntṛtī̍ya̠-ntṛtī̍ya-mpṛthi̠vyā-mpṛ̍thi̠vyā-ntṛtī̍yam ।
34) tṛtī̍ya̠ māsī̠ dāsī̠-ttṛtī̍ya̠-ntṛtī̍ya̠ māsī̎t ।
35) āsī̠-ttēna̠ tēnāsī̠ dāsī̠-ttēna̍ ।
36) tēnē ndra̠ indra̠ stēna̠ tēnē ndra̍ḥ ।
37) indrō̠ vajra̠ṃ vajra̠ mindra̠ indrō̠ vajra̎m ।
38) vajra̠ mudu-dvajra̠ṃ vajra̠ mut ।
39) uda̍yachCha dayachCha̠ dudu da̍yachChat ।
40) a̠ya̠chCha̠-dviṣṇva̍nusthitō̠ viṣṇva̍nusthitō 'yachCha dayachCha̠-dviṣṇva̍nusthitaḥ ।
41) viṣṇva̍nusthita̠-ssa sa viṣṇva̍nusthitō̠ viṣṇva̍nusthita̠-ssaḥ ।
41) viṣṇva̍nusthita̠ iti̠ viṣṇu̍ - a̠nu̠sthi̠ta̠ḥ ।
42) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
43) a̠bra̠vī̠-nmā mā 'bra̍vī dabravī̠-nmā ।
44) mā mē̍ mē̠ mā mā mē̎ ।
45) mē̠ pra pra mē̍ mē̠ pra ।
46) pra hār̍. hā̠-rpra pra hā̎ḥ ।
47) hā̠ rastyasti̍ hār-hā̠ rasti̍ ।
48) asti̠ vai vā astyasti̠ vai ।
49) vā i̠da mi̠daṃ vai vā i̠dam ।
50) i̠da-mmayi̠ mayī̠da mi̠da-mmayi̍ ।
॥ 38 ॥ (50/52)
1) mayi̍ vī̠rya̍ṃ vī̠rya̍-mmayi̠ mayi̍ vī̠rya̎m ।
2) vī̠rya̍-nta-tta-dvī̠rya̍ṃ vī̠rya̍-ntat ।
3) ta-ttē̍ tē̠ ta-tta-ttē̎ ।
4) tē̠ pra pra tē̍ tē̠ pra ।
5) pra dā̎syāmi dāsyāmi̠ pra pra dā̎syāmi ।
6) dā̠syā̠mītīti̍ dāsyāmi dāsyā̠mīti̍ ।
7) iti̠ ta-ttaditīti̠ tat ।
8) tada̍smā asmai̠ ta-ttada̍smai ।
9) a̠smai̠ pra prāsmā̍ asmai̠ pra ।
10) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
11) a̠ya̠chCha̠-tta-ttada̍yachCha dayachCha̠-ttat ।
12) ta-tprati̠ prati̠ ta-tta-tprati̍ ।
13) pratya̍gṛhṇā dagṛhṇā̠-tprati̠ pratya̍gṛhṇāt ।
14) a̠gṛ̠hṇā̠ dadhā̠ adhā̍ agṛhṇā dagṛhṇā̠ dadhā̎ḥ ।
15) adhā̍ mā̠ mā 'dhā̠ adhā̍ mā ।
16) mētīti̍ mā̠ mēti̍ ।
17) iti̠ ta-ttaditīti̠ tat ।
18) ta-dviṣṇa̍vē̠ viṣṇa̍vē̠ ta-tta-dviṣṇa̍vē ।
19) viṣṇa̠vē 'tyati̠ viṣṇa̍vē̠ viṣṇa̠vē 'ti̍ ।
20) ati̠ pra prātyati̠ pra ।
21) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
22) a̠ya̠chCha̠-tta-ttada̍yachCha dayachCha̠-ttat ।
23) ta-dviṣṇu̠-rviṣṇu̠ sta-tta-dviṣṇu̍ḥ ।
24) viṣṇu̠ḥ prati̠ prati̠ viṣṇu̠-rviṣṇu̠ḥ prati̍ ।
25) pratya̍gṛhṇā dagṛhṇā̠-tprati̠ pratya̍gṛhṇāt ।
26) a̠gṛ̠hṇā̠ da̠smā sva̠smā sva̍gṛhṇā dagṛhṇā da̠smāsu̍ ।
27) a̠smā svindra̠ indrō̠ 'smāsva̠smā svindra̍ḥ ।
28) indra̍ indri̠ya mi̍ndri̠ya mindra̠ indra̍ indri̠yam ।
29) i̠ndri̠ya-nda̍dhātu dadhā tvindri̠ya mi̍ndri̠ya-nda̍dhātu ।
30) da̠dhā̠ tvitīti̍ dadhātu dadhā̠ tviti̍ ।
31) iti̠ ya-dyaditīti̠ yat ।
32) yada̠ntari̍kṣē̠ 'ntari̍kṣē̠ ya-dyada̠ntari̍kṣē ।
33) a̠ntari̍kṣē̠ tṛtī̍ya̠-ntṛtī̍ya ma̠ntari̍kṣē̠ 'ntari̍kṣē̠ tṛtī̍yam ।
34) tṛtī̍ya̠ māsī̠ dāsī̠-ttṛtī̍ya̠-ntṛtī̍ya̠ māsī̎t ।
35) āsī̠-ttēna̠ tēnāsī̠ dāsī̠-ttēna̍ ।
36) tēnē ndra̠ indra̠ stēna̠ tēnē ndra̍ḥ ।
37) indrō̠ vajra̠ṃ vajra̠ mindra̠ indrō̠ vajra̎m ।
38) vajra̠ mudu-dvajra̠ṃ vajra̠ mut ।
39) uda̍yachCha dayachCha̠ dudu da̍yachChat ।
40) a̠ya̠chCha̠-dviṣṇva̍nusthitō̠ viṣṇva̍nusthitō 'yachCha dayachCha̠-dviṣṇva̍nusthitaḥ ।
41) viṣṇva̍nusthita̠-ssa sa viṣṇva̍nusthitō̠ viṣṇva̍nusthita̠-ssaḥ ।
41) viṣṇva̍nusthita̠ iti̠ viṣṇu̍ - a̠nu̠sthi̠ta̠ḥ ।
42) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
43) a̠bra̠vī̠-nmā mā 'bra̍vī dabravī̠-nmā ।
44) mā mē̍ mē̠ mā mā mē̎ ।
45) mē̠ pra pra mē̍ mē̠ pra ।
46) pra hār̍. hā̠-rpra pra hā̎ḥ ।
47) hā̠ rastyasti̍ hār-hā̠ rasti̍ ।
48) asti̠ vai vā astyasti̠ vai ।
49) vā i̠da mi̠daṃ vai vā i̠dam ।
50) i̠da-mmayi̠ mayī̠da mi̠da-mmayi̍ ।
॥ 39 ॥ (50/51)
1) mayi̍ vī̠rya̍ṃ vī̠rya̍-mmayi̠ mayi̍ vī̠rya̎m ।
2) vī̠rya̍-nta-tta-dvī̠rya̍ṃ vī̠rya̍-ntat ।
3) ta-ttē̍ tē̠ ta-tta-ttē̎ ।
4) tē̠ pra pra tē̍ tē̠ pra ।
5) pra dā̎syāmi dāsyāmi̠ pra pra dā̎syāmi ।
6) dā̠syā̠mītīti̍ dāsyāmi dāsyā̠mīti̍ ।
7) iti̠ ta-ttaditīti̠ tat ।
8) tada̍smā asmai̠ ta-ttada̍smai ।
9) a̠smai̠ pra prāsmā̍ asmai̠ pra ।
10) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
11) a̠ya̠chCha̠-tta-ttada̍yachCha dayachCha̠-ttat ।
12) ta-tprati̠ prati̠ ta-tta-tprati̍ ।
13) pratya̍gṛhṇā dagṛhṇā̠-tprati̠ pratya̍gṛhṇāt ।
14) a̠gṛ̠hṇā̠-ddvi-rdvira̍gṛhṇā dagṛhṇā̠-ddviḥ ।
15) dvi-rmā̍ mā̠ dvi-rdvi-rmā̎ ।
16) mā̠ 'dhā̠ a̠dhā̠ mā̠ mā̠ 'dhā̠ḥ ।
17) a̠dhā̠ itī tya̍dhā adhā̠ iti̍ ।
18) iti̠ ta-ttaditīti̠ tat ।
19) ta-dviṣṇa̍vē̠ viṣṇa̍vē̠ ta-tta-dviṣṇa̍vē ।
20) viṣṇa̠vē 'tyati̠ viṣṇa̍vē̠ viṣṇa̠vē 'ti̍ ।
21) ati̠ pra prātyati̠ pra ।
22) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
23) a̠ya̠chCha̠-tta-ttada̍yachCha dayachCha̠-ttat ।
24) ta-dviṣṇu̠-rviṣṇu̠ sta-tta-dviṣṇu̍ḥ ।
25) viṣṇu̠ḥ prati̠ prati̠ viṣṇu̠-rviṣṇu̠ḥ prati̍ ।
26) pratya̍gṛhṇā dagṛhṇā̠-tprati̠ pratya̍gṛhṇāt ।
27) a̠gṛ̠hṇā̠ da̠smā sva̠smā sva̍gṛhṇā dagṛhṇā da̠smāsu̍ ।
28) a̠smā svindra̠ indrō̠ 'smā sva̠smā svindra̍ḥ ।
29) indra̍ indri̠ya mi̍ndri̠ya mindra̠ indra̍ indri̠yam ।
30) i̠ndri̠ya-nda̍dhātu dadhā tvindri̠ya mi̍ndri̠ya-nda̍dhātu ।
31) da̠dhā̠ tvitīti̍ dadhātu dadhā̠ tviti̍ ।
32) iti̠ ya-dyaditīti̠ yat ।
33) ya-ddi̠vi di̠vi ya-dya-ddi̠vi ।
34) di̠vi tṛtī̍ya̠-ntṛtī̍ya-ndi̠vi di̠vi tṛtī̍yam ।
35) tṛtī̍ya̠ māsī̠ dāsī̠-ttṛtī̍ya̠-ntṛtī̍ya̠ māsī̎t ।
36) āsī̠-ttēna̠ tēnāsī̠ dāsī̠-ttēna̍ ।
37) tēnē ndra̠ indra̠ stēna̠ tēnē ndra̍ḥ ।
38) indrō̠ vajra̠ṃ vajra̠ mindra̠ indrō̠ vajra̎m ।
39) vajra̠ mudu-dvajra̠ṃ vajra̠ mut ।
40) uda̍yachCha dayachCha̠ dudu da̍yachChat ।
41) a̠ya̠chCha̠-dviṣṇva̍nusthitō̠ viṣṇva̍nusthitō 'yachCha dayachCha̠-dviṣṇva̍nusthitaḥ ।
42) viṣṇva̍nusthita̠-ssa sa viṣṇva̍nusthitō̠ viṣṇva̍nusthita̠-ssaḥ ।
42) viṣṇva̍nusthita̠ iti̠ viṣṇu̍ - a̠nu̠sthi̠ta̠ḥ ।
43) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
44) a̠bra̠vī̠-nmā mā 'bra̍vī dabravī̠-nmā ।
45) mā mē̍ mē̠ mā mā mē̎ ।
46) mē̠ pra pra mē̍ mē̠ pra ।
47) pra hār̍. hā̠-rpra pra hā̎ḥ ।
48) hā̠-ryēna̠ yēna̍ hār-hā̠-ryēna̍ ।
49) yēnā̠ha ma̠haṃ yēna̠ yēnā̠ham ।
50) a̠ha mi̠da mi̠da ma̠ha ma̠ha mi̠dam ।
॥ 40 ॥ (50/51)
1) i̠da mas myasmī̠da mi̠da masmi̍ ।
2) asmi̠ ta-ttadas myasmi̠ tat ।
3) ta-ttē̍ tē̠ ta-tta-ttē̎ ।
4) tē̠ pra pra tē̍ tē̠ pra ।
5) pra dā̎syāmi dāsyāmi̠ pra pra dā̎syāmi ।
6) dā̠syā̠mītīti̍ dāsyāmi dāsyā̠mīti̍ ।
7) iti̠ tvī(3) tvī(3) itīti̠ tvī(3) ।
8) tvī(3) itīti̠ tvī(3) tvī(3) iti̍ ।
9) itya̍bravī dabravī̠ ditī tya̍bravīt ।
10) a̠bra̠vī̠-thsa̠ndhāgṃ sa̠ndhā ma̍bravī dabravī-thsa̠ndhām ।
11) sa̠ndhā-ntu tu sa̠ndhāgṃ sa̠ndhā-ntu ।
11) sa̠ndhāmiti̍ saṃ - dhām ।
12) tu sagṃ sa-ntu tu sam ।
13) sa-nda̍dhāvahai dadhāvahai̠ sagṃ sa-nda̍dhāvahai ।
14) da̠dhā̠va̠hai̠ tvā-ntvā-nda̍dhāvahai dadhāvahai̠ tvām ।
15) tvā mē̠vaiva tvā-ntvā mē̠va ।
16) ē̠va pra praivaiva pra ।
17) pra vi̍śāni viśāni̠ pra pra vi̍śāni ।
18) vi̠śā̠nītīti̍ viśāni viśā̠nīti̍ ।
19) iti̠ ya-dyaditīti̠ yat ।
20) ya-nmā-mmāṃ ya-dya-nmām ।
21) mā-mpra̍vi̠śēḥ pra̍vi̠śē-rmā-mmā-mpra̍vi̠śēḥ ।
22) pra̠vi̠śēḥ ki-ṅki-mpra̍vi̠śēḥ pra̍vi̠śēḥ kim ।
22) pra̠vi̠śēriti̍ pra - vi̠śēḥ ।
23) ki-mmā̍ mā̠ ki-ṅki-mmā̎ ।
24) mā̠ bhu̠ñjyā̠ bhu̠ñjyā̠ mā̠ mā̠ bhu̠ñjyā̠ḥ ।
25) bhu̠ñjyā̠ itīti̍ bhuñjyā bhuñjyā̠ iti̍ ।
26) itya̍bravī dabravī̠ ditī tya̍bravīt ।
27) a̠bra̠vī̠-ttvā-ntvā ma̍bravī dabravī̠-ttvām ।
28) tvā mē̠vaiva tvā-ntvā mē̠va ।
29) ē̠vē ndhī̍yē ndhīyai̠vaivē ndhī̍ya ।
30) i̠ndhī̠ya̠ tava̠ tavē̎ ndhīyē ndhīya̠ tava̍ ।
31) tava̠ bhōgā̍ya̠ bhōgā̍ya̠ tava̠ tava̠ bhōgā̍ya ।
32) bhōgā̍ya̠ tvā-ntvā-mbhōgā̍ya̠ bhōgā̍ya̠ tvām ।
33) tvā-mpra pra tvā-ntvā-mpra ।
34) pra vi̍śēyaṃ viśēya̠-mpra pra vi̍śēyam ।
35) vi̠śē̠ya̠ mitīti̍ viśēyaṃ viśēya̠ miti̍ ।
36) itya̍bravī dabravī̠ ditī tya̍bravīt ।
37) a̠bra̠vī̠-tta-nta ma̍bravī dabravī̠-ttam ।
38) taṃ vṛ̠trō vṛ̠tra sta-ntaṃ vṛ̠traḥ ।
39) vṛ̠traḥ pra pra vṛ̠trō vṛ̠traḥ pra ।
40) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
41) a̠vi̠śa̠ du̠dara̍ mu̠dara̍ maviśa daviśa du̠dara̎m ।
42) u̠dara̠ṃ vai vā u̠dara̍ mu̠dara̠ṃ vai ।
43) vai vṛ̠trō vṛ̠trō vai vai vṛ̠traḥ ।
44) vṛ̠traḥ, kṣu-tkṣu-dvṛ̠trō vṛ̠traḥ, kṣut ।
45) kṣu-tkhalu̠ khalu̠ kṣu-tkṣu-tkhalu̍ ।
46) khalu̠ vai vai khalu̠ khalu̠ vai ।
47) vai ma̍nu̠ṣya̍sya manu̠ṣya̍sya̠ vai vai ma̍nu̠ṣya̍sya ।
48) ma̠nu̠ṣya̍sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō manu̠ṣya̍sya manu̠ṣya̍sya̠ bhrātṛ̍vyaḥ ।
49) bhrātṛ̍vyō̠ yō yō bhrātṛ̍vyō̠ bhrātṛ̍vyō̠ yaḥ ।
50) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
॥ 41 ॥ (50/52)
1) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
2) vēda̠ hanti̠ hanti̠ vēda̠ vēda̠ hanti̍ ।
3) hanti̠ kṣudha̠-ṅkṣudha̠gṃ̠ hanti̠ hanti̠ kṣudha̎m ।
4) kṣudha̠-mbhrātṛ̍vya̠-mbhrātṛ̍vya̠-ṅkṣudha̠-ṅkṣudha̠-mbhrātṛ̍vyam ।
5) bhrātṛ̍vya̠-nta-tta-dbhrātṛ̍vya̠-mbhrātṛ̍vya̠-ntat ।
6) tada̍smā asmai̠ ta-ttada̍smai ।
7) a̠smai̠ pra prāsmā̍ asmai̠ pra ।
8) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
9) a̠ya̠chCha̠-tta-ttada̍yachCha dayachCha̠-ttat ।
10) ta-tprati̠ prati̠ ta-tta-tprati̍ ।
11) pratya̍gṛhṇā dagṛhṇā̠-tprati̠ pratya̍gṛhṇāt ।
12) a̠gṛ̠hṇā̠-ttri stri ra̍gṛhṇā dagṛhṇā̠-ttriḥ ।
13) tri-rmā̍ mā̠ tri stri-rmā̎ ।
14) mā̠ 'dhā̠ a̠dhā̠ mā̠ mā̠ 'dhā̠ḥ ।
15) a̠dhā̠ itī tya̍dhā adhā̠ iti̍ ।
16) iti̠ ta-ttaditīti̠ tat ।
17) ta-dviṣṇa̍vē̠ viṣṇa̍vē̠ ta-tta-dviṣṇa̍vē ।
18) viṣṇa̠vē 'tyati̠ viṣṇa̍vē̠ viṣṇa̠vē 'ti̍ ।
19) ati̠ pra prātyati̠ pra ।
20) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
21) a̠ya̠chCha̠-tta-ttada̍yachCha dayachCha̠-ttat ।
22) ta-dviṣṇu̠-rviṣṇu̠ sta-tta-dviṣṇu̍ḥ ।
23) viṣṇu̠ḥ prati̠ prati̠ viṣṇu̠-rviṣṇu̠ḥ prati̍ ।
24) pratya̍gṛhṇā dagṛhṇā̠-tprati̠ pratya̍gṛhṇāt ।
25) a̠gṛ̠hṇā̠ da̠smā sva̠smā sva̍gṛhṇā dagṛhṇā da̠smāsu̍ ।
26) a̠smā svindra̠ indrō̠ 'smā sva̠smā svindra̍ḥ ।
27) indra̍ indri̠ya mi̍ndri̠ya mindra̠ indra̍ indri̠yam ।
28) i̠ndri̠ya-nda̍dhātu dadhā tvindri̠ya mi̍ndri̠ya-nda̍dhātu ।
29) da̠dhā̠ tvitīti̍ dadhātu dadhā̠ tviti̍ ।
30) iti̠ ya-dyaditīti̠ yat ।
31) ya-ttri stri-rya-dya-ttriḥ ।
32) triḥ pra pra tri striḥ pra ।
33) prāya̍chCha̠ daya̍chCha̠-tpra prāya̍chChat ।
34) aya̍chCha̠-ttri stri raya̍chCha̠ daya̍chCha̠-ttriḥ ।
35) triḥ pra̠tyagṛ̍hṇā-tpra̠tyagṛ̍hṇā̠-ttri striḥ pra̠tyagṛ̍hṇāt ।
36) pra̠tyagṛ̍hṇā̠-tta-tta-tpra̠tyagṛ̍hṇā-tpra̠tyagṛ̍hṇā̠-ttat ।
36) pra̠tyagṛ̍hṇā̠diti̍ prati - agṛ̍hṇāt ।
37) ta-ttri̠dhātō̎ stri̠dhātō̠ sta-tta-ttri̠dhātō̎ḥ ।
38) tri̠dhātō̎ stridhātu̠tva-ntri̍dhātu̠tva-ntri̠dhātō̎ stri̠dhātō̎ stridhātu̠tvam ।
38) tri̠dhātō̠riti̍ tri - dhātō̎ḥ ।
39) tri̠dhā̠tu̠tvaṃ ya-dya-ttri̍dhātu̠tva-ntri̍dhātu̠tvaṃ yat ।
39) tri̠dhā̠tu̠tvamiti̍ tridhātu - tvam ।
40) ya-dviṣṇu̠-rviṣṇu̠-rya-dya-dviṣṇu̍ḥ ।
41) viṣṇu̍ ra̠nvati̍ṣṭhatā̠ nvati̍ṣṭhata̠ viṣṇu̠-rviṣṇu̍ ra̠nvati̍ṣṭhata ।
42) a̠nvati̍ṣṭhata̠ viṣṇa̍vē̠ viṣṇa̍vē̠ 'nvati̍ṣṭhatā̠ nvati̍ṣṭhata̠ viṣṇa̍vē ।
42) a̠nvati̍ṣṭha̠tētya̍nu - ati̍ṣṭhata ।
43) viṣṇa̠vē 'tyati̠ viṣṇa̍vē̠ viṣṇa̠vē 'ti̍ ।
44) ati̠ pra prātyati̠ pra ।
45) prāya̍chCha̠ daya̍chCha̠-tpra prāya̍chChat ।
46) aya̍chCha̠-ttasmā̠-ttasmā̠ daya̍chCha̠ daya̍chCha̠-ttasmā̎t ।
47) tasmā̍ daindrāvaiṣṇa̠va mai̎mdrāvaiṣṇa̠va-ntasmā̠-ttasmā̍ daindrāvaiṣṇa̠vam ।
48) ai̠ndrā̠vai̠ṣṇa̠vagṃ ha̠vir-ha̠vi rai̎mdrāvaiṣṇa̠va mai̎mdrāvaiṣṇa̠vagṃ ha̠viḥ ।
48) ai̠ndrā̠vai̠ṣṇa̠vamityai̎mdrā - vai̠ṣṇa̠vam ।
49) ha̠vi-rbha̍vati bhavati ha̠vir-ha̠vi-rbha̍vati ।
50) bha̠va̠ti̠ ya-dya-dbha̍vati bhavati̠ yat ।
51) ya-dvai vai ya-dya-dvai ।
52) vā i̠da mi̠daṃ vai vā i̠dam ।
53) i̠da-ṅki-ṅki mi̠da mi̠da-ṅkim ।
54) ki-ñcha̍ cha̠ ki-ṅki-ñcha̍ ।
55) cha̠ ta-ttach cha̍ cha̠ tat ।
56) tada̍smā asmai̠ ta-ttada̍smai ।
57) a̠smai̠ ta-ttada̍smā asmai̠ tat ।
58) ta-tpra pra ta-tta-tpra ।
59) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
60) a̠ya̠chCha̠ dṛcha̠ ṛchō̍ 'yachCha dayachCha̠ dṛcha̍ḥ ।
61) ṛcha̠-ssāmā̍ni̠ sāmā̠ nyṛcha̠ ṛcha̠-ssāmā̍ni ।
62) sāmā̍ni̠ yajūgṃ̍ṣi̠ yajūgṃ̍ṣi̠ sāmā̍ni̠ sāmā̍ni̠ yajūgṃ̍ṣi ।
63) yajūgṃ̍ṣi sa̠hasragṃ̍ sa̠hasra̠ṃ yajūgṃ̍ṣi̠ yajūgṃ̍ṣi sa̠hasra̎m ।
64) sa̠hasra̠ṃ vai vai sa̠hasragṃ̍ sa̠hasra̠ṃ vai ।
65) vā a̍smā asmai̠ vai vā a̍smai ।
66) a̠smai̠ ta-ttada̍smā asmai̠ tat ।
67) ta-tpra pra ta-tta-tpra ।
68) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
69) a̠ya̠chCha̠-ttasmā̠-ttasmā̍ dayachCha dayachCha̠-ttasmā̎t ।
70) tasmā̎-thsa̠hasra̍dakṣiṇagṃ sa̠hasra̍dakṣiṇa̠-ntasmā̠-ttasmā̎-thsa̠hasra̍dakṣiṇam ।
71) sa̠hasra̍dakṣiṇa̠miti̍ sa̠hasra̍ - da̠kṣi̠ṇa̠m ।
॥ 42 ॥ (71/76)
॥ a. 12 ॥
1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai rā̍ja̠nyā̎-drāja̠nyā̎-dvai vai rā̍ja̠nyā̎t ।
3) rā̠ja̠nyā̎j jāya̍mānā̠j jāya̍mānā-drāja̠nyā̎-drāja̠nyā̎j jāya̍mānāt ।
4) jāya̍mānā dabibhayu rabibhayu̠-rjāya̍mānā̠j jāya̍mānā dabibhayuḥ ।
5) a̠bi̠bha̠yu̠ sta-nta ma̍bibhayu rabibhayu̠ stam ।
6) ta ma̠nta ra̠nta sta-nta ma̠ntaḥ ।
7) a̠nta rē̠vaivānta ra̠nta rē̠va ।
8) ē̠va santa̠gṃ̠ santa̍ mē̠vaiva santa̎m ।
9) santa̠-ndāmnā̠ dāmnā̠ santa̠gṃ̠ santa̠-ndāmnā̎ ।
10) dāmnā 'pāpa̠ dāmnā̠ dāmnā 'pa̍ ।
11) apau̎mbha-nnaumbha̠-nnapāpau̎mbhann ।
12) au̠mbha̠-nthsa sa au̎mbha-nnaumbha̠-nthsaḥ ।
13) sa vai vai sa sa vai ।
14) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
15) ē̠ṣō 'pō̠bdhō 'pō̎bdha ē̠ṣa ē̠ṣō 'pō̎bdhaḥ ।
16) apō̎bdhō jāyatē jāya̠tē 'pō̠bdhō 'pō̎bdhō jāyatē ।
16) apō̎bdha̠ ityapa̍ - u̠bdha̠ḥ ।
17) jā̠ya̠tē̠ ya-dyaj jā̍yatē jāyatē̠ yat ।
18) ya-drā̍ja̠nyō̍ rāja̠nyō̍ ya-dya-drā̍ja̠nya̍ḥ ।
19) rā̠ja̠nyō̍ ya-dya-drā̍ja̠nyō̍ rāja̠nyō̍ yat ।
20) ya-dvai vai ya-dya-dvai ।
21) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
22) ē̠ṣō 'na̍pō̠bdhō 'na̍pōbdha ē̠ṣa ē̠ṣō 'na̍pōbdhaḥ ।
23) ana̍pōbdhō̠ jāyē̍ta̠ jāyē̠tā na̍pō̠bdhō 'na̍pōbdhō̠ jāyē̍ta ।
23) ana̍pōbdha̠ ityana̍pa - u̠bdha̠ḥ ।
24) jāyē̍ta vṛ̠trān vṛ̠trān jāyē̍ta̠ jāyē̍ta vṛ̠trān ।
25) vṛ̠trā-nghna-nghnan vṛ̠trān vṛ̠trā-nghnann ।
26) ghnagg ścha̍rēch charē̠-dghna-nghnagg ścha̍rēt ।
27) cha̠rē̠-dyaṃ ya-ñcha̍rēch charē̠-dyam ।
28) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
29) kā̠mayē̍ta rāja̠nyagṃ̍ rāja̠nya̍-ṅkā̠mayē̍ta kā̠mayē̍ta rāja̠nya̎m ।
30) rā̠ja̠nya̍ mana̍pō̠bdhō 'na̍pōbdhō rāja̠nyagṃ̍ rāja̠nya̍ mana̍pōbdhaḥ ।
31) ana̍pōbdhō jāyēta jāyē̠tā na̍pō̠bdhō 'na̍pōbdhō jāyēta ।
31) ana̍pōbdha̠ ityana̍pa - u̠bdha̠ḥ ।
32) jā̠yē̠ta̠ vṛ̠trān vṛ̠trān jā̍yēta jāyēta vṛ̠trān ।
33) vṛ̠trā-nghna-nghnan vṛ̠trān vṛ̠trā-nghnann ।
34) ghnagg ścha̍rēch charē̠-dghna-nghnagg ścha̍rēt ।
35) cha̠rē̠ditīti̍ charēch charē̠diti̍ ।
36) iti̠ tasmai̠ tasmā̠ itīti̠ tasmai̎ ।
37) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
38) ē̠ta mai̎mdrābārhaspa̠tya mai̎mdrābārhaspa̠tya mē̠ta mē̠ta mai̎mdrābārhaspa̠tyam ।
39) ai̠ndrā̠bā̠r̠ha̠spa̠tya-ñcha̠ru-ñcha̠ru mai̎mdrābārhaspa̠tya mai̎mdrābārhaspa̠tya-ñcha̠rum ।
39) ai̠ndrā̠bā̠r̠ha̠spa̠tyamityai̎mdrā - bā̠r̠ha̠spa̠tyam ।
40) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
41) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
42) va̠pē̠ dai̠ndra ai̠ndrō va̍pē-dvapē dai̠ndraḥ ।
43) ai̠ndrō vai vā ai̠ndra ai̠ndrō vai ।
44) vai rā̍ja̠nyō̍ rāja̠nyō̍ vai vai rā̍ja̠nya̍ḥ ।
45) rā̠ja̠nyō̎ brahma̠ brahma̍ rāja̠nyō̍ rāja̠nyō̎ brahma̍ ।
46) brahma̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̠ brahma̠ bṛha̠spati̍ḥ ।
47) bṛha̠spati̠-rbrahma̍ṇā̠ brahma̍ṇā̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̍ṇā ।
48) brahma̍ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
49) ē̠vaina̍ mēna mē̠vaivaina̎m ।
50) ē̠na̠-ndāmnō̠ dāmna̍ ēna mēna̠-ndāmna̍ḥ ।
51) dāmnō̠ 'pōmbha̍nā da̠pōmbha̍nā̠-ddāmnō̠ dāmnō̠ 'pōmbha̍nāt ।
52) a̠pōmbha̍nā-nmuñchati muñcha tya̠pōmbha̍nā da̠pōmbha̍nā-nmuñchati ।
52) a̠pōmbha̍nā̠ditya̍pa - umbha̍nāt ।
53) mu̠ñcha̠ti̠ hi̠ra̠ṇmayagṃ̍ hira̠ṇmaya̍-mmuñchati muñchati hira̠ṇmaya̎m ।
54) hi̠ra̠ṇmaya̠-ndāma̠ dāma̍ hira̠ṇmayagṃ̍ hira̠ṇmaya̠-ndāma̍ ।
55) dāma̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ dāma̠ dāma̠ dakṣi̍ṇā ।
56) dakṣi̍ṇā sā̠kṣā-thsā̠kṣā-ddakṣi̍ṇā̠ dakṣi̍ṇā sā̠kṣāt ।
57) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
57) sā̠kṣāditi̍ sa - a̠kṣāt ।
58) ē̠vaina̍ mēna mē̠vaivaina̎m ।
59) ē̠na̠-ndāmnō̠ dāmna̍ ēna mēna̠-ndāmna̍ḥ ।
60) dāmnō̠ 'pōmbha̍nā da̠pōmbha̍nā̠-ddāmnō̠ dāmnō̠ 'pōmbha̍nāt ।
61) a̠pōmbha̍nā-nmuñchati muñcha tya̠pōmbha̍nā da̠pōmbha̍nā-nmuñchati ।
61) a̠pōmbha̍nā̠ditya̍pa - umbha̍nāt ।
62) mu̠ñcha̠tīti̍ muñchati ।
॥ 43 ॥ (62/69)
॥ a. 13 ॥
1) navō̍navō bhavati bhavati̠ navō̍navō̠ navō̍navō bhavati ।
1) navō̍nava̠ iti̠ nava̍ḥ - na̠va̠ḥ ।
2) bha̠va̠ti̠ jāya̍mānō̠ jāya̍mānō bhavati bhavati̠ jāya̍mānaḥ ।
3) jāya̍mā̠nō 'hnā̠ mahnā̠-ñjāya̍mānō̠ jāya̍mā̠nō 'hnā̎m ।
4) ahnā̎-ṅkē̠tuḥ kē̠tu rahnā̠ mahnā̎-ṅkē̠tuḥ ।
5) kē̠tu ru̠ṣasā̍ mu̠ṣasā̎-ṅkē̠tuḥ kē̠tu ru̠ṣasā̎m ।
6) u̠ṣasā̍ mētyē tyu̠ṣasā̍ mu̠ṣasā̍ mēti ।
7) ē̠tyagrē̠ agra̍ ētyē̠ tyagrē̎ ।
8) agra̠ ityagrē̎ ।
9) bhā̠ga-ndē̠vēbhyō̍ dē̠vēbhyō̍ bhā̠ga-mbhā̠ga-ndē̠vēbhya̍ḥ ।
10) dē̠vēbhyō̠ vi vi dē̠vēbhyō̍ dē̠vēbhyō̠ vi ।
11) vi da̍dhāti dadhāti̠ vi vi da̍dhāti ।
12) da̠dhā̠ tyā̠ya-nnā̠ya-nda̍dhāti dadhā tyā̠yann ।
13) ā̠ya-npra prāya-nnā̠ya-npra ।
13) ā̠yannityā̎ - yann ।
14) pra cha̠ndramā̎ ścha̠ndramā̠ḥ pra pra cha̠ndramā̎ḥ ।
15) cha̠ndramā̎ stirati tirati cha̠ndramā̎ ścha̠ndramā̎ stirati ।
16) ti̠ra̠ti̠ dī̠rgha-ndī̠rgha-nti̍rati tirati dī̠rgham ।
17) dī̠rgha māyu̠ rāyu̍-rdī̠rgha-ndī̠rgha māyu̍ḥ ।
18) āyu̠rityāyu̍ḥ ।
19) ya mā̍di̠tyā ā̍di̠tyā yaṃ ya mā̍di̠tyāḥ ।
20) ā̠di̠tyā a̠gṃ̠śu ma̠gṃ̠śu mā̍di̠tyā ā̍di̠tyā a̠gṃ̠śum ।
21) a̠gṃ̠śu mā̎pyā̠yaya̍ ntyāpyā̠yaya̍ ntya̠gṃ̠śu ma̠gṃ̠śu mā̎pyā̠yaya̍nti ।
22) ā̠pyā̠yaya̍nti̠ yaṃ ya mā̎pyā̠yaya̍ ntyāpyā̠yaya̍nti̠ yam ।
22) ā̠pyā̠yaya̠ntītyā̎ - pyā̠yaya̍nti ।
23) ya makṣi̍ta̠ makṣi̍ta̠ṃ yaṃ ya makṣi̍tam ।
24) akṣi̍ta̠ makṣi̍tayō̠ akṣi̍tayō̠ akṣi̍ta̠ makṣi̍ta̠ makṣi̍tayaḥ ।
25) akṣi̍taya̠ḥ piba̍nti̠ piba̠ ntyakṣi̍tayō̠ akṣi̍taya̠ḥ piba̍nti ।
26) piba̠ntīti̠ piba̍nti ।
27) tēna̍ nō na̠ stēna̠ tēna̍ naḥ ।
28) nō̠ rājā̠ rājā̍ nō nō̠ rājā̎ ।
29) rājā̠ varu̍ṇō̠ varu̍ṇō̠ rājā̠ rājā̠ varu̍ṇaḥ ।
30) varu̍ṇō̠ bṛha̠spati̠-rbṛha̠spati̠-rvaru̍ṇō̠ varu̍ṇō̠ bṛha̠spati̍ḥ ।
31) bṛha̠spati̠rā bṛha̠spati̠-rbṛha̠spati̠rā ।
32) ā pyā̍yayantu pyāyaya̠ntvā pyā̍yayantu ।
33) pyā̠ya̠ya̠ntu̠ bhuva̍nasya̠ bhuva̍nasya pyāyayantu pyāyayantu̠ bhuva̍nasya ।
34) bhuva̍nasya gō̠pā gō̠pā bhuva̍nasya̠ bhuva̍nasya gō̠pāḥ ।
35) gō̠pā iti̍ gō - pāḥ ।
36) prāchyā̎-ndi̠śi di̠śi prāchyā̠-mprāchyā̎-ndi̠śi ।
37) di̠śi tva-ntva-ndi̠śi di̠śi tvam ।
38) tva mi̍ndrē ndra̠ tva-ntva mi̍ndra ।
39) i̠ndrā̠sya̠ sī̠ndrē̠ ndrā̠si̠ ।
40) a̠si̠ rājā̠ rājā̎ 'syasi̠ rājā̎ ।
41) rājō̠tōta rājā̠ rājō̠ta ।
42) u̠tōdī̎chyā̠ mudī̎chyā mu̠tōtō dī̎chyām ।
43) udī̎chyāṃ vṛtrahan vṛtraha̠-nnudī̎chyā̠ mudī̎chyāṃ vṛtrahann ।
44) vṛ̠tra̠ha̠n vṛ̠tra̠hā vṛ̍tra̠hā vṛ̍trahan vṛtrahan vṛtra̠hā ।
44) vṛ̠tra̠ha̠nniti̍ vṛtra - ha̠nn ।
45) vṛ̠tra̠hā 'sya̍si vṛtra̠hā vṛ̍tra̠hā 'si̍ ।
45) vṛ̠tra̠hēti̍ vṛtra - hā ।
46) a̠sītya̍si ।
47) yatra̠ yanti̠ yanti̠ yatra̠ yatra̠ yanti̍ ।
48) yanti̍ srō̠tyā-ssrō̠tyā yanti̠ yanti̍ srō̠tyāḥ ।
49) srō̠tyā sta-tta-thsrō̠tyā-ssrō̠tyā stat ।
50) taj ji̠ta-ñji̠ta-nta-ttaj ji̠tam ।
॥ 44 ॥ (50/55)
1) ji̠ta-ntē̍ tē ji̠ta-ñji̠ta-ntē̎ ।
2) tē̠ da̠kṣi̠ṇa̠tō da̍kṣiṇa̠ta stē̍ tē dakṣiṇa̠taḥ ।
3) da̠kṣi̠ṇa̠tō vṛ̍ṣa̠bhō vṛ̍ṣa̠bhō da̍kṣiṇa̠tō da̍kṣiṇa̠tō vṛ̍ṣa̠bhaḥ ।
4) vṛ̠ṣa̠bha ē̎dhyēdhi vṛṣa̠bhō vṛ̍ṣa̠bha ē̍dhi ।
5) ē̠dhi̠ havyō̠ havya̍ ēdhyēdhi̠ havya̍ḥ ।
6) havya̠ iti̠ havya̍ḥ ।
7) indrō̍ jayāti jayā̠tīndra̠ indrō̍ jayāti ।
8) ja̠yā̠ti̠ na na ja̍yāti jayāti̠ na ।
9) na parā̠ parā̠ na na parā̎ ।
10) parā̍ jayātai jayātai̠ parā̠ parā̍ jayātai ।
11) ja̠yā̠tā̠ a̠dhi̠rā̠jō a̍dhirā̠jō ja̍yātai jayātā adhirā̠jaḥ ।
12) a̠dhi̠rā̠jō rāja̍su̠ rāja̍ svadhirā̠jō a̍dhirā̠jō rāja̍su ।
12) a̠dhi̠rā̠ja itya̍dhi - rā̠jaḥ ।
13) rāja̍su rājayāti rājayāti̠ rāja̍su̠ rāja̍su rājayāti ।
13) rāja̠sviti̠ rāja̍ - su̠ ।
14) rā̠ja̠yā̠tīti̍ rājayāti ।
15) viśvā̠ hi hi viśvā̠ viśvā̠ hi ।
16) hi bhū̠yā bhū̠yā hi hi bhū̠yāḥ ।
17) bhū̠yāḥ pṛta̍nā̠ḥ pṛta̍nā bhū̠yā bhū̠yāḥ pṛta̍nāḥ ।
18) pṛta̍nā abhi̠ṣṭī ra̍bhi̠ṣṭīḥ pṛta̍nā̠ḥ pṛta̍nā abhi̠ṣṭīḥ ।
19) a̠bhi̠ṣṭī ru̍pa̠sadya̍ upa̠sadyō̍ abhi̠ṣṭī ra̍bhi̠ṣṭī ru̍pa̠sadya̍ḥ ।
20) u̠pa̠sadyō̍ nama̠syō̍ nama̠sya̍ upa̠sadya̍ upa̠sadyō̍ nama̠sya̍ḥ ।
20) u̠pa̠sadya̠ ityu̍pa - sadya̍ḥ ।
21) na̠ma̠syō̍ yathā̠ yathā̍ nama̠syō̍ nama̠syō̍ yathā̎ ।
22) yathā 'sa̠ dasa̠-dyathā̠ yathā 'sa̍t ।
23) asa̠dityasa̍t ।
24) a̠syē dida̠syāsyēt ।
25) idē̠vaivē didē̠va ।
26) ē̠va pra praivaiva pra ।
27) pra ri̍richē ririchē̠ pra pra ri̍richē ।
28) ri̠ri̠chē̠ ma̠hi̠tva-mma̍hi̠tvagṃ ri̍richē ririchē mahi̠tvam ।
29) ma̠hi̠tva-ndi̠vō di̠vō ma̍hi̠tva-mma̍hi̠tva-ndi̠vaḥ ।
29) ma̠hi̠tvamiti̍ mahi - tvam ।
30) di̠vaḥ pṛ̍thi̠vyāḥ pṛ̍thi̠vyā di̠vō di̠vaḥ pṛ̍thi̠vyāḥ ।
31) pṛ̠thi̠vyāḥ pari̠ pari̍ pṛthi̠vyāḥ pṛ̍thi̠vyāḥ pari̍ ।
32) parya̠ntari̍kṣā da̠ntari̍kṣā̠-tpari̠ parya̠ntari̍kṣāt ।
33) a̠ntari̍kṣā̠ditya̠ntari̍kṣāt ।
34) sva̠rā ḍindra̠ indra̍-ssva̠rā-ṭthsva̠rā ḍindra̍ḥ ।
34) sva̠rāḍiti̍ sva - rāṭ ।
35) indrō̠ damē̠ dama̠ indra̠ indrō̠ damē̎ ।
36) dama̠ ā damē̠ dama̠ ā ।
37) ā vi̠śvagū̎rtō vi̠śvagū̎rta̠ ā vi̠śvagū̎rtaḥ ।
38) vi̠śvagū̎rta-ssva̠ri-ssva̠ri-rvi̠śvagū̎rtō vi̠śvagū̎rta-ssva̠riḥ ।
38) vi̠śvagū̎rta̠ iti̍ vi̠śva - gū̠rta̠ḥ ।
39) sva̠ri rama̍trō̠ ama̍tra-ssva̠ri-ssva̠ri rama̍traḥ ।
40) ama̍trō vavakṣē vavakṣē̠ ama̍trō̠ ama̍trō vavakṣē ।
41) va̠va̠kṣē̠ raṇā̍ya̠ raṇā̍ya vavakṣē vavakṣē̠ raṇā̍ya ।
42) raṇā̠yēti̠ raṇā̍ya ।
43) a̠bhi tvā̎ tvā̠ 'bhya̍bhi tvā̎ ।
44) tvā̠ śū̠ra̠ śū̠ra̠ tvā̠ tvā̠ śū̠ra̠ ।
45) śū̠ra̠ nō̠nu̠mō̠ nō̠nu̠ma̠-śśū̠ra̠ śū̠ra̠ nō̠nu̠ma̠ḥ ।
46) nō̠nu̠mō 'du̍gdhā̠ adu̍gdhā nōnumō nōnu̠mō 'du̍gdhāḥ ।
47) adu̍gdhā ivē̠ vādu̍gdhā̠ adu̍gdhā iva ।
48) i̠va̠ dhē̠navō̍ dhē̠nava̍ ivē va dhē̠nava̍ḥ ।
49) dhē̠nava̠ iti̍ dhē̠nava̍ḥ ।
50) īśā̍na ma̠syāsyēśā̍na̠ mīśā̍na ma̠sya ।
॥ 45 ॥ (50/56)
1) a̠sya jaga̍tō̠ jaga̍tō a̠syāsya jaga̍taḥ ।
2) jaga̍ta-ssuva̠rdṛśagṃ̍ suva̠rdṛśa̠-ñjaga̍tō̠ jaga̍ta-ssuva̠rdṛśa̎m ।
3) su̠va̠rdṛśa̠ mīśā̍na̠ mīśā̍nagṃ suva̠rdṛśagṃ̍ suva̠rdṛśa̠ mīśā̍nam ।
3) su̠va̠rdṛśa̠miti̍ suvaḥ - dṛśa̎m ।
4) īśā̍na mindrē̠ ndrēśā̍na̠ mīśā̍na mindra ।
5) i̠ndra̠ ta̠sthuṣa̍ sta̠sthuṣa̍ indrē ndra ta̠sthuṣa̍ḥ ।
6) ta̠sthuṣa̠ iti̍ ta̠sthuṣa̍ḥ ।
7) tvā midi-ttvā-ntvā mit ।
8) i ddhi hīdi ddhi ।
9) hi havā̍mahē̠ havā̍mahē̠ hi hi havā̍mahē ।
10) havā̍mahē sā̠tā sā̠tā havā̍mahē̠ havā̍mahē sā̠tā ।
11) sā̠tā vāja̍sya̠ vāja̍sya sā̠tā sā̠tā vāja̍sya ।
12) vāja̍sya kā̠rava̍ḥ kā̠ravō̠ vāja̍sya̠ vāja̍sya kā̠rava̍ḥ ।
13) kā̠rava̠ iti̍ kā̠rava̍ḥ ।
14) tvāṃ vṛ̠trēṣu̍ vṛ̠trēṣu̠ tvā-ntvāṃ vṛ̠trēṣu̍ ।
15) vṛ̠trē ṣvi̍ndrē ndra vṛ̠trēṣu̍ vṛ̠trē ṣvi̍ndra ।
16) i̠ndra̠ satpa̍ti̠gṃ̠ satpa̍ti mindrē ndra̠ satpa̍tim ।
17) satpa̍ti̠-nnarō̠ nara̠-ssatpa̍ti̠gṃ̠ satpa̍ti̠-nnara̍ḥ ।
17) satpa̍ti̠miti̠ sat - pa̠ti̠m ।
18) nara̠ stvā-ntvā-nnarō̠ nara̠ stvām ।
19) tvā-ṅkāṣṭhā̍su̠ kāṣṭhā̍su̠ tvā-ntvā-ṅkāṣṭhā̍su ।
20) kāṣṭhā̠ svarva̍tō̠ arva̍ta̠ḥ kāṣṭhā̍su̠ kāṣṭhā̠ svarva̍taḥ ।
21) arva̍ta̠ ityarva̍taḥ ।
22) ya-ddyāvō̠ dyāvō̠ ya-dya-ddyāva̍ḥ ।
23) dyāva̍ indrē ndra̠ dyāvō̠ dyāva̍ indra ।
24) i̠ndra̠ tē̠ ta̠ i̠ndrē̠ ndra̠ tē̠ ।
25) tē̠ śa̠tagṃ śa̠ta-ntē̍ tē śa̠tam ।
26) śa̠tagṃ śa̠tam ।
27) śa̠ta-mbhūmī̠-rbhūmī̎-śśa̠tagṃ śa̠ta-mbhūmī̎ḥ ।
28) bhūmī̍ ru̠tōta bhūmī̠-rbhūmī̍ ru̠ta ।
29) u̠ta syu-ssyu ru̠tōta syuḥ ।
30) syuriti̠ syuḥ ।
31) na tvā̎ tvā̠ na na tvā̎ ।
32) tvā̠ va̠jri̠n̠. va̠jri̠-ntvā̠ tvā̠ va̠jri̠nn ।
33) va̠jri̠-nthsa̠hasragṃ̍ sa̠hasra̍ṃ vajrin. vajri-nthsa̠hasra̎m ।
34) sa̠hasra̠gṃ̠ sūryā̠-ssūryā̎-ssa̠hasragṃ̍ sa̠hasra̠gṃ̠ sūryā̎ḥ ।
35) sūryā̠ anvanu̠ sūryā̠-ssūryā̠ anu̍ ।
36) anu̠ na nānvanu̠ na ।
37) na jā̠ta-ñjā̠ta-nna na jā̠tam ।
38) jā̠ta ma̍ṣṭāṣṭa jā̠ta-ñjā̠ta ma̍ṣṭa ।
39) a̠ṣṭa̠ rōda̍sī̠ rōda̍sī aṣṭāṣṭa̠ rōda̍sī ।
40) rōda̍sī̠ iti̠ rōda̍sī ।
41) pibā̠ sōma̠gṃ̠ sōma̠-mpiba̠ pibā̠ sōma̎m ।
42) sōma̍ mindrē ndra̠ sōma̠gṃ̠ sōma̍ mindra ।
43) i̠ndra̠ manda̍tu̠ manda̍tvindrē ndra̠ manda̍tu ।
44) manda̍tu tvā tvā̠ manda̍tu̠ manda̍tu tvā ।
45) tvā̠ yaṃ ya-ntvā̎ tvā̠ yam ।
46) ya-ntē̍ tē̠ yaṃ ya-ntē̎ ।
47) tē̠ su̠ṣāva̍ su̠ṣāva̍ tē tē su̠ṣāva̍ ।
48) su̠ṣāva̍ haryaśva haryaśva su̠ṣāva̍ su̠ṣāva̍ haryaśva ।
49) ha̠rya̠śvādri̠ radri̍r-haryaśva harya̠śvādri̍ḥ ।
49) ha̠rya̠śvēti̍ hari - a̠śva̠ ।
50) adri̠rityadri̍ḥ ।
॥ 46 ॥ (50/53)
1) sō̠tu-rbā̠hubhyā̎-mbā̠hubhyāgṃ̍ sō̠tu-ssō̠tu-rbā̠hubhyā̎m ।
2) bā̠hubhyā̠gṃ̠ suya̍ta̠-ssuya̍tō bā̠hubhyā̎-mbā̠hubhyā̠gṃ̠ suya̍taḥ ।
2) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
3) suya̍tō̠ na na suya̍ta̠-ssuya̍tō̠ na ।
3) suya̍ta̠ iti̠ su - ya̠ta̠ḥ ।
4) nārvā 'rvā̠ na nārvā̎ ।
5) arvētyarvā̎ ।
6) rē̠vatī̎-rnō nō rē̠vatī̍ rē̠vatī̎-rnaḥ ।
7) na̠-ssa̠dha̠māda̍-ssadha̠mādō̍ nō na-ssadha̠māda̍ḥ ।
8) sa̠dha̠māda̠ indra̠ indrē̍ sadha̠māda̍-ssadha̠māda̠ indrē̎ ।
8) sa̠dha̠māda̠ iti̍ sadha - māda̍ḥ ।
9) indrē̍ santu sa̠ntvindra̠ indrē̍ santu ।
10) sa̠ntu̠ tu̠vivā̍jā stu̠vivā̍jā-ssantu santu tu̠vivā̍jāḥ ।
11) tu̠vivā̍jā̠ iti̍ tu̠vi - vā̠jā̠ḥ ।
12) kṣu̠mantō̠ yābhi̠-ryābhi̍ḥ, kṣu̠manta̍ḥ, kṣu̠mantō̠ yābhi̍ḥ ।
13) yābhi̠-rmadē̍ma̠ madē̍ma̠ yābhi̠-ryābhi̠-rmadē̍ma ।
14) madē̠mēti̠ madē̍ma ।
15) uda̍gnē agna̠ ududa̍gnē ।
16) a̠gnē̠ śucha̍ya̠-śśucha̍yō agnē agnē̠ śucha̍yaḥ ।
17) śucha̍ya̠ stava̠ tava̠ śucha̍ya̠-śśucha̍ya̠ stava̍ ।
18) tava̠ vi vi tava̠ tava̠ vi ।
19) vi jyōti̍ṣā̠ jyōti̍ṣā̠ vi vi jyōti̍ṣā ।
20) jyōti̠ṣō duj jyōti̍ṣā̠ jyōti̠ṣōt ।
21) udu̍ vu̠ vududu̍ ।
22) u̠ tya-ntya mu̍ vu̠ tyam ।
23) tya-ñjā̠tavē̍dasa-ñjā̠tavē̍dasa̠-ntya-ntya-ñjā̠tavē̍dasam ।
24) jā̠tavē̍dasagṃ sa̠pta sa̠pta jā̠tavē̍dasa-ñjā̠tavē̍dasagṃ sa̠pta ।
24) jā̠tavē̍dasa̠miti̍ jā̠ta - vē̠da̠sa̠m ।
25) sa̠pta tvā̎ tvā sa̠pta sa̠pta tvā̎ ।
26) tvā̠ ha̠ritō̍ ha̠rita̍ stvā tvā ha̠rita̍ḥ ।
27) ha̠ritō̠ rathē̠ rathē̍ ha̠ritō̍ ha̠ritō̠ rathē̎ ।
28) rathē̠ vaha̍nti̠ vaha̍nti̠ rathē̠ rathē̠ vaha̍nti ।
29) vaha̍nti dēva dēva̠ vaha̍nti̠ vaha̍nti dēva ।
30) dē̠va̠ sū̠rya̠ sū̠rya̠ dē̠va̠ dē̠va̠ sū̠rya̠ ।
31) sū̠ryēti̍ sūrya ।
32) śō̠chiṣkē̍śaṃ vichakṣaṇa vichakṣaṇa śō̠chiṣkē̍śagṃ śō̠chiṣkē̍śaṃ vichakṣaṇa ।
32) śō̠chiṣkē̍śa̠miti̍ śō̠chiḥ - kē̠śa̠m ।
33) vi̠cha̠kṣa̠ṇēti̍ vi - cha̠kṣa̠ṇa̠ ।
34) chi̠tra-ndē̠vānā̎-ndē̠vānā̎-ñchi̠tra-ñchi̠tra-ndē̠vānā̎m ।
35) dē̠vānā̠ mudu-ddē̠vānā̎-ndē̠vānā̠ mut ।
36) uda̍gā dagā̠ dudu da̍gāt ।
37) a̠gā̠ danī̍ka̠ manī̍ka magā dagā̠ danī̍kam ।
38) anī̍ka̠-ñchakṣu̠ śchakṣu̠ ranī̍ka̠ manī̍ka̠-ñchakṣu̍ḥ ।
39) chakṣu̍-rmi̠trasya̍ mi̠trasya̠ chakṣu̠ śchakṣu̍-rmi̠trasya̍ ।
40) mi̠trasya̠ varu̍ṇasya̠ varu̍ṇasya mi̠trasya̍ mi̠trasya̠ varu̍ṇasya ।
41) varu̍ṇasyā̠gnē ra̠gnē-rvaru̍ṇasya̠ varu̍ṇasyā̠gnēḥ ।
42) a̠gnēritya̠gnēḥ ।
43) ā 'prā̍ aprā̠ ā 'prā̎ḥ ।
44) a̠prā̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̍prā aprā̠ dyāvā̍pṛthi̠vī ।
45) dyāvā̍pṛthi̠vī a̠ntari̍kṣa ma̠ntari̍kṣa̠-ndyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̠ntari̍kṣam ।
45) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
46) a̠ntari̍kṣa̠gṃ̠ sūrya̠-ssūryō̠ 'ntari̍kṣa ma̠ntari̍kṣa̠gṃ̠ sūrya̍ḥ ।
47) sūrya̍ ā̠tmā ''tmā sūrya̠-ssūrya̍ ā̠tmā ।
48) ā̠tmā jaga̍tō̠ jaga̍ta ā̠tmā ''tmā jaga̍taḥ ।
49) jaga̍ta sta̠sthuṣa̍ sta̠sthuṣō̠ jaga̍tō̠ jaga̍ta sta̠sthuṣa̍ḥ ।
50) ta̠sthuṣa̍ścha cha ta̠sthuṣa̍ sta̠sthuṣa̍ścha ।
॥ 47 ॥ (50/56)
1) chēti̍ cha ।
2) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
3) dē̠vā ṛ̍tā̠vṛdha̍ ṛtā̠vṛdhō̍ dē̠vā dē̠vā ṛ̍tā̠vṛdha̍ḥ ।
4) ṛ̠tā̠vṛdha̍ ṛ̠tubhir̍. ṛ̠tubhir̍. ṛtā̠vṛdha̍ ṛtā̠vṛdha̍ ṛ̠tubhi̍ḥ ।
4) ṛ̠tā̠vṛdha̠ ityṛ̍ta - vṛdha̍ḥ ।
5) ṛ̠tubhi̍r-havana̠śrutō̍ havana̠śruta̍ ṛ̠tubhir̍. ṛ̠tubhi̍r-havana̠śruta̍ḥ ।
5) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
6) ha̠va̠na̠śruta̠ iti̍ havana - śruta̍ḥ ।
7) ju̠ṣantā̠ṃ yujya̠ṃ yujya̍-ñju̠ṣantā̎-ñju̠ṣantā̠ṃ yujya̎m ।
8) yujya̠-mpaya̠ḥ payō̠ yujya̠ṃ yujya̠-mpaya̍ḥ ।
9) paya̠ iti̠ paya̍ḥ ।
10) viśvē̍ dēvā dēvā̠ viśvē̠ viśvē̍ dēvāḥ ।
11) dē̠vā̠-śśṛ̠ṇu̠ta śṛ̍ṇu̠ta dē̍vā dēvā-śśṛṇu̠ta ।
12) śṛ̠ṇu̠tē ma mi̠magṃ śṛ̍ṇu̠ta śṛ̍ṇu̠tē mam ।
13) i̠magṃ hava̠gṃ̠ hava̍ mi̠ma mi̠magṃ hava̎m ।
14) hava̍-mmē mē̠ hava̠gṃ̠ hava̍-mmē ।
15) mē̠ yē yē mē̍ mē̠ yē ।
16) yē a̠ntari̍kṣē a̠ntari̍kṣē̠ yē yē a̠ntari̍kṣē ।
17) a̠ntari̍kṣē̠ yē yē a̠ntari̍kṣē a̠ntari̍kṣē̠ yē ।
18) ya upōpa̠ yē ya upa̍ ।
19) upa̠ dyavi̠ dyavyupōpa̠ dyavi̍ ।
20) dyavi̠ ṣṭha stha dyavi̠ dyavi̠ ṣṭha ।
21) sthēti̠stha ।
22) yē a̍gniji̠hvā a̍gniji̠hvā yē yē a̍gniji̠hvāḥ ।
23) a̠gni̠ji̠hvā u̠tōtā gni̍ji̠hvā a̍gniji̠hvā u̠ta ।
23) a̠gni̠ji̠hvā itya̍gni - ji̠hvāḥ ।
24) u̠ta vā̍ vō̠tōta vā̎ ।
25) vā̠ yaja̍trā̠ yaja̍trā vā vā̠ yaja̍trāḥ ।
26) yaja̍trā ā̠sadyā̠ sadya̠ yaja̍trā̠ yaja̍trā ā̠sadya̍ ।
27) ā̠sadyā̠smi-nna̠smi-nnā̠sadyā̠ sadyā̠sminn ।
27) ā̠sadyētyā̎ - sadya̍ ।
28) a̠smi-nba̠r̠hiṣi̍ ba̠r̠hi ṣya̠smi-nna̠smi-nba̠r̠hiṣi̍ ।
29) ba̠r̠hiṣi̍ mādayaddhva-mmādayaddhva-mba̠r̠hiṣi̍ ba̠r̠hiṣi̍ mādayaddhvam ।
30) mā̠da̠ya̠ddhva̠miti̍ mādayaddhvam ।
॥ 48 ॥ (30, 34)
॥ a. 14 ॥