1) yadu̠bhā vu̠bhau ya-dyadu̠bhau ।
2) u̠bhau vi̠muchya̍ vi̠muchyō̠bhā vu̠bhau vi̠muchya̍ ।
3) vi̠muchyā̍ ti̠thya mā̍ti̠thyam ँvi̠muchya̍ vi̠muchyā̍ ti̠thyam ।
3) vi̠muchyēti̍ vi - muchya̍ ।
4) ā̠ti̠thya-ṅgṛ̍hṇī̠yā-dgṛ̍hṇī̠yā dā̍ti̠thya mā̍ti̠thya-ṅgṛ̍hṇī̠yāt ।
5) gṛ̠hṇī̠yā-dya̠jñaṃ ya̠jña-ṅgṛ̍hṇī̠yā-dgṛ̍hṇī̠yā-dya̠jñam ।
6) ya̠jñaṃ vi vi ya̠jñaṃ ya̠jñaṃ vi ।
7) vi chChi̍ndyāch Chindyāt-dvi vi chChi̍ndyāt ।
8) Chi̠ndyā̠-dya-dyach Chi̍ndyāch Chindyā̠-dyat ।
9) yadu̠bhā vu̠bhau ya-dyadu̠bhau ।
10) u̠bhā vavi̍mu̠chyā vi̍muchyō̠bhā vu̠bhā vavi̍muchya ।
11) avi̍muchya̠ yathā̠ yathā 'vi̍mu̠chyā vi̍muchya̠ yathā̎ ।
11) avi̍mu̠chyētyavi̍ - mu̠chya̠ ।
12) yathā 'nā̍gatā̠yā nā̍gatāya̠ yathā̠ yathā 'nā̍gatāya ।
13) anā̍gatāyā ti̠thya mā̍ti̠thya manā̍gatā̠yā nā̍gatāyā ti̠thyam ।
13) anā̍gatā̠yētyanā̎ - ga̠tā̠ya̠ ।
14) ā̠ti̠thya-ṅkri̠yatē̎ kri̠yata̍ āti̠thya mā̍ti̠thya-ṅkri̠yatē̎ ।
15) kri̠yatē̍ tā̠dṛ-ktā̠dṛk kri̠yatē̎ kri̠yatē̍ tā̠dṛk ।
16) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
17) ē̠va ta-ttadē̠vaiva tat ।
18) ta-dvimu̍ktō̠ vimu̍kta̠ sta-tta-dvimu̍ktaḥ ।
19) vimu̍ktō̠ 'nyō̎ 'nyō vimu̍ktō̠ vimu̍ktō̠ 'nyaḥ ।
19) vimu̍kta̠ iti̠ vi - mu̠kta̠ḥ ।
20) a̠nyō̍ 'na̠ḍvā na̍na̠ḍvā na̠nyō̎(1̠) 'nyō̍ 'na̠ḍvān ।
21) a̠na̠ḍvā-nbhava̍ti̠ bhava̍ tyana̠ḍvā na̍na̠ḍvā-nbhava̍ti ।
22) bhava̠ tyavi̍mu̠ktō 'vi̍muktō̠ bhava̍ti̠ bhava̠ tyavi̍muktaḥ ।
23) avi̍muktō̠ 'nyō̎ 'nyō 'vi̍mu̠ktō 'vi̍muktō̠ 'nyaḥ ।
23) avi̍mukta̠ ityavi̍ - mu̠kta̠ḥ ।
24) a̠nyō 'thāthā̠ nyō̎ 'nyō 'tha̍ ।
25) athā̍ti̠thya mā̍ti̠thya mathāthā̍ ti̠thyam ।
26) ā̠ti̠thya-ṅgṛ̍hṇāti gṛhṇā tyāti̠thya mā̍ti̠thya-ṅgṛ̍hṇāti ।
27) gṛ̠hṇā̠ti̠ ya̠jñasya̍ ya̠jñasya̍ gṛhṇāti gṛhṇāti ya̠jñasya̍ ।
28) ya̠jñasya̠ santa̍tyai̠ santa̍tyai ya̠jñasya̍ ya̠jñasya̠ santa̍tyai ।
29) santa̍tyai̠ patnī̠ patnī̠ santa̍tyai̠ santa̍tyai̠ patnī̎ ।
29) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ ।
30) patnya̠nvāra̍bhatē̠ 'nvāra̍bhatē̠ patnī̠ patnya̠nvāra̍bhatē ।
31) a̠nvāra̍bhatē̠ patnī̠ patnya̠nvāra̍bhatē̠ 'nvāra̍bhatē̠ patnī̎ ।
31) a̠nvāra̍bhata̠ itya̍nu - āra̍bhatē ।
32) patnī̠ hi hi patnī̠ patnī̠ hi ।
33) hi pārī̍ṇahyasya̠ pārī̍ṇahyasya̠ hi hi pārī̍ṇahyasya ।
34) pārī̍ṇahya̠syēśa̠ īśē̠ pārī̍ṇahyasya̠ pārī̍ṇahya̠syēśē̎ ।
34) pārī̍ṇahya̠syēti̠ pāri̍ - na̠hya̠sya̠ ।
35) īśē̠ patni̍yā̠ patni̠yēśa̠ īśē̠ patni̍yā ।
36) patni̍ yai̠vaiva patni̍yā̠ patni̍ yai̠va ।
37) ē̠vā nu̍mata̠ manu̍mata mē̠vaivā nu̍matam ।
38) anu̍mata̠-nni-rṇiranu̍mata̠ manu̍mata̠-nniḥ ।
38) anu̍mata̠mityanu̍ - ma̠ta̠m ।
39) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
40) va̠pa̠ti̠ ya-dya-dva̍pati vapati̠ yat ।
41) ya-dvai vai ya-dya-dvai ।
42) vai patnī̠ patnī̠ vai vai patnī̎ ।
43) patnī̍ ya̠jñasya̍ ya̠jñasya̠ patnī̠ patnī̍ ya̠jñasya̍ ।
44) ya̠jñasya̍ ka̠rōti̍ ka̠rōti̍ ya̠jñasya̍ ya̠jñasya̍ ka̠rōti̍ ।
45) ka̠rōti̍ mithu̠na-mmi̍thu̠na-ṅka̠rōti̍ ka̠rōti̍ mithu̠nam ।
46) mi̠thu̠na-nta-tta-nmi̍thu̠na-mmi̍thu̠na-ntat ।
47) tadathō̠ athō̠ ta-ttadathō̎ ।
48) athō̠ patni̍yā̠ḥ patni̍yā̠ athō̠ athō̠ patni̍yāḥ ।
48) athō̠ ityathō̎ ।
49) patni̍yā ē̠vaiva patni̍yā̠ḥ patni̍yā ē̠va ।
50) ē̠vaiṣa ē̠ṣa ē̠vaivaiṣaḥ ।
॥ 1 ॥ (50/60)
1) ē̠ṣa ya̠jñasya̍ ya̠jñasyai̠ṣa ē̠ṣa ya̠jñasya̍ ।
2) ya̠jñasyā̎ nvāra̠mbhō̎ 'nvāra̠mbhō ya̠jñasya̍ ya̠jñasyā̎ nvāra̠mbhaḥ ।
3) a̠nvā̠ra̠mbhō 'na̍vachChittyā̠ ana̍vachChittyā anvāra̠mbhō̎ 'nvāra̠mbhō 'na̍vachChittyai ।
3) a̠nvā̠ra̠mbha itya̍nu - ā̠ra̠mbhaḥ ।
4) ana̍vachChittyai̠ yāva̍dbhi̠-ryāva̍dbhi̠ rana̍vachChittyā̠ ana̍vachChittyai̠ yāva̍dbhiḥ ।
4) ana̍vachChittyā̠ ityana̍va - Chi̠ttyai̠ ।
5) yāva̍dbhi̠-rvai vai yāva̍dbhi̠-ryāva̍dbhi̠-rvai ।
5) yāva̍dbhi̠riti̠ yāva̍t - bhi̠ḥ ।
6) vai rājā̠ rājā̠ vai vai rājā̎ ।
7) rājā̍ 'nucha̠rai ra̍nucha̠rai rājā̠ rājā̍ 'nucha̠raiḥ ।
8) a̠nu̠cha̠rai rā̠gachCha̍ tyā̠gachCha̍ tyanucha̠rai ra̍nucha̠rai rā̠gachCha̍ti ।
8) a̠nu̠cha̠rairitya̍nu - cha̠raiḥ ।
9) ā̠gachCha̍ti̠ sarvē̎bhya̠-ssarvē̎bhya ā̠gachCha̍ tyā̠gachCha̍ti̠ sarvē̎bhyaḥ ।
9) ā̠gachCha̠tītyā̎ - gachCha̍ti ।
10) sarvē̎bhyō̠ vai vai sarvē̎bhya̠-ssarvē̎bhyō̠ vai ।
11) vai tēbhya̠ stēbhyō̠ vai vai tēbhya̍ḥ ।
12) tēbhya̍ āti̠thya mā̍ti̠thya-ntēbhya̠ stēbhya̍ āti̠thyam ।
13) ā̠ti̠thya-ṅkri̍yatē kriyata āti̠thya mā̍ti̠thya-ṅkri̍yatē ।
14) kri̠ya̠tē̠ Chandāgṃ̍si̠ Chandāgṃ̍si kriyatē kriyatē̠ Chandāgṃ̍si ।
15) Chandāgṃ̍si̠ khalu̠ khalu̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ khalu̍ ।
16) khalu̠ vai vai khalu̠ khalu̠ vai ।
17) vai sōma̍sya̠ sōma̍sya̠ vai vai sōma̍sya ।
18) sōma̍sya̠ rājñō̠ rājña̠-ssōma̍sya̠ sōma̍sya̠ rājña̍ḥ ।
19) rājñō̍ 'nucha̠rā ṇya̍nucha̠rāṇi̠ rājñō̠ rājñō̍ 'nucha̠rāṇi̍ ।
20) a̠nu̠cha̠rā ṇya̠gnē ra̠gnē ra̍nucha̠rā ṇya̍nucha̠rā ṇya̠gnēḥ ।
20) a̠nu̠cha̠rāṇītya̍nu - cha̠rāṇi̍ ।
21) a̠gnē rā̍ti̠thya mā̍ti̠thya ma̠gnē ra̠gnē rā̍ti̠thyam ।
22) ā̠ti̠thya ma̍syasyā ti̠thya mā̍ti̠thya ma̍si ।
23) a̠si̠ viṣṇa̍vē̠ viṣṇa̍vē 'syasi̠ viṣṇa̍vē ।
24) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
25) tvētīti̍ tvā̠ tvēti̍ ।
26) ityā̍hā̠hē tītyā̍ha ।
27) ā̠ha̠ gā̠ya̠tri̠yai gā̍yatri̠yā ā̍hāha gāyatri̠yai ।
28) gā̠ya̠tri̠yā ē̠vaiva gā̍yatri̠yai gā̍yatri̠yā ē̠va ।
29) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
30) ē̠tēna̍ karōti karō tyē̠tē nai̠tēna̍ karōti ।
31) ka̠rō̠ti̠ sōma̍sya̠ sōma̍sya karōti karōti̠ sōma̍sya ।
32) sōma̍syā ti̠thya mā̍ti̠thyagṃ sōma̍sya̠ sōma̍syā ti̠thyam ।
33) ā̠ti̠thya ma̍syasyā ti̠thya mā̍ti̠thya ma̍si ।
34) a̠si̠ viṣṇa̍vē̠ viṣṇa̍vē 'syasi̠ viṣṇa̍vē ।
35) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
36) tvētīti̍ tvā̠ tvēti̍ ।
37) ityā̍hā̠hē tītyā̍ha ।
38) ā̠ha̠ tri̠ṣṭubhē̎ tri̠ṣṭubha̍ āhāha tri̠ṣṭubhē̎ ।
39) tri̠ṣṭubha̍ ē̠vaiva tri̠ṣṭubhē̎ tri̠ṣṭubha̍ ē̠va ।
40) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
41) ē̠tēna̍ karōti karō tyē̠tē nai̠tēna̍ karōti ।
42) ka̠rō̠ tyati̍thē̠ rati̍thēḥ karōti karō̠ tyati̍thēḥ ।
43) ati̍thē rāti̠thya mā̍ti̠thya mati̍thē̠ rati̍thē rāti̠thyam ।
44) ā̠ti̠thya ma̍syasyā ti̠thya mā̍ti̠thya ma̍si ।
45) a̠si̠ viṣṇa̍vē̠ viṣṇa̍vē 'syasi̠ viṣṇa̍vē ।
46) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
47) tvētīti̍ tvā̠ tvēti̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠ha̠ jaga̍tyai̠ jaga̍tyā āhāha̠ jaga̍tyai ।
50) jaga̍tyā ē̠vaiva jaga̍tyai̠ jaga̍tyā ē̠va ।
॥ 2 ॥ (50/56)
1) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
2) ē̠tēna̍ karōti karō tyē̠tē nai̠tēna̍ karōti ।
3) ka̠rō̠ tya̠gnayē̠ 'gnayē̍ karōti karō tya̠gnayē̎ ।
4) a̠gnayē̎ tvā tvā̠ 'gnayē̠ 'gnayē̎ tvā ।
5) tvā̠ rā̠ya̠spō̠ṣa̠dāv.nnē̍ rāyaspōṣa̠dāv.nnē̎ tvā tvā rāyaspōṣa̠dāv.nnē̎ ।
6) rā̠ya̠spō̠ṣa̠dāv.nnē̠ viṣṇa̍vē̠ viṣṇa̍vē rāyaspōṣa̠dāv.nnē̍ rāyaspōṣa̠dāv.nnē̠ viṣṇa̍vē ।
6) rā̠ya̠spō̠ṣa̠dāv.nna̠ iti̍ rāyaspōṣa - dāv.nnē̎ ।
7) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
8) tvētīti̍ tvā̠ tvēti̍ ।
9) ityā̍hā̠hē tītyā̍ha ।
10) ā̠hā̠ nu̠ṣṭubhē̍ 'nu̠ṣṭubha̍ āhāhā nu̠ṣṭubhē̎ ।
11) a̠nu̠ṣṭubha̍ ē̠vaivā nu̠ṣṭubhē̍ 'nu̠ṣṭubha̍ ē̠va ।
11) a̠nu̠ṣṭubha̠ itya̍nu - stubhē̎ ।
12) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
13) ē̠tēna̍ karōti karō tyē̠tē nai̠tēna̍ karōti ।
14) ka̠rō̠ti̠ śyē̠nāya̍ śyē̠nāya̍ karōti karōti śyē̠nāya̍ ।
15) śyē̠nāya̍ tvā tvā śyē̠nāya̍ śyē̠nāya̍ tvā ।
16) tvā̠ sō̠ma̠bhṛtē̍ sōma̠bhṛtē̎ tvā tvā sōma̠bhṛtē̎ ।
17) sō̠ma̠bhṛtē̠ viṣṇa̍vē̠ viṣṇa̍vē sōma̠bhṛtē̍ sōma̠bhṛtē̠ viṣṇa̍vē ।
17) sō̠ma̠bhṛta̠ iti̍ sōma - bhṛtē̎ ।
18) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
19) tvētīti̍ tvā̠ tvēti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ gā̠ya̠tri̠yai gā̍yatri̠yā ā̍hāha gāyatri̠yai ।
22) gā̠ya̠tri̠yā ē̠vaiva gā̍yatri̠yai gā̍yatri̠yā ē̠va ।
23) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
24) ē̠tēna̍ karōti karō tyē̠tē nai̠tēna̍ karōti ।
25) ka̠rō̠ti̠ pañcha̠ pañcha̍ karōti karōti̠ pañcha̍ ।
26) pañcha̠ kṛtva̠ḥ kṛtva̠ḥ pañcha̠ pañcha̠ kṛtva̍ḥ ।
27) kṛtvō̍ gṛhṇāti gṛhṇāti̠ kṛtva̠ḥ kṛtvō̍ gṛhṇāti ।
28) gṛ̠hṇā̠ti̠ pañchā̎kṣarā̠ pañchā̎kṣarā gṛhṇāti gṛhṇāti̠ pañchā̎kṣarā ।
29) pañchā̎kṣarā pa̠ṅktiḥ pa̠ṅktiḥ pañchā̎kṣarā̠ pañchā̎kṣarā pa̠ṅktiḥ ।
29) pañchā̎kṣa̠rēti̠ pañcha̍ - a̠kṣa̠rā̠ ।
30) pa̠ṅktiḥ pāṅkta̠ḥ pāṅkta̍ḥ pa̠ṅktiḥ pa̠ṅktiḥ pāṅkta̍ḥ ।
31) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
32) ya̠jñō ya̠jñaṃ ya̠jñaṃ ya̠jñō ya̠jñō ya̠jñam ।
33) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
34) ē̠vāvā vai̠vai vāva̍ ।
35) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
36) ru̠ndhē̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ rundhē rundhē brahmavā̠dina̍ḥ ।
37) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
37) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
38) va̠da̠nti̠ kasmā̠-tkasmā̎-dvadanti vadanti̠ kasmā̎t ।
39) kasmā̎-thsa̠tyā-thsa̠tyā-tkasmā̠-tkasmā̎-thsa̠tyāt ।
40) sa̠tyā-dgā̍yatri̠yai gā̍yatri̠yai sa̠tyā-thsa̠tyā-dgā̍yatri̠yai ।
41) gā̠ya̠tri̠yā u̍bha̠yata̍ ubha̠yatō̍ gāyatri̠yai gā̍yatri̠yā u̍bha̠yata̍ḥ ।
42) u̠bha̠yata̍ āti̠thyasyā̍ ti̠thya syō̍bha̠yata̍ ubha̠yata̍ āti̠thyasya̍ ।
43) ā̠ti̠thyasya̍ kriyatē kriyata āti̠thyasyā̍ ti̠thyasya̍ kriyatē ।
44) kri̠ya̠ta̠ itīti̍ kriyatē kriyata̠ iti̍ ।
45) iti̠ ya-dyaditīti̠ yat ।
46) yadē̠vaiva ya-dyadē̠va ।
47) ē̠vādō̍ 'da ē̠vaivādaḥ ।
48) a̠da-ssōma̠gṃ̠ sōma̍ ma̠dō̍ 'da-ssōma̎m ।
49) sōma̠ mā sōma̠gṃ̠ sōma̠ mā ।
50) ā 'ha̍ra̠ daha̍ra̠ dā-'ha̍rat ।
॥ 3 ॥ (50/55)
1) aha̍ra̠-ttasmā̠-ttasmā̠ daha̍ra̠ daha̍ra̠-ttasmā̎t ।
2) tasmā̎-dgāyatri̠yai gā̍yatri̠yai tasmā̠-ttasmā̎-dgāyatri̠yai ।
3) gā̠ya̠tri̠yā u̍bha̠yata̍ ubha̠yatō̍ gāyatri̠yai gā̍yatri̠yā u̍bha̠yata̍ḥ ।
4) u̠bha̠yata̍ āti̠thyasyā̍ ti̠thyasyō̍bha̠yata̍ ubha̠yata̍ āti̠thyasya̍ ।
5) ā̠ti̠thyasya̍ kriyatē kriyata āti̠thyasyā̍ ti̠thyasya̍ kriyatē ।
6) kri̠ya̠tē̠ pu̠rastā̎-tpu̠rastā̎-tkriyatē kriyatē pu̠rastā̎t ।
7) pu̠rastā̎ch cha cha pu̠rastā̎-tpu̠rastā̎ch cha ।
8) chō̠pari̍ṣṭā du̠pari̍ṣṭāch cha chō̠pari̍ṣṭāt ।
9) u̠pari̍ṣṭāch cha chō̠pari̍ṣṭā du̠pari̍ṣṭāch cha ।
10) cha̠ śira̠-śśira̍ścha cha̠ śira̍ḥ ।
11) śirō̠ vai vai śira̠-śśirō̠ vai ।
12) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
13) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
14) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
15) yadā̍ti̠thya mā̍ti̠thyaṃ ya-dyadā̍ti̠thyam ।
16) ā̠ti̠thya-nnava̍kapālō̠ nava̍kapāla āti̠thya mā̍ti̠thya-nnava̍kapālaḥ ।
17) nava̍kapālaḥ purō̠ḍāśa̍ḥ purō̠ḍāśō̠ nava̍kapālō̠ nava̍kapālaḥ purō̠ḍāśa̍ḥ ।
17) nava̍kapāla̠ iti̠ nava̍ - ka̠pā̠la̠ḥ ।
18) pu̠rō̠ḍāśō̍ bhavati bhavati purō̠ḍāśa̍ḥ purō̠ḍāśō̍ bhavati ।
19) bha̠va̠ti̠ tasmā̠-ttasmā̎-dbhavati bhavati̠ tasmā̎t ।
20) tasmā̎-nnava̠dhā na̍va̠dhā tasmā̠-ttasmā̎-nnava̠dhā ।
21) na̠va̠dhā śira̠-śśirō̍ nava̠dhā na̍va̠dhā śira̍ḥ ।
21) na̠va̠dhēti̍ nava - dhā ।
22) śirō̠ viṣyū̍ta̠ṃ viṣyū̍ta̠gṃ̠ śira̠-śśirō̠ viṣyū̍tam ।
23) viṣyū̍ta̠-nnava̍kapālō̠ nava̍kapālō̠ viṣyū̍ta̠ṃ viṣyū̍ta̠-nnava̍kapālaḥ ।
23) viṣyū̍ta̠miti̠ vi - syū̠ta̠m ।
24) nava̍kapālaḥ purō̠ḍāśa̍ḥ purō̠ḍāśō̠ nava̍kapālō̠ nava̍kapālaḥ purō̠ḍāśa̍ḥ ।
24) nava̍kapāla̠ iti̠ nava̍ - ka̠pā̠la̠ḥ ।
25) pu̠rō̠ḍāśō̍ bhavati bhavati purō̠ḍāśa̍ḥ purō̠ḍāśō̍ bhavati ।
26) bha̠va̠ti̠ tē tē bha̍vati bhavati̠ tē ।
27) tē traya̠ straya̠ stē tē traya̍ḥ ।
28) traya̍ strikapā̠lā stri̍kapā̠lā straya̠ straya̍ strikapā̠lāḥ ।
29) tri̠ka̠pā̠lā stri̠vṛtā̎ tri̠vṛtā̎ trikapā̠lā stri̍kapā̠lā stri̠vṛtā̎ ।
29) tri̠ka̠pā̠lā iti̍ tri - ka̠pā̠lāḥ ।
30) tri̠vṛtā̠ stōmē̍na̠ stōmē̍na tri̠vṛtā̎ tri̠vṛtā̠ stōmē̍na ।
30) tri̠vṛtēti̍ tri - vṛtā̎ ।
31) stōmē̍na̠ sammi̍tā̠-ssammi̍tā̠-sstōmē̍na̠ stōmē̍na̠ sammi̍tāḥ ।
32) sammi̍tā̠ stēja̠ stēja̠-ssammi̍tā̠-ssammi̍tā̠ stēja̍ḥ ।
32) sammi̍tā̠ iti̠ saṃ - mi̠tā̠ḥ ।
33) tēja̍ stri̠vṛ-ttri̠vṛ-ttēja̠ stēja̍ stri̠vṛt ।
34) tri̠vṛ-ttēja̠ stēja̍ stri̠vṛ-ttri̠vṛ-ttēja̍ḥ ।
34) tri̠vṛditi̍ tri - vṛt ।
35) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
36) ē̠va ya̠jñasya̍ ya̠jña syai̠vaiva ya̠jñasya̍ ।
37) ya̠jñasya̍ śī̠r̠ṣa-ñChī̠r̠ṣan. ya̠jñasya̍ ya̠jñasya̍ śī̠r̠ṣann ।
38) śī̠r̠ṣa-nda̍dhāti dadhāti śī̠r̠ṣa-ñChī̠r̠ṣa-nda̍dhāti ।
39) da̠dhā̠ti̠ nava̍kapālō̠ nava̍kapālō dadhāti dadhāti̠ nava̍kapālaḥ ।
40) nava̍kapālaḥ purō̠ḍāśa̍ḥ purō̠ḍāśō̠ nava̍kapālō̠ nava̍kapālaḥ purō̠ḍāśa̍ḥ ।
40) nava̍kapāla̠ iti̠ nava̍ - ka̠pā̠la̠ḥ ।
41) pu̠rō̠ḍāśō̍ bhavati bhavati purō̠ḍāśa̍ḥ purō̠ḍāśō̍ bhavati ।
42) bha̠va̠ti̠ tē tē bha̍vati bhavati̠ tē ।
43) tē traya̠ straya̠ stē tē traya̍ḥ ।
44) traya̍ strikapā̠lā stri̍kapā̠lā straya̠ straya̍ strikapā̠lāḥ ।
45) tri̠ka̠pā̠lā stri̠vṛtā̎ tri̠vṛtā̎ trikapā̠lā stri̍kapā̠lā stri̠vṛtā̎ ।
45) tri̠ka̠pā̠lā iti̍ tri - ka̠pā̠lāḥ ।
46) tri̠vṛtā̎ prā̠ṇēna̍ prā̠ṇēna̍ tri̠vṛtā̎ tri̠vṛtā̎ prā̠ṇēna̍ ।
46) tri̠vṛtēti̍ tri - vṛtā̎ ।
47) prā̠ṇēna̠ sammi̍tā̠-ssammi̍tāḥ prā̠ṇēna̍ prā̠ṇēna̠ sammi̍tāḥ ।
47) prā̠ṇēnēti̍ pra - a̠nēna̍ ।
48) sammi̍tā stri̠vṛ-ttri̠vṛ-thsammi̍tā̠-ssammi̍tā stri̠vṛt ।
48) sammi̍tā̠ iti̠ saṃ - mi̠tā̠ḥ ।
49) tri̠vṛ-dvai vai tri̠vṛ-ttri̠vṛ-dvai ।
49) tri̠vṛditi̍ tri - vṛt ।
50) vai prā̠ṇaḥ prā̠ṇō vai vai prā̠ṇaḥ ।
॥ 4 ॥ (50/64)
1) prā̠ṇa stri̠vṛta̍-ntri̠vṛta̍-mprā̠ṇaḥ prā̠ṇa stri̠vṛta̎m ।
1) prā̠ṇa iti̍ pra - a̠naḥ ।
2) tri̠vṛta̍ mē̠vaiva tri̠vṛta̍-ntri̠vṛta̍ mē̠va ।
2) tri̠vṛta̠miti̍ tri - vṛta̎m ।
3) ē̠va prā̠ṇa-mprā̠ṇa mē̠vaiva prā̠ṇam ।
4) prā̠ṇa ma̍bhipū̠rva ma̍bhipū̠rva-mprā̠ṇa-mprā̠ṇa ma̍bhipū̠rvam ।
4) prā̠ṇamiti̍ pra - a̠nam ।
5) a̠bhi̠pū̠rvaṃ ya̠jñasya̍ ya̠jñasyā̍ bhipū̠rva ma̍bhipū̠rvaṃ ya̠jñasya̍ ।
5) a̠bhi̠pū̠rvamitya̍bhi - pū̠rvam ।
6) ya̠jñasya̍ śī̠r̠ṣa-ñChī̠r̠ṣan. ya̠jñasya̍ ya̠jñasya̍ śī̠r̠ṣann ।
7) śī̠r̠ṣa-nda̍dhāti dadhāti śī̠r̠ṣa-ñChī̠r̠ṣa-nda̍dhāti ।
8) da̠dhā̠ti̠ pra̠jāpa̍tēḥ pra̠jāpa̍tē-rdadhāti dadhāti pra̠jāpa̍tēḥ ।
9) pra̠jāpa̍tē̠-rvai vai pra̠jāpa̍tēḥ pra̠jāpa̍tē̠-rvai ।
9) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
10) vā ē̠tā nyē̠tāni̠ vai vā ē̠tāni̍ ।
11) ē̠tāni̠ pakṣmā̍ṇi̠ pakṣmā̎ ṇyē̠tā nyē̠tāni̠ pakṣmā̍ṇi ।
12) pakṣmā̍ṇi̠ ya-dya-tpakṣmā̍ṇi̠ pakṣmā̍ṇi̠ yat ।
13) yada̍śvavā̠lā a̍śvavā̠lā ya-dyada̍śvavā̠lāḥ ।
14) a̠śva̠vā̠lā ai̎kṣa̠vī ai̎kṣa̠vī a̍śvavā̠lā a̍śvavā̠lā ai̎kṣa̠vī ।
14) a̠śva̠vā̠lā itya̍śva - vā̠lāḥ ।
15) ai̠kṣa̠vī ti̠raśchī̍ ti̠raśchī̍ aikṣa̠vī ai̎kṣa̠vī ti̠raśchī̎ ।
15) ai̠kṣa̠vī ityai̎kṣa̠vī ।
16) ti̠raśchī̠ ya-dya-tti̠raśchī̍ ti̠raśchī̠ yat ।
16) ti̠raśchī̠ iti̍ ti̠raśchī̎ ।
17) yadāśva̍vāla̠ āśva̍vālō̠ ya-dyadāśva̍vālaḥ ।
18) āśva̍vālaḥ prasta̠raḥ pra̍sta̠ra āśva̍vāla̠ āśva̍vālaḥ prasta̠raḥ ।
18) āśva̍vāla̠ ityāśva̍ - vā̠la̠ḥ ।
19) pra̠sta̠rō bhava̍ti̠ bhava̍ti prasta̠raḥ pra̍sta̠rō bhava̍ti ।
19) pra̠sta̠ra iti̍ pra - sta̠raḥ ।
20) bhava̍ tyaikṣa̠vī ai̎kṣa̠vī bhava̍ti̠ bhava̍ tyaikṣa̠vī ।
21) ai̠kṣa̠vī ti̠raśchī̍ ti̠raśchī̍ aikṣa̠vī ai̎kṣa̠vī ti̠raśchī̎ ।
21) ai̠kṣa̠vī ityai̎kṣa̠vī ।
22) ti̠raśchī̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē sti̠raśchī̍ ti̠raśchī̎ pra̠jāpa̍tēḥ ।
22) ti̠raśchī̠ iti̍ ti̠raśchī̎ ।
23) pra̠jāpa̍tē rē̠vaiva pra̠jāpa̍tēḥ pra̠jāpa̍tē rē̠va ।
23) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
24) ē̠va ta-ttadē̠vaiva tat ।
25) tach chakṣu̠ śchakṣu̠ sta-ttach chakṣu̍ḥ ।
26) chakṣu̠-ssagṃ sa-ñchakṣu̠ śchakṣu̠-ssam ।
27) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
28) bha̠ra̠ti̠ dē̠vā dē̠vā bha̍rati bharati dē̠vāḥ ।
29) dē̠vā vai vai dē̠vā dē̠vā vai ।
30) vai yā yā vai vai yāḥ ।
31) yā āhu̍tī̠ rāhu̍tī̠-ryā yā āhu̍tīḥ ।
32) āhu̍tī̠ raju̍havu̠ raju̍havu̠ rāhu̍tī̠ rāhu̍tī̠ raju̍havuḥ ।
32) āhu̍tī̠rityā - hu̠tī̠ḥ ।
33) aju̍havu̠ stā stā aju̍havu̠ raju̍havu̠ stāḥ ।
34) tā asu̍rā̠ asu̍rā̠ stā stā asu̍rāḥ ।
35) asu̍rā ni̠ṣkāva̍-nni̠ṣkāva̠ masu̍rā̠ asu̍rā ni̠ṣkāva̎m ।
36) ni̠ṣkāva̍ māda-nnāda-nni̠ṣkāva̍-nni̠ṣkāva̍ mādann ।
37) ā̠da̠-ntē ta ā̍da-nnāda̠-ntē ।
38) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
39) dē̠vāḥ kā̎rṣma̠rya̍-ṅkārṣma̠rya̍-ndē̠vā dē̠vāḥ kā̎rṣma̠rya̎m ।
40) kā̠rṣma̠rya̍ mapaśya-nnapaśyan kārṣma̠rya̍-ṅkārṣma̠rya̍ mapaśyann ।
41) a̠pa̠śya̠n ka̠rma̠ṇya̍ḥ karma̠ṇyō̍ 'paśya-nnapaśyan karma̠ṇya̍ḥ ।
42) ka̠rma̠ṇyō̍ vai vai ka̍rma̠ṇya̍ḥ karma̠ṇyō̍ vai ।
43) vai karma̠ karma̠ vai vai karma̍ ।
44) karmai̍ nēnainēna̠ karma̠ karmai̍nēna ।
45) ē̠nē̠na̠ ku̠rvī̠ta̠ ku̠rvī̠ tai̠nē̠ nai̠nē̠na̠ ku̠rvī̠ta̠ ।
46) ku̠rvī̠tē tīti̍ kurvīta kurvī̠tēti̍ ।
47) iti̠ tē ta itīti̠ tē ।
48) tē kā̎rṣmarya̠mayā̎n kārṣmarya̠mayā̠-ntē tē kā̎rṣmarya̠mayān̍ ।
49) kā̠rṣma̠rya̠mayā̎-npari̠dhī-npa̍ri̠dhīn kā̎rṣmarya̠mayā̎n kārṣmarya̠mayā̎-npari̠dhīn ।
49) kā̠rṣma̠rya̠mayā̠niti̍ kārṣmarya - mayān̍ ।
50) pa̠ri̠dhī na̍kurvatā kurvata pari̠dhī-npa̍ri̠dhī na̍kurvata ।
50) pa̠ri̠dhīniti̍ pari - dhīn ।
॥ 5 ॥ (50/66)
1) a̠ku̠rva̠ta̠ tai stai ra̍kurvatā kurvata̠ taiḥ ।
2) tai-rvai vai tai stai-rvai ।
3) vai tē tē vai vai tē ।
4) tē rakṣāgṃ̍si̠ rakṣāgṃ̍si̠ tē tē rakṣāgṃ̍si ।
5) rakṣā̠g̠ syapāpa̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syapa̍ ।
6) apā̎ ghnatā ghna̠tā pāpā̎ ghnata ।
7) a̠ghna̠ta̠ ya-dyada̍ghnatā ghnata̠ yat ।
8) ya-tkā̎rṣmarya̠mayā̎ḥ kārṣmarya̠mayā̠ ya-dya-tkā̎rṣmarya̠mayā̎ḥ ।
9) kā̠rṣma̠rya̠mayā̎ḥ pari̠dhaya̍ḥ pari̠dhaya̍ḥ kārṣmarya̠mayā̎ḥ kārṣmarya̠mayā̎ḥ pari̠dhaya̍ḥ ।
9) kā̠rṣma̠rya̠mayā̠ iti̍ kārṣmarya - mayā̎ḥ ।
10) pa̠ri̠dhayō̠ bhava̍nti̠ bhava̍nti pari̠dhaya̍ḥ pari̠dhayō̠ bhava̍nti ।
10) pa̠ri̠dhaya̠ iti̍ pari - dhaya̍ḥ ।
11) bhava̍nti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠-mbhava̍nti̠ bhava̍nti̠ rakṣa̍sām ।
12) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
13) apa̍hatyai̠ sagṃ sa mapa̍hatyā̠ apa̍hatyai̠ sam ।
13) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
14) sagg spa̍rśayati sparśayati̠ sagṃ sagg spa̍rśayati ।
15) spa̠r̠śa̠ya̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sāg sparśayati sparśayati̠ rakṣa̍sām ।
16) rakṣa̍sā̠ mana̍nvavachārā̠yā na̍nvavachārāya̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mana̍nvavachārāya ।
17) ana̍nvavachārāya̠ na nāna̍nvavachārā̠yā na̍nvavachārāya̠ na ।
17) ana̍nvavachārā̠yētyana̍nu - a̠va̠chā̠rā̠ya̠ ।
18) na pu̠rastā̎-tpu̠rastā̠-nna na pu̠rastā̎t ।
19) pu̠rastā̠-tpari̠ pari̍ pu̠rastā̎-tpu̠rastā̠-tpari̍ ।
20) pari̍ dadhāti dadhāti̠ pari̠ pari̍ dadhāti ।
21) da̠dhā̠ tyā̠di̠tya ā̍di̠tyō da̍dhāti dadhā tyādi̠tyaḥ ।
22) ā̠di̠tyō hi hyā̍di̠tya ā̍di̠tyō hi ।
23) hyē̍vaiva hi hyē̍va ।
24) ē̠vōdya-nnu̠dya-nnē̠vaivōdyann ।
25) u̠dya-npu̠rastā̎-tpu̠rastā̍ du̠dya-nnu̠dya-npu̠rastā̎t ।
25) u̠dyannityu̍t - yann ।
26) pu̠rastā̠-drakṣāgṃ̍si̠ rakṣāgṃ̍si pu̠rastā̎-tpu̠rastā̠-drakṣāgṃ̍si ।
27) rakṣāg̍ syapa̠ha-ntya̍pa̠hanti̠ rakṣāgṃ̍si̠ rakṣāg̍ syapa̠hanti̍ ।
28) a̠pa̠ha-ntyū̠rdhvē ū̠rdhvē a̍pa̠ha-ntya̍pa̠ha-ntyū̠rdhvē ।
28) a̠pa̠hantītya̍pa - hanti̍ ।
29) ū̠rdhvē sa̠midhau̍ sa̠midhā̍ vū̠rdhvē ū̠rdhvē sa̠midhau̎ ।
29) ū̠rdhvē ityū̠rdhvē ।
30) sa̠midhā̠ vā sa̠midhau̍ sa̠midhā̠ vā ।
30) sa̠midhā̠viti̍ saṃ - idhau̎ ।
31) ā da̍dhāti dadhā̠ tyāda̍dhāti ।
32) da̠dhā̠ tyu̠pari̍ṣṭā du̠pari̍ṣṭā-ddadhāti dadhā tyu̠pari̍ṣṭāt ।
33) u̠pari̍ṣṭā dē̠vaivōpari̍ṣṭā du̠pari̍ṣṭā dē̠va ।
34) ē̠va rakṣāgṃ̍si̠ rakṣāg̍ syē̠vaiva rakṣāgṃ̍si ।
35) rakṣā̠g̠ syapāpa̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syapa̍ ।
36) apa̍ hanti ha̠-ntyapāpa̍ hanti ।
37) ha̠nti̠ yaju̍ṣā̠ yaju̍ṣā hanti hanti̠ yaju̍ṣā ।
38) yaju̍ṣā̠ 'nyā ma̠nyāṃ yaju̍ṣā̠ yaju̍ṣā̠ 'nyām ।
39) a̠nyā-ntū̠ṣṇī-ntū̠ṣṇī ma̠nyā ma̠nyā-ntū̠ṣṇīm ।
40) tū̠ṣṇī ma̠nyā ma̠nyā-ntū̠ṣṇī-ntū̠ṣṇī ma̠nyām ।
41) a̠nyā-mmi̍thuna̠tvāya̍ mithuna̠tvāyā̠ nyā ma̠nyā-mmi̍thuna̠tvāya̍ ।
42) mi̠thu̠na̠tvāya̠ dvē dvē mi̍thuna̠tvāya̍ mithuna̠tvāya̠ dvē ।
42) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
43) dvē ā dvē dvē ā ।
43) dvē iti̠ dvē ।
44) ā da̍dhāti dadhā̠tyā da̍dhāti ।
45) da̠dhā̠ti̠ dvi̠pā-ddvi̠pā-dda̍dhāti dadhāti dvi̠pāt ।
46) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
46) dvi̠pāditi̍ dvi - pāt ।
47) yaja̍māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̍ṣṭhityai ।
48) prati̍ṣṭhityai brahmavā̠dinō̎ brahmavā̠dina̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai brahmavā̠dina̍ḥ ।
48) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
49) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
49) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
50) va̠da̠ ntya̠gni ra̠gni-rva̍danti vada ntya̠gniḥ ।
॥ 6 ॥ (50/63)
1) a̠gniścha̍ chā̠gni ra̠gniścha̍ ।
2) cha̠ vai vai cha̍ cha̠ vai ।
3) vā ē̠tā vē̠tau vai vā ē̠tau ।
4) ē̠tau sōma̠-ssōma̍ ē̠tā vē̠tau sōma̍ḥ ।
5) sōma̍ścha cha̠ sōma̠-ssōma̍ścha ।
6) cha̠ ka̠thā ka̠thā cha̍ cha ka̠thā ।
7) ka̠thā sōmā̍ya̠ sōmā̍ya ka̠thā ka̠thā sōmā̍ya ।
8) sōmā̍yāti̠thya mā̍ti̠thyagṃ sōmā̍ya̠ sōmā̍yāti̠thyam ।
9) ā̠ti̠thya-ṅkri̠yatē̎ kri̠yata̍ āti̠thya mā̍ti̠thya-ṅkri̠yatē̎ ।
10) kri̠yatē̠ na na kri̠yatē̎ kri̠yatē̠ na ।
11) nāgnayē̠ 'gnayē̠ na nāgnayē̎ ।
12) a̠gnaya̠ itī tya̠gnayē̠ 'gnaya̠ iti̍ ।
13) iti̠ ya-dyaditīti̠ yat ।
14) yada̠gnā va̠gnau ya-dyada̠gnau ।
15) a̠gnā va̠gni ma̠gni ma̠gnā va̠gnā va̠gnim ।
16) a̠gni-mma̍thi̠tvā ma̍thi̠tvā 'gni ma̠gni-mma̍thi̠tvā ।
17) ma̠thi̠tvā pra̠hara̍ti pra̠hara̍ti mathi̠tvā ma̍thi̠tvā pra̠hara̍ti ।
18) pra̠hara̍ti̠ tēna̠ tēna̍ pra̠hara̍ti pra̠hara̍ti̠ tēna̍ ।
18) pra̠hara̠tīti̍ pra - hara̍ti ।
19) tēnai̠vaiva tēna̠ tēnai̠va ।
20) ē̠vāgnayē̠ 'gnaya̍ ē̠vaivāgnayē̎ ।
21) a̠gnaya̍ āti̠thya mā̍ti̠thya ma̠gnayē̠ 'gnaya̍ āti̠thyam ।
22) ā̠ti̠thya-ṅkri̍yatē kriyata āti̠thya mā̍ti̠thya-ṅkri̍yatē ।
23) kri̠ya̠tē 'thō̠ athō̎ kriyatē kriya̠tē 'thō̎ ।
24) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
24) athō̠ ityathō̎ ।
25) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
26) ā̠hu̠ ra̠gni ra̠gni rā̍hu rāhu ra̠gniḥ ।
27) a̠gni-ssarvā̠-ssarvā̍ a̠gni ra̠gni-ssarvā̎ḥ ।
28) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
29) dē̠vatā̠ itīti̍ dē̠vatā̍ dē̠vatā̠ iti̍ ।
30) iti̠ ya-dyaditīti̠ yat ।
31) yaddha̠vir-ha̠vi-rya-dyaddha̠viḥ ।
32) ha̠vi rā̠sādyā̠ sādya̍ ha̠vir-ha̠vi rā̠sādya̍ ।
33) ā̠sādyā̠ gni ma̠gni mā̠sādyā̠ sādyā̠ gnim ।
33) ā̠sādyētyā̎ - sādya̍ ।
34) a̠gni-mmantha̍ti̠ mantha̍ tya̠gni ma̠gni-mmantha̍ti ।
35) mantha̍ti ha̠vyāya̍ ha̠vyāya̠ mantha̍ti̠ mantha̍ti ha̠vyāya̍ ।
36) ha̠vyā yai̠vaiva ha̠vyāya̍ ha̠vyāyai̠va ।
37) ē̠vā sa̍nnā̠yā sa̍nnā yai̠vaivāsa̍nnāya ।
38) āsa̍nnāya̠ sarvā̠-ssarvā̠ āsa̍nnā̠yā sa̍nnāya̠ sarvā̎ḥ ।
38) āsa̍nnā̠yētyā - sa̠nnā̠ya̠ ।
39) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
40) dē̠vatā̍ janayati janayati dē̠vatā̍ dē̠vatā̍ janayati ।
41) ja̠na̠ya̠tīti̍ janayati ।
॥ 7 ॥ (41/45)
॥ a. 1 ॥
1) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
1) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
2) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
2) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ ।
3) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē ।
4) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
5) dē̠vā mi̠thō mi̠thō dē̠vā dē̠vā mi̠thaḥ ।
6) mi̠thō vipri̍yā̠ vipri̍yā mi̠thō mi̠thō vipri̍yāḥ ।
7) vipri̍yā āsa-nnāsa̠n̠. vipri̍yā̠ vipri̍yā āsann ।
7) vipri̍yā̠ iti̠ vi - pri̠yā̠ḥ ।
8) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē ।
9) tē̎(1̠) 'nyō̎ 'nya stē tē̎ 'nyaḥ ।
10) a̠nyō̎ 'nyasmā̍ a̠nyasmā̍ a̠nyō̎(1̠) 'nyō̎ 'nyasmai̎ ।
11) a̠nyasmai̠ jyaiṣṭhyā̍ya̠ jyaiṣṭhyā̍yā̠ nyasmā̍ a̠nyasmai̠ jyaiṣṭhyā̍ya ।
12) jyaiṣṭhyā̠yā ti̍ṣṭhamānā̠ ati̍ṣṭhamānā̠ jyaiṣṭhyā̍ya̠ jyaiṣṭhyā̠yā ti̍ṣṭhamānāḥ ।
13) ati̍ṣṭhamānāḥ pañcha̠dhā pa̍ñcha̠dhā 'ti̍ṣṭhamānā̠ ati̍ṣṭhamānāḥ pañcha̠dhā ।
14) pa̠ñcha̠dhā vi vi pa̍ñcha̠dhā pa̍ñcha̠dhā vi ।
14) pa̠ñcha̠dhēti̍ pañcha - dhā ।
15) vya̍krāma-nnakrāma̠n̠. vi vya̍krāmann ।
16) a̠krā̠ma̠-nna̠gni ra̠gni ra̍krāma-nnakrāma-nna̠gniḥ ।
17) a̠gni-rvasu̍bhi̠-rvasu̍bhi ra̠gni ra̠gni-rvasu̍bhiḥ ।
18) vasu̍bhi̠-ssōma̠-ssōmō̠ vasu̍bhi̠-rvasu̍bhi̠-ssōma̍ḥ ।
18) vasu̍bhi̠riti̠ vasu̍ - bhi̠ḥ ।
19) sōmō̍ ru̠drai ru̠drai-ssōma̠-ssōmō̍ ru̠draiḥ ।
20) ru̠drai rindra̠ indrō̍ ru̠drai ru̠drai rindra̍ḥ ।
21) indrō̍ ma̠rudbhi̍-rma̠rudbhi̠ rindra̠ indrō̍ ma̠rudbhi̍ḥ ।
22) ma̠rudbhi̠-rvaru̍ṇō̠ varu̍ṇō ma̠rudbhi̍-rma̠rudbhi̠-rvaru̍ṇaḥ ।
22) ma̠rudbhi̠riti̍ ma̠rut - bhi̠ḥ ।
23) varu̍ṇa ādi̠tyai rā̍di̠tyai-rvaru̍ṇō̠ varu̍ṇa ādi̠tyaiḥ ।
24) ā̠di̠tyai-rbṛha̠spati̠-rbṛha̠spati̍ rādi̠tyai rā̍di̠tyai-rbṛha̠spati̍ḥ ।
25) bṛha̠spati̠-rviśvai̠-rviśvai̠-rbṛha̠spati̠-rbṛha̠spati̠-rviśvai̎ḥ ।
26) viśvai̎-rdē̠vai-rdē̠vai-rviśvai̠-rviśvai̎-rdē̠vaiḥ ।
27) dē̠vai stē tē dē̠vai-rdē̠vai stē ।
28) tē̍ 'manyantā manyanta̠ tē tē̍ 'manyanta ।
29) a̠ma̠nya̠ntā su̍rē̠bhyō 'su̍rēbhyō 'manyantā manya̠ntā su̍rēbhyaḥ ।
30) asu̍rēbhyō̠ vai vā asu̍rē̠bhyō 'su̍rēbhyō̠ vai ।
31) vā i̠da mi̠daṃ vai vā i̠dam ।
32) i̠da-mbhrātṛ̍vyēbhyō̠ bhrātṛ̍vyēbhya i̠da mi̠da-mbhrātṛ̍vyēbhyaḥ ।
33) bhrātṛ̍vyēbhyō raddhyāmō raddhyāmō̠ bhrātṛ̍vyēbhyō̠ bhrātṛ̍vyēbhyō raddhyāmaḥ ।
34) ra̠ddhyā̠mō̠ ya-dya-dra̍ddhyāmō raddhyāmō̠ yat ।
35) ya-nmi̠thō mi̠thō ya-dya-nmi̠thaḥ ।
36) mi̠thō vipri̍yā̠ vipri̍yā mi̠thō mi̠thō vipri̍yāḥ ।
37) vipri̍yā̠-ssma-ssmō vipri̍yā̠ vipri̍yā̠-ssmaḥ ।
37) vipri̍yā̠ iti̠ vi - pri̠yā̠ḥ ।
38) smō yā yā-ssma-ssmō yāḥ ।
39) yā nō̍ nō̠ yā yā na̍ḥ ।
40) na̠ i̠mā i̠mā nō̍ na i̠māḥ ।
41) i̠māḥ pri̠yāḥ pri̠yā i̠mā i̠māḥ pri̠yāḥ ।
42) pri̠yā sta̠nuva̍ sta̠nuva̍ḥ pri̠yāḥ pri̠yā sta̠nuva̍ḥ ।
43) ta̠nuva̠ stā stā sta̠nuva̍ sta̠nuva̠ stāḥ ।
44) tā-ssa̠mava̍dyāmahai sa̠mava̍dyāmahai̠ tā stā-ssa̠mava̍dyāmahai ।
45) sa̠mava̍dyāmahai̠ tābhya̠ stābhya̍-ssa̠mava̍dyāmahai sa̠mava̍dyāmahai̠ tābhya̍ḥ ।
45) sa̠mava̍dyāmahā̠ iti̍ saṃ - ava̍dyāmahai ।
46) tābhya̠-ssa sa tābhya̠ stābhya̠-ssaḥ ।
47) sa ni-rṇi-ssa sa niḥ ।
48) nir-ṛ̍chChā dṛchChā̠-nni-rṇir-ṛ̍chChāt ।
49) ṛ̠chChā̠-dyō ya ṛ̍chChā dṛchChā̠-dyaḥ ।
50) yō nō̍ nō̠ yō yō na̍ḥ ।
॥ 8 ॥ (50/58)
1) na̠ḥ pra̠tha̠maḥ pra̍tha̠mō nō̍ naḥ pratha̠maḥ ।
2) pra̠tha̠mō̎(1̠) 'nyō̎ 'nyaḥ pra̍tha̠maḥ pra̍tha̠mō̎ 'nyaḥ ।
3) a̠nyō̎ 'nyasmā̍ a̠nyasmā̍ a̠nyō̎(1̠) 'nyō̎ 'nyasmai̎ ।
4) a̠nyasmai̠ druhyā̠-ddruhyā̍ da̠nyasmā̍ a̠nyasmai̠ druhyā̎t ।
5) druhyā̠ ditīti̠ druhyā̠-ddruhyā̠diti̍ ।
6) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
7) tasmā̠-dyō ya stasmā̠-ttasmā̠-dyaḥ ।
8) ya-ssatā̍nūnaptriṇā̠gṃ̠ satā̍nūnaptriṇā̠ṃ yō ya-ssatā̍nūnaptriṇām ।
9) satā̍nūnaptriṇā-mpratha̠maḥ pra̍tha̠ma-ssatā̍nūnaptriṇā̠gṃ̠ satā̍nūnaptriṇā-mpratha̠maḥ ।
9) satā̍nūnaptriṇā̠miti̠ sa - tā̠nū̠na̠ptri̠ṇā̠m ।
10) pra̠tha̠mō druhya̍ti̠ druhya̍ti pratha̠maḥ pra̍tha̠mō druhya̍ti ।
11) druhya̍ti̠ sa sa druhya̍ti̠ druhya̍ti̠ saḥ ।
12) sa ārti̠ mārti̠gṃ̠ sa sa ārti̎m ।
13) ārti̠ mā ''rti̠ mārti̠ mā ।
14) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
15) ṛ̠chCha̠ti̠ ya-dyadṛ̍chCha tyṛchChati̠ yat ।
16) ya-ttā̍nūna̠ptra-ntā̍nūna̠ptraṃ ya-dya-ttā̍nūna̠ptram ।
17) tā̠nū̠na̠ptragṃ sa̍mava̠dyati̍ samava̠dyati̍ tānūna̠ptra-ntā̍nūna̠ptragṃ sa̍mava̠dyati̍ ।
17) tā̠nū̠na̠ptramiti̍ tānū - na̠ptram ।
18) sa̠ma̠va̠dyati̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai samava̠dyati̍ samava̠dyati̠ bhrātṛ̍vyābhibhūtyai ।
18) sa̠ma̠va̠dyatīti̍ saṃ - a̠va̠dyati̍ ।
19) bhrātṛ̍vyābhibhūtyai̠ bhava̍ti̠ bhava̍ti̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai̠ bhava̍ti ।
19) bhrātṛ̍vyābhibhūtyā̠ iti̠ bhrātṛ̍vya - a̠bhi̠bhū̠tyai̠ ।
20) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
21) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
22) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
23) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
24) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
25) bha̠va̠ti̠ pañcha̠ pañcha̍ bhavati bhavati̠ pañcha̍ ।
26) pañcha̠ kṛtva̠ḥ kṛtva̠ḥ pañcha̠ pañcha̠ kṛtva̍ḥ ।
27) kṛtvō 'vāva̠ kṛtva̠ḥ kṛtvō 'va̍ ।
28) ava̍ dyati dya̠ tyavāva̍ dyati ।
29) dya̠ti̠ pa̠ñcha̠dhā pa̍ñcha̠dhā dya̍ti dyati pañcha̠dhā ।
30) pa̠ñcha̠dhā hi hi pa̍ñcha̠dhā pa̍ñcha̠dhā hi ।
30) pa̠ñcha̠dhēti̍ pañcha - dhā ।
31) hi tē tē hi hi tē ।
32) tē ta-tta-ttē tē tat ।
33) ta-thsa̍ma̠vādya̍nta sama̠vādya̍nta̠ ta-tta-thsa̍ma̠vādya̍nta ।
34) sa̠ma̠vādya̠ntāthō̠ athō̍ sama̠vādya̍nta sama̠vādya̠ntāthō̎ ।
34) sa̠ma̠vādya̠ntēti̍ saṃ - a̠vādya̍nta ।
35) athō̠ pañchā̎kṣarā̠ pañchā̎kṣa̠rā 'thō̠ athō̠ pañchā̎kṣarā ।
35) athō̠ ityathō̎ ।
36) pañchā̎kṣarā pa̠ṅktiḥ pa̠ṅktiḥ pañchā̎kṣarā̠ pañchā̎kṣarā pa̠ṅktiḥ ।
36) pañchā̎kṣa̠rēti̠ pañcha̍ - a̠kṣa̠rā̠ ।
37) pa̠ṅktiḥ pāṅkta̠ḥ pāṅkta̍ḥ pa̠ṅktiḥ pa̠ṅktiḥ pāṅkta̍ḥ ।
38) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
39) ya̠jñō ya̠jñaṃ ya̠jñaṃ ya̠jñō ya̠jñō ya̠jñam ।
40) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
41) ē̠vāvā vai̠vai vāva̍ ।
42) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
43) ru̠ndha̠ āpa̍taya̠ āpa̍tayē rundhē rundha̠ āpa̍tayē ।
44) āpa̍tayē tvā̠ tvā ''pa̍taya̠ āpa̍tayē tvā ।
44) āpa̍taya̠ ityā - pa̠ta̠yē̠ ।
45) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
46) gṛ̠hṇā̠mītīti̍ gṛhṇāmi gṛhṇā̠mīti̍ ।
47) ityā̍hā̠hē tītyā̍ha ।
48) ā̠ha̠ prā̠ṇaḥ prā̠ṇa ā̍hāha prā̠ṇaḥ ।
49) prā̠ṇō vai vai prā̠ṇaḥ prā̠ṇō vai ।
49) prā̠ṇa iti̍ pra - a̠naḥ ।
50) vā āpa̍ti̠ rāpa̍ti̠-rvai vā āpa̍tiḥ ।
॥ 9 ॥ (50/60)
1) āpa̍tiḥ prā̠ṇa-mprā̠ṇa māpa̍ti̠ rāpa̍tiḥ prā̠ṇam ।
1) āpa̍ti̠rityā - pa̠ti̠ḥ ।
2) prā̠ṇa mē̠vaiva prā̠ṇa-mprā̠ṇa mē̠va ।
2) prā̠ṇamiti̍ pra - a̠nam ।
3) ē̠va prī̍ṇāti prīṇā tyē̠vaiva prī̍ṇāti ।
4) prī̠ṇā̠ti̠ pari̍patayē̠ pari̍patayē prīṇāti prīṇāti̠ pari̍patayē ।
5) pari̍pataya̠ itīti̠ pari̍patayē̠ pari̍pataya̠ iti̍ ।
5) pari̍pataya̠ iti̠ pari̍ - pa̠ta̠yē̠ ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠ha̠ manō̠ mana̍ āhāha̠ mana̍ḥ ।
8) manō̠ vai vai manō̠ manō̠ vai ।
9) vai pari̍pati̠ḥ pari̍pati̠-rvai vai pari̍patiḥ ।
10) pari̍pati̠-rmanō̠ mana̠ḥ pari̍pati̠ḥ pari̍pati̠-rmana̍ḥ ।
10) pari̍pati̠riti̠ pari̍ - pa̠ti̠ḥ ।
11) mana̍ ē̠vaiva manō̠ mana̍ ē̠va ।
12) ē̠va prī̍ṇāti prīṇā tyē̠vaiva prī̍ṇāti ।
13) prī̠ṇā̠ti̠ tanū̠naptrē̠ tanū̠naptrē̎ prīṇāti prīṇāti̠ tanū̠naptrē̎ ।
14) tanū̠naptra̠ itīti̠ tanū̠naptrē̠ tanū̠naptra̠ iti̍ ।
14) tanū̠naptra̠ iti̠ tanū̎ - naptrē̎ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ ta̠nuva̍ sta̠nuva̍ āhāha ta̠nuva̍ḥ ।
17) ta̠nuvō̠ hi hi ta̠nuva̍ sta̠nuvō̠ hi ।
18) hi tē tē hi hi tē ।
19) tē tā stā stē tē tāḥ ।
20) tā-ssa̍ma̠vādya̍nta sama̠vādya̍nta̠ tā stā-ssa̍ma̠vādya̍nta ।
21) sa̠ma̠vādya̍nta śākva̠rāya̍ śākva̠rāya̍ sama̠vādya̍nta sama̠vādya̍nta śākva̠rāya̍ ।
21) sa̠ma̠vādya̠ntēti̍ saṃ - a̠vādya̍nta ।
22) śā̠kva̠rāyē tīti̍ śākva̠rāya̍ śākva̠rāyēti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠ha̠ śaktyai̠ śaktyā̍ āhāha̠ śaktyai̎ ।
25) śaktyai̠ hi hi śaktyai̠ śaktyai̠ hi ।
26) hi tē tē hi hi tē ।
27) tē tā stā stē tē tāḥ ।
28) tā-ssa̍ma̠vādya̍nta sama̠vādya̍nta̠ tā stā-ssa̍ma̠vādya̍nta ।
29) sa̠ma̠vādya̍nta̠ śakma̠-ñChakman̎ thsama̠vādya̍nta sama̠vādya̍nta̠ śakmann̍ ।
29) sa̠ma̠vādya̠ntēti̍ saṃ - a̠vādya̍nta ।
30) śakma̠-nnōji̍ṣṭhā̠ yauji̍ṣṭhāya̠ śakma̠-ñChakma̠-nnōji̍ṣṭhāya ।
31) ōji̍ṣṭhā̠yē tītyōji̍ṣṭhā̠ yauji̍ṣṭhā̠yēti̍ ।
32) ityā̍hā̠hē tītyā̍ha ।
33) ā̠hauji̍ṣṭha̠ mōji̍ṣṭha māhā̠ hauji̍ṣṭham ।
34) ōji̍ṣṭha̠gṃ̠ hi hyōji̍ṣṭha̠ mōji̍ṣṭha̠gṃ̠ hi ।
35) hi tē tē hi hi tē ।
36) tē ta-tta-ttē tē tat ।
37) tadā̠tmana̍ ā̠tmana̠ sta-ttadā̠tmana̍ḥ ।
38) ā̠tmana̍-ssama̠vādya̍nta sama̠vādya̍ntā̠ tmana̍ ā̠tmana̍-ssama̠vādya̍nta ।
39) sa̠ma̠vādya̠ntā nā̍dhṛṣṭa̠ manā̍dhṛṣṭagṃ sama̠vādya̍nta sama̠vādya̠ntā nā̍dhṛṣṭam ।
39) sa̠ma̠vādya̠ntēti̍ saṃ - a̠vādya̍nta ।
40) anā̍dhṛṣṭa masya̠ syanā̍dhṛṣṭa̠ manā̍dhṛṣṭa masi ।
40) anā̍dhṛṣṭa̠mityanā̎ - dhṛ̠ṣṭa̠m ।
41) a̠sya̠nā̠dhṛ̠ṣya ma̍nādhṛ̠ṣya ma̍sya syanādhṛ̠ṣyam ।
42) a̠nā̠dhṛ̠ṣya mitī tya̍nādhṛ̠ṣya ma̍nādhṛ̠ṣya miti̍ ।
42) a̠nā̠dhṛ̠ṣyamitya̍nā - dhṛ̠ṣyam ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠hānā̍dhṛṣṭa̠ manā̍dhṛṣṭa māhā̠hā nā̍dhṛṣṭam ।
45) anā̍dhṛṣṭa̠gṃ̠ hi hyanā̍dhṛṣṭa̠ manā̍dhṛṣṭa̠gṃ̠ hi ।
45) anā̍dhṛṣṭa̠mityanā̎ - dhṛ̠ṣṭa̠m ।
46) hyē̍ tadē̠ta ddhi hyē̍tat ।
47) ē̠ta da̍nādhṛ̠ṣya ma̍nādhṛ̠ṣya mē̠ta dē̠ta da̍nādhṛ̠ṣyam ।
48) a̠nā̠dhṛ̠ṣya-ndē̠vānā̎-ndē̠vānā̍ manādhṛ̠ṣya ma̍nādhṛ̠ṣya-ndē̠vānā̎m ।
48) a̠nā̠dhṛ̠ṣyamitya̍nā - dhṛ̠ṣyam ।
49) dē̠vānā̠ mōja̠ ōjō̍ dē̠vānā̎-ndē̠vānā̠ mōja̍ḥ ।
50) ōja̠ itī tyōja̠ ōja̠ iti̍ ।
॥ 10 ॥ (50/62)
1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ dē̠vānā̎-ndē̠vānā̍ māhāha dē̠vānā̎m ।
3) dē̠vānā̠gṃ̠ hi hi dē̠vānā̎-ndē̠vānā̠gṃ̠ hi ।
4) hyē̍ta dē̠ta ddhi hyē̍tat ।
5) ē̠ta dōja̠ ōja̍ ē̠ta dē̠ta dōja̍ḥ ।
6) ōjō̍ 'bhiśasti̠pā a̍bhiśasti̠pā ōja̠ ōjō̍ 'bhiśasti̠pāḥ ।
7) a̠bhi̠śa̠sti̠pā a̍nabhiśastē̠nya ma̍nabhiśastē̠nya ma̍bhiśasti̠pā a̍bhiśasti̠pā a̍nabhiśastē̠nyam ।
7) a̠bhi̠śa̠sti̠pā itya̍bhiśasti - pāḥ ।
8) a̠na̠bhi̠śa̠stē̠nya mitītya̍nabhiśastē̠nya ma̍nabhiśastē̠nya miti̍ ।
8) a̠na̠bhi̠śa̠stē̠nyamitya̍nabhi - śa̠stē̠nyam ।
9) ityā̍hā̠hē tītyā̍ha ।
10) ā̠hā̠ bhi̠śa̠sti̠pā a̍bhiśasti̠pā ā̍hāhā bhiśasti̠pāḥ ।
11) a̠bhi̠śa̠sti̠pā hi hya̍bhiśasti̠pā a̍bhiśasti̠pā hi ।
11) a̠bhi̠śa̠sti̠pā itya̍bhiśasti - pāḥ ।
12) hyē̍ tadē̠ta ddhi hyē̍tat ।
13) ē̠ta da̍nabhiśastē̠nya ma̍nabhiśastē̠nya mē̠ta dē̠ta da̍nabhiśastē̠nyam ।
14) a̠na̠bhi̠śa̠stē̠nya man van va̍nabhiśastē̠nya ma̍nabhiśastē̠nya manu̍ ।
14) a̠na̠bhi̠śa̠stē̠nyamitya̍nabhi - śa̠stē̠nyam ।
15) anu̍ mē̠ mē 'nvanu̍ mē ।
16) mē̠ dī̠kṣā-ndī̠kṣā-mmē̍ mē dī̠kṣām ।
17) dī̠kṣā-ndī̠kṣāpa̍ti-rdī̠kṣāpa̍ti-rdī̠kṣā-ndī̠kṣā-ndī̠kṣāpa̍tiḥ ।
18) dī̠kṣāpa̍ti-rmanyatā-mmanyatā-ndī̠kṣāpa̍ti-rdī̠kṣāpa̍ti-rmanyatām ।
18) dī̠kṣāpa̍ti̠riti̍ dī̠kṣā - pa̠ti̠ḥ ।
19) ma̠nya̠tā̠ mitīti̍ manyatā-mmanyatā̠ miti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
22) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
22) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
23) ē̠vaita dē̠ta dē̠vai vaitat ।
24) ē̠ta-dghṛ̠ta-ṅghṛ̠ta mē̠ta dē̠ta-dghṛ̠tam ।
25) ghṛ̠taṃ vai vai ghṛ̠ta-ṅghṛ̠taṃ vai ।
26) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
27) dē̠vā vajra̠ṃ vajra̍-ndē̠vā dē̠vā vajra̎m ।
28) vajra̍-ṅkṛ̠tvā kṛ̠tvā vajra̠ṃ vajra̍-ṅkṛ̠tvā ।
29) kṛ̠tvā sōma̠gṃ̠ sōma̍-ṅkṛ̠tvā kṛ̠tvā sōma̎m ।
30) sōma̍ maghna-nnaghna̠-nthsōma̠gṃ̠ sōma̍ maghnann ।
31) a̠ghna̠-nna̠nti̠ka ma̍nti̠ka ma̍ghna-nnaghna-nnanti̠kam ।
32) a̠nti̠ka mi̍vē vānti̠ka ma̍nti̠ka mi̍va ।
33) i̠va̠ khalu̠ khalvi̍vēva̠ khalu̍ ।
34) khalu̠ vai vai khalu̠ khalu̠ vai ।
35) vā a̍syāsya̠ vai vā a̍sya ।
36) a̠syai̠ta dē̠ta da̍syā syai̠tat ।
37) ē̠tach cha̍ranti chara ntyē̠ta dē̠tach cha̍ranti ।
38) cha̠ra̠nti̠ ya-dyach cha̍ranti charanti̠ yat ।
39) ya-ttā̍nūna̠ptrēṇa̍ tānūna̠ptrēṇa̠ ya-dya-ttā̍nūna̠ptrēṇa̍ ।
40) tā̠nū̠na̠ptrēṇa̍ pra̠chara̍nti pra̠chara̍nti tānūna̠ptrēṇa̍ tānūna̠ptrēṇa̍ pra̠chara̍nti ।
40) tā̠nū̠na̠ptrēṇēti̍ tānū - na̠ptrēṇa̍ ।
41) pra̠chara̍ ntya̠gṃ̠śuragṃ̍śu ra̠gṃ̠śuragṃ̍śuḥ pra̠chara̍nti pra̠chara̍ ntya̠gṃ̠śuragṃ̍śuḥ ।
41) pra̠chara̠ntīti̍ pra - chara̍nti ।
42) a̠gṃ̠śuragṃ̍śu stē tē a̠gṃ̠śuragṃ̍śu ra̠gṃ̠śuragṃ̍śu stē ।
42) a̠gṃ̠śuragṃ̍śu̠ritya̠gṃ̠śuḥ - a̠gṃ̠śu̠ḥ ।
43) tē̠ dē̠va̠ dē̠va̠ tē̠ tē̠ dē̠va̠ ।
44) dē̠va̠ sō̠ma̠ sō̠ma̠ dē̠va̠ dē̠va̠ sō̠ma̠ ।
45) sō̠mā sō̍ma sō̠mā ।
46) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
47) pyā̠ya̠tā̠ mitīti̍ pyāyatā-mpyāyatā̠ miti̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠ha̠ ya-dyadā̍hāha̠ yat ।
50) yadē̠vaiva ya-dyadē̠va ।
॥ 11 ॥ (50/59)
1) ē̠vāsyā̎ syai̠vai vāsya̍ ।
2) a̠syā̠ pu̠vā̠yatē̍ 'puvā̠yatē̎ 'syā syāpuvā̠yatē̎ ।
3) a̠pu̠vā̠yatē̠ ya-dyada̍puvā̠yatē̍ 'puvā̠yatē̠ yat ।
4) ya-nmīya̍tē̠ mīya̍tē̠ ya-dya-nmīya̍tē ।
5) mīya̍tē̠ ta-tta-nmīya̍tē̠ mīya̍tē̠ tat ।
6) tadē̠vaiva ta-ttadē̠va ।
7) ē̠vāsyā̎ syai̠vaivāsya̍ ।
8) a̠syai̠tē nai̠tēnā̎ syā syai̠tēna̍ ।
9) ē̠tē naitē nai̠tēnā ।
10) ā pyā̍yayati pyāyaya̠tyā pyā̍yayati ।
11) pyā̠ya̠ya̠tyā pyā̍yayati pyāyaya̠tyā ।
12) ā tubhya̠-ntubhya̠ mā tubhya̎m ।
13) tubhya̠ mindra̠ indra̠ stubhya̠-ntubhya̠ mindra̍ḥ ।
14) indra̍ḥ pyāyatā-mpyāyatā̠ mindra̠ indra̍ḥ pyāyatām ।
15) pyā̠ya̠tā̠ mā pyā̍yatā-mpyāyatā̠ mā ।
16) ā tva-ntva mā tvam ।
17) tva mindrā̠ yēndrā̍ya̠ tva-ntva mindrā̍ya ।
18) indrā̍ya pyāyasva pyāya̠ svēndrā̠ yēndrā̍ya pyāyasva ।
19) pyā̠ya̠svē tīti̍ pyāyasva pyāya̠svēti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠hō̠bhā vu̠bhā vā̍hāhō̠bhau ।
22) u̠bhā vē̠vaivōbhā vu̠bhā vē̠va ।
23) ē̠vēndra̠ mindra̍ mē̠vaivēndra̎m ।
24) indra̍-ñcha̠ chēndra̠ mindra̍-ñcha ।
25) cha̠ sōma̠gṃ̠ sōma̍-ñcha cha̠ sōma̎m ।
26) sōma̍-ñcha cha̠ sōma̠gṃ̠ sōma̍-ñcha ।
27) chā cha̠ chā ।
28) ā pyā̍yayati pyāyaya̠tyā pyā̍yayati ।
29) pyā̠ya̠ya̠tyā pyā̍yayati pyāyaya̠tyā ।
30) ā pyā̍yaya pyāya̠yā pyā̍yaya ।
31) pyā̠ya̠ya̠ sakhī̠-nthsakhī̎-npyāyaya pyāyaya̠ sakhīn̍ ।
32) sakhī̎-nthsa̠nyā sa̠nyā sakhī̠-nthsakhī̎-nthsa̠nyā ।
33) sa̠nyā mē̠dhayā̍ mē̠dhayā̍ sa̠nyā sa̠nyā mē̠dhayā̎ ।
34) mē̠dhayētīti̍ mē̠dhayā̍ mē̠dhayēti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ rtvija̍ ṛ̠tvija̍ āhāha̠ rtvija̍ḥ ।
37) ṛ̠tvijō̠ vai vā ṛ̠tvija̍ ṛ̠tvijō̠ vai ।
38) vā a̍syāsya̠ vai vā a̍sya ।
39) a̠sya̠ sakhā̍ya̠-ssakhā̍yō 'syāsya̠ sakhā̍yaḥ ।
40) sakhā̍ya̠ stāg stā-nthsakhā̍ya̠-ssakhā̍ya̠ stān ।
41) tā nē̠vaiva tāg stā nē̠va ।
42) ē̠vai vaivā ।
43) ā pyā̍yayati pyāyaya̠tyā pyā̍yayati ।
44) pyā̠ya̠ya̠ti̠ sva̠sti sva̠sti pyā̍yayati pyāyayati sva̠sti ।
45) sva̠sti tē̍ tē sva̠sti sva̠sti tē̎ ।
46) tē̠ dē̠va̠ dē̠va̠ tē̠ tē̠ dē̠va̠ ।
47) dē̠va̠ sō̠ma̠ sō̠ma̠ dē̠va̠ dē̠va̠ sō̠ma̠ ।
48) sō̠ma̠ su̠tyāgṃ su̠tyāgṃ sō̍ma sōma su̠tyām ।
49) su̠tyā ma̍śīyā śīya su̠tyāgṃ su̠tyā ma̍śīya ।
50) a̠śī̠yētī tya̍śīyā śī̠yēti̍ ।
॥ 12 ॥ (50/50)
1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠hā̠śiṣa̍ mā̠śiṣa̍ māhā hā̠śiṣa̎m ।
3) ā̠śiṣa̍ mē̠vai vāśiṣa̍ mā̠śiṣa̍ mē̠va ।
3) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
4) ē̠vaitā mē̠tā mē̠vai vaitām ।
5) ē̠tā maitā mē̠tā mā ।
6) ā śā̎stē śāsta̠ ā śā̎stē ।
7) śā̠stē̠ pra pra śā̎stē śāstē̠ pra ।
8) pra vai vai pra pra vai ।
9) vā ē̠ta ē̠tē vai vā ē̠tē ।
10) ē̠tē̎ 'smā da̠smā dē̠ta ē̠tē̎ 'smāt ।
11) a̠smā llō̠kā llō̠kā da̠smā da̠smā llō̠kāt ।
12) lō̠kāch chya̍vantē chyavantē lō̠kā llō̠kāch chya̍vantē ।
13) chya̠va̠ntē̠ yē yē chya̍vantē chyavantē̠ yē ।
14) yē sōma̠gṃ̠ sōma̠ṃ yē yē sōma̎m ।
15) sōma̍ māpyā̠yaya̍ ntyāpyā̠yaya̍nti̠ sōma̠gṃ̠ sōma̍ māpyā̠yaya̍nti ।
16) ā̠pyā̠yaya̍ ntyantarikṣadēva̠tyō̎ 'ntarikṣadēva̠tya̍ āpyā̠yaya̍ ntyāpyā̠yaya̍ ntyantarikṣadēva̠tya̍ḥ ।
16) ā̠pyā̠yaya̠ntītyā̎ - pyā̠yaya̍nti ।
17) a̠nta̠ri̠kṣa̠dē̠va̠tyō̍ hi hya̍ntarikṣadēva̠tyō̎ 'ntarikṣadēva̠tyō̍ hi ।
17) a̠nta̠ri̠kṣa̠dē̠va̠tya̍ itya̍ntarikṣa - dē̠va̠tya̍ḥ ।
18) hi sōma̠-ssōmō̠ hi hi sōma̍ḥ ।
19) sōma̠ āpyā̍yita̠ āpyā̍yita̠-ssōma̠-ssōma̠ āpyā̍yitaḥ ।
20) āpyā̍yita̠ ēṣṭa̠ rēṣṭa̠ rāpyā̍yita̠ āpyā̍yita̠ ēṣṭa̍ḥ ।
20) āpyā̍yita̠ ityā - pyā̠yi̠ta̠ḥ ।
21) ēṣṭā̠ rāyō̠ rāya̠ ēṣṭa̠ rēṣṭā̠ rāya̍ḥ ।
22) rāya̠ḥ pra pra rāyō̠ rāya̠ḥ pra ।
23) prēṣa i̠ṣē pra prēṣē ।
24) i̠ṣē bhagā̍ya̠ bhagā̍yē̠ ṣa i̠ṣē bhagā̍ya ।
25) bhagā̠yē tīti̠ bhagā̍ya̠ bhagā̠yēti̍ ।
26) ityā̍hā̠hē tītyā̍ha ।
27) ā̠ha̠ dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̍ māhāha̠ dyāvā̍pṛthi̠vībhyā̎m ।
28) dyāvā̍pṛthi̠vībhyā̍ mē̠vaiva dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̍ mē̠va ।
28) dyāvā̍pṛthi̠vībhyā̠miti̠ dyāvā̎ - pṛ̠thi̠vībhyā̎m ।
29) ē̠va na̍ma̠skṛtya̍ nama̠skṛ tyai̠vaiva na̍ma̠skṛtya̍ ।
30) na̠ma̠skṛ tyā̠smi-nna̠smi-nna̍ma̠skṛtya̍ nama̠skṛ tyā̠sminn ।
30) na̠ma̠skṛtyēti̍ namaḥ - kṛtya̍ ।
31) a̠smin ँlō̠kē lō̠kē̎ 'smi-nna̠smin ँlō̠kē ।
32) lō̠kē prati̠ prati̍ lō̠kē lō̠kē prati̍ ।
33) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
34) ti̠ṣṭha̠nti̠ dē̠vā̠su̠rā dē̍vāsu̠rā sti̍ṣṭhanti tiṣṭhanti dēvāsu̠rāḥ ।
35) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
35) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
36) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
36) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ ।
37) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē ।
38) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
39) dē̠vā bibhya̍tō̠ bibhya̍tō dē̠vā dē̠vā bibhya̍taḥ ।
40) bibhya̍tō̠ 'gni ma̠gni-mbibhya̍tō̠ bibhya̍tō̠ 'gnim ।
41) a̠gni-mpra prāgni ma̠gni-mpra ।
42) prāvi̍śa-nnaviśa̠-npra prāvi̍śann ।
43) a̠vi̠śa̠-ntasmā̠-ttasmā̍ daviśa-nnaviśa̠-ntasmā̎t ।
44) tasmā̍ dāhu rāhu̠ stasmā̠-ttasmā̍ dāhuḥ ।
45) ā̠hu̠ ra̠gni ra̠gni rā̍hu rāhu ra̠gniḥ ।
46) a̠gni-ssarvā̠-ssarvā̍ a̠gni ra̠gni-ssarvā̎ḥ ।
47) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
48) dē̠vatā̠ itīti̍ dē̠vatā̍ dē̠vatā̠ iti̍ ।
49) iti̠ tē ta itīti̠ tē ।
50) tē̎ 'gni ma̠gni-ntē tē̎ 'gnim ।
॥ 13 ॥ (50/58)
1) a̠gni mē̠vaivāgni ma̠gni mē̠va ।
2) ē̠va varū̍tha̠ṃ varū̍tha mē̠vaiva varū̍tham ।
3) varū̍tha-ṅkṛ̠tvā kṛ̠tvā varū̍tha̠ṃ varū̍tha-ṅkṛ̠tvā ।
4) kṛ̠tvā 'su̍rā̠ nasu̍rān kṛ̠tvā kṛ̠tvā 'su̍rān ।
5) asu̍rā na̠bhya̍bhyasu̍rā̠ nasu̍rā na̠bhi ।
6) a̠bhya̍bhava-nnabhava-nna̠bhyā̎(1̠)bhya̍bhavann ।
7) a̠bha̠va̠-nna̠gni ma̠gni ma̍bhava-nnabhava-nna̠gnim ।
8) a̠gni mi̍vē vā̠gni ma̠gni mi̍va ।
9) i̠va̠ khalu̠ khalvi̍vē va̠ khalu̍ ।
10) khalu̠ vai vai khalu̠ khalu̠ vai ।
11) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
12) ē̠ṣa pra praiṣa ē̠ṣa pra ।
13) pra vi̍śati viśati̠ pra pra vi̍śati ।
14) vi̠śa̠ti̠ yō yō vi̍śati viśati̠ yaḥ ।
15) yō̍ 'vāntaradī̠kṣā ma̍vāntaradī̠kṣāṃ yō yō̍ 'vāntaradī̠kṣām ।
16) a̠vā̠nta̠ra̠dī̠kṣā mu̠pai tyu̠paitya̍vāntaradī̠kṣā ma̍vāntaradī̠kṣā mu̠paiti̍ ।
16) a̠vā̠nta̠ra̠dī̠kṣāmitya̍vāntara - dī̠kṣām ।
17) u̠paiti̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyā u̠pai tyu̠paiti̠ bhrātṛ̍vyābhibhūtyai ।
17) u̠paitītyu̍pa - ēti̍ ।
18) bhrātṛ̍vyābhibhūtyai̠ bhava̍ti̠ bhava̍ti̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai̠ bhava̍ti ।
18) bhrātṛ̍vyābhibhūtyā̠ iti̠ bhrātṛ̍vya - a̠bhi̠bhū̠tyai̠ ।
19) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
20) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
21) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
22) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
23) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
24) bha̠va̠ tyā̠tmāna̍ mā̠tmāna̍-mbhavati bhava tyā̠tmāna̎m ।
25) ā̠tmāna̍ mē̠vaivātmāna̍ mā̠tmāna̍ mē̠va ।
26) ē̠va dī̠kṣayā̍ dī̠kṣa yai̠vaiva dī̠kṣayā̎ ।
27) dī̠kṣayā̍ pāti pāti dī̠kṣayā̍ dī̠kṣayā̍ pāti ।
28) pā̠ti̠ pra̠jā-mpra̠jā-mpā̍ti pāti pra̠jām ।
29) pra̠jā ma̍vāntaradī̠kṣayā̍ 'vāntaradī̠kṣayā̎ pra̠jā-mpra̠jā ma̍vāntaradī̠kṣayā̎ ।
29) pra̠jāmiti̍ pra - jām ।
30) a̠vā̠nta̠ra̠dī̠kṣayā̍ santa̠rāgṃ sa̍nta̠rā ma̍vāntaradī̠kṣayā̍ 'vāntaradī̠kṣayā̍ santa̠rām ।
30) a̠vā̠nta̠ra̠dī̠kṣayētya̍vāntara - dī̠kṣayā̎ ।
31) sa̠nta̠rā-mmēkha̍lā̠-mmēkha̍lāgṃ santa̠rāgṃ sa̍nta̠rā-mmēkha̍lām ।
31) sa̠nta̠rāmiti̍ saṃ - ta̠rām ।
32) mēkha̍lāgṃ sa̠māya̍chChatē sa̠māya̍chChatē̠ mēkha̍lā̠-mmēkha̍lāgṃ sa̠māya̍chChatē ।
33) sa̠māya̍chChatē pra̠jā pra̠jā sa̠māya̍chChatē sa̠māya̍chChatē pra̠jā ।
33) sa̠māya̍chChata̠ iti̍ saṃ - āya̍chChatē ।
34) pra̠jā hi hi pra̠jā pra̠jā hi ।
34) pra̠jēti̍ pra - jā ।
35) hyā̎tmana̍ ā̠tmanō̠ hi hyā̎tmana̍ḥ ।
36) ā̠tmanō 'nta̍rata̠rā 'nta̍ratarā̠ ''tmana̍ ā̠tmanō 'nta̍ratarā ।
37) anta̍ratarā ta̠ptavra̍ta sta̠ptavra̠tō 'nta̍rata̠rā 'nta̍ratarā ta̠ptavra̍taḥ ।
37) anta̍rata̠rētyanta̍ra - ta̠rā̠ ।
38) ta̠ptavra̍tō bhavati bhavati ta̠ptavra̍ta sta̠ptavra̍tō bhavati ।
38) ta̠ptavra̍ta̠ iti̍ ta̠pta - vra̠ta̠ḥ ।
39) bha̠va̠ti̠ mada̍ntībhi̠-rmada̍ntībhi-rbhavati bhavati̠ mada̍ntībhiḥ ।
40) mada̍ntībhi-rmārjayatē mārjayatē̠ mada̍ntībhi̠-rmada̍ntībhi-rmārjayatē ।
41) mā̠rja̠ya̠tē̠ ni-rṇi-rmā̎rjayatē mārjayatē̠ niḥ ।
42) nir-hi hi ni-rṇir-hi ।
43) hya̍gni ra̠gnir-hi hya̍gniḥ ।
44) a̠gni-śśī̠tēna̍ śī̠tēnā̠gni ra̠gni-śśī̠tēna̍ ।
45) śī̠tēna̠ vāya̍ti̠ vāya̍ti śī̠tēna̍ śī̠tēna̠ vāya̍ti ।
46) vāya̍ti̠ sami̍ddhyai̠ sami̍ddhyai̠ vāya̍ti̠ vāya̍ti̠ sami̍ddhyai ।
47) sami̍ddhyai̠ yā yā sami̍ddhyai̠ sami̍ddhyai̠ yā ।
47) sami̍ddhyā̠ iti̠ saṃ - i̠ddhyai̠ ।
48) yā tē̍ tē̠ yā yā tē̎ ।
49) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
50) a̠gnē̠ rudri̍yā̠ rudri̍yā 'gnē 'gnē̠ rudri̍yā ।
51) rudri̍yā ta̠nū sta̠nū rudri̍yā̠ rudri̍yā ta̠nūḥ ।
52) ta̠nū ritīti̍ ta̠nū sta̠nū riti̍ ।
53) ityā̍hā̠hē tītyā̍ha ।
54) ā̠ha̠ svayā̠ svayā̍ ''hāha̠ svayā̎ ।
55) svayai̠vaiva svayā̠ svayai̠va ।
56) ē̠vaina̍ dēna dē̠vai vaina̍t ।
57) ē̠na̠-ddē̠vata̍yā dē̠vata̍ yaina dēna-ddē̠vata̍yā ।
58) dē̠vata̍yā vratayati vratayati dē̠vata̍yā dē̠vata̍yā vratayati ।
59) vra̠ta̠ya̠ti̠ sa̠yō̠ni̠tvāya̍ sayōni̠tvāya̍ vratayati vratayati sayōni̠tvāya̍ ।
60) sa̠yō̠ni̠tvāya̠ śāntyai̠ śāntyai̍ sayōni̠tvāya̍ sayōni̠tvāya̠ śāntyai̎ ।
60) sa̠yō̠ni̠tvāyēti̍ sayōni - tvāya̍ ।
61) śāntyā̠ iti̠ śāntyai̎ ।
॥ 14 ॥ (61/73)
॥ a. 2 ॥
1) tēṣā̠ masu̍rāṇā̠ masu̍rāṇā̠-ntēṣā̠-ntēṣā̠ masu̍rāṇām ।
2) asu̍rāṇā-nti̠sra sti̠srō 'su̍rāṇā̠ masu̍rāṇā-nti̠sraḥ ।
3) ti̠sraḥ pura̠ḥ pura̍ sti̠sra sti̠sraḥ pura̍ḥ ।
4) pura̍ āsa-nnāsa̠-npura̠ḥ pura̍ āsann ।
5) ā̠sa̠-nna̠ya̠sma yya̍ya̠sma yyā̍sa-nnāsa-nnaya̠smayī̎ ।
6) a̠ya̠sma yya̍va̠mā 'va̠mā 'ya̠sma yya̍ya̠sma yya̍va̠mā ।
7) a̠va̠mā 'thāthā̍ va̠mā 'va̠mā 'tha̍ ।
8) atha̍ raja̠tā ra̍ja̠tā 'thātha̍ raja̠tā ।
9) ra̠ja̠tā 'thātha̍ raja̠tā ra̍ja̠tā 'tha̍ ।
10) atha̠ hari̍ṇī̠ hari̠ ṇyathātha̠ hari̍ṇī ।
11) hari̍ṇī̠ tā stā hari̍ṇī̠ hari̍ṇī̠ tāḥ ।
12) tā dē̠vā dē̠vā stā stā dē̠vāḥ ।
13) dē̠vā jētu̠-ñjētu̍-ndē̠vā dē̠vā jētu̎m ।
14) jētu̠nna na jētu̠-ñjētu̠nna ।
15) nāśa̍knuva-nnaśaknuva̠-nna nāśa̍knuvann ।
16) a̠śa̠knu̠va̠-ntā stā a̍śaknuva-nnaśaknuva̠-ntāḥ ।
17) tā u̍pa̠sa dō̍pa̠sadā̠ tā stā u̍pa̠sadā̎ ।
18) u̠pa̠sa dai̠vai vōpa̠sa dō̍pa̠sa dai̠va ।
18) u̠pa̠sadētyu̍pa - sadā̎ ।
19) ē̠vāji̍gīṣa-nnajigīṣa-nnē̠vaivāji̍gīṣann ।
20) a̠ji̠gī̠ṣa̠-ntasmā̠-ttasmā̍ dajigīṣa-nnajigīṣa̠-ntasmā̎t ।
21) tasmā̍ dāhu rāhu̠ stasmā̠-ttasmā̍ dāhuḥ ।
22) ā̠hu̠-ryō ya ā̍hu rāhu̠-ryaḥ ।
23) yaścha̍ cha̠ yō yaścha̍ ।
24) chai̠va mē̠va-ñcha̍ chai̠vam ।
25) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
26) vēda̠ yō yō vēda̠ vēda̠ yaḥ ।
27) yaścha̍ cha̠ yō yaścha̍ ।
28) cha̠ na na cha̍ cha̠ na ।
29) nōpa̠sa dō̍pa̠sadā̠ na nōpa̠sadā̎ ।
30) u̠pa̠sadā̠ vai vā u̍pa̠sa dō̍pa̠sadā̠ vai ।
30) u̠pa̠sadētyu̍pa - sadā̎ ।
31) vai ma̍hāpu̠ra-mma̍hāpu̠raṃ vai vai ma̍hāpu̠ram ।
32) ma̠hā̠pu̠ra-ñja̍yanti jayanti mahāpu̠ra-mma̍hāpu̠ra-ñja̍yanti ।
32) ma̠hā̠pu̠ramiti̍ mahā - pu̠ram ।
33) ja̠ya̠ntītīti̍ jayanti jaya̠ntīti̍ ।
34) iti̠ tē ta itīti̠ tē ।
35) ta iṣu̠ miṣu̠-ntē ta iṣu̎m ।
36) iṣu̠gṃ̠ sagṃ sa miṣu̠ miṣu̠gṃ̠ sam ।
37) sa ma̍skurvatā kurvata̠ sagṃ sa ma̍skurvata ।
38) a̠ku̠rva̠tā̠gni ma̠gni ma̍kurvatā kurvatā̠gnim ।
39) a̠gni manī̍ka̠ manī̍ka ma̠gni ma̠gni manī̍kam ।
40) anī̍ka̠gṃ̠ sōma̠gṃ̠ sōma̠ manī̍ka̠ manī̍ka̠gṃ̠ sōma̎m ।
41) sōmagṃ̍ śa̠lyagṃ śa̠lyagṃ sōma̠gṃ̠ sōmagṃ̍ śa̠lyam ।
42) śa̠lyaṃ viṣṇu̠ṃ viṣṇugṃ̍ śa̠lyagṃ śa̠lyaṃ viṣṇu̎m ।
43) viṣṇu̠-ntēja̍na̠-ntēja̍na̠ṃ viṣṇu̠ṃ viṣṇu̠-ntēja̍nam ।
44) tēja̍na̠-ntē tē tēja̍na̠-ntēja̍na̠-ntē ।
45) tē̎ 'bruva-nnabruva̠-ntē tē̎ 'bruvann ।
46) a̠bru̠va̠n kaḥ kō̎ 'bruva-nnabruva̠n kaḥ ।
47) ka i̠mā mi̠mā-ṅkaḥ ka i̠mām ।
48) i̠mā ma̍siṣya tyasiṣyatī̠mā mi̠mā ma̍siṣyati ।
49) a̠si̠ṣya̠tītī tya̍siṣya tyasiṣya̠tīti̍ ।
50) iti̍ ru̠drō ru̠dra itīti̍ ru̠draḥ ।
॥ 15 ॥ (50/53)
1) ru̠dra itīti̍ ru̠drō ru̠dra iti̍ ।
2) itya̍bruva-nnabruva̠-nnitī tya̍bruvann ।
3) a̠bru̠va̠-nru̠drō ru̠drō̎ 'bruva-nnabruva-nru̠draḥ ।
4) ru̠drō vai vai ru̠drō ru̠drō vai ।
5) vai krū̠raḥ krū̠rō vai vai krū̠raḥ ।
6) krū̠ra-ssa sa krū̠raḥ krū̠ra-ssaḥ ।
7) sō̎ 'sya tvasyatu̠ sa sō̎ 'syatu ।
8) a̠sya̠ tvitī tya̍sya tvasya̠tviti̍ ।
9) iti̠ sa sa itīti̠ saḥ ।
10) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
11) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
12) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
13) vṛ̠ṇā̠ a̠ha ma̠haṃ vṛ̍ṇai vṛṇā a̠ham ।
14) a̠ha mē̠vaivāha ma̠ha mē̠va ।
15) ē̠va pa̍śū̠nā-mpa̍śū̠nā mē̠vaiva pa̍śū̠nām ।
16) pa̠śū̠nā madhi̍pati̠ radhi̍patiḥ paśū̠nā-mpa̍śū̠nā madhi̍patiḥ ।
17) adhi̍pati rasā nyasā̠ nyadhi̍pati̠ radhi̍pati rasāni ।
17) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
18) a̠sā̠nītī tya̍sā nyasā̠nīti̍ ।
19) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
20) tasmā̎-dru̠drō ru̠dra stasmā̠-ttasmā̎-dru̠draḥ ।
21) ru̠draḥ pa̍śū̠nā-mpa̍śū̠nāgṃ ru̠drō ru̠draḥ pa̍śū̠nām ।
22) pa̠śū̠nā madhi̍pati̠ radhi̍patiḥ paśū̠nā-mpa̍śū̠nā madhi̍patiḥ ।
23) adhi̍pati̠ stā-ntā madhi̍pati̠ radhi̍pati̠ stām ।
23) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
24) tāgṃ ru̠drō ru̠dra stā-ntāgṃ ru̠draḥ ।
25) ru̠drō 'vāva̍ ru̠drō ru̠drō 'va̍ ।
26) avā̍sṛja dasṛja̠ davāvā̍ sṛjat ।
27) a̠sṛ̠ja̠-thsa sō̍ 'sṛja dasṛja̠-thsaḥ ।
28) sa ti̠sra sti̠sra-ssa sa ti̠sraḥ ।
29) ti̠sraḥ pura̠ḥ pura̍ sti̠sra sti̠sraḥ pura̍ḥ ।
30) purō̍ bhi̠tvā bhi̠tvā pura̠ḥ purō̍ bhi̠tvā ।
31) bhi̠tvaibhya ē̠bhyō bhi̠tvā bhi̠tvaibhyaḥ ।
32) ē̠bhyō lō̠kēbhyō̍ lō̠kēbhya̍ ē̠bhya ē̠bhyō lō̠kēbhya̍ḥ ।
33) lō̠kēbhyō 'su̍rā̠ nasu̍rān ँlō̠kēbhyō̍ lō̠kēbhyō 'su̍rān ।
34) asu̍rā̠-npra prāsu̍rā̠ nasu̍rā̠-npra ।
35) prāṇu̍datā nudata̠ pra prāṇu̍data ।
36) a̠nu̠da̠ta̠ ya-dyada̍nudatā nudata̠ yat ।
37) yadu̍pa̠sada̍ upa̠sadō̠ ya-dyadu̍pa̠sada̍ḥ ।
38) u̠pa̠sada̍ upasa̠dyanta̍ upasa̠dyanta̍ upa̠sada̍ upa̠sada̍ upasa̠dyantē̎ ।
38) u̠pa̠sada̠ ityu̍pa - sada̍ḥ ।
39) u̠pa̠sa̠dyantē̠ bhrātṛ̍vyaparāṇutyai̠ bhrātṛ̍vyaparāṇutyā upasa̠dyanta̍ upasa̠dyantē̠ bhrātṛ̍vyaparāṇutyai ।
39) u̠pa̠sa̠dyanta̠ ityu̍pa - sa̠dyantē̎ ।
40) bhrātṛ̍vyaparāṇutyai̠ na na bhrātṛ̍vyaparāṇutyai̠ bhrātṛ̍vyaparāṇutyai̠ na ।
40) bhrātṛ̍vyaparāṇutyā̠ iti̠ bhrātṛ̍vya - pa̠rā̠ṇu̠tyai̠ ।
41) nānyā ma̠nyānna nānyām ।
42) a̠nyā māhu̍ti̠ māhu̍ti ma̠nyā ma̠nyā māhu̍tim ।
43) āhu̍ti-mpu̠rastā̎-tpu̠rastā̠ dāhu̍ti̠ māhu̍ti-mpu̠rastā̎t ।
43) āhu̍ti̠mityā - hu̠ti̠m ।
44) pu̠rastā̎j juhuyāj juhuyā-tpu̠rastā̎-tpu̠rastā̎j juhuyāt ।
45) ju̠hu̠yā̠-dya-dyaj ju̍huyāj juhuyā̠-dyat ।
46) yada̠nyā ma̠nyāṃ ya-dyada̠nyām ।
47) a̠nyā māhu̍ti̠ māhu̍ti ma̠nyā ma̠nyā māhu̍tim ।
48) āhu̍ti-mpu̠rastā̎-tpu̠rastā̠ dāhu̍ti̠ māhu̍ti-mpu̠rastā̎t ।
48) āhu̍ti̠mityā - hu̠ti̠m ।
49) pu̠rastā̎j juhu̠yāj ju̍hu̠yā-tpu̠rastā̎-tpu̠rastā̎j juhu̠yāt ।
50) ju̠hu̠yā da̠nya da̠nyaj ju̍hu̠yāj ju̍hu̠yā da̠nyat ।
॥ 16 ॥ (50/57)
1) a̠nya-nmukha̠-mmukha̍ ma̠nya da̠nya-nmukha̎m ।
2) mukha̍-ṅkuryā-tkuryā̠-nmukha̠-mmukha̍-ṅkuryāt ।
3) ku̠ryā̠-thsru̠vēṇa̍ sru̠vēṇa̍ kuryā-tkuryā-thsru̠vēṇa̍ ।
4) sru̠vēṇā̍ghā̠ra mā̍ghā̠ragg sru̠vēṇa̍ sru̠vēṇā̍ghā̠ram ।
5) ā̠ghā̠ra mā ''ghā̠ra mā̍ghā̠ra mā ।
5) ā̠ghā̠ramityā̎ - ghā̠ram ।
6) ā ghā̍rayati ghāraya̠tyā ghā̍rayati ।
7) ghā̠ra̠ya̠ti̠ ya̠jñasya̍ ya̠jñasya̍ ghārayati ghārayati ya̠jñasya̍ ।
8) ya̠jñasya̠ prajñā̎tyai̠ prajñā̎tyai ya̠jñasya̍ ya̠jñasya̠ prajñā̎tyai ।
9) prajñā̎tyai̠ parā̠-mparā̠-mprajñā̎tyai̠ prajñā̎tyai̠ parāṃ̍ ।
9) prajñā̎tyā̠ iti̠ pra - jñā̠tyai̠ ।
10) parā̍ ṃati̠kramyā̍ ti̠kramya̠ parā̠-mparā̍ ṃati̠kramya̍ ।
11) a̠ti̠kramya̍ juhōti juhō tyati̠kramyā̍ ti̠kramya̍ juhōti ।
11) a̠ti̠kramyētya̍ti - kramya̍ ।
12) ju̠hō̠ti̠ parā̍cha̠ḥ parā̍chō juhōti juhōti̠ parā̍chaḥ ।
13) parā̍cha ē̠vaiva parā̍cha̠ḥ parā̍cha ē̠va ।
14) ē̠vaibhya ē̠bhya ē̠vaivaibhyaḥ ।
15) ē̠bhyō lō̠kēbhyō̍ lō̠kēbhya̍ ē̠bhya ē̠bhyō lō̠kēbhya̍ḥ ।
16) lō̠kēbhyō̠ yaja̍mānō̠ yaja̍mānō lō̠kēbhyō̍ lō̠kēbhyō̠ yaja̍mānaḥ ।
17) yaja̍mānō̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠n̠. yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyān ।
18) bhrātṛ̍vyā̠-npra pra bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠-npra ।
19) pra ṇu̍datē nudatē̠ pra pra ṇu̍datē ।
20) nu̠da̠tē̠ puna̠ḥ puna̍-rnudatē nudatē̠ puna̍ḥ ।
21) puna̍ ratyā̠kramyā̎ tyā̠kramya̠ puna̠ḥ puna̍ ratyā̠kramya̍ ।
22) a̠tyā̠kra myō̍pa̠sada̍ mupa̠sada̍ matyā̠kra myā̎tyā̠kra myō̍pa̠sada̎m ।
22) a̠tyā̠kramyētya̍ti - ā̠kramya̍ ।
23) u̠pa̠sada̍-ñjuhōti juhō tyupa̠sada̍ mupa̠sada̍-ñjuhōti ।
23) u̠pa̠sada̠mityu̍pa - sada̎m ।
24) ju̠hō̠ti̠ pra̠ṇudya̍ pra̠ṇudya̍ juhōti juhōti pra̠ṇudya̍ ।
25) pra̠ṇudyai̠vaiva pra̠ṇudya̍ pra̠ṇudyai̠va ।
25) pra̠ṇudyēti̍ pra - nudya̍ ।
26) ē̠vaibhya ē̠bhya ē̠vaivaibhyaḥ ।
27) ē̠bhyō lō̠kēbhyō̍ lō̠kēbhya̍ ē̠bhya ē̠bhyō lō̠kēbhya̍ḥ ।
28) lō̠kēbhyō̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyān ँlō̠kēbhyō̍ lō̠kēbhyō̠ bhrātṛ̍vyān ।
29) bhrātṛ̍vyān ji̠tvā ji̠tvā bhrātṛ̍vyā̠-nbhrātṛ̍vyān ji̠tvā ।
30) ji̠tvā bhrā̍tṛvyalō̠ka-mbhrā̍tṛvyalō̠ka-ñji̠tvā ji̠tvā bhrā̍tṛvyalō̠kam ।
31) bhrā̠tṛ̠vya̠lō̠ka ma̠bhyārō̍ha tya̠bhyārō̍hati bhrātṛvyalō̠ka-mbhrā̍tṛvyalō̠ka ma̠bhyārō̍hati ।
31) bhrā̠tṛ̠vya̠lō̠kamiti̍ bhrātṛvya - lō̠kam ।
32) a̠bhyārō̍hati dē̠vā dē̠vā a̠bhyārō̍ha tya̠bhyārō̍hati dē̠vāḥ ।
32) a̠bhyārō̍ha̠tītya̍bhi - ārō̍hati ।
33) dē̠vā vai vai dē̠vā dē̠vā vai ।
34) vai yā yā vai vai yāḥ ।
35) yāḥ prā̠taḥ prā̠ta-ryā yāḥ prā̠taḥ ।
36) prā̠ta ru̍pa̠sada̍ upa̠sada̍ḥ prā̠taḥ prā̠ta ru̍pa̠sada̍ḥ ।
37) u̠pa̠sada̍ u̠pāsī̍da-nnu̠pāsī̍da-nnupa̠sada̍ upa̠sada̍ u̠pāsī̍dann ।
37) u̠pa̠sada̠ ityu̍pa - sada̍ḥ ।
38) u̠pāsī̍da̠-nnahnō 'hna̍ u̠pāsī̍da-nnu̠pāsī̍da̠-nnahna̍ḥ ।
38) u̠pāsī̍da̠nnityu̍pa - asī̍dann ।
39) ahna̠ stābhi̠ stābhi̠ rahnō 'hna̠ stābhi̍ḥ ।
40) tābhi̠ rasu̍rā̠ nasu̍rā̠-ntābhi̠ stābhi̠ rasu̍rān ।
41) asu̍rā̠-npra prāsu̍rā̠ nasu̍rā̠-npra ।
42) prāṇu̍dantā nudanta̠ pra prāṇu̍danta ।
43) a̠nu̠da̠nta̠ yā yā a̍nudantā nudanta̠ yāḥ ।
44) yā-ssā̠yagṃ sā̠yaṃ yā yā-ssā̠yam ।
45) sā̠yagṃ rātri̍yai̠ rātri̍yai sā̠yagṃ sā̠yagṃ rātri̍yai ।
46) rātri̍yai̠ tābhi̠ stābhī̠ rātri̍yai̠ rātri̍yai̠ tābhi̍ḥ ।
47) tābhi̠-rya-dya-ttābhi̠ stābhi̠-ryat ।
48) ya-thsā̠yamprā̍ta-ssā̠yamprā̍ta̠-rya-dya-thsā̠yamprā̍taḥ ।
49) sā̠yamprā̍ta rupa̠sada̍ upa̠sada̍-ssā̠yamprā̍ta-ssā̠yamprā̍ta rupa̠sada̍ḥ ।
49) sā̠yamprā̍ta̠riti̍ sā̠yam - prā̠ta̠ḥ ।
50) u̠pa̠sada̍ upasa̠dyanta̍ upasa̠dyanta̍ upa̠sada̍ upa̠sada̍ upasa̠dyantē̎ ।
50) u̠pa̠sada̠ ityu̍pa - sada̍ḥ ।
॥ 17 ॥ (50/62)
1) u̠pa̠sa̠dyantē̍ 'hōrā̠trābhyā̍ mahōrā̠trābhyā̍ mupasa̠dyanta̍ upasa̠dyantē̍ 'hōrā̠trābhyā̎m ।
1) u̠pa̠sa̠dyanta̠ ityu̍pa - sa̠dyantē̎ ।
2) a̠hō̠rā̠trābhyā̍ mē̠vaivāhō̍rā̠trābhyā̍ mahōrā̠trābhyā̍ mē̠va ।
2) a̠hō̠rā̠trābhyā̠mitya̍haḥ - rā̠trābhyā̎m ।
3) ē̠va ta-ttadē̠vaiva tat ।
4) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
5) yaja̍mānō̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠n̠. yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyān ।
6) bhrātṛ̍vyā̠-npra pra bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠-npra ।
7) pra ṇu̍datē nudatē̠ pra pra ṇu̍datē ।
8) nu̠da̠tē̠ yā yā nu̍datē nudatē̠ yāḥ ।
9) yāḥ prā̠taḥ prā̠ta-ryā yāḥ prā̠taḥ ।
10) prā̠ta-ryā̠jyā̍ yā̠jyā̎ḥ prā̠taḥ prā̠ta-ryā̠jyā̎ḥ ।
11) yā̠jyā̎-ssyu-ssyu-ryā̠jyā̍ yā̠jyā̎-ssyuḥ ।
12) syu stā stā-ssyu-ssyustāḥ ।
13) tā-ssā̠yagṃ sā̠ya-ntā stā-ssā̠yam ।
14) sā̠ya-mpu̍rōnuvā̠kyā̎ḥ purōnuvā̠kyā̎-ssā̠yagṃ sā̠ya-mpu̍rōnuvā̠kyā̎ḥ ।
15) pu̠rō̠nu̠vā̠kyā̎ḥ kuryā-tkuryā-tpurōnuvā̠kyā̎ḥ purōnuvā̠kyā̎ḥ kuryāt ।
15) pu̠rō̠nu̠vā̠kyā̍ iti̍ puraḥ - a̠nu̠vā̠kyā̎ḥ ।
16) ku̠ryā̠ dayā̍tayāmatvā̠yā yā̍tayāmatvāya kuryā-tkuryā̠ dayā̍tayāmatvāya ।
17) ayā̍tayāmatvāya ti̠sra sti̠srō 'yā̍tayāmatvā̠yā yā̍tayāmatvāya ti̠sraḥ ।
17) ayā̍tayāmatvā̠yētyayā̍tayāma - tvā̠ya̠ ।
18) ti̠sra u̍pa̠sada̍ upa̠sada̍ sti̠sra sti̠sra u̍pa̠sada̍ḥ ।
19) u̠pa̠sada̠ upōpō̍pa̠sada̍ upa̠sada̠ upa̍ ।
19) u̠pa̠sada̠ ityu̍pa - sada̍ḥ ।
20) upai̎ tyē̠ tyupōpai̍ti ।
21) ē̠ti̠ traya̠ straya̍ ētyēti̠ traya̍ḥ ।
22) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
23) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
24) lō̠kā i̠mā ni̠mān ँlō̠kā lō̠kā i̠mān ।
25) i̠mā nē̠vaivē mā ni̠mā nē̠va ।
26) ē̠va lō̠kān ँlō̠kā nē̠vaiva lō̠kān ।
27) lō̠kā-nprī̍ṇāti prīṇāti lō̠kān ँlō̠kā-nprī̍ṇāti ।
28) prī̠ṇā̠ti̠ ṣa-ṭthṣaṭ prī̍ṇāti prīṇāti̠ ṣaṭ ।
29) ṣa-ṭthsagṃ sagṃ ṣa-ṭthṣa-ṭthsam ।
30) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
31) pa̠dya̠ntē̠ ṣa-ṭthṣaṭ pa̍dyantē padyantē̠ ṣaṭ ।
32) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
33) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
34) ṛ̠tava̍ ṛ̠tū nṛ̠tū nṛ̠tava̍ ṛ̠tava̍ ṛ̠tūn ।
35) ṛ̠tū nē̠vaiva rtū nṛ̠tū nē̠va ।
36) ē̠va prī̍ṇāti prīṇā tyē̠vaiva prī̍ṇāti ।
37) prī̠ṇā̠ti̠ dvāda̍śa̠ dvāda̍śa prīṇāti prīṇāti̠ dvāda̍śa ।
38) dvāda̍śā̠hīnē̠ 'hīnē̠ dvāda̍śa̠ dvāda̍śā̠hīnē̎ ।
39) a̠hīnē̠ sōmē̠ sōmē̠ 'hīnē̠ 'hīnē̠ sōmē̎ ।
40) sōma̠ upōpa̠ sōmē̠ sōma̠ upa̍ ।
41) upai̎tyē̠ tyupōpai̍ti ।
42) ē̠ti̠ dvāda̍śa̠ dvāda̍ śaityēti̠ dvāda̍śa ।
43) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
44) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ ।
45) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ram ।
45) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
46) sa̠ṃva̠thsa̠ra mē̠vaiva sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra mē̠va ।
46) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
47) ē̠va prī̍ṇāti prīṇā tyē̠vaiva prī̍ṇāti ।
48) prī̠ṇā̠ti̠ chatu̍rvigṃśati̠ śchatu̍rvigṃśatiḥ prīṇāti prīṇāti̠ chatu̍rvigṃśatiḥ ।
49) chatu̍rvigṃśati̠-ssagṃ sa-ñchatu̍rvigṃśati̠ śchatu̍rvigṃśati̠-ssam ।
49) chatu̍rvigṃśati̠riti̠ chatu̍ḥ - vi̠gṃ̠śa̠ti̠ḥ ।
50) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
॥ 18 ॥ (50/58)
1) pa̠dya̠ntē̠ chatu̍rvigṃśati̠ śchatu̍rvigṃśatiḥ padyantē padyantē̠ chatu̍rvigṃśatiḥ ।
2) chatu̍rvigṃśati rardhamā̠sā a̍rdhamā̠sā śchatu̍rvigṃśati̠ śchatu̍rvigṃśati rardhamā̠sāḥ ।
2) chatu̍rvigṃśati̠riti̠ chatu̍ḥ - vi̠gṃ̠śa̠ti̠ḥ ।
3) a̠rdha̠mā̠sā a̍rdhamā̠sā na̍rdhamā̠sā na̍rdhamā̠sā a̍rdhamā̠sā a̍rdhamā̠sān ।
3) a̠rdha̠mā̠sā itya̍rdha - mā̠sāḥ ।
4) a̠rdha̠mā̠sā nē̠vaivārdha̍mā̠sā na̍rdhamā̠sā nē̠va ।
4) a̠rdha̠mā̠sānitya̍rdha - mā̠sān ।
5) ē̠va prī̍ṇāti prīṇā tyē̠vaiva prī̍ṇāti ।
6) prī̠ṇā̠ tyārā̎grā̠ mārā̎grā-mprīṇāti prīṇā̠ tyārā̎grām ।
7) ārā̎grā mavāntaradī̠kṣā ma̍vāntaradī̠kṣā mārā̎grā̠ mārā̎grā mavāntaradī̠kṣām ।
7) ārā̎grā̠mityārā̎ - a̠grā̠m ।
8) a̠vā̠nta̠ra̠dī̠kṣā mupōpā̍vāntaradī̠kṣā ma̍vāntaradī̠kṣā mupa̍ ।
8) a̠vā̠nta̠ra̠dī̠kṣāmitya̍vāntara - dī̠kṣām ।
9) upē̍yā diyā̠ dupōpē̍yāt ।
10) i̠yā̠-dyō ya i̍yā diyā̠-dyaḥ ।
11) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta ।
12) kā̠mayē̍tā̠ smi-nna̠smin kā̠mayē̍ta kā̠mayē̍tā̠ sminn ।
13) a̠smi-nmē̍ mē̠ 'smi-nna̠smi-nmē̎ ।
14) mē̠ lō̠kē lō̠kē mē̍ mē lō̠kē ।
15) lō̠kē 'rdhu̍ka̠ mardhu̍kam ँlō̠kē lō̠kē 'rdhu̍kam ।
16) ardhu̍kagg syā-thsyā̠ dardhu̍ka̠ mardhu̍kagg syāt ।
17) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
18) ityēka̠ mēka̠ mitī tyēka̎m ।
19) ēka̠ magrē 'gra̠ ēka̠ mēka̠ magrē̎ ।
20) agrē 'thāthāgrē 'grē 'tha̍ ।
21) atha̠ dvau dvā vathātha̠ dvau ।
22) dvā vathātha̠ dvau dvā vatha̍ ।
23) atha̠ trīg strī nathātha̠ trīn ।
24) trī nathātha̠ trīg strī natha̍ ।
25) atha̍ cha̠tura̍ ścha̠turō 'thātha̍ cha̠tura̍ḥ ।
26) cha̠tura̍ ē̠ṣaiṣā cha̠tura̍ ścha̠tura̍ ē̠ṣā ।
27) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
28) vā ārā̠grā ''rā̎grā̠ vai vā ārā̎grā ।
29) ārā̎grā 'vāntaradī̠kṣā 'vā̎mtaradī̠kṣā ''rā̠grā ''rā̎grā 'vāntaradī̠kṣā ।
29) ārā̠grētyārā̎ - a̠grā̠ ।
30) a̠vā̠nta̠ra̠dī̠kṣā 'smi-nna̠smi-nna̍vāntaradī̠kṣā 'vā̎mtaradī̠kṣā 'sminn ।
30) a̠vā̠nta̠ra̠dī̠kṣētya̍vāntara - dī̠kṣā ।
31) a̠smi-nnē̠vaivāsmi-nna̠smi-nnē̠va ।
32) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
33) a̠smai̠ lō̠kē lō̠kē̎ 'smā asmai lō̠kē ।
34) lō̠kē 'rdhu̍ka̠ mardhu̍kam ँlō̠kē lō̠kē 'rdhu̍kam ।
35) ardhu̍ka-mbhavati bhava̠ tyardhu̍ka̠ mardhu̍ka-mbhavati ।
36) bha̠va̠ti̠ pa̠rōva̍rīyasī-mpa̠rōva̍rīyasī-mbhavati bhavati pa̠rōva̍rīyasīm ।
37) pa̠rōva̍rīyasī mavāntaradī̠kṣā ma̍vāntaradī̠kṣā-mpa̠rōva̍rīyasī-mpa̠rōva̍rīyasī mavāntaradī̠kṣām ।
37) pa̠rōva̍rīyasī̠miti̍ pa̠raḥ - va̠rī̠ya̠sī̠m ।
38) a̠vā̠nta̠ra̠dī̠kṣā mupōpā̍vāntaradī̠kṣā ma̍vāntaradī̠kṣā mupa̍ ।
38) a̠vā̠nta̠ra̠dī̠kṣāmitya̍vāntara - dī̠kṣām ।
39) upē̍yā diyā̠ dupōpē̍yāt ।
40) i̠yā̠-dyō ya i̍yā diyā̠-dyaḥ ।
41) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta ।
42) kā̠mayē̍tā̠ muṣmi̍-nna̠muṣmi̍n kā̠mayē̍ta kā̠mayē̍tā̠ muṣminn̍ ।
43) a̠muṣmi̍-nmē mē̠ 'muṣmi̍-nna̠muṣmi̍-nmē ।
44) mē̠ lō̠kē lō̠kē mē̍ mē lō̠kē ।
45) lō̠kē 'rdhu̍ka̠ mardhu̍kam ँlō̠kē lō̠kē 'rdhu̍kam ।
46) ardhu̍kagg syā-thsyā̠ dardhu̍ka̠ mardhu̍kagg syāt ।
47) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
48) iti̍ cha̠tura̍ ścha̠tura̠ itīti̍ cha̠tura̍ḥ ।
49) cha̠turō 'grē 'grē̍ cha̠tura̍ ścha̠turō 'grē̎ ।
50) agrē 'thāthāgrē 'grē 'tha̍ ।
51) atha̠ trīg strī nathātha̠ trīn ।
52) trī nathātha̠ trīg strī natha̍ ।
53) atha̠ dvau dvā vathātha̠ dvau ।
54) dvā vathātha̠ dvau dvā vatha̍ ।
55) athaika̠ mēka̠ mathāthaika̎m ।
56) ēka̍ mē̠ṣaiṣaika̠ mēka̍ mē̠ṣā ।
57) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
58) vai pa̠rōva̍rīyasī pa̠rōva̍rīyasī̠ vai vai pa̠rōva̍rīyasī ।
59) pa̠rōva̍rīya syavāntaradī̠kṣā 'vā̎mtaradī̠kṣā pa̠rōva̍rīyasī pa̠rōva̍rīya syavāntaradī̠kṣā ।
59) pa̠rōva̍rīya̠sīti̍ pa̠raḥ - va̠rī̠ya̠sī̠ ।
60) a̠vā̠nta̠ra̠dī̠kṣā 'muṣmi̍-nna̠muṣmi̍-nnavāntaradī̠kṣā 'vā̎mtaradī̠kṣā 'muṣminn̍ ।
60) a̠vā̠nta̠ra̠dī̠kṣētya̍vāntara - dī̠kṣā ।
61) a̠muṣmi̍-nnē̠vaivāmuṣmi̍-nna̠muṣmi̍-nnē̠va ।
62) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
63) a̠smai̠ lō̠kē lō̠kē̎ 'smā asmai lō̠kē ।
64) lō̠kē 'rdhu̍ka̠ mardhu̍kam ँlō̠kē lō̠kē 'rdhu̍kam ।
65) ardhu̍ka-mbhavati bhava̠ tyardhu̍ka̠ mardhu̍ka-mbhavati ।
66) bha̠va̠tīti̍ bhavati ।
॥ 19 ॥ (66/77)
॥ a. 3 ॥
1) su̠va̠rgaṃ vai vai su̍va̠rgagṃ su̍va̠rgaṃ vai ।
1) su̠va̠rgamiti̍ suvaḥ - gam ।
2) vā ē̠ta ē̠tē vai vā ē̠tē ।
3) ē̠tē lō̠kam ँlō̠ka mē̠ta ē̠tē lō̠kam ।
4) lō̠kaṃ ya̍nti yanti lō̠kam ँlō̠kaṃ ya̍nti ।
5) ya̠nti̠ yē yē ya̍nti yanti̠ yē ।
6) ya u̍pa̠sada̍ upa̠sadō̠ yē ya u̍pa̠sada̍ḥ ।
7) u̠pa̠sada̍ upa̠ya ntyu̍pa̠ya ntyu̍pa̠sada̍ upa̠sada̍ upa̠yanti̍ ।
7) u̠pa̠sada̠ ityu̍pa - sada̍ḥ ।
8) u̠pa̠yanti̠ tēṣā̠-ntēṣā̍ mupa̠ya ntyu̍pa̠yanti̠ tēṣā̎m ।
8) u̠pa̠yantīyu̍pa - yanti̍ ।
9) tēṣā̠ṃ yō ya stēṣā̠-ntēṣā̠ṃ yaḥ ।
10) ya u̠nnaya̍ta u̠nnaya̍tē̠ yō ya u̠nnaya̍tē ।
11) u̠nnaya̍tē̠ hīya̍tē̠ hīya̍ta u̠nnaya̍ta u̠nnaya̍tē̠ hīya̍tē ।
11) u̠nnaya̍ta̠ ityu̍t - naya̍tē ।
12) hīya̍ta ē̠vaiva hīya̍tē̠ hīya̍ta ē̠va ।
13) ē̠va sa sa ē̠vaiva saḥ ।
14) sa na na sa sa na ।
15) nōdu-nna nōt ।
16) uda̍nēṣya nē̠ṣyu duda̍nēṣi ।
17) a̠nē̠ṣīt ītya̍ nēṣya nē̠ṣīti̍ ।
18) itī̠ sū̎nnīya̠gṃ̠ sū̎nnīya̠ mitītī̠ sū̎nnīyam ।
19) sū̎nnīya mivē̠va sū̎nnīya̠gṃ̠ sū̎nnīya miva ।
19) sū̎nnīya̠miti̠ su - u̠nnī̠ya̠m ।
20) i̠va̠ yō ya i̍vēva̠ yaḥ ।
21) yō vai vai yō yō vai ।
22) vai svā̠rthētāg̍ svā̠rthētā̠ṃ vai vai svā̠rthētā̎m ।
23) svā̠rthētā̎ṃ ya̠tāṃ ya̠tāg svā̠rthētāg̍ svā̠rthētā̎ṃ ya̠tām ।
23) svā̠rthētā̠miti̍ svārtha - itā̎m ।
24) ya̠tāg śrā̠nta-śśrā̠ntō ya̠tāṃ ya̠tāg śrā̠ntaḥ ।
25) śrā̠ntō hīya̍tē̠ hīya̍tē śrā̠nta-śśrā̠ntō hīya̍tē ।
26) hīya̍ta u̠tōta hīya̍tē̠ hīya̍ta u̠ta ।
27) u̠ta sa sa u̠tōta saḥ ।
28) sa ni̠ṣṭyāya̍ ni̠ṣṭyāya̠ sa sa ni̠ṣṭyāya̍ ।
29) ni̠ṣṭyāya̍ sa̠ha sa̠ha ni̠ṣṭyāya̍ ni̠ṣṭyāya̍ sa̠ha ।
30) sa̠ha va̍sati vasati sa̠ha sa̠ha va̍sati ।
31) va̠sa̠ti̠ tasmā̠-ttasmā̎-dvasati vasati̠ tasmā̎t ।
32) tasmā̎-thsa̠kṛ-thsa̠kṛ-ttasmā̠-ttasmā̎-thsa̠kṛt ।
33) sa̠kṛ du̠nnī yō̠nnīya̍ sa̠kṛ-thsa̠kṛ du̠nnīya̍ ।
34) u̠nnīya̠ na nōnnī yō̠nnīya̠ na ।
34) u̠nnīyētyu̍t - nīya̍ ।
35) nāpa̍ra̠ mapa̍ra̠nna nāpa̍ram ।
36) apa̍ra̠ mudu dapa̍ra̠ mapa̍ra̠ mut ।
37) u-nna̍yēta nayē̠tōdu-nna̍yēta ।
38) na̠yē̠ta̠ da̠ddhnā da̠ddhnā na̍yēta nayēta da̠ddhnā ।
39) da̠ddhnōdu-dda̠ddhnā da̠ddhnōt ।
40) u-nna̍yēta nayē̠tōdu-nna̍yēta ।
41) na̠yē̠ tai̠ta dē̠ta-nna̍yēta nayētai̠tat ।
42) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
43) vai pa̍śū̠nā-mpa̍śū̠nāṃ vai vai pa̍śū̠nām ।
44) pa̠śū̠nāgṃ rū̠pagṃ rū̠pa-mpa̍śū̠nā-mpa̍śū̠nāgṃ rū̠pam ।
45) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ ।
46) rū̠pēṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va ।
47) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
48) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
49) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
50) ru̠ndhē̠ ya̠jñō ya̠jñō ru̍ndhē rundhē ya̠jñaḥ ।
॥ 20 ॥ (50/57)
1) ya̠jñō dē̠vēbhyō̍ dē̠vēbhyō̍ ya̠jñō ya̠jñō dē̠vēbhya̍ḥ ।
2) dē̠vēbhyō̠ nilā̍yata̠ nilā̍yata dē̠vēbhyō̍ dē̠vēbhyō̠ nilā̍yata ।
3) nilā̍yata̠ viṣṇu̠-rviṣṇu̠-rnilā̍yata̠ nilā̍yata̠ viṣṇu̍ḥ ।
4) viṣṇū̍ rū̠pagṃ rū̠paṃ viṣṇu̠-rviṣṇū̍ rū̠pam ।
5) rū̠pa-ṅkṛ̠tvā kṛ̠tvā rū̠pagṃ rū̠pa-ṅkṛ̠tvā ।
6) kṛ̠tvā sa sa kṛ̠tvā kṛ̠tvā saḥ ।
7) sa pṛ̍thi̠vī-mpṛ̍thi̠vīgṃ sa sa pṛ̍thi̠vīm ।
8) pṛ̠thi̠vī-mpra pra pṛ̍thi̠vī-mpṛ̍thi̠vī-mpra ।
9) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
10) a̠vi̠śa̠-tta-nta ma̍viśa daviśa̠-ttam ।
11) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ ।
12) dē̠vā hastā̠n̠. hastā̎-ndē̠vā dē̠vā hastān̍ ।
13) hastā̎-nthsa̠gṃ̠rabhya̍ sa̠gṃ̠rabhya̠ hastā̠n̠. hastā̎-nthsa̠gṃ̠rabhya̍ ।
14) sa̠gṃ̠rabhyai̎chCha-nnaichCha-nthsa̠gṃ̠rabhya̍ sa̠gṃ̠rabhyai̎chChann ।
14) sa̠gṃ̠rabhyēti̍ saṃ - rabhya̍ ।
15) ai̠chCha̠-nta-nta mai̎chCha-nnaichCha̠-ntam ।
16) ta mindra̠ indra̠ sta-nta mindra̍ḥ ।
17) indra̍ u̠paryu̍pa-ryu̠paryu̍pa̠ rīndra̠ indra̍ u̠paryu̍pari ।
18) u̠paryu̍pa̠-ryatya tyu̠paryu̍pa-ryu̠paryu̍pa̠-ryati̍ ।
18) u̠paryu̍pa̠rītyu̠pari̍ - u̠pa̠ri̠ ।
19) atya̍krāma dakrāma̠ datya tya̍krāmat ।
20) a̠krā̠ma̠-thsa sō̎ 'krāma dakrāma̠-thsaḥ ।
21) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
22) a̠bra̠vī̠-tkaḥ kō̎ 'bravī dabravī̠-tkaḥ ।
23) kō mā̍ mā̠ kaḥ kō mā̎ ।
24) mā̠ 'ya ma̠ya-mmā̍ mā̠ 'yam ।
25) a̠ya mu̠paryu̍pa-ryu̠paryu̍pa-rya̠ya ma̠ya mu̠paryu̍pari ।
26) u̠paryu̍pa̠-ryatya tyu̠paryu̍pa-ryu̠paryu̍pa̠-ryati̍ ।
26) u̠paryu̍pa̠rītyu̠pari̍ - u̠pa̠ri̠ ।
27) atya̍kramī dakramī̠ datya tya̍kramīt ।
28) a̠kra̠mī̠ ditī tya̍kramī dakramī̠ diti̍ ।
29) itya̠ha ma̠ha mitī tya̠ham ।
30) a̠ha-ndu̠rgē du̠rgē̍ 'ha ma̠ha-ndu̠rgē ।
31) du̠rgē hantā̠ hantā̍ du̠rgē du̠rgē hantā̎ ।
31) du̠rga iti̍ duḥ - gē ।
32) hantētīti̠ hantā̠ hantēti̍ ।
33) ityathāthē tītyatha̍ ।
34) atha̠ kaḥ kō 'thātha̠ kaḥ ।
35) ka stva-ntva-ṅkaḥ ka stvam ।
36) tva mitīti̠ tva-ntva miti̍ ।
37) itya̠ha ma̠ha mitī tya̠ham ।
38) a̠ha-ndu̠rgā-ddu̠rgā da̠ha ma̠ha-ndu̠rgāt ।
39) du̠rgā dāha̠rtā ''ha̍rtā du̠rgā-ddu̠rgā dāha̍rtā ।
39) du̠rgāditi̍ duḥ - gāt ।
40) āha̠rtētī tyāha̠rtā ''ha̠rtēti̍ ।
40) āha̠rtētyā - ha̠rtā̠ ।
41) iti̠ sa sa itīti̠ saḥ ।
42) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
43) a̠bra̠vī̠-ddu̠rgē du̠rgē̎ 'bravī dabravī-ddu̠rgē ।
44) du̠rgē vai vai du̠rgē du̠rgē vai ।
44) du̠rga iti̍ duḥ - gē ।
45) vai hantā̠ hantā̠ vai vai hantā̎ ।
46) hantā̍ 'vōchathā avōchathā̠ hantā̠ hantā̍ 'vōchathāḥ ।
47) a̠vō̠cha̠thā̠ va̠rā̠hō va̍rā̠hō̍ 'vōchathā avōchathā varā̠haḥ ।
48) va̠rā̠hō̍ 'ya ma̠yaṃ va̍rā̠hō va̍rā̠hō̍ 'yam ।
49) a̠yaṃ vā̍mamō̠ṣō vā̍mamō̠ṣō̍ 'ya ma̠yaṃ vā̍mamō̠ṣaḥ ।
50) vā̠ma̠mō̠ṣa-ssa̍ptā̠nāgṃ sa̍ptā̠nāṃ vā̍mamō̠ṣō vā̍mamō̠ṣa-ssa̍ptā̠nām ।
50) vā̠ma̠mō̠ṣa iti̍ vāma - mō̠ṣaḥ ।
॥ 21 ॥ (50/58)
1) sa̠ptā̠nā-ṅgi̍rī̠ṇā-ṅgi̍rī̠ṇāgṃ sa̍ptā̠nāgṃ sa̍ptā̠nā-ṅgi̍rī̠ṇām ।
2) gi̠rī̠ṇā-mpa̠rastā̎-tpa̠rastā̎-dgirī̠ṇā-ṅgi̍rī̠ṇā-mpa̠rastā̎t ।
3) pa̠rastā̎-dvi̠ttaṃ vi̠tta-mpa̠rastā̎-tpa̠rastā̎-dvi̠ttam ।
4) vi̠ttaṃ vēdya̠ṃ vēdya̍ṃ vi̠ttaṃ vi̠ttaṃ vēdya̎m ।
5) vēdya̠ masu̍rāṇā̠ masu̍rāṇā̠ṃ vēdya̠ṃ vēdya̠ masu̍rāṇām ।
6) asu̍rāṇā-mbibharti bibha̠-rtyasu̍rāṇā̠ masu̍rāṇā-mbibharti ।
7) bi̠bha̠rti̠ ta-nta-mbi̍bharti bibharti̠ tam ।
8) ta-ñja̍hi jahi̠ ta-nta-ñja̍hi ।
9) ja̠hi̠ yadi̠ yadi̍ jahi jahi̠ yadi̍ ।
10) yadi̍ du̠rgē du̠rgē yadi̠ yadi̍ du̠rgē ।
11) du̠rgē hantā̠ hantā̍ du̠rgē du̠rgē hantā̎ ।
11) du̠rga iti̍ duḥ - gē ।
12) hantā 'syasi̠ hantā̠ hantā 'si̍ ।
13) asītī tyasyasīti̍ ।
14) iti̠ sa sa itīti̠ saḥ ।
15) sa da̍rbhapuñjī̠la-nda̍rbhapuñjī̠lagṃ sa sa da̍rbhapuñjī̠lam ।
16) da̠rbha̠pu̠ñjī̠la mu̠dvṛ hyō̠dvṛhya̍ darbhapuñjī̠la-nda̍rbhapuñjī̠la mu̠dvṛhya̍ ।
16) da̠rbha̠pu̠ñjī̠lamiti̍ darbha - pu̠ñjī̠lam ।
17) u̠dvṛhya̍ sa̠pta sa̠ptōdvṛ hyō̠dvṛhya̍ sa̠pta ।
17) u̠dvṛhyētyu̍t - vṛhya̍ ।
18) sa̠pta gi̠rī-ngi̠rī-nthsa̠pta sa̠pta gi̠rīn ।
19) gi̠rī-nbhi̠tvā bhi̠tvā gi̠rī-ngi̠rī-nbhi̠tvā ।
20) bhi̠tvā ta-nta-mbhi̠tvā bhi̠tvā tam ।
21) ta ma̍ha-nnaha̠-nta-nta ma̍hann ।
22) a̠ha̠-nthsa sō̍ 'ha-nnaha̠-nthsaḥ ।
23) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
24) a̠bra̠vī̠-ddu̠rgā-ddu̠rgā da̍bravī dabravī-ddu̠rgāt ।
25) du̠rgā-dvai vai du̠rgā-ddu̠rgā-dvai ।
25) du̠rgāditi̍ duḥ - gāt ।
26) vā āha̠rtā ''ha̍rtā̠ vai vā āha̍rtā ।
27) āha̍rtā 'vōchathā avōchathā̠ āha̠rtā ''ha̍rtā 'vōchathāḥ ।
27) āha̠rtētyā - ha̠rtā̠ ।
28) a̠vō̠cha̠thā̠ ē̠ta mē̠ta ma̍vōchathā avōchathā ē̠tam ।
29) ē̠ta maita mē̠ta mā ।
30) ā ha̍ra ha̠rā ha̍ra ।
31) ha̠rē tīti̍ hara ha̠rēti̍ ।
32) iti̠ ta-nta mitīti̠ tam ।
33) ta mē̎bhya ēbhya̠ sta-nta mē̎bhyaḥ ।
34) ē̠bhyō̠ ya̠jñō ya̠jña ē̎bhya ēbhyō ya̠jñaḥ ।
35) ya̠jña ē̠vaiva ya̠jñō ya̠jña ē̠va ।
36) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
37) ya̠jña mā ya̠jñaṃ ya̠jña mā ।
38) ā 'ha̍ra dahara̠dā 'ha̍rat ।
39) a̠ha̠ra̠-dya-dyada̍hara dahara̠-dyat ।
40) ya-tta-tta-dya-dya-ttat ।
41) ta-dvi̠ttaṃ vi̠tta-nta-tta-dvi̠ttam ।
42) vi̠ttaṃ vēdya̠ṃ vēdya̍ṃ vi̠ttaṃ vi̠ttaṃ vēdya̎m ।
43) vēdya̠ masu̍rāṇā̠ masu̍rāṇā̠ṃ vēdya̠ṃ vēdya̠ masu̍rāṇām ।
44) asu̍rāṇā̠ mavi̍nda̠ntā vi̍nda̠ntā su̍rāṇā̠ masu̍rāṇā̠ mavi̍ndanta ।
45) avi̍ndanta̠ ta-ttadavi̍nda̠ntā vi̍ndanta̠ tat ।
46) tadēka̠ mēka̠-nta-ttadēka̎m ।
47) ēka̠ṃ vēdyai̠ vēdyā̠ ēka̠ mēka̠ṃ vēdyai̎ ।
48) vēdyai̍ vēdi̠tvaṃ vē̍di̠tvaṃ vēdyai̠ vēdyai̍ vēdi̠tvam ।
49) vē̠di̠tva masu̍rāṇā̠ masu̍rāṇāṃ vēdi̠tvaṃ vē̍di̠tva masu̍rāṇām ।
49) vē̠di̠tvamiti̍ vēdi - tvam ।
50) asu̍rāṇā̠ṃ vai vā asu̍rāṇā̠ masu̍rāṇā̠ṃ vai ।
॥ 22 ॥ (50/56)
1) vā i̠ya mi̠yaṃ vai vā i̠yam ।
2) i̠ya magrē 'gra̍ i̠ya mi̠ya magrē̎ ।
3) agra̍ āsī dāsī̠ dagrē 'gra̍ āsīt ।
4) ā̠sī̠-dyāva̠-dyāva̍ dāsī dāsī̠-dyāva̍t ।
5) yāva̠ dāsī̍na̠ āsī̍nō̠ yāva̠-dyāva̠ dāsī̍naḥ ।
6) āsī̍naḥ parā̠paśya̍ti parā̠paśya̠ tyāsī̍na̠ āsī̍naḥ parā̠paśya̍ti ।
7) pa̠rā̠paśya̍ti̠ tāva̠-ttāva̍-tparā̠paśya̍ti parā̠paśya̍ti̠ tāva̍t ।
7) pa̠rā̠paśya̠tīti̍ parā - paśya̍ti ।
8) tāva̍-ddē̠vānā̎-ndē̠vānā̠-ntāva̠-ttāva̍-ddē̠vānā̎m ।
9) dē̠vānā̠-ntē tē dē̠vānā̎-ndē̠vānā̠-ntē ।
10) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
11) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
12) a̠bru̠va̠-nnastva stva̍bruva-nnabruva̠-nnastu̍ ।
13) astvē̠ vaivāstva stvē̠va ।
14) ē̠va nō̍ na ē̠vaiva na̍ḥ ।
15) nō̠ 'syā ma̠syānnō̍ nō̠ 'syām ।
16) a̠syā mapya pya̠syā ma̠syā mapi̍ ।
17) apītī tyapyapīti̍ ।
18) iti̠ kiya̠-tkiya̠ ditīti̠ kiya̍t ।
19) kiya̍-dvō va̠ḥ kiya̠-tkiya̍-dvaḥ ।
20) vō̠ dā̠syā̠mō̠ dā̠syā̠mō̠ vō̠ vō̠ dā̠syā̠ma̠ḥ ।
21) dā̠syā̠ma̠ itīti̍ dāsyāmō dāsyāma̠ iti̍ ।
22) iti̠ yāva̠-dyāva̠ ditīti̠ yāva̍t ।
23) yāva̍di̠ya mi̠yaṃ yāva̠-dyāva̍ di̠yam ।
24) i̠yagṃ sa̍lāvṛ̠kī sa̍lāvṛ̠kīya mi̠yagṃ sa̍lāvṛ̠kī ।
25) sa̠lā̠vṛ̠kī tri stri-ssa̍lāvṛ̠kī sa̍lāvṛ̠kī triḥ ।
26) triḥ pa̍ri̠krāma̍ti pari̠krāma̍ti̠ tri striḥ pa̍ri̠krāma̍ti ।
27) pa̠ri̠krāma̍ti̠ tāva̠-ttāva̍-tpari̠krāma̍ti pari̠krāma̍ti̠ tāva̍t ।
27) pa̠ri̠krāma̠tīti̍ pari - krāma̍ti ।
28) tāva̍-nnō na̠ stāva̠-ttāva̍-nnaḥ ।
29) nō̠ da̠tta̠ da̠tta̠ nō̠ nō̠ da̠tta̠ ।
30) da̠ttē tīti̍ datta da̠ttēti̍ ।
31) iti̠ sa sa itīti̠ saḥ ।
32) sa indra̠ indra̠-ssa sa indra̍ḥ ।
33) indra̍-ssalāvṛ̠kī sa̍lāvṛ̠kīndra̠ indra̍-ssalāvṛ̠kī ।
34) sa̠lā̠vṛ̠kī rū̠pagṃ rū̠pagṃ sa̍lāvṛ̠kī sa̍lāvṛ̠kī rū̠pam ।
35) rū̠pa-ṅkṛ̠tvā kṛ̠tvā rū̠pagṃ rū̠pa-ṅkṛ̠tvā ।
36) kṛ̠tvēmā mi̠mā-ṅkṛ̠tvā kṛ̠tvēmām ।
37) i̠mā-ntri stri ri̠mā mi̠mā-ntriḥ ।
38) tri-ssa̠rvata̍-ssa̠rvata̠ stri stri-ssa̠rvata̍ḥ ।
39) sa̠rvata̠ḥ pari̠ pari̍ sa̠rvata̍-ssa̠rvata̠ḥ pari̍ ।
40) parya̍krāma dakrāma̠-tpari̠ parya̍krāmat ।
41) a̠krā̠ma̠-tta-ttada̍krāma dakrāma̠-ttat ।
42) tadi̠mā mi̠mā-nta-ttadi̠mām ।
43) i̠mā ma̍vindantā vindantē̠ mā mi̠mā ma̍vindanta ।
44) a̠vi̠nda̠nta̠ ya-dyada̍vindantā vindanta̠ yat ।
45) yadi̠mā mi̠māṃ ya-dyadi̠mām ।
46) i̠mā mavi̍nda̠ntā vi̍ndantē̠ mā mi̠mā mavi̍ndanta ।
47) avi̍ndanta̠ ta-ttadavi̍nda̠ntā vi̍ndanta̠ tat ।
48) ta-dvēdyai̠ vēdyai̠ ta-tta-dvēdyai̎ ।
49) vēdyai̍ vēdi̠tvaṃ vē̍di̠tvaṃ vēdyai̠ vēdyai̍ vēdi̠tvam ।
50) vē̠di̠tvagṃ sā sā vē̍di̠tvaṃ vē̍di̠tvagṃ sā ।
50) vē̠di̠tvamiti̍ vēdi - tvam ।
॥ 23 ॥ (50/53)
1) sā vai vai sā sā vai ।
2) vā i̠ya mi̠yaṃ vai vā i̠yam ।
3) i̠yagṃ sarvā̠ sarvē̠ya mi̠yagṃ sarvā̎ ।
4) sarvai̠vaiva sarvā̠ sarvai̠va ।
5) ē̠va vēdi̠-rvēdi̍ rē̠vaiva vēdi̍ḥ ।
6) vēdi̠ riya̠tīya̍ti̠ vēdi̠-rvēdi̠ riya̍ti ।
7) iya̍ti śakṣyāmi śakṣyā̠mī ya̠tī ya̍ti śakṣyāmi ।
8) śa̠kṣyā̠mī tīti̍ śakṣyāmi śakṣyā̠mīti̍ ।
9) iti̠ tu tvitīti̠ tu ।
10) tvai vai tut vai ।
11) vā a̍va̠māyā̍ va̠māya̠ vai vā a̍va̠māya̍ ।
12) a̠va̠māya̍ yajantē yajantē 'va̠māyā̍ va̠māya̍ yajantē ।
12) a̠va̠māyētya̍va - māya̍ ।
13) ya̠ja̠ntē̠ tri̠gṃ̠śa-ttri̠gṃ̠śa-dya̍jantē yajantē tri̠gṃ̠śat ।
14) tri̠gṃ̠śa-tpa̠dāni̍ pa̠dāni̍ tri̠gṃ̠śa-ttri̠gṃ̠śa-tpa̠dāni̍ ।
15) pa̠dāni̍ pa̠śchā-tpa̠śchā-tpa̠dāni̍ pa̠dāni̍ pa̠śchāt ।
16) pa̠śchā-tti̠raśchī̍ ti̠raśchī̍ pa̠śchā-tpa̠śchā-tti̠raśchī̎ ।
17) ti̠raśchī̍ bhavati bhavati ti̠raśchī̍ ti̠raśchī̍ bhavati ।
18) bha̠va̠ti̠ ṣaṭtrigṃ̍śa̠-thṣaṭtrigṃ̍śa-dbhavati bhavati̠ ṣaṭtrigṃ̍śat ।
19) ṣaṭtrigṃ̍śa̠-tprāchī̠ prāchī̠ ṣaṭtrigṃ̍śa̠-thṣaṭtrigṃ̍śa̠-tprāchī̎ ।
19) ṣaṭtrigṃ̍śa̠diti̠ ṣaṭ - tri̠gṃ̠śa̠t ।
20) prāchī̠ chatu̍rvigṃśati̠ śchatu̍rvigṃśati̠ḥ prāchī̠ prāchī̠ chatu̍rvigṃśatiḥ ।
21) chatu̍rvigṃśatiḥ pu̠rastā̎-tpu̠rastā̠ch chatu̍rvigṃśati̠ śchatu̍rvigṃśatiḥ pu̠rastā̎t ।
21) chatu̍rvigṃśati̠riti̠ chatu̍ḥ - vi̠gṃ̠śa̠ti̠ḥ ।
22) pu̠rastā̎-tti̠raśchī̍ ti̠raśchī̍ pu̠rastā̎-tpu̠rastā̎-tti̠raśchī̎ ।
23) ti̠raśchī̠ daśa̍daśa̠ daśa̍daśa ti̠raśchī̍ ti̠raśchī̠ daśa̍daśa ।
24) daśa̍daśa̠ sagṃ sa-ndaśa̍daśa̠ daśa̍daśa̠ sam ।
24) daśa̍da̠śēti̠ daśa̍ - da̠śa̠ ।
25) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
26) pa̠dya̠ntē̠ daśā̎kṣarā̠ daśā̎kṣarā padyantē padyantē̠ daśā̎kṣarā ।
27) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
27) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
28) vi̠rā ḍanna̠ manna̍ṃ vi̠rā-ḍvi̠rā ḍanna̎m ।
28) vi̠rāḍiti̍ vi - rāṭ ।
29) anna̍ṃ vi̠rā-ḍvi̠rā ḍanna̠ manna̍ṃ vi̠rāṭ ।
30) vi̠rā-ḍvi̠rājā̍ vi̠rājā̍ vi̠rā-ḍvi̠rā-ḍvi̠rājā̎ ।
30) vi̠rāḍiti̍ vi - rāṭ ।
31) vi̠rājai̠vaiva vi̠rājā̍ vi̠rājai̠va ।
31) vi̠rājēti̍ vi - rājā̎ ।
32) ē̠vā nnādya̍ ma̠nnādya̍ mē̠vaivā nnādya̎m ।
33) a̠nnādya̠ mavāvā̠ nnādya̍ ma̠nnādya̠ mava̍ ।
33) a̠nnādya̠mitya̍nna - adya̎m ।
34) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
35) ru̠ndha̠ udu-dru̍ndhē rundha̠ ut ।
36) uddha̍nti ha̠ntyudu ddha̍nti ।
37) ha̠nti̠ ya-dyaddha̍nti hanti̠ yat ।
38) yadē̠vaiva ya-dyadē̠va ।
39) ē̠vāsyā̍ asyā ē̠vaivāsyā̎ḥ ।
40) a̠syā̠ a̠mē̠ddhya ma̍mē̠ddhya ma̍syā asyā amē̠ddhyam ।
41) a̠mē̠ddhya-nta-ttada̍mē̠ddhya ma̍mē̠ddhya-ntat ।
42) tadapāpa̠ ta-ttadapa̍ ।
43) apa̍ hanti ha̠ntyapāpa̍ hanti ।
44) ha̠ntyudu ddha̍nti ha̠ntyut ।
45) uddha̍nti ha̠ntyudu ddha̍nti ।
46) ha̠nti̠ tasmā̠-ttasmā̎ ddhanti hanti̠ tasmā̎t ।
47) tasmā̠ dōṣa̍dhaya̠ ōṣa̍dhaya̠ stasmā̠-ttasmā̠ dōṣa̍dhayaḥ ।
48) ōṣa̍dhaya̠ḥ parā̠ parauṣa̍dhaya̠ ōṣa̍dhaya̠ḥ parā̎ ।
49) parā̍ bhavanti bhavanti̠ parā̠ parā̍ bhavanti ।
50) bha̠va̠nti̠ ba̠r̠hi-rba̠r̠hi-rbha̍vanti bhavanti ba̠r̠hiḥ ।
51) ba̠r̠hi-sstṛ̍ṇāti stṛṇāti ba̠r̠hi-rba̠r̠hi-sstṛ̍ṇāti ।
52) stṛ̠ṇā̠ti̠ tasmā̠-ttasmā̎-thstṛṇāti stṛṇāti̠ tasmā̎t ।
53) tasmā̠ dōṣa̍dhaya̠ ōṣa̍dhaya̠ stasmā̠-ttasmā̠ dōṣa̍dhayaḥ ।
54) ōṣa̍dhaya̠ḥ puna̠ḥ puna̠ rōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ puna̍ḥ ।
55) puna̠ rā puna̠ḥ puna̠ rā ।
56) ā bha̍vanti bhava̠ntyā bha̍vanti ।
57) bha̠va̠ ntyutta̍ra̠ mutta̍ra-mbhavanti bhava̠ ntyutta̍ram ।
58) utta̍ra-mba̠r̠hiṣō̍ ba̠r̠hiṣa̠ utta̍ra̠ mutta̍ra-mba̠r̠hiṣa̍ḥ ।
58) utta̍ra̠mityut - ta̠ra̠m ।
59) ba̠r̠hiṣa̍ uttaraba̠r̠hi ru̍ttaraba̠r̠hi-rba̠r̠hiṣō̍ ba̠r̠hiṣa̍ uttaraba̠r̠hiḥ ।
60) u̠tta̠ra̠ba̠r̠hi-sstṛ̍ṇāti stṛṇā tyuttaraba̠r̠hi ru̍ttaraba̠r̠hi-sstṛ̍ṇāti ।
60) u̠tta̠ra̠ba̠r̠hirityu̍ttara - ba̠r̠hiḥ ।
61) stṛ̠ṇā̠ti̠ pra̠jāḥ pra̠jā-sstṛ̍ṇāti stṛṇāti pra̠jāḥ ।
62) pra̠jā vai vai pra̠jāḥ pra̠jā vai ।
62) pra̠jā iti̍ pra - jāḥ ।
63) vai ba̠r̠hi-rba̠r̠hi-rvai vai ba̠r̠hiḥ ।
64) ba̠r̠hi-ryaja̍mānō̠ yaja̍mānō ba̠r̠hi-rba̠r̠hi-ryaja̍mānaḥ ।
65) yaja̍māna uttaraba̠r̠hi ru̍ttaraba̠r̠hi-ryaja̍mānō̠ yaja̍māna uttaraba̠r̠hiḥ ।
66) u̠tta̠ra̠ba̠r̠hi-ryaja̍māna̠ṃ yaja̍māna muttaraba̠r̠hi ru̍ttaraba̠r̠hi-ryaja̍mānam ।
66) u̠tta̠ra̠ba̠ra̠.hirityu̍ttara - ba̠ra̠.hiḥ ।
67) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
68) ē̠vā ya̍jamānā̠ daya̍jamānā dē̠vaivā ya̍jamānāt ।
69) aya̍jamānā̠ dutta̍ra̠ mutta̍ra̠ maya̍jamānā̠ daya̍jamānā̠ dutta̍ram ।
70) utta̍ra-ṅkarōti karō̠ tyutta̍ra̠ mutta̍ra-ṅkarōti ।
70) utta̍ra̠mityut - ta̠ra̠m ।
71) ka̠rō̠ti̠ tasmā̠-ttasmā̎-tkarōti karōti̠ tasmā̎t ।
72) tasmā̠-dyaja̍mānō̠ yaja̍māna̠ stasmā̠-ttasmā̠-dyaja̍mānaḥ ।
73) yaja̍mā̠nō 'ya̍jamānā̠ daya̍jamānā̠-dyaja̍mānō̠ yaja̍mā̠nō 'ya̍jamānāt ।
74) aya̍jamānā̠ dutta̍ra̠ utta̠rō 'ya̍jamānā̠ daya̍jamānā̠ dutta̍raḥ ।
75) utta̍ra̠ ityut - ta̠ra̠ḥ ।
॥ 24 ॥ (75/89)
॥ a. 4 ॥
1) ya-dvai vai ya-dya-dvai ।
2) vā anī̍śā̠nō 'nī̍śānō̠ vai vā anī̍śānaḥ ।
3) anī̍śānō bhā̠ra-mbhā̠ra manī̍śā̠nō 'nī̍śānō bhā̠ram ।
4) bhā̠ra mā̍da̠tta ā̍da̠ttē bhā̠ra-mbhā̠ra mā̍da̠ttē ।
5) ā̠da̠ttē vi vyā̍da̠tta ā̍da̠ttē vi ।
5) ā̠da̠tta ityā̎ - da̠ttē ।
6) vi vai vai vi vi vai ।
7) vai sa sa vai vai saḥ ।
8) sa li̍śatē liśatē̠ sa sa li̍śatē ।
9) li̠śa̠tē̠ ya-dyalli̍śatē liśatē̠ yat ।
10) ya-ddvāda̍śa̠ dvāda̍śa̠ ya-dya-ddvāda̍śa ।
11) dvāda̍śa sā̠hnasya̍ sā̠hnasya̠ dvāda̍śa̠ dvāda̍śa sā̠hnasya̍ ।
12) sā̠hna syō̍pa̠sada̍ upa̠sada̍-ssā̠hnasya̍ sā̠hna syō̍pa̠sada̍ḥ ।
12) sā̠hnasyēti̍ sa - a̠hnasya̍ ।
13) u̠pa̠sada̠-ssyu-ssyu ru̍pa̠sada̍ upa̠sada̠-ssyuḥ ।
13) u̠pa̠sada̠ ityu̍pa - sada̍ḥ ।
14) syu sti̠sra sti̠sra-ssyu-ssyu sti̠sraḥ ।
15) ti̠srō̍ 'hīna̍syā̠ hīna̍sya ti̠sra sti̠srō̍ 'hīna̍sya ।
16) a̠hīna̍sya ya̠jñasya̍ ya̠jñasyā̠ hīna̍syā̠ hīna̍sya ya̠jñasya̍ ।
17) ya̠jñasya̠ vilō̍ma̠ vilō̍ma ya̠jñasya̍ ya̠jñasya̠ vilō̍ma ।
18) vilō̍ma kriyēta kriyēta̠ vilō̍ma̠ vilō̍ma kriyēta ।
18) vilō̠mēti̠ vi - lō̠ma̠ ।
19) kri̠yē̠ta̠ ti̠sra sti̠sraḥ kri̍yēta kriyēta ti̠sraḥ ।
20) ti̠sra ē̠vaiva ti̠sra sti̠sra ē̠va ।
21) ē̠va sā̠hnasya̍ sā̠hna syai̠vaiva sā̠hnasya̍ ।
22) sā̠hna syō̍pa̠sada̍ upa̠sada̍-ssā̠hnasya̍ sā̠hna syō̍pa̠sada̍ḥ ।
22) sā̠hnasyēti̍ sa - a̠hnasya̍ ।
23) u̠pa̠sadō̠ dvāda̍śa̠ dvāda̍śōpa̠sada̍ upa̠sadō̠ dvāda̍śa ।
23) u̠pa̠sada̠ ityu̍pa - sada̍ḥ ।
24) dvāda̍śā̠ hīna̍syā̠ hīna̍sya̠ dvāda̍śa̠ dvāda̍śā̠ hīna̍sya ।
25) a̠hīna̍sya ya̠jñasya̍ ya̠jñasyā̠ hīna̍syā̠ hīna̍sya ya̠jñasya̍ ।
26) ya̠jñasya̍ savīrya̠tvāya̍ savīrya̠tvāya̍ ya̠jñasya̍ ya̠jñasya̍ savīrya̠tvāya̍ ।
27) sa̠vī̠rya̠tvāyāthō̠ athō̍ savīrya̠tvāya̍ savīrya̠tvāyāthō̎ ।
27) sa̠vī̠rya̠tvāyēti̍ savīrya - tvāya̍ ।
28) athō̠ salō̍ma̠ salō̠māthō̠ athō̠ salō̍ma ।
28) athō̠ ityathō̎ ।
29) salō̍ma kriyatē kriyatē̠ salō̍ma̠ salō̍ma kriyatē ।
29) salō̠mēti̠ sa - lō̠ma̠ ।
30) kri̠ya̠tē̠ va̠thsasya̍ va̠thsasya̍ kriyatē kriyatē va̠thsasya̍ ।
31) va̠thsasyaika̠ ēkō̍ va̠thsasya̍ va̠thsasyaika̍ḥ ।
32) ēka̠-sstana̠-sstana̠ ēka̠ ēka̠-sstana̍ḥ ।
33) stanō̍ bhā̠gī bhā̠gī stana̠-sstanō̍ bhā̠gī ।
34) bhā̠gī hi hi bhā̠gī bhā̠gī hi ।
35) hi sa sa hi hi saḥ ।
36) sō 'thātha̠ sa sō 'tha̍ ।
37) athaika̠ mēka̠ mathāthaika̎m ।
38) ēka̠gg̠ stana̠gg̠ stana̠ mēka̠ mēka̠gg̠ stana̎m ।
39) stana̍ṃ vra̠taṃ vra̠tagg stana̠gg̠ stana̍ṃ vra̠tam ।
40) vra̠ta mupōpa̍ vra̠taṃ vra̠ta mupa̍ ।
41) upai̎tyē̠ tyupōpai̍ti ।
42) ē̠tyathā thai̎tyē̠ tyatha̍ ।
43) atha̠ dvau dvā vathātha̠ dvau ।
44) dvā vathātha̠ dvau dvā vatha̍ ।
45) atha̠ trīg strī nathātha̠ trīn ।
46) trī nathātha̠ trīg strī natha̍ ।
47) atha̍ cha̠tura̍ ścha̠turō 'thātha̍ cha̠tura̍ḥ ।
48) cha̠tura̍ ē̠ta dē̠tach cha̠tura̍ ścha̠tura̍ ē̠tat ।
49) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
50) vai kṣu̠rapa̍vi kṣu̠rapa̍vi̠ vai vai kṣu̠rapa̍vi ।
॥ 25 ॥ (50/59)
1) kṣu̠rapa̍vi̠ nāma̠ nāma̍ kṣu̠rapa̍vi kṣu̠rapa̍vi̠ nāma̍ ।
1) kṣu̠rapa̠vīti̍ kṣu̠ra - pa̠vi̠ ।
2) nāma̍ vra̠taṃ vra̠ta-nnāma̠ nāma̍ vra̠tam ।
3) vra̠taṃ yēna̠ yēna̍ vra̠taṃ vra̠taṃ yēna̍ ।
4) yēna̠ pra pra yēna̠ yēna̠ pra ।
5) pra jā̠tān jā̠tā-npra pra jā̠tān ।
6) jā̠tā-nbhrātṛ̍vyā̠-nbhrātṛ̍vyān jā̠tān jā̠tā-nbhrātṛ̍vyān ।
7) bhrātṛ̍vyā-nnu̠datē̍ nu̠datē̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā-nnu̠datē̎ ।
8) nu̠datē̠ prati̠ prati̍ nu̠datē̍ nu̠datē̠ prati̍ ।
9) prati̍ jani̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā̠-nprati̠ prati̍ jani̠ṣyamā̍ṇān ।
10) ja̠ni̠ṣyamā̍ṇā̠ nathō̠ athō̍ jani̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā̠ nathō̎ ।
11) athō̠ kanī̍yasā̠ kanī̍ya̠sā 'thō̠ athō̠ kanī̍yasā ।
11) athō̠ ityathō̎ ।
12) kanī̍ya sai̠vaiva kanī̍yasā̠ kanī̍ya sai̠va ।
13) ē̠va bhūyō̠ bhūya̍ ē̠vaiva bhūya̍ḥ ।
14) bhūya̠ upōpa̠ bhūyō̠ bhūya̠ upa̍ ।
15) upai̎tyē̠ tyupōpai̍ti ।
16) ē̠ti̠ cha̠tura̍ ścha̠tura̍ ētyēti cha̠tura̍ḥ ।
17) cha̠turō 'grē 'grē̍ cha̠tura̍ ścha̠turō 'grē̎ ।
18) agrē̠ stanā̠-nthstanā̠ nagrē 'grē̠ stanān̍ ।
19) stanā̎n vra̠taṃ vra̠tagg stanā̠-nthstanā̎n vra̠tam ।
20) vra̠ta mupōpa̍ vra̠taṃ vra̠ta mupa̍ ।
21) upai̎tyē̠ tyupōpai̍ti ।
22) ē̠tyathā thai̎tyē̠ tyatha̍ ।
23) atha̠ trīg strī nathātha̠ trīn ।
24) trī nathātha̠ trīg strī natha̍ ।
25) atha̠ dvau dvā vathātha̠ dvau ।
26) dvā vathātha̠ dvau dvā vatha̍ ।
27) athaika̠ mēka̠ mathāthaika̎m ।
28) ēka̍ mē̠ta dē̠ta dēka̠ mēka̍ mē̠tat ।
29) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
30) vai su̍jagha̠nagṃ su̍jagha̠naṃ vai vai su̍jagha̠nam ।
31) su̠ja̠gha̠na-nnāma̠ nāma̍ sujagha̠nagṃ su̍jagha̠na-nnāma̍ ।
31) su̠ja̠gha̠namiti̍ su - ja̠gha̠nam ।
32) nāma̍ vra̠taṃ vra̠ta-nnāma̠ nāma̍ vra̠tam ।
33) vra̠ta-nta̍pa̠sya̍-ntapa̠sya̍ṃ vra̠taṃ vra̠ta-nta̍pa̠sya̎m ।
34) ta̠pa̠syagṃ̍ suva̠rgyagṃ̍ suva̠rgya̍-ntapa̠sya̍-ntapa̠syagṃ̍ suva̠rgya̎m ।
35) su̠va̠rgya̍ mathō̠ athō̍ suva̠rgyagṃ̍ suva̠rgya̍ mathō̎ ।
35) su̠va̠rgya̍miti̍ suvaḥ - gya̎m ।
36) athō̠ pra prāthō̠ athō̠ pra ।
36) athō̠ ityathō̎ ।
37) praivaiva pra praiva ।
38) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
39) jā̠ya̠tē̠ pra̠jayā̎ pra̠jayā̍ jāyatē jāyatē pra̠jayā̎ ।
40) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
40) pra̠jayēti̍ pra - jayā̎ ।
41) pa̠śubhi̍-ryavā̠gū-rya̍vā̠gūḥ pa̠śubhi̍ḥ pa̠śubhi̍-ryavā̠gūḥ ।
41) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
42) ya̠vā̠gū rā̍ja̠nya̍sya rāja̠nya̍sya yavā̠gū-rya̍vā̠gū rā̍ja̠nya̍sya ।
43) rā̠ja̠nya̍sya vra̠taṃ vra̠tagṃ rā̍ja̠nya̍sya rāja̠nya̍sya vra̠tam ।
44) vra̠ta-ṅkrū̠rā krū̠rā vra̠taṃ vra̠ta-ṅkrū̠rā ।
45) krū̠rēvē̍va krū̠rā krū̠rēva̍ ।
46) i̠va̠ vai vā i̍vēva̠ vai ।
47) vai ya̍vā̠gū-rya̍vā̠gū-rvai vai ya̍vā̠gūḥ ।
48) ya̠vā̠gūḥ krū̠raḥ krū̠rō ya̍vā̠gū-rya̍vā̠gūḥ krū̠raḥ ।
49) krū̠ra i̍vēva krū̠raḥ krū̠ra i̍va ।
50) i̠va̠ rā̠ja̠nyō̍ rāja̠nya̍ ivēva rāja̠nya̍ḥ ।
॥ 26 ॥ (50/57)
1) rā̠ja̠nyō̍ vajra̍sya̠ vajra̍sya rāja̠nyō̍ rāja̠nyō̍ vajra̍sya ।
2) vajra̍sya rū̠pagṃ rū̠paṃ vajra̍sya̠ vajra̍sya rū̠pam ।
3) rū̠pagṃ samṛ̍ddhyai̠ samṛ̍ddhyai rū̠pagṃ rū̠pagṃ samṛ̍ddhyai ।
4) samṛ̍ddhyā ā̠mikṣā̠ ''mikṣā̠ samṛ̍ddhyai̠ samṛ̍ddhyā ā̠mikṣā̎ ।
4) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
5) ā̠mikṣā̠ vaiśya̍sya̠ vaiśya̍syā̠ mikṣā̠ ''mikṣā̠ vaiśya̍sya ।
6) vaiśya̍sya pākaya̠jñasya̍ pākaya̠jñasya̠ vaiśya̍sya̠ vaiśya̍sya pākaya̠jñasya̍ ।
7) pā̠ka̠ya̠jñasya̍ rū̠pagṃ rū̠pa-mpā̍kaya̠jñasya̍ pākaya̠jñasya̍ rū̠pam ।
7) pā̠ka̠ya̠jñasyēti̍ pāka - ya̠jñasya̍ ।
8) rū̠pa-mpuṣṭyai̠ puṣṭyai̍ rū̠pagṃ rū̠pa-mpuṣṭyai̎ ।
9) puṣṭyai̠ paya̠ḥ paya̠ḥ puṣṭyai̠ puṣṭyai̠ paya̍ḥ ।
10) payō̎ brāhma̠ṇasya̍ brāhma̠ṇasya̠ paya̠ḥ payō̎ brāhma̠ṇasya̍ ।
11) brā̠hma̠ṇasya̠ tēja̠ stējō̎ brāhma̠ṇasya̍ brāhma̠ṇasya̠ tēja̍ḥ ।
12) tējō̠ vai vai tēja̠ stējō̠ vai ।
13) vai brā̎hma̠ṇō brā̎hma̠ṇō vai vai brā̎hma̠ṇaḥ ।
14) brā̠hma̠ṇa stēja̠ stējō̎ brāhma̠ṇō brā̎hma̠ṇa stēja̍ḥ ।
15) tēja̠ḥ paya̠ḥ paya̠ stēja̠ stēja̠ḥ paya̍ḥ ।
16) paya̠ stēja̍sā̠ tēja̍sā̠ paya̠ḥ paya̠ stēja̍sā ।
17) tēja̍sai̠vaiva tēja̍sā̠ tēja̍sai̠va ।
18) ē̠va tēja̠ stēja̍ ē̠vaiva tēja̍ḥ ।
19) tēja̠ḥ paya̠ḥ paya̠ stēja̠ stēja̠ḥ paya̍ḥ ।
20) paya̍ ā̠tma-nnā̠tma-npaya̠ḥ paya̍ ā̠tmann ।
21) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
22) dha̠ttē 'thō̠ athō̍ dhattē dha̠ttē 'thō̎ ।
23) athō̠ paya̍sā̠ paya̠sā 'thō̠ athō̠ paya̍sā ।
23) athō̠ ityathō̎ ।
24) paya̍sā̠ vai vai paya̍sā̠ paya̍sā̠ vai ।
25) vai garbhā̠ garbhā̠ vai vai garbhā̎ḥ ।
26) garbhā̍ vardhantē vardhantē̠ garbhā̠ garbhā̍ vardhantē ।
27) va̠rdha̠ntē̠ garbhō̠ garbhō̍ vardhantē vardhantē̠ garbha̍ḥ ।
28) garbha̍ ivēva̠ garbhō̠ garbha̍ iva ।
29) i̠va̠ khalu̠ khalvi̍vēva̠ khalu̍ ।
30) khalu̠ vai vai khalu̠ khalu̠ vai ।
31) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
32) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
33) ya-ddī̎kṣi̠tō dī̎kṣi̠tō ya-dya-ddī̎kṣi̠taḥ ।
34) dī̠kṣi̠tō ya-dya-ddī̎kṣi̠tō dī̎kṣi̠tō yat ।
35) yada̍syāsya̠ ya-dyada̍sya ।
36) a̠sya̠ paya̠ḥ payō̎ 'syāsya̠ paya̍ḥ ।
37) payō̎ vra̠taṃ vra̠ta-mpaya̠ḥ payō̎ vra̠tam ।
38) vra̠ta-mbhava̍ti̠ bhava̍ti vra̠taṃ vra̠ta-mbhava̍ti ।
39) bhava̍ tyā̠tmāna̍ mā̠tmāna̠-mbhava̍ti̠ bhava̍ tyā̠tmāna̎m ।
40) ā̠tmāna̍ mē̠vaivātmāna̍ mā̠tmāna̍ mē̠va ।
41) ē̠va ta-ttadē̠vaiva tat ।
42) ta-dva̍rdhayati vardhayati̠ ta-tta-dva̍rdhayati ।
43) va̠rdha̠ya̠ti̠ trivra̍ta̠ strivra̍tō vardhayati vardhayati̠ trivra̍taḥ ।
44) trivra̍tō̠ vai vai trivra̍ta̠ strivra̍tō̠ vai ।
44) trivra̍ta̠ iti̠ tri - vra̠ta̠ḥ ।
45) vai manu̠-rmanu̠-rvai vai manu̍ḥ ।
46) manu̍ rāsī dāsī̠-nmanu̠-rmanu̍ rāsīt ।
47) ā̠sī̠-ddvivra̍tā̠ dvivra̍tā āsī dāsī̠-ddvivra̍tāḥ ।
48) dvivra̍tā̠ asu̍rā̠ asu̍rā̠ dvivra̍tā̠ dvivra̍tā̠ asu̍rāḥ ।
48) dvivra̍tā̠ iti̠ dvi - vra̠tā̠ḥ ।
49) asu̍rā̠ ēka̍vratā̠ ēka̍vratā̠ asu̍rā̠ asu̍rā̠ ēka̍vratāḥ ।
50) ēka̍vratā dē̠vā dē̠vā ēka̍vratā̠ ēka̍vratā dē̠vāḥ ।
50) ēka̍vratā̠ ityēka̍ - vra̠tā̠ḥ ।
॥ 27 ॥ (50/56)
1) dē̠vāḥ prā̠taḥ prā̠ta-rdē̠vā dē̠vāḥ prā̠taḥ ।
2) prā̠ta-rma̠ddhyandi̍nē ma̠ddhyandi̍nē prā̠taḥ prā̠ta-rma̠ddhyandi̍nē ।
3) ma̠ddhyandi̍nē sā̠yagṃ sā̠ya-mma̠ddhyandi̍nē ma̠ddhyandi̍nē sā̠yam ।
4) sā̠ya-nta-tta-thsā̠yagṃ sā̠ya-ntat ।
5) ta-nmanō̠-rmanō̠ sta-tta-nmanō̎ḥ ।
6) manō̎-rvra̠taṃ vra̠ta-mmanō̠-rmanō̎-rvra̠tam ।
7) vra̠ta mā̍sī dāsī-dvra̠taṃ vra̠ta mā̍sīt ।
8) ā̠sī̠-tpā̠ka̠ya̠jñasya̍ pākaya̠jñasyā̍sī dāsī-tpākaya̠jñasya̍ ।
9) pā̠ka̠ya̠jñasya̍ rū̠pagṃ rū̠pa-mpā̍kaya̠jñasya̍ pākaya̠jñasya̍ rū̠pam ।
9) pā̠ka̠ya̠jñasyēti̍ pāka - ya̠jñasya̍ ।
10) rū̠pa-mpuṣṭyai̠ puṣṭyai̍ rū̠pagṃ rū̠pa-mpuṣṭyai̎ ।
11) puṣṭyai̎ prā̠taḥ prā̠taḥ puṣṭyai̠ puṣṭyai̎ prā̠taḥ ।
12) prā̠taścha̍ cha prā̠taḥ prā̠taścha̍ ।
13) cha̠ sā̠yagṃ sā̠ya-ñcha̍ cha sā̠yam ।
14) sā̠ya-ñcha̍ cha sā̠yagṃ sā̠ya-ñcha̍ ।
15) chāsu̍rāṇā̠ masu̍rāṇā-ñcha̠ chāsu̍rāṇām ।
16) asu̍rāṇā-nnirma̠ddhya-nni̍rma̠ddhya masu̍rāṇā̠ masu̍rāṇā-nnirma̠ddhyam ।
17) ni̠rma̠ddhya-ṅkṣu̠dhaḥ, kṣu̠dhō ni̍rma̠ddhya-nni̍rma̠ddhya-ṅkṣu̠dhaḥ ।
17) ni̠rma̠ddhyamiti̍ niḥ - ma̠ddhyam ।
18) kṣu̠dhō rū̠pagṃ rū̠pa-ṅkṣu̠dhaḥ, kṣu̠dhō rū̠pam ।
19) rū̠pa-ntata̠ statō̍ rū̠pagṃ rū̠pa-ntata̍ḥ ।
20) tata̠stē tē tata̠ stata̠ stē ।
21) tē parā̠ parā̠ tē tē parā̎ ।
22) parā̍ 'bhava-nnabhava̠-nparā̠ parā̍ 'bhavann ।
23) a̠bha̠va̠-nma̠ddhyandi̍nē ma̠ddhyandi̍nē 'bhava-nnabhava-nma̠ddhyandi̍nē ।
24) ma̠ddhyandi̍nē maddhyarā̠trē ma̍ddhyarā̠trē ma̠ddhyandi̍nē ma̠ddhyandi̍nē maddhyarā̠trē ।
25) ma̠ddhya̠rā̠trē dē̠vānā̎-ndē̠vānā̎-mmaddhyarā̠trē ma̍ddhyarā̠trē dē̠vānā̎m ।
25) ma̠ddhya̠rā̠tra iti̍ maddhya - rā̠trē ।
26) dē̠vānā̠-ntata̠ statō̍ dē̠vānā̎-ndē̠vānā̠-ntata̍ḥ ।
27) tata̠ stē tē tata̠ stata̠ stē ।
28) tē̍ 'bhava-nnabhava̠-ntē tē̍ 'bhavann ।
29) a̠bha̠va̠-nthsu̠va̠rgagṃ su̍va̠rga ma̍bhava-nnabhava-nthsuva̠rgam ।
30) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
30) su̠va̠rgamiti̍ suvaḥ - gam ।
31) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
32) ā̠ya̠n̠. ya-dyadā̍ya-nnāya̠n̠. yat ।
33) yada̍syāsya̠ ya-dyada̍sya ।
34) a̠sya̠ ma̠ddhyandi̍nē ma̠ddhyandi̍nē 'syāsya ma̠ddhyandi̍nē ।
35) ma̠ddhyandi̍nē maddhyarā̠trē ma̍ddhyarā̠trē ma̠ddhyandi̍nē ma̠ddhyandi̍nē maddhyarā̠trē ।
36) ma̠ddhya̠rā̠trē vra̠taṃ vra̠ta-mma̍ddhyarā̠trē ma̍ddhyarā̠trē vra̠tam ।
36) ma̠ddhya̠rā̠tra iti̍ maddhya - rā̠trē ।
37) vra̠ta-mbhava̍ti̠ bhava̍ti vra̠taṃ vra̠ta-mbhava̍ti ।
38) bhava̍ti maddhya̠tō ma̍ddhya̠tō bhava̍ti̠ bhava̍ti maddhya̠taḥ ।
39) ma̠ddhya̠tō vai vai ma̍ddhya̠tō ma̍ddhya̠tō vai ।
40) vā annē̠nā nnē̍na̠ vai vā annē̍na ।
41) annē̍na bhuñjatē bhuñja̠tē 'nnē̠nā nnē̍na bhuñjatē ।
42) bhu̠ñja̠tē̠ ma̠ddhya̠tō ma̍ddhya̠tō bhu̍ñjatē bhuñjatē maddhya̠taḥ ।
43) ma̠ddhya̠ta ē̠vaiva ma̍ddhya̠tō ma̍ddhya̠ta ē̠va ।
44) ē̠va ta-ttadē̠vaiva tat ।
45) tadūrja̠ mūrja̠-nta-ttadūrja̎m ।
46) ūrja̍-ndhattē dhatta̠ ūrja̠ mūrja̍-ndhattē ।
47) dha̠ttē̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai dhattē dhattē̠ bhrātṛ̍vyābhibhūtyai ।
48) bhrātṛ̍vyābhibhūtyai̠ bhava̍ti̠ bhava̍ti̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai̠ bhava̍ti ।
48) bhrātṛ̍vyābhibhūtyā̠ iti̠ bhrātṛ̍vya - a̠bhi̠bhū̠tyai̠ ।
49) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
50) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
॥ 28 ॥ (50/56)
1) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
2) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
3) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
4) bha̠va̠ti̠ garbhō̠ garbhō̍ bhavati bhavati̠ garbha̍ḥ ।
5) garbhō̠ vai vai garbhō̠ garbhō̠ vai ।
6) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
7) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
8) ya-ddī̎kṣi̠tō dī̎kṣi̠tō ya-dya-ddī̎kṣi̠taḥ ।
9) dī̠kṣi̠tō yōni̠-ryōni̍-rdīkṣi̠tō dī̎kṣi̠tō yōni̍ḥ ।
10) yōni̍-rdīkṣitavimi̠ta-ndī̎kṣitavimi̠taṃ yōni̠-ryōni̍-rdīkṣitavimi̠tam ।
11) dī̠kṣi̠ta̠vi̠mi̠taṃ ya-dya-ddī̎kṣitavimi̠ta-ndī̎kṣitavimi̠taṃ yat ।
11) dī̠kṣi̠ta̠vi̠mi̠tamiti̍ dīkṣita - vi̠mi̠tam ।
12) ya-ddī̎kṣi̠tō dī̎kṣi̠tō ya-dya-ddī̎kṣi̠taḥ ।
13) dī̠kṣi̠tō dī̎kṣitavimi̠tā-ddī̎kṣitavimi̠tā-ddī̎kṣi̠tō dī̎kṣi̠tō dī̎kṣitavimi̠tāt ।
14) dī̠kṣi̠ta̠vi̠mi̠tā-tpra̠vasē̎-tpra̠vasē̎-ddīkṣitavimi̠tā-ddī̎kṣitavimi̠tā-tpra̠vasē̎t ।
14) dī̠kṣi̠ta̠vi̠mi̠tāditi̍ dīkṣita - vi̠mi̠tāt ।
15) pra̠vasē̠-dyathā̠ yathā̎ pra̠vasē̎-tpra̠vasē̠-dyathā̎ ।
15) pra̠vasē̠diti̍ pra - vasē̎t ।
16) yathā̠ yōnē̠-ryōnē̠-ryathā̠ yathā̠ yōnē̎ḥ ।
17) yōnē̠-rgarbhō̠ garbhō̠ yōnē̠-ryōnē̠-rgarbha̍ḥ ।
18) garbha̠-sskanda̍ti̠ skanda̍ti̠ garbhō̠ garbha̠-sskanda̍ti ।
19) skanda̍ti tā̠dṛ-ktā̠dṛ-khskanda̍ti̠ skanda̍ti tā̠dṛk ।
20) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
21) ē̠va ta-ttadē̠vaiva tat ।
22) ta-nna na ta-tta-nna ।
23) na pra̍vasta̠vya̍-mpravasta̠vya̍-nna na pra̍vasta̠vya̎m ।
24) pra̠va̠sta̠vya̍ mā̠tmana̍ ā̠tmana̍ḥ pravasta̠vya̍-mpravasta̠vya̍ mā̠tmana̍ḥ ।
24) pra̠va̠sta̠vya̍miti̍ pra - va̠sta̠vya̎m ।
25) ā̠tmanō̍ gōpī̠thāya̍ gōpī̠thāyā̠ tmana̍ ā̠tmanō̍ gōpī̠thāya̍ ।
26) gō̠pī̠thā yai̠ṣa ē̠ṣa gō̍pī̠thāya̍ gōpī̠thā yai̠ṣaḥ ।
27) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
28) vai vyā̠ghrō vyā̠ghrō vai vai vyā̠ghraḥ ।
29) vyā̠ghraḥ ku̍lagō̠paḥ ku̍lagō̠pō vyā̠ghrō vyā̠ghraḥ ku̍lagō̠paḥ ।
30) ku̠la̠gō̠pō ya-dya-tku̍lagō̠paḥ ku̍lagō̠pō yat ।
30) ku̠la̠gō̠pa iti̍ kula - gō̠paḥ ।
31) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
32) a̠gni stasmā̠-ttasmā̍ da̠gni ra̠gni stasmā̎t ।
33) tasmā̠-dya-dya-ttasmā̠-ttasmā̠-dyat ।
34) ya-ddī̎kṣi̠tō dī̎kṣi̠tō ya-dya-ddī̎kṣi̠taḥ ।
35) dī̠kṣi̠taḥ pra̠vasē̎-tpra̠vasē̎-ddīkṣi̠tō dī̎kṣi̠taḥ pra̠vasē̎t ।
36) pra̠vasē̠-thsa sa pra̠vasē̎-tpra̠vasē̠-thsaḥ ।
36) pra̠vasē̠diti̍ pra - vasē̎t ।
37) sa ē̍na mēna̠gṃ̠ sa sa ē̍nam ।
38) ē̠na̠ mī̠śva̠ra ī̎śva̠ra ē̍na mēna mīśva̠raḥ ।
39) ī̠śva̠rō̍ 'nū̠tthāyā̍ nū̠tthā yē̎śva̠ra ī̎śva̠rō̍ 'nū̠tthāya̍ ।
40) a̠nū̠tthāya̠ hantō̠r̠ hantō̍ ranū̠tthāyā̍ nū̠tthāya̠ hantō̎ḥ ।
40) a̠nū̠tthāyētya̍nu - u̠tthāya̍ ।
41) hantō̠-rna na hantō̠r̠ hantō̠-rna ।
42) na pra̍vasta̠vya̍-mpravasta̠vya̍-nna na pra̍vasta̠vya̎m ।
43) pra̠va̠sta̠vya̍ mā̠tmana̍ ā̠tmana̍ḥ pravasta̠vya̍-mpravasta̠vya̍ mā̠tmana̍ḥ ।
43) pra̠va̠sta̠vya̍miti̍ pra - va̠sta̠vya̎m ।
44) ā̠tmanō̠ guptyai̠ guptyā̍ ā̠tmana̍ ā̠tmanō̠ guptyai̎ ।
45) guptyai̍ dakṣiṇa̠tō da̍kṣiṇa̠tō guptyai̠ guptyai̍ dakṣiṇa̠taḥ ।
46) da̠kṣi̠ṇa̠ta-śśa̍yē śayē dakṣiṇa̠tō da̍kṣiṇa̠ta-śśa̍yē ।
47) śa̠ya̠ ē̠ta dē̠ta chCha̍yē śaya ē̠tat ।
48) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
49) vai yaja̍mānasya̠ yaja̍mānasya̠ vai vai yaja̍mānasya ।
50) yaja̍mānasyā̠ yata̍na mā̠yata̍na̠ṃ yaja̍mānasya̠ yaja̍mānasyā̠ yata̍nam ।
51) ā̠yata̍na̠gg̠ svē sva ā̠yata̍na mā̠yata̍na̠gg̠ svē ।
51) ā̠yata̍na̠mityā̎ - yata̍nam ।
52) sva ē̠vaiva svē sva ē̠va ।
53) ē̠vāyata̍na ā̠yata̍na ē̠vaivāyata̍nē ।
54) ā̠yata̍nē śayē śaya ā̠yata̍na ā̠yata̍nē śayē ।
54) ā̠yata̍na̠ ityā̎ - yata̍nē ।
55) śa̠yē̠ 'gni ma̠gnigṃ śa̍yē śayē̠ 'gnim ।
56) a̠gni ma̍bhyā̠vṛtyā̎ bhyā̠vṛtyā̠gni ma̠gni ma̍bhyā̠vṛtya̍ ।
57) a̠bhyā̠vṛtya̍ śayē śayē 'bhyā̠vṛtyā̎ bhyā̠vṛtya̍ śayē ।
57) a̠bhyā̠vṛtyētya̍bhi - ā̠vṛtya̍ ।
58) śa̠yē̠ dē̠vatā̍ dē̠vatā̎-śśayē śayē dē̠vatā̎ḥ ।
59) dē̠vatā̍ ē̠vaiva dē̠vatā̍ dē̠vatā̍ ē̠va ।
60) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
61) ya̠jña ma̍bhyā̠vṛtyā̎ bhyā̠vṛtya̍ ya̠jñaṃ ya̠jña ma̍bhyā̠vṛtya̍ ।
62) a̠bhyā̠vṛtya̍ śayē śayē 'bhyā̠vṛtyā̎ bhyā̠vṛtya̍ śayē ।
62) a̠bhyā̠vṛtyētya̍bhi - ā̠vṛtya̍ ।
63) śa̠ya̠ iti̍ śayē ।
॥ 29 ॥ (63/75)
॥ a. 5 ॥
1) pu̠rōha̍viṣi dēva̠yaja̍nē dēva̠yaja̍nē pu̠rōha̍viṣi pu̠rōha̍viṣi dēva̠yaja̍nē ।
1) pu̠rōha̍vi̠ṣīti̍ pu̠raḥ - ha̠vi̠ṣi̠ ।
2) dē̠va̠yaja̍nē yājayē-dyājayē-ddēva̠yaja̍nē dēva̠yaja̍nē yājayēt ।
2) dē̠va̠yaja̍na̠ iti̍ dēva - yaja̍nē ।
3) yā̠ja̠yē̠-dyaṃ yaṃ yā̍jayē-dyājayē̠-dyam ।
4) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
5) kā̠mayē̠tōpōpa̍ kā̠mayē̍ta kā̠mayē̠tōpa̍ ।
6) upai̍na mēna̠ mupōpai̍nam ।
7) ē̠na̠ mutta̍ra̠ utta̍ra ēna mēna̠ mutta̍raḥ ।
8) utta̍rō ya̠jñō ya̠jña utta̍ra̠ utta̍rō ya̠jñaḥ ।
8) utta̍ra̠ ityut - ta̠ra̠ḥ ।
9) ya̠jñō na̍mē-nnamē-dya̠jñō ya̠jñō na̍mēt ।
10) na̠mē̠ da̠bhya̍bhi na̍mē-nnamē da̠bhi ।
11) a̠bhi su̍va̠rgagṃ su̍va̠rga ma̠bhya̍bhi su̍va̠rgam ।
12) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
12) su̠va̠rgamiti̍ suvaḥ - gam ।
13) lō̠ka-ñja̍yēj jayē llō̠kam ँlō̠ka-ñja̍yēt ।
14) ja̠yē̠ ditīti̍ jayēj jayē̠ diti̍ ।
15) ityē̠ta dē̠ta ditītyē̠tat ।
16) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
17) vai pu̠rōha̍viḥ pu̠rōha̍vi̠-rvai vai pu̠rōha̍viḥ ।
18) pu̠rōha̍vi-rdēva̠yaja̍na-ndēva̠yaja̍na-mpu̠rōha̍viḥ pu̠rōha̍vi-rdēva̠yaja̍nam ।
18) pu̠rōha̍vi̠riti̍ pu̠raḥ - ha̠vi̠ḥ ।
19) dē̠va̠yaja̍na̠ṃ yasya̠ yasya̍ dēva̠yaja̍na-ndēva̠yaja̍na̠ṃ yasya̍ ।
19) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
20) yasya̠ hōtā̠ hōtā̠ yasya̠ yasya̠ hōtā̎ ।
21) hōtā̎ prātaranuvā̠ka-mprā̍taranuvā̠kagṃ hōtā̠ hōtā̎ prātaranuvā̠kam ।
22) prā̠ta̠ra̠nu̠vā̠ka ma̍nubru̠va-nna̍nubru̠va-nprā̍taranuvā̠ka-mprā̍taranuvā̠ka ma̍nubru̠vann ।
22) prā̠ta̠ra̠nu̠vā̠kamiti̍ prātaḥ - a̠nu̠vā̠kam ।
23) a̠nu̠bru̠va-nna̠gni ma̠gni ma̍nubru̠va-nna̍nubru̠va-nna̠gnim ।
23) a̠nu̠bru̠vannitya̍nu - bru̠vann ।
24) a̠gni ma̠pō̎(1̠) 'pō̎ 'gni ma̠gni ma̠paḥ ।
25) a̠pa ā̍di̠tya mā̍di̠tya ma̠pō̍ 'pa ā̍di̠tyam ।
26) ā̠di̠tya ma̠bhyā̎(1̠)bhyā̍di̠tya mā̍di̠tya ma̠bhi ।
27) a̠bhi vi̠paśya̍ti vi̠paśya̍ tya̠bhya̍bhi vi̠paśya̍ti ।
28) vi̠paśya̠ tyupōpa̍ vi̠paśya̍ti vi̠paśya̠ tyupa̍ ।
28) vi̠paśya̠tīti̍ vi - paśya̍ti ।
29) upai̍na mēna̠ mupōpai̍nam ।
30) ē̠na̠ mutta̍ra̠ utta̍ra ēna mēna̠ mutta̍raḥ ।
31) utta̍rō ya̠jñō ya̠jña utta̍ra̠ utta̍rō ya̠jñaḥ ।
31) utta̍ra̠ ityut - ta̠ra̠ḥ ।
32) ya̠jñō na̍mati namati ya̠jñō ya̠jñō na̍mati ।
33) na̠ma̠ tya̠bhya̍bhi na̍mati nama tya̠bhi ।
34) a̠bhi su̍va̠rgagṃ su̍va̠rga ma̠bhya̍bhi su̍va̠rgam ।
35) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
35) su̠va̠rgamiti̍ suvaḥ - gam ।
36) lō̠ka-ñja̍yati jayati lō̠kam ँlō̠ka-ñja̍yati ।
37) ja̠ya̠ tyā̠pta ā̠ptē ja̍yati jaya tyā̠ptē ।
38) ā̠ptē dē̍va̠yaja̍nē dēva̠yaja̍na ā̠pta ā̠ptē dē̍va̠yaja̍nē ।
39) dē̠va̠yaja̍nē yājayē-dyājayē-ddēva̠yaja̍nē dēva̠yaja̍nē yājayēt ।
39) dē̠va̠yaja̍na̠ iti̍ dēva - yaja̍nē ।
40) yā̠ja̠yē̠-dbhrātṛ̍vyavanta̠-mbhrātṛ̍vyavantaṃ yājayē-dyājayē̠-dbhrātṛ̍vyavantam ।
41) bhrātṛ̍vyavanta̠-mpanthā̠-mpanthā̠-mbhrātṛ̍vyavanta̠-mbhrātṛ̍vyavanta̠-mpanthā̎m ।
41) bhrātṛ̍vyavanta̠miti̠ bhrātṛ̍vya - va̠nta̠m ।
42) panthā̎ṃ vā vā̠ panthā̠-mpanthā̎ṃ vā ।
43) vā̠ 'dhi̠spa̠r̠śayē̍ dadhispa̠r̠śayē̎-dvā vā 'dhispa̠r̠śayē̎t ।
44) a̠dhi̠spa̠r̠śayē̎-tka̠rta-ṅka̠rta ma̍dhispa̠r̠śayē̍ dadhispa̠r̠śayē̎-tka̠rtam ।
44) a̠dhi̠spa̠r̠̠śayē̠ditya̍dhi - spa̠r̠śayē̎t ।
45) ka̠rtaṃ vā̍ vā ka̠rta-ṅka̠rtaṃ vā̎ ।
46) vā̠ yāva̠-dyāva̍-dvā vā̠ yāva̍t ।
47) yāva̠-nna na yāva̠-dyāva̠-nna ।
48) nā na̠sē 'na̍sē̠ na nā na̍sē ।
49) ana̍sē̠ yāta̠vai yāta̠vā ana̠sē 'na̍sē̠ yāta̠vai ।
50) yāta̠vai na na yāta̠vai yāta̠vai na ।
॥ 30 ॥ (50/64)
1) na rathā̍ya̠ rathā̍ya̠ na na rathā̍ya ।
2) rathā̍ yai̠ta dē̠ta-drathā̍ya̠ rathā̍ yai̠tat ।
3) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
4) vā ā̠pta mā̠ptaṃ vai vā ā̠ptam ।
5) ā̠pta-ndē̍va̠yaja̍na-ndēva̠yaja̍na mā̠pta mā̠pta-ndē̍va̠yaja̍nam ।
6) dē̠va̠yaja̍na mā̠pnō tyā̠pnōti̍ dēva̠yaja̍na-ndēva̠yaja̍na mā̠pnōti̍ ।
6) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
7) ā̠pnō tyē̠vaivā pnō tyā̠pnō tyē̠va ।
8) ē̠va bhrātṛ̍vya̠-mbhrātṛ̍vya mē̠vaiva bhrātṛ̍vyam ।
9) bhrātṛ̍vya̠nna na bhrātṛ̍vya̠-mbhrātṛ̍vya̠nna ।
10) naina̍ mēna̠nna naina̎m ।
11) ē̠na̠-mbhrātṛ̍vyō̠ bhrātṛ̍vya ēna mēna̠-mbhrātṛ̍vyaḥ ।
12) bhrātṛ̍vya āpnō tyāpnōti̠ bhrātṛ̍vyō̠ bhrātṛ̍vya āpnōti ।
13) ā̠pnō̠ tyēkō̎nnata̠ ēkō̎nnata āpnō tyāpnō̠ tyēkō̎nnatē ।
14) ēkō̎nnatē dēva̠yaja̍nē dēva̠yaja̍na̠ ēkō̎nnata̠ ēkō̎nnatē dēva̠yaja̍nē ।
14) ēkō̎nnata̠ ityēka̍ - u̠nna̠tē̠ ।
15) dē̠va̠yaja̍nē yājayē-dyājayē-ddēva̠yaja̍nē dēva̠yaja̍nē yājayēt ।
15) dē̠va̠yaja̍na̠ iti̍ dēva - yaja̍nē ।
16) yā̠ja̠yē̠-tpa̠śukā̍ma-mpa̠śukā̍maṃ yājayē-dyājayē-tpa̠śukā̍mam ।
17) pa̠śukā̍ma̠ mēkō̎nnatā̠dēkō̎nnatā-tpa̠śukā̍ma-mpa̠śukā̍ma̠ mēkō̎nnatāt ।
17) pa̠śukā̍ma̠miti̍ pa̠śu - kā̠ma̠m ।
18) ēkō̎nnatā̠-dvai vā ēkō̎nnatā̠ dēkō̎nnatā̠-dvai ।
18) ēkō̎nnatā̠dityēka̍ - u̠nna̠tā̠t ।
19) vai dē̍va̠yaja̍nā-ddēva̠yaja̍nā̠-dvai vai dē̍va̠yaja̍nāt ।
20) dē̠va̠yaja̍nā̠ daṅgi̍ra̠sō 'ṅgi̍rasō dēva̠yaja̍nā-ddēva̠yaja̍nā̠ daṅgi̍rasaḥ ।
20) dē̠va̠yaja̍nā̠diti̍ dēva - yaja̍nāt ।
21) aṅgi̍rasaḥ pa̠śū-npa̠śū naṅgi̍ra̠sō 'ṅgi̍rasaḥ pa̠śūn ।
22) pa̠śū na̍sṛjantā sṛjanta pa̠śū-npa̠śū na̍sṛjanta ।
23) a̠sṛ̠ja̠ntā̠ nta̠rā 'nta̠rā 'sṛ̍jantā sṛjantā nta̠rā ।
24) a̠nta̠rā sa̍dōhavirdhā̠nē sa̍dōhavirdhā̠nē a̍nta̠rā 'nta̠rā sa̍dōhavirdhā̠nē ।
25) sa̠dō̠ha̠vi̠rdhā̠nē u̍nna̠ta mu̍nna̠tagṃ sa̍dōhavirdhā̠nē sa̍dōhavirdhā̠nē u̍nna̠tam ।
25) sa̠dō̠ha̠vi̠rdhā̠nē iti̍ sadaḥ - ha̠vi̠rdhā̠nē ।
26) u̠nna̠tagg syā̎-thsyā dunna̠ta mu̍nna̠tagg syā̎t ।
26) u̠nna̠tamityu̍t - na̠tam ।
27) syā̠ dē̠ta dē̠ta-thsyā̎-thsyā dē̠tat ।
28) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
29) vā ēkō̎nnata̠ mēkō̎nnata̠ṃ vai vā ēkō̎nnatam ।
30) ēkō̎nnata-ndēva̠yaja̍na-ndēva̠yaja̍na̠ mēkō̎nnata̠ mēkō̎nnata-ndēva̠yaja̍nam ।
30) ēkō̎nnata̠mityēka̍ - u̠nna̠ta̠m ।
31) dē̠va̠yaja̍na-mpaśu̠mā-npa̍śu̠mā-ndē̍va̠yaja̍na-ndēva̠yaja̍na-mpaśu̠mān ।
31) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
32) pa̠śu̠mā nē̠vaiva pa̍śu̠mā-npa̍śu̠mā nē̠va ।
32) pa̠śu̠māniti̍ paśu - mān ।
33) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
34) bha̠va̠ti̠ tryu̍nnatē̠ tryu̍nnatē bhavati bhavati̠ tryu̍nnatē ।
35) tryu̍nnatē dēva̠yaja̍nē dēva̠yaja̍nē̠ tryu̍nnatē̠ tryu̍nnatē dēva̠yaja̍nē ।
35) tryu̍nnata̠ iti̠ tri - u̠nna̠tē̠ ।
36) dē̠va̠yaja̍nē yājayē-dyājayē-ddēva̠yaja̍nē dēva̠yaja̍nē yājayēt ।
36) dē̠va̠yaja̍na̠ iti̍ dēva - yaja̍nē ।
37) yā̠ja̠yē̠-thsu̠va̠rgakā̍magṃ suva̠rgakā̍maṃ yājayē-dyājayē-thsuva̠rgakā̍mam ।
38) su̠va̠rgakā̍ma̠-ntryu̍nnatā̠-ttryu̍nnatā-thsuva̠rgakā̍magṃ suva̠rgakā̍ma̠-ntryu̍nnatāt ।
38) su̠va̠rgakā̍ma̠miti̍ suva̠rga - kā̠ma̠m ।
39) tryu̍nnatā̠-dvai vai tryu̍nnatā̠-ttryu̍nnatā̠-dvai ।
39) tryu̍nnatā̠diti̠ tri - u̠nna̠tā̠t ।
40) vai dē̍va̠yaja̍nā-ddēva̠yaja̍nā̠-dvai vai dē̍va̠yaja̍nāt ।
41) dē̠va̠yaja̍nā̠ daṅgi̍ra̠sō 'ṅgi̍rasō dēva̠yaja̍nā-ddēva̠yaja̍nā̠ daṅgi̍rasaḥ ।
41) dē̠va̠yaja̍nā̠diti̍ dēva - yaja̍nāt ।
42) aṅgi̍rasa-ssuva̠rgagṃ su̍va̠rga maṅgi̍ra̠sō 'ṅgi̍rasa-ssuva̠rgam ।
43) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
43) su̠va̠rgamiti̍ suvaḥ - gam ।
44) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
45) ā̠ya̠-nna̠nta̠rā 'nta̠rā ''ya̍-nnāya-nnanta̠rā ।
46) a̠nta̠rā ''ha̍va̠nīya̍ māhava̠nīya̍ manta̠rā 'nta̠rā ''ha̍va̠nīya̎m ।
47) ā̠ha̠va̠nīya̍-ñcha chāhava̠nīya̍ māhava̠nīya̍-ñcha ।
47) ā̠ha̠va̠nīya̠mityā̎ - ha̠va̠nīya̎m ।
48) cha̠ ha̠vi̠rdhānagṃ̍ havi̠rdhāna̍-ñcha cha havi̠rdhāna̎m ।
49) ha̠vi̠rdhāna̍-ñcha cha havi̠rdhānagṃ̍ havi̠rdhāna̍-ñcha ।
49) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
50) chō̠nna̠ta mu̍nna̠ta-ñcha̍ chōnna̠tam ।
॥ 31 ॥ (50/69)
1) u̠nna̠tagg syā̎-thsyā dunna̠ta mu̍nna̠tagg syā̎t ।
1) u̠nna̠tamityu̍t - na̠tam ।
2) syā̠ da̠nta̠rā 'nta̠rā syā̎-thsyā danta̠rā ।
3) a̠nta̠rā ha̍vi̠rdhānagṃ̍ havi̠rdhāna̍ manta̠rā 'nta̠rā ha̍vi̠rdhāna̎m ।
4) ha̠vi̠rdhāna̍-ñcha cha havi̠rdhānagṃ̍ havi̠rdhāna̍-ñcha ।
4) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
5) cha̠ sada̠-ssada̍ścha cha̠ sada̍ḥ ।
6) sada̍ścha cha̠ sada̠-ssada̍ścha ।
7) chā̠nta̠rā 'nta̠rā cha̍ chānta̠rā ।
8) a̠nta̠rā sada̠-ssadō̎ 'nta̠rā 'nta̠rā sada̍ḥ ।
9) sada̍ścha cha̠ sada̠-ssada̍ścha ।
10) cha̠ gārha̍patya̠-ṅgārha̍patya-ñcha cha̠ gārha̍patyam ।
11) gārha̍patya-ñcha cha̠ gārha̍patya̠-ṅgārha̍patya-ñcha ।
11) gārha̍patya̠miti̠ gārha̍ - pa̠tya̠m ।
12) chai̠ta dē̠tach cha̍ chai̠tat ।
13) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
14) vai tryu̍nnata̠-ntryu̍nnata̠ṃ vai vai tryu̍nnatam ।
15) tryu̍nnata-ndēva̠yaja̍na-ndēva̠yaja̍na̠-ntryu̍nnata̠-ntryu̍nnata-ndēva̠yaja̍nam ।
15) tryu̍nnata̠miti̠ tri - u̠nna̠ta̠m ।
16) dē̠va̠yaja̍nagṃ suva̠rgagṃ su̍va̠rga-ndē̍va̠yaja̍na-ndēva̠yaja̍nagṃ suva̠rgam ।
16) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
17) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
17) su̠va̠rgamiti̍ suvaḥ - gam ।
18) ē̠va lō̠kam ँlō̠ka mē̠vaiva lō̠kam ।
19) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
20) ē̠ti̠ prati̍ṣṭhitē̠ prati̍ṣṭhita ētyēti̠ prati̍ṣṭhitē ।
21) prati̍ṣṭhitē dēva̠yaja̍nē dēva̠yaja̍nē̠ prati̍ṣṭhitē̠ prati̍ṣṭhitē dēva̠yaja̍nē ।
21) prati̍ṣṭhita̠ iti̠ prati̍ - sthi̠tē̠ ।
22) dē̠va̠yaja̍nē yājayē-dyājayē-ddēva̠yaja̍nē dēva̠yaja̍nē yājayēt ।
22) dē̠va̠yaja̍na̠ iti̍ dēva - yaja̍nē ।
23) yā̠ja̠yē̠-tpra̠ti̠ṣṭhākā̍ma-mprati̠ṣṭhākā̍maṃ yājayē-dyājayē-tprati̠ṣṭhākā̍mam ।
24) pra̠ti̠ṣṭhākā̍ma mē̠ta dē̠ta-tpra̍ti̠ṣṭhākā̍ma-mprati̠ṣṭhākā̍ma mē̠tat ।
24) pra̠ti̠ṣṭhākā̍ma̠miti̍ prati̠ṣṭhā - kā̠ma̠m ।
25) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
26) vai prati̍ṣṭhita̠-mprati̍ṣṭhita̠ṃ vai vai prati̍ṣṭhitam ।
27) prati̍ṣṭhita-ndēva̠yaja̍na-ndēva̠yaja̍na̠-mprati̍ṣṭhita̠-mprati̍ṣṭhita-ndēva̠yaja̍nam ।
27) prati̍ṣṭhita̠miti̠ prati̍ - sthi̠ta̠m ।
28) dē̠va̠yaja̍na̠ṃ ya-dya-ddē̍va̠yaja̍na-ndēva̠yaja̍na̠ṃ yat ।
28) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
29) ya-thsa̠rvata̍-ssa̠rvatō̠ ya-dya-thsa̠rvata̍ḥ ।
30) sa̠rvata̍-ssa̠magṃ sa̠magṃ sa̠rvata̍-ssa̠rvata̍-ssa̠mam ।
31) sa̠ma-mprati̠ prati̍ sa̠magṃ sa̠ma-mprati̍ ।
32) pratyē̠vaiva prati̠ pratyē̠va ।
33) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
34) ti̠ṣṭha̠ti̠ yatra̠ yatra̍ tiṣṭhati tiṣṭhati̠ yatra̍ ।
35) yatrā̠ nyāa̍nyā a̠nyāa̍nyā̠ yatra̠ yatrā̠ nyāa̍nyāḥ ।
36) a̠nyāa̍nyā̠ ōṣa̍dhaya̠ ōṣa̍dhayō̠ 'nyāa̍nyā a̠nyāa̍nyā̠ ōṣa̍dhayaḥ ।
36) a̠nyāa̍nyā̠ itya̠nyāḥ - a̠nyā̠ḥ ।
37) ōṣa̍dhayō̠ vyati̍ṣaktā̠ vyati̍ṣaktā̠ ōṣa̍dhaya̠ ōṣa̍dhayō̠ vyati̍ṣaktāḥ ।
38) vyati̍ṣaktā̠-ssyu-ssyu-rvyati̍ṣaktā̠ vyati̍ṣaktā̠-ssyuḥ ।
38) vyati̍ṣaktā̠ iti̍ vi - ati̍ṣaktāḥ ।
39) syu sta-tta-thsyu-ssyu stat ।
40) ta-dyā̍jayē-dyājayē̠-tta-tta-dyā̍jayēt ।
41) yā̠ja̠yē̠-tpa̠śukā̍ma-mpa̠śukā̍maṃ yājayē-dyājayē-tpa̠śukā̍mam ।
42) pa̠śukā̍ma mē̠ta dē̠ta-tpa̠śukā̍ma-mpa̠śukā̍ma mē̠tat ।
42) pa̠śukā̍ma̠miti̍ pa̠śu - kā̠ma̠m ।
43) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
44) vai pa̍śū̠nā-mpa̍śū̠nāṃ vai vai pa̍śū̠nām ।
45) pa̠śū̠nāgṃ rū̠pagṃ rū̠pa-mpa̍śū̠nā-mpa̍śū̠nāgṃ rū̠pam ।
46) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ ।
47) rū̠pē ṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va ।
48) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
49) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn ।
50) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
॥ 32 ॥ (50/64)
1) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
2) ru̠ndhē̠ pa̠śu̠mā-npa̍śu̠mā-nru̍ndhē rundhē paśu̠mān ।
3) pa̠śu̠mā nē̠vaiva pa̍śu̠mā-npa̍śu̠mā nē̠va ।
3) pa̠śu̠māniti̍ paśu - mān ।
4) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
5) bha̠va̠ti̠ nir-ṛ̍tigṛhītē̠ nir-ṛ̍tigṛhītē bhavati bhavati̠ nir-ṛ̍tigṛhītē ।
6) nir-ṛ̍tigṛhītē dēva̠yaja̍nē dēva̠yaja̍nē̠ nir-ṛ̍tigṛhītē̠ nir-ṛ̍tigṛhītē dēva̠yaja̍nē ।
6) nir-ṛ̍tigṛhīta̠ iti̠ nir-ṛ̍ti - gṛ̠hī̠tē̠ ।
7) dē̠va̠yaja̍nē yājayē-dyājayē-ddēva̠yaja̍nē dēva̠yaja̍nē yājayēt ।
7) dē̠va̠yaja̍na̠ iti̍ dēva - yaja̍nē ।
8) yā̠ja̠yē̠-dyaṃ yaṃ yā̍jayē-dyājayē̠-dyam ।
9) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
10) kā̠mayē̍ta̠ nir-ṛ̍tyā̠ nir-ṛ̍tyā kā̠mayē̍ta kā̠mayē̍ta̠ nir-ṛ̍tyā ।
11) nir-ṛ̍tyā 'syāsya̠ nir-ṛ̍tyā̠ nir-ṛ̍tyā 'sya ।
11) nir-ṛ̠tyēti̠ niḥ - ṛ̠tyā̠ ।
12) a̠sya̠ ya̠jñaṃ ya̠jña ma̍syāsya ya̠jñam ।
13) ya̠jña-ṅgrā̍hayēya-ṅgrāhayēyaṃ ya̠jñaṃ ya̠jña-ṅgrā̍hayēyam ।
14) grā̠ha̠yē̠ya̠ mitīti̍ grāhayēya-ṅgrāhayēya̠ miti̍ ।
15) ityē̠ta dē̠ta ditī tyē̠tat ।
16) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
17) vai nir-ṛ̍tigṛhīta̠-nnir-ṛ̍tigṛhīta̠ṃ vai vai nir-ṛ̍tigṛhītam ।
18) nir-ṛ̍tigṛhīta-ndēva̠yaja̍na-ndēva̠yaja̍na̠-nnir-ṛ̍tigṛhīta̠-nnir-ṛ̍tigṛhīta-ndēva̠yaja̍nam ।
18) nir-ṛ̍tigṛhīta̠miti̠ nir-ṛ̍ti - gṛ̠hī̠ta̠m ।
19) dē̠va̠yaja̍na̠ṃ ya-dya-ddē̍va̠yaja̍na-ndēva̠yaja̍na̠ṃ yat ।
19) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
20) ya-thsa̠dṛśyai̍ sa̠dṛśyai̠ ya-dya-thsa̠dṛśyai̎ ।
21) sa̠dṛśyai̍ sa̠tyā̎-ssa̠tyā̎-ssa̠dṛśyai̍ sa̠dṛśyai̍ sa̠tyā̎ḥ ।
22) sa̠tyā̍ ṛ̠kṣa mṛ̠kṣagṃ sa̠tyā̎-ssa̠tyā̍ ṛ̠kṣam ।
23) ṛ̠kṣa-nnir-ṛ̍tyā̠ nir-ṛ̍tya̠ rkṣa mṛ̠kṣa-nnir-ṛ̍tyā ।
24) nir-ṛ̍ tyai̠vaiva nir-ṛ̍tyā̠ nir-ṛ̍ tyai̠va ।
24) nir-ṛ̠tyēti̠ niḥ - ṛ̠tyā̠ ।
25) ē̠vāsyā̎ syai̠vai vāsya̍ ।
26) a̠sya̠ ya̠jñaṃ ya̠jña ma̍syāsya ya̠jñam ।
27) ya̠jña-ṅgrā̍hayati grāhayati ya̠jñaṃ ya̠jña-ṅgrā̍hayati ।
28) grā̠ha̠ya̠ti̠ vyāvṛ̍ttē̠ vyāvṛ̍ttē grāhayati grāhayati̠ vyāvṛ̍ttē ।
29) vyāvṛ̍ttē dēva̠yaja̍nē dēva̠yaja̍nē̠ vyāvṛ̍ttē̠ vyāvṛ̍ttē dēva̠yaja̍nē ।
29) vyāvṛ̍tta̠ iti̍ vi - āvṛ̍ttē ।
30) dē̠va̠yaja̍nē yājayē-dyājayē-ddēva̠yaja̍nē dēva̠yaja̍nē yājayēt ।
30) dē̠va̠yaja̍na̠ iti̍ dēva - yaja̍nē ।
31) yā̠ja̠yē̠-dvyā̠vṛtkā̍maṃ vyā̠vṛtkā̍maṃ yājayē-dyājayē-dvyā̠vṛtkā̍mam ।
32) vyā̠vṛtkā̍ma̠ṃ yaṃ yaṃ vyā̠vṛtkā̍maṃ vyā̠vṛtkā̍ma̠ṃ yam ।
32) vyā̠vṛtkā̍ma̠miti̍ vyā̠vṛt - kā̠ma̠m ।
33) ya-mpātrē̠ pātrē̠ yaṃ ya-mpātrē̎ ।
34) pātrē̍ vā vā̠ pātrē̠ pātrē̍ vā ।
35) vā̠ talpē̠ talpē̍ vā vā̠ talpē̎ ।
36) talpē̍ vā vā̠ talpē̠ talpē̍ vā ।
37) vā̠ mīmāgṃ̍sēra̠-nmīmāgṃ̍sēran. vā vā̠ mīmāgṃ̍sērann ।
38) mīmāgṃ̍sēra-nprā̠chīna̍-mprā̠chīna̠-mmīmāgṃ̍sēra̠-nmīmāgṃ̍sēra-nprā̠chīna̎m ।
39) prā̠chīna̍ māhava̠nīyā̍ dāhava̠nīyā̎-tprā̠chīna̍-mprā̠chīna̍ māhava̠nīyā̎t ।
40) ā̠ha̠va̠nīyā̎-tprava̠ṇa-mpra̍va̠ṇa mā̍hava̠nīyā̍ dāhava̠nīyā̎-tprava̠ṇam ।
40) ā̠ha̠va̠nīyā̠dityā̎ - ha̠va̠nīyā̎t ।
41) pra̠va̠ṇagg syā̎-thsyā-tprava̠ṇa-mpra̍va̠ṇagg syā̎t ।
41) pra̠va̠ṇamiti̍ pra - va̠nam ।
42) syā̠-tpra̠tī̠chīna̍-mpratī̠chīnagg̍ syā-thsyā-tpratī̠chīna̎m ।
43) pra̠tī̠chīna̠-ṅgārha̍patyā̠-dgārha̍patyā-tpratī̠chīna̍-mpratī̠chīna̠-ṅgārha̍patyāt ।
44) gārha̍patyā dē̠ta dē̠ta-dgārha̍patyā̠-dgārha̍patyā dē̠tat ।
44) gārha̍patyā̠diti̠ gārha̍ - pa̠tyā̠t ।
45) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
46) vai vyāvṛ̍tta̠ṃ vyāvṛ̍tta̠ṃ vai vai vyāvṛ̍ttam ।
47) vyāvṛ̍tta-ndēva̠yaja̍na-ndēva̠yaja̍na̠ṃ vyāvṛ̍tta̠ṃ vyāvṛ̍tta-ndēva̠yaja̍nam ।
47) vyāvṛ̍tta̠miti̍ vi - āvṛ̍ttam ।
48) dē̠va̠yaja̍na̠ṃ vi vi dē̍va̠yaja̍na-ndēva̠yaja̍na̠ṃ vi ।
48) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
49) vi pā̠pmanā̍ pā̠pmanā̠ vi vi pā̠pmanā̎ ।
50) pā̠pmanā̠ bhrātṛ̍vyēṇa̠ bhrātṛ̍vyēṇa pā̠pmanā̍ pā̠pmanā̠ bhrātṛ̍vyēṇa ।
51) bhrātṛ̍vyē̠ṇā bhrātṛ̍vyēṇa̠ bhrātṛ̍vyē̠ṇā ।
52) ā va̍rtatē vartata̠ ā va̍rtatē ।
53) va̠rta̠tē̠ na na va̍rtatē vartatē̠ na ।
54) naina̍ mēna̠nna naina̎m ।
55) ē̠na̠-mpātrē̠ pātra̍ ēna mēna̠-mpātrē̎ ।
56) pātrē̠ na na pātrē̠ pātrē̠ na ।
57) na talpē̠ talpē̠ na na talpē̎ ।
58) talpē̍ mīmāgṃsantē mīmāgṃsantē̠ talpē̠ talpē̍ mīmāgṃsantē ।
59) mī̠mā̠gṃ̠sa̠ntē̠ kā̠ryē̍ kā̠ryē̍ mīmāgṃsantē mīmāgṃsantē kā̠ryē̎ ।
60) kā̠ryē̍ dēva̠yaja̍nē dēva̠yaja̍nē kā̠ryē̍ kā̠ryē̍ dēva̠yaja̍nē ।
61) dē̠va̠yaja̍nē yājayē-dyājayē-ddēva̠yaja̍nē dēva̠yaja̍nē yājayēt ।
61) dē̠va̠yaja̍na̠ iti̍ dēva - yaja̍nē ।
62) yā̠ja̠yē̠-dbhūti̍kāma̠-mbhūti̍kāmaṃ yājayē-dyājayē̠-dbhūti̍kāmam ।
63) bhūti̍kāma-ṅkā̠rya̍ḥ kā̠ryō̍ bhūti̍kāma̠-mbhūti̍kāma-ṅkā̠rya̍ḥ ।
63) bhūti̍kāma̠miti̠ bhūti̍ - kā̠ma̠m ।
64) kā̠ryō̍ vai vai kā̠rya̍ḥ kā̠ryō̍ vai ।
65) vai puru̍ṣa̠ḥ puru̍ṣō̠ vai vai puru̍ṣaḥ ।
66) puru̍ṣō̠ bhava̍ti̠ bhava̍ti̠ puru̍ṣa̠ḥ puru̍ṣō̠ bhava̍ti ।
67) bhava̍ tyē̠vaiva bhava̍ti̠ bhava̍ tyē̠va ।
68) ē̠vētyē̠va ।
॥ 33 ॥ (68/85)
॥ a. 6 ॥
1) tēbhya̍ uttaravē̠di ru̍ttaravē̠di stēbhya̠ stēbhya̍ uttaravē̠diḥ ।
2) u̠tta̠ra̠vē̠di-ssi̠gṃ̠hī-ssi̠gṃ̠hī ru̍ttaravē̠di ru̍ttaravē̠di-ssi̠gṃ̠hīḥ ।
2) u̠tta̠ra̠vē̠dirityu̍ttara - vē̠diḥ ।
3) si̠gṃ̠hī rū̠pagṃ rū̠pagṃ si̠gṃ̠hī-ssi̠gṃ̠hī rū̠pam ।
4) rū̠pa-ṅkṛ̠tvā kṛ̠tvā rū̠pagṃ rū̠pa-ṅkṛ̠tvā ।
5) kṛ̠tvōbhayā̍ nu̠bhayā̎n kṛ̠tvā kṛ̠tvōbhayān̍ ।
6) u̠bhayā̍ nanta̠rā 'nta̠rōbhayā̍ nu̠bhayā̍ nanta̠rā ।
7) a̠nta̠rā 'pa̠kramyā̍ pa̠kramyā̎ nta̠rā 'nta̠rā 'pa̠kramya̍ ।
8) a̠pa̠kramyā̍ tiṣṭha datiṣṭha dapa̠kramyā̍ pa̠kramyā̍ti ṣṭhat ।
8) a̠pa̠kramyētya̍pa - kramya̍ ।
9) a̠ti̠ṣṭha̠-ttē tē̍ 'tiṣṭha datiṣṭha̠-ttē ।
10) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
11) dē̠vā a̍manyantā manyanta dē̠vā dē̠vā a̍manyanta ।
12) a̠ma̠nya̠nta̠ ya̠ta̠rān. ya̍ta̠rā na̍manyantā manyanta yata̠rān ।
13) ya̠ta̠rān. vai vai ya̍ta̠rān. ya̍ta̠rān. vai ।
14) vā i̠ya mi̠yaṃ vai vā i̠yam ।
15) i̠ya mu̍pāva̠rthsya tyu̍pāva̠rthsyatī̠ya mi̠ya mu̍pāva̠rthsyati̍ ।
16) u̠pā̠va̠rthsyati̠ tē ta u̍pāva̠rthsya tyu̍pāva̠rthsyati̠ tē ।
16) u̠pā̠va̠rthsyatītyu̍pa - ā̠va̠rthsyati̍ ।
17) ta i̠da mi̠da-ntē ta i̠dam ।
18) i̠da-mbha̍viṣyanti bhaviṣyantī̠da mi̠da-mbha̍viṣyanti ।
19) bha̠vi̠ṣya̠ntītīti̍ bhaviṣyanti bhaviṣya̠ntīti̍ ।
20) iti̠ tā-ntā mitīti̠ tām ।
21) tā mupōpa̠ tā-ntā mupa̍ ।
22) upā̍ mantrayantā mantraya̠ ntōpōpā̍ mantrayanta ।
23) a̠ma̠ntra̠ya̠nta̠ sā sā 'ma̍ntrayantā mantrayanta̠ sā ।
24) sā 'bra̍vī dabravī̠-thsā sā 'bra̍vīt ।
25) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
26) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
27) vṛ̠ṇai̠ sarvā̠-nthsarvā̎n vṛṇai vṛṇai̠ sarvān̍ ।
28) sarvā̠-nmayā̠ mayā̠ sarvā̠-nthsarvā̠-nmayā̎ ।
29) mayā̠ kāmā̠n kāmā̠-nmayā̠ mayā̠ kāmān̍ ।
30) kāmā̠n̠. vi vi kāmā̠n kāmā̠n̠. vi ।
31) vya̍śñavathā śñavatha̠ vi vya̍śñavatha ।
32) a̠śña̠va̠tha̠ pūrvā̠-mpūrvā̍ maśñavathā śñavatha̠ pūrvā̎m ।
33) pūrvā̠-ntu tu pūrvā̠-mpūrvā̠-ntu ।
34) tu mā̍ mā̠ tu tu mā̎ ।
35) mā̠ 'gnē ra̠gnē-rmā̍ mā̠ 'gnēḥ ।
36) a̠gnē rāhu̍ti̠ rāhu̍ti ra̠gnē ra̠gnē rāhu̍tiḥ ।
37) āhu̍ti raśñavatā aśñavatā̠ āhu̍ti̠ rāhu̍ti raśñavatai ।
37) āhu̍ti̠rityā - hu̠ti̠ḥ ।
38) a̠śña̠va̠tā̠ itī tya̍śñavatā aśñavatā̠ iti̍ ।
39) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
40) tasmā̍ duttaravē̠di mu̍ttaravē̠di-ntasmā̠-ttasmā̍ duttaravē̠dim ।
41) u̠tta̠ra̠vē̠di-mpūrvā̠-mpūrvā̍ muttaravē̠di mu̍ttaravē̠di-mpūrvā̎m ।
41) u̠tta̠ra̠vē̠dimityu̍ttara - vē̠dim ।
42) pūrvā̍ ma̠gnē ra̠gnēḥ pūrvā̠-mpūrvā̍ ma̠gnēḥ ।
43) a̠gnē-rvyāghā̍rayanti̠ vyāghā̍raya ntya̠gnē ra̠gnē-rvyāghā̍rayanti ।
44) vyāghā̍rayanti̠ vārē̍vṛta̠ṃ vārē̍vṛta̠ṃ vyāghā̍rayanti̠ vyāghā̍rayanti̠ vārē̍vṛtam ।
44) vyāghā̍raya̠ntīti̍ vi - āghā̍rayanti ।
45) vārē̍vṛta̠gṃ̠ hi hi vārē̍vṛta̠ṃ vārē̍vṛta̠gṃ̠ hi ।
45) vārē̍vṛta̠miti̠ vārē̎ - vṛ̠ta̠m ।
46) hya̍syā asyai̠ hi hya̍syai ।
47) a̠syai̠ śamya̍yā̠ śamya̍yā 'syā asyai̠ śamya̍yā ।
48) śamya̍yā̠ pari̠ pari̠ śamya̍yā̠ śamya̍yā̠ pari̍ ।
49) pari̍ mimītē mimītē̠ pari̠ pari̍ mimītē ।
50) mi̠mī̠tē̠ mātrā̠ mātrā̍ mimītē mimītē̠ mātrā̎ ।
॥ 34 ॥ (50/57)
1) mātrai̠vaiva mātrā̠ mātrai̠va ।
2) ē̠vāsyā̍ asyā ē̠vaivāsyai̎ ।
3) a̠syai̠ sā sā 'syā̍ asyai̠ sā ।
4) sā 'thō̠ athō̠ sā sā 'thō̎ ।
5) athō̍ yu̠ktēna̍ yu̠ktēnāthō̠ athō̍ yu̠ktēna̍ ।
5) athō̠ ityathō̎ ।
6) yu̠ktē nai̠vaiva yu̠ktēna̍ yu̠ktē nai̠va ।
7) ē̠va yu̠ktaṃ yu̠kta mē̠vaiva yu̠ktam ।
8) yu̠kta mavāva̍ yu̠ktaṃ yu̠kta mava̍ ।
9) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
10) ru̠ndhē̠ vi̠ttāya̍nī vi̠ttāya̍nī rundhē rundhē vi̠ttāya̍nī ।
11) vi̠ttāya̍nī mē mē vi̠ttāya̍nī vi̠ttāya̍nī mē ।
11) vi̠ttāya̠nīti̍ vitta - aya̍nī ।
12) mē̠ 'sya̠si̠ mē̠ mē̠ 'si̠ ।
13) a̠sītī tya̍sya̠sīti̍ ।
14) ityā̍hā̠hē tītyā̍ha ।
15) ā̠ha̠ vi̠ttā vi̠ttā ''hā̍ha vi̠ttā ।
16) vi̠ttā hi hi vi̠ttā vi̠ttā hi ।
17) hyē̍nā nēnā̠n̠. hi hyē̍nān ।
18) ē̠nā̠ nāva̠ dāva̍ dēnā nēnā̠ nāva̍t ।
19) āva̍-tti̠ktāya̍nī ti̠ktāya̠ nyāva̠ dāva̍-tti̠ktāya̍nī ।
20) ti̠ktāya̍nī mē mē ti̠ktāya̍nī ti̠ktāya̍nī mē ।
20) ti̠ktāya̠nīti̍ tikta - aya̍nī ।
21) mē̠ 'sya̠si̠ mē̠ mē̠ 'si̠ ।
22) a̠sītī tya̍sya̠sīti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠ha̠ ti̠ktā-nti̠ktā nā̍hāha ti̠ktān ।
25) ti̠ktān. hi hi ti̠ktā-nti̠ktān. hi ।
26) hyē̍nā nēnā̠n̠. hi hyē̍nān ।
27) ē̠nā̠ nāva̠ dāva̍ dēnā nēnā̠ nāva̍t ।
28) āva̠ dava̍tā̠ dava̍tā̠ dāva̠ dāva̠ dava̍tāt ।
29) ava̍tā-nmā̠ mā 'va̍tā̠ dava̍tā-nmā ।
30) mā̠ nā̠thi̠ta-nnā̍thi̠ta-mmā̍ mā nāthi̠tam ।
31) nā̠thi̠ta mitīti̍ nāthi̠ta-nnā̍thi̠ta miti̍ ।
32) ityā̍hā̠hē tītyā̍ha ।
33) ā̠ha̠ nā̠thi̠tā-nnā̍thi̠tā nā̍hāha nāthi̠tān ।
34) nā̠thi̠tān. hi hi nā̍thi̠tā-nnā̍thi̠tān. hi ।
35) hyē̍nā nēnā̠n̠. hi hyē̍nān ।
36) ē̠nā̠ nāva̠ dāva̍ dēnā nēnā̠ nāva̍t ।
37) āva̠ dava̍tā̠ dava̍tā̠ dāva̠ dāva̠ dava̍tāt ।
38) ava̍tā-nmā̠ mā 'va̍tā̠ dava̍tā-nmā ।
39) mā̠ vya̠thi̠taṃ vya̍thi̠ta-mmā̍ mā vyathi̠tam ।
40) vya̠thi̠ta mitīti̍ vyathi̠taṃ vya̍thi̠ta miti̍ ।
41) ityā̍hā̠hē tītyā̍ha ।
42) ā̠ha̠ vya̠thi̠tān vya̍thi̠tā nā̍hāha vyathi̠tān ।
43) vya̠thi̠tān. hi hi vya̍thi̠tān vya̍thi̠tān. hi ।
44) hyē̍nā nēnā̠n̠. hi hyē̍nān ।
45) ē̠nā̠ nāva̠ dāva̍ dēnā nēnā̠ nāva̍t ।
46) āva̍-dvi̠dē-rvi̠dē rāva̠ dāva̍-dvi̠dēḥ ।
47) vi̠dē ra̠gni ra̠gni-rvi̠dē-rvi̠dē ra̠gniḥ ।
48) a̠gni-rnabhō̠ nabhō̠ 'gni ra̠gni-rnabha̍ḥ ।
49) nabhō̠ nāma̠ nāma̠ nabhō̠ nabhō̠ nāma̍ ।
50) nāmāgnē 'gnē̠ nāma̠ nāmāgnē̎ ।
॥ 35 ॥ (50/53)
1) agnē̍ aṅgirō aṅgi̠rō 'gnē 'gnē̍ aṅgiraḥ ।
2) a̠ṅgi̠ra̠ itī tya̍ṅgirō aṅgira̠ iti̍ ।
3) iti̠ tri stri ritīti̠ triḥ ।
4) trir-ha̍rati harati̠ tri strir-ha̍rati ।
5) ha̠ra̠ti̠ yē yē ha̍rati harati̠ yē ।
6) ya ē̠vaiva yē ya ē̠va ।
7) ē̠vai ṣvē̎(1̠)ṣvē̍ vaivaiṣu ।
8) ē̠ṣu lō̠kēṣu̍ lō̠kē ṣvē̠ṣvē̍ṣu lō̠kēṣu̍ ।
9) lō̠kē ṣva̠gnayō̠ 'gnayō̍ lō̠kēṣu̍ lō̠kē ṣva̠gnaya̍ḥ ।
10) a̠gnaya̠ stāg stā na̠gnayō̠ 'gnaya̠ stān ।
11) tā nē̠vaiva tāg stā nē̠va ।
12) ē̠vāvā vai̠vai vāva̍ ।
13) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
14) ru̠ndhē̠ tū̠ṣṇī-ntū̠ṣṇīgṃ ru̍ndhē rundhē tū̠ṣṇīm ।
15) tū̠ṣṇī-ñcha̍tu̠rtha-ñcha̍tu̠rtha-ntū̠ṣṇī-ntū̠ṣṇī-ñcha̍tu̠rtham ।
16) cha̠tu̠rthagṃ ha̍rati harati chatu̠rtha-ñcha̍tu̠rthagṃ ha̍rati ।
17) ha̠ra̠ tyani̍rukta̠ mani̍ruktagṃ harati hara̠ tyani̍ruktam ।
18) ani̍rukta mē̠vaivā ni̍rukta̠ mani̍rukta mē̠va ।
18) ani̍rukta̠mityani̍ḥ - u̠kta̠m ।
19) ē̠vāvā vai̠vai vāva̍ ।
20) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
21) ru̠ndhē̠ si̠gṃ̠hī-ssi̠gṃ̠hī ru̍ndhē rundhē si̠gṃ̠hīḥ ।
22) si̠gṃ̠hī ra̍syasi si̠gṃ̠hī-ssi̠gṃ̠hī ra̍si ।
23) a̠si̠ ma̠hi̠ṣī-rma̍hi̠ṣī ra̍syasi mahi̠ṣīḥ ।
24) ma̠hi̠ṣī ra̍syasi mahi̠ṣī-rma̍hi̠ṣī ra̍si ।
25) a̠sītī tya̍sya̠sīti̍ ।
26) ityā̍hā̠hē tītyā̍ha ।
27) ā̠ha̠ si̠gṃ̠hī-ssi̠gṃ̠hī rā̍hāha si̠gṃ̠hīḥ ।
28) si̠gṃ̠hīr-hi hi si̠gṃ̠hī-ssi̠gṃ̠hīr-hi ।
29) hyē̍ṣaiṣā hi hyē̍ṣā ।
30) ē̠ṣā rū̠pagṃ rū̠pa mē̠ṣaiṣā rū̠pam ।
31) rū̠pa-ṅkṛ̠tvā kṛ̠tvā rū̠pagṃ rū̠pa-ṅkṛ̠tvā ।
32) kṛ̠tvōbhayā̍ nu̠bhayā̎n kṛ̠tvā kṛ̠tvōbhayān̍ ।
33) u̠bhayā̍ nanta̠rā 'nta̠rōbhayā̍ nu̠bhayā̍ nanta̠rā ।
34) a̠nta̠rā 'pa̠kramyā̍ pa̠kramyā̎ nta̠rā 'nta̠rā 'pa̠kramya̍ ।
35) a̠pa̠kramyā ti̍ṣṭha̠ dati̍ṣṭha dapa̠kramyā̍p a̠kramyā ti̍ṣṭhat ।
35) a̠pa̠kramyētya̍pa - kramya̍ ।
36) ati̍ṣṭha du̠rū̎rva ti̍ṣṭha̠ dati̍ṣṭha du̠ru ।
37) u̠ru pra̍thasva prathasvō̠rū̍ru pra̍thasva ।
38) pra̠tha̠svō̠rū̍ru pra̍thasva prathasvō̠ru ।
39) u̠ru tē̍ ta u̠rū̍ru tē̎ ।
40) tē̠ ya̠jñapa̍ti-rya̠jñapa̍ti stē tē ya̠jñapa̍tiḥ ।
41) ya̠jñapa̍tiḥ prathatā-mprathatāṃ ya̠jñapa̍ti-rya̠jñapa̍tiḥ prathatām ।
41) ya̠jñapa̍ti̠riti̍ ya̠jña - pa̠ti̠ḥ ।
42) pra̠tha̠tā̠ mitīti̍ prathatā-mprathatā̠ miti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠ha̠ yaja̍māna̠ṃ yaja̍māna māhāha̠ yaja̍mānam ।
45) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
46) ē̠va pra̠jayā̎ pra̠ja yai̠vaiva pra̠jayā̎ ।
47) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
47) pra̠jayēti̍ pra - jayā̎ ।
48) pa̠śubhi̍ḥ prathayati prathayati pa̠śubhi̍ḥ pa̠śubhi̍ḥ prathayati ।
48) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
49) pra̠tha̠ya̠ti̠ dhru̠vā dhru̠vā pra̍thayati prathayati dhru̠vā ।
50) dhru̠vā 'sya̍si dhru̠vā dhru̠vā 'si̍ ।
॥ 36 ॥ (50/55)
1) a̠sītī tya̍sya̠sīti̍ ।
2) iti̠ sagṃ sa mitīti̠ sam ।
3) sagṃ ha̍nti hanti̠ sagṃ sagṃ ha̍nti ।
4) ha̠nti̠ dhṛtyai̠ dhṛtyai̍ hanti hanti̠ dhṛtyai̎ ।
5) dhṛtyai̍ dē̠vēbhyō̍ dē̠vēbhyō̠ dhṛtyai̠ dhṛtyai̍ dē̠vēbhya̍ḥ ।
6) dē̠vēbhya̍-śśundhasva śundhasva dē̠vēbhyō̍ dē̠vēbhya̍-śśundhasva ।
7) śu̠ndha̠sva̠ dē̠vēbhyō̍ dē̠vēbhya̍-śśundhasva śundhasva dē̠vēbhya̍ḥ ।
8) dē̠vēbhya̍-śśumbhasva śumbhasva dē̠vēbhyō̍ dē̠vēbhya̍-śśumbhasva ।
9) śu̠mbha̠svē tīti̍ śumbhasva śumbha̠svēti̍ ।
10) ityavāvē tītyava̍ ।
11) ava̍ cha̠ chāvāva̍ cha ।
12) chō̠kṣa tyu̠kṣati̍ cha chō̠kṣati̍ ।
13) u̠kṣati̠ pra prōkṣa tyu̠kṣati̠ pra ।
14) pra cha̍ cha̠ pra pra cha̍ ।
15) cha̠ ki̠ra̠ti̠ ki̠ra̠ti̠ cha̠ cha̠ ki̠ra̠ti̠ ।
16) ki̠ra̠ti̠ śuddhyai̠ śuddhyai̍ kirati kirati̠ śuddhyai̎ ।
17) śuddhyā̍ indraghō̠ṣa i̍ndraghō̠ṣa-śśuddhyai̠ śuddhyā̍ indraghō̠ṣaḥ ।
18) i̠ndra̠ghō̠ṣa stvā̎ tvēndraghō̠ṣa i̍ndraghō̠ṣa stvā̎ ।
18) i̠ndra̠ghō̠ṣa itī̎mdra - ghō̠ṣaḥ ।
19) tvā̠ vasu̍bhi̠-rvasu̍bhi stvā tvā̠ vasu̍bhiḥ ।
20) vasu̍bhiḥ pu̠rastā̎-tpu̠rastā̠-dvasu̍bhi̠-rvasu̍bhiḥ pu̠rastā̎t ।
20) vasu̍bhi̠riti̠ vasu̍ - bhi̠ḥ ।
21) pu̠rastā̎-tpātu pātu pu̠rastā̎-tpu̠rastā̎-tpātu ।
22) pā̠tvitīti̍ pātu pā̠tviti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠ha̠ di̠gbhyō di̠gbhya ā̍hāha di̠gbhyaḥ ।
25) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va ।
25) di̠gbhya iti̍ dik - bhyaḥ ।
26) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
27) ē̠nā̠-mpra prainā̍ mēnā̠-mpra ।
28) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti ।
29) u̠kṣa̠ti̠ dē̠vā-ndē̠vā nu̍kṣa tyukṣati dē̠vān ।
30) dē̠vāgścha̍ cha dē̠vā-ndē̠vāgścha̍ ।
31) chē dich cha̠ chē t ।
32) idu̍ttaravē̠di ru̍ttaravē̠di ridi du̍ttaravē̠diḥ ।
33) u̠tta̠ra̠vē̠di ru̠pāva̍va-rtyu̠pāva̍va-rtyuttaravē̠di ru̍ttaravē̠di ru̠pāva̍varti ।
33) u̠tta̠ra̠vē̠dirityu̍ttara - vē̠diḥ ।
34) u̠pāva̍vartī̠hē hōpāva̍va-rtyu̠pāva̍vartī̠ha ।
34) u̠pāva̍va̠rtītyu̍pa - āva̍varti ।
35) i̠haivaivē hēhaiva ।
36) ē̠va vi vyē̍vaiva vi ।
37) vi ja̍yāmahai jayāmahai̠ vi vi ja̍yāmahai ।
38) ja̠yā̠ma̠hā̠ itīti̍ jayāmahai jayāmahā̠ iti̍ ।
39) ityasu̍rā̠ asu̍rā̠ itī tyasu̍rāḥ ।
40) asu̍rā̠ vajra̠ṃ vajra̠ masu̍rā̠ asu̍rā̠ vajra̎m ।
41) vajra̍ mu̠dya tyō̠dyatya̠ vajra̠ṃ vajra̍ mu̠dyatya̍ ।
42) u̠dyatya̍ dē̠vā-ndē̠vā nu̠dya tyō̠dyatya̍ dē̠vān ।
42) u̠dyatyētyu̍t - yatya̍ ।
43) dē̠vā na̠bhya̍bhi dē̠vā-ndē̠vā na̠bhi ।
44) a̠bhyā̍ yantā yantā̠ bhyā̎(1̠)bhyā̍ yanta ।
45) ā̠ya̠nta̠ tāg stā nā̍yantā yanta̠ tān ।
46) tā ni̍ndraghō̠ṣa i̍ndraghō̠ṣa stāg stā ni̍ndraghō̠ṣaḥ ।
47) i̠ndra̠ghō̠ṣō vasu̍bhi̠-rvasu̍bhi rindraghō̠ṣa i̍ndraghō̠ṣō vasu̍bhiḥ ।
47) i̠ndra̠ghō̠ṣa itī̎mdra - ghō̠ṣaḥ ।
48) vasu̍bhiḥ pu̠rastā̎-tpu̠rastā̠-dvasu̍bhi̠-rvasu̍bhiḥ pu̠rastā̎t ।
48) vasu̍bhi̠riti̠ vasu̍ - bhi̠ḥ ।
49) pu̠rastā̠ dapāpa̍ pu̠rastā̎-tpu̠rastā̠ dapa̍ ।
50) apā̍ nudatā nuda̠tā pāpā̍ nudata ।
॥ 37 ॥ (50/58)
1) a̠nu̠da̠ta̠ manō̍javā̠ manō̍javā anudatā nudata̠ manō̍javāḥ ।
2) manō̍javāḥ pi̠tṛbhi̍ḥ pi̠tṛbhi̠-rmanō̍javā̠ manō̍javāḥ pi̠tṛbhi̍ḥ ।
2) manō̍javā̠ iti̠ mana̍ḥ - ja̠vā̠ḥ ।
3) pi̠tṛbhi̍-rdakṣiṇa̠tō da̍kṣiṇa̠taḥ pi̠tṛbhi̍ḥ pi̠tṛbhi̍-rdakṣiṇa̠taḥ ।
3) pi̠tṛbhi̠riti̍ pi̠tṛ - bhi̠ḥ ।
4) da̠kṣi̠ṇa̠taḥ prachē̍tā̠ḥ prachē̍tā dakṣiṇa̠tō da̍kṣiṇa̠taḥ prachē̍tāḥ ।
5) prachē̍tā ru̠drai ru̠draiḥ prachē̍tā̠ḥ prachē̍tā ru̠draiḥ ।
5) prachē̍tā̠ iti̠ pra - chē̠tā̠ḥ ।
6) ru̠draiḥ pa̠śchā-tpa̠śchā-dru̠drai ru̠draiḥ pa̠śchāt ।
7) pa̠śchā-dvi̠śvaka̍rmā vi̠śvaka̍rmā pa̠śchā-tpa̠śchā-dvi̠śvaka̍rmā ।
8) vi̠śvaka̍rmā ''di̠tyai rā̍di̠tyai-rvi̠śvaka̍rmā vi̠śvaka̍rmā ''di̠tyaiḥ ।
8) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
9) ā̠di̠tyai ru̍ttara̠ta u̍ttara̠ta ā̍di̠tyai rā̍di̠tyai ru̍ttara̠taḥ ।
10) u̠tta̠ra̠tō ya-dyadu̍ttara̠ta u̍ttara̠tō yat ।
10) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
11) yadē̠va mē̠vaṃ ya-dyadē̠vam ।
12) ē̠va mu̍ttaravē̠di mu̍ttaravē̠di mē̠va mē̠va mu̍ttaravē̠dim ।
13) u̠tta̠ra̠vē̠di-mprō̠kṣati̍ prō̠kṣa tyu̍ttaravē̠di mu̍ttaravē̠di-mprō̠kṣati̍ ।
13) u̠tta̠ra̠vē̠dimityu̍ttara - vē̠dim ।
14) prō̠kṣati̍ di̠gbhyō di̠gbhyaḥ prō̠kṣati̍ prō̠kṣati̍ di̠gbhyaḥ ।
14) prō̠kṣatīti̍ pra - u̠kṣati̍ ।
15) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va ।
15) di̠gbhya iti̍ dik - bhyaḥ ।
16) ē̠va ta-ttadē̠vaiva tat ।
17) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
18) yaja̍mānō̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠n̠. yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyān ।
19) bhrātṛ̍vyā̠-npra pra bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠-npra ।
20) pra ṇu̍datē nudatē̠ pra pra ṇu̍datē ।
21) nu̠da̠ta̠ indra̠ indrō̍ nudatē nudata̠ indra̍ḥ ।
22) indrō̠ yatī̠n̠. yatī̠ nindra̠ indrō̠ yatīn̍ ।
23) yatī̎-nthsālāvṛ̠kēbhya̍-ssālāvṛ̠kēbhyō̠ yatī̠n̠. yatī̎-nthsālāvṛ̠kēbhya̍ḥ ।
24) sā̠lā̠vṛ̠kēbhya̠ḥ pra pra sā̍lāvṛ̠kēbhya̍-ssālāvṛ̠kēbhya̠ḥ pra ।
25) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
26) a̠ya̠chCha̠-ttāg stā na̍yachCha dayachCha̠-ttān ।
27) tā-nda̍kṣiṇa̠tō da̍kṣiṇa̠ta stāg stā-nda̍kṣiṇa̠taḥ ।
28) da̠kṣi̠ṇa̠ta u̍ttaravē̠dyā u̍ttaravē̠dyā da̍kṣiṇa̠tō da̍kṣiṇa̠ta u̍ttaravē̠dyāḥ ।
29) u̠tta̠ra̠vē̠dyā ā̍da-nnāda-nnuttaravē̠dyā u̍ttaravē̠dyā ā̍dann ।
29) u̠tta̠ra̠vē̠dyā ityu̍ttara - vē̠dyāḥ ।
30) ā̠da̠n̠. ya-dyadā̍da-nnāda̠n̠. yat ।
31) ya-tprōkṣa̍ṇīnā̠-mprōkṣa̍ṇīnā̠ṃ ya-dya-tprōkṣa̍ṇīnām ।
32) prōkṣa̍ṇīnā mu̠chChiṣyē̍ tō̠chChiṣyē̍ta̠ prōkṣa̍ṇīnā̠-mprōkṣa̍ṇīnā mu̠chChiṣyē̍ta ।
32) prōkṣa̍ṇīnā̠miti̍ pra - ukṣa̍ṇīnām ।
33) u̠chChiṣyē̍ta̠ ta-ttadu̠chChiṣyē̍ tō̠chChiṣyē̍ta̠ tat ।
33) u̠chChiṣyē̠tētyu̍t - śiṣyē̍ta ।
34) ta-dda̍kṣiṇa̠tō da̍kṣiṇa̠ta sta-tta-dda̍kṣiṇa̠taḥ ।
35) da̠kṣi̠ṇa̠ta u̍ttaravē̠dyā u̍ttaravē̠dyai da̍kṣiṇa̠tō da̍kṣiṇa̠ta u̍ttaravē̠dyai ।
36) u̠tta̠ra̠vē̠dyai ni nyu̍ttaravē̠dyā u̍ttaravē̠dyai ni ।
36) u̠tta̠ra̠vē̠dyā ityu̍ttara - vē̠dyai ।
37) ni na̍yē-nnayē̠-nni ni na̍yēt ।
38) na̠yē̠-dya-dya-nna̍yē-nnayē̠-dyat ।
39) yadē̠vaiva ya-dyadē̠va ।
40) ē̠va tatra̠ tatrai̠vaiva tatra̍ ।
41) tatra̍ krū̠ra-ṅkrū̠ra-ntatra̠ tatra̍ krū̠ram ।
42) krū̠ra-nta-tta-tkrū̠ra-ṅkrū̠ra-ntat ।
43) ta-ttēna̠ tēna̠ ta-tta-ttēna̍ ।
44) tēna̍ śamayati śamayati̠ tēna̠ tēna̍ śamayati ।
45) śa̠ma̠ya̠ti̠ yaṃ yagṃ śa̍mayati śamayati̠ yam ।
46) ya-ndvi̠ṣyā-ddvi̠ṣyā-dyaṃ ya-ndvi̠ṣyāt ।
47) dvi̠ṣyā-tta-nta-ndvi̠ṣyā-ddvi̠ṣyā-ttam ।
48) ta-ndhyā̍yē-ddhyāyē̠-tta-nta-ndhyā̍yēt ।
49) dhyā̠yē̠chChu̠chā śu̠chā dhyā̍yē-ddhyāyē chChu̠chā ।
50) śu̠chaivaiva śu̠chā śu̠chaiva ।
51) ē̠vaina̍ mēna mē̠vaivaina̎m ।
52) ē̠na̠ ma̠rpa̠ya̠ tya̠rpa̠ya̠ tyē̠na̠ mē̠na̠ ma̠rpa̠ya̠ti̠ ।
53) a̠rpa̠ya̠tītya̍rpayati ।
॥ 38 ॥ (53/65)
॥ a. 7 ॥
1) sōtta̍ravē̠di ru̍ttaravē̠di-ssā sōtta̍ravē̠diḥ ।
2) u̠tta̠ra̠vē̠di ra̍bravīdabravī duttaravē̠di ru̍ttaravē̠di ra̍bravīt ।
2) u̠tta̠ra̠vē̠dirityu̍ttara - vē̠diḥ ।
3) a̠bra̠vī̠-thsarvā̠-nthsarvā̍ nabravī dabravī̠-thsarvān̍ ।
4) sarvā̠-nmayā̠ mayā̠ sarvā̠-nthsarvā̠-nmayā̎ ।
5) mayā̠ kāmā̠n kāmā̠-nmayā̠ mayā̠ kāmān̍ ।
6) kāmā̠n̠. vi vi kāmā̠n kāmā̠n̠. vi ।
7) vya̍śñavathā śñavatha̠ vi vya̍śñavatha ।
8) a̠śña̠va̠thē tītya̍śñavathā śñava̠thēti̍ ।
9) iti̠ tē ta itīti̠ tē ।
10) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
11) dē̠vā a̍kāmayantā kāmayanta dē̠vā dē̠vā a̍kāmayanta ।
12) a̠kā̠ma̠ya̠ntā su̍rā̠ nasu̍rā nakāmayantā kāmaya̠ntā su̍rān ।
13) asu̍rā̠-nbhrātṛ̍vyā̠-nbhrātṛ̍vyā̠ nasu̍rā̠ nasu̍rā̠-nbhrātṛ̍vyān ।
14) bhrātṛ̍vyā na̠bhya̍bhi bhrātṛ̍vyā̠-nbhrātṛ̍vyā na̠bhi ।
15) a̠bhi bha̍vēma bhavēmā̠bhya̍bhi bha̍vēma ।
16) bha̠vē̠mē tīti̍ bhavēma bhavē̠mēti̍ ।
17) iti̠ tē ta itīti̠ tē ।
18) tē̍ 'juhavu rajuhavu̠ stē tē̍ 'juhavuḥ ।
19) a̠ju̠ha̠vu̠-ssi̠gṃ̠hī-ssi̠gṃ̠hī ra̍juhavu rajuhavu-ssi̠gṃ̠hīḥ ।
20) si̠gṃ̠hī ra̍syasi si̠gṃ̠hī-ssi̠gṃ̠hī ra̍si ।
21) a̠si̠ sa̠pa̠tna̠sā̠hī sa̍patnasā̠hya̍syasi sapatnasā̠hī ।
22) sa̠pa̠tna̠sā̠hī svāhā̠ svāhā̍ sapatnasā̠hī sa̍patnasā̠hī svāhā̎ ।
22) sa̠pa̠tna̠sā̠hīti̍ sapatna - sā̠hī ।
23) svāhētīti̠ svāhā̠ svāhēti̍ ।
24) iti̠ tē ta itīti̠ tē ।
25) tē 'su̍rā̠ nasu̍rā̠-ntē tē 'su̍rān ।
26) asu̍rā̠-nbhrātṛ̍vyā̠-nbhrātṛ̍vyā̠ nasu̍rā̠ nasu̍rā̠-nbhrātṛ̍vyān ।
27) bhrātṛ̍vyā na̠bhya̍bhi bhrātṛ̍vyā̠-nbhrātṛ̍vyā na̠bhi ।
28) a̠bhya̍bhava-nnabhava-nna̠bhyā̎(1̠)bhya̍bhavann ।
29) a̠bha̠va̠-ntē tē̍ 'bhava-nnabhava̠-ntē ।
30) tē 'su̍rā̠ nasu̍rā̠-ntē tē 'su̍rān ।
31) asu̍rā̠-nbhrātṛ̍vyā̠-nbhrātṛ̍vyā̠ nasu̍rā̠ nasu̍rā̠-nbhrātṛ̍vyān ।
32) bhrātṛ̍vyā nabhi̠bhūyā̍ bhi̠bhūya̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā nabhi̠bhūya̍ ।
33) a̠bhi̠bhūyā̍ kāmayantā kāmayantā bhi̠bhūyā̍ bhi̠bhūyā̍ kāmayanta ।
33) a̠bhi̠bhūyētya̍bhi - bhūya̍ ।
34) a̠kā̠ma̠ya̠nta̠ pra̠jā-mpra̠jā ma̍kāmayantā kāmayanta pra̠jām ।
35) pra̠jāṃ vi̍ndēmahi vindēmahi pra̠jā-mpra̠jāṃ vi̍ndēmahi ।
35) pra̠jāmiti̍ pra - jām ।
36) vi̠ndē̠ma̠hītīti̍ vindēmahi vindēma̠hīti̍ ।
37) iti̠ tē ta itīti̠ tē ।
38) tē̍ 'juhavu rajuhavu̠ stē tē̍ 'juhavuḥ ।
39) a̠ju̠ha̠vu̠-ssi̠gṃ̠hī-ssi̠gṃ̠hī ra̍juhavu rajuhavu-ssi̠gṃ̠hīḥ ।
40) si̠gṃ̠hī ra̍syasi si̠gṃ̠hī-ssi̠gṃ̠hī ra̍si ।
41) a̠si̠ su̠pra̠jā̠vani̍-ssuprajā̠vani̍ rasyasi suprajā̠vani̍ḥ ।
42) su̠pra̠jā̠vani̠-ssvāhā̠ svāhā̍ suprajā̠vani̍-ssuprajā̠vani̠-ssvāhā̎ ।
42) su̠pra̠jā̠vani̠riti̍ suprajā - vani̍ḥ ।
43) svāhētīti̠ svāhā̠ svāhēti̍ ।
44) iti̠ tē ta itīti̠ tē ।
45) tē pra̠jā-mpra̠jā-ntē tē pra̠jām ।
46) pra̠jā ma̍vindantā vindanta pra̠jā-mpra̠jā ma̍vindanta ।
46) pra̠jāmiti̍ pra - jām ।
47) a̠vi̠nda̠nta̠ tē tē̍ 'vindantā vindanta̠ tē ।
48) tē pra̠jā-mpra̠jā-ntē tē pra̠jām ।
49) pra̠jāṃ vi̠ttvā vi̠ttvā pra̠jā-mpra̠jāṃ vi̠ttvā ।
49) pra̠jāmiti̍ pra - jām ।
50) vi̠ttvā 'kā̍mayantā kāmayanta vi̠ttvā vi̠ttvā 'kā̍mayanta ।
॥ 39 ॥ (50/57)
1) a̠kā̠ma̠ya̠nta̠ pa̠śū-npa̠śū na̍kāmayantā kāmayanta pa̠śūn ।
2) pa̠śūn. vi̍ndēmahi vindēmahi pa̠śū-npa̠śūn. vi̍ndēmahi ।
3) vi̠ndē̠ma̠hītīti̍ vindēmahi vindēma̠hīti̍ ।
4) iti̠ tē ta itīti̠ tē ।
5) tē̍ 'juhavu rajuhavu̠ stē tē̍ 'juhavuḥ ।
6) a̠ju̠ha̠vu̠-ssi̠gṃ̠hī-ssi̠gṃ̠hī ra̍juhavu rajuhavu-ssi̠gṃ̠hīḥ ।
7) si̠gṃ̠hī ra̍syasi si̠gṃ̠hī-ssi̠gṃ̠hī ra̍si ।
8) a̠si̠ rā̠ya̠spō̠ṣa̠vanī̍ rāyaspōṣa̠vani̍ rasyasi rāyaspōṣa̠vani̍ḥ ।
9) rā̠ya̠spō̠ṣa̠vani̠-ssvāhā̠ svāhā̍ rāyaspōṣa̠vanī̍ rāyaspōṣa̠vani̠-ssvāhā̎ ।
9) rā̠ya̠spō̠ṣa̠vani̠riti̍ rāyaspōṣa - vani̍ḥ ।
10) svāhētīti̠ svāhā̠ svāhēti̍ ।
11) iti̠ tē ta itīti̠ tē ।
12) tē pa̠śū-npa̠śū-ntē tē pa̠śūn ।
13) pa̠śū na̍vindantā vindanta pa̠śū-npa̠śū na̍vindanta ।
14) a̠vi̠nda̠nta̠ tē tē̍ 'vindantā vindanta̠ tē ।
15) tē pa̠śū-npa̠śū-ntē tē pa̠śūn ।
16) pa̠śūn. vi̠ttvā vi̠ttvā pa̠śū-npa̠śūn. vi̠ttvā ।
17) vi̠ttvā 'kā̍mayantā kāmayanta vi̠ttvā vi̠ttvā 'kā̍mayanta ।
18) a̠kā̠ma̠ya̠nta̠ pra̠ti̠ṣṭhā-mpra̍ti̠ṣṭhā ma̍kāmayantā kāmayanta prati̠ṣṭhām ।
19) pra̠ti̠ṣṭhāṃ vi̍ndēmahi vindēmahi prati̠ṣṭhā-mpra̍ti̠ṣṭhāṃ vi̍ndēmahi ।
19) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
20) vi̠ndē̠ma̠hītīti̍ vindēmahi vindēma̠hīti̍ ।
21) iti̠ tē ta itīti̠ tē ।
22) tē̍ 'juhavu rajuhavu̠ stē tē̍ 'juhavuḥ ।
23) a̠ju̠ha̠vu̠-ssi̠gṃ̠hī-ssi̠gṃ̠hī ra̍juhavu rajuhavu-ssi̠gṃ̠hīḥ ।
24) si̠gṃ̠hī ra̍syasi si̠gṃ̠hī-ssi̠gṃ̠hī ra̍si ।
25) a̠syā̠ di̠tya̠vani̍ rāditya̠vani̍ rasyasyā ditya̠vani̍ḥ ।
26) ā̠di̠tya̠vani̠-ssvāhā̠ svāhā̍ ''ditya̠vani̍ rāditya̠vani̠-ssvāhā̎ ।
26) ā̠di̠tya̠vani̠rityā̍ditya - vani̍ḥ ।
27) svāhētīti̠ svāhā̠ svāhēti̍ ।
28) iti̠ tē ta itīti̠ tē ।
29) ta i̠mā mi̠mā-ntē ta i̠mām ।
30) i̠mā-mpra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā mi̠mā mi̠mā-mpra̍ti̠ṣṭhām ।
31) pra̠ti̠ṣṭhā ma̍vindantā vindanta prati̠ṣṭhā-mpra̍ti̠ṣṭhā ma̍vindanta ।
31) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
32) a̠vi̠nda̠nta̠ tē tē̍ 'vindantā vindanta̠ tē ।
33) ta i̠mā mi̠mā-ntē ta i̠mām ।
34) i̠mā-mpra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā mi̠mā mi̠mā-mpra̍ti̠ṣṭhām ।
35) pra̠ti̠ṣṭhāṃ vi̠ttvā vi̠ttvā pra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhāṃ vi̠ttvā ।
35) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
36) vi̠ttvā 'kā̍mayantā kāmayanta vi̠ttvā vi̠ttvā 'kā̍mayanta ।
37) a̠kā̠ma̠ya̠nta̠ dē̠vatā̍ dē̠vatā̍ akāmayantā kāmayanta dē̠vatā̎ḥ ।
38) dē̠vatā̍ ā̠śiṣa̍ ā̠śiṣō̍ dē̠vatā̍ dē̠vatā̍ ā̠śiṣa̍ḥ ।
39) ā̠śiṣa̠ upōpā̠śiṣa̍ ā̠śiṣa̠ upa̍ ।
39) ā̠śiṣa̠ ityā̎ - śiṣa̍ḥ ।
40) upē̍ yāmē yā̠mōpōpē̍ yāma ।
41) i̠yā̠mē tītī̍yāmē yā̠mēti̍ ।
42) iti̠ tē ta itīti̠ tē ।
43) tē̍ 'juhavu rajuhavu̠ stē tē̍ 'juhavuḥ ।
44) a̠ju̠ha̠vu̠-ssi̠gṃ̠hī-ssi̠gṃ̠hī ra̍juhavu rajuhavu-ssi̠gṃ̠hīḥ ।
45) si̠gṃ̠hī ra̍syasi si̠gṃ̠hī-ssi̠gṃ̠hī ra̍si ।
46) a̠syā 'sya̠syā ।
47) ā va̍ha va̠hā va̍ha ।
48) va̠ha̠ dē̠vā-ndē̠vān. va̍ha vaha dē̠vān ।
49) dē̠vā-ndē̍vaya̠tē dē̍vaya̠tē dē̠vā-ndē̠vā-ndē̍vaya̠tē ।
50) dē̠va̠ya̠tē yaja̍mānāya̠ yaja̍mānāya dēvaya̠tē dē̍vaya̠tē yaja̍mānāya ।
50) dē̠va̠ya̠ta iti̍ dēva - ya̠tē ।
॥ 40 ॥ (50/57)
1) yaja̍mānāya̠ svāhā̠ svāhā̠ yaja̍mānāya̠ yaja̍mānāya̠ svāhā̎ ।
2) svāhētīti̠ svāhā̠ svāhēti̍ ।
3) iti̠ tē ta itīti̠ tē ।
4) tē dē̠vatā̍ dē̠vatā̠ stē tē dē̠vatā̎ḥ ।
5) dē̠vatā̍ ā̠śiṣa̍ ā̠śiṣō̍ dē̠vatā̍ dē̠vatā̍ ā̠śiṣa̍ḥ ।
6) ā̠śiṣa̠ upōpā̠śiṣa̍ ā̠śiṣa̠ upa̍ ।
6) ā̠śiṣa̠ ityā̎ - śiṣa̍ḥ ।
7) upā̍ya-nnāya̠-nnupōpā̍yann ।
8) ā̠ya̠-npañcha̠ pañchā̍ya-nnāya̠-npañcha̍ ।
9) pañcha̠ kṛtva̠ḥ kṛtva̠ḥ pañcha̠ pañcha̠ kṛtva̍ḥ ।
10) kṛtvō̠ vyāghā̍rayati̠ vyāghā̍rayati̠ kṛtva̠ḥ kṛtvō̠ vyāghā̍rayati ।
11) vyāghā̍rayati̠ pañchā̎kṣarā̠ pañchā̎kṣarā̠ vyāghā̍rayati̠ vyāghā̍rayati̠ pañchā̎kṣarā ।
11) vyāghā̍raya̠tīti̍ vi - āghā̍rayati ।
12) pañchā̎kṣarā pa̠ṅktiḥ pa̠ṅktiḥ pañchā̎kṣarā̠ pañchā̎kṣarā pa̠ṅktiḥ ।
12) pañchā̎kṣa̠rēti̠ pañcha̍ - a̠kṣa̠rā̠ ।
13) pa̠ṅktiḥ pāṅkta̠ḥ pāṅkta̍ḥ pa̠ṅktiḥ pa̠ṅktiḥ pāṅkta̍ḥ ।
14) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
15) ya̠jñō ya̠jñaṃ ya̠jñaṃ ya̠jñō ya̠jñō ya̠jñam ।
16) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
17) ē̠vāvā vai̠vai vāva̍ ।
18) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
19) ru̠ndhē̠ 'kṣṇa̠yā 'kṣṇa̠yā ru̍ndhē rundhē 'kṣṇa̠yā ।
20) a̠kṣṇa̠yā vyāghā̍rayati̠ vyāghā̍raya tyakṣṇa̠yā 'kṣṇa̠yā vyāghā̍rayati ।
21) vyāghā̍rayati̠ tasmā̠-ttasmā̠-dvyāghā̍rayati̠ vyāghā̍rayati̠ tasmā̎t ।
21) vyāghā̍raya̠tīti̍ vi - āghā̍rayati ।
22) tasmā̍ dakṣṇa̠yā 'kṣṇa̠yā tasmā̠-ttasmā̍ dakṣṇa̠yā ।
23) a̠kṣṇa̠yā pa̠śava̍ḥ pa̠śavō̎ 'kṣṇa̠yā 'kṣṇa̠yā pa̠śava̍ḥ ।
24) pa̠śavō 'ṅgā̠ nyaṅgā̍ni pa̠śava̍ḥ pa̠śavō 'ṅgā̍ni ।
25) aṅgā̍ni̠ pra prāṅgā̠ nyaṅgā̍ni̠ pra ।
26) pra ha̍ranti haranti̠ pra pra ha̍ranti ।
27) ha̠ra̠nti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai haranti haranti̠ prati̍ṣṭhityai ।
28) prati̍ṣṭhityai bhū̠tēbhyō̍ bhū̠tēbhya̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai bhū̠tēbhya̍ḥ ।
28) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
29) bhū̠tēbhya̍ stvā tvā bhū̠tēbhyō̍ bhū̠tēbhya̍ stvā ।
30) tvētīti̍ tvā̠ tvēti̍ ।
31) iti̠ srucha̠gg̠ srucha̠ mitīti̠ srucha̎m ।
32) srucha̠ mudu-thsrucha̠gg̠ srucha̠ mut ।
33) u-dgṛ̍hṇāti gṛhṇā̠ tyudu-dgṛ̍hṇāti ।
34) gṛ̠hṇā̠ti̠ yē yē gṛ̍hṇāti gṛhṇāti̠ yē ।
35) ya ē̠vaiva yē ya ē̠va ।
36) ē̠va dē̠vā dē̠vā ē̠vaiva dē̠vāḥ ।
37) dē̠vā bhū̠tā bhū̠tā dē̠vā dē̠vā bhū̠tāḥ ।
38) bhū̠tā stēṣā̠-ntēṣā̎-mbhū̠tā bhū̠tā stēṣā̎m ।
39) tēṣā̠-nta-tta-ttēṣā̠-ntēṣā̠-ntat ।
40) ta-dbhā̍ga̠dhēya̍-mbhāga̠dhēya̠-nta-tta-dbhā̍ga̠dhēya̎m ।
41) bhā̠ga̠dhēya̠-ntāg stā-nbhā̍ga̠dhēya̍-mbhāga̠dhēya̠-ntān ।
41) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
42) tā nē̠vaiva tāg stā nē̠va ।
43) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
44) tēna̍ prīṇāti prīṇāti̠ tēna̠ tēna̍ prīṇāti ।
45) prī̠ṇā̠ti̠ pautu̍dravā̠-npautu̍dravā-nprīṇāti prīṇāti̠ pautu̍dravān ।
46) pautu̍dravā-npari̠dhī-npa̍ri̠dhī-npautu̍dravā̠-npautu̍dravā-npari̠dhīn ।
47) pa̠ri̠dhī-npari̠ pari̍ pari̠dhī-npa̍ri̠dhī-npari̍ ।
47) pa̠ri̠dhīniti̍ pari - dhīn ।
48) pari̍ dadhāti dadhāti̠ pari̠ pari̍ dadhāti ।
49) da̠dhā̠ tyē̠ṣā mē̠ṣā-nda̍dhāti dadhā tyē̠ṣām ।
50) ē̠ṣām ँlō̠kānā̎m ँlō̠kānā̍ mē̠ṣā mē̠ṣām ँlō̠kānā̎m ।
॥ 41 ॥ (50/57)
1) lō̠kānā̠ṃ vidhṛ̍tyai̠ vidhṛ̍tyai lō̠kānā̎m ँlō̠kānā̠ṃ vidhṛ̍tyai ।
2) vidhṛ̍tyā a̠gnē ra̠gnē-rvidhṛ̍tyai̠ vidhṛ̍tyā a̠gnēḥ ।
2) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ ।
3) a̠gnē straya̠ strayō̠ 'gnē ra̠gnē straya̍ḥ ।
4) trayō̠ jyāyāgṃ̍sō̠ jyāyāgṃ̍sa̠ straya̠ strayō̠ jyāyāgṃ̍saḥ ।
5) jyāyāgṃ̍sō̠ bhrāta̍rō̠ bhrāta̍rō̠ jyāyāgṃ̍sō̠ jyāyāgṃ̍sō̠ bhrāta̍raḥ ।
6) bhrāta̍ra āsa-nnāsa̠-nbhrāta̍rō̠ bhrāta̍ra āsann ।
7) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē ।
8) tē dē̠vēbhyō̍ dē̠vēbhya̠ stē tē dē̠vēbhya̍ḥ ।
9) dē̠vēbhyō̍ ha̠vyagṃ ha̠vya-ndē̠vēbhyō̍ dē̠vēbhyō̍ ha̠vyam ।
10) ha̠vyaṃ vaha̍ntō̠ vaha̍ntō ha̠vyagṃ ha̠vyaṃ vaha̍ntaḥ ।
11) vaha̍nta̠ḥ pra pra vaha̍ntō̠ vaha̍nta̠ḥ pra ।
12) prāmī̍yantā mīyanta̠ pra prāmī̍yanta ।
13) a̠mī̠ya̠nta̠ sa sō̍ 'mīyantā mīyanta̠ saḥ ।
14) sō̎ 'gni ra̠gni-ssa sō̎ 'gniḥ ।
15) a̠gni ra̍bibhē dabibhē da̠gni ra̠gni ra̍bibhēt ।
16) a̠bi̠bhē̠ di̠ttha mi̠ttha ma̍bibhē dabibhē di̠ttham ।
17) i̠tthaṃ vāva vāvē ttha mi̠tthaṃ vāva ।
18) vāva sya sya vāva vāva syaḥ ।
19) sya ārti̠ mārti̠gg̠ sya sya ārti̎m ।
20) ārti̠ mā ''rti̠ mārti̠ mā ।
21) ā 'ri̍ṣya tyariṣya̠tyā 'ri̍ṣyati ।
22) a̠ri̠ṣya̠tītī tya̍riṣya tyariṣya̠tīti̍ ।
23) iti̠ sa sa itīti̠ saḥ ।
24) sa nilā̍yata̠ nilā̍yata̠ sa sa nilā̍yata ।
25) nilā̍yata̠ sa sa nilā̍yata̠ nilā̍yata̠ saḥ ।
26) sa yāṃ yāgṃ sa sa yām ।
27) yāṃ vana̠spati̍ṣu̠ vana̠spati̍ṣu̠ yāṃ yāṃ vana̠spati̍ṣu ।
28) vana̠spati̠ ṣvava̍sa̠ dava̍sa̠-dvana̠spati̍ṣu̠ vana̠spati̠ ṣvava̍sat ।
29) ava̍sa̠-ttā-ntā mava̍sa̠ dava̍sa̠-ttām ।
30) tā-mpūtu̍drau̠ pūtu̍drau̠ tā-ntā-mpūtu̍drau ।
31) pūtu̍drau̠ yāṃ yā-mpūtu̍drau̠ pūtu̍drau̠ yām ।
32) yā mōṣa̍dhī̠ ṣvōṣa̍dhīṣu̠ yāṃ yā mōṣa̍dhīṣu ।
33) ōṣa̍dhīṣu̠ tā-ntā mōṣa̍dhī̠ ṣvōṣa̍dhīṣu̠ tām ।
34) tāgṃ su̍gandhi̠tēja̍nē sugandhi̠tēja̍nē̠ tā-ntāgṃ su̍gandhi̠tēja̍nē ।
35) su̠ga̠ndhi̠tēja̍nē̠ yāṃ yāgṃ su̍gandhi̠tēja̍nē sugandhi̠tēja̍nē̠ yām ।
35) su̠ga̠ndhi̠tēja̍na̠ iti̍ sugandhi - tēja̍nē ।
36) yā-mpa̠śuṣu̍ pa̠śuṣu̠ yāṃ yā-mpa̠śuṣu̍ ।
37) pa̠śuṣu̠ tā-ntā-mpa̠śuṣu̍ pa̠śuṣu̠ tām ।
38) tā-mpētva̍sya̠ pētva̍sya̠ tā-ntā-mpētva̍sya ।
39) pētva̍syā nta̠rā 'nta̠rā pētva̍sya̠ pētva̍syānta̠rā ।
40) a̠nta̠rā śṛṅgē̠ śṛṅgē̍ anta̠rā 'nta̠rā śṛṅgē̎ ।
41) śṛṅgē̠ ta-ntagṃ śṛṅgē̠ śṛṅgē̠ tam ।
41) śṛṅgē̠ iti̠ śṛṅgē̎ ।
42) ta-ndē̠vatā̍ dē̠vatā̠ sta-nta-ndē̠vatā̎ḥ ।
43) dē̠vatā̠ḥ praiṣa̠-mpraiṣa̍-ndē̠vatā̍ dē̠vatā̠ḥ praiṣa̎m ।
44) praiṣa̍ maichCha-nnaichCha̠-npraiṣa̠-mpraiṣa̍ maichChann ।
44) praiṣa̠miti̍ pra - ēṣa̎m ।
45) ai̠chCha̠-nta-nta mai̎chCha-nnaichCha̠-ntam ।
46) ta manvanu̠ ta-nta manu̍ ।
47) anva̍vinda-nnavinda̠-nnan van va̍vindann ।
48) a̠vi̠nda̠-nta-nta ma̍vinda-nnavinda̠-ntam ।
49) ta ma̍bruva-nnabruva̠-nta-nta ma̍bruvann ।
50) a̠bru̠va̠-nnupōpā̎bruva-nnabruva̠-nnupa̍ ।
॥ 42 ॥ (50/54)
1) upa̍ nō na̠ upōpa̍ naḥ ।
2) na̠ ā nō̍ na̠ ā ।
3) ā va̍rtasva varta̠svā va̍rtasva ।
4) va̠rta̠sva̠ ha̠vyagṃ ha̠vyaṃ va̍rtasva vartasva ha̠vyam ।
5) ha̠vyannō̍ nō ha̠vyagṃ ha̠vyanna̍ḥ ।
6) nō̠ va̠ha̠ va̠ha̠ nō̠ nō̠ va̠ha̠ ।
7) va̠hē tīti̍ vaha va̠hēti̍ ।
8) iti̠ sa sa itīti̠ saḥ ।
9) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
10) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
11) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
12) vṛ̠ṇai̠ ya-dya-dvṛ̍ṇai vṛṇai̠ yat ।
13) yadē̠vaiva ya-dyadē̠va ।
14) ē̠va gṛ̍hī̠tasya̍ gṛhī̠ta syai̠vaiva gṛ̍hī̠tasya̍ ।
15) gṛ̠hī̠tasyā hu̍ta̠syā hu̍tasya gṛhī̠tasya̍ gṛhī̠tasyā hu̍tasya ।
16) ahu̍tasya bahiḥpari̠dhi ba̍hiḥpari̠ dhyahu̍ta̠syā hu̍tasya bahiḥpari̠dhi ।
17) ba̠hi̠ḥpa̠ri̠dhi skandā̠-thskandā̎-dbahiḥpari̠dhi ba̍hiḥpari̠dhi skandā̎t ।
17) ba̠hi̠ḥpa̠ri̠dhīti̍ bahiḥ - pa̠ri̠dhi ।
18) skandā̠-tta-tta-thskandā̠-thskandā̠-ttat ।
19) ta-nmē̍ mē̠ ta-tta-nmē̎ ।
20) mē̠ bhrātṛ̍ṇā̠-mbhrātṛ̍ṇā-mmē mē̠ bhrātṛ̍ṇām ।
21) bhrātṛ̍ṇā-mbhāga̠dhēya̍-mbhāga̠dhēya̠-mbhrātṛ̍ṇā̠-mbhrātṛ̍ṇā-mbhāga̠dhēya̎m ।
22) bhā̠ga̠dhēya̍ masa dasa-dbhāga̠dhēya̍-mbhāga̠dhēya̍ masat ।
22) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
23) a̠sa̠ditī tya̍sa dasa̠ diti̍ ।
24) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
25) tasmā̠-dya-dya-ttasmā̠-ttasmā̠-dyat ।
26) ya-dgṛ̍hī̠tasya̍ gṛhī̠tasya̠ ya-dya-dgṛ̍hī̠tasya̍ ।
27) gṛ̠hī̠tasyā hu̍ta̠syā hu̍tasya gṛhī̠tasya̍ gṛhī̠tasyā hu̍tasya ।
28) ahu̍tasya bahiḥpari̠dhi ba̍hiḥpari̠ dhyahu̍ta̠syā hu̍tasya bahiḥpari̠dhi ।
29) ba̠hi̠ḥpa̠ri̠dhi skanda̍ti̠ skanda̍ti bahiḥpari̠dhi ba̍hiḥpari̠dhi skanda̍ti ।
29) ba̠hi̠ḥpa̠ri̠dhīti̍ bahiḥ - pa̠ri̠dhi ।
30) skanda̍ti̠ tēṣā̠-ntēṣā̠g̠ skanda̍ti̠ skanda̍ti̠ tēṣā̎m ।
31) tēṣā̠-nta-tta-ttēṣā̠-ntēṣā̠-ntat ।
32) ta-dbhā̍ga̠dhēya̍-mbhāga̠dhēya̠-nta-tta-dbhā̍ga̠dhēya̎m ।
33) bhā̠ga̠dhēya̠-ntāg stā-nbhā̍ga̠dhēya̍-mbhāga̠dhēya̠-ntān ।
33) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
34) tā nē̠vaiva tāg stā nē̠va ।
35) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
36) tēna̍ prīṇāti prīṇāti̠ tēna̠ tēna̍ prīṇāti ।
37) prī̠ṇā̠ti̠ sa sa prī̍ṇāti prīṇāti̠ saḥ ।
38) sō̍ 'manyatā manyata̠ sa sō̍ 'manyata ।
39) a̠ma̠nya̠tā̠ stha̠nvantō̎ 'stha̠nvantō̍ 'manyatā manyatā stha̠nvanta̍ḥ ।
40) a̠stha̠nvantō̍ mē mē 'stha̠nvantō̎ 'stha̠nvantō̍ mē ।
40) a̠stha̠nvanta̠ itya̍sthann - vanta̍ḥ ।
41) mē̠ pūrvē̠ pūrvē̍ mē mē̠ pūrvē̎ ।
42) pūrvē̠ bhrāta̍rō̠ bhrāta̍ra̠ḥ pūrvē̠ pūrvē̠ bhrāta̍raḥ ।
43) bhrāta̍ra̠ḥ pra pra bhrāta̍rō̠ bhrāta̍ra̠ḥ pra ।
44) prāmē̍ṣatā mēṣata̠ pra prāmē̍ṣata ।
45) a̠mē̠ṣa̠tā̠ sthā nya̠sthā nya̍mēṣatā mēṣatā̠ sthāni̍ ।
46) a̠sthāni̍ śātayai śātayā a̠sthā nya̠sthāni̍ śātayai ।
47) śā̠ta̠yā̠ itīti̍ śātayai śātayā̠ iti̍ ।
48) iti̠ sa sa itīti̠ saḥ ।
49) sa yāni̠ yāni̠ sa sa yāni̍ ।
50) yānya̠sthā nya̠sthāni̠ yāni̠ yānya̠sthāni̍ ।
॥ 43 ॥ (50/55)
1) a̠sthā nyaśā̍taya̠tā śā̍tayatā̠ sthā nya̠sthā nyaśā̍tayata ।
2) aśā̍tayata̠ ta-ttadaśā̍taya̠tā śā̍tayata̠ tat ।
3) ta-tpūtu̍dru̠ pūtu̍dru̠ ta-tta-tpūtu̍dru ।
4) pūtu̍drvabhavabdabhava̠-tpūtu̍dru̠ pūtu̍drvabhavat ।
5) a̠bha̠va̠-dya-dyada̍bhava dabhava̠-dyat ।
6) ya-nmā̠gṃ̠sa-mmā̠gṃ̠saṃ ya-dya-nmā̠gṃ̠sam ।
7) mā̠gṃ̠sa mupa̍mṛta̠ mupa̍mṛta-mmā̠gṃ̠sa-mmā̠gṃ̠sa mupa̍mṛtam ।
8) upa̍mṛta̠-nta-ttadupa̍mṛta̠ mupa̍mṛta̠-ntat ।
8) upa̍mṛta̠mityupa̍ - mṛ̠ta̠m ।
9) ta-dgulgu̍lu̠ gulgu̍lu̠ ta-tta-dgulgu̍lu ।
10) gulgu̍lu̠ ya-dya-dgulgu̍lu̠ gulgu̍lu̠ yat ।
11) yadē̠tā nē̠tān. ya-dyadē̠tān ।
12) ē̠tā-nthsa̍mbhā̠rā-nthsa̍mbhā̠rā nē̠tā nē̠tā-nthsa̍mbhā̠rān ।
13) sa̠mbhā̠rā-nthsa̠mbhara̍ti sa̠mbhara̍ti sambhā̠rā-nthsa̍mbhā̠rā-nthsa̠mbhara̍ti ।
13) sa̠mbhā̠rāniti̍ sam - bhā̠rān ।
14) sa̠mbhara̍ tya̠gni ma̠gnigṃ sa̠mbhara̍ti sa̠mbhara̍ tya̠gnim ।
14) sa̠mbhara̠tīti̍ saṃ - bhara̍ti ।
15) a̠gni mē̠vaivāgni ma̠gni mē̠va ।
16) ē̠va ta-ttadē̠vaiva tat ।
17) ta-thsagṃ sa-nta-tta-thsam ।
18) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
19) bha̠ra̠ tya̠gnē ra̠gnē-rbha̍rati bhara tya̠gnēḥ ।
20) a̠gnēḥ purī̍ṣa̠-mpurī̍ṣa ma̠gnē ra̠gnēḥ purī̍ṣam ।
21) purī̍ṣa masyasi̠ purī̍ṣa̠-mpurī̍ṣa masi ।
22) a̠sītī tya̍sya̠sīti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠hā̠gnē ra̠gnē rā̍hāhā̠gnēḥ ।
25) a̠gnēr-hi hya̍gnē ra̠gnēr-hi ।
26) hyē̍ta dē̠ta ddhi hyē̍tat ।
27) ē̠ta-tpurī̍ṣa̠-mpurī̍ṣa mē̠ta dē̠ta-tpurī̍ṣam ।
28) purī̍ṣa̠ṃ ya-dya-tpurī̍ṣa̠-mpurī̍ṣa̠ṃ yat ।
29) ya-thsa̍mbhā̠rā-ssa̍mbhā̠rā ya-dya-thsa̍mbhā̠rāḥ ।
30) sa̠mbhā̠rā athō̠ athō̍ sambhā̠rā-ssa̍mbhā̠rā athō̎ ।
30) sa̠mbhā̠rā iti̍ saṃ - bhā̠rāḥ ।
31) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
31) athō̠ ityathō̎ ।
32) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
33) ā̠hu̠ rē̠ta ē̠ta ā̍hu rāhu rē̠tē ।
34) ē̠tē vāva vāvaita ē̠tē vāva ।
35) vāvaina̍ mēna̠ṃ vāva vāvaina̎m ।
36) ē̠na̠-ntē ta ē̍na mēna̠-ntē ।
37) tē bhrāta̍rō̠ bhrāta̍ra̠ stē tē bhrāta̍raḥ ।
38) bhrāta̍ra̠ḥ pari̠ pari̠ bhrāta̍rō̠ bhrāta̍ra̠ḥ pari̍ ।
39) pari̍ śērē śērē̠ pari̠ pari̍ śērē ।
40) śē̠rē̠ ya-dyachChē̍rē śērē̠ yat ।
41) ya-tpautu̍dravā̠ḥ pautu̍dravā̠ ya-dya-tpautu̍dravāḥ ।
42) pautu̍dravāḥ pari̠dhaya̍ḥ pari̠dhaya̠ḥ pautu̍dravā̠ḥ pautu̍dravāḥ pari̠dhaya̍ḥ ।
43) pa̠ri̠dhaya̠ itīti̍ pari̠dhaya̍ḥ pari̠dhaya̠ iti̍ ।
43) pa̠ri̠dhaya̠ iti̍ pari - dhaya̍ḥ ।
44) itītīti̍ ।
॥ 44 ॥ (44/50)
॥ a. 8 ॥
1) ba̠ddha mavāva̍ ba̠ddha-mba̠ddha mava̍ ।
2) ava̍ syati sya̠ tyavāva̍ syati ।
3) sya̠ti̠ va̠ru̠ṇa̠pā̠śā-dva̍ruṇapā̠śā-thsya̍ti syati varuṇapā̠śāt ।
4) va̠ru̠ṇa̠pā̠śā dē̠vaiva va̍ruṇapā̠śā-dva̍ruṇapā̠śā dē̠va ।
4) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
5) ē̠vainē̍ ēnē ē̠vaivainē̎ ।
6) ē̠nē̠ mu̠ñcha̠ti̠ mu̠ñcha̠ tyē̠nē̠ ē̠nē̠ mu̠ñcha̠ti̠ ।
6) ē̠nē̠ ityē̍nē ।
7) mu̠ñcha̠ti̠ pra pra mu̍ñchati muñchati̠ pra ।
8) pra ṇē̍nēkti nēnēkti̠ pra pra ṇē̍nēkti ।
9) nē̠nē̠kti̠ mēddhyē̠ mēddhyē̍ nēnēkti nēnēkti̠ mēddhyē̎ ।
10) mēddhyē̍ ē̠vaiva mēddhyē̠ mēddhyē̍ ē̠va ।
10) mēddhyē̠ iti̠ mēddhyē̎ ।
11) ē̠vainē̍ ēnē ē̠vaivainē̎ ।
12) ē̠nē̠ ka̠rō̠ti̠ ka̠rō̠ tyē̠nē̠ ē̠nē̠ ka̠rō̠ti̠ ।
12) ē̠nē̠ ityē̍nē ।
13) ka̠rō̠ti̠ sā̠vi̠tri̠yā sā̍vitri̠yā ka̍rōti karōti sāvitri̠yā ।
14) sā̠vi̠tri̠ya rcha rchā sā̍vitri̠yā sā̍vitri̠ya rchā ।
15) ṛ̠chā hu̠tvā hu̠tva rcha rchā hu̠tvā ।
16) hu̠tvā ha̍vi̠rdhānē̍ havi̠rdhānē̍ hu̠tvā hu̠tvā ha̍vi̠rdhānē̎ ।
17) ha̠vi̠rdhānē̠ pra pra ha̍vi̠rdhānē̍ havi̠rdhānē̠ pra ।
17) ha̠vi̠rdhānē̠ iti̍ haviḥ - dhānē̎ ।
18) pra va̍rtayati vartayati̠ pra pra va̍rtayati ।
19) va̠rta̠ya̠ti̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūtō vartayati vartayati savi̠tṛpra̍sūtaḥ ।
20) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
20) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
21) ē̠vainē̍ ēnē ē̠vaivainē̎ ।
22) ē̠nē̠ pra prainē̍ ēnē̠ pra ।
22) ē̠nē̠ ityē̍nē ।
23) pra va̍rtayati vartayati̠ pra pra va̍rtayati ।
24) va̠rta̠ya̠ti̠ varu̍ṇō̠ varu̍ṇō vartayati vartayati̠ varu̍ṇaḥ ।
25) varu̍ṇō̠ vai vai varu̍ṇō̠ varu̍ṇō̠ vai ।
26) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
27) ē̠ṣa du̠rvāg du̠rvā gē̠ṣa ē̠ṣa du̠rvāk ।
28) du̠rvā gu̍bha̠yata̍ ubha̠yatō̍ du̠rvāg du̠rvā gu̍bha̠yata̍ḥ ।
28) du̠rvāgiti̍ duḥ - vāk ।
29) u̠bha̠yatō̍ ba̠ddhō ba̠ddha u̍bha̠yata̍ ubha̠yatō̍ ba̠ddhaḥ ।
30) ba̠ddhō ya-dya-dba̠ddhō ba̠ddhō yat ।
31) yadakṣō 'kṣō̠ ya-dyadakṣa̍ḥ ।
32) akṣa̠-ssa sō 'kṣō 'kṣa̠-ssaḥ ।
33) sa ya-dya-thsa sa yat ।
34) yadu̠thsarjē̍ du̠thsarjē̠-dya-dyadu̠thsarjē̎t ।
35) u̠thsarjē̠-dyaja̍mānasya̠ yaja̍māna syō̠thsarjē̍ du̠thsarjē̠-dyaja̍mānasya ।
35) u̠thsarjē̠dityu̍t - sarjē̎t ।
36) yaja̍mānasya gṛ̠hā-ngṛ̠hān. yaja̍mānasya̠ yaja̍mānasya gṛ̠hān ।
37) gṛ̠hā na̠bhyuthsa̍rjē da̠bhyuthsa̍rjē-dgṛ̠hā-ngṛ̠hā na̠bhyuthsa̍rjēt ।
38) a̠bhyuthsa̍rjē-thsu̠vā-khsu̠vā ga̠bhyuthsa̍rjē da̠bhyuthsa̍rjē-thsu̠vāk ।
38) a̠bhyuthsa̍rjē̠ditya̍bhi - uthsa̍rjēt ।
39) su̠vāg dē̍va dēva su̠vā-khsu̠vāg dē̍va ।
39) su̠vāgiti̍ su - vāk ।
40) dē̠va̠ duryā̠-nduryā̎-ndēva dēva̠ duryān̍ ।
41) duryā̠gṃ̠ ā duryā̠-nduryā̠gṃ̠ ā ।
42) ā va̍da va̠dā va̍da ।
43) va̠dē tīti̍ vada va̠dēti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ gṛ̠hā gṛ̠hā ā̍hāha gṛ̠hāḥ ।
46) gṛ̠hā vai vai gṛ̠hā gṛ̠hā vai ।
47) vai duryā̠ duryā̠ vai vai duryā̎ḥ ।
48) duryā̠-śśāntyai̠ śāntyai̠ duryā̠ duryā̠-śśāntyai̎ ।
49) śāntyai̠ patnī̠ patnī̠ śāntyai̠ śāntyai̠ patnī̎ ।
50) patnyupōpa̠ patnī̠ patnyupa̍ ।
॥ 45 ॥ (50/61)
1) upā̍ naktya na̠ktyupōpā̍ nakti ।
2) a̠na̠kti̠ patnī̠ patnya̍ naktyanakti̠ patnī̎ ।
3) patnī̠ hi hi patnī̠ patnī̠ hi ।
4) hi sarva̍sya̠ sarva̍sya̠ hi hi sarva̍sya ।
5) sarva̍sya mi̠tra-mmi̠tragṃ sarva̍sya̠ sarva̍sya mi̠tram ।
6) mi̠tra-mmi̍tra̠tvāya̍ mitra̠tvāya̍ mi̠tra-mmi̠tra-mmi̍tra̠tvāya̍ ।
7) mi̠tra̠tvāya̠ ya-dya-nmi̍tra̠tvāya̍ mitra̠tvāya̠ yat ।
7) mi̠tra̠tvāyēti̍ mitra - tvāya̍ ।
8) ya-dvai vai ya-dya-dvai ।
9) vai patnī̠ patnī̠ vai vai patnī̎ ।
10) patnī̍ ya̠jñasya̍ ya̠jñasya̠ patnī̠ patnī̍ ya̠jñasya̍ ।
11) ya̠jñasya̍ ka̠rōti̍ ka̠rōti̍ ya̠jñasya̍ ya̠jñasya̍ ka̠rōti̍ ।
12) ka̠rōti̍ mithu̠na-mmi̍thu̠na-ṅka̠rōti̍ ka̠rōti̍ mithu̠nam ।
13) mi̠thu̠na-nta-tta-nmi̍thu̠na-mmi̍thu̠na-ntat ।
14) tadathō̠ athō̠ ta-ttadathō̎ ।
15) athō̠ patni̍yā̠ḥ patni̍yā̠ athō̠ athō̠ patni̍yāḥ ।
15) athō̠ ityathō̎ ।
16) patni̍yā ē̠vaiva patni̍yā̠ḥ patni̍yā ē̠va ।
17) ē̠vaiṣa ē̠ṣa ē̠vaivaiṣaḥ ।
18) ē̠ṣa ya̠jñasya̍ ya̠jñasyai̠ṣa ē̠ṣa ya̠jñasya̍ ।
19) ya̠jñasyā̎ nvāra̠mbhō̎ 'nvāra̠mbhō ya̠jñasya̍ ya̠jñasyā̎ nvāra̠mbhaḥ ।
20) a̠nvā̠ra̠mbhō 'na̍vachChittyā̠ ana̍vachChittyā anvāra̠mbhō̎ 'nvāra̠mbhō 'na̍vachChittyai ।
20) a̠nvā̠ra̠mbha itya̍nu - ā̠ra̠mbhaḥ ।
21) ana̍vachChittyai̠ vartma̍nā̠ vartma̠nā 'na̍vachChittyā̠ ana̍vachChittyai̠ vartma̍nā ।
21) ana̍vachChittyā̠ ityana̍va - Chi̠ttyai̠ ।
22) vartma̍nā̠ vai vai vartma̍nā̠ vartma̍nā̠ vai ।
23) vā a̠nvityā̠n vitya̠ vai vā a̠nvitya̍ ।
24) a̠nvitya̍ ya̠jñaṃ ya̠jña ma̠nvityā̠n vitya̍ ya̠jñam ।
24) a̠nvityētya̍nu - itya̍ ।
25) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
26) rakṣāgṃ̍si jighāgṃsanti jighāgṃsanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si jighāgṃsanti ।
27) ji̠ghā̠gṃ̠sa̠nti̠ vai̠ṣṇa̠vībhyā̎ṃ vaiṣṇa̠vībhyā̎-ñjighāgṃsanti jighāgṃsanti vaiṣṇa̠vībhyā̎m ।
28) vai̠ṣṇa̠vībhyā̍ mṛ̠gbhyā mṛ̠gbhyāṃ vai̎ṣṇa̠vībhyā̎ṃ vaiṣṇa̠vībhyā̍ mṛ̠gbhyām ।
29) ṛ̠gbhyāṃ vartma̍nō̠-rvartma̍nōr-ṛ̠gbhyā mṛ̠gbhyāṃ vartma̍nōḥ ।
29) ṛ̠gbhyāmityṛ̍k - bhyām ।
30) vartma̍nō-rjuhōti juhōti̠ vartma̍nō̠-rvartma̍nō-rjuhōti ।
31) ju̠hō̠ti̠ ya̠jñō ya̠jñō ju̍hōti juhōti ya̠jñaḥ ।
32) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
33) vai viṣṇu̠-rviṣṇu̠-rvai vai viṣṇu̍ḥ ।
34) viṣṇu̍-rya̠jñā-dya̠jñā-dviṣṇu̠-rviṣṇu̍-rya̠jñāt ।
35) ya̠jñā dē̠vaiva ya̠jñā-dya̠jñā dē̠va ।
36) ē̠va rakṣāgṃ̍si̠ rakṣāg̍syē̠vaiva rakṣāgṃ̍si ।
37) rakṣā̠g̠ syapāpa̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syapa̍ ।
38) apa̍ hanti ha̠ntyapāpa̍ hanti ।
39) ha̠nti̠ ya-dyaddha̍nti hanti̠ yat ।
40) yada̍ddhva̠ryu ra̍ddhva̠ryu-rya-dyada̍ddhva̠ryuḥ ।
41) a̠ddhva̠ryu ra̍na̠gnā va̍na̠gnā va̍ddhva̠ryu ra̍ddhva̠ryu ra̍na̠gnau ।
42) a̠na̠gnā vāhu̍ti̠ māhu̍ti mana̠gnā va̍na̠gnā vāhu̍tim ।
43) āhu̍ti-ñjuhu̠yāj ju̍hu̠yā dāhu̍ti̠ māhu̍ti-ñjuhu̠yāt ।
43) āhu̍ti̠mityā - hu̠ti̠m ।
44) ju̠hu̠yā da̠ndhō̎ 'ndhō ju̍hu̠yāj ju̍hu̠yā da̠ndhaḥ ।
45) a̠ndhō̎ 'ddhva̠ryu ra̍ddhva̠ryu ra̠ndhō̎(1̠) 'ndhō̎ 'ddhva̠ryuḥ ।
46) a̠ddhva̠ryu-ssyā̎-thsyā daddhva̠ryu ra̍ddhva̠ryu-ssyā̎t ।
47) syā̠-drakṣāgṃ̍si̠ rakṣāgṃ̍si syā-thsyā̠-drakṣāgṃ̍si ।
48) rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñam ।
49) ya̠jñagṃ ha̍nyur-hanyu-rya̠jñaṃ ya̠jñagṃ ha̍nyuḥ ।
50) ha̠nyu̠r̠ hira̍ṇya̠gṃ̠ hira̍ṇyagṃ hanyur-hanyu̠r̠ hira̍ṇyam ।
॥ 46 ॥ (50/57)
1) hira̍ṇya mu̠pā syō̠pāsya̠ hira̍ṇya̠gṃ̠ hira̍ṇya mu̠pāsya̍ ।
2) u̠pāsya̍ juhōti juhō tyu̠pā syō̠pāsya̍ juhōti ।
2) u̠pāsyētyu̍pa - asya̍ ।
3) ju̠hō̠ tya̠gni̠va tya̍gni̠vati̍ juhōti juhō tyagni̠vati̍ ।
4) a̠gni̠va tyē̠vaivā gni̠va tya̍gni̠va tyē̠va ।
4) a̠gni̠vatītya̍gni - vati̍ ।
5) ē̠va ju̍hōti juhō tyē̠vaiva ju̍hōti ।
6) ju̠hō̠ti̠ na na ju̍hōti juhōti̠ na ।
7) nāndhō̎ 'ndhō na nāndhaḥ ।
8) a̠ndhō̎ 'ddhva̠ryu ra̍ddhva̠ryu ra̠ndhō̎(1̠) 'ndhō̎ 'ddhva̠ryuḥ ।
9) a̠ddhva̠ryu-rbhava̍ti̠ bhava̍ tyaddhva̠ryu ra̍ddhva̠ryu-rbhava̍ti ।
10) bhava̍ti̠ na na bhava̍ti̠ bhava̍ti̠ na ।
11) na ya̠jñaṃ ya̠jñanna na ya̠jñam ।
12) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
13) rakṣāgṃ̍si ghnanti ghnanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si ghnanti ।
14) ghna̠nti̠ prāchī̠ prāchī̎ ghnanti ghnanti̠ prāchī̎ ।
15) prāchī̠ pra pra prāchī̠ prāchī̠ pra ।
15) prāchī̠ iti̠ prāchī̎ ।
16) prēta̍ mita̠-mpra prēta̎m ।
17) i̠ta̠ ma̠ddhva̠ra ma̍ddhva̠ra mi̍ta mita maddhva̠ram ।
18) a̠ddhva̠ra-ṅka̠lpaya̍ntī ka̠lpaya̍ntī addhva̠ra ma̍ddhva̠ra-ṅka̠lpaya̍ntī ।
19) ka̠lpaya̍ntī̠ itīti̍ ka̠lpaya̍ntī ka̠lpaya̍ntī̠ iti̍ ।
19) ka̠lpaya̍ntī̠ iti̍ ka̠lpaya̍ntī ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ su̠va̠rgagṃ su̍va̠rga mā̍hāha suva̠rgam ।
22) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
22) su̠va̠rgamiti̍ suvaḥ - gam ।
23) ē̠vainē̍ ēnē ē̠vaivainē̎ ।
24) ē̠nē̠ lō̠kam ँlō̠ka mē̍nē ēnē lō̠kam ।
24) ē̠nē̠ ityē̍nē ।
25) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
26) ga̠ma̠ya̠ tyatrātra̍ gamayati gamaya̠ tyatra̍ ।
27) atra̍ ramēthāgṃ ramēthā̠ matrātra̍ ramēthām ।
28) ra̠mē̠thā̠ṃ varṣma̠n̠. varṣma̍-nramēthāgṃ ramēthā̠ṃ varṣmann̍ ।
29) varṣma̍-npṛthi̠vyāḥ pṛ̍thi̠vyā varṣma̠n̠. varṣma̍-npṛthi̠vyāḥ ।
30) pṛ̠thi̠vyā itīti̍ pṛthi̠vyāḥ pṛ̍thi̠vyā iti̍ ।
31) ityā̍hā̠hē tītyā̍ha ।
32) ā̠ha̠ varṣma̠ varṣmā̍hāha̠ varṣma̍ ।
33) varṣma̠ hi hi varṣma̠ varṣma̠ hi ।
34) hyē̍ta dē̠ta ddhi hyē̍tat ।
35) ē̠ta-tpṛ̍thi̠vyāḥ pṛ̍thi̠vyā ē̠ta dē̠ta-tpṛ̍thi̠vyāḥ ।
36) pṛ̠thi̠vyā ya-dya-tpṛ̍thi̠vyāḥ pṛ̍thi̠vyā yat ।
37) ya-ddē̍va̠yaja̍na-ndēva̠yaja̍na̠ṃ ya-dya-ddē̍va̠yaja̍nam ।
38) dē̠va̠yaja̍na̠gṃ̠ śira̠-śśirō̍ dēva̠yaja̍na-ndēva̠yaja̍na̠gṃ̠ śira̍ḥ ।
38) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
39) śirō̠ vai vai śira̠-śśirō̠ vai ।
40) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
41) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
42) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
43) yaddha̍vi̠rdhānagṃ̍ havi̠rdhāna̠ṃ ya-dyaddha̍vi̠rdhāna̎m ।
44) ha̠vi̠rdhāna̍-ndi̠vō di̠vō ha̍vi̠rdhānagṃ̍ havi̠rdhāna̍-ndi̠vaḥ ।
44) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
45) di̠vō vā̍ vā di̠vō di̠vō vā̎ ।
46) vā̠ vi̠ṣṇō̠ vi̠ṣṇō̠ vā̠ vā̠ vi̠ṣṇō̠ ।
47) vi̠ṣṇa̠ vu̠tōta vi̍ṣṇō viṣṇa vu̠ta ।
48) u̠ta vā̍ vō̠tōta vā̎ ।
49) vā̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā vā̍ vā pṛthi̠vyāḥ ।
50) pṛ̠thi̠vyā itīti̍ pṛthi̠vyāḥ pṛ̍thi̠vyā iti̍ ।
॥ 47 ॥ (50/58)
1) ityā̠śīrpa̍dayā̠ ''śīrpa̍da̠yētī tyā̠śīrpa̍dayā ।
2) ā̠śīrpa̍daya̠ rcha rchā ''śīrpa̍dayā̠ ''śīrpa̍daya̠ rchā ।
2) ā̠śīrpa̍da̠yētyā̠śīḥ - pa̠da̠yā̠ ।
3) ṛ̠chā dakṣi̍ṇasya̠ dakṣi̍ṇasya̠ rcha rchā dakṣi̍ṇasya ।
4) dakṣi̍ṇasya havi̠rdhāna̍sya havi̠rdhāna̍sya̠ dakṣi̍ṇasya̠ dakṣi̍ṇasya havi̠rdhāna̍sya ।
5) ha̠vi̠rdhāna̍sya mē̠thī-mmē̠thīgṃ ha̍vi̠rdhāna̍sya havi̠rdhāna̍sya mē̠thīm ।
5) ha̠vi̠rdhāna̠syēti̍ haviḥ - dhāna̍sya ।
6) mē̠thīnni ni mē̠thī-mmē̠thīnni ।
7) ni ha̍nti hanti̠ ni ni ha̍nti ।
8) ha̠nti̠ śī̠r̠ṣa̠ta-śśī̍rṣa̠tō ha̍nti hanti śīrṣa̠taḥ ।
9) śī̠r̠ṣa̠ta ē̠vaiva śī̍rṣa̠ta-śśī̍rṣa̠ta ē̠va ।
10) ē̠va ya̠jñasya̍ ya̠jña syai̠vaiva ya̠jñasya̍ ।
11) ya̠jñasya̠ yaja̍mānō̠ yaja̍mānō ya̠jñasya̍ ya̠jñasya̠ yaja̍mānaḥ ।
12) yaja̍māna ā̠śiṣa̍ ā̠śiṣō̠ yaja̍mānō̠ yaja̍māna ā̠śiṣa̍ḥ ।
13) ā̠śiṣō 'vāvā̠ śiṣa̍ ā̠śiṣō 'va̍ ।
13) ā̠śiṣa̠ ityā̎ - śiṣa̍ḥ ।
14) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
15) ru̠ndhē̠ da̠ṇḍō da̠ṇḍō ru̍ndhē rundhē da̠ṇḍaḥ ।
16) da̠ṇḍō vai vai da̠ṇḍō da̠ṇḍō vai ।
17) vā au̍pa̠ra au̍pa̠rō vai vā au̍pa̠raḥ ।
18) au̠pa̠ra stṛ̠tīya̍sya tṛ̠tīya̍ syaupa̠ra au̍pa̠ra stṛ̠tīya̍sya ।
19) tṛ̠tīya̍sya havi̠rdhāna̍sya havi̠rdhāna̍sya tṛ̠tīya̍sya tṛ̠tīya̍sya havi̠rdhāna̍sya ।
20) ha̠vi̠rdhāna̍sya vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̍ havi̠rdhāna̍sya havi̠rdhāna̍sya vaṣaṭkā̠rēṇa̍ ।
20) ha̠vi̠rdhāna̠syēti̍ haviḥ - dhāna̍sya ।
21) va̠ṣa̠ṭkā̠rēṇā kṣa̠ makṣa̍ṃ vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇā kṣa̎m ।
21) va̠ṣa̠ṭkā̠rēṇēti̍ vaṣaṭ - kā̠rēṇa̍ ।
22) akṣa̍ machChina dachChina̠ dakṣa̠ makṣa̍ machChinat ।
23) a̠chChi̠na̠-dya-dyada̍chChina dachChina̠-dyat ।
24) ya-ttṛ̠tīya̍-ntṛ̠tīya̠ṃ ya-dya-ttṛ̠tīya̎m ।
25) tṛ̠tīya̍-ñCha̠di śCha̠di stṛ̠tīya̍-ntṛ̠tīya̍-ñCha̠diḥ ।
26) Cha̠dir-ha̍vi̠rdhāna̍yōr-havi̠rdhāna̍yō śCha̠di śCha̠dir-ha̍vi̠rdhāna̍yōḥ ।
27) ha̠vi̠rdhāna̍yō rudāhri̠yata̍ udāhri̠yatē̍ havi̠rdhāna̍yōr-havi̠rdhāna̍yō rudāhri̠yatē̎ ।
27) ha̠vi̠rdhāna̍yō̠riti̍ haviḥ - dhāna̍yōḥ ।
28) u̠dā̠hri̠yatē̍ tṛ̠tīya̍sya tṛ̠tīya̍ syōdāhri̠yata̍ udāhri̠yatē̍ tṛ̠tīya̍sya ।
28) u̠dā̠hri̠yata̠ ityu̍t - ā̠hri̠yatē̎ ।
29) tṛ̠tīya̍sya havi̠rdhāna̍sya havi̠rdhāna̍sya tṛ̠tīya̍sya tṛ̠tīya̍sya havi̠rdhāna̍sya ।
30) ha̠vi̠rdhāna̠syā va̍ruddhyā̠ ava̍ruddhyai havi̠rdhāna̍sya havi̠rdhāna̠syā va̍ruddhyai ।
30) ha̠vi̠rdhāna̠syēti̍ haviḥ - dhāna̍sya ।
31) ava̍ruddhyai̠ śira̠-śśirō 'va̍ruddhyā̠ ava̍ruddhyai̠ śira̍ḥ ।
31) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
32) śirō̠ vai vai śira̠-śśirō̠ vai ।
33) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
34) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
35) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
36) yaddha̍vi̠rdhānagṃ̍ havi̠rdhāna̠ṃ ya-dyaddha̍vi̠rdhāna̎m ।
37) ha̠vi̠rdhāna̠ṃ viṣṇō̠-rviṣṇōr̍. havi̠rdhānagṃ̍ havi̠rdhāna̠ṃ viṣṇō̎ḥ ।
37) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
38) viṣṇō̍ ra̠rāṭagṃ̍ ra̠rāṭa̠ṃ viṣṇō̠-rviṣṇō̍ ra̠rāṭa̎m ।
39) ra̠rāṭa̍ masyasi ra̠rāṭagṃ̍ ra̠rāṭa̍ masi ।
40) a̠si̠ viṣṇō̠-rviṣṇō̍ rasyasi̠ viṣṇō̎ḥ ।
41) viṣṇō̎ḥ pṛ̠ṣṭha-mpṛ̠ṣṭhaṃ viṣṇō̠-rviṣṇō̎ḥ pṛ̠ṣṭham ।
42) pṛ̠ṣṭha ma̍syasi pṛ̠ṣṭha-mpṛ̠ṣṭha ma̍si ।
43) a̠sītī tya̍sya̠sīti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
46) tasmā̍ dētāva̠ ddhaitā̍va̠ddhā tasmā̠-ttasmā̍ dētāva̠ddhā ।
47) ē̠tā̠va̠ddhā śira̠-śśira̍ ētāva̠ ddhaitā̍va̠ddhā śira̍ḥ ।
47) ē̠tā̠va̠ddhētyē̍tāvat - dhā ।
48) śirō̠ viṣyū̍ta̠ṃ viṣyū̍ta̠gṃ̠ śira̠-śśirō̠ viṣyū̍tam ।
49) viṣyū̍ta̠ṃ viṣṇō̠-rviṣṇō̠-rviṣyū̍ta̠ṃ viṣyū̍ta̠ṃ viṣṇō̎ḥ ।
49) viṣyū̍ta̠miti̠ vi - syū̠ta̠m ।
50) viṣṇō̠-ssyū-ssyū-rviṣṇō̠-rviṣṇō̠-ssyūḥ ।
51) syū ra̍syasi̠ syū-ssyū ra̍si ।
52) a̠si̠ viṣṇō̠-rviṣṇō̍ rasyasi̠ viṣṇō̎ḥ ।
53) viṣṇō̎-rdhru̠va-ndhru̠vaṃ viṣṇō̠-rviṣṇō̎-rdhru̠vam ।
54) dhru̠va ma̍syasi dhru̠va-ndhru̠va ma̍si ।
55) a̠sītī tya̍sya̠sīti̍ ।
56) ityā̍hā̠hē tītyā̍ha ।
57) ā̠ha̠ vai̠ṣṇa̠vaṃ vai̎ṣṇa̠va mā̍hāha vaiṣṇa̠vam ।
58) vai̠ṣṇa̠vagṃ hi hi vai̎ṣṇa̠vaṃ vai̎ṣṇa̠vagṃ hi ।
59) hi dē̠vata̍yā dē̠vata̍yā̠ hi hi dē̠vata̍yā ।
60) dē̠vata̍yā havi̠rdhānagṃ̍ havi̠rdhāna̍-ndē̠vata̍yā dē̠vata̍yā havi̠rdhāna̎m ।
61) ha̠vi̠rdhāna̠ṃ yaṃ yagṃ ha̍vi̠rdhānagṃ̍ havi̠rdhāna̠ṃ yam ।
61) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
62) ya-mpra̍tha̠ma-mpra̍tha̠maṃ yaṃ ya-mpra̍tha̠mam ।
63) pra̠tha̠ma-ṅgra̠nthi-ṅgra̠nthi-mpra̍tha̠ma-mpra̍tha̠ma-ṅgra̠nthim ।
64) gra̠nthi-ṅgra̍thnī̠yā-dgra̍thnī̠yā-dgra̠nthi-ṅgra̠nthi-ṅgra̍thnī̠yāt ।
65) gra̠thnī̠yā-dya-dya-dgra̍thnī̠yā-dgra̍thnī̠yā-dyat ।
66) ya-tta-ntaṃ ya-dya-ttam ।
67) tanna na ta-ntanna ।
68) na vi̍sra̠gṃ̠sayē̎-dvisra̠gṃ̠sayē̠-nna na vi̍sra̠gṃ̠sayē̎t ।
69) vi̠sra̠gṃ̠sayē̠ damē̍hē̠nā mē̍hēna visra̠gṃ̠sayē̎-dvisra̠gṃ̠sayē̠ damē̍hēna ।
69) vi̠sra̠gṃ̠sayē̠diti̍ vi - sra̠gṃ̠sayē̎t ।
70) amē̍hēnā ddhva̠ryu ra̍ddhva̠ryu ramē̍hē̠nā mē̍hēnā ddhva̠ryuḥ ।
71) a̠ddhva̠ryuḥ pra prāddhva̠ryu ra̍ddhva̠ryuḥ pra ।
72) pra mī̍yēta mīyēta̠ pra pra mī̍yēta ।
73) mī̠yē̠ta̠ tasmā̠-ttasmā̎-nmīyēta mīyēta̠ tasmā̎t ।
74) tasmā̠-thsa sa tasmā̠-ttasmā̠-thsaḥ ।
75) sa vi̠srasyō̍ vi̠srasya̠-ssa sa vi̠srasya̍ḥ ।
76) vi̠srasya̠ iti̍ vi - srasya̍ḥ ।
॥ 48 ॥ (76/90)
॥ a. 9 ॥
1) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
2) tvā̠ sa̠vi̠tu-ssa̍vi̠tu stvā̎ tvā savi̠tuḥ ।
3) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
4) pra̠sa̠va itīti̍ prasa̠vē pra̍sa̠va iti̍ ।
4) pra̠sa̠va iti̍ pra - sa̠vē ।
5) ityabhri̠ mabhri̠ mitī tyabhri̎m ।
6) abhri̠ mā 'bhri̠ mabhri̠ mā ।
7) ā da̍ttē datta̠ ā da̍ttē ।
8) da̠ttē̠ prasū̎tyai̠ prasū̎tyai dattē dattē̠ prasū̎tyai ।
9) prasū̎tyā a̠śvinō̍ ra̠śvinō̠ḥ prasū̎tyai̠ prasū̎tyā a̠śvinō̎ḥ ।
9) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
10) a̠śvinō̎-rbā̠hubhyā̎-mbā̠hubhyā̍ ma̠śvinō̍ ra̠śvinō̎-rbā̠hubhyā̎m ।
11) bā̠hubhyā̠ mitīti̍ bā̠hubhyā̎-mbā̠hubhyā̠ miti̍ ।
11) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
12) ityā̍hā̠hē tītyā̍ha ।
13) ā̠hā̠śvinā̍ va̠śvinā̍ vāhāhā̠ śvinau̎ ।
14) a̠śvinau̠ hi hya̍śvinā̍ va̠śvinau̠ hi ।
15) hi dē̠vānā̎-ndē̠vānā̠gṃ̠ hi hi dē̠vānā̎m ।
16) dē̠vānā̍ maddhva̠ryū a̍ddhva̠ryū dē̠vānā̎-ndē̠vānā̍ maddhva̠ryū ।
17) a̠ddhva̠ryū āstā̠ māstā̍ maddhva̠ryū a̍ddhva̠ryū āstā̎m ।
17) a̠ddhva̠ryū iti̍ a̠ddhva̠ryū ।
18) āstā̎-mpū̠ṣṇaḥ pū̠ṣṇa āstā̠ māstā̎-mpū̠ṣṇaḥ ।
19) pū̠ṣṇō hastā̎bhyā̠gṃ̠ hastā̎bhyā-mpū̠ṣṇaḥ pū̠ṣṇō hastā̎bhyām ।
20) hastā̎bhyā̠ mitīti̠ hastā̎bhyā̠gṃ̠ hastā̎bhyā̠ miti̍ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠ha̠ yatyai̠ yatyā̍ āhāha̠ yatyai̎ ।
23) yatyai̠ vajrō̠ vajrō̠ yatyai̠ yatyai̠ vajra̍ḥ ।
24) vajra̍ ivēva̠ vajrō̠ vajra̍ iva ।
25) i̠va̠ vai vā i̍vēva̠ vai ।
26) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
27) ē̠ṣā ya-dyadē̠ṣaiṣā yat ।
28) yadabhri̠ rabhri̠-rya-dyadabhri̍ḥ ।
29) abhri̠ rabhri̍ḥ ।
30) abhri̍ rasya̠ syabhri̠ rabhri̍ rasi ।
31) a̠si̠ nāri̠-rnāri̍ rasyasi̠ nāri̍ḥ ।
32) nāri̍ rasyasi̠ nāri̠-rnāri̍ rasi ।
33) a̠sītī tya̍sya̠sīti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠ha̠ śāntyai̠ śāntyā̍ āhāha̠ śāntyai̎ ।
36) śāntyai̠ kāṇḍē̍kāṇḍē̠ kāṇḍē̍kāṇḍē̠ śāntyai̠ śāntyai̠ kāṇḍē̍kāṇḍē ।
37) kāṇḍē̍kāṇḍē̠ vai vai kāṇḍē̍kāṇḍē̠ kāṇḍē̍kāṇḍē̠ vai ।
37) kāṇḍē̍kāṇḍa̠ iti̠ kāṇḍē̎ - kā̠ṇḍē̠ ।
38) vai kri̠yamā̍ṇē kri̠yamā̍ṇē̠ vai vai kri̠yamā̍ṇē ।
39) kri̠yamā̍ṇē ya̠jñaṃ ya̠jña-ṅkri̠yamā̍ṇē kri̠yamā̍ṇē ya̠jñam ।
40) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
41) rakṣāgṃ̍si jighāgṃsanti jighāgṃsanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si jighāgṃsanti ।
42) ji̠ghā̠gṃ̠sa̠nti̠ pari̍likhita̠-mpari̍likhita-ñjighāgṃsanti jighāgṃsanti̠ pari̍likhitam ।
43) pari̍likhita̠gṃ̠ rakṣō̠ rakṣa̠ḥ pari̍likhita̠-mpari̍likhita̠gṃ̠ rakṣa̍ḥ ।
43) pari̍likhita̠miti̠ pari̍ - li̠khi̠ta̠m ।
44) rakṣa̠ḥ pari̍likhitā̠ḥ pari̍likhitā̠ rakṣō̠ rakṣa̠ḥ pari̍likhitāḥ ।
45) pari̍likhitā̠ arā̍ta̠yō 'rā̍taya̠ḥ pari̍likhitā̠ḥ pari̍likhitā̠ arā̍tayaḥ ।
45) pari̍likhitā̠ iti̠ pari̍ - li̠khi̠tā̠ḥ ।
46) arā̍taya̠ itī tyarā̍ta̠yō 'rā̍taya̠ iti̍ ।
47) ityā̍hā̠hē tītyā̍ha ।
48) ā̠ha̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā māhāha̠ rakṣa̍sām ।
49) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
50) apa̍hatyā i̠da mi̠da mapa̍hatyā̠ apa̍hatyā i̠dam ।
50) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
॥ 49 ॥ (50/58)
1) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
2) a̠hagṃ rakṣa̍sō̠ rakṣa̍sō̠ 'ha ma̠hagṃ rakṣa̍saḥ ।
3) rakṣa̍sō grī̠vā grī̠vā rakṣa̍sō̠ rakṣa̍sō grī̠vāḥ ।
4) grī̠vā apyapi̍ grī̠vā grī̠vā api̍ ।
5) api̍ kṛntāmi kṛntā̠ myapyapi̍ kṛntāmi ।
6) kṛ̠ntā̠mi̠ yō yaḥ kṛ̍ntāmi kṛntāmi̠ yaḥ ।
7) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
8) a̠smā-ndvēṣṭi̠ dvēṣṭya̠smā na̠smā-ndvēṣṭi̍ ।
9) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
10) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
11) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
12) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
13) dvi̠ṣma itīti̍ dvi̠ṣmō dvi̠ṣma iti̍ ।
14) ityā̍hā̠hē tītyā̍ha ।
15) ā̠ha̠ dvau dvā vā̍hāha̠ dvau ।
16) dvau vāva vāva dvau dvau vāva ।
17) vāva puru̍ṣau̠ puru̍ṣau̠ vāva vāva puru̍ṣau ।
18) puru̍ṣau̠ yaṃ ya-mpuru̍ṣau̠ puru̍ṣau̠ yam ।
19) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
20) chai̠vaiva cha̍ chai̠va ।
21) ē̠va dvēṣṭi̠ dvēṣṭyē̠vaiva dvēṣṭi̍ ।
22) dvēṣṭi̠ yō yō dvēṣṭi̠ dvēṣṭi̠ yaḥ ।
23) yaścha̍ cha̠ yō yaścha̍ ।
24) chai̠na̠ mē̠na̠-ñcha̠ chai̠na̠m ।
25) ē̠na̠-ndvēṣṭi̠ dvēṣṭyē̍na mēna̠-ndvēṣṭi̍ ।
26) dvēṣṭi̠ tayō̠ stayō̠-rdvēṣṭi̠ dvēṣṭi̠ tayō̎ḥ ।
27) tayō̍ rē̠vaiva tayō̠ stayō̍ rē̠va ।
28) ē̠vā na̍ntarāya̠ mana̍ntarāya mē̠vaivā na̍ntarāyam ।
29) ana̍ntarāya-ṅgrī̠vā grī̠vā ana̍ntarāya̠ mana̍ntarāya-ṅgrī̠vāḥ ।
29) ana̍ntarāya̠mityana̍ntaḥ - ā̠ya̠m ।
30) grī̠vāḥ kṛ̍ntati kṛntati grī̠vā grī̠vāḥ kṛ̍ntati ।
31) kṛ̠nta̠ti̠ di̠vē di̠vē kṛ̍ntati kṛntati di̠vē ।
32) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
33) tvā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāya ।
34) a̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya tvā ।
35) tvā̠ pṛ̠thi̠vyai pṛ̍thi̠vyai tvā̎ tvā pṛthi̠vyai ।
36) pṛ̠thi̠vyai tvā̎ tvā pṛthi̠vyai pṛ̍thi̠vyai tvā̎ ।
37) tvētīti̍ tvā̠ tvēti̍ ।
38) ityā̍hā̠hē tītyā̍ha ।
39) ā̠hai̠bhya ē̠bhya ā̍hā hai̠bhyaḥ ।
40) ē̠bhya ē̠vaivaibhya ē̠bhya ē̠va ।
41) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
42) ē̠nā̠m ँlō̠kēbhyō̍ lō̠kēbhya̍ ēnā mēnām ँlō̠kēbhya̍ḥ ।
43) lō̠kēbhya̠ḥ pra pra lō̠kēbhyō̍ lō̠kēbhya̠ḥ pra ।
44) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti ।
45) u̠kṣa̠ti̠ pa̠rastā̎-tpa̠rastā̍ dukṣa tyukṣati pa̠rastā̎t ।
46) pa̠rastā̍ da̠rvāchī̍ ma̠rvāchī̎-mpa̠rastā̎-tpa̠rastā̍ da̠rvāchī̎m ।
47) a̠rvāchī̠-mpra prārvāchī̍ ma̠rvāchī̠-mpra ।
48) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti ।
49) u̠kṣa̠ti̠ tasmā̠-ttasmā̍ dukṣa tyukṣati̠ tasmā̎t ।
50) tasmā̎-tpa̠rastā̎-tpa̠rastā̠-ttasmā̠-ttasmā̎-tpa̠rastā̎t ।
॥ 50 ॥ (50/51)
1) pa̠rastā̍ da̠rvāchī̍ ma̠rvāchī̎-mpa̠rastā̎-tpa̠rastā̍ da̠rvāchī̎m ।
2) a̠rvāchī̎-mmanu̠ṣyā̍ manu̠ṣyā̍ a̠rvāchī̍ ma̠rvāchī̎-mmanu̠ṣyā̎ḥ ।
3) ma̠nu̠ṣyā̍ ūrja̠ mūrja̍-mmanu̠ṣyā̍ manu̠ṣyā̍ ūrja̎m ।
4) ūrja̠ mupōpōrja̠ mūrja̠ mupa̍ ।
5) upa̍ jīvanti jīva̠ ntyupōpa̍ jīvanti ।
6) jī̠va̠nti̠ krū̠ra-ṅkrū̠ra-ñjī̍vanti jīvanti krū̠ram ।
7) krū̠ra mi̍vēva krū̠ra-ṅkrū̠ra mi̍va ।
8) i̠va̠ vai vā i̍vēva̠ vai ।
9) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
10) ē̠ta-tka̍rōti karō tyē̠ta dē̠ta-tka̍rōti ।
11) ka̠rō̠ti̠ ya-dya-tka̍rōti karōti̠ yat ।
12) ya-tkhana̍ti̠ khana̍ti̠ ya-dya-tkhana̍ti ।
13) khana̍ tya̠pō̍ 'paḥ khana̍ti̠ khana̍ tya̠paḥ ।
14) a̠pō 'vāvā̠pō̍ 'pō 'va̍ ।
15) ava̍ nayati naya̠ tyavāva̍ nayati ।
16) na̠ya̠ti̠ śāntyai̠ śāntyai̍ nayati nayati̠ śāntyai̎ ।
17) śāntyai̠ yava̍matī̠-ryava̍matī̠-śśāntyai̠ śāntyai̠ yava̍matīḥ ।
18) yava̍matī̠ ravāva̠ yava̍matī̠-ryava̍matī̠ rava̍ ।
18) yava̍matī̠riti̠ yava̍ - ma̠tī̠ḥ ।
19) ava̍ nayati naya̠ tyavāva̍ nayati ।
20) na̠ya̠ tyū-rgūr-nna̍yati naya̠ tyūrk ।
21) ūrg vai vā ū-rgūrg vai ।
22) vai yavō̠ yavō̠ vai vai yava̍ḥ ।
23) yava̠ ū-rgūrg yavō̠ yava̠ ūrk ।
24) ū-rgu̍du̠mbara̍ udu̠mbara̠ ū-rgū-rgu̍du̠mbara̍ḥ ।
25) u̠du̠mbara̍ ū̠rjōrjō du̠mbara̍ udu̠mbara̍ ū̠rjā ।
26) ū̠rjai vaivōrjō-rjaiva ।
27) ē̠vōrja̠ mūrja̍ mē̠vaivōrja̎m ।
28) ūrja̠gṃ̠ sagṃ sa mūrja̠ mūrja̠gṃ̠ sam ।
29) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
30) a̠rdha̠ya̠ti̠ yaja̍mānēna̠ yaja̍mānēnā rdhaya tyardhayati̠ yaja̍mānēna ।
31) yaja̍mānēna̠ sammi̍tā̠ sammi̍tā̠ yaja̍mānēna̠ yaja̍mānēna̠ sammi̍tā ।
32) sammi̠ taudu̍mba̠-ryaudu̍mbarī̠ sammi̍tā̠ sammi̠ taudu̍mbarī ।
32) sammi̠tēti̠ saṃ - mi̠tā̠ ।
33) audu̍mbarī bhavati bhava̠ tyaudu̍mba̠-ryaudu̍mbarī bhavati ।
34) bha̠va̠ti̠ yāvā̠n̠. yāvā̎-nbhavati bhavati̠ yāvān̍ ।
35) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va ।
36) ē̠va yaja̍mānō̠ yaja̍māna ē̠vaiva yaja̍mānaḥ ।
37) yaja̍māna̠ stāva̍tī̠-ntāva̍tī̠ṃ yaja̍mānō̠ yaja̍māna̠ stāva̍tīm ।
38) tāva̍tī mē̠vaiva tāva̍tī̠-ntāva̍tī mē̠va ।
39) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
40) a̠smi̠-nnūrja̠ mūrja̍ masmi-nnasmi̠-nnūrja̎m ।
41) ūrja̍-ndadhāti dadhā̠ tyūrja̠ mūrja̍-ndadhāti ।
42) da̠dhā̠ti̠ pi̠tṛ̠ṇā-mpi̍tṛ̠ṇā-nda̍dhāti dadhāti pitṛ̠ṇām ।
43) pi̠tṛ̠ṇāgṃ sada̍na̠gṃ̠ sada̍na-mpitṛ̠ṇā-mpi̍tṛ̠ṇāgṃ sada̍nam ।
44) sada̍na masyasi̠ sada̍na̠gṃ̠ sada̍na masi ।
45) a̠sītī tya̍sya̠sīti̍ ।
46) iti̍ ba̠r̠hi-rba̠r̠hi ritīti̍ ba̠r̠hiḥ ।
47) ba̠r̠hi ravāva̍ ba̠r̠hi-rba̠r̠hi rava̍ ।
48) ava̍ stṛṇāti stṛṇā̠ tyavāva̍ stṛṇāti ।
49) stṛ̠ṇā̠ti̠ pi̠tṛ̠dē̠va̠tya̍-mpitṛdēva̠tyagg̍ stṛṇāti stṛṇāti pitṛdēva̠tya̎m ।
50) pi̠tṛ̠dē̠va̠tyagṃ̍ hi hi pi̍tṛdēva̠tya̍-mpitṛdēva̠tyagṃ̍ hi ।
50) pi̠tṛ̠dē̠va̠tya̍miti̍ pitṛ - dē̠va̠tya̎m ।
॥ 51 ॥ (50/53)
1) hyē̍ta dē̠ta ddhi hyē̍tat ।
2) ē̠ta-dya-dyadē̠ta dē̠ta-dyat ।
3) ya-nnikhā̍ta̠-nnikhā̍ta̠ṃ ya-dya-nnikhā̍tam ।
4) nikhā̍ta̠ṃ ya-dya-nnikhā̍ta̠-nnikhā̍ta̠ṃ yat ।
4) nikhā̍ta̠miti̠ ni - khā̠ta̠m ।
5) ya-dba̠r̠hi-rba̠r̠hi-rya-dya-dba̠r̠hiḥ ।
6) ba̠r̠hi rana̍vastī̠ryā na̍vastīrya ba̠r̠hi-rba̠r̠hi rana̍vastīrya ।
7) ana̍vastīrya minu̠yā-nmi̍nu̠yā dana̍vastī̠ryā na̍vastīrya minu̠yāt ।
7) ana̍vastī̠ryētyana̍va - stī̠rya̠ ।
8) mi̠nu̠yā-tpi̍tṛdēva̠tyā̍ pitṛdēva̠tyā̍ minu̠yā-nmi̍nu̠yā-tpi̍tṛdēva̠tyā̎ ।
9) pi̠tṛ̠dē̠va̠tyā̍ nikhā̍tā̠ nikhā̍tā pitṛdēva̠tyā̍ pitṛdēva̠tyā̍ nikhā̍tā ।
9) pi̠tṛ̠dē̠va̠tyēti̍ pitṛ - dē̠va̠tyā̎ ।
10) nikhā̍tā syā-thsyā̠-nnikhā̍tā̠ nikhā̍tā syāt ।
10) nikhā̠tēti̠ ni - khā̠tā̠ ।
11) syā̠-dba̠r̠hi-rba̠r̠hi-ssyā̎-thsyā-dba̠r̠hiḥ ।
12) ba̠r̠hi ra̍va̠stīryā̍ va̠stīrya̍ ba̠r̠hi-rba̠r̠hi ra̍va̠stīrya̍ ।
13) a̠va̠stīrya̍ minōti minō tyava̠stīryā̍ va̠stīrya̍ minōti ।
13) a̠va̠stīryētya̍va - stīrya̍ ।
14) mi̠nō̠ tya̠syā ma̠syā-mmi̍nōti minō tya̠syām ।
15) a̠syā mē̠vaivāsyā ma̠syā mē̠va ।
16) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
17) ē̠nā̠-mmi̠nō̠ti̠ mi̠nō̠ tyē̠nā̠ mē̠nā̠-mmi̠nō̠ti̠ ।
18) mi̠nō̠ tyathō̠ athō̍ minōti minō̠ tyathō̎ ।
19) athō̎ svā̠ruhagg̍ svā̠ruha̠ mathō̠ athō̎ svā̠ruha̎m ।
19) athō̠ ityathō̎ ।
20) svā̠ruha̍ mē̠vaiva svā̠ruhagg̍ svā̠ruha̍ mē̠va ।
20) svā̠ruha̠miti̍ sva - ruha̎m ।
21) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
22) ē̠nā̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠nā̠ mē̠nā̠-ṅka̠rō̠ti̠ ।
23) ka̠rō̠ tyudu-tka̍rōti karō̠ tyut ।
24) u-ddiva̠-ndiva̠ mudu-ddiva̎m ।
25) divagg̍ stabhāna stabhāna̠ diva̠-ndivagg̍ stabhāna ।
26) sta̠bhā̠nā sta̍bhāna stabhā̠nā ।
27) ā 'ntari̍kṣa ma̠ntari̍kṣa̠ mā 'ntari̍kṣam ।
28) a̠ntari̍kṣa-mpṛṇa pṛṇā̠ntari̍kṣa ma̠ntari̍kṣa-mpṛṇa ।
29) pṛ̠ṇē tīti̍ pṛṇa pṛ̠ṇēti̍ ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠hai̠ṣā mē̠ṣā mā̍hāhai̠ṣām ।
32) ē̠ṣām ँlō̠kānā̎m ँlō̠kānā̍ mē̠ṣā mē̠ṣām ँlō̠kānā̎m ।
33) lō̠kānā̠ṃ vidhṛ̍tyai̠ vidhṛ̍tyai lō̠kānā̎m ँlō̠kānā̠ṃ vidhṛ̍tyai ।
34) vidhṛ̍tyai dyutā̠nō dyu̍tā̠nō vidhṛ̍tyai̠ vidhṛ̍tyai dyutā̠naḥ ।
34) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ ।
35) dyu̠tā̠na stvā̎ tvā dyutā̠nō dyu̍tā̠na stvā̎ ।
36) tvā̠ mā̠ru̠tō mā̍ru̠ta stvā̎ tvā māru̠taḥ ।
37) mā̠ru̠tō mi̍nōtu minōtu māru̠tō mā̍ru̠tō mi̍nōtu ।
38) mi̠nō̠ tvitīti̍ minōtu minō̠ tviti̍ ।
39) ityā̍hā̠hē tītyā̍ha ।
40) ā̠ha̠ dyu̠tā̠nō dyu̍tā̠na ā̍hāha dyutā̠naḥ ।
41) dyu̠tā̠nō ha̍ ha dyutā̠nō dyu̍tā̠nō ha̍ ।
42) ha̠ sma̠ sma̠ ha̠ ha̠ sma̠ ।
43) sma̠ vai vai sma̍ sma̠ vai ।
44) vai mā̍ru̠tō mā̍ru̠tō vai vai mā̍ru̠taḥ ।
45) mā̠ru̠tō dē̠vānā̎-ndē̠vānā̎-mmāru̠tō mā̍ru̠tō dē̠vānā̎m ।
46) dē̠vānā̠ maudu̍mbarī̠ maudu̍mbarī-ndē̠vānā̎-ndē̠vānā̠ maudu̍mbarīm ।
47) audu̍mbarī-mminōti minō̠ tyaudu̍mbarī̠ maudu̍mbarī-mminōti ।
48) mi̠nō̠ti̠ tēna̠ tēna̍ minōti minōti̠ tēna̍ ।
49) tēnai̠vaiva tēna̠ tēnai̠va ।
50) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
॥ 52 ॥ (50/58)
1) ē̠nā̠-mmi̠nō̠ti̠ mi̠nō̠ tyē̠nā̠ mē̠nā̠-mmi̠nō̠ti̠ ।
2) mi̠nō̠ti̠ bra̠hma̠vani̍-mbrahma̠vani̍-mminōti minōti brahma̠vani̎m ।
3) bra̠hma̠vani̍-ntvā tvā brahma̠vani̍-mbrahma̠vani̍-ntvā ।
3) bra̠hma̠vani̠miti̍ brahma - vani̎m ।
4) tvā̠ kṣa̠tra̠vani̍-ṅkṣatra̠vani̍-ntvā tvā kṣatra̠vani̎m ।
5) kṣa̠tra̠vani̠ mitīti̍ kṣatra̠vani̍-ṅkṣatra̠vani̠ miti̍ ।
5) kṣa̠tra̠vani̠miti̍ kṣatra - vani̎m ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
8) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
8) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
9) ē̠vaita dē̠ta dē̠vai vaitat ।
10) ē̠ta-dghṛ̠tēna̍ ghṛ̠tē nai̠ta dē̠ta-dghṛ̠tēna̍ ।
11) ghṛ̠tēna̍ dyāvāpṛthivī dyāvāpṛthivī ghṛ̠tēna̍ ghṛ̠tēna̍ dyāvāpṛthivī ।
12) dyā̠vā̠pṛ̠thi̠vī̠ ā dyā̍vāpṛthivī dyāvāpṛthivī̠ ā ।
12) dyā̠vā̠pṛ̠thi̠vī̠ iti̍ dyāvā - pṛ̠thi̠vī̠ ।
13) ā pṛ̍ṇēthā-mpṛṇēthā̠ mā pṛ̍ṇēthām ।
14) pṛ̠ṇē̠thā̠ mitīti̍ pṛṇēthā-mpṛṇēthā̠ miti̍ ।
15) ityaudu̍mbaryā̠ maudu̍mbaryā̠ mitī tyaudu̍mbaryām ।
16) audu̍mbaryā-ñjuhōti juhō̠ tyaudu̍mbaryā̠ maudu̍mbaryā-ñjuhōti ।
17) ju̠hō̠ti̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ju̍hōti juhōti̠ dyāvā̍pṛthi̠vī ।
18) dyāvā̍pṛthi̠vī ē̠vaiva dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ē̠va ।
18) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
19) ē̠va rasē̍na̠ rasē̍ nai̠vaiva rasē̍na ।
20) rasē̍ nānaktyanakti̠ rasē̍na̠ rasē̍nā nakti ।
21) a̠na̠ktyā̠nta mā̠nta ma̍naktya naktyā̠ntam ।
22) ā̠nta ma̠nvava̍srāvaya tya̠nvava̍srāvayatyā̠nta mā̠nta ma̠nvava̍srāvayati ।
22) ā̠ntamityā̎ - a̠ntam ।
23) a̠nvava̍srāvayatyā̠nta mā̠nta ma̠nvava̍srāvaya tya̠nvava̍srāvayatyā̠ntam ।
23) a̠nvava̍srāvaya̠tītya̍nu - ava̍srāvayati ।
24) ā̠nta mē̠vaivānta mā̠nta mē̠va ।
24) ā̠ntamityā̎ - a̠ntam ।
25) ē̠va yaja̍māna̠ṃ yaja̍māna mē̠vaiva yaja̍mānam ।
26) yaja̍māna̠-ntēja̍sā̠ tēja̍sā̠ yaja̍māna̠ṃ yaja̍māna̠-ntēja̍sā ।
27) tēja̍sā 'naktyanakti̠ tēja̍sā̠ tēja̍sā 'nakti ।
28) a̠na̠ktyai̠ndra mai̠ndra ma̍na-ktyana-ktyai̠ndram ।
29) ai̠ndra ma̍sya syai̠ndra mai̠ndra ma̍si ।
30) a̠sītī tya̍sya̠sīti̍ ।
31) iti̍ Cha̠di śCha̠di ritīti̍ Cha̠diḥ ।
32) Cha̠di radhyadhi̍ chCha̠di śCha̠di radhi̍ ।
33) adhi̠ ni nyadhya dhi̠ ni ।
34) ni da̍dhāti dadhāti̠ ni ni da̍dhāti ।
35) da̠dhā̠ tyai̠ndra mai̠ndra-nda̍dhāti dadhā tyai̠ndram ।
36) ai̠ndragṃ hi hyai̎mdra mai̠ndragṃ hi ।
37) hi dē̠vata̍yā dē̠vata̍yā̠ hi hi dē̠vata̍yā ।
38) dē̠vata̍yā̠ sada̠-ssadō̍ dē̠vata̍yā dē̠vata̍yā̠ sada̍ḥ ।
39) sadō̍ viśvaja̠nasya̍ viśvaja̠nasya̠ sada̠-ssadō̍ viśvaja̠nasya̍ ।
40) vi̠śva̠ja̠nasya̍ Chā̠yā Chā̠yā vi̍śvaja̠nasya̍ viśvaja̠nasya̍ Chā̠yā ।
40) vi̠śva̠ja̠nasyēti̍ viśva - ja̠nasya̍ ।
41) Chā̠yētīti̍ Chā̠yā Chā̠yēti̍ ।
42) ityā̍hā̠hē tītyā̍ha ।
43) ā̠ha̠ vi̠śva̠ja̠nasya̍ viśvaja̠nasyā̍ hāha viśvaja̠nasya̍ ।
44) vi̠śva̠ja̠nasya̠ hi hi vi̍śvaja̠nasya̍ viśvaja̠nasya̠ hi ।
44) vi̠śva̠ja̠nasyēti̍ viśva - ja̠nasya̍ ।
45) hyē̍ṣaiṣā hi hyē̍ṣā ।
46) ē̠ṣā Chā̠yā Chā̠yaiṣaiṣā Chā̠yā ।
47) Chā̠yā ya-dyach Chā̠yā Chā̠yā yat ।
48) ya-thsada̠-ssadō̠ ya-dya-thsada̍ḥ ।
49) sadō̠ nava̍Chadi̠ nava̍Chadi̠ sada̠-ssadō̠ nava̍Chadi ।
50) nava̍Chadi̠ tēja̍skāmasya̠ tēja̍skāmasya̠ nava̍Chadi̠ nava̍Chadi̠ tēja̍skāmasya ।
50) nava̍Cha̠dīti̠ nava̍ - Cha̠di̠ ।
॥ 53 ॥ (50/61)
1) tēja̍skāmasya minuyā-nminuyā̠-ttēja̍skāmasya̠ tēja̍skāmasya minuyāt ।
1) tēja̍skāma̠syēti̠ tēja̍ḥ - kā̠ma̠sya̠ ।
2) mi̠nu̠yā̠-ttri̠vṛtā̎ tri̠vṛtā̍ minuyā-nminuyā-ttri̠vṛtā̎ ।
3) tri̠vṛtā̠ stōmē̍na̠ stōmē̍na tri̠vṛtā̎ tri̠vṛtā̠ stōmē̍na ।
3) tri̠vṛtēti̍ tri - vṛtā̎ ।
4) stōmē̍na̠ sammi̍ta̠gṃ̠ sammi̍ta̠gg̠ stōmē̍na̠ stōmē̍na̠ sammi̍tam ।
5) sammi̍ta̠-ntēja̠ stēja̠-ssammi̍ta̠gṃ̠ sammi̍ta̠-ntēja̍ḥ ।
5) sammi̍ta̠miti̠ saṃ - mi̠ta̠m ।
6) tēja̍ stri̠vṛ-ttri̠vṛ-ttēja̠ stēja̍ stri̠vṛt ।
7) tri̠vṛ-ttē̍ja̠svī tē̍ja̠svī tri̠vṛ-ttri̠vṛ-ttē̍ja̠svī ।
7) tri̠vṛditi̍ tri - vṛt ।
8) tē̠ja̠ svyē̍vaiva tē̍ja̠svī tē̍ja̠ svyē̍va ।
9) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
10) bha̠va̠ tyēkā̍daśaCha̠ dyēkā̍daśaChadi bhavati bhava̠ tyēkā̍daśaChadi ।
11) ēkā̍daśaCha dīndri̠yakā̍ma syēndri̠yakā̍ma̠ syaikā̍daśaCha̠ dyēkā̍daśaCha dīndri̠yakā̍masya ।
11) ēkā̍daśaCha̠dītyēkā̍daśa - Cha̠di̠ ।
12) i̠ndri̠yakā̍ma̠ syaikā̍daśākṣa̠ raikā̍daśākṣa rēndri̠yakā̍ma syēndri̠yakā̍ma̠ syaikā̍daśākṣarā ।
12) i̠ndri̠yakā̍ma̠syētī̎mdri̠ya - kā̠ma̠sya̠ ।
13) ēkā̍daśākṣarā tri̠ṣṭu-ktri̠ṣṭugēkā̍daśākṣa̠ raikā̍daśākṣarā tri̠ṣṭuk ।
13) ēkā̍daśākṣa̠rētyēkā̍daśa - a̠kṣa̠rā̠ ।
14) tri̠ṣṭu gi̍ndri̠ya mi̍ndri̠ya-ntri̠ṣṭu-ktri̠ṣṭu gi̍ndri̠yam ।
15) i̠ndri̠ya-ntri̠ṣṭu-ktri̠ṣṭu gi̍ndri̠ya mi̍ndri̠ya-ntri̠ṣṭuk ।
16) tri̠ṣṭu gi̍ndriyā̠ vīndri̍yā̠vī tri̠ṣṭu-ktri̠ṣṭu gi̍ndriyā̠vī ।
17) i̠ndri̠yā̠ vyē̍vai vēndri̍yā̠vī ndri̍yā̠ vyē̍va ।
18) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
19) bha̠va̠ti̠ pañcha̍daśaChadi̠ pañcha̍daśaChadi bhavati bhavati̠ pañcha̍daśaChadi ।
20) pañcha̍daśaChadi̠ bhrātṛ̍vyavatō̠ bhrātṛ̍vyavata̠ḥ pañcha̍daśaChadi̠ pañcha̍daśaChadi̠ bhrātṛ̍vyavataḥ ।
20) pañcha̍daśaCha̠dīti̠ pañcha̍daśa - Cha̠di̠ ।
21) bhrātṛ̍vyavataḥ pañchada̠śaḥ pa̍ñchada̠śō bhrātṛ̍vyavatō̠ bhrātṛ̍vyavataḥ pañchada̠śaḥ ।
21) bhrātṛ̍vyavata̠ iti̠ bhrātṛ̍vya - va̠ta̠ḥ ।
22) pa̠ñcha̠da̠śō vajrō̠ vajra̍ḥ pañchada̠śaḥ pa̍ñchada̠śō vajra̍ḥ ।
22) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
23) vajrō̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai̠ vajrō̠ vajrō̠ bhrātṛ̍vyābhibhūtyai ।
24) bhrātṛ̍vyābhibhūtyai sa̠ptada̍śaChadi sa̠ptada̍śaChadi̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai sa̠ptada̍śaChadi ।
24) bhrātṛ̍vyābhibhūtyā̠ iti̠ bhrātṛ̍vya - a̠bhi̠bhū̠tyai̠ ।
25) sa̠ptada̍śaChadi pra̠jākā̍masya pra̠jākā̍masya sa̠ptada̍śaChadi sa̠ptada̍śaChadi pra̠jākā̍masya ।
25) sa̠ptada̍śaCha̠dīti̍ sa̠ptada̍śa - Cha̠di̠ ।
26) pra̠jākā̍masya saptada̠śa-ssa̍ptada̠śaḥ pra̠jākā̍masya pra̠jākā̍masya saptada̠śaḥ ।
26) pra̠jākā̍ma̠syēti̍ pra̠jā - kā̠ma̠sya̠ ।
27) sa̠pta̠da̠śaḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-ssaptada̠śa-ssa̍ptada̠śaḥ pra̠jāpa̍tiḥ ।
27) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
28) pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ ।
28) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
29) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ ।
29) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
30) āptyā̠ ēka̍vigṃśatiCha̠ dyēka̍vigṃśatiCha̠ dyāptyā̠ āptyā̠ ēka̍vigṃśatiChadi ।
31) ēka̍vigṃśatiChadi prati̠ṣṭhākā̍masya prati̠ṣṭhākā̍ma̠ syaika̍vigṃśatiCha̠ dyēka̍vigṃśatiChadi prati̠ṣṭhākā̍masya ।
31) ēka̍vigṃśatiCha̠dītyēka̍vigṃśati - Cha̠di̠ ।
32) pra̠ti̠ṣṭhākā̍ma syaikavi̠gṃ̠śa ē̍kavi̠gṃ̠śaḥ pra̍ti̠ṣṭhākā̍masya prati̠ṣṭhākā̍ma syaikavi̠gṃ̠śaḥ ।
32) pra̠ti̠ṣṭhākā̍ma̠syēti̍ prati̠ṣṭhā - kā̠ma̠sya̠ ।
33) ē̠ka̠vi̠gṃ̠śa-sstōmā̍nā̠g̠ stōmā̍nā mēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śa-sstōmā̍nām ।
33) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
34) stōmā̍nā-mprati̠ṣṭhā pra̍ti̠ṣṭhā stōmā̍nā̠g̠ stōmā̍nā-mprati̠ṣṭhā ।
35) pra̠ti̠ṣṭhā prati̍ṣṭhityai̠ prati̍ṣṭhityai prati̠ṣṭhā pra̍ti̠ṣṭhā prati̍ṣṭhityai ।
35) pra̠ti̠ṣṭhēti̍ prati - sthā ।
36) prati̍ṣṭhityā u̠dara̍ mu̠dara̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityā u̠dara̎m ।
36) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
37) u̠dara̠ṃ vai vā u̠dara̍ mu̠dara̠ṃ vai ।
38) vai sada̠-ssadō̠ vai vai sada̍ḥ ।
39) sada̠ ū-rgū-rkhsada̠-ssada̠ ūrk ।
40) ū-rgu̠dumbara̍ u̠dumbara̠ ū-rgū-rgu̠dumbara̍ḥ ।
41) u̠dumbarō̍ maddhya̠tō ma̍ddhya̠ta u̠dumbara̍ u̠dumbarō̍ maddhya̠taḥ ।
42) ma̠ddhya̠ta audu̍mbarī̠ maudu̍mbarī-mmaddhya̠tō ma̍ddhya̠ta audu̍mbarīm ।
43) audu̍mbarī-mminōti minō̠ tyaudu̍mbarī̠ maudu̍mbarī-mminōti ।
44) mi̠nō̠ti̠ ma̠ddhya̠tō ma̍ddhya̠tō mi̍nōti minōti maddhya̠taḥ ।
45) ma̠ddhya̠ta ē̠vaiva ma̍ddhya̠tō ma̍ddhya̠ta ē̠va ।
46) ē̠va pra̠jānā̎-mpra̠jānā̍ mē̠vaiva pra̠jānā̎m ।
47) pra̠jānā̠ mūrja̠ mūrja̍-mpra̠jānā̎-mpra̠jānā̠ mūrja̎m ।
47) pra̠jānā̠miti̍ pra - jānā̎m ।
48) ūrja̍-ndadhāti dadhā̠ tyūrja̠ mūrja̍-ndadhāti ।
49) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
50) tasmā̎-nmaddhya̠tō ma̍ddhya̠ta stasmā̠-ttasmā̎-nmaddhya̠taḥ ।
॥ 54 ॥ (50/72)
1) ma̠ddhya̠ta ū̠rjōrjā ma̍ddhya̠tō ma̍ddhya̠ta ū̠rjā ।
2) ū̠rjā bhu̍ñjatē bhuñjata ū̠rjōrjā bhu̍ñjatē ।
3) bhu̠ñja̠tē̠ ya̠ja̠mā̠na̠lō̠kē ya̍jamānalō̠kē bhu̍ñjatē bhuñjatē yajamānalō̠kē ।
4) ya̠ja̠mā̠na̠lō̠kē vai vai ya̍jamānalō̠kē ya̍jamānalō̠kē vai ।
4) ya̠ja̠mā̠na̠lō̠ka iti̍ yajamāna - lō̠kē ।
5) vai dakṣi̍ṇāni̠ dakṣi̍ṇāni̠ vai vai dakṣi̍ṇāni ।
6) dakṣi̍ṇāni Cha̠dīgṃṣi̍ Cha̠dīgṃṣi̠ dakṣi̍ṇāni̠ dakṣi̍ṇāni Cha̠dīgṃṣi̍ ।
7) Cha̠dīgṃṣi̍ bhrātṛvyalō̠kē bhrā̍tṛvyalō̠kē Cha̠dīgṃṣi̍ Cha̠dīgṃṣi̍ bhrātṛvyalō̠kē ।
8) bhrā̠tṛ̠vya̠lō̠ka utta̍rā̠ ṇyutta̍rāṇi bhrātṛvyalō̠kē bhrā̍tṛvyalō̠ka utta̍rāṇi ।
8) bhrā̠tṛ̠vya̠lō̠ka iti̍ bhrātṛvya - lō̠kē ।
9) utta̍rāṇi̠ dakṣi̍ṇāni̠ dakṣi̍ṇā̠ nyutta̍rā̠ ṇyutta̍rāṇi̠ dakṣi̍ṇani ।
9) utta̍rā̠ṇītyut - ta̠rā̠ṇi̠ ।
10) dakṣi̍ṇā̠ nyutta̍rā̠ ṇyutta̍rāṇi̠ dakṣi̍ṇāni̠ dakṣi̍ṇā̠ nyutta̍rāṇi ।
11) utta̍rāṇi karōti karō̠ tyutta̍rā̠ ṇyutta̍rāṇi karōti ।
11) utta̍rā̠ṇītyut - ta̠rā̠ṇi̠ ।
12) ka̠rō̠ti̠ yaja̍māna̠ṃ yaja̍māna-ṅkarōti karōti̠ yaja̍mānam ।
13) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
14) ē̠vā ya̍jamānā̠ daya̍jamānā dē̠vaivā ya̍jamānāt ।
15) aya̍jamānā̠ dutta̍ra̠ mutta̍ra̠ maya̍jamānā̠ daya̍jamānā̠ dutta̍ram ।
16) utta̍ra-ṅkarōti karō̠ tyutta̍ra̠ mutta̍ra-ṅkarōti ।
16) utta̍ra̠mityut - ta̠ra̠m ।
17) ka̠rō̠ti̠ tasmā̠-ttasmā̎-tkarōti karōti̠ tasmā̎t ।
18) tasmā̠-dyaja̍mānō̠ yaja̍māna̠ stasmā̠-ttasmā̠-dyaja̍mānaḥ ।
19) yaja̍mā̠nō 'ya̍jamānā̠ daya̍jamānā̠-dyaja̍mānō̠ yaja̍mā̠nō 'ya̍jamānāt ।
20) aya̍jamānā̠ dutta̍ra̠ utta̠rō 'ya̍jamānā̠ daya̍jamānā̠ dutta̍raḥ ।
21) utta̍rō 'ntarva̠rtā na̍ntarva̠rtā nutta̍ra̠ utta̍rō 'ntarva̠rtān ।
21) utta̍ra̠ ityut - ta̠ra̠ḥ ।
22) a̠nta̠rva̠rtān ka̍rōti karō tyantarva̠rtā na̍ntarva̠rtān ka̍rōti ।
22) a̠nta̠rva̠rtānitya̍ntaḥ - va̠rtān ।
23) ka̠rō̠ti̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai karōti karōti̠ vyāvṛ̍ttyai ।
24) vyāvṛ̍ttyai̠ tasmā̠-ttasmā̠-dvyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ tasmā̎t ।
24) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
25) tasmā̠ dara̍ṇya̠ mara̍ṇya̠-ntasmā̠-ttasmā̠ dara̍ṇyam ।
26) ara̍ṇya-mpra̠jāḥ pra̠jā ara̍ṇya̠ mara̍ṇya-mpra̠jāḥ ।
27) pra̠jā upōpa̍ pra̠jāḥ pra̠jā upa̍ ।
27) pra̠jā iti̍ pra - jāḥ ।
28) upa̍ jīvanti jīva̠-ntyupōpa̍ jīvanti ।
29) jī̠va̠nti̠ pari̠ pari̍ jīvanti jīvanti̠ pari̍ ।
30) pari̍ tvā tvā̠ pari̠ pari̍ tvā ।
31) tvā̠ gi̠rva̠ṇō̠ gi̠rva̠ṇa̠ stvā̠ tvā̠ gi̠rva̠ṇa̠ḥ ।
32) gi̠rva̠ṇō̠ girō̠ girō̍ girvaṇō girvaṇō̠ gira̍ḥ ।
33) gira̠ itīti̠ girō̠ gira̠ iti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
36) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
36) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
37) ē̠vaita dē̠ta dē̠vai vaitat ।
38) ē̠tadindra̠ syēndra̍ syai̠ta dē̠tadindra̍sya ।
39) indra̍sya̠ syū-ssyūrindra̠ syēndra̍sya̠ syūḥ ।
40) syū ra̍syasi̠ syū-ssyū ra̍si ।
41) a̠sīndra̠ syēndra̍syā sya̠sīndra̍sya ।
42) indra̍sya dhru̠va-ndhru̠va mindra̠ syēndra̍sya dhru̠vam ।
43) dhru̠va ma̍syasi dhru̠va-ndhru̠va ma̍si ।
44) a̠sītī tya̍sya̠sīti̍ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠hai̠ndra mai̠ndra mā̍hā hai̠ndram ।
47) ai̠ndragṃ hi hyai̎mdra mai̠ndragṃ hi ।
48) hi dē̠vata̍yā dē̠vata̍yā̠ hi hi dē̠vata̍yā ।
49) dē̠vata̍yā̠ sada̠-ssadō̍ dē̠vata̍yā dē̠vata̍yā̠ sada̍ḥ ।
50) sadō̠ yaṃ yagṃ sada̠-ssadō̠ yam ।
51) ya-mpra̍tha̠ma-mpra̍tha̠maṃ yaṃ ya-mpra̍tha̠mam ।
52) pra̠tha̠ma-ṅgra̠nthi-ṅgra̠nthi-mpra̍tha̠ma-mpra̍tha̠ma-ṅgra̠nthim ।
53) gra̠nthi-ṅgra̍thnī̠yā-dgra̍thnī̠yā-dgra̠nthi-ṅgra̠nthi-ṅgra̍thnī̠yāt ।
54) gra̠thnī̠yā-dya-dya-dgra̍thnī̠yā-dgra̍thnī̠yā-dyat ।
55) ya-tta-ntaṃ ya-dya-ttam ।
56) tanna na ta-ntanna ।
57) na vi̍sra̠gṃ̠sayē̎-dvisra̠gṃ̠sayē̠-nna na vi̍sra̠gṃ̠sayē̎t ।
58) vi̠sra̠gṃ̠sayē̠ damē̍hē̠nā mē̍hēna visra̠gṃ̠sayē̎-dvisra̠gṃ̠sayē̠ damē̍hēna ।
58) vi̠sra̠gṃ̠sayē̠diti̍ vi - sra̠gṃ̠sayē̎t ।
59) amē̍hēnā ddhva̠ryu ra̍ddhva̠ryu ramē̍hē̠nā mē̍hēnā ddhva̠ryuḥ ।
60) a̠ddhva̠ryuḥ pra prāddhva̠ryu ra̍ddhva̠ryuḥ pra ।
61) pra mī̍yēta mīyēta̠ pra pra mī̍yēta ।
62) mī̠yē̠ta̠ tasmā̠-ttasmā̎-nmīyēta mīyēta̠ tasmā̎t ।
63) tasmā̠-thsa sa tasmā̠-ttasmā̠-thsaḥ ।
64) sa vi̠srasyō̍ vi̠srasya̠-ssa sa vi̠srasya̍ḥ ।
65) vi̠srasya̠ iti̍ vi - srasya̍ḥ ।
॥ 55 ॥ (65/76)
॥ a. 10 ॥
1) śirō̠ vai vai śira̠-śśirō̠ vai ।
2) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
3) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
4) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
5) yaddha̍vi̠rdhānagṃ̍ havi̠rdhāna̠ṃ ya-dyaddha̍vi̠rdhāna̎m ।
6) ha̠vi̠rdhāna̍-mprā̠ṇāḥ prā̠ṇā ha̍vi̠rdhānagṃ̍ havi̠rdhāna̍-mprā̠ṇāḥ ।
6) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
7) prā̠ṇā u̍para̠vā u̍para̠vāḥ prā̠ṇāḥ prā̠ṇā u̍para̠vāḥ ।
7) prā̠ṇā iti̍ pra - a̠nāḥ ।
8) u̠pa̠ra̠vā ha̍vi̠rdhānē̍ havi̠rdhāna̍ upara̠vā u̍para̠vā ha̍vi̠rdhānē̎ ।
8) u̠pa̠ra̠vā ityu̍pa - ra̠vāḥ ।
9) ha̠vi̠rdhānē̍ khāyantē khāyantē havi̠rdhānē̍ havi̠rdhānē̍ khāyantē ।
9) ha̠vi̠rdhāna̠ iti̍ haviḥ - dhānē̎ ।
10) khā̠ya̠ntē̠ tasmā̠-ttasmā̎-tkhāyantē khāyantē̠ tasmā̎t ।
11) tasmā̎ chChī̠r̠ṣa-ñChī̠r̠ṣa-ntasmā̠-ttasmā̎ chChī̠r̠ṣann ।
12) śī̠r̠ṣa-nprā̠ṇāḥ prā̠ṇā-śśī̠r̠ṣa-ñChī̠r̠ṣa-nprā̠ṇāḥ ।
13) prā̠ṇā a̠dhastā̍ da̠dhastā̎-tprā̠ṇāḥ prā̠ṇā a̠dhastā̎t ।
13) prā̠ṇā iti̍ pra - a̠nāḥ ।
14) a̠dhastā̎-tkhāyantē khāyantē̠ 'dhastā̍ da̠dhastā̎-tkhāyantē ।
15) khā̠ya̠ntē̠ tasmā̠-ttasmā̎-tkhāyantē khāyantē̠ tasmā̎t ।
16) tasmā̍ da̠dhastā̍ da̠dhastā̠-ttasmā̠-ttasmā̍ da̠dhastā̎t ।
17) a̠dhastā̎ chChī̠rṣṇa-śśī̠rṣṇō̍ 'dhastā̍ da̠dhastā̎ chChī̠rṣṇaḥ ।
18) śī̠rṣṇaḥ prā̠ṇāḥ prā̠ṇā-śśī̠rṣṇa-śśī̠rṣṇaḥ prā̠ṇāḥ ।
19) prā̠ṇā ra̍kṣō̠haṇō̍ rakṣō̠haṇa̍ḥ prā̠ṇāḥ prā̠ṇā ra̍kṣō̠haṇa̍ḥ ।
19) prā̠ṇā iti̍ pra - a̠nāḥ ।
20) ra̠kṣō̠haṇō̍ valaga̠hanō̍ valaga̠hanō̍ rakṣō̠haṇō̍ rakṣō̠haṇō̍ valaga̠hana̍ḥ ।
20) ra̠kṣō̠haṇa̠ iti̍ rakṣaḥ - hana̍ḥ ।
21) va̠la̠ga̠hanō̍ vaiṣṇa̠vān. vai̎ṣṇa̠vān. va̍laga̠hanō̍ valaga̠hanō̍ vaiṣṇa̠vān ।
21) va̠la̠ga̠hana̠ iti̍ valaga - hana̍ḥ ।
22) vai̠ṣṇa̠vā-nkha̍nāmi khanāmi vaiṣṇa̠vān. vai̎ṣṇa̠vā-nkha̍nāmi ।
23) kha̠nā̠mītīti̍ khanāmi khanā̠mīti̍ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠ha̠ vai̠ṣṇa̠vā vai̎ṣṇa̠vā ā̍hāha vaiṣṇa̠vāḥ ।
26) vai̠ṣṇa̠vā hi hi vai̎ṣṇa̠vā vai̎ṣṇa̠vā hi ।
27) hi dē̠vata̍yā dē̠vata̍yā̠ hi hi dē̠vata̍yā ।
28) dē̠vata̍ yōpara̠vā u̍para̠vā dē̠vata̍yā dē̠vata̍ yōpara̠vāḥ ।
29) u̠pa̠ra̠vā asu̍rā̠ asu̍rā upara̠vā u̍para̠vā asu̍rāḥ ।
29) u̠pa̠ra̠vā ityu̍pa - ra̠vāḥ ।
30) asu̍rā̠ vai vā asu̍rā̠ asu̍rā̠ vai ।
31) vai ni̠ryantō̍ ni̠ryantō̠ vai vai ni̠ryanta̍ḥ ।
32) ni̠ryantō̍ dē̠vānā̎-ndē̠vānā̎-nni̠ryantō̍ ni̠ryantō̍ dē̠vānā̎m ।
32) ni̠ryanta̠ iti̍ niḥ - yanta̍ḥ ।
33) dē̠vānā̎-mprā̠ṇēṣu̍ prā̠ṇēṣu̍ dē̠vānā̎-ndē̠vānā̎-mprā̠ṇēṣu̍ ।
34) prā̠ṇēṣu̍ vala̠gān. va̍la̠gā-nprā̠ṇēṣu̍ prā̠ṇēṣu̍ vala̠gān ।
34) prā̠ṇēṣviti̍ pra - a̠nēṣu̍ ।
35) va̠la̠gā-nni ni va̍la̠gān. va̍la̠gā-nni ।
35) va̠la̠gāniti̍ vala - gān ।
36) nya̍khana-nnakhana̠-nni nya̍khanann ।
37) a̠kha̠na̠-ntāg stā na̍khana-nnakhana̠-ntān ।
38) tā-nbā̍humā̠trē bā̍humā̠trē tāg stā-nbā̍humā̠trē ।
39) bā̠hu̠mā̠trē 'nvanu̍ bāhumā̠trē bā̍humā̠trē 'nu̍ ।
39) bā̠hu̠mā̠tra iti̍ bāhu - mā̠trē ।
40) anva̍vinda-nnavinda̠-nnan van va̍vindann ।
41) a̠vi̠nda̠-ntasmā̠-ttasmā̍ davinda-nnavinda̠-ntasmā̎t ।
42) tasmā̎-dbāhumā̠trā bā̍humā̠trā stasmā̠-ttasmā̎-dbāhumā̠trāḥ ।
43) bā̠hu̠mā̠trāḥ khā̍yantē khāyantē bāhumā̠trā bā̍humā̠trāḥ khā̍yantē ।
43) bā̠hu̠mā̠trā iti̍ bāhu - mā̠trāḥ ।
44) khā̠ya̠nta̠ i̠da mi̠da-ṅkhā̍yantē khāyanta i̠dam ।
45) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
46) a̠ha-nta-nta ma̠ha ma̠ha-ntam ।
47) taṃ va̍la̠gaṃ va̍la̠ga-nta-ntaṃ va̍la̠gam ।
48) va̠la̠ga mudu-dva̍la̠gaṃ va̍la̠ga mut ।
48) va̠la̠gamiti̍ vala - gam ।
49) u-dva̍pāmi vapā̠ myudu-dva̍pāmi ।
50) va̠pā̠mi̠ yaṃ yaṃ va̍pāmi vapāmi̠ yam ।
॥ 56 ॥ (50/65)
1) yannō̍ nō̠ yaṃ yanna̍ḥ ।
2) na̠-ssa̠mā̠na-ssa̍mā̠nō nō̍ na-ssamā̠naḥ ।
3) sa̠mā̠nō yaṃ yagṃ sa̍mā̠na-ssa̍mā̠nō yam ।
4) ya masa̍mā̠nō 'sa̍mānō̠ yaṃ ya masa̍mānaḥ ।
5) asa̍mānō nicha̠khāna̍ nicha̠khānā sa̍mā̠nō 'sa̍mānō nicha̠khāna̍ ।
6) ni̠cha̠khānē tīti̍ nicha̠khāna̍ nicha̠khānēti̍ ।
6) ni̠cha̠khānēti̍ ni - cha̠khāna̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ dvau dvā vā̍hāha̠ dvau ।
9) dvau vāva vāva dvau dvau vāva ।
10) vāva puru̍ṣau̠ puru̍ṣau̠ vāva vāva puru̍ṣau ।
11) puru̍ṣau̠ yō yaḥ puru̍ṣau̠ puru̍ṣau̠ yaḥ ।
12) yaścha̍ cha̠ yō yaścha̍ ।
13) chai̠vaiva cha̍ chai̠va ।
14) ē̠va sa̍mā̠na-ssa̍mā̠na ē̠vaiva sa̍mā̠naḥ ।
15) sa̠mā̠nō yō ya-ssa̍mā̠na-ssa̍mā̠nō yaḥ ।
16) yaścha̍ cha̠ yō yaścha̍ ।
17) chāsa̍mā̠nō 'sa̍mānaścha̠ chāsa̍mānaḥ ।
18) asa̍mānō̠ yaṃ ya masa̍mā̠nō 'sa̍mānō̠ yam ।
19) ya mē̠vaiva yaṃ ya mē̠va ।
20) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
21) a̠smai̠ tau tā va̍smā asmai̠ tau ।
22) tau va̍la̠gaṃ va̍la̠ga-ntau tau va̍la̠gam ।
23) va̠la̠ga-nni̠khana̍tō ni̠khana̍tō vala̠gaṃ va̍la̠ga-nni̠khana̍taḥ ।
23) va̠la̠gamiti̍ vala - gam ।
24) ni̠khana̍ta̠ sta-nta-nni̠khana̍tō ni̠khana̍ta̠ stam ।
24) ni̠khana̍ta̠ iti̍ ni - khana̍taḥ ।
25) ta mē̠vaiva ta-nta mē̠va ।
26) ē̠vōdu dē̠vaivōt ।
27) u-dva̍pati vapa̠ tyudu-dva̍pati ।
28) va̠pa̠ti̠ sagṃ saṃ va̍pati vapati̠ sam ।
29) sa-ntṛ̍ṇatti tṛṇatti̠ sagṃ sa-ntṛ̍ṇatti ।
30) tṛ̠ṇa̠tti̠ tasmā̠-ttasmā̎-ttṛṇatti tṛṇatti̠ tasmā̎t ।
31) tasmā̠-thsantṛ̍ṇṇā̠-ssantṛ̍ṇṇā̠ stasmā̠-ttasmā̠-thsantṛ̍ṇṇāḥ ।
32) santṛ̍ṇṇā antara̠tō̎ 'ntara̠ta-ssantṛ̍ṇṇā̠-ssantṛ̍ṇṇā antara̠taḥ ।
32) santṛ̍ṇṇā̠ iti̠ saṃ - tṛ̠ṇṇā̠ḥ ।
33) a̠nta̠ra̠taḥ prā̠ṇāḥ prā̠ṇā a̍ntara̠tō̎ 'ntara̠taḥ prā̠ṇāḥ ।
34) prā̠ṇā na na prā̠ṇāḥ prā̠ṇā na ।
34) prā̠ṇā iti̍ pra - a̠nāḥ ।
35) na sagṃ sanna na sam ।
36) sa-mbhi̍natti bhinatti̠ sagṃ sa-mbhi̍natti ।
37) bhi̠na̠tti̠ tasmā̠-ttasmā̎-dbhinatti bhinatti̠ tasmā̎t ।
38) tasmā̠ dasa̍mbhinnā̠ asa̍mbhinnā̠ stasmā̠-ttasmā̠ dasa̍mbhinnāḥ ।
39) asa̍mbhinnāḥ prā̠ṇāḥ prā̠ṇā asa̍mbhinnā̠ asa̍mbhinnāḥ prā̠ṇāḥ ।
39) asa̍mbhinnā̠ ityasa̎m - bhi̠nnā̠ḥ ।
40) prā̠ṇā a̠pō̍ 'paḥ prā̠ṇāḥ prā̠ṇā a̠paḥ ।
40) prā̠ṇā iti̍ pra - a̠nāḥ ।
41) a̠pō 'vāvā̠pō̍ 'pō 'va̍ ।
42) ava̍ nayati naya̠ tyavāva̍ nayati ।
43) na̠ya̠ti̠ tasmā̠-ttasmā̎-nnayati nayati̠ tasmā̎t ।
44) tasmā̍ dā̠rdrā ā̠rdrā stasmā̠-ttasmā̍ dā̠rdrāḥ ।
45) ā̠rdrā a̍ntara̠tō̎ 'ntara̠ta ā̠rdrā ā̠rdrā a̍ntara̠taḥ ।
46) a̠nta̠ra̠taḥ prā̠ṇāḥ prā̠ṇā a̍ntara̠tō̎ 'ntara̠taḥ prā̠ṇāḥ ।
47) prā̠ṇā yava̍matī̠-ryava̍matīḥ prā̠ṇāḥ prā̠ṇā yava̍matīḥ ।
47) prā̠ṇā iti̍ pra - a̠nāḥ ।
48) yava̍matī̠ ravāva̠ yava̍matī̠-ryava̍matī̠ rava̍ ।
48) yava̍matī̠riti̠ yava̍ - ma̠tī̠ḥ ।
49) ava̍ nayati naya̠ tyavāva̍ nayati ।
50) na̠ya̠ tyū-rgūr-nna̍yati naya̠ tyūrk ।
॥ 57 ॥ (50/59)
1) ūrg vai vā ū-rgūrg vai ।
2) vai yavō̠ yavō̠ vai vai yava̍ḥ ।
3) yava̍ḥ prā̠ṇāḥ prā̠ṇā yavō̠ yava̍ḥ prā̠ṇāḥ ।
4) prā̠ṇā u̍para̠vā u̍para̠vāḥ prā̠ṇāḥ prā̠ṇā u̍para̠vāḥ ।
4) prā̠ṇā iti̍ pra - a̠nāḥ ।
5) u̠pa̠ra̠vāḥ prā̠ṇēṣu̍ prā̠ṇēṣū̍ para̠vā u̍para̠vāḥ prā̠ṇēṣu̍ ।
5) u̠pa̠ra̠vā ityu̍pa - ra̠vāḥ ।
6) prā̠ṇē ṣvē̠vaiva prā̠ṇēṣu̍ prā̠ṇē ṣvē̠va ।
6) prā̠ṇēṣviti̍ pra - a̠nēṣu̍ ।
7) ē̠vōrja̠ mūrja̍ mē̠vaivōrja̎m ।
8) ūrja̍-ndadhāti dadhā̠ tyūrja̠ mūrja̍-ndadhāti ।
9) da̠dhā̠ti̠ ba̠r̠hi-rba̠r̠hi-rda̍dhāti dadhāti ba̠r̠hiḥ ।
10) ba̠r̠hi ravāva̍ ba̠r̠hi-rba̠r̠hi rava̍ ।
11) ava̍ stṛṇāti stṛṇā̠ tyavāva̍ stṛṇāti ।
12) stṛ̠ṇā̠ti̠ tasmā̠-ttasmā̎-thstṛṇāti stṛṇāti̠ tasmā̎t ।
13) tasmā̎ llōma̠śā lō̍ma̠śā stasmā̠-ttasmā̎ llōma̠śāḥ ।
14) lō̠ma̠śā a̍ntara̠tō̎ 'ntara̠tō lō̍ma̠śā lō̍ma̠śā a̍ntara̠taḥ ।
15) a̠nta̠ra̠taḥ prā̠ṇāḥ prā̠ṇā a̍ntara̠tō̎ 'ntara̠taḥ prā̠ṇāḥ ।
16) prā̠ṇā ājyē̠nā jyē̍na prā̠ṇāḥ prā̠ṇā ājyē̍na ।
16) prā̠ṇā iti̍ pra - a̠nāḥ ।
17) ājyē̍na̠ vyāghā̍rayati̠ vyāghā̍raya̠ tyājyē̠nā jyē̍na̠ vyāghā̍rayati ।
18) vyāghā̍rayati̠ tēja̠ stējō̠ vyāghā̍rayati̠ vyāghā̍rayati̠ tēja̍ḥ ।
18) vyāghā̍raya̠tīti̍ vi - āghā̍rayati ।
19) tējō̠ vai vai tēja̠ stējō̠ vai ।
20) vā ājya̠ mājya̠ṃ vai vā ājya̎m ।
21) ājya̍-mprā̠ṇāḥ prā̠ṇā ājya̠ mājya̍-mprā̠ṇāḥ ।
22) prā̠ṇā u̍para̠vā u̍para̠vāḥ prā̠ṇāḥ prā̠ṇā u̍para̠vāḥ ।
22) prā̠ṇā iti̍ pra - a̠nāḥ ।
23) u̠pa̠ra̠vāḥ prā̠ṇēṣu̍ prā̠ṇēṣū̍ para̠vā u̍para̠vāḥ prā̠ṇēṣu̍ ।
23) u̠pa̠ra̠vā ityu̍pa - ra̠vāḥ ।
24) prā̠ṇē ṣvē̠vaiva prā̠ṇēṣu̍ prā̠ṇē ṣvē̠va ।
24) prā̠ṇēṣviti̍ pra - a̠nēṣu̍ ।
25) ē̠va tēja̠ stēja̍ ē̠vaiva tēja̍ḥ ।
26) tējō̍ dadhāti dadhāti̠ tēja̠ stējō̍ dadhāti ।
27) da̠dhā̠ti̠ hanū̠ hanū̍ dadhāti dadhāti̠ hanū̎ ।
28) hanū̠ vai vai hanū̠ hanū̠ vai ।
28) hanū̠ iti̠ hanū̎ ।
29) vā ē̠tē ē̠tē vai vā ē̠tē ।
30) ē̠tē ya̠jñasya̍ ya̠jña syai̠tē ē̠tē ya̠jñasya̍ ।
30) ē̠tē ityē̠tē ।
31) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
32) yada̍dhi̠ṣava̍ṇē adhi̠ṣava̍ṇē̠ ya-dyada̍dhi̠ṣava̍ṇē ।
33) a̠dhi̠ṣava̍ṇē̠ na nādhi̠ṣava̍ṇē adhi̠ṣava̍ṇē̠ na ।
33) a̠dhi̠ṣava̍ṇē̠ itya̍dhi - sava̍nē ।
34) na sagṃ sanna na sam ।
35) sa-ntṛ̍ṇatti tṛṇatti̠ sagṃ sa-ntṛ̍ṇatti ।
36) tṛ̠ṇa̠ ttyasa̍ntṛṇṇē̠ asa̍ntṛṇṇē tṛṇatti tṛṇa̠ ttyasa̍ntṛṇṇē ।
37) asa̍ntṛṇṇē̠ hi hyasa̍ntṛṇṇē̠ asa̍ntṛṇṇē̠ hi ।
37) asa̍ntṛṇṇē̠ ityasa̎m - tṛ̠ṇṇē̠ ।
38) hi hanū̠ hanū̠ hi hi hanū̎ ।
39) hanū̠ athō̠ athō̠ hanū̠ hanū̠ athō̎ ।
39) hanū̠ iti̠ hanū̎ ।
40) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
40) athō̠ ityathō̎ ।
41) khalu̍ dīrghasō̠mē dī̎rghasō̠mē khalu̠ khalu̍ dīrghasō̠mē ।
42) dī̠rgha̠sō̠mē sa̠ntṛdyē̍ sa̠ntṛdyē̍ dīrghasō̠mē dī̎rghasō̠mē sa̠ntṛdyē̎ ।
42) dī̠rgha̠sō̠ma iti̍ dīrgha - sō̠mē ।
43) sa̠ntṛdyē̠ dhṛtyai̠ dhṛtyai̍ sa̠ntṛdyē̍ sa̠ntṛdyē̠ dhṛtyai̎ ।
43) sa̠ntṛdyē̠ iti̍ saṃ - tṛdyē̎ ।
44) dhṛtyai̠ śira̠-śśirō̠ dhṛtyai̠ dhṛtyai̠ śira̍ḥ ।
45) śirō̠ vai vai śira̠-śśirō̠ vai ।
46) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
47) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
48) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
49) yaddha̍vi̠rdhānagṃ̍ havi̠rdhāna̠ṃ ya-dyaddha̍vi̠rdhāna̎m ।
50) ha̠vi̠rdhāna̍-mprā̠ṇāḥ prā̠ṇā ha̍vi̠rdhānagṃ̍ havi̠rdhāna̍-mprā̠ṇāḥ ।
50) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
॥ 58 ॥ (50/67)
1) prā̠ṇā u̍para̠vā u̍para̠vāḥ prā̠ṇāḥ prā̠ṇā u̍para̠vāḥ ।
1) prā̠ṇā iti̍ pra - a̠nāḥ ।
2) u̠pa̠ra̠vā hanū̠ hanū̍ upara̠vā u̍para̠vā hanū̎ ।
2) u̠pa̠ra̠vā ityu̍pa - ra̠vāḥ ।
3) hanū̍ adhi̠ṣava̍ṇē adhi̠ṣava̍ṇē̠ hanū̠ hanū̍ adhi̠ṣava̍ṇē ।
3) hanū̠ iti̠ hanū̎ ।
4) a̠dhi̠ṣava̍ṇē ji̠hvā ji̠hvā 'dhi̠ṣava̍ṇē adhi̠ṣava̍ṇē ji̠hvā ।
4) a̠dhi̠ṣava̍ṇē̠ itya̍dhi - sava̍nē ।
5) ji̠hvā charma̠ charma̍ ji̠hvā ji̠hvā charma̍ ।
6) charma̠ grāvā̍ṇō̠ grāvā̍ṇa̠ ścharma̠ charma̠ grāvā̍ṇaḥ ।
7) grāvā̍ṇō̠ dantā̠ dantā̠ grāvā̍ṇō̠ grāvā̍ṇō̠ dantā̎ḥ ।
8) dantā̠ mukha̠-mmukha̠-ndantā̠ dantā̠ mukha̎m ।
9) mukha̍ māhava̠nīya̍ āhava̠nīyō̠ mukha̠-mmukha̍ māhava̠nīya̍ḥ ।
10) ā̠ha̠va̠nīyō̠ nāsi̍kā̠ nāsi̍kā ''hava̠nīya̍ āhava̠nīyō̠ nāsi̍kā ।
10) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīya̍ḥ ।
11) nāsi̍ kōttaravē̠di ru̍ttaravē̠di-rnāsi̍kā̠ nāsi̍ kōttaravē̠diḥ ।
12) u̠tta̠ra̠vē̠di ru̠dara̍ mu̠dara̍ muttaravē̠di ru̍ttaravē̠di ru̠dara̎m ।
12) u̠tta̠ra̠vē̠dirityu̍ttara - vē̠diḥ ।
13) u̠dara̠gṃ̠ sada̠-ssada̍ u̠dara̍ mu̠dara̠gṃ̠ sada̍ḥ ।
14) sadō̍ ya̠dā ya̠dā sada̠-ssadō̍ ya̠dā ।
15) ya̠dā khalu̠ khalu̍ ya̠dā ya̠dā khalu̍ ।
16) khalu̠ vai vai khalu̠ khalu̠ vai ।
17) vai ji̠hvayā̍ ji̠hvayā̠ vai vai ji̠hvayā̎ ।
18) ji̠hvayā̍ da̠thsu da̠thsu ji̠hvayā̍ ji̠hvayā̍ da̠thsu ।
19) da̠thsvadhyadhi̍ da̠thsu da̠thsvadhi̍ ।
19) da̠thsviti̍ dat - su ।
20) adhi̠ khāda̍ti̠ khāda̠ tyadhyadhi̠ khāda̍ti ।
21) khāda̠ tyathātha̠ khāda̍ti̠ khāda̠ tyatha̍ ।
22) atha̠ mukha̠-mmukha̠ mathātha̠ mukha̎m ।
23) mukha̍-ṅgachChati gachChati̠ mukha̠-mmukha̍-ṅgachChati ।
24) ga̠chCha̠ti̠ ya̠dā ya̠dā ga̍chChati gachChati ya̠dā ।
25) ya̠dā mukha̠-mmukha̍ṃ ya̠dā ya̠dā mukha̎m ।
26) mukha̠-ṅgachCha̍ti̠ gachCha̍ti̠ mukha̠-mmukha̠-ṅgachCha̍ti ।
27) gachCha̠ tyathātha̠ gachCha̍ti̠ gachCha̠ tyatha̍ ।
28) athō̠dara̍ mu̠dara̠ mathāthō̠dara̎m ।
29) u̠dara̍-ṅgachChati gachCha tyu̠dara̍ mu̠dara̍-ṅgachChati ।
30) ga̠chCha̠ti̠ tasmā̠-ttasmā̎-dgachChati gachChati̠ tasmā̎t ।
31) tasmā̎ddhavi̠rdhānē̍ havi̠rdhānē̠ tasmā̠-ttasmā̎ddhavi̠rdhānē̎ ।
32) ha̠vi̠rdhānē̠ charma̠gg̠ś charma̍n. havi̠rdhānē̍ havi̠rdhānē̠ charmann̍ ।
32) ha̠vi̠rdhāna̠ iti̍ haviḥ - dhānē̎ ।
33) charma̠-nnadhyadhi̠ charma̠gg̠ś charma̠-nnadhi̍ ।
34) adhi̠ grāva̍bhi̠-rgrāva̍bhi̠ radhyadhi̠ grāva̍bhiḥ ।
35) grāva̍bhi rabhi̠ṣutyā̍ bhi̠ṣutya̠ grāva̍bhi̠-rgrāva̍bhi rabhi̠ṣutya̍ ।
35) grāva̍bhi̠riti̠ grāva̍ - bhi̠ḥ ।
36) a̠bhi̠ṣutyā̍ hava̠nīya̍ āhava̠nīyē̍ 'bhi̠ṣutyā̍ bhi̠ṣutyā̍ hava̠nīyē̎ ।
36) a̠bhi̠ṣutyētya̍bhi - sutya̍ ।
37) ā̠ha̠va̠nīyē̍ hu̠tvā hu̠tvā ''ha̍va̠nīya̍ āhava̠nīyē̍ hu̠tvā ।
37) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīyē̎ ।
38) hu̠tvā pra̠tyañcha̍ḥ pra̠tyañchō̍ hu̠tvā hu̠tvā pra̠tyañcha̍ḥ ।
39) pra̠tyañcha̍ḥ pa̠rētya̍ pa̠rētya̍ pra̠tyañcha̍ḥ pra̠tyañcha̍ḥ pa̠rētya̍ ।
40) pa̠rētya̠ sada̍si̠ sada̍si pa̠rētya̍ pa̠rētya̠ sada̍si ।
40) pa̠rētyēti̍ parā - itya̍ ।
41) sada̍si bhakṣayanti bhakṣayanti̠ sada̍si̠ sada̍si bhakṣayanti ।
42) bha̠kṣa̠ya̠nti̠ yō yō bha̍kṣayanti bhakṣayanti̠ yaḥ ।
43) yō vai vai yō yō vai ।
44) vai vi̠rājō̍ vi̠rājō̠ vai vai vi̠rāja̍ḥ ।
45) vi̠rājō̍ yajñamu̠khē ya̍jñamu̠khē vi̠rājō̍ vi̠rājō̍ yajñamu̠khē ।
45) vi̠rāja̠ iti̍ vi - rāja̍ḥ ।
46) ya̠jña̠mu̠khē dōha̠-ndōha̍ṃ yajñamu̠khē ya̍jñamu̠khē dōha̎m ।
46) ya̠jña̠mu̠kha iti̍ yajña - mu̠khē ।
47) dōha̠ṃ vēda̠ vēda̠ dōha̠-ndōha̠ṃ vēda̍ ।
48) vēda̍ du̠hē du̠hē vēda̠ vēda̍ du̠hē ।
49) du̠ha ē̠vaiva du̠hē du̠ha ē̠va ।
50) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
51) ē̠nā̠ mi̠ya mi̠ya mē̍nā mēnā mi̠yam ।
52) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
53) vai vi̠rā-ḍvi̠rā-ḍvai vai vi̠rāṭ ।
54) vi̠rā-ṭtasyai̠ tasyai̍ vi̠rā-ḍvi̠rā-ṭtasyai̎ ।
54) vi̠rāḍiti̍ vi - rāṭ ।
55) tasyai̠ tva-ktva-ktasyai̠ tasyai̠ tvak ।
56) tvakcharma̠ charma̠ tva-ktvakcharma̍ ।
57) charmōdha̠ ūdha̠ ścharma̠ charmōdha̍ḥ ।
58) ūdhō̍ 'dhi̠ṣava̍ṇē adhi̠ṣava̍ṇē̠ ūdha̠ ūdhō̍ 'dhi̠ṣava̍ṇē ।
59) a̠dhi̠ṣava̍ṇē̠ stanā̠-sstanā̍ adhi̠ṣava̍ṇē adhi̠ṣava̍ṇē̠ stanā̎ḥ ।
59) a̠dhi̠ṣava̍ṇē̠ itya̍dhi - sava̍nē ।
60) stanā̍ upara̠vā u̍para̠vā-sstanā̠-sstanā̍ upara̠vāḥ ।
61) u̠pa̠ra̠vā grāvā̍ṇō̠ grāvā̍ṇa upara̠vā u̍para̠vā grāvā̍ṇaḥ ।
61) u̠pa̠ra̠vā ityu̍pa - ra̠vāḥ ।
62) grāvā̍ṇō va̠thsā va̠thsā grāvā̍ṇō̠ grāvā̍ṇō va̠thsāḥ ।
63) va̠thsā ṛ̠tvija̍ ṛ̠tvijō̍ va̠thsā va̠thsā ṛ̠tvija̍ḥ ।
64) ṛ̠tvijō̍ duhanti duha ntyṛ̠tvija̍ ṛ̠tvijō̍ duhanti ।
65) du̠ha̠nti̠ sōma̠-ssōmō̍ duhanti duhanti̠ sōma̍ḥ ।
66) sōma̠ḥ paya̠ḥ paya̠-ssōma̠-ssōma̠ḥ paya̍ḥ ।
67) payō̠ yō yaḥ paya̠ḥ payō̠ yaḥ ।
68) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
69) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
70) vēda̍ du̠hē du̠hē vēda̠ vēda̍ du̠hē ।
71) du̠ha ē̠vaiva du̠hē du̠ha ē̠va ।
72) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
73) ē̠nā̠mityē̍nām ।
॥ 59 ॥ (73, 90)
॥ a. 11 ॥