View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 5.3 Uthsannayagno Vaa Esha Yadagnih - Krishna Yajurveda Taittiriya Samhita

1) u̠thsa̠nna̠ya̠jñō vai vā u̍thsannaya̠jña u̍thsannaya̠jñō vai ।
1) u̠thsa̠nna̠ya̠jña ityu̍thsanna - ya̠jñaḥ ।
2) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
3) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
4) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
5) a̠gniḥ ki-ṅki ma̠gni ra̠gniḥ kim ।
6) kiṃ vā̍ vā̠ ki-ṅkiṃ vā̎ ।
7) vā 'hāha̍ vā̠ vā 'ha̍ ।
8) ahai̠ta syai̠ta syāhā hai̠tasya̍ ।
9) ē̠tasya̍ kri̠yatē̎ kri̠yata̍ ē̠ta syai̠tasya̍ kri̠yatē̎ ।
10) kri̠yatē̠ ki-ṅki-ṅkri̠yatē̎ kri̠yatē̠ kim ।
11) kiṃ vā̍ vā̠ ki-ṅkiṃ vā̎ ।
12) vā̠ na na vā̍ vā̠ na ।
13) na ya-dya-nna na yat ।
14) ya-dvai vai ya-dya-dvai ।
15) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
16) ya̠jñasya̍ kri̠yamā̍ṇasya kri̠yamā̍ṇasya ya̠jñasya̍ ya̠jñasya̍ kri̠yamā̍ṇasya ।
17) kri̠yamā̍ṇasyā nta̠rya-ntya̍nta̠ryanti̍ kri̠yamā̍ṇasya kri̠yamā̍ṇasyā nta̠ryanti̍ ।
18) a̠nta̠ryanti̠ pūya̍ti̠ pūya̍ tyanta̠rya-ntya̍nta̠ryanti̠ pūya̍ti ।
18) a̠nta̠ryantītya̍ntaḥ - yanti̍ ।
19) pūya̍ti̠ vai vai pūya̍ti̠ pūya̍ti̠ vai ।
20) vā a̍syāsya̠ vai vā a̍sya ।
21) a̠sya̠ ta-ttada̍ syāsya̠ tat ।
22) tadā̎śvi̠nī rā̎śvi̠nī sta-ttadā̎śvi̠nīḥ ।
23) ā̠śvi̠nī rupōpā̎ śvi̠nīrā̎ śvi̠nī rupa̍ ।
24) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
25) da̠dhā̠ tya̠śvinā̍ va̠śvinau̍ dadhāti dadhā tya̠śvinau̎ ।
26) a̠śvinau̠ vai vā a̠śvinā̍ va̠śvinau̠ vai ।
27) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
28) dē̠vānā̎-mbhi̠ṣajau̍ bhi̠ṣajau̍ dē̠vānā̎-ndē̠vānā̎-mbhi̠ṣajau̎ ।
29) bhi̠ṣajau̠ tābhyā̠-ntābhyā̎-mbhi̠ṣajau̍ bhi̠ṣajau̠ tābhyā̎m ।
30) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
31) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
32) a̠smai̠ bhē̠ṣa̠ja-mbhē̍ṣa̠ja ma̍smā asmai bhēṣa̠jam ।
33) bhē̠ṣa̠ja-ṅka̍rōti karōti bhēṣa̠ja-mbhē̍ṣa̠ja-ṅka̍rōti ।
34) ka̠rō̠ti̠ pañcha̠ pañcha̍ karōti karōti̠ pañcha̍ ।
35) pañchōpōpa̠ pañcha̠ pañchōpa̍ ।
36) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
37) da̠dhā̠ti̠ pāṅkta̠ḥ pāṅktō̍ dadhāti dadhāti̠ pāṅkta̍ḥ ।
38) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
39) ya̠jñō yāvā̠n̠. yāvān̍. ya̠jñō ya̠jñō yāvān̍ ।
40) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va ।
41) ē̠va ya̠jñō ya̠jña ē̠vaiva ya̠jñaḥ ।
42) ya̠jña stasmai̠ tasmai̍ ya̠jñō ya̠jña stasmai̎ ।
43) tasmai̍ bhēṣa̠ja-mbhē̍ṣa̠ja-ntasmai̠ tasmai̍ bhēṣa̠jam ।
44) bhē̠ṣa̠ja-ṅka̍rōti karōti bhēṣa̠ja-mbhē̍ṣa̠ja-ṅka̍rōti ।
45) ka̠rō̠ tyṛ̠ta̠vyā̍ ṛta̠vyā̎ḥ karōti karō tyṛta̠vyā̎ḥ ।
46) ṛ̠ta̠vyā̍ upōpā̎ r​ta̠vyā̍ ṛta̠vyā̍ upa̍ ।
47) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
48) da̠dhā̠ tyṛ̠tū̠nā mṛ̍tū̠nā-nda̍dhāti dadhā tyṛtū̠nām ।
49) ṛ̠tū̠nā-ṅklṛptyai̠ klṛptyā̍ ṛtū̠nā mṛ̍tū̠nā-ṅklṛptyai̎ ।
50) klṛptyai̠ pañcha̠ pañcha̠ klṛptyai̠ klṛptyai̠ pañcha̍ ।
॥ 1 ॥ (50/52)

1) pañchōpōpa̠ pañcha̠ pañchōpa̍ ।
2) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
3) da̠dhā̠ti̠ pañcha̠ pañcha̍ dadhāti dadhāti̠ pañcha̍ ।
4) pañcha̠ vai vai pañcha̠ pañcha̠ vai ।
5) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
6) ṛ̠tavō̠ yāva̍ntō̠ yāva̍nta ṛ̠tava̍ ṛ̠tavō̠ yāva̍ntaḥ ।
7) yāva̍nta ē̠vaiva yāva̍ntō̠ yāva̍nta ē̠va ।
8) ē̠va r​tava̍ ṛ̠tava̍ ē̠vaiva r​tava̍ḥ ।
9) ṛ̠tava̠ stāg​ stā nṛ̠tava̍ ṛ̠tava̠ stān ।
10) tān ka̍lpayati kalpayati̠ tāg​ stān ka̍lpayati ।
11) ka̠lpa̠ya̠ti̠ sa̠mā̠napra̍bhṛtaya-ssamā̠napra̍bhṛtayaḥ kalpayati kalpayati samā̠napra̍bhṛtayaḥ ।
12) sa̠mā̠napra̍bhṛtayō bhavanti bhavanti samā̠napra̍bhṛtaya-ssamā̠napra̍bhṛtayō bhavanti ।
12) sa̠mā̠napra̍bhṛtaya̠ iti̍ samā̠na - pra̠bhṛ̠ta̠ya̠ḥ ।
13) bha̠va̠nti̠ sa̠mā̠nōda̍rkā-ssamā̠nōda̍rkā bhavanti bhavanti samā̠nōda̍rkāḥ ।
14) sa̠mā̠nōda̍rkā̠ stasmā̠-ttasmā̎-thsamā̠nōda̍rkā-ssamā̠nōda̍rkā̠ stasmā̎t ।
14) sa̠mā̠nōda̍rkā̠ iti̍ samā̠na - u̠da̠rkā̠ḥ ।
15) tasmā̎-thsamā̠nā-ssa̍mā̠nā stasmā̠-ttasmā̎-thsamā̠nāḥ ।
16) sa̠mā̠nā ṛ̠tava̍ ṛ̠tava̍-ssamā̠nā-ssa̍mā̠nā ṛ̠tava̍ḥ ।
17) ṛ̠tava̠ ēkē̠naikē̍na̠ rtava̍ ṛ̠tava̠ ēkē̍na ।
18) ēkē̍na pa̠dēna̍ pa̠dēnaikē̠ naikē̍na pa̠dēna̍ ।
19) pa̠dēna̠ vyāva̍rtantē̠ vyāva̍rtantē pa̠dēna̍ pa̠dēna̠ vyāva̍rtantē ।
20) vyāva̍rtantē̠ tasmā̠-ttasmā̠-dvyāva̍rtantē̠ vyāva̍rtantē̠ tasmā̎t ।
20) vyāva̍rtanta̠ iti̍ vi - āva̍rtantē ।
21) tasmā̍ dṛ̠tava̍ ṛ̠tava̠ stasmā̠-ttasmā̍ dṛ̠tava̍ḥ ।
22) ṛ̠tavō̠ vyāva̍rtantē̠ vyāva̍rtanta ṛ̠tava̍ ṛ̠tavō̠ vyāva̍rtantē ।
23) vyāva̍rtantē prāṇa̠bhṛta̍ḥ prāṇa̠bhṛtō̠ vyāva̍rtantē̠ vyāva̍rtantē prāṇa̠bhṛta̍ḥ ।
23) vyāva̍rtanta̠ iti̍ vi - āva̍rtantē ।
24) prā̠ṇa̠bhṛta̠ upōpa̍ prāṇa̠bhṛta̍ḥ prāṇa̠bhṛta̠ upa̍ ।
24) prā̠ṇa̠bhṛta̠ iti̍ prāṇa - bhṛta̍ḥ ।
25) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
26) da̠dhā̠ tyṛ̠tu ṣvṛ̠tuṣu̍ dadhāti dadhā tyṛ̠tuṣu̍ ।
27) ṛ̠tu ṣvē̠vaiva r​tuṣvṛ̠tu ṣvē̠va ।
28) ē̠va prā̠ṇā-nprā̠ṇā nē̠vaiva prā̠ṇān ।
29) prā̠ṇā-nda̍dhāti dadhāti prā̠ṇā-nprā̠ṇā-nda̍dhāti ।
29) prā̠ṇāniti̍ pra - a̠nān ।
30) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
31) tasmā̎-thsamā̠nā-ssa̍mā̠nā stasmā̠-ttasmā̎-thsamā̠nāḥ ।
32) sa̠mā̠nā-ssanta̠-ssanta̍-ssamā̠nā-ssa̍mā̠nā-ssanta̍ḥ ।
33) santa̍ ṛ̠tava̍ ṛ̠tava̠-ssanta̠-ssanta̍ ṛ̠tava̍ḥ ।
34) ṛ̠tavō̠ na na r​tava̍ ṛ̠tavō̠ na ।
35) na jī̎ryanti jīryanti̠ na na jī̎ryanti ।
36) jī̠rya̠-ntyathō̠ athō̍ jīryanti jīrya̠-ntyathō̎ ।
37) athō̠ pra prāthō̠ athō̠ pra ।
37) athō̠ ityathō̎ ।
38) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
39) ja̠na̠ya̠ tyē̠vaiva ja̍nayati janaya tyē̠va ।
40) ē̠vainā̍ nēnā nē̠vai vainān̍ ।
41) ē̠nā̠ nē̠ṣa ē̠ṣa ē̍nā nēnā nē̠ṣaḥ ।
42) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
43) vai vā̠yu-rvā̠yu-rvai vai vā̠yuḥ ।
44) vā̠yu-rya-dya-dvā̠yu-rvā̠yu-ryat ।
45) ya-tprā̠ṇaḥ prā̠ṇō ya-dya-tprā̠ṇaḥ ।
46) prā̠ṇō ya-dya-tprā̠ṇaḥ prā̠ṇō yat ।
46) prā̠ṇa iti̍ pra - a̠naḥ ।
47) yadṛ̍ta̠vyā̍ ṛta̠vyā̍ ya-dyadṛ̍ta̠vyā̎ḥ ।
48) ṛ̠ta̠vyā̍ upa̠dhāyō̍ pa̠dhāya̍ r​ta̠vyā̍ ṛta̠vyā̍ upa̠dhāya̍ ।
49) u̠pa̠dhāya̍ prāṇa̠bhṛta̍ḥ prāṇa̠bhṛta̍ upa̠dhāyō̍ pa̠dhāya̍ prāṇa̠bhṛta̍ḥ ।
49) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
50) prā̠ṇa̠bhṛta̍ upa̠dadhā̎ tyupa̠dadhā̍ti prāṇa̠bhṛta̍ḥ prāṇa̠bhṛta̍ upa̠dadhā̍ti ।
50) prā̠ṇa̠bhṛta̠ iti̍ prāṇa - bhṛta̍ḥ ।
॥ 2 ॥ (50/60)

1) u̠pa̠dadhā̍ti̠ tasmā̠-ttasmā̍ dupa̠dadhā̎ tyupa̠dadhā̍ti̠ tasmā̎t ।
1) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
2) tasmā̠-thsarvā̠-nthsarvā̠-ntasmā̠-ttasmā̠-thsarvān̍ ।
3) sarvā̍ nṛ̠tū nṛ̠tū-nthsarvā̠-nthsarvā̍ nṛ̠tūn ।
4) ṛ̠tū nanvan vṛ̠tū nṛ̠tū nanu̍ ।
5) anu̍ vā̠yu-rvā̠yu ranvanu̍ vā̠yuḥ ।
6) vā̠yurā vā̠yu-rvā̠yurā ।
7) ā va̍rīvarti varīva̠rtyā va̍rīvarti ।
8) va̠rī̠va̠rti̠ vṛ̠ṣṭi̠sanī̎-rvṛṣṭi̠sanī̎-rvarīvarti varīvarti vṛṣṭi̠sanī̎ḥ ।
9) vṛ̠ṣṭi̠sanī̠ rupōpa̍ vṛṣṭi̠sanī̎-rvṛṣṭi̠sanī̠ rupa̍ ।
9) vṛ̠ṣṭi̠sanī̠riti̍ vṛṣṭi - sanī̎ḥ ।
10) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
11) da̠dhā̠ti̠ vṛṣṭi̠ṃ vṛṣṭi̍-ndadhāti dadhāti̠ vṛṣṭi̎m ।
12) vṛṣṭi̍ mē̠vaiva vṛṣṭi̠ṃ vṛṣṭi̍ mē̠va ।
13) ē̠vāvā vai̠vai vāva̍ ।
14) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
15) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
16) yadē̍ka̠ dhaika̠dhā ya-dyadē̍ka̠dhā ।
17) ē̠ka̠dhō pa̍da̠ddhyā du̍pada̠ddhyā dē̍ka̠ dhaika̠dhō pa̍da̠ddhyāt ।
17) ē̠ka̠dhētyē̍ka - dhā ।
18) u̠pa̠da̠ddhyā dēka̠ mēka̍ mupada̠ddhyā du̍pada̠ddhyā dēka̎m ।
18) u̠pa̠da̠ddhyādityu̍pa - da̠ddhyāt ।
19) ēka̍ mṛ̠tu mṛ̠tu mēka̠ mēka̍ mṛ̠tum ।
20) ṛ̠tuṃ va̍r​ṣē-dvar​ṣēdṛ̠tu mṛ̠tuṃ va̍r​ṣēt ।
21) va̠r̠ṣē̠ da̠nu̠pa̠ri̠hāra̍ manupari̠hāra̍ṃ var​ṣē-dvar​ṣē danupari̠hāra̎m ।
22) a̠nu̠pa̠ri̠hāragṃ̍ sādayati sādaya tyanupari̠hāra̍ manupari̠hāragṃ̍ sādayati ।
22) a̠nu̠pa̠ri̠hāra̠mitya̍nu - pa̠ri̠hāra̎m ।
23) sā̠da̠ya̠ti̠ tasmā̠-ttasmā̎-thsādayati sādayati̠ tasmā̎t ।
24) tasmā̠-thsarvā̠-nthsarvā̠-ntasmā̠-ttasmā̠-thsarvān̍ ।
25) sarvā̍ nṛ̠tū nṛ̠tū-nthsarvā̠-nthsarvā̍ nṛ̠tūn ।
26) ṛ̠tūn. va̍r​ṣati var​ṣa tyṛ̠tū nṛ̠tūn. va̍r​ṣati ।
27) va̠r̠ṣa̠ti̠ ya-dya-dva̍r​ṣati var​ṣati̠ yat ।
28) ya-tprā̍ṇa̠bhṛta̍ḥ prāṇa̠bhṛtō̠ ya-dya-tprā̍ṇa̠bhṛta̍ḥ ।
29) prā̠ṇa̠bhṛta̍ upa̠dhā yō̍pa̠dhāya̍ prāṇa̠bhṛta̍ḥ prāṇa̠bhṛta̍ upa̠dhāya̍ ।
29) prā̠ṇa̠bhṛta̠ iti̍ prāṇa - bhṛta̍ḥ ।
30) u̠pa̠dhāya̍ vṛṣṭi̠sanī̎-rvṛṣṭi̠sanī̍ rupa̠dhā yō̍pa̠dhāya̍ vṛṣṭi̠sanī̎ḥ ।
30) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
31) vṛ̠ṣṭi̠sanī̍ rupa̠dadhā̎ tyupa̠dadhā̍ti vṛṣṭi̠sanī̎-rvṛṣṭi̠sanī̍ rupa̠dadhā̍ti ।
31) vṛ̠ṣṭi̠sanī̠riti̍ vṛṣṭi - sanī̎ḥ ।
32) u̠pa̠dadhā̍ti̠ tasmā̠-ttasmā̍ dupa̠dadhā̎ tyupa̠dadhā̍ti̠ tasmā̎t ।
32) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
33) tasmā̎-dvā̠yupra̍chyutā vā̠yupra̍chyutā̠ tasmā̠-ttasmā̎-dvā̠yupra̍chyutā ।
34) vā̠yupra̍chyutā di̠vō di̠vō vā̠yupra̍chyutā vā̠yupra̍chyutā di̠vaḥ ।
34) vā̠yupra̍chyu̠tēti̍ vā̠yu - pra̠chyu̠tā̠ ।
35) di̠vō vṛṣṭi̠-rvṛṣṭi̍-rdi̠vō di̠vō vṛṣṭi̍ḥ ।
36) vṛṣṭi̍ rīrta īrtē̠ vṛṣṭi̠-rvṛṣṭi̍ rīrtē ।
37) ī̠rtē̠ pa̠śava̍ḥ pa̠śava̍ īrta īrtē pa̠śava̍ḥ ।
38) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
39) vai va̍ya̠syā̍ vaya̠syā̍ vai vai va̍ya̠syā̎ḥ ।
40) va̠ya̠syā̍ nānā̍manasō̠ nānā̍manasō vaya̠syā̍ vaya̠syā̍ nānā̍manasaḥ ।
41) nānā̍manasa̠ḥ khalu̠ khalu̠ nānā̍manasō̠ nānā̍manasa̠ḥ khalu̍ ।
41) nānā̍manasa̠ iti̠ nānā̎ - ma̠na̠sa̠ḥ ।
42) khalu̠ vai vai khalu̠ khalu̠ vai ।
43) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
44) pa̠śavō̠ nānā̎vratā̠ nānā̎vratāḥ pa̠śava̍ḥ pa̠śavō̠ nānā̎vratāḥ ।
45) nānā̎vratā̠ stē tē nānā̎vratā̠ nānā̎vratā̠ stē ।
45) nānā̎vratā̠ iti̠ nānā̎ - vra̠tā̠ḥ ।
46) tē̎(1̠) 'pō̍ 'pa stē tē̍ 'paḥ ।
47) a̠pa ē̠vaivāpō̍ 'pa ē̠va ।
48) ē̠vābhyā̎(1̠)bhyē̍ vaivābhi ।
49) a̠bhi sama̍nasa̠-ssama̍nasō̠ 'bhya̍bhi sama̍nasaḥ ।
50) sama̍nasō̠ yaṃ yagṃ sama̍nasa̠-ssama̍nasō̠ yam ।
50) sama̍nasa̠ iti̠ sa - ma̠na̠sa̠ḥ ।
॥ 3 ॥ (50/63)

1) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
2) kā̠mayē̍tā pa̠śu ra̍pa̠śuḥ kā̠mayē̍ta kā̠mayē̍tā pa̠śuḥ ।
3) a̠pa̠śu-ssyā̎-thsyā dapa̠śu ra̍pa̠śu-ssyā̎t ।
4) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
5) iti̍ vaya̠syā̍ vaya̠syā̍ itīti̍ vaya̠syā̎ḥ ।
6) va̠ya̠syā̎ stasya̠ tasya̍ vaya̠syā̍ vaya̠syā̎ stasya̍ ।
7) tasyō̍pa̠dhā yō̍pa̠dhāya̠ tasya̠ tasyō̍pa̠dhāya̍ ।
8) u̠pa̠dhāyā̍ pa̠syā̍ apa̠syā̍ upa̠dhā yō̍pa̠dhāyā̍ pa̠syā̎ḥ ।
8) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
9) a̠pa̠syā̍ upōpā̍ pa̠syā̍ apa̠syā̍ upa̍ ।
10) upa̍ daddhyā-ddaddhyā̠ dupōpa̍ daddhyāt ।
11) da̠ddhyā̠ dasa̎m.jñāna̠ masa̎m.jñāna-ndaddhyā-ddaddhyā̠ dasa̎m.jñānam ।
12) asa̎m.jñāna mē̠vai vāsa̎m.jñāna̠ masa̎m.jñāna mē̠va ।
12) asa̎m.jñāna̠mityasa̎m - jñā̠na̠m ।
13) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
14) a̠smai̠ pa̠śubhi̍ḥ pa̠śubhi̍ rasmā asmai pa̠śubhi̍ḥ ।
15) pa̠śubhi̍ḥ karōti karōti pa̠śubhi̍ḥ pa̠śubhi̍ḥ karōti ।
15) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
16) ka̠rō̠ tya̠pa̠śu ra̍pa̠śuḥ ka̍rōti karō tyapa̠śuḥ ।
17) a̠pa̠śu rē̠vaivā pa̠śura̍ pa̠śu rē̠va ।
18) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
19) bha̠va̠ti̠ yaṃ ya-mbha̍vati bhavati̠ yam ।
20) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
21) kā̠mayē̍ta paśu̠mā-npa̍śu̠mān kā̠mayē̍ta kā̠mayē̍ta paśu̠mān ।
22) pa̠śu̠mā-nthsyā̎-thsyā-tpaśu̠mā-npa̍śu̠mā-nthsyā̎t ।
22) pa̠śu̠māniti̍ paśu - mān ।
23) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
24) itya̍pa̠syā̍ apa̠syā̍ itītya̍ pa̠syā̎ḥ ।
25) a̠pa̠syā̎ stasya̠ tasyā̍ pa̠syā̍ apa̠syā̎ stasya̍ ।
26) tasyō̍pa̠dhā yō̍pa̠dhāya̠ tasya̠ tasyō̍pa̠dhāya̍ ।
27) u̠pa̠dhāya̍ vaya̠syā̍ vaya̠syā̍ upa̠dhā yō̍pa̠dhāya̍ vaya̠syā̎ḥ ।
27) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
28) va̠ya̠syā̍ upōpa̍ vaya̠syā̍ vaya̠syā̍ upa̍ ।
29) upa̍ daddhyā-ddaddhyā̠ dupōpa̍ daddhyāt ।
30) da̠ddhyā̠-thsa̠ṃ.jñānagṃ̍ sa̠ṃ.jñāna̍-ndaddhyā-ddaddhyā-thsa̠ṃ.jñāna̎m ।
31) sa̠ṃ.jñāna̍ mē̠vaiva sa̠ṃ.jñānagṃ̍ sa̠ṃ.jñāna̍ mē̠va ।
31) sa̠ṃ.jñāna̠miti̍ saṃ - jñāna̎m ।
32) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
33) a̠smai̠ pa̠śubhi̍ḥ pa̠śubhi̍ rasmā asmai pa̠śubhi̍ḥ ।
34) pa̠śubhi̍ḥ karōti karōti pa̠śubhi̍ḥ pa̠śubhi̍ḥ karōti ।
34) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
35) ka̠rō̠ti̠ pa̠śu̠mā-npa̍śu̠mān ka̍rōti karōti paśu̠mān ।
36) pa̠śu̠mā nē̠vaiva pa̍śu̠mā-npa̍śu̠mā nē̠va ।
36) pa̠śu̠māniti̍ paśu - mān ।
37) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
38) bha̠va̠ti̠ chata̍sra̠ śchata̍srō bhavati bhavati̠ chata̍sraḥ ।
39) chata̍sraḥ pu̠rastā̎-tpu̠rastā̠ch chata̍sra̠ śchata̍sraḥ pu̠rastā̎t ।
40) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
41) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
42) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
43) tasmā̎ch cha̠tvāri̍ cha̠tvāri̠ tasmā̠-ttasmā̎ch cha̠tvāri̍ ।
44) cha̠tvāri̠ chakṣu̍ṣa̠ śchakṣu̍ṣa ścha̠tvāri̍ cha̠tvāri̠ chakṣu̍ṣaḥ ।
45) chakṣu̍ṣō rū̠pāṇi̍ rū̠pāṇi̠ chakṣu̍ṣa̠ śchakṣu̍ṣō rū̠pāṇi̍ ।
46) rū̠pāṇi̠ dvē dvē rū̠pāṇi̍ rū̠pāṇi̠ dvē ।
47) dvē śu̠klē śu̠klē dvē dvē śu̠klē ।
47) dvē iti̠ dvē ।
48) śu̠klē dvē dvē śu̠klē śu̠klē dvē ।
48) śu̠klē iti̍ śu̠klē ।
49) dvē kṛ̠ṣṇē kṛ̠ṣṇē dvē dvē kṛ̠ṣṇē ।
49) dvē iti̠ dvē ।
50) kṛ̠ṣṇē mū̎rdha̠nvatī̎-rmūrdha̠nvatī̎ḥ kṛ̠ṣṇē kṛ̠ṣṇē mū̎rdha̠nvatī̎ḥ ।
50) kṛ̠ṣṇē iti̍ kṛ̠ṣṇē ।
॥ 4 ॥ (50/62)

1) mū̠rdha̠nvatī̎-rbhavanti bhavanti mūrdha̠nvatī̎-rmūrdha̠nvatī̎-rbhavanti ।
1) mū̠rdha̠nvatī̠riti̍ mūrdhann - vatī̎ḥ ।
2) bha̠va̠nti̠ tasmā̠-ttasmā̎-dbhavanti bhavanti̠ tasmā̎t ।
3) tasmā̎-tpu̠rastā̎-tpu̠rastā̠-ttasmā̠-ttasmā̎-tpu̠rastā̎t ।
4) pu̠rastā̎-nmū̠rdhā mū̠rdhā pu̠rastā̎-tpu̠rastā̎-nmū̠rdhā ।
5) mū̠rdhā pañcha̠ pañcha̍ mū̠rdhā mū̠rdhā pañcha̍ ।
6) pañcha̠ dakṣi̍ṇāyā̠-ndakṣi̍ṇāyā̠-mpañcha̠ pañcha̠ dakṣi̍ṇāyām ।
7) dakṣi̍ṇāyā̠g̠ śrōṇyā̠g̠ śrōṇyā̠-ndakṣi̍ṇāyā̠-ndakṣi̍ṇāyā̠g̠ śrōṇyā̎m ।
8) śrōṇyā̠ mupōpa̠ śrōṇyā̠g̠ śrōṇyā̠ mupa̍ ।
9) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
10) da̠dhā̠ti̠ pañcha̠ pañcha̍ dadhāti dadhāti̠ pañcha̍ ।
11) pañchō tta̍rasyā̠ mutta̍rasyā̠-mpañcha̠ pañchō tta̍rasyām ।
12) utta̍rasyā̠-ntasmā̠-ttasmā̠ dutta̍rasyā̠ mutta̍rasyā̠-ntasmā̎t ।
12) utta̍rasyā̠mityut - ta̠ra̠syā̠m ।
13) tasmā̎-tpa̠śchā-tpa̠śchā-ttasmā̠-ttasmā̎-tpa̠śchāt ।
14) pa̠śchā-dvar​ṣī̍yā̠n̠. var​ṣī̍yā-npa̠śchā-tpa̠śchā-dvar​ṣī̍yān ।
15) var​ṣī̍yā-npu̠rastā̎tpravaṇaḥ pu̠rastā̎tpravaṇō̠ var​ṣī̍yā̠n̠. var​ṣī̍yā-npu̠rastā̎tpravaṇaḥ ।
16) pu̠rastā̎tpravaṇaḥ pa̠śuḥ pa̠śuḥ pu̠rastā̎tpravaṇaḥ pu̠rastā̎tpravaṇaḥ pa̠śuḥ ।
16) pu̠rastā̎tpravaṇa̠ iti̍ pu̠rastā̎t - pra̠va̠ṇa̠ḥ ।
17) pa̠śu-rba̠stō ba̠staḥ pa̠śuḥ pa̠śu-rba̠staḥ ।
18) ba̠stō vayō̠ vayō̍ ba̠stō ba̠stō vaya̍ḥ ।
19) vaya̠ itīti̠ vayō̠ vaya̠ iti̍ ।
20) iti̠ dakṣi̍ṇē̠ dakṣi̍ṇa̠ itīti̠ dakṣi̍ṇē ।
21) dakṣi̠ṇē 'gṃsē 'gṃsē̠ dakṣi̍ṇē̠ dakṣi̠ṇē 'gṃsē̎ ।
22) agṃsa̠ upōpāgṃsē 'gṃsa̠ upa̍ ।
23) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
24) da̠dhā̠ti̠ vṛ̠ṣṇi-rvṛ̠ṣṇi-rda̍dhāti dadhāti vṛ̠ṣṇiḥ ।
25) vṛ̠ṣṇi-rvayō̠ vayō̍ vṛ̠ṣṇi-rvṛ̠ṣṇi-rvaya̍ḥ ।
26) vaya̠ itīti̠ vayō̠ vaya̠ iti̍ ।
27) ityutta̍ra̠ utta̍ra̠ itī tyutta̍rē ।
28) utta̠rē 'gṃsā̠ vagṃsā̠ vutta̍ra̠ utta̠rē 'gṃsau̎ ।
28) utta̍ra̠ ityut - ta̠rē̠ ।
29) agṃsā̍ vē̠vai vāgṃsā̠ vagṃsā̍ vē̠va ।
30) ē̠va prati̠ pratyē̠vaiva prati̍ ।
31) prati̍ dadhāti dadhāti̠ prati̠ prati̍ dadhāti ।
32) da̠dhā̠ti̠ vyā̠ghrō vyā̠ghrō da̍dhāti dadhāti vyā̠ghraḥ ।
33) vyā̠ghrō vayō̠ vayō̎ vyā̠ghrō vyā̠ghrō vaya̍ḥ ।
34) vaya̠ itīti̠ vayō̠ vaya̠ iti̍ ।
35) iti̠ dakṣi̍ṇē̠ dakṣi̍ṇa̠ itīti̠ dakṣi̍ṇē ।
36) dakṣi̍ṇē pa̠kṣē pa̠kṣē dakṣi̍ṇē̠ dakṣi̍ṇē pa̠kṣē ।
37) pa̠kṣa upōpa̍ pa̠kṣē pa̠kṣa upa̍ ।
38) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
39) da̠dhā̠ti̠ si̠gṃ̠ha-ssi̠gṃ̠hō da̍dhāti dadhāti si̠gṃ̠haḥ ।
40) si̠gṃ̠hō vayō̠ vaya̍-ssi̠gṃ̠ha-ssi̠gṃ̠hō vaya̍ḥ ।
41) vaya̠ itīti̠ vayō̠ vaya̠ iti̍ ।
42) ityutta̍ra̠ utta̍ra̠ itītyutta̍rē ।
43) utta̍rē pa̠kṣayō̎ḥ pa̠kṣayō̠ rutta̍ra̠ utta̍rē pa̠kṣayō̎ḥ ।
43) utta̍ra̠ ityut - ta̠rē̠ ।
44) pa̠kṣayō̍ rē̠vaiva pa̠kṣayō̎ḥ pa̠kṣayō̍ rē̠va ।
45) ē̠va vī̠rya̍ṃ vī̠rya̍ mē̠vaiva vī̠rya̎m ।
46) vī̠rya̍-ndadhāti dadhāti vī̠rya̍ṃ vī̠rya̍-ndadhāti ।
47) da̠dhā̠ti̠ puru̍ṣa̠ḥ puru̍ṣō dadhāti dadhāti̠ puru̍ṣaḥ ।
48) puru̍ṣō̠ vayō̠ vaya̠ḥ puru̍ṣa̠ḥ puru̍ṣō̠ vaya̍ḥ ।
49) vaya̠ itīti̠ vayō̠ vaya̠ iti̍ ।
50) iti̠ maddhyē̠ maddhya̠ itīti̠ maddhyē̎ ।
51) maddhyē̠ tasmā̠-ttasmā̠-nmaddhyē̠ maddhyē̠ tasmā̎t ।
52) tasmā̠-tpuru̍ṣa̠ḥ puru̍ṣa̠ stasmā̠-ttasmā̠-tpuru̍ṣaḥ ।
53) puru̍ṣaḥ paśū̠nā-mpa̍śū̠nā-mpuru̍ṣa̠ḥ puru̍ṣaḥ paśū̠nām ।
54) pa̠śū̠nā madhi̍pati̠ radhi̍patiḥ paśū̠nā-mpa̍śū̠nā madhi̍patiḥ ।
55) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
॥ 5 ॥ (55/60)
॥ a. 1 ॥

1) indrā̎gnī̠ avya̍thamānā̠ mavya̍thamānā̠ mindrā̎gnī̠ indrā̎gnī̠ avya̍thamānām ।
1) indrā̎gnī̠ itīndra̍ - a̠gnī̠ ।
2) avya̍thamānā̠ mitītya vya̍thamānā̠ mavya̍thamānā̠ miti̍ ।
3) iti̍ svayamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā mitīti̍ svayamātṛ̠ṇṇām ।
4) sva̠ya̠mā̠tṛ̠ṇṇā mupōpa̍ svayamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā mupa̍ ।
4) sva̠ya̠mā̠tṛ̠ṇṇāmiti̍ svayaṃ - ā̠tṛ̠ṇṇām ।
5) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
6) da̠dhā̠tī̠ ndrā̠gnibhyā̍ mindrā̠gnibhyā̎-ndadhāti dadhātī ndrā̠gnibhyā̎m ।
7) i̠ndrā̠gnibhyā̠ṃ vai vā i̍ndrā̠gnibhyā̍ mindrā̠gnibhyā̠ṃ vai ।
7) i̠ndrā̠gnibhyā̠mitī̎mdrā̠gni - bhyā̠m ।
8) vā i̠mā vi̠mau vai vā i̠mau ।
9) i̠mau lō̠kau lō̠kā vi̠mā vi̠mau lō̠kau ।
10) lō̠kau vidhṛ̍tau̠ vidhṛ̍tau lō̠kau lō̠kau vidhṛ̍tau ।
11) vidhṛ̍tā va̠nayō̍ ra̠nayō̠-rvidhṛ̍tau̠ vidhṛ̍tā va̠nayō̎ḥ ।
11) vidhṛ̍tā̠viti̠ vi - dhṛ̠tau̠ ।
12) a̠nayō̎-rlō̠kayō̎-rlō̠kayō̍ ra̠nayō̍ ra̠nayō̎-rlō̠kayō̎ḥ ।
13) lō̠kayō̠-rvidhṛ̍tyai̠ vidhṛ̍tyai lō̠kayō̎-rlō̠kayō̠-rvidhṛ̍tyai ।
14) vidhṛ̍tyā̠ adhṛ̠tā 'dhṛ̍tā̠ vidhṛ̍tyai̠ vidhṛ̍tyā̠ adhṛ̍tā ।
14) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ ।
15) adhṛ̍tēvē̠ vādhṛ̠tā 'dhṛ̍tēva ।
16) i̠va̠vai vā i̍vēva̠ vai ।
17) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
18) ē̠ṣā ya-dyadē̠ ṣaiṣā yat ।
19) ya-nma̍ddhya̠mā ma̍ddhya̠mā ya-dya-nma̍ddhya̠mā ।
20) ma̠ddhya̠mā chiti̠ śchiti̍-rmaddhya̠mā ma̍ddhya̠mā chiti̍ḥ ।
21) chiti̍ ra̠ntari̍kṣa ma̠ntari̍kṣa̠-ñchiti̠ śchiti̍ ra̠ntari̍kṣam ।
22) a̠ntari̍kṣa mivē vā̠ntari̍kṣa ma̠ntari̍kṣa miva ।
23) i̠va̠ vai vā i̍vēva̠ vai ।
24) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
25) ē̠ṣē ndrā̎gnī̠ indrā̎gnī ē̠ṣai ṣēndrā̎gnī ।
26) indrā̎gnī̠ itītī ndrā̎gnī̠ indrā̎gnī̠ iti̍ ।
26) indrā̎gnī̠ itīndra̍ - a̠gnī̠ ।
27) ityā̍ hā̠hē tītyā̍ha ।
28) ā̠hē̠ndrā̠gnī i̍ndrā̠gnī ā̍hā hēndrā̠gnī ।
29) i̠ndrā̠gnī vai vā i̍ndrā̠gnī i̍ndrā̠gnī vai ।
29) i̠ndrā̠gnī itī̎mdra - a̠gnī ।
30) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
31) dē̠vānā̍ mōjō̠bhṛtā̍ vōjō̠bhṛtau̍ dē̠vānā̎-ndē̠vānā̍ mōjō̠bhṛtau̎ ।
32) ō̠jō̠bhṛtā̠ vōja̠sau ja̍saujō̠ bhṛtā̍ vōjō̠bhṛtā̠ vōja̍sā ।
32) ō̠jō̠bhṛtā̠vityō̍jaḥ - bhṛtau̎ ।
33) ōja̍ sai̠vaivauja̠ sauja̍sai̠va ।
34) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
35) ē̠nā̠ ma̠ntari̍kṣē̠ 'ntari̍kṣa ēnā mēnā ma̠ntari̍kṣē ।
36) a̠ntari̍kṣē chinutē chinutē̠ 'ntari̍kṣē̠ 'ntari̍kṣē chinutē ।
37) chi̠nu̠tē̠ dhṛtyai̠ dhṛtyai̍ chinutē chinutē̠ dhṛtyai̎ ।
38) dhṛtyai̎ svayamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā-ndhṛtyai̠ dhṛtyai̎ svayamātṛ̠ṇṇām ।
39) sva̠ya̠mā̠tṛ̠ṇṇā mupōpa̍ svayamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā mupa̍ ।
39) sva̠ya̠mā̠tṛ̠ṇṇāmiti̍ svayaṃ - ā̠tṛ̠ṇṇām ।
40) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
41) da̠dhā̠ tya̠ntari̍kṣa ma̠ntari̍kṣa-ndadhāti dadhā tya̠ntari̍kṣam ।
42) a̠ntari̍kṣa̠ṃ vai vā a̠ntari̍kṣa ma̠ntari̍kṣa̠ṃ vai ।
43) vai sva̍yamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā vai vai sva̍yamātṛ̠ṇṇā ।
44) sva̠ya̠mā̠tṛ̠ṇṇā 'ntari̍kṣa ma̠ntari̍kṣagg​ svayamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā 'ntari̍kṣam ।
44) sva̠ya̠mā̠tṛ̠ṇṇēti̍ svayaṃ - ā̠tṛ̠ṇṇā ।
45) a̠ntari̍kṣa mē̠vai vāntari̍kṣa ma̠ntari̍kṣa mē̠va ।
46) ē̠vōpō pai̠vai vōpa̍ ।
47) upa̍ dhattē dhatta̠ upōpa̍ dhattē ।
48) dha̠ttē 'śva̠ maśva̍-ndhattē dha̠ttē 'śva̎m ।
49) aśva̠ mupōpāśva̠ maśva̠ mupa̍ ।
50) upa̍ ghrāpayati ghrāpaya̠ tyupōpa̍ ghrāpayati ।
॥ 6 ॥ (50/60)

1) ghrā̠pa̠ya̠ti̠ prā̠ṇa-mprā̠ṇa-ṅghrā̍payati ghrāpayati prā̠ṇam ।
2) prā̠ṇa mē̠vaiva prā̠ṇa-mprā̠ṇa mē̠va ।
2) prā̠ṇamiti̍ pra - a̠nam ।
3) ē̠vāsyā̍ masyā mē̠vai vāsyā̎m ।
4) a̠syā̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠syā̠ ma̠syā̠-nda̠dhā̠ti̠ ।
5) da̠dhā̠ tyathō̠ athō̍ dadhāti dadhā̠ tyathō̎ ।
6) athō̎ prājāpa̠tyaḥ prā̍jāpa̠tyō 'thō̠ athō̎ prājāpa̠tyaḥ ।
6) athō̠ ityathō̎ ।
7) prā̠jā̠pa̠tyō vai vai prā̍jāpa̠tyaḥ prā̍jāpa̠tyō vai ।
7) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ ।
8) vā aśvō 'śvō̠ vai vā aśva̍ḥ ।
9) aśva̍ḥ pra̠jāpa̍tinā pra̠jāpa̍ti̠nā 'śvō 'śva̍ḥ pra̠jāpa̍tinā ।
10) pra̠jāpa̍ti nai̠vaiva pra̠jāpa̍tinā pra̠jāpa̍ti nai̠va ।
10) pra̠jāpa̍ti̠nēti̍ pra̠jā - pa̠ti̠nā̠ ।
11) ē̠vāgni ma̠gni mē̠vai vāgnim ।
12) a̠gni-ñchi̍nutē chinutē̠ 'gni ma̠gni-ñchi̍nutē ।
13) chi̠nu̠tē̠ sva̠ya̠mā̠tṛ̠ṇṇā sva̍yamātṛ̠ṇṇā chi̍nutē chinutē svayamātṛ̠ṇṇā ।
14) sva̠ya̠mā̠tṛ̠ṇṇā bha̍vati bhavati svayamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā bha̍vati ।
14) sva̠ya̠mā̠tṛ̠ṇṇēti̍ svayaṃ - ā̠tṛ̠ṇṇā ।
15) bha̠va̠ti̠ prā̠ṇānā̎-mprā̠ṇānā̎-mbhavati bhavati prā̠ṇānā̎m ।
16) prā̠ṇānā̠ muthsṛ̍ṣṭyā̠ uthsṛ̍ṣṭyai prā̠ṇānā̎-mprā̠ṇānā̠ muthsṛ̍ṣṭyai ।
16) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
17) uthsṛ̍ṣṭyā̠ athō̠ athō̠ uthsṛ̍ṣṭyā̠ uthsṛ̍ṣṭyā̠ athō̎ ।
17) uthsṛ̍ṣṭyā̠ ityut - sṛ̠ṣṭyai̠ ।
18) athō̍ suva̠rgasya̍ suva̠rga syāthō̠ athō̍ suva̠rgasya̍ ।
18) athō̠ ityathō̎ ।
19) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
19) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
20) lō̠kasyā nu̍khyātyā̠ anu̍khyātyai lō̠kasya̍ lō̠kasyā nu̍khyātyai ।
21) anu̍khyātyai dē̠vānā̎-ndē̠vānā̠ manu̍khyātyā̠ anu̍khyātyai dē̠vānā̎m ।
21) anu̍khyātyā̠ ityanu̍ - khyā̠tyai̠ ।
22) dē̠vānā̠ṃ vai vai dē̠vānā̎-ndē̠vānā̠ṃ vai ।
23) vai su̍va̠rgagṃ su̍va̠rgaṃ vai vai su̍va̠rgam ।
24) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
24) su̠va̠rgamiti̍ suvaḥ - gam ।
25) lō̠kaṃ ya̠tāṃ ya̠tām ँlō̠kam ँlō̠kaṃ ya̠tām ।
26) ya̠tā-ndiśō̠ diśō̍ ya̠tāṃ ya̠tā-ndiśa̍ḥ ।
27) diśa̠-ssagṃ sa-ndiśō̠ diśa̠-ssam ।
28) sa ma̍vlīyantā vlīyanta̠ sagṃ sa ma̍vlīyanta ।
29) a̠vlī̠ya̠nta̠ tē tē̎ 'vlīyantā vlīyanta̠ tē ।
30) ta ē̠tā ē̠tā stē ta ē̠tāḥ ।
31) ē̠tā diśyā̠ diśyā̍ ē̠tā ē̠tā diśyā̎ḥ ।
32) diśyā̍ apaśya-nnapaśya̠-ndiśyā̠ diśyā̍ apaśyann ।
33) a̠pa̠śya̠-ntā stā a̍paśya-nnapaśya̠-ntāḥ ।
34) tā upōpa̠ tā stā upa̍ ।
35) upā̍ dadhatā dadha̠tō pōpā̍ dadhata ।
36) a̠da̠dha̠ta̠ tābhi̠ stābhi̍ radadhatā dadhata̠ tābhi̍ḥ ।
37) tābhi̠-rvai vai tābhi̠ stābhi̠-rvai ।
38) vai tē tē vai vai tē ।
39) tē diśō̠ diśa̠ stē tē diśa̍ḥ ।
40) diśō̍ 'dṛgṃha-nnadṛgṃha̠-ndiśō̠ diśō̍ 'dṛgṃhann ।
41) a̠dṛ̠gṃ̠ha̠n̠. ya-dyada̍dṛgṃha-nnadṛgṃha̠n̠. yat ।
42) ya-ddiśyā̠ diśyā̠ ya-dya-ddiśyā̎ḥ ।
43) diśyā̍ upa̠dadhā̎ tyupa̠dadhā̍ti̠ diśyā̠ diśyā̍ upa̠dadhā̍ti ।
44) u̠pa̠dadhā̍ti di̠śā-ndi̠śā mu̍pa̠dadhā̎ tyupa̠dadhā̍ti di̠śām ।
44) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
45) di̠śāṃ vidhṛ̍tyai̠ vidhṛ̍tyai di̠śā-ndi̠śāṃ vidhṛ̍tyai ।
46) vidhṛ̍tyai̠ daśa̠ daśa̠ vidhṛ̍tyai̠ vidhṛ̍tyai̠ daśa̍ ।
46) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ ।
47) daśa̍ prāṇa̠bhṛta̍ḥ prāṇa̠bhṛtō̠ daśa̠ daśa̍ prāṇa̠bhṛta̍ḥ ।
48) prā̠ṇa̠bhṛta̍ḥ pu̠rastā̎-tpu̠rastā̎-tprāṇa̠bhṛta̍ḥ prāṇa̠bhṛta̍ḥ pu̠rastā̎t ।
48) prā̠ṇa̠bhṛta̠ iti̍ prāṇa - bhṛta̍ḥ ।
49) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
50) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
॥ 7 ॥ (50/64)

1) da̠dhā̠ti̠ nava̠ nava̍ dadhāti dadhāti̠ nava̍ ।
2) nava̠ vai vai nava̠ nava̠ vai ।
3) vai puru̍ṣē̠ puru̍ṣē̠ vai vai puru̍ṣē ।
4) puru̍ṣē prā̠ṇāḥ prā̠ṇāḥ puru̍ṣē̠ puru̍ṣē prā̠ṇāḥ ।
5) prā̠ṇā nābhi̠-rnābhi̍ḥ prā̠ṇāḥ prā̠ṇā nābhi̍ḥ ।
5) prā̠ṇā iti̍ pra - a̠nāḥ ।
6) nābhi̍-rdaśa̠mī da̍śa̠mī nābhi̠-rnābhi̍-rdaśa̠mī ।
7) da̠śa̠mī prā̠ṇā-nprā̠ṇā-nda̍śa̠mī da̍śa̠mī prā̠ṇān ।
8) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
8) prā̠ṇāniti̍ pra - a̠nān ।
9) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
10) pu̠rastā̎-ddhattē dhattē pu̠rastā̎-tpu̠rastā̎-ddhattē ।
11) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
12) tasmā̎-tpu̠rastā̎-tpu̠rastā̠-ttasmā̠-ttasmā̎-tpu̠rastā̎t ।
13) pu̠rastā̎-tprā̠ṇāḥ prā̠ṇāḥ pu̠rastā̎-tpu̠rastā̎-tprā̠ṇāḥ ।
14) prā̠ṇā jyōti̍ṣmatī̠-ñjyōti̍ṣmatī-mprā̠ṇāḥ prā̠ṇā jyōti̍ṣmatīm ।
14) prā̠ṇā iti̍ pra - a̠nāḥ ।
15) jyōti̍ṣmatī mutta̠mā mu̍tta̠mā-ñjyōti̍ṣmatī̠-ñjyōti̍ṣmatī mutta̠mām ।
16) u̠tta̠mā mupōpō̎ tta̠mā mu̍tta̠mā mupa̍ ।
16) u̠tta̠māmityu̍t - ta̠mām ।
17) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
18) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
19) tasmā̎-tprā̠ṇānā̎-mprā̠ṇānā̠-ntasmā̠-ttasmā̎-tprā̠ṇānā̎m ।
20) prā̠ṇānā̠ṃ vāg vā-kprā̠ṇānā̎-mprā̠ṇānā̠ṃ vāk ।
20) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
21) vāg jyōti̠-rjyōti̠-rvāg vāg jyōti̍ḥ ।
22) jyōti̍ rutta̠mō tta̠mā jyōti̠-rjyōti̍ rutta̠mā ।
23) u̠tta̠mā daśa̠ daśō̎ tta̠mō tta̠mā daśa̍ ।
23) u̠tta̠mētyu̍t - ta̠mā ।
24) daśō pōpa̠ daśa̠ daśōpa̍ ।
25) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
26) da̠dhā̠ti̠ daśā̎kṣarā̠ daśā̎kṣarā dadhāti dadhāti̠ daśā̎kṣarā ।
27) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
27) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
28) vi̠rā-ḍvi̠rāṭ ।
28) vi̠rāḍiti̍ vi - rāṭ ।
29) vi̠rāṭ Chanda̍sā̠-ñChanda̍sāṃ vi̠rā-ḍvi̠rāṭ Chanda̍sām ।
29) vi̠rāḍiti̍ vi - rāṭ ।
30) Chanda̍sā̠-ñjyōti̠-rjyōti̠ śChanda̍sā̠-ñChanda̍sā̠-ñjyōti̍ḥ ।
31) jyōti̠-rjyōti̍ḥ ।
32) jyōti̍ rē̠vaiva jyōti̠-rjyōti̍ rē̠va ।
33) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
34) pu̠rastā̎-ddhattē dhattē pu̠rastā̎-tpu̠rastā̎-ddhattē ।
35) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
36) tasmā̎-tpu̠rastā̎-tpu̠rastā̠-ttasmā̠-ttasmā̎-tpu̠rastā̎t ।
37) pu̠rastā̠j jyōti̠-rjyōti̍ḥ pu̠rastā̎-tpu̠rastā̠j jyōti̍ḥ ।
38) jyōti̠ rupōpa̠ jyōti̠-rjyōti̠ rupa̍ ।
39) upā̎smaha āsmaha̠ upōpā̎ smahē ।
40) ā̠sma̠hē̠ Chandāgṃ̍si̠ Chandāg̍ syāsmaha āsmahē̠ Chandāgṃ̍si ।
41) Chandāgṃ̍si pa̠śuṣu̍ pa̠śuṣu̠ Chandāgṃ̍si̠ Chandāgṃ̍si pa̠śuṣu̍ ।
42) pa̠śu ṣvā̠ji mā̠ji-mpa̠śuṣu̍ pa̠śu ṣvā̠jim ।
43) ā̠ji ma̍yu rayu rā̠ji mā̠ji ma̍yuḥ ।
44) a̠yu̠ stāg​ stā na̍yu rayu̠stān ।
45) tā-nbṛ̍ha̠tī bṛ̍ha̠tī tāg​ stā-nbṛ̍ha̠tī ।
46) bṛ̠ha̠ tyudu-dbṛ̍ha̠tī bṛ̍ha̠ tyut ।
47) uda̍jaya dajaya̠ dudu da̍jayat ।
48) a̠ja̠ya̠-ttasmā̠-ttasmā̍ dajaya dajaya̠-ttasmā̎t ।
49) tasmā̠-dbār​ha̍tā̠ bār​ha̍tā̠ stasmā̠-ttasmā̠-dbār​ha̍tāḥ ।
50) bār​ha̍tāḥ pa̠śava̍ḥ pa̠śavō̠ bār​ha̍tā̠ bār​ha̍tāḥ pa̠śava̍ḥ ।
॥ 8 ॥ (50/59)

1) pa̠śava̍ uchyanta uchyantē pa̠śava̍ḥ pa̠śava̍ uchyantē ।
2) u̠chya̠ntē̠ mā mōchya̍nta uchyantē̠ mā ।
3) mā Chanda̠ śChandō̠ mā mā Chanda̍ḥ ।
4) Chanda̠ itīti̠ Chanda̠ śChanda̠ iti̍ ।
5) iti̍ dakṣiṇa̠tō da̍kṣiṇa̠ta itīti̍ dakṣiṇa̠taḥ ।
6) da̠kṣi̠ṇa̠ta upōpa̍ dakṣiṇa̠tō da̍kṣiṇa̠ta upa̍ ।
7) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
8) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
9) tasmā̎-ddakṣi̠ṇāvṛ̍tō dakṣi̠ṇāvṛ̍ta̠ stasmā̠-ttasmā̎-ddakṣi̠ṇāvṛ̍taḥ ।
10) da̠kṣi̠ṇāvṛ̍tō̠ māsā̠ māsā̍ dakṣi̠ṇāvṛ̍tō dakṣi̠ṇāvṛ̍tō̠ māsā̎ḥ ।
10) da̠kṣi̠ṇāvṛ̍ta̠ iti̍ dakṣi̠ṇā - ā̠vṛ̠ta̠ḥ ।
11) māsā̎ḥ pṛthi̠vī pṛ̍thi̠vī māsā̠ māsā̎ḥ pṛthi̠vī ।
12) pṛ̠thi̠vī Chanda̠ śChanda̍ḥ pṛthi̠vī pṛ̍thi̠vī Chanda̍ḥ ।
13) Chanda̠ itīti̠ Chanda̠ śChanda̠ iti̍ ।
14) iti̍ pa̠śchā-tpa̠śchā ditīti̍ pa̠śchāt ।
15) pa̠śchā-tprati̍ṣṭhityai̠ prati̍ṣṭhityai pa̠śchā-tpa̠śchā-tprati̍ṣṭhityai ।
16) prati̍ṣṭhityā a̠gni ra̠gniḥ prati̍ṣṭhityai̠ prati̍ṣṭhityā a̠gniḥ ।
16) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
17) a̠gni-rdē̠vatā̍ dē̠vatā̠ 'gni ra̠gni-rdē̠vatā̎ ।
18) dē̠va tētīti̍ dē̠vatā̍ dē̠va tēti̍ ।
19) ityu̍ttara̠ta u̍ttara̠ta itī tyu̍ttara̠taḥ ।
20) u̠tta̠ra̠ta ōja̠ ōja̍ uttara̠ta u̍ttara̠ta ōja̍ḥ ।
20) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
21) ōjō̠ vai vā ōja̠ ōjō̠ vai ।
22) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
23) a̠gni rōja̠ ōjō̠ 'gni ra̠gni rōja̍ḥ ।
24) ōja̍ ē̠vai vauja̠ ōja̍ ē̠va ।
25) ē̠vōtta̍ra̠ta u̍ttara̠ta ē̠vai vōtta̍ra̠taḥ ।
26) u̠tta̠ra̠tō dha̍ttē dhatta uttara̠ta u̍ttara̠tō dha̍ttē ।
26) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
27) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
28) tasmā̍ duttaratōbhiprayā̠ yyu̍ttaratōbhiprayā̠yī tasmā̠-ttasmā̍ duttaratōbhiprayā̠yī ।
29) u̠tta̠ra̠tō̠bhi̠pra̠yā̠yī ja̍yati jaya tyuttaratōbhiprayā̠ yyu̍ttaratōbhiprayā̠yī ja̍yati ।
29) u̠tta̠ra̠tō̠bhi̠pra̠yā̠yītyu̍ttarataḥ - a̠bhi̠pra̠yā̠yī ।
30) ja̠ya̠ti̠ ṣaṭtrigṃ̍śa̠ thṣaṭtrigṃ̍śaj jayati jayati̠ ṣaṭtrigṃ̍śat ।
31) ṣaṭtrigṃ̍śa̠-thsagṃ sagṃ ṣaṭtrigṃ̍śa̠ thṣaṭtrigṃ̍śa̠-thsam ।
31) ṣaṭtrigṃ̍śa̠diti̠ ṣaṭ - tri̠gṃ̠śa̠t ।
32) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
33) pa̠dya̠ntē̠ ṣaṭtrigṃ̍śadakṣarā̠ ṣaṭtrigṃ̍śadakṣarā padyantē padyantē̠ ṣaṭtrigṃ̍śadakṣarā ।
34) ṣaṭtrigṃ̍śadakṣarā bṛha̠tī bṛ̍ha̠tī ṣaṭtrigṃ̍śadakṣarā̠ ṣaṭtrigṃ̍śadakṣarā bṛha̠tī ।
34) ṣaṭtrigṃ̍śadakṣa̠rēti̠ ṣaṭtrigṃ̍śat - a̠kṣa̠rā̠ ।
35) bṛ̠ha̠tī bār​ha̍tā̠ bār​ha̍tā bṛha̠tī bṛ̍ha̠tī bār​ha̍tāḥ ।
36) bār​ha̍tāḥ pa̠śava̍ḥ pa̠śavō̠ bār​ha̍tā̠ bār​ha̍tāḥ pa̠śava̍ḥ ।
37) pa̠śavō̍ bṛha̠tyā bṛ̍ha̠tyā pa̠śava̍ḥ pa̠śavō̍ bṛha̠tyā ।
38) bṛ̠ha̠tyaivaiva bṛ̍ha̠tyā bṛ̍ha̠tyaiva ।
39) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
40) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn ।
41) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
42) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
43) ru̠ndhē̠ bṛ̠ha̠tī bṛ̍ha̠tī ru̍ndhē rundhē bṛha̠tī ।
44) bṛ̠ha̠tī Chanda̍sā̠-ñChanda̍sā-mbṛha̠tī bṛ̍ha̠tī Chanda̍sām ।
45) Chanda̍sā̠g̠ svārā̎jya̠gg̠ svārā̎jya̠-ñChanda̍sā̠-ñChanda̍sā̠g̠ svārā̎jyam ।
46) svārā̎jya̠-mpari̠ pari̠ svārā̎jya̠gg̠ svārā̎jya̠-mpari̍ ।
46) svārā̎jya̠miti̠ sva - rā̠jya̠m ।
47) parī̍ yāyēyāya̠ pari̠ parī̍yāya ।
48) i̠yā̠ya̠ yasya̠ yasyē̍yāyē yāya̠ yasya̍ ।
49) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
50) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
॥ 9 ॥ (50/58)

1) u̠pa̠dhī̠yantē̠ gachCha̍ti̠ gachCha̍ tyupadhī̠yanta̍ upadhī̠yantē̠ gachCha̍ti ।
1) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
2) gachCha̍ti̠ svārā̎jya̠gg̠ svārā̎jya̠-ṅgachCha̍ti̠ gachCha̍ti̠ svārā̎jyam ।
3) svārā̎jyagṃ sa̠pta sa̠pta svārā̎jya̠gg̠ svārā̎jyagṃ sa̠pta ।
3) svārā̎jya̠miti̠ sva - rā̠jya̠m ।
4) sa̠pta vāla̍khilyā̠ vāla̍khilyā-ssa̠pta sa̠pta vāla̍khilyāḥ ।
5) vāla̍khilyāḥ pu̠rastā̎-tpu̠rastā̠-dvāla̍khilyā̠ vāla̍khilyāḥ pu̠rastā̎t ।
5) vāla̍khilyā̠ iti̠ vāla̍ - khi̠lyā̠ḥ ।
6) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
7) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
8) da̠dhā̠ti̠ sa̠pta sa̠pta da̍dhāti dadhāti sa̠pta ।
9) sa̠pta pa̠śchā-tpa̠śchā-thsa̠pta sa̠pta pa̠śchāt ।
10) pa̠śchā-thsa̠pta sa̠pta pa̠śchā-tpa̠śchā-thsa̠pta ।
11) sa̠pta vai vai sa̠pta sa̠pta vai ।
12) vai śī̍r​ṣa̠ṇyā̎-śśīr​ṣa̠ṇyā̍ vai vai śī̍r​ṣa̠ṇyā̎ḥ ।
13) śī̠r̠ṣa̠ṇyā̎ḥ prā̠ṇāḥ prā̠ṇā-śśī̍r​ṣa̠ṇyā̎-śśīr​ṣa̠ṇyā̎ḥ prā̠ṇāḥ ।
14) prā̠ṇā dvau dvau prā̠ṇāḥ prā̠ṇā dvau ।
14) prā̠ṇā iti̍ pra - a̠nāḥ ।
15) dvā vavā̎mchā̠ vavā̎mchau̠ dvau dvā vavā̎mchau ।
16) avā̎mchau prā̠ṇānā̎-mprā̠ṇānā̠ mavā̎mchā̠ vavā̎mchau prā̠ṇānā̎m ।
17) prā̠ṇānāgṃ̍ savīrya̠tvāya̍ savīrya̠tvāya̍ prā̠ṇānā̎-mprā̠ṇānāgṃ̍ savīrya̠tvāya̍ ।
17) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
18) sa̠vī̠rya̠tvāya̍ mū̠rdhā mū̠rdhā sa̍vīrya̠tvāya̍ savīrya̠tvāya̍ mū̠rdhā ।
18) sa̠vī̠rya̠tvāyēti̍ savīrya - tvāya̍ ।
19) mū̠rdhā 'sya̍si mū̠rdhā mū̠rdhā 'si̍ ।
20) a̠si̠ rāḍ rāḍa̍ syasi̠ rāṭ ।
21) rāḍitīti̠ rāḍ rāḍiti̍ ।
22) iti̍ pu̠rastā̎-tpu̠rastā̠ ditīti̍ pu̠rastā̎t ।
23) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
24) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
25) da̠dhā̠ti̠ yantrī̠ yantrī̍ dadhāti dadhāti̠ yantrī̎ ।
26) yantrī̠ rāḍ rāḍ yantrī̠ yantrī̠ rāṭ ।
27) rāḍitīti̠ rāḍ rāḍiti̍ ।
28) iti̍ pa̠śchā-tpa̠śchā ditīti̍ pa̠śchāt ।
29) pa̠śchā-tprā̠ṇā-nprā̠ṇā-npa̠śchā-tpa̠śchā-tprā̠ṇān ।
30) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
30) prā̠ṇāniti̍ pra - a̠nān ।
31) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
32) a̠smai̠ sa̠mīcha̍-ssa̠mīchō̎ 'smā asmai sa̠mīcha̍ḥ ।
33) sa̠mīchō̍ dadhāti dadhāti sa̠mīcha̍-ssa̠mīchō̍ dadhāti ।
34) da̠dhā̠tīti̍ dadhāti ।
॥ 10 ॥ (34/41)
॥ a. 2 ॥

1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai ya-dya-dvai vai yat ।
3) ya-dya̠jñē ya̠jñē ya-dya-dya̠jñē ।
4) ya̠jñē 'ku̍rva̠tā ku̍rvata ya̠jñē ya̠jñē 'ku̍rvata ।
5) aku̍rvata̠ ta-ttadaku̍rva̠tā ku̍rvata̠ tat ।
6) tadasu̍rā̠ asu̍rā̠ sta-ttadasu̍rāḥ ।
7) asu̍rā akurvatā kurva̠tā su̍rā̠ asu̍rā akurvata ।
8) a̠ku̠rva̠ta̠ tē tē̍ 'kurvatā kurvata̠ tē ।
9) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
10) dē̠vā ē̠tā ē̠tā dē̠vā dē̠vā ē̠tāḥ ।
11) ē̠tā a̍kṣṇayāstō̠mīyā̍ akṣṇayāstō̠mīyā̍ ē̠tā ē̠tā a̍kṣṇayāstō̠mīyā̎ḥ ।
12) a̠kṣṇa̠yā̠stō̠mīyā̍ apaśya-nnapaśya-nnakṣṇayāstō̠mīyā̍ akṣṇayāstō̠mīyā̍ apaśyann ।
12) a̠kṣṇa̠yā̠stō̠mīyā̠ itya̍kṣṇayā - stō̠mīyā̎ḥ ।
13) a̠pa̠śya̠-ntā stā a̍paśya-nnapaśya̠-ntāḥ ।
14) tā a̠nyathā̠ 'nyathā̠ tā stā a̠nyathā̎ ।
15) a̠nyathā̠ 'nūchyā̠ nūchyā̠ nyathā̠ 'nyathā̠ 'nūchya̍ ।
16) a̠nūchyā̠ nyathā̠ 'nyathā̠ 'nūchyā̠ nūchyā̠ nyathā̎ ।
16) a̠nūchyētya̍nu - uchya̍ ।
17) a̠nyathōpōpā̠ nyathā̠ 'nyathōpa̍ ।
18) upā̍ dadhatā dadha̠tōpōpā̍ dadhata ।
19) a̠da̠dha̠ta̠ ta-ttada̍dadhatā dadhata̠ tat ।
20) tadasu̍rā̠ asu̍rā̠ sta-ttadasu̍rāḥ ।
21) asu̍rā̠ na nāsu̍rā̠ asu̍rā̠ na ।
22) nānvavā̍ya-nna̠nvavā̍ya̠-nna nānvavā̍yann ।
23) a̠nvavā̍ya̠-ntata̠ statō̠ 'nvavā̍ya-nna̠nvavā̍ya̠-ntata̍ḥ ।
23) a̠nvavā̍ya̠nnitya̍nu - avā̍yann ।
24) tatō̍ dē̠vā dē̠vā stata̠ statō̍ dē̠vāḥ ।
25) dē̠vā abha̍va̠-nnabha̍va-ndē̠vā dē̠vā abha̍vann ।
26) abha̍va̠-nparā̠ parā 'bha̍va̠-nnabha̍va̠-nparā̎ ।
27) parā 'su̍rā̠ asu̍rā̠ḥ parā̠ parā 'su̍rāḥ ।
28) asu̍rā̠ ya-dyadasu̍rā̠ asu̍rā̠ yat ।
29) yada̍kṣṇayāstō̠mīyā̍ akṣṇayāstō̠mīyā̠ ya-dyada̍kṣṇayāstō̠mīyā̎ḥ ।
30) a̠kṣṇa̠yā̠stō̠mīyā̍ a̠nyathā̠ 'nyathā̎ 'kṣṇayāstō̠mīyā̍ akṣṇayāstō̠mīyā̍ a̠nyathā̎ ।
30) a̠kṣṇa̠yā̠stō̠mīyā̠ itya̍kṣṇayā - stō̠mīyā̎ḥ ।
31) a̠nyathā̠ 'nūchyā̠ nūchyā̠ nyathā̠ 'nyathā̠ 'nūchya̍ ।
32) a̠nūchyā̠ nyathā̠ 'nyathā̠ 'nūchyā̠ nūchyā̠ nyathā̎ ।
32) a̠nūchyētya̍nu - uchya̍ ।
33) a̠nyathō̍ pa̠dadhā̎ tyupa̠dadhā̎ tya̠nyathā̠ 'nyathō̍ pa̠dadhā̍ti ।
34) u̠pa̠dadhā̍ti̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyā upa̠dadhā̎ tyupa̠dadhā̍ti̠ bhrātṛ̍vyābhibhūtyai ।
34) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
35) bhrātṛ̍vyābhibhūtyai̠ bhava̍ti̠ bhava̍ti̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai̠ bhava̍ti ।
35) bhrātṛ̍vyābhibhūtyā̠ iti̠ bhrātṛ̍vya - a̠bhi̠bhū̠tyai̠ ।
36) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
37) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
38) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
39) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
40) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
41) bha̠va̠ tyā̠śu rā̠śu-rbha̍vati bhava tyā̠śuḥ ।
42) ā̠śu stri̠vṛ-ttri̠vṛ dā̠śu rā̠śu stri̠vṛt ।
43) tri̠vṛ ditīti̍ tri̠vṛ-ttri̠vṛ diti̍ ।
43) tri̠vṛditi̍ tri - vṛt ।
44) iti̍ pu̠rastā̎-tpu̠rastā̠ ditīti̍ pu̠rastā̎t ।
45) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
46) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
47) da̠dhā̠ti̠ ya̠jña̠mu̠khaṃ ya̍jñamu̠kha-nda̍dhāti dadhāti yajñamu̠kham ।
48) ya̠jña̠mu̠khaṃ vai vai ya̍jñamu̠khaṃ ya̍jñamu̠khaṃ vai ।
48) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
49) vai tri̠vṛ-ttri̠vṛ-dvai vai tri̠vṛt ।
50) tri̠vṛ-dya̍jñamu̠khaṃ ya̍jñamu̠kha-ntri̠vṛ-ttri̠vṛ-dya̍jñamu̠kham ।
50) tri̠vṛditi̍ tri - vṛt ।
॥ 11 ॥ (50/60)

1) ya̠jña̠mu̠kha mē̠vaiva ya̍jñamu̠khaṃ ya̍jñamu̠kha mē̠va ।
1) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
2) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
3) pu̠rastā̠-dvi vi pu̠rastā̎-tpu̠rastā̠-dvi ।
4) vi yā̍tayati yātayati̠ vi vi yā̍tayati ।
5) yā̠ta̠ya̠ti̠ vyō̍ma̠ vyō̍ma yātayati yātayati̠ vyō̍ma ।
6) vyō̍ma saptada̠śa-ssa̍ptada̠śō vyō̍ma̠ vyō̍ma saptada̠śaḥ ।
6) vyō̍mēti̠ vi - ō̠ma̠ ।
7) sa̠pta̠da̠śa itīti̍ saptada̠śa-ssa̍ptada̠śa iti̍ ।
7) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
8) iti̍ dakṣiṇa̠tō da̍kṣiṇa̠ta itīti̍ dakṣiṇa̠taḥ ।
9) da̠kṣi̠ṇa̠tō 'nna̠ manna̍-ndakṣiṇa̠tō da̍kṣiṇa̠tō 'nna̎m ।
10) anna̠ṃ vai vā anna̠ manna̠ṃ vai ।
11) vai vyō̍ma̠ vyō̍ma̠ vai vai vyō̍ma ।
12) vyō̍mānna̠ manna̠ṃ vyō̍ma̠ vyō̍mānna̎m ।
12) vyō̍mēti̠ vi - ō̠ma̠ ।
13) annagṃ̍ saptada̠śa-ssa̍ptada̠śō 'nna̠ mannagṃ̍ saptada̠śaḥ ।
14) sa̠pta̠da̠śō 'nna̠ mannagṃ̍ saptada̠śa-ssa̍ptada̠śō 'nna̎m ।
14) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
15) anna̍ mē̠vaivānna̠ manna̍ mē̠va ।
16) ē̠va da̍kṣiṇa̠tō da̍kṣiṇa̠ta ē̠vaiva da̍kṣiṇa̠taḥ ।
17) da̠kṣi̠ṇa̠tō dha̍ttē dhattē dakṣiṇa̠tō da̍kṣiṇa̠tō dha̍ttē ।
18) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
19) tasmā̠-ddakṣi̍ṇēna̠ dakṣi̍ṇēna̠ tasmā̠-ttasmā̠-ddakṣi̍ṇēna ।
20) dakṣi̍ṇē̠ nānna̠ manna̠-ndakṣi̍ṇēna̠ dakṣi̍ṇē̠ nānna̎m ।
21) anna̍ madyatē 'dya̠tē 'nna̠ manna̍ madyatē ।
22) a̠dya̠tē̠ dha̠ruṇō̍ dha̠ruṇō̎ 'dyatē 'dyatē dha̠ruṇa̍ḥ ।
23) dha̠ruṇa̍ ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō dha̠ruṇō̍ dha̠ruṇa̍ ēkavi̠gṃ̠śaḥ ।
24) ē̠ka̠vi̠gṃ̠śa itītyē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śa iti̍ ।
24) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
25) iti̍ pa̠śchā-tpa̠śchā ditīti̍ pa̠śchāt ।
26) pa̠śchā-tpra̍ti̠ṣṭhā pra̍ti̠ṣṭhā pa̠śchā-tpa̠śchā-tpra̍ti̠ṣṭhā ।
27) pra̠ti̠ṣṭhā vai vai pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā vai ।
27) pra̠ti̠ṣṭhēti̍ prati - sthā ।
28) vā ē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śō vai vā ē̍kavi̠gṃ̠śaḥ ।
29) ē̠ka̠vi̠gṃ̠śaḥ prati̍ṣṭhityai̠ prati̍ṣṭhityā ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śaḥ prati̍ṣṭhityai ।
29) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
30) prati̍ṣṭhityai bhā̠ntō bhā̠ntaḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai bhā̠ntaḥ ।
30) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
31) bhā̠ntaḥ pa̍ñchada̠śaḥ pa̍ñchada̠śō bhā̠ntō bhā̠ntaḥ pa̍ñchada̠śaḥ ।
32) pa̠ñcha̠da̠śa itīti̍ pañchada̠śaḥ pa̍ñchada̠śa iti̍ ।
32) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
33) ityu̍ttara̠ta u̍ttara̠ta itītyu̍ ttara̠taḥ ।
34) u̠tta̠ra̠ta ōja̠ ōja̍ uttara̠ta u̍ttara̠ta ōja̍ḥ ।
34) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
35) ōjō̠ vai vā ōja̠ ōjō̠ vai ।
36) vai bhā̠ntō bhā̠ntō vai vai bhā̠ntaḥ ।
37) bhā̠nta ōja̠ ōjō̍ bhā̠ntō bhā̠nta ōja̍ḥ ।
38) ōja̍ḥ pañchada̠śaḥ pa̍ñchada̠śa ōja̠ ōja̍ḥ pañchada̠śaḥ ।
39) pa̠ñcha̠da̠śa ōja̠ ōja̍ḥ pañchada̠śaḥ pa̍ñchada̠śa ōja̍ḥ ।
39) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
40) ōja̍ ē̠vaivauja̠ ōja̍ ē̠va ।
41) ē̠vōtta̍ra̠ta u̍ttara̠ta ē̠vaivōtta̍ra̠taḥ ।
42) u̠tta̠ra̠tō dha̍ttē dhatta uttara̠ta u̍ttara̠tō dha̍ttē ।
42) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
43) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
44) tasmā̍ duttaratōbhiprayā̠ yyu̍ttaratōbhiprayā̠yī tasmā̠-ttasmā̍ duttaratōbhiprayā̠yī ।
45) u̠tta̠ra̠tō̠bhi̠pra̠yā̠yī ja̍yati jayatyuttaratōbhiprayā̠ yyu̍ttaratōbhiprayā̠yī ja̍yati ।
45) u̠tta̠ra̠tō̠bhi̠pra̠yā̠yītyu̍ttarataḥ - a̠bhi̠pra̠yā̠yī ।
46) ja̠ya̠ti̠ pratū̎rti̠ḥ pratū̎rti-rjayati jayati̠ pratū̎rtiḥ ।
47) pratū̎rti raṣṭāda̠śō̎ 'ṣṭāda̠śaḥ pratū̎rti̠ḥ pratū̎rti raṣṭāda̠śaḥ ।
47) pratū̎rti̠riti̠ pra - tū̠rti̠ḥ ।
48) a̠ṣṭā̠da̠śa itītya̍ ṣṭāda̠śō̎ 'ṣṭāda̠śa iti̍ ।
48) a̠ṣṭā̠da̠śa itya̍ṣṭā - da̠śaḥ ।
49) iti̍ pu̠rastā̎-tpu̠rastā̠ ditīti̍ pu̠rastā̎t ।
50) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
॥ 12 ॥ (50/66)

1) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
2) da̠dhā̠ti̠ dvau dvau da̍dhāti dadhāti̠ dvau ।
3) dvau tri̠vṛtau̎ tri̠vṛtau̠ dvau dvau tri̠vṛtau̎ ।
4) tri̠vṛtā̍ vabhipū̠rva ma̍bhipū̠rva-ntri̠vṛtau̎ tri̠vṛtā̍ vabhipū̠rvam ।
4) tri̠vṛtā̠viti̍ tri - vṛtau̎ ।
5) a̠bhi̠pū̠rvaṃ ya̍jñamu̠khē ya̍jñamu̠khē̍ 'bhipū̠rva ma̍bhipū̠rvaṃ ya̍jñamu̠khē ।
5) a̠bhi̠pū̠rvamitya̍bhi - pū̠rvam ।
6) ya̠jña̠mu̠khē vi vi ya̍jñamu̠khē ya̍jñamu̠khē vi ।
6) ya̠jña̠mu̠kha iti̍ yajña - mu̠khē ।
7) vi yā̍tayati yātayati̠ vi vi yā̍tayati ।
8) yā̠ta̠ya̠ tya̠bhi̠va̠rtō̍ 'bhiva̠rtō yā̍tayati yātaya tyabhiva̠rtaḥ ।
9) a̠bhi̠va̠rta-ssa̍vi̠gṃ̠śa-ssa̍vi̠gṃ̠śō̍ 'bhiva̠rtō̍ 'bhiva̠rta-ssa̍vi̠gṃ̠śaḥ ।
9) a̠bhi̠va̠rta itya̍bhi - va̠rtaḥ ।
10) sa̠vi̠gṃ̠śa itīti̍ savi̠gṃ̠śa-ssa̍vi̠gṃ̠śa iti̍ ।
10) sa̠vi̠gṃ̠śa iti̍ sa - vi̠gṃ̠śaḥ ।
11) iti̍ dakṣiṇa̠tō da̍kṣiṇa̠ta itīti̍ dakṣiṇa̠taḥ ।
12) da̠kṣi̠ṇa̠tō 'nna̠ manna̍-ndakṣiṇa̠tō da̍kṣiṇa̠tō 'nna̎m ।
13) anna̠ṃ vai vā anna̠ manna̠ṃ vai ।
14) vā a̍bhiva̠rtō̍ 'bhiva̠rtō vai vā a̍bhiva̠rtaḥ ।
15) a̠bhi̠va̠rtō 'nna̠ manna̍ mabhiva̠rtō̍ 'bhiva̠rtō 'nna̎m ।
15) a̠bhi̠va̠rta itya̍bhi - va̠rtaḥ ।
16) annagṃ̍ savi̠gṃ̠śa-ssa̍vi̠gṃ̠śō 'nna̠ mannagṃ̍ savi̠gṃ̠śaḥ ।
17) sa̠vi̠gṃ̠śō 'nna̠ mannagṃ̍ savi̠gṃ̠śa-ssa̍vi̠gṃ̠śō 'nna̎m ।
17) sa̠vi̠gṃ̠śa iti̍ sa - vi̠gṃ̠śaḥ ।
18) anna̍ mē̠vai vānna̠ manna̍ mē̠va ।
19) ē̠va da̍kṣiṇa̠tō da̍kṣiṇa̠ta ē̠vaiva da̍kṣiṇa̠taḥ ।
20) da̠kṣi̠ṇa̠tō dha̍ttē dhattē dakṣiṇa̠tō da̍kṣiṇa̠tō dha̍ttē ।
21) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
22) tasmā̠-ddakṣi̍ṇēna̠ dakṣi̍ṇēna̠ tasmā̠-ttasmā̠-ddakṣi̍ṇēna ।
23) dakṣi̍ṇē̠ nānna̠ manna̠-ndakṣi̍ṇēna̠ dakṣi̍ṇē̠ nānna̎m ।
24) anna̍ madyatē 'dya̠tē 'nna̠ manna̍ madyatē ।
25) a̠dya̠tē̠ varchō̠ varchō̎ 'dyatē 'dyatē̠ varcha̍ḥ ।
26) varchō̎ dvāvi̠gṃ̠śō dvā̍vi̠gṃ̠śō varchō̠ varchō̎ dvāvi̠gṃ̠śaḥ ।
27) dvā̠vi̠gṃ̠śa itīti̍ dvāvi̠gṃ̠śō dvā̍vi̠gṃ̠śa iti̍ ।
28) iti̍ pa̠śchā-tpa̠śchā ditīti̍ pa̠śchāt ।
29) pa̠śchā-dya-dya-tpa̠śchā-tpa̠śchā-dyat ।
30) ya-dvigṃ̍śa̠ti-rvigṃ̍śa̠ti-rya-dya-dvigṃ̍śa̠tiḥ ।
31) vi̠gṃ̠śa̠ti-rdvē dvē vigṃ̍śa̠ti-rvigṃ̍śa̠ti-rdvē ।
32) dvē tēna̠ tēna̠ dvē dvē tēna̍ ।
32) dvē iti̠ dvē ।
33) tēna̍ vi̠rājau̍ vi̠rājau̠ tēna̠ tēna̍ vi̠rājau̎ ।
34) vi̠rājau̠ ya-dya-dvi̠rājau̍ vi̠rājau̠ yat ।
34) vi̠rājā̠viti̍ vi - rājau̎ ।
35) ya-ddvē dvē ya-dya-ddvē ।
36) dvē pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā dvē dvē pra̍ti̠ṣṭhā ।
36) dvē iti̠ dvē ।
37) pra̠ti̠ṣṭhā tēna̠ tēna̍ prati̠ṣṭhā pra̍ti̠ṣṭhā tēna̍ ।
37) pra̠ti̠ṣṭhēti̍ prati - sthā ।
38) tēna̍ vi̠rājō̎-rvi̠rājō̠ stēna̠ tēna̍ vi̠rājō̎ḥ ।
39) vi̠rājō̍ rē̠vaiva vi̠rājō̎-rvi̠rājō̍ rē̠va ।
39) vi̠rājō̠riti̍ vi - rājō̎ḥ ।
40) ē̠vābhi̍pū̠rva ma̍bhipū̠rva mē̠vaivā bhi̍pū̠rvam ।
41) a̠bhi̠pū̠rva ma̠nnādyē̠ 'nnādyē̍ 'bhipū̠rva ma̍bhipū̠rva ma̠nnādyē̎ ।
41) a̠bhi̠pū̠rvamitya̍bhi - pū̠rvam ।
42) a̠nnādyē̠ prati̠ pratya̠ nnādyē̠ 'nnādyē̠ prati̍ ।
42) a̠nnādya̠ itya̍nna - adyē̎ ।
43) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
44) ti̠ṣṭha̠ti̠ tapa̠ stapa̍ stiṣṭhati tiṣṭhati̠ tapa̍ḥ ।
45) tapō̍ navada̠śō na̍vada̠śa stapa̠ stapō̍ navada̠śaḥ ।
46) na̠va̠da̠śa itīti̍ navada̠śō na̍vada̠śa iti̍ ।
46) na̠va̠da̠śa iti̍ nava - da̠śaḥ ।
47) ityu̍ttara̠ta u̍ttara̠ta itī tyu̍ttara̠taḥ ।
48) u̠tta̠ra̠ta stasmā̠-ttasmā̍ duttara̠ta u̍ttara̠ta stasmā̎t ।
48) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
49) tasmā̎-thsa̠vya-ssa̠vya stasmā̠-ttasmā̎-thsa̠vyaḥ ।
50) sa̠vyō hasta̍yō̠r̠ hasta̍yō-ssa̠vya-ssa̠vyō hasta̍yōḥ ।
॥ 13 ॥ (50/66)

1) hasta̍yō stapa̠svita̍ra stapa̠svita̍rō̠ hasta̍yō̠r̠ hasta̍yō stapa̠svita̍raḥ ।
2) ta̠pa̠svita̍rō̠ yōni̠-ryōni̍ stapa̠svita̍ rastapa̠svita̍rō̠ yōni̍ḥ ।
2) ta̠pa̠svita̍ra̠ iti̍ tapa̠svi - ta̠ra̠ḥ ।
3) yōni̍ śchaturvi̠gṃ̠śa ścha̍turvi̠gṃ̠śō yōni̠-ryōni̍ śchaturvi̠gṃ̠śaḥ ।
4) cha̠tu̠rvi̠gṃ̠śa itīti̍ chaturvi̠gṃ̠śa ścha̍turvi̠gṃ̠śa iti̍ ।
4) cha̠tu̠rvi̠gṃ̠śa iti̍ chatuḥ - vi̠gṃ̠śaḥ ।
5) iti̍ pu̠rastā̎-tpu̠rastā̠ ditīti̍ pu̠rastā̎t ।
6) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
7) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
8) da̠dhā̠ti̠ chatu̍rvigṃśatyakṣarā̠ chatu̍rvigṃśatyakṣarā dadhāti dadhāti̠ chatu̍rvigṃśatyakṣarā ।
9) chatu̍rvigṃśatyakṣarā gāya̠trī gā̍ya̠trī chatu̍rvigṃśatyakṣarā̠ chatu̍rvigṃśatyakṣarā gāya̠trī ।
9) chatu̍rvigṃśatyakṣa̠rēti̠ chatu̍rvigṃśati - a̠kṣa̠rā̠ ।
10) gā̠ya̠trī gā̍ya̠trī ।
11) gā̠ya̠trī ya̍jñamu̠khaṃ ya̍jñamu̠kha-ṅgā̍ya̠trī gā̍ya̠trī ya̍jñamu̠kham ।
12) ya̠jña̠mu̠khaṃ ya̍jñamu̠kham ।
12) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
13) ya̠jña̠mu̠kha mē̠vaiva ya̍jñamu̠khaṃ ya̍jñamu̠kha mē̠va ।
13) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
14) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
15) pu̠rastā̠-dvi vi pu̠rastā̎-tpu̠rastā̠-dvi ।
16) vi yā̍tayati yātayati̠ vi vi yā̍tayati ।
17) yā̠ta̠ya̠ti̠ garbhā̠ garbhā̍ yātayati yātayati̠ garbhā̎ḥ ।
18) garbhā̎ḥ pañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śō garbhā̠ garbhā̎ḥ pañchavi̠gṃ̠śaḥ ।
19) pa̠ñcha̠vi̠gṃ̠śa itīti̍ pañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śa iti̍ ।
19) pa̠ñcha̠vi̠gṃ̠śa iti̍ pañcha - vi̠gṃ̠śaḥ ।
20) iti̍ dakṣiṇa̠tō da̍kṣiṇa̠ta itīti̍ dakṣiṇa̠taḥ ।
21) da̠kṣi̠ṇa̠tō 'nna̠ manna̍-ndakṣiṇa̠tō da̍kṣiṇa̠tō 'nna̎m ।
22) anna̠ṃ vai vā anna̠ manna̠ṃ vai ।
23) vai garbhā̠ garbhā̠ vai vai garbhā̎ḥ ।
24) garbhā̠ anna̠ manna̠-ṅgarbhā̠ garbhā̠ anna̎m ।
25) anna̍-mpañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śō 'nna̠ manna̍-mpañchavi̠gṃ̠śaḥ ।
26) pa̠ñcha̠vi̠gṃ̠śō 'nna̠ manna̍-mpañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śō 'nna̎m ।
26) pa̠ñcha̠vi̠gṃ̠śa iti̍ pañcha - vi̠gṃ̠śaḥ ।
27) anna̍ mē̠vai vānna̠ manna̍ mē̠va ।
28) ē̠va da̍kṣiṇa̠tō da̍kṣiṇa̠ta ē̠vaiva da̍kṣiṇa̠taḥ ।
29) da̠kṣi̠ṇa̠tō dha̍ttē dhattē dakṣiṇa̠tō da̍kṣiṇa̠tō dha̍ttē ।
30) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
31) tasmā̠-ddakṣi̍ṇēna̠ dakṣi̍ṇēna̠ tasmā̠-ttasmā̠-ddakṣi̍ṇēna ।
32) dakṣi̍ṇē̠ nānna̠ manna̠-ndakṣi̍ṇēna̠ dakṣi̍ṇē̠ nānna̎m ।
33) anna̍ madyatē 'dya̠tē 'nna̠ manna̍ madyatē ।
34) a̠dya̠ta̠ ōja̠ ōjō̎ 'dyatē 'dyata̠ ōja̍ḥ ।
35) ōja̍ striṇa̠va stri̍ṇa̠va ōja̠ ōja̍ striṇa̠vaḥ ।
36) tri̠ṇa̠va itīti̍ triṇa̠va stri̍ṇa̠va iti̍ ।
36) tri̠ṇa̠va iti̍ tri - na̠vaḥ ।
37) iti̍ pa̠śchā-tpa̠śchā ditīti̍ pa̠śchāt ।
38) pa̠śchā di̠ma i̠mē pa̠śchā-tpa̠śchā di̠mē ।
39) i̠mē vai vā i̠ma i̠mē vai ।
40) vai lō̠kā lō̠kā vai vai lō̠kāḥ ।
41) lō̠kā stri̍ṇa̠va stri̍ṇa̠vō lō̠kā lō̠kā stri̍ṇa̠vaḥ ।
42) tri̠ṇa̠va ē̠ṣvē̍ṣu tri̍ṇa̠va stri̍ṇa̠va ē̠ṣu ।
42) tri̠ṇa̠va iti̍ tri - na̠vaḥ ।
43) ē̠ṣvē̍ vaivai ṣvē̎(1̠) ṣvē̍va ।
44) ē̠va lō̠kēṣu̍ lō̠kēṣvē̠ vaiva lō̠kēṣu̍ ।
45) lō̠kēṣu̠ prati̠ prati̍ lō̠kēṣu̍ lō̠kēṣu̠ prati̍ ।
46) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
47) ti̠ṣṭha̠ti̠ sa̠mbhara̍ṇa-ssa̠mbhara̍ṇa stiṣṭhati tiṣṭhati sa̠mbhara̍ṇaḥ ।
48) sa̠mbhara̍ṇa strayōvi̠gṃ̠śa stra̍yōvi̠gṃ̠śa-ssa̠mbhara̍ṇa-ssa̠mbhara̍ṇa strayōvi̠gṃ̠śaḥ ।
48) sa̠mbhara̍ṇa̠ iti̍ saṃ - bhara̍ṇaḥ ।
49) tra̠yō̠vi̠gṃ̠śa itīti̍ trayōvi̠gṃ̠śa stra̍yōvi̠gṃ̠śa iti̍ ।
49) tra̠yō̠vi̠gṃ̠śa iti̍ trayaḥ - vi̠gṃ̠śaḥ ।
50) ityu̍ttara̠ta u̍ttara̠ta itī tyu̍ttara̠taḥ ।
॥ 14 ॥ (50/61)

1) u̠tta̠ra̠ta stasmā̠-ttasmā̍ duttara̠ta u̍ttara̠ta stasmā̎t ।
1) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
2) tasmā̎-thsa̠vya-ssa̠vya stasmā̠-ttasmā̎-thsa̠vyaḥ ।
3) sa̠vyō hasta̍yō̠r̠ hasta̍yō-ssa̠vya-ssa̠vyō hasta̍yōḥ ।
4) hasta̍yō-ssambhā̠rya̍tara-ssambhā̠rya̍tarō̠ hasta̍yō̠r̠ hasta̍yō-ssambhā̠rya̍taraḥ ।
5) sa̠mbhā̠rya̍tara̠ḥ kratu̠ḥ kratu̍-ssambhā̠rya̍tara-ssambhā̠rya̍tara̠ḥ kratu̍ḥ ।
5) sa̠mbhā̠rya̍tara̠ iti̍ sambhā̠rya̍ - ta̠ra̠ḥ ।
6) kratu̍ rēkatri̠gṃ̠śa ē̍katri̠gṃ̠śaḥ kratu̠ḥ kratu̍ rēkatri̠gṃ̠śaḥ ।
7) ē̠ka̠tri̠gṃ̠śa itī tyē̍katri̠gṃ̠śa ē̍katri̠gṃ̠śa iti̍ ।
7) ē̠ka̠tri̠gṃ̠śa ityē̍ka - tri̠gṃ̠śaḥ ।
8) iti̍ pu̠rastā̎-tpu̠rastā̠ ditīti̍ pu̠rastā̎t ।
9) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
10) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
11) da̠dhā̠ti̠ vāg vāg da̍dhāti dadhāti̠ vāk ।
12) vāg vai vai vāg vāg vai ।
13) vai kratu̠ḥ kratu̠-rvai vai kratu̍ḥ ।
14) kratu̍-ryajñamu̠khaṃ ya̍jñamu̠kha-ṅkratu̠ḥ kratu̍-ryajñamu̠kham ।
15) ya̠jña̠mu̠khaṃ vāg vāg ya̍jñamu̠khaṃ ya̍jñamu̠khaṃ vāk ।
15) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
16) vāg ya̍jñamu̠khaṃ ya̍jñamu̠khaṃ vāg vāg ya̍jñamu̠kham ।
17) ya̠jña̠mu̠kha mē̠vaiva ya̍jñamu̠khaṃ ya̍jñamu̠kha mē̠va ।
17) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
18) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
19) pu̠rastā̠-dvi vi pu̠rastā̎-tpu̠rastā̠-dvi ।
20) vi yā̍tayati yātayati̠ vi vi yā̍tayati ।
21) yā̠ta̠ya̠ti̠ bra̠ddhnasya̍ bra̠ddhnasya̍ yātayati yātayati bra̠ddhnasya̍ ।
22) bra̠ddhnasya̍ vi̠ṣṭapa̍ṃ vi̠ṣṭapa̍-mbra̠ddhnasya̍ bra̠ddhnasya̍ vi̠ṣṭapa̎m ।
23) vi̠ṣṭapa̍-ñchatustri̠gṃ̠śa ścha̍tustri̠gṃ̠śō vi̠ṣṭapa̍ṃ vi̠ṣṭapa̍-ñchatustri̠gṃ̠śaḥ ।
24) cha̠tu̠stri̠gṃ̠śa itīti̍ chatustri̠gṃ̠śa ścha̍tustri̠gṃ̠śa iti̍ ।
24) cha̠tu̠stri̠gṃ̠śa iti̍ chatuḥ - tri̠gṃ̠śaḥ ।
25) iti̍ dakṣiṇa̠tō da̍kṣiṇa̠ta itīti̍ dakṣiṇa̠taḥ ।
26) da̠kṣi̠ṇa̠tō̍ 'sā va̠sau da̍kṣiṇa̠tō da̍kṣiṇa̠tō̍ 'sau ।
27) a̠sau vai vā a̠sā va̠sau vai ।
28) vā ā̍di̠tya ā̍di̠tyō vai vā ā̍di̠tyaḥ ।
29) ā̠di̠tyō bra̠ddhnasya̍ bra̠ddhna syā̍di̠tya ā̍di̠tyō bra̠ddhnasya̍ ।
30) bra̠ddhnasya̍ vi̠ṣṭapa̍ṃ vi̠ṣṭapa̍-mbra̠ddhnasya̍ bra̠ddhnasya̍ vi̠ṣṭapa̎m ।
31) vi̠ṣṭapa̍-mbrahmavarcha̠sa-mbra̍hmavarcha̠saṃ vi̠ṣṭapa̍ṃ vi̠ṣṭapa̍-mbrahmavarcha̠sam ।
32) bra̠hma̠va̠rcha̠sa mē̠vaiva bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa mē̠va ।
32) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
33) ē̠va da̍kṣiṇa̠tō da̍kṣiṇa̠ta ē̠vaiva da̍kṣiṇa̠taḥ ।
34) da̠kṣi̠ṇa̠tō dha̍ttē dhattē dakṣiṇa̠tō da̍kṣiṇa̠tō dha̍ttē ।
35) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
36) tasmā̠-ddakṣi̍ṇō̠ dakṣi̍ṇa̠ stasmā̠-ttasmā̠-ddakṣi̍ṇaḥ ।
37) dakṣi̠ṇō 'rdhō 'rdhō̠ dakṣi̍ṇō̠ dakṣi̠ṇō 'rdha̍ḥ ।
38) ardhō̎ brahmavarcha̠sita̍rō brahmavarcha̠sita̠rō 'rdhō 'rdhō̎ brahmavarcha̠sita̍raḥ ।
39) bra̠hma̠va̠rcha̠sita̍raḥ prati̠ṣṭhā pra̍ti̠ṣṭhā bra̍hmavarcha̠sita̍rō brahmavarcha̠sita̍raḥ prati̠ṣṭhā ।
39) bra̠hma̠va̠rcha̠sita̍ra̠ iti̍ brahmavarcha̠si - ta̠ra̠ḥ ।
40) pra̠ti̠ṣṭhā tra̍yastri̠gṃ̠śa stra̍yastri̠gṃ̠śaḥ pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā tra̍yastri̠gṃ̠śaḥ ।
40) pra̠ti̠ṣṭhēti̍ prati - sthā ।
41) tra̠ya̠stri̠gṃ̠śa itīti̍ trayastri̠gṃ̠śa stra̍yastri̠gṃ̠śa iti̍ ।
41) tra̠ya̠stri̠gṃ̠śa iti̍ trayaḥ - tri̠gṃ̠śaḥ ।
42) iti̍ pa̠śchā-tpa̠śchā ditīti̍ pa̠śchāt ।
43) pa̠śchā-tprati̍ṣṭhityai̠ prati̍ṣṭhityai pa̠śchā-tpa̠śchā-tprati̍ṣṭhityai ।
44) prati̍ṣṭhityai̠ nākō̠ nāka̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ nāka̍ḥ ।
44) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
45) nāka̍ ṣṣaṭtri̠gṃ̠śa ṣṣa̍ṭtri̠gṃ̠śō nākō̠ nāka̍ ṣṣaṭtri̠gṃ̠śaḥ ।
46) ṣa̠ṭtri̠gṃ̠śa itīti̍ ṣaṭtri̠gṃ̠śa ṣṣa̍ṭtri̠gṃ̠śa iti̍ ।
46) ṣa̠ṭtri̠gṃ̠śa iti̍ ṣaṭ - tri̠gṃ̠śaḥ ।
47) ityu̍ttara̠ta u̍ttara̠ta itītyu̍ ttara̠taḥ ।
48) u̠tta̠ra̠ta-ssu̍va̠rga-ssu̍va̠rga u̍ttara̠ta u̍ttara̠ta-ssu̍va̠rgaḥ ।
48) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
49) su̠va̠rgō vai vai su̍va̠rga-ssu̍va̠rgō vai ।
49) su̠va̠rga iti̍ suvaḥ - gaḥ ।
50) vai lō̠kō lō̠kō vai vai lō̠kaḥ ।
51) lō̠kō nākō̠ nākō̍ lō̠kō lō̠kō nāka̍ḥ ।
52) nāka̍-ssuva̠rgasya̍ suva̠rgasya̠ nākō̠ nāka̍-ssuva̠rgasya̍ ।
53) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
53) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
54) lō̠kasya̠ sama̍ṣṭyai̠ sama̍ṣṭyai lō̠kasya̍ lō̠kasya̠ sama̍ṣṭyai ।
55) sama̍ṣṭyā̠ iti̠ saṃ - a̠ṣṭyai̠ ।
॥ 15 ॥ (55/70)
॥ a. 3 ॥

1) a̠gnē-rbhā̠gō bhā̠gō̎ 'gnē ra̠gnē-rbhā̠gaḥ ।
2) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
3) a̠sī tītya̍ sya̠sīti̍ ।
4) iti̍ pu̠rastā̎-tpu̠rastā̠ ditīti̍ pu̠rastā̎t ।
5) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
6) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
7) da̠dhā̠ti̠ ya̠jña̠mu̠khaṃ ya̍jñamu̠kha-nda̍dhāti dadhāti yajñamu̠kham ।
8) ya̠jña̠mu̠khaṃ vai vai ya̍jñamu̠khaṃ ya̍jñamu̠khaṃ vai ।
8) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
9) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
10) a̠gni-rya̍jñamu̠khaṃ ya̍jñamu̠kha ma̠gni ra̠gni-rya̍jñamu̠kham ।
11) ya̠jña̠mu̠kha-ndī̠kṣā dī̠kṣā ya̍jñamu̠khaṃ ya̍jñamu̠kha-ndī̠kṣā ।
11) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
12) dī̠kṣā ya̍jñamu̠khaṃ ya̍jñamu̠kha-ndī̠kṣā dī̠kṣā ya̍jñamu̠kham ।
13) ya̠jña̠mu̠kha-mbrahma̠ brahma̍ yajñamu̠khaṃ ya̍jñamu̠kha-mbrahma̍ ।
13) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
14) brahma̍ yajñamu̠khaṃ ya̍jñamu̠kha-mbrahma̠ brahma̍ yajñamu̠kham ।
15) ya̠jña̠mu̠kha-ntri̠vṛ-ttri̠vṛ-dya̍jñamu̠khaṃ ya̍jñamu̠kha-ntri̠vṛt ।
15) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
16) tri̠vṛ-dya̍jñamu̠khaṃ ya̍jñamu̠kha-ntri̠vṛ-ttri̠vṛ-dya̍jñamu̠kham ।
16) tri̠vṛditi̍ tri - vṛt ।
17) ya̠jña̠mu̠kha mē̠vaiva ya̍jñamu̠khaṃ ya̍jñamu̠kha mē̠va ।
17) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
18) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
19) pu̠rastā̠-dvi vi pu̠rastā̎-tpu̠rastā̠-dvi ।
20) vi yā̍tayati yātayati̠ vi vi yā̍tayati ।
21) yā̠ta̠ya̠ti̠ nṛ̠chakṣa̍sā-nnṛ̠chakṣa̍sāṃ yātayati yātayati nṛ̠chakṣa̍sām ।
22) nṛ̠chakṣa̍sā-mbhā̠gō bhā̠gō nṛ̠chakṣa̍sā-nnṛ̠chakṣa̍sā-mbhā̠gaḥ ।
22) nṛ̠chakṣa̍sā̠miti̍ nṛ - chakṣa̍sām ।
23) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
24) a̠sītī tya̍sya̠sīti̍ ।
25) iti̍ dakṣiṇa̠tō da̍kṣiṇa̠ta itīti̍ dakṣiṇa̠taḥ ।
26) da̠kṣi̠ṇa̠ta-śśu̍śru̠vāgṃsa̍-śśuśru̠vāgṃsō̍ dakṣiṇa̠tō da̍kṣiṇa̠ta-śśu̍śru̠vāgṃsa̍ḥ ।
27) śu̠śru̠vāgṃsō̠ vai vai śu̍śru̠vāgṃsa̍-śśuśru̠vāgṃsō̠ vai ।
28) vai nṛ̠chakṣa̍sō nṛ̠chakṣa̍sō̠ vai vai nṛ̠chakṣa̍saḥ ।
29) nṛ̠chakṣa̠sō 'nna̠ manna̍-nnṛ̠chakṣa̍sō nṛ̠chakṣa̠sō 'nna̎m ।
29) nṛ̠chakṣa̍sa̠ iti̍ nṛ - chakṣa̍saḥ ।
30) anna̍-ndhā̠tā dhā̠tā 'nna̠ manna̍-ndhā̠tā ।
31) dhā̠tā jā̠tāya̍ jā̠tāya̍ dhā̠tā dhā̠tā jā̠tāya̍ ।
32) jā̠tā yai̠vaiva jā̠tāya̍ jā̠tā yai̠va ।
33) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
34) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m ।
35) anna̠ mapya pyanna̠ manna̠ mapi̍ ।
36) api̍ dadhāti dadhā̠ tyapyapi̍ dadhāti ।
37) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
38) tasmā̎j jā̠tō jā̠ta stasmā̠-ttasmā̎j jā̠taḥ ।
39) jā̠tō 'nna̠ manna̍-ñjā̠tō jā̠tō 'nna̎m ।
40) anna̍ mattya̠ ttyanna̠ manna̍ matti ।
41) a̠tti̠ ja̠nitra̍-ñja̠nitra̍ mattyatti ja̠nitra̎m ।
42) ja̠nitragg̍ spṛ̠tagg​ spṛ̠ta-ñja̠nitra̍-ñja̠nitragg̍ spṛ̠tam ।
43) spṛ̠tagṃ sa̍ptada̠śa-ssa̍ptada̠śa-sspṛ̠tagg​ spṛ̠tagṃ sa̍ptada̠śaḥ ।
44) sa̠pta̠da̠śa-sstōma̠-sstōma̍-ssaptada̠śa-ssa̍ptada̠śa-sstōma̍ḥ ।
44) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
45) stōma̠ itīti̠ stōma̠-sstōma̠ iti̍ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠hānna̠ manna̍ māhā̠ hānna̎m ।
48) anna̠ṃ vai vā anna̠ manna̠ṃ vai ।
49) vai ja̠nitra̍-ñja̠nitra̠ṃ vai vai ja̠nitra̎m ।
50) ja̠nitra̠ manna̠ manna̍-ñja̠nitra̍-ñja̠nitra̠ manna̎m ।
॥ 16 ॥ (50/59)

1) annagṃ̍ saptada̠śa-ssa̍ptada̠śō 'nna̠ mannagṃ̍ saptada̠śaḥ ।
2) sa̠pta̠da̠śō 'nna̠ mannagṃ̍ saptada̠śa-ssa̍ptada̠śō 'nna̎m ।
2) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
3) anna̍ mē̠vai vānna̠ manna̍ mē̠va ।
4) ē̠va da̍kṣiṇa̠tō da̍kṣiṇa̠ta ē̠vaiva da̍kṣiṇa̠taḥ ।
5) da̠kṣi̠ṇa̠tō dha̍ttē dhattē dakṣiṇa̠tō da̍kṣiṇa̠tō dha̍ttē ।
6) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
7) tasmā̠-ddakṣi̍ṇēna̠ dakṣi̍ṇēna̠ tasmā̠-ttasmā̠-ddakṣi̍ṇēna ।
8) dakṣi̍ṇē̠ nānna̠ manna̠-ndakṣi̍ṇēna̠ dakṣi̍ṇē̠ nānna̎m ।
9) anna̍ madyatē 'dya̠tē 'nna̠ manna̍ madyatē ।
10) a̠dya̠tē̠ mi̠trasya̍ mi̠trasyā̎ dyatē 'dyatē mi̠trasya̍ ।
11) mi̠trasya̍ bhā̠gō bhā̠gō mi̠trasya̍ mi̠trasya̍ bhā̠gaḥ ।
12) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
13) a̠sītī tya̍sya̠ sīti̍ ।
14) iti̍ pa̠śchā-tpa̠śchā ditīti̍ pa̠śchāt ।
15) pa̠śchā-tprā̠ṇaḥ prā̠ṇaḥ pa̠śchā-tpa̠śchā-tprā̠ṇaḥ ।
16) prā̠ṇō vai vai prā̠ṇaḥ prā̠ṇō vai ।
16) prā̠ṇa iti̍ pra - a̠naḥ ।
17) vai mi̠trō mi̠trō vai vai mi̠traḥ ।
18) mi̠trō̍ 'pā̠nō̍ 'pā̠nō mi̠trō mi̠trō̍ 'pā̠naḥ ।
19) a̠pā̠nō varu̍ṇō̠ varu̍ṇō 'pā̠nō̍ 'pā̠nō varu̍ṇaḥ ।
19) a̠pā̠na itya̍pa - a̠naḥ ।
20) varu̍ṇaḥ prāṇāpā̠nau prā̍ṇāpā̠nau varu̍ṇō̠ varu̍ṇaḥ prāṇāpā̠nau ।
21) prā̠ṇā̠pā̠nā vē̠vaiva prā̍ṇāpā̠nau prā̍ṇāpā̠nā vē̠va ।
21) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
22) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
23) a̠smi̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠smi̠-nna̠smi̠-nda̠dhā̠ti̠ ।
24) da̠dhā̠ti̠ di̠vō di̠vō da̍dhāti dadhāti di̠vaḥ ।
25) di̠vō vṛ̠ṣṭi-rvṛ̠ṣṭi-rdi̠vō di̠vō vṛ̠ṣṭiḥ ।
26) vṛ̠ṣṭi-rvātā̠ vātā̍ vṛ̠ṣṭi-rvṛ̠ṣṭi-rvātā̎ḥ ।
27) vātā̎-sspṛ̠tā-sspṛ̠tā vātā̠ vātā̎-sspṛ̠tāḥ ।
28) spṛ̠tā ē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śa-sspṛ̠tā-sspṛ̠tā ē̍kavi̠gṃ̠śaḥ ।
29) ē̠ka̠vi̠gṃ̠śa-sstōma̠-sstōma̍ ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śa-sstōma̍ḥ ।
29) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
30) stōma̠ itīti̠ stōma̠-sstōma̠ iti̍ ।
31) ityā̍ hā̠hē tītyā̍ha ।
32) ā̠ha̠ pra̠ti̠ṣṭhā pra̍ti̠ṣṭhā ''hā̍ha prati̠ṣṭhā ।
33) pra̠ti̠ṣṭhā vai vai pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā vai ।
33) pra̠ti̠ṣṭhēti̍ prati - sthā ।
34) vā ē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śō vai vā ē̍kavi̠gṃ̠śaḥ ।
35) ē̠ka̠vi̠gṃ̠śaḥ prati̍ṣṭhityai̠ prati̍ṣṭhityā ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śaḥ prati̍ṣṭhityai ।
35) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
36) prati̍ṣṭhityā̠ indra̠ syēndra̍sya̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ indra̍sya ।
36) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
37) indra̍sya bhā̠gō bhā̠ga indra̠ syēndra̍sya bhā̠gaḥ ।
38) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
39) a̠sītī tya̍sya̠ sīti̍ ।
40) ityu̍ttara̠ta u̍ttara̠ta itī tyu̍ttara̠taḥ ।
41) u̠tta̠ra̠ta ōja̠ ōja̍ uttara̠ta u̍ttara̠ta ōja̍ḥ ।
41) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
42) ōjō̠ vai vā ōja̠ ōjō̠ vai ।
43) vā indra̠ indrō̠ vai vā indra̍ḥ ।
44) indra̠ ōja̠ ōja̠ indra̠ indra̠ ōja̍ḥ ।
45) ōjō̠ viṣṇu̠-rviṣṇu̠ rōja̠ ōjō̠ viṣṇu̍ḥ ।
46) viṣṇu̠ rōja̠ ōjō̠ viṣṇu̠-rviṣṇu̠ rōja̍ḥ ।
47) ōja̍ḥ, kṣa̠tra-ṅkṣa̠tra mōja̠ ōja̍ḥ, kṣa̠tram ।
48) kṣa̠tra mōja̠ ōja̍ḥ, kṣa̠tra-ṅkṣa̠tra mōja̍ḥ ।
49) ōja̍ḥ pañchada̠śaḥ pa̍ñchada̠śa ōja̠ ōja̍ḥ pañchada̠śaḥ ।
50) pa̠ñcha̠da̠śa ōja̠ ōja̍ḥ pañchada̠śaḥ pa̍ñchada̠śa ōja̍ḥ ।
50) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
॥ 17 ॥ (50/60)

1) ōja̍ ē̠vai vauja̠ ōja̍ ē̠va ।
2) ē̠vōtta̍ra̠ta u̍ttara̠ta ē̠vaivōtta̍ra̠taḥ ।
3) u̠tta̠ra̠tō dha̍ttē dhatta uttara̠ta u̍ttara̠tō dha̍ttē ।
3) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
4) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
5) tasmā̍ duttaratōbhiprayā̠ yyu̍ttaratōbhiprayā̠yī tasmā̠-ttasmā̍ duttaratōbhiprayā̠yī ।
6) u̠tta̠ra̠tō̠bhi̠pra̠yā̠yī ja̍yati jaya tyuttaratōbhiprayā̠ yyu̍ttaratōbhiprayā̠yī ja̍yati ।
6) u̠tta̠ra̠tō̠bhi̠pra̠yā̠yītyu̍ttarataḥ - a̠bhi̠pra̠yā̠yī ।
7) ja̠ya̠ti̠ vasū̍nā̠ṃ vasū̍nā-ñjayati jayati̠ vasū̍nām ।
8) vasū̍nā-mbhā̠gō bhā̠gō vasū̍nā̠ṃ vasū̍nā-mbhā̠gaḥ ।
9) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
10) a̠sītī tya̍sya̠ sīti̍ ।
11) iti̍ pu̠rastā̎-tpu̠rastā̠ ditīti̍ pu̠rastā̎t ।
12) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
13) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
14) da̠dhā̠ti̠ ya̠jña̠mu̠khaṃ ya̍jñamu̠kha-nda̍dhāti dadhāti yajñamu̠kham ।
15) ya̠jña̠mu̠khaṃ vai vai ya̍jñamu̠khaṃ ya̍jñamu̠khaṃ vai ।
15) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
16) vai vasa̍vō̠ vasa̍vō̠ vai vai vasa̍vaḥ ।
17) vasa̍vō yajñamu̠khaṃ ya̍jñamu̠khaṃ vasa̍vō̠ vasa̍vō yajñamu̠kham ।
18) ya̠jña̠mu̠khagṃ ru̠drā ru̠drā ya̍jñamu̠khaṃ ya̍jñamu̠khagṃ ru̠drāḥ ।
18) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
19) ru̠drā ya̍jñamu̠khaṃ ya̍jñamu̠khagṃ ru̠drā ru̠drā ya̍jñamu̠kham ।
20) ya̠jña̠mu̠kha-ñcha̍turvi̠gṃ̠śa ścha̍turvi̠gṃ̠śō ya̍jñamu̠khaṃ ya̍jñamu̠kha-ñcha̍turvi̠gṃ̠śaḥ ।
20) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
21) cha̠tu̠rvi̠gṃ̠śō ya̍jñamu̠khaṃ ya̍jñamu̠kha-ñcha̍turvi̠gṃ̠śa ścha̍turvi̠gṃ̠śō ya̍jñamu̠kham ।
21) cha̠tu̠rvi̠gṃ̠śa iti̍ chatuḥ - vi̠gṃ̠śaḥ ।
22) ya̠jña̠mu̠kha mē̠vaiva ya̍jñamu̠khaṃ ya̍jñamu̠kha mē̠va ।
22) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
23) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
24) pu̠rastā̠-dvi vi pu̠rastā̎-tpu̠rastā̠-dvi ।
25) vi yā̍tayati yātayati̠ vi vi yā̍tayati ।
26) yā̠ta̠ya̠ tyā̠di̠tyānā̍ mādi̠tyānā̎ṃ yātayati yātaya tyādi̠tyānā̎m ।
27) ā̠di̠tyānā̎-mbhā̠gō bhā̠ga ā̍di̠tyānā̍ mādi̠tyānā̎-mbhā̠gaḥ ।
28) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
29) a̠sītī tya̍sya̠ sīti̍ ।
30) iti̍ dakṣiṇa̠tō da̍kṣiṇa̠ta itīti̍ dakṣiṇa̠taḥ ।
31) da̠kṣi̠ṇa̠tō 'nna̠ manna̍-ndakṣiṇa̠tō da̍kṣiṇa̠tō 'nna̎m ।
32) anna̠ṃ vai vā anna̠ manna̠ṃ vai ।
33) vā ā̍di̠tyā ā̍di̠tyā vai vā ā̍di̠tyāḥ ।
34) ā̠di̠tyā anna̠ manna̍ mādi̠tyā ā̍di̠tyā anna̎m ।
35) anna̍-mma̠rutō̍ ma̠rutō 'nna̠ manna̍-mma̠ruta̍ḥ ।
36) ma̠rutō 'nna̠ manna̍-mma̠rutō̍ ma̠rutō 'nna̎m ।
37) anna̠-ṅgarbhā̠ garbhā̠ anna̠ manna̠-ṅgarbhā̎ḥ ।
38) garbhā̠ anna̠ manna̠-ṅgarbhā̠ garbhā̠ anna̎m ।
39) anna̍-mpañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śō 'nna̠ manna̍-mpañchavi̠gṃ̠śaḥ ।
40) pa̠ñcha̠vi̠gṃ̠śō 'nna̠ manna̍-mpañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śō 'nna̎m ।
40) pa̠ñcha̠vi̠gṃ̠śa iti̍ pañcha - vi̠gṃ̠śaḥ ।
41) anna̍ mē̠vai vānna̠ manna̍ mē̠va ।
42) ē̠va da̍kṣiṇa̠tō da̍kṣiṇa̠ta ē̠vaiva da̍kṣiṇa̠taḥ ।
43) da̠kṣi̠ṇa̠tō dha̍ttē dhattē dakṣiṇa̠tō da̍kṣiṇa̠tō dha̍ttē ।
44) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
45) tasmā̠-ddakṣi̍ṇēna̠ dakṣi̍ṇēna̠ tasmā̠-ttasmā̠-ddakṣi̍ṇēna ।
46) dakṣi̍ṇē̠ nānna̠ manna̠-ndakṣi̍ṇēna̠ dakṣi̍ṇē̠ nānna̎m ।
47) anna̍ madyatē 'dya̠tē 'nna̠ manna̍ madyatē ।
48) a̠dya̠tē 'di̍tyā̠ adi̍tyā adyatē 'dya̠tē 'di̍tyai ।
49) adi̍tyai bhā̠gō bhā̠gō 'di̍tyā̠ adi̍tyai bhā̠gaḥ ।
50) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
॥ 18 ॥ (50/58)

1) a̠sītī tya̍sya̠ sīti̍ ।
2) iti̍ pa̠śchā-tpa̠śchā ditīti̍ pa̠śchāt ।
3) pa̠śchā-tpra̍ti̠ṣṭhā pra̍ti̠ṣṭhā pa̠śchā-tpa̠śchā-tpra̍ti̠ṣṭhā ।
4) pra̠ti̠ṣṭhā vai vai pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā vai ।
4) pra̠ti̠ṣṭhēti̍ prati - sthā ।
5) vā adi̍ti̠ radi̍ti̠-rvai vā adi̍tiḥ ।
6) adi̍tiḥ prati̠ṣṭhā pra̍ti̠ṣṭhā 'di̍ti̠ radi̍tiḥ prati̠ṣṭhā ।
7) pra̠ti̠ṣṭhā pū̠ṣā pū̠ṣā pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā pū̠ṣā ।
7) pra̠ti̠ṣṭhēti̍ prati - sthā ।
8) pū̠ṣā pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā pū̠ṣā pū̠ṣā pra̍ti̠ṣṭhā ।
9) pra̠ti̠ṣṭhā tri̍ṇa̠va stri̍ṇa̠vaḥ pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā tri̍ṇa̠vaḥ ।
9) pra̠ti̠ṣṭhēti̍ prati - sthā ।
10) tri̠ṇa̠vaḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai triṇa̠va stri̍ṇa̠vaḥ prati̍ṣṭhityai ।
10) tri̠ṇa̠va iti̍ tri - na̠vaḥ ।
11) prati̍ṣṭhityai dē̠vasya̍ dē̠vasya̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai dē̠vasya̍ ।
11) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
12) dē̠vasya̍ savi̠tu-ssa̍vi̠tu-rdē̠vasya̍ dē̠vasya̍ savi̠tuḥ ।
13) sa̠vi̠tu-rbhā̠gō bhā̠ga-ssa̍vi̠tu-ssa̍vi̠tu-rbhā̠gaḥ ।
14) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
15) a̠sītī tya̍sya̠ sīti̍ ।
16) ityu̍ttara̠ta u̍ttara̠ta itī tyu̍ttara̠taḥ ।
17) u̠tta̠ra̠tō brahma̠ brahmō̎ ttara̠ta u̍ttara̠tō brahma̍ ।
17) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
18) brahma̠ vai vai brahma̠ brahma̠ vai ।
19) vai dē̠vō dē̠vō vai vai dē̠vaḥ ।
20) dē̠va-ssa̍vi̠tā sa̍vi̠tā dē̠vō dē̠va-ssa̍vi̠tā ।
21) sa̠vi̠tā brahma̠ brahma̍ savi̠tā sa̍vi̠tā brahma̍ ।
22) brahma̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̠ brahma̠ bṛha̠spati̍ḥ ।
23) bṛha̠spati̠-rbrahma̠ brahma̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̍ ।
24) brahma̍ chatuṣṭō̠ma ścha̍tuṣṭō̠mō brahma̠ brahma̍ chatuṣṭō̠maḥ ।
25) cha̠tu̠ṣṭō̠mō bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa-ñcha̍tuṣṭō̠ma ścha̍tuṣṭō̠mō bra̍hmavarcha̠sam ।
25) cha̠tu̠ṣṭō̠ma iti̍ chatuḥ - stō̠maḥ ।
26) bra̠hma̠va̠rcha̠sa mē̠vaiva bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa mē̠va ।
26) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
27) ē̠vōtta̍ra̠ta u̍ttara̠ta ē̠vaivō tta̍ra̠taḥ ।
28) u̠tta̠ra̠tō dha̍ttē dhatta uttara̠ta u̍ttara̠tō dha̍ttē ।
28) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
29) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
30) tasmā̠ dutta̍ra̠ utta̍ra̠ stasmā̠-ttasmā̠ dutta̍raḥ ।
31) utta̠rō 'rdhō 'rdha̠ utta̍ra̠ utta̠rō 'rdha̍ḥ ।
31) utta̍ra̠ ityut - ta̠ra̠ḥ ।
32) ardhō̎ brahmavarcha̠sita̍rō brahmavarcha̠sita̠rō 'rdhō 'rdhō̎ brahmavarcha̠sita̍raḥ ।
33) bra̠hma̠va̠rcha̠sita̍ra-ssāvi̠trava̍tī sāvi̠trava̍tī brahmavarcha̠sita̍rō brahmavarcha̠sita̍ra-ssāvi̠trava̍tī ।
33) bra̠hma̠va̠rcha̠sita̍ra̠ iti̍ brahmavarcha̠si - ta̠ra̠ḥ ।
34) sā̠vi̠trava̍tī bhavati bhavati sāvi̠trava̍tī sāvi̠trava̍tī bhavati ।
34) sā̠vi̠trava̠tīti̍ sāvi̠tra - va̠tī̠ ।
35) bha̠va̠ti̠ prasū̎tyai̠ prasū̎tyai bhavati bhavati̠ prasū̎tyai ।
36) prasū̎tyai̠ tasmā̠-ttasmā̠-tprasū̎tyai̠ prasū̎tyai̠ tasmā̎t ।
36) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
37) tasmā̎-dbrāhma̠ṇānā̎-mbrāhma̠ṇānā̠-ntasmā̠-ttasmā̎-dbrāhma̠ṇānā̎m ।
38) brā̠hma̠ṇānā̠ mudī̠ chyudī̍chī brāhma̠ṇānā̎-mbrāhma̠ṇānā̠ mudī̍chī ।
39) udī̍chī sa̠ni-ssa̠ni rudī̠ chyudī̍chī sa̠niḥ ।
40) sa̠niḥ prasū̍tā̠ prasū̍tā sa̠ni-ssa̠niḥ prasū̍tā ।
41) prasū̍tā dha̠rtrō dha̠rtraḥ prasū̍tā̠ prasū̍tā dha̠rtraḥ ।
41) prasū̠tēti̠ pra - sū̠tā̠ ।
42) dha̠rtra ścha̍tuṣṭō̠ma ścha̍tuṣṭō̠mō dha̠rtrō dha̠rtra ścha̍tuṣṭō̠maḥ ।
43) cha̠tu̠ṣṭō̠ma itīti̍ chatuṣṭō̠ma ścha̍tuṣṭō̠ma iti̍ ।
43) cha̠tu̠ṣṭō̠ma iti̍ chatuḥ - stō̠maḥ ।
44) iti̍ pu̠rastā̎-tpu̠rastā̠ ditīti̍ pu̠rastā̎t ।
45) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
46) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
47) da̠dhā̠ti̠ ya̠jña̠mu̠khaṃ ya̍jñamu̠kha-nda̍dhāti dadhāti yajñamu̠kham ।
48) ya̠jña̠mu̠khaṃ vai vai ya̍jñamu̠khaṃ ya̍jñamu̠khaṃ vai ।
48) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
49) vai dha̠rtrō dha̠rtrō vai vai dha̠rtraḥ ।
50) dha̠rtrō ya̍jñamu̠khaṃ ya̍jñamu̠kha-ndha̠rtrō dha̠rtrō ya̍jñamu̠kham ।
॥ 19 ॥ (50/66)

1) ya̠jña̠mu̠kha-ñcha̍tuṣṭō̠ma ścha̍tuṣṭō̠mō ya̍jñamu̠khaṃ ya̍jñamu̠kha-ñcha̍tuṣṭō̠maḥ ।
1) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
2) cha̠tu̠ṣṭō̠mō ya̍jñamu̠khaṃ ya̍jñamu̠kha-ñcha̍tuṣṭō̠ma ścha̍tuṣṭō̠mō ya̍jñamu̠kham ।
2) cha̠tu̠ṣṭō̠ma iti̍ chatuḥ - stō̠maḥ ।
3) ya̠jña̠mu̠kha mē̠vaiva ya̍jñamu̠khaṃ ya̍jñamu̠kha mē̠va ।
3) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
4) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
5) pu̠rastā̠-dvi vi pu̠rastā̎-tpu̠rastā̠-dvi ।
6) vi yā̍tayati yātayati̠ vi vi yā̍tayati ।
7) yā̠ta̠ya̠ti̠ yāvā̍nā̠ṃ yāvā̍nāṃ yātayati yātayati̠ yāvā̍nām ।
8) yāvā̍nā-mbhā̠gō bhā̠gō yāvā̍nā̠ṃ yāvā̍nā-mbhā̠gaḥ ।
9) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
10) a̠sītī tya̍sya̠ sīti̍ ।
11) iti̍ dakṣiṇa̠tō da̍kṣiṇa̠ta itīti̍ dakṣiṇa̠taḥ ।
12) da̠kṣi̠ṇa̠tō māsā̠ māsā̍ dakṣiṇa̠tō da̍kṣiṇa̠tō māsā̎ḥ ।
13) māsā̠ vai vai māsā̠ māsā̠ vai ।
14) vai yāvā̠ yāvā̠ vai vai yāvā̎ḥ ।
15) yāvā̍ ardhamā̠sā a̍rdhamā̠sā yāvā̠ yāvā̍ ardhamā̠sāḥ ।
16) a̠rdha̠mā̠sā ayā̍vā̠ ayā̍vā ardhamā̠sā a̍rdhamā̠sā ayā̍vāḥ ।
16) a̠rdha̠mā̠sā itya̍rdha - mā̠sāḥ ।
17) ayā̍vā̠ stasmā̠-ttasmā̠ dayā̍vā̠ ayā̍vā̠ stasmā̎t ।
18) tasmā̎-ddakṣi̠ṇāvṛ̍tō dakṣi̠ṇāvṛ̍ta̠ stasmā̠-ttasmā̎-ddakṣi̠ṇāvṛ̍taḥ ।
19) da̠kṣi̠ṇāvṛ̍tō̠ māsā̠ māsā̍ dakṣi̠ṇāvṛ̍tō dakṣi̠ṇāvṛ̍tō̠ māsā̎ḥ ।
19) da̠kṣi̠ṇāvṛ̍ta̠ iti̍ dakṣi̠ṇā - ā̠vṛ̠ta̠ḥ ।
20) māsā̠ anna̠ manna̠-mmāsā̠ māsā̠ anna̎m ।
21) anna̠ṃ vai vā anna̠ manna̠ṃ vai ।
22) vai yāvā̠ yāvā̠ vai vai yāvā̎ḥ ।
23) yāvā̠ anna̠ manna̠ṃ yāvā̠ yāvā̠ anna̎m ।
24) anna̍-mpra̠jāḥ pra̠jā anna̠ manna̍-mpra̠jāḥ ।
25) pra̠jā anna̠ manna̍-mpra̠jāḥ pra̠jā anna̎m ।
25) pra̠jā iti̍ pra - jāḥ ।
26) anna̍ mē̠vai vānna̠ manna̍ mē̠va ।
27) ē̠va da̍kṣiṇa̠tō da̍kṣiṇa̠ta ē̠vaiva da̍kṣiṇa̠taḥ ।
28) da̠kṣi̠ṇa̠tō dha̍ttē dhattē dakṣiṇa̠tō da̍kṣiṇa̠tō dha̍ttē ।
29) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
30) tasmā̠-ddakṣi̍ṇēna̠ dakṣi̍ṇēna̠ tasmā̠-ttasmā̠-ddakṣi̍ṇēna ।
31) dakṣi̍ṇē̠ nānna̠ manna̠-ndakṣi̍ṇēna̠ dakṣi̍ṇē̠ nānna̎m ।
32) anna̍ madyatē 'dya̠tē 'nna̠ manna̍ madyatē ।
33) a̠dya̠ta̠ ṛ̠bhū̠ṇā mṛ̍bhū̠ṇā ma̍dyatē 'dyata ṛbhū̠ṇām ।
34) ṛ̠bhū̠ṇā-mbhā̠gō bhā̠ga ṛ̍bhū̠ṇā mṛ̍bhū̠ṇā-mbhā̠gaḥ ।
35) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
36) a̠sītī tya̍sya̠ sīti̍ ।
37) iti̍ pa̠śchā-tpa̠śchā ditīti̍ pa̠śchāt ।
38) pa̠śchā-tprati̍ṣṭhityai̠ prati̍ṣṭhityai pa̠śchā-tpa̠śchā-tprati̍ṣṭhityai ।
39) prati̍ṣṭhityai viva̠rtō vi̍va̠rtaḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai viva̠rtaḥ ।
39) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
40) vi̠va̠rtō̎ 'ṣṭāchatvāri̠gṃ̠śō̎ 'ṣṭāchatvāri̠gṃ̠śō vi̍va̠rtō vi̍va̠rtō̎ 'ṣṭāchatvāri̠gṃ̠śaḥ ।
40) vi̠va̠rta iti̍ vi - va̠rtaḥ ।
41) a̠ṣṭā̠cha̠tvā̠ri̠gṃ̠śa itītya̍ ṣṭāchatvāri̠gṃ̠śō̎ 'ṣṭāchatvāri̠gṃ̠śa iti̍ ।
41) a̠ṣṭā̠cha̠tvā̠ri̠gṃ̠śa itya̍ṣṭā - cha̠tvā̠ri̠gṃ̠śaḥ ।
42) ityu̍ttara̠ta u̍ttara̠ta itī tyu̍ttara̠taḥ ।
43) u̠tta̠ra̠tō̍ 'nayō̍ ra̠nayō̍ ruttara̠ta u̍ttara̠tō̍ 'nayō̎ḥ ।
43) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
44) a̠nayō̎-rlō̠kayō̎-rlō̠kayō̍ ra̠nayō̍ ra̠nayō̎-rlō̠kayō̎ḥ ।
45) lō̠kayō̎-ssavīrya̠tvāya̍ savīrya̠tvāya̍ lō̠kayō̎-rlō̠kayō̎-ssavīrya̠tvāya̍ ।
46) sa̠vī̠rya̠tvāya̠ tasmā̠-ttasmā̎-thsavīrya̠tvāya̍ savīrya̠tvāya̠ tasmā̎t ।
46) sa̠vī̠rya̠tvāyēti̍ savīrya - tvāya̍ ।
47) tasmā̍ di̠mā vi̠mau tasmā̠-ttasmā̍ di̠mau ।
48) i̠mau lō̠kau lō̠kā vi̠mā vi̠mau lō̠kau ।
49) lō̠kau sa̠māva̍dvīryau sa̠māva̍dvīryau lō̠kau lō̠kau sa̠māva̍dvīryau ।
50) sa̠māva̍dvīryau̠ yasya̠ yasya̍ sa̠māva̍dvīryau sa̠māva̍dvīryau̠ yasya̍ ।
50) sa̠māva̍dvīryā̠viti̍ sa̠māva̍t - vī̠ryau̠ ।
॥ 20 ॥ (50/62)

1) yasya̠ mukhya̍vatī̠-rmukhya̍vatī̠-ryasya̠ yasya̠ mukhya̍vatīḥ ।
2) mukhya̍vatīḥ pu̠rastā̎-tpu̠rastā̠-nmukhya̍vatī̠-rmukhya̍vatīḥ pu̠rastā̎t ।
2) mukhya̍vatī̠riti̠ mukhya̍ - va̠tī̠ḥ ।
3) pu̠rastā̍ dupadhī̠yanta̍ upadhī̠yantē̍ pu̠rastā̎-tpu̠rastā̍ dupadhī̠yantē̎ ।
4) u̠pa̠dhī̠yantē̠ mukhyō̠ mukhya̍ upadhī̠yanta̍ upadhī̠yantē̠ mukhya̍ḥ ।
4) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
5) mukhya̍ ē̠vaiva mukhyō̠ mukhya̍ ē̠va ।
6) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
7) bha̠va̠tyā bha̍vati bhava̠tyā ।
8) ā 'syā̠syā 'sya̍ ।
9) a̠sya̠ mukhyō̠ mukhyō̎ 'syāsya̠ mukhya̍ḥ ।
10) mukhyō̍ jāyatē jāyatē̠ mukhyō̠ mukhyō̍ jāyatē ।
11) jā̠ya̠tē̠ yasya̠ yasya̍ jāyatē jāyatē̠ yasya̍ ।
12) yasyā nna̍vatī̠ ranna̍vatī̠-ryasya̠ yasyā nna̍vatīḥ ।
13) anna̍vatī-rdakṣiṇa̠tō da̍kṣiṇa̠tō 'nna̍vatī̠ ranna̍vatī-rdakṣiṇa̠taḥ ।
13) anna̍vatī̠rityanna̍ - va̠tī̠ḥ ।
14) da̠kṣi̠ṇa̠tō 'ttyatti̍ dakṣiṇa̠tō da̍kṣiṇa̠tō 'tti̍ ।
15) attyanna̠ manna̠ mattya ttyanna̎m ।
16) anna̠ mā 'nna̠ manna̠ mā ।
17) ā 'syā̠syā 'sya̍ ।
18) a̠syā̠ nnā̠dō̎ 'nnā̠dō̎ 'syāsyā nnā̠daḥ ।
19) a̠nnā̠dō jā̍yatē jāyatē 'nnā̠dō̎ 'nnā̠dō jā̍yatē ।
19) a̠nnā̠da itya̍nna - a̠daḥ ।
20) jā̠ya̠tē̠ yasya̠ yasya̍ jāyatē jāyatē̠ yasya̍ ।
21) yasya̍ prati̠ṣṭhāva̍tīḥ prati̠ṣṭhāva̍tī̠-ryasya̠ yasya̍ prati̠ṣṭhāva̍tīḥ ।
22) pra̠ti̠ṣṭhāva̍tīḥ pa̠śchā-tpa̠śchā-tpra̍ti̠ṣṭhāva̍tīḥ prati̠ṣṭhāva̍tīḥ pa̠śchāt ।
22) pra̠ti̠ṣṭhāva̍ tī̠riti̍ prati̠ṣṭhā - va̠tī̠ḥ ।
23) pa̠śchā-tprati̠ prati̍ pa̠śchā-tpa̠śchā-tprati̍ ।
24) pratyē̠ vaiva prati̠ pratyē̠va ।
25) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
26) ti̠ṣṭha̠ti̠ yasya̠ yasya̍ tiṣṭhati tiṣṭhati̠ yasya̍ ।
27) yasyau ja̍svatī̠ rōja̍svatī̠-ryasya̠ yasyauja̍svatīḥ ।
28) ōja̍svatī ruttara̠ta u̍ttara̠ta ōja̍svatī̠ rōja̍svatī ruttara̠taḥ ।
29) u̠tta̠ra̠ta ō̍ja̠ svyō̍ja̠ svyu̍ttara̠ta u̍ttara̠ta ō̍ja̠svī ।
29) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
30) ō̠ja̠ svyē̍vai vauja̠ svyō̍ja̠ svyē̍va ।
31) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
32) bha̠va̠tyā bha̍vati bhava̠tyā ।
33) ā 'syā̠syā 'sya̍ ।
34) a̠syau̠ja̠ svyō̍ja̠ svya̍syā syauja̠svī ।
35) ō̠ja̠svī jā̍yatē jāyata ōja̠ svyō̍ja̠svī jā̍yatē ।
36) jā̠ya̠tē̠ 'rkō̎ 'rkō jā̍yatē jāyatē̠ 'rkaḥ ।
37) a̠rkō vai vā a̠rkō̎ 'rkō vai ।
38) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
39) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
40) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
41) a̠gni stasya̠ tasyā̠ gni ra̠gni stasya̍ ।
42) tasyai̠ta dē̠ta-ttasya̠ tasyai̠tat ।
43) ē̠ta dē̠vaivaita dē̠ta dē̠va ।
44) ē̠va stō̠tragg​ stō̠tra mē̠vaiva stō̠tram ।
45) stō̠tra mē̠tadē̠ta-thstō̠tragg​ stō̠tra mē̠tat ।
46) ē̠ta chCha̠stragṃ śa̠stra mē̠ta dē̠ta chCha̠stram ।
47) śa̠straṃ ya-dyachCha̠ stragṃ śa̠straṃ yat ।
48) yadē̠ṣaiṣā ya-dyadē̠ṣā ।
49) ē̠ṣā vi̠dhā vi̠dhaiṣaiṣā vi̠dhā ।
50) vi̠dhā vi̍dhī̠yatē̍ vidhī̠yatē̍ vi̠dhā vi̠dhā vi̍dhī̠yatē̎ ।
50) vi̠dhēti̍ vi - dhā ।
॥ 21 ॥ (50/57)

1) vi̠dhī̠yatē̠ 'rkē̎ 'rkē vi̍dhī̠yatē̍ vidhī̠yatē̠ 'rkē ।
1) vi̠dhī̠yata̠ iti̍ vi - dhī̠yatē̎ ।
2) a̠rka ē̠vaivārkē̎ 'rka ē̠va ।
3) ē̠va ta-ttadē̠ vaiva tat ।
4) tada̠rkya̍ ma̠rkya̍-nta-ttada̠rkya̎m ।
5) a̠rkya̍ manvan va̠rkya̍ ma̠rkya̍ manu̍ ।
6) anu̠ vi vyan vanu̠ vi ।
7) vi dhī̍yatē dhīyatē̠ vi vi dhī̍yatē ।
8) dhī̠ya̠tē 'ttyatti̍ dhīyatē dhīya̠tē 'tti̍ ।
9) attyanna̠ manna̠ mattya ttyanna̎m ।
10) anna̠ mā 'nna̠ manna̠ mā ।
11) ā 'syā̠syā 'sya̍ ।
12) a̠syā̠ nnā̠dō̎ 'nnā̠dō̎ 'syāsyā nnā̠daḥ ।
13) a̠nnā̠dō jā̍yatē jāyatē 'nnā̠dō̎ 'nnā̠dō jā̍yatē ।
13) a̠nnā̠da itya̍nna - a̠daḥ ।
14) jā̠ya̠tē̠ yasya̠ yasya̍ jāyatē jāyatē̠ yasya̍ ।
15) yasyai̠ṣaiṣā yasya̠ yasyai̠ṣā ।
16) ē̠ṣā vi̠dhā vi̠dhaiṣaiṣā vi̠dhā ।
17) vi̠dhā vi̍dhī̠yatē̍ vidhī̠yatē̍ vi̠dhā vi̠dhā vi̍dhī̠yatē̎ ।
17) vi̠dhēti̍ vi - dhā ।
18) vi̠dhī̠yatē̠ yō yō vi̍dhī̠yatē̍ vidhī̠yatē̠ yaḥ ।
18) vi̠dhī̠yata̠ iti̍ vi - dhī̠yatē̎ ।
19) ya u̍ vu̠ yō ya u̍ ।
20) u̠ cha̠ cha̠ vu̠ cha̠ ।
21) chai̠nā̠ mē̠nā̠-ñcha̠ chai̠nā̠m ।
22) ē̠nā̠ mē̠va mē̠va mē̍nā mēnā mē̠vam ।
23) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
24) vēda̠ sṛṣṭī̠-ssṛṣṭī̠-rvēda̠ vēda̠ sṛṣṭī̎ḥ ।
25) sṛṣṭī̠ rupōpa̠ sṛṣṭī̠-ssṛṣṭī̠ rupa̍ ।
26) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
27) da̠dhā̠ti̠ ya̠thā̠sṛ̠ṣṭaṃ ya̍thāsṛ̠ṣṭa-nda̍dhāti dadhāti yathāsṛ̠ṣṭam ।
28) ya̠thā̠sṛ̠ṣṭa mē̠vaiva ya̍thāsṛ̠ṣṭaṃ ya̍thāsṛ̠ṣṭa mē̠va ।
28) ya̠thā̠sṛ̠ṣṭamiti̍ yathā - sṛ̠ṣṭam ।
29) ē̠vāvā vai̠vai vāva̍ ।
30) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
31) ru̠ndhē̠ na na ru̍ndhē rundhē̠ na ।
32) na vai vai na na vai ।
33) vā i̠da mi̠daṃ vai vā i̠dam ।
34) i̠da-ndivā̠ divē̠da mi̠da-ndivā̎ ।
35) divā̠ na na divā̠ divā̠ na ।
36) na nakta̠-nnakta̠-nna na nakta̎m ।
37) nakta̍ māsīdāsī̠-nnakta̠-nnakta̍ māsīt ।
38) ā̠sī̠ davyā̍vṛtta̠ mavyā̍vṛtta māsī dāsī̠ davyā̍vṛttam ।
39) avyā̍vṛtta̠-ntē tē 'vyā̍vṛtta̠ mavyā̍vṛtta̠-ntē ।
39) avyā̍vṛtta̠mityavi̍ - ā̠vṛ̠tta̠m ।
40) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
41) dē̠vā ē̠tā ē̠tā dē̠vā dē̠vā ē̠tāḥ ।
42) ē̠tā vyu̍ṣṭī̠-rvyu̍ṣṭī rē̠tā ē̠tā vyu̍ṣṭīḥ ।
43) vyu̍ṣṭī rapaśya-nnapaśya̠n vyu̍ṣṭī̠-rvyu̍ṣṭī rapaśyann ।
43) vyu̍ṣṭī̠riti̠ vi - u̠ṣṭī̠ḥ ।
44) a̠pa̠śya̠-ntā stā a̍paśya-nnapaśya̠-ntāḥ ।
45) tā upōpa̠ tā stā upa̍ ।
46) upā̍ dadhatā dadha̠tōpōpā̍ dadhata ।
47) a̠da̠dha̠ta̠ tata̠ statō̍ 'dadhatā dadhata̠ tata̍ḥ ।
48) tatō̠ vai vai tata̠ statō̠ vai ।
49) vā i̠da mi̠daṃ vai vā i̠dam ।
50) i̠daṃ vi vīda mi̠daṃ vi ।
51) vyau̎chCha dauchCha̠-dvi vyau̎chChat ।
52) au̠chCha̠-dyasya̠ yasyau̎chCha dauchCha̠-dyasya̍ ।
53) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
54) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
55) u̠pa̠dhī̠yantē̠ vi vyu̍padhī̠yanta̍ upadhī̠yantē̠ vi ।
55) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
56) vyē̍vaiva vi vyē̍va ।
57) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
58) a̠smā̠ u̠chCha̠ tyu̠chCha̠ tya̠smā̠ a̠smā̠ u̠chCha̠ti̠ ।
59) u̠chCha̠ tyathō̠ athō̍ uchCha tyuchCha̠ tyathō̎ ।
60) athō̠ tama̠ stamō 'thō̠ athō̠ tama̍ḥ ।
60) athō̠ ityathō̎ ।
61) tama̍ ē̠vaiva tama̠ stama̍ ē̠va ।
62) ē̠vāpā pai̠vai vāpa̍ ।
63) apa̍ hatē ha̠tē 'pāpa̍ hatē ।
64) ha̠ta̠ iti̍ hatē ।
॥ 22 ॥ (64/73)
॥ a. 4 ॥

1) agnē̍ jā̠tān jā̠tā nagnē 'gnē̍ jā̠tān ।
2) jā̠tā-npra pra jā̠tān jā̠tā-npra ।
3) pra ṇu̍da nuda̠ pra pra ṇu̍da ।
4) nu̠dā̠ nō̠ nō̠ nu̠da̠ nu̠dā̠ na̠ḥ ।
5) na̠-ssa̠patnā̎-nthsa̠patnā̎-nnō na-ssa̠patnān̍ ।
6) sa̠patnā̠ nitīti̍ sa̠patnā̎-nthsa̠patnā̠ niti̍ ।
7) iti̍ pu̠rastā̎-tpu̠rastā̠ ditīti̍ pu̠rastā̎t ।
8) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
9) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
10) da̠dhā̠ti̠ jā̠tān jā̠tā-nda̍dhāti dadhāti jā̠tān ।
11) jā̠tā nē̠vaiva jā̠tān jā̠tā nē̠va ।
12) ē̠va bhrātṛ̍vyā̠-nbhrātṛ̍vyā nē̠vaiva bhrātṛ̍vyān ।
13) bhrātṛ̍vyā̠-npra pra bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠-npra ।
14) pra ṇu̍datē nudatē̠ pra pra ṇu̍datē ।
15) nu̠da̠tē̠ saha̍sā̠ saha̍sā nudatē nudatē̠ saha̍sā ।
16) saha̍sā jā̠tān jā̠tā-nthsaha̍sā̠ saha̍sā jā̠tān ।
17) jā̠tā nitīti̍ jā̠tān jā̠tā niti̍ ।
18) iti̍ pa̠śchā-tpa̠śchā ditīti̍ pa̠śchāt ।
19) pa̠śchāj ja̍ni̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā-npa̠śchā-tpa̠śchāj ja̍ni̠ṣyamā̍ṇān ।
20) ja̠ni̠ṣyamā̍ṇā nē̠vaiva ja̍ni̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā nē̠va ।
21) ē̠va prati̠ pratyē̠ vaiva prati̍ ।
22) prati̍ nudatē nudatē̠ prati̠ prati̍ nudatē ।
23) nu̠da̠tē̠ cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śō nu̍datē nudatē chatuśchatvāri̠gṃ̠śaḥ ।
24) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa-sstōma̠-sstōma̍ śchatuśchatvāri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śa-sstōma̍ḥ ।
24) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa iti̍ chatuḥ - cha̠tvā̠ri̠gṃ̠śaḥ ।
25) stōma̠ itīti̠ stōma̠-sstōma̠ iti̍ ।
26) iti̍ dakṣiṇa̠tō da̍kṣiṇa̠ta itīti̍ dakṣiṇa̠taḥ ।
27) da̠kṣi̠ṇa̠tō bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa-nda̍kṣiṇa̠tō da̍kṣiṇa̠tō bra̍hmavarcha̠sam ।
28) bra̠hma̠va̠rcha̠saṃ vai vai bra̍hmavarcha̠sa-mbra̍hmavarcha̠saṃ vai ।
28) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
29) vai cha̍tuśchatvāri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śō vai vai cha̍tuśchatvāri̠gṃ̠śaḥ ।
30) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śō bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa-ñcha̍tuśchatvāri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śō bra̍hmavarcha̠sam ।
30) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa iti̍ chatuḥ - cha̠tvā̠ri̠gṃ̠śaḥ ।
31) bra̠hma̠va̠rcha̠sa mē̠vaiva bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa mē̠va ।
31) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
32) ē̠va da̍kṣiṇa̠tō da̍kṣiṇa̠ta ē̠vaiva da̍kṣiṇa̠taḥ ।
33) da̠kṣi̠ṇa̠tō dha̍ttē dhattē dakṣiṇa̠tō da̍kṣiṇa̠tō dha̍ttē ।
34) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
35) tasmā̠-ddakṣi̍ṇō̠ dakṣi̍ṇa̠ stasmā̠-ttasmā̠-ddakṣi̍ṇaḥ ।
36) dakṣi̠ṇō 'rdhō 'rdhō̠ dakṣi̍ṇō̠ dakṣi̠ṇō 'rdha̍ḥ ।
37) ardhō̎ brahmavarcha̠sita̍rō brahmavarcha̠sita̠rō 'rdhō 'rdhō̎ brahmavarcha̠sita̍raḥ ।
38) bra̠hma̠va̠rcha̠sita̍ra ṣṣōḍa̠śa ṣṣō̍ḍa̠śō bra̍hmavarcha̠sita̍rō brahmavarcha̠sita̍ra ṣṣōḍa̠śaḥ ।
38) bra̠hma̠va̠rcha̠sita̍ra̠ iti̍ brahmavarcha̠si - ta̠ra̠ḥ ।
39) ṣō̠ḍa̠śa-sstōma̠-sstōma̍ ṣṣōḍa̠śa ṣṣō̍ḍa̠śa-sstōma̍ḥ ।
40) stōma̠ itīti̠ stōma̠-sstōma̠ iti̍ ।
41) ityu̍ttara̠ta u̍ttara̠ta itī tyu̍ttara̠taḥ ।
42) u̠tta̠ra̠ta ōja̠ ōja̍ uttara̠ta u̍ttara̠ta ōja̍ḥ ।
42) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
43) ōjō̠ vai vā ōja̠ ōjō̠ vai ।
44) vai ṣō̍ḍa̠śa ṣṣō̍ḍa̠śō vai vai ṣō̍ḍa̠śaḥ ।
45) ṣō̠ḍa̠śa ōja̠ ōja̍ ṣṣōḍa̠śa ṣṣō̍ḍa̠śa ōja̍ḥ ।
46) ōja̍ ē̠vai vauja̠ ōja̍ ē̠va ।
47) ē̠vōtta̍ra̠ta u̍ttara̠ta ē̠vaivō tta̍ra̠taḥ ।
48) u̠tta̠ra̠tō dha̍ttē dhatta uttara̠ta u̍ttara̠tō dha̍ttē ।
48) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
49) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
50) tasmā̍ duttaratōbhiprayā̠yyu̍ ttaratōbhiprayā̠yī tasmā̠-ttasmā̍ duttaratōbhiprayā̠yī ।
॥ 23 ॥ (50/57)

1) u̠tta̠ra̠tō̠bhi̠pra̠yā̠yī ja̍yati jaya tyuttaratōbhiprayā̠ yyu̍ttaratōbhiprayā̠yī ja̍yati ।
1) u̠tta̠ra̠tō̠bhi̠pra̠yā̠yītyu̍ttarataḥ - a̠bhi̠pra̠yā̠yī ।
2) ja̠ya̠ti̠ vajrō̠ vajrō̍ jayati jayati̠ vajra̍ḥ ।
3) vajrō̠ vai vai vajrō̠ vajrō̠ vai ।
4) vai cha̍tuśchatvāri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śō vai vai cha̍tuśchatvāri̠gṃ̠śaḥ ।
5) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śō vajrō̠ vajra̍śchatuśchatvāri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śō vajra̍ḥ ।
5) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa iti̍ chatuḥ - cha̠tvā̠ri̠gṃ̠śaḥ ।
6) vajra̍ ṣṣōḍa̠śa ṣṣō̍ḍa̠śō vajrō̠ vajra̍ ṣṣōḍa̠śaḥ ।
7) ṣō̠ḍa̠śō ya-dya-thṣō̍ḍa̠śa ṣṣō̍ḍa̠śō yat ।
8) yadē̠tē ē̠tē ya-dyadē̠tē ।
9) ē̠tē iṣṭa̍kē̠ iṣṭa̍kē ē̠tē ē̠tē iṣṭa̍kē ।
9) ē̠tē ityē̠tē ।
10) iṣṭa̍kē upa̠dadhā̎ tyupa̠dadhā̠tīṣṭa̍kē̠ iṣṭa̍kē upa̠dadhā̍ti ।
10) iṣṭa̍kē̠ itīṣṭa̍kē ।
11) u̠pa̠dadhā̍ti jā̠tān jā̠tā nu̍pa̠dadhā̎ tyupa̠dadhā̍ti jā̠tān ।
11) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
12) jā̠tāg​ ścha̍ cha jā̠tān jā̠tāg​ ścha̍ ।
13) chai̠vaiva cha̍ chai̠va ।
14) ē̠va ja̍ni̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā nē̠vaiva ja̍ni̠ṣyamā̍ṇān ।
15) ja̠ni̠ṣyamā̍ṇāg​ ścha cha jani̠ṣyamā̍ṇān jani̠ṣyamā̍ṇāg​ ścha ।
16) cha̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyāg​ ścha cha̠ bhrātṛ̍vyān ।
17) bhrātṛ̍vyā-npra̠ṇudya̍ pra̠ṇudya̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā-npra̠ṇudya̍ ।
18) pra̠ṇudya̠ vajra̠ṃ vajra̍-mpra̠ṇudya̍ pra̠ṇudya̠ vajra̎m ।
18) pra̠ṇudyēti̍ pra - nudya̍ ।
19) vajra̠ manvanu̠ vajra̠ṃ vajra̠ manu̍ ।
20) anu̠ pra prāṇvanu̠ pra ।
21) pra ha̍rati harati̠ pra pra ha̍rati ।
22) ha̠ra̠ti̠ stṛtyai̠ stṛtyai̍ harati harati̠ stṛtyai̎ ।
23) stṛtyai̠ purī̍ṣavatī̠-mpurī̍ṣavatī̠g̠ stṛtyai̠ stṛtyai̠ purī̍ṣavatīm ।
24) purī̍ṣavatī̠-mmaddhyē̠ maddhyē̠ purī̍ṣavatī̠-mpurī̍ṣavatī̠-mmaddhyē̎ ।
24) purī̍ṣavatī̠miti̠ purī̍ṣa - va̠tī̠m ।
25) maddhya̠ upōpa̠ maddhyē̠ maddhya̠ upa̍ ।
26) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
27) da̠dhā̠ti̠ purī̍ṣa̠-mpurī̍ṣa-ndadhāti dadhāti̠ purī̍ṣam ।
28) purī̍ṣa̠ṃ vai vai purī̍ṣa̠-mpurī̍ṣa̠ṃ vai ।
29) vai maddhya̠-mmaddhya̠ṃ vai vai maddhya̎m ।
30) maddhya̍ mā̠tmana̍ ā̠tmanō̠ maddhya̠-mmaddhya̍ mā̠tmana̍ḥ ।
31) ā̠tmana̠-ssātmā̍na̠gṃ̠ sātmā̍na mā̠tmana̍ ā̠tmana̠-ssātmā̍nam ।
32) sātmā̍na mē̠vaiva sātmā̍na̠gṃ̠ sātmā̍na mē̠va ।
32) sātmā̍na̠miti̠ sa - ā̠tmā̠na̠m ।
33) ē̠vāgni ma̠gni mē̠vai vāgnim ।
34) a̠gni-ñchi̍nutē chinutē̠ 'gni ma̠gni-ñchi̍nutē ।
35) chi̠nu̠tē̠ sātmā̠ sātmā̍ chinutē chinutē̠ sātmā̎ ।
36) sātmā̠ 'muṣmi̍-nna̠muṣmi̠-nthsātmā̠ sātmā̠ 'muṣminn̍ ।
36) sātmēti̠ sa - ā̠tmā̠ ।
37) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
38) lō̠kē bha̍vati bhavati lō̠kē lō̠kē bha̍vati ।
39) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
40) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
41) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
42) vēdai̠tā ē̠tā vēda̠ vēdai̠tāḥ ।
43) ē̠tā vai vā ē̠tā ē̠tā vai ।
44) vā a̍sapa̠tnā a̍sapa̠tnā vai vā a̍sapa̠tnāḥ ।
45) a̠sa̠pa̠tnā nāma̠ nāmā̍ sapa̠tnā a̍sapa̠tnā nāma̍ ।
46) nāmēṣṭa̍kā̠ iṣṭa̍kā̠ nāma̠ nāmēṣṭa̍kāḥ ।
47) iṣṭa̍kā̠ yasya̠ yasyē ṣṭa̍kā̠ iṣṭa̍kā̠ yasya̍ ।
48) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
49) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
50) u̠pa̠dhī̠yantē̠ na nōpa̍dhī̠yanta̍ upadhī̠yantē̠ na ।
50) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
॥ 24 ॥ (50/60)

1) nāsyā̎sya̠ na nāsya̍ ।
2) a̠sya̠ sa̠patna̍-ssa̠patnō̎ 'syāsya sa̠patna̍ḥ ।
3) sa̠patnō̍ bhavati bhavati sa̠patna̍-ssa̠patnō̍ bhavati ।
4) bha̠va̠ti̠ pa̠śuḥ pa̠śu-rbha̍vati bhavati pa̠śuḥ ।
5) pa̠śu-rvai vai pa̠śuḥ pa̠śu-rvai ।
6) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
7) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
8) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
9) a̠gni-rvi̠rājō̍ vi̠rājō̠ 'gni ra̠gni-rvi̠rāja̍ḥ ।
10) vi̠rāja̍ utta̠māyā̍ mutta̠māyā̎ṃ vi̠rājō̍ vi̠rāja̍ utta̠māyā̎m ।
10) vi̠rāja̠ iti̍ vi - rāja̍ḥ ।
11) u̠tta̠māyā̠-ñchityā̠-ñchityā̍ mutta̠māyā̍ mutta̠māyā̠-ñchityā̎m ।
11) u̠tta̠māyā̠mityu̍t - ta̠māyā̎m ।
12) chityā̠ mupōpa̠ chityā̠-ñchityā̠ mupa̍ ।
13) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
14) da̠dhā̠ti̠ vi̠rāja̍ṃ vi̠rāja̍-ndadhāti dadhāti vi̠rāja̎m ।
15) vi̠rāja̍ mē̠vaiva vi̠rāja̍ṃ vi̠rāja̍ mē̠va ।
15) vi̠rāja̠miti̍ vi - rāja̎m ।
16) ē̠vōtta̠mā mu̍tta̠mā mē̠vai vōtta̠mām ।
17) u̠tta̠mā-mpa̠śuṣu̍ pa̠śuṣū̎tta̠mā mu̍tta̠mā-mpa̠śuṣu̍ ।
17) u̠tta̠māmityu̍t - ta̠mām ।
18) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
19) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
20) tasmā̎-tpaśu̠mā-npa̍śu̠mā-ntasmā̠-ttasmā̎-tpaśu̠mān ।
21) pa̠śu̠mā nu̍tta̠mā mu̍tta̠mā-mpa̍śu̠mā-npa̍śu̠mā nu̍tta̠mām ।
21) pa̠śu̠māniti̍ paśu - mān ।
22) u̠tta̠māṃ vācha̠ṃ vācha̍ mutta̠mā mu̍tta̠māṃ vācha̎m ।
22) u̠tta̠māmityu̍t - ta̠mām ।
23) vācha̍ṃ vadati vadati̠ vācha̠ṃ vācha̍ṃ vadati ।
24) va̠da̠ti̠ daśa̍daśa̠ daśa̍daśa vadati vadati̠ daśa̍daśa ।
25) daśa̍da̠śō pōpa̠ daśa̍daśa̠ daśa̍da̠śōpa̍ ।
25) daśa̍da̠śēti̠ daśa̍ - da̠śa̠ ।
26) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
27) da̠dhā̠ti̠ sa̠vī̠rya̠tvāya̍ savīrya̠tvāya̍ dadhāti dadhāti savīrya̠tvāya̍ ।
28) sa̠vī̠rya̠tvāyā̎ kṣṇa̠yā 'kṣṇa̠yā sa̍vīrya̠tvāya̍ savīrya̠tvāyā̎ kṣṇa̠yā ।
28) sa̠vī̠rya̠tvāyēti̍ savīrya - tvāya̍ ।
29) a̠kṣṇa̠yō pōpā̎ kṣṇa̠yā 'kṣṇa̠yōpa̍ ।
30) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
31) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
32) tasmā̍ dakṣṇa̠yā 'kṣṇa̠yā tasmā̠-ttasmā̍ dakṣṇa̠yā ।
33) a̠kṣṇa̠yā pa̠śava̍ḥ pa̠śavō̎ 'kṣṇa̠yā 'kṣṇa̠yā pa̠śava̍ḥ ।
34) pa̠śavō 'ṅgā̠ nyaṅgā̍ni pa̠śava̍ḥ pa̠śavō 'ṅgā̍ni ।
35) aṅgā̍ni̠ pra prāṅgā̠ nyaṅgā̍ni̠ pra ।
36) pra ha̍ranti haranti̠ pra pra ha̍ranti ।
37) ha̠ra̠nti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai haranti haranti̠ prati̍ṣṭhityai ।
38) prati̍ṣṭhityai̠ yāni̠ yāni̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yāni̍ ।
38) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
39) yāni̠ vai vai yāni̠ yāni̠ vai ।
40) vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai vai Chandāgṃ̍si ।
41) Chandāgṃ̍si suva̠rgyā̍ṇi suva̠rgyā̍ṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si suva̠rgyā̍ṇi ।
42) su̠va̠rgyā̎ ṇyāsa̠-nnāsan̎ thsuva̠rgyā̍ṇi suva̠rgyā̎ ṇyāsann̍ ।
42) su̠va̠rgyā̍ṇīti̍ suvaḥ - gyā̍ni ।
43) āsa̠-ntai stai rāsa̠-nnāsa̠-ntaiḥ ।
44) tai-rdē̠vā dē̠vā stai stai-rdē̠vāḥ ।
45) dē̠vā-ssu̍va̠rgagṃ su̍va̠rga-ndē̠vā dē̠vā-ssu̍va̠rgam ।
46) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
46) su̠va̠rgamiti̍ suvaḥ - gam ।
47) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
48) ā̠ya̠-ntēna̠ tēnā̍ya-nnāya̠-ntēna̍ ।
49) tēna r​ṣa̍ya̠ ṛṣa̍ya̠ stēna̠ tēna r​ṣa̍yaḥ ।
50) ṛṣa̍yō 'śrāmya-nnaśrāmya̠-nnṛṣa̍ya̠ ṛṣa̍yō 'śrāmyann ।
॥ 25 ॥ (50/61)

1) a̠śrā̠mya̠-ntē tē̎ 'śrāmya-nnaśrāmya̠-ntē ।
2) tē tapa̠ stapa̠ stē tē tapa̍ḥ ।
3) tapō̍ 'tapyantā tapyanta̠ tapa̠ stapō̍ 'tapyanta ।
4) a̠ta̠pya̠nta̠ tāni̠ tānya̍tapyantā tapyanta̠ tāni̍ ।
5) tāni̠ tapa̍sā̠ tapa̍sā̠ tāni̠ tāni̠ tapa̍sā ।
6) tapa̍sā 'paśya-nnapaśya̠-ntapa̍sā̠ tapa̍sā 'paśyann ।
7) a̠pa̠śya̠-ntēbhya̠ stēbhyō̍ 'paśya-nnapaśya̠-ntēbhya̍ḥ ।
8) tēbhya̍ ē̠tā ē̠tā stēbhya̠ stēbhya̍ ē̠tāḥ ।
9) ē̠tā iṣṭa̍kā̠ iṣṭa̍kā ē̠tā ē̠tā iṣṭa̍kāḥ ।
10) iṣṭa̍kā̠ ni-rṇiriṣṭa̍kā̠ iṣṭa̍kā̠ niḥ ।
11) nira̍mimatā mimata̠ ni-rṇira̍mimata ।
12) a̠mi̠ma̠ tēva̠ ēvō̍ 'mimatā mima̠tēva̍ḥ ।
13) ēva̠ śChanda̠ śChanda̠ ēva̠ ēva̠ śChanda̍ḥ ।
14) Chandō̠ vari̍vō̠ vari̍va̠ śChanda̠ śChandō̠ vari̍vaḥ ।
15) vari̍va̠ śChanda̠ śChandō̠ vari̍vō̠ vari̍va̠ śChanda̍ḥ ।
16) Chanda̠ itīti̠ Chanda̠ śChanda̠ iti̍ ।
17) iti̠ tā stā itīti̠ tāḥ ।
18) tā upōpa̠ tā stā upa̍ ।
19) upā̍ dadhatā dadha̠tōpōpā̍ dadhata ।
20) a̠da̠dha̠ta̠ tābhi̠ stābhi̍ radadhatā dadhata̠ tābhi̍ḥ ।
21) tābhi̠-rvai vai tābhi̠ stābhi̠-rvai ।
22) vai tē tē vai vai tē ।
23) tē su̍va̠rgagṃ su̍va̠rga-ntē tē su̍va̠rgam ।
24) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
24) su̠va̠rgamiti̍ suvaḥ - gam ।
25) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
26) ā̠ya̠n̠. ya-dyadā̍ya-nnāya̠n̠. yat ।
27) yadē̠tā ē̠tā ya-dyadē̠tāḥ ।
28) ē̠tā iṣṭa̍kā̠ iṣṭa̍kā ē̠tā ē̠tā iṣṭa̍kāḥ ।
29) iṣṭa̍kā upa̠dadhā̎tyu pa̠dadhā̠tī ṣṭa̍kā̠ iṣṭa̍kā upa̠dadhā̍ti ।
30) u̠pa̠dadhā̍ti̠ yāni̠ yānyu̍pa̠dadhā̎ tyupa̠dadhā̍ti̠ yāni̍ ।
30) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
31) yānyē̠ vaiva yāni̠ yānyē̠va ।
32) ē̠va Chandāgṃ̍si̠ Chandāg̍ syē̠vaiva Chandāgṃ̍si ।
33) Chandāgṃ̍si suva̠rgyā̍ṇi suva̠rgyā̍ṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si suva̠rgyā̍ṇi ।
34) su̠va̠rgyā̍ṇi̠ tai stai-ssu̍va̠rgyā̍ṇi suva̠rgyā̍ṇi̠ taiḥ ।
34) su̠va̠rgyā̍ṇīti̍ suvaḥ - gyā̍ni ।
35) tai rē̠vaiva tai stai rē̠va ।
36) ē̠va yaja̍mānō̠ yaja̍māna ē̠vaiva yaja̍mānaḥ ।
37) yaja̍māna-ssuva̠rgagṃ su̍va̠rgaṃ yaja̍mānō̠ yaja̍māna-ssuva̠rgam ।
38) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
38) su̠va̠rgamiti̍ suvaḥ - gam ।
39) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
40) ē̠ti̠ ya̠jñēna̍ ya̠jñēnai̎ tyēti ya̠jñēna̍ ।
41) ya̠jñēna̠ vai vai ya̠jñēna̍ ya̠jñēna̠ vai ।
42) vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ ।
43) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
43) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
44) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
44) pra̠jā iti̍ pra - jāḥ ।
45) a̠sṛ̠ja̠ta̠ tāstā a̍sṛjatā sṛjata̠ tāḥ ।
46) tā-sstōma̍bhāgai̠-sstōma̍bhāgai̠ stāstā-sstōma̍bhāgaiḥ ।
47) stōma̍bhāgai rē̠vaiva stōma̍bhāgai̠-sstōma̍bhāgai rē̠va ।
47) stōma̍bhāgai̠riti̠ stōma̍ - bhā̠gai̠ḥ ।
48) ē̠vā sṛ̍jatā sṛjatai̠ vaivā sṛ̍jata ।
49) a̠sṛ̠ja̠ta̠ ya-dyada̍sṛjatā sṛjata̠ yat ।
50) ya-thstōma̍bhāgā̠-sstōma̍bhāgā̠ ya-dya-thstōma̍bhāgāḥ ।
॥ 26 ॥ (50/57)

1) stōma̍bhāgā upa̠dadhā̎ tyupa̠dadhā̍ti̠ stōma̍bhāgā̠-sstōma̍bhāgā upa̠dadhā̍ti ।
1) stōma̍bhāgā̠ iti̠ stōma̍ - bhā̠gā̠ḥ ।
2) u̠pa̠dadhā̍ti pra̠jāḥ pra̠jā u̍pa̠dadhā̎ tyupa̠dadhā̍ti pra̠jāḥ ।
2) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
3) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
3) pra̠jā iti̍ pra - jāḥ ।
4) ē̠va ta-ttadē̠ vaiva tat ।
5) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
6) yaja̍māna-ssṛjatē sṛjatē̠ yaja̍mānō̠ yaja̍māna-ssṛjatē ।
7) sṛ̠ja̠tē̠ bṛha̠spati̠-rbṛha̠spati̍-ssṛjatē sṛjatē̠ bṛha̠spati̍ḥ ।
8) bṛha̠spati̠-rvai vai bṛha̠spati̠-rbṛha̠spati̠-rvai ।
9) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
10) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
11) ya̠jñasya̠ tēja̠ stējō̍ ya̠jñasya̍ ya̠jñasya̠ tēja̍ḥ ।
12) tēja̠-ssagṃ sa-ntēja̠ stēja̠-ssam ।
13) sa ma̍bhara dabhara̠-thsagṃ sa ma̍bharat ।
14) a̠bha̠ra̠-dya-dyada̍bhara dabhara̠-dyat ।
15) ya-thstōma̍bhāgā̠-sstōma̍bhāgā̠ ya-dya-thstōma̍bhāgāḥ ।
16) stōma̍bhāgā̠ ya-dya-thstōma̍bhāgā̠-sstōma̍bhāgā̠ yat ।
16) stōma̍bhāgā̠ iti̠ stōma̍ - bhā̠gā̠ḥ ।
17) ya-thstōma̍bhāgā̠-sstōma̍bhāgā̠ ya-dya-thstōma̍bhāgāḥ ।
18) stōma̍bhāgā upa̠dadhā̎ tyupa̠dadhā̍ti̠ stōma̍bhāgā̠-sstōma̍bhāgā upa̠dadhā̍ti ।
18) stōma̍bhāgā̠ iti̠ stōma̍ - bhā̠gā̠ḥ ।
19) u̠pa̠dadhā̍ti̠ satē̍jasa̠gṃ̠ satē̍jasa mupa̠dadhā̎ tyupa̠dadhā̍ti̠ satē̍jasam ।
19) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
20) satē̍jasa mē̠vaiva satē̍jasa̠gṃ̠ satē̍jasa mē̠va ।
20) satē̍jasa̠miti̠ sa - tē̠ja̠sa̠m ।
21) ē̠vāgni ma̠gni mē̠vaivāgnim ।
22) a̠gni-ñchi̍nutē chinutē̠ 'gni ma̠gni-ñchi̍nutē ।
23) chi̠nu̠tē̠ bṛha̠spati̠-rbṛha̠spati̍ śchinutē chinutē̠ bṛha̠spati̍ḥ ।
24) bṛha̠spati̠-rvai vai bṛha̠spati̠-rbṛha̠spati̠-rvai ।
25) vā ē̠tā mē̠tāṃ vai vā ē̠tām ।
26) ē̠tāṃ ya̠jñasya̍ ya̠jña syai̠tā mē̠tāṃ ya̠jñasya̍ ।
27) ya̠jñasya̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhāṃ ya̠jñasya̍ ya̠jñasya̍ prati̠ṣṭhām ।
28) pra̠ti̠ṣṭhā ma̍paśya dapaśya-tprati̠ṣṭhā-mpra̍ti̠ṣṭhā ma̍paśyat ।
28) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
29) a̠pa̠śya̠-dya-dyada̍paśya dapaśya̠-dyat ।
30) ya-thstōma̍bhāgā̠-sstōma̍bhāgā̠ ya-dya-thstōma̍bhāgāḥ ।
31) stōma̍bhāgā̠ ya-dya-thstōma̍bhāgā̠-sstōma̍bhāgā̠ yat ।
31) stōma̍bhāgā̠ iti̠ stōma̍ - bhā̠gā̠ḥ ।
32) ya-thstōma̍bhāgā̠-sstōma̍bhāgā̠ ya-dya-thstōma̍bhāgāḥ ।
33) stōma̍bhāgā upa̠dadhā̎ tyupa̠dadhā̍ti̠ stōma̍bhāgā̠-sstōma̍bhāgā upa̠dadhā̍ti ।
33) stōma̍bhāgā̠ iti̠ stōma̍ - bhā̠gā̠ḥ ।
34) u̠pa̠dadhā̍ti ya̠jñasya̍ ya̠jñasyō̍ pa̠dadhā̎ tyupa̠dadhā̍ti ya̠jñasya̍ ।
34) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
35) ya̠jñasya̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai ya̠jñasya̍ ya̠jñasya̠ prati̍ṣṭhityai ।
36) prati̍ṣṭhityai sa̠ptasa̍pta sa̠ptasa̍pta̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai sa̠ptasa̍pta ।
36) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
37) sa̠ptasa̠ptō pōpa̍ sa̠ptasa̍pta sa̠ptasa̠ptōpa̍ ।
37) sa̠ptasa̠ptēti̍ sa̠pta - sa̠pta̠ ।
38) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
39) da̠dhā̠ti̠ sa̠vī̠rya̠tvāya̍ savīrya̠tvāya̍ dadhāti dadhāti savīrya̠tvāya̍ ।
40) sa̠vī̠rya̠tvāya̍ ti̠sra sti̠sra-ssa̍vīrya̠tvāya̍ savīrya̠tvāya̍ ti̠sraḥ ।
40) sa̠vī̠rya̠tvāyēti̍ savīrya - tvāya̍ ।
41) ti̠srō maddhyē̠ maddhyē̍ ti̠sra sti̠srō maddhyē̎ ।
42) maddhyē̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ maddhyē̠ maddhyē̠ prati̍ṣṭhityai ।
43) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
॥ 27 ॥ (43/57)
॥ a. 5 ॥

1) ra̠śmi ritīti̍ ra̠śmī ra̠śmi riti̍ ।
2) ityē̠vaivē tītyē̠va ।
3) ē̠vādi̠tya mā̍di̠tya mē̠vai vādi̠tyam ।
4) ā̠di̠tya ma̍sṛjatā sṛjatādi̠tya mā̍di̠tya ma̍sṛjata ।
5) a̠sṛ̠ja̠ta̠ prēti̠ḥ prēti̍ rasṛjatā sṛjata̠ prēti̍ḥ ।
6) prēti̠ ritīti̠ prēti̠ḥ prēti̠ riti̍ ।
6) prēti̠riti̠ pra - i̠ti̠ḥ ।
7) iti̠ dharma̠-ndharma̠ mitīti̠ dharma̎m ।
8) dharma̠ manvi̍ti̠ ranvi̍ti̠-rdharma̠-ndharma̠ manvi̍tiḥ ।
9) anvi̍ti̠ritī tyanvi̍ti̠ ranvi̍ti̠ riti̍ ।
9) anvi̍ti̠rityanu̍ - i̠ti̠ḥ ।
10) iti̠ diva̠-ndiva̠ mitīti̠ diva̎m ।
11) divagṃ̍ sa̠ndhi-ssa̠ndhi-rdiva̠-ndivagṃ̍ sa̠ndhiḥ ।
12) sa̠ndhi ritīti̍ sa̠ndhi-ssa̠ndhi riti̍ ।
12) sa̠ndhiriti̍ saṃ - dhiḥ ।
13) itya̠ntari̍kṣa ma̠ntari̍kṣa̠ mitī tya̠ntari̍kṣam ।
14) a̠ntari̍kṣa-mprati̠dhiḥ pra̍ti̠dhi ra̠ntari̍kṣa ma̠ntari̍kṣa-mprati̠dhiḥ ।
15) pra̠ti̠dhi ritīti̍ prati̠dhiḥ pra̍ti̠dhi riti̍ ।
15) pra̠ti̠dhiriti̍ prati - dhiḥ ।
16) iti̍ pṛthi̠vī-mpṛ̍thi̠vī mitīti̍ pṛthi̠vīm ।
17) pṛ̠thi̠vīṃ vi̍ṣṭa̠mbhō vi̍ṣṭa̠mbhaḥ pṛ̍thi̠vī-mpṛ̍thi̠vīṃ vi̍ṣṭa̠mbhaḥ ।
18) vi̠ṣṭa̠mbha itīti̍ viṣṭa̠mbhō vi̍ṣṭa̠mbha iti̍ ।
18) vi̠ṣṭa̠mbha iti̍ vi - sta̠mbhaḥ ।
19) iti̠ vṛṣṭi̠ṃ vṛṣṭi̠ mitīti̠ vṛṣṭi̎m ।
20) vṛṣṭi̍-mpra̠vā pra̠vā vṛṣṭi̠ṃ vṛṣṭi̍-mpra̠vā ।
21) pra̠vē tīti̍ pra̠vā pra̠vēti̍ ।
21) pra̠vēti̍ pra - vā ।
22) ityaha̠ raha̠ ritī tyaha̍ḥ ।
23) aha̍ ranu̠vā 'nu̠vā 'ha̠ raha̍ ranu̠vā ।
24) a̠nu̠vētī tya̍nu̠vā 'nu̠vēti̍ ।
24) a̠nu̠vētya̍nu - vā ।
25) iti̠ rātri̠gṃ̠ rātri̠ mitīti̠ rātri̎m ।
26) rātri̍ mu̠śi gu̠śig rātri̠gṃ̠ rātri̍ mu̠śik ।
27) u̠śi gitī tyu̠śi gu̠śi giti̍ ।
28) iti̠ vasū̠n̠. vasū̠ nitīti̠ vasūn̍ ।
29) vasū̎-nprakē̠taḥ pra̍kē̠tō vasū̠n̠. vasū̎-nprakē̠taḥ ।
30) pra̠kē̠ta itīti̍ prakē̠taḥ pra̍kē̠ta iti̍ ।
30) pra̠kē̠ta iti̍ pra - kē̠taḥ ।
31) iti̍ ru̠drā-nru̠drā nitīti̍ ru̠drān ।
32) ru̠drā-nthsu̍dī̠ti-ssu̍dī̠tī ru̠drā-nru̠drā-nthsu̍dī̠tiḥ ।
33) su̠dī̠ti ritīti̍ sudī̠ti-ssu̍dī̠ti riti̍ ।
33) su̠dī̠tiriti̍ su - dī̠tiḥ ।
34) ityā̍di̠tyā nā̍di̠tyā nitī tyā̍di̠tyān ।
35) ā̠di̠tyā nōja̠ ōja̍ ādi̠tyā nā̍di̠tyā nōja̍ḥ ।
36) ōja̠ itītyōja̠ ōja̠ iti̍ ।
37) iti̍ pi̠tṝ-npi̠tṝ nitīti̍ pi̠tṝn ।
38) pi̠tṝ-ntantu̠ stantu̍ḥ pi̠tṝ-npi̠tṝ-ntantu̍ḥ ।
39) tantu̠ ritīti̠ tantu̠ stantu̠ riti̍ ।
40) iti̍ pra̠jāḥ pra̠jā itīti̍ pra̠jāḥ ।
41) pra̠jāḥ pṛ̍tanā̠ṣāṭ pṛ̍tanā̠ṣāṭ pra̠jāḥ pra̠jāḥ pṛ̍tanā̠ṣāṭ ।
41) pra̠jā iti̍ pra - jāḥ ।
42) pṛ̠ta̠nā̠ṣā ḍitīti̍ pṛtanā̠ṣāṭ pṛ̍tanā̠ṣā ḍiti̍ ।
43) iti̍ pa̠śū-npa̠śū nitīti̍ pa̠śūn ।
44) pa̠śū-nrē̠va-drē̠va-tpa̠śū-npa̠śū-nrē̠vat ।
45) rē̠va ditīti̍ rē̠va-drē̠va diti̍ ।
46) ityōṣa̍dhī̠ rōṣa̍dhī̠ ritī tyōṣa̍dhīḥ ।
47) ōṣa̍dhī rabhi̠ji da̍bhi̠ji dōṣa̍dhī̠ rōṣa̍dhī rabhi̠jit ।
48) a̠bhi̠ji da̍syasya bhi̠ji da̍bhi̠ji da̍si ।
48) a̠bhi̠jiditya̍bhi - jit ।
49) a̠si̠ yu̠ktagrā̍vā yu̠ktagrā̍vā 'syasi yu̠ktagrā̍vā ।
50) yu̠ktagrā̠ vēndrā̠ yēndrā̍ya yu̠ktagrā̍vā yu̠ktagrā̠ vēndrā̍ya ।
50) yu̠ktagrā̠vēti̍ yu̠kta - grā̠vā̠ ।
॥ 28 ॥ (50/62)

1) indrā̍ya tvā̠ tvēndrā̠ yēndrā̍ya tvā ।
2) tvēndra̠ mindra̍-ntvā̠ tvēndra̎m ।
3) indra̍-ñjinva ji̠nvēndra̠ mindra̍-ñjinva ।
4) ji̠nvē tīti̍ jinva ji̠nvē ti̍ ।
5) ityē̠vaivē tītyē̠va ।
6) ē̠va da̍kṣiṇa̠tō da̍kṣiṇa̠ta ē̠vaiva da̍kṣiṇa̠taḥ ।
7) da̠kṣi̠ṇa̠tō vajra̠ṃ vajra̍-ndakṣiṇa̠tō da̍kṣiṇa̠tō vajra̎m ।
8) vajra̠-mpari̠ pari̠ vajra̠ṃ vajra̠-mpari̍ ।
9) paryau̍ha dauha̠-tpari̠ paryau̍hat ।
10) au̠ha̠ da̠bhiji̍tyā a̠bhiji̍tyā auha dauha da̠bhiji̍tyai ।
11) a̠bhiji̍tyai̠ tā stā a̠bhiji̍tyā a̠bhiji̍tyai̠ tāḥ ।
11) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
12) tāḥ pra̠jāḥ pra̠jā stā stāḥ pra̠jāḥ ।
13) pra̠jā apa̍prāṇā̠ apa̍prāṇāḥ pra̠jāḥ pra̠jā apa̍prāṇāḥ ।
13) pra̠jā iti̍ pra - jāḥ ।
14) apa̍prāṇā asṛjatā sṛja̠tā pa̍prāṇā̠ apa̍prāṇā asṛjata ।
14) apa̍prāṇā̠ ityapa̍ - prā̠ṇā̠ḥ ।
15) a̠sṛ̠ja̠ta̠ tāsu̠ tāsva̍ sṛjatā sṛjata̠ tāsu̍ ।
16) tāsva dhi̍pati̠ radhi̍pati̠ stāsu̠ tāsva dhi̍patiḥ ।
17) adhi̍pati rasya̠sya dhi̍pati̠ radhi̍pati rasi ।
17) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
18) a̠sītī tya̍sya̠ sīti̍ ।
19) ityē̠ vaivētī tyē̠va ।
20) ē̠va prā̠ṇa-mprā̠ṇa mē̠vaiva prā̠ṇam ।
21) prā̠ṇa ma̍dadhā dadadhā-tprā̠ṇa-mprā̠ṇa ma̍dadhāt ।
21) prā̠ṇamiti̍ pra - a̠nam ।
22) a̠da̠dhā̠-dya̠ntā ya̠ntā 'da̍dhā dadadhā-dya̠ntā ।
23) ya̠ntētīti̍ ya̠ntā ya̠ntēti̍ ।
24) itya̍pā̠na ma̍pā̠na mitī tya̍pā̠nam ।
25) a̠pā̠nagṃ sa̠gṃ̠sarpa̍-ssa̠gṃ̠sarpō̍ 'pā̠na ma̍pā̠nagṃ sa̠gṃ̠sarpa̍ḥ ।
25) a̠pā̠namitya̍pa - a̠nam ।
26) sa̠gṃ̠sarpa̠ itīti̍ sa̠gṃ̠sarpa̍-ssa̠gṃ̠sarpa̠ iti̍ ।
26) sa̠gṃ̠sarpa̠ iti̍ saṃ - sarpa̍ḥ ।
27) iti̠ chakṣu̠ śchakṣu̠ ritīti̠ chakṣu̍ḥ ।
28) chakṣu̍-rvayō̠dhā va̍yō̠dhā śchakṣu̠ śchakṣu̍-rvayō̠dhāḥ ।
29) va̠yō̠dhā itīti̍ vayō̠dhā va̍yō̠dhā iti̍ ।
29) va̠yō̠dhā iti̍ vayaḥ - dhāḥ ।
30) iti̠ śrōtra̠gg̠ śrōtra̠ mitīti̠ śrōtra̎m ।
31) śrōtra̠-ntā stā-śśrōtra̠gg̠ śrōtra̠-ntāḥ ।
32) tāḥ pra̠jāḥ pra̠jā stā stāḥ pra̠jāḥ ।
33) pra̠jāḥ prā̍ṇa̠tīḥ prā̍ṇa̠tīḥ pra̠jāḥ pra̠jāḥ prā̍ṇa̠tīḥ ।
33) pra̠jā iti̍ pra - jāḥ ।
34) prā̠ṇa̠tī ra̍pāna̠tī ra̍pāna̠tīḥ prā̍ṇa̠tīḥ prā̍ṇa̠tī ra̍pāna̠tīḥ ।
34) prā̠ṇa̠tīriti̍ pra - a̠na̠tīḥ ।
35) a̠pā̠na̠tīḥ paśya̍ntī̠ḥ paśya̍ntī rapāna̠tī ra̍pāna̠tīḥ paśya̍ntīḥ ।
35) a̠pā̠na̠tīritya̍pa - a̠na̠tīḥ ।
36) paśya̍ntī-śśṛṇva̠tī-śśṛ̍ṇva̠tīḥ paśya̍ntī̠ḥ paśya̍ntī-śśṛṇva̠tīḥ ।
37) śṛ̠ṇva̠tī-rna na śṛ̍ṇva̠tī-śśṛ̍ṇva̠tī-rna ।
38) na mi̍thu̠nī mi̍thu̠nī na na mi̍thu̠nī ।
39) mi̠thu̠nī a̍bhava-nnabhava-nmithu̠nī mi̍thu̠nī a̍bhavann ।
40) a̠bha̠va̠-ntāsu̠ tāsva̍bhava-nnabhava̠-ntāsu̍ ।
41) tāsu̍ tri̠vṛ-ttri̠vṛ-ttāsu̠ tāsu̍ tri̠vṛt ।
42) tri̠vṛ da̍syasi tri̠vṛ-ttri̠vṛ da̍si ।
42) tri̠vṛditi̍ tri - vṛt ।
43) a̠sīttī ya̍sya̠ sīti̍ ।
44) ityē̠vaivētī tyē̠va ।
45) ē̠va mi̍thu̠na-mmi̍thu̠na mē̠vaiva mi̍thu̠nam ।
46) mi̠thu̠na ma̍dadhā dadadhā-nmithu̠na-mmi̍thu̠na ma̍dadhāt ।
47) a̠da̠dhā̠-ttā stā a̍dadhā dadadhā̠-ttāḥ ।
48) tāḥ pra̠jāḥ pra̠jā stā stāḥ pra̠jāḥ ।
49) pra̠jā mi̍thu̠nī mi̍thu̠nī pra̠jāḥ pra̠jā mi̍thu̠nī ।
49) pra̠jā iti̍ pra - jāḥ ।
50) mi̠thu̠nī bhava̍ntī̠-rbhava̍ntī-rmithu̠nī mi̍thu̠nī bhava̍ntīḥ ।
॥ 29 ॥ (50/63)

1) bhava̍ntī̠-rna na bhava̍ntī̠-rbhava̍ntī̠-rna ।
2) na pra pra ṇa na pra ।
3) prā jā̍yantā jāyanta̠ pra prā jā̍yanta ।
4) a̠jā̠ya̠nta̠ tā stā a̍jāyantā jāyanta̠ tāḥ ।
5) tā-ssagṃ̍rō̠ha-ssagṃ̍rō̠ha stā stā-ssagṃ̍rō̠haḥ ।
6) sa̠gṃ̠rō̠hō̎ 'syasi sagṃrō̠ha-ssagṃ̍rō̠hō̍ 'si ।
6) sa̠gṃ̠rō̠ha iti̍ saṃ - rō̠haḥ ।
7) a̠si̠ nī̠rō̠hō nī̍rō̠hō̎ 'syasi nīrō̠haḥ ।
8) nī̠rō̠hō̎ 'syasi nīrō̠hō nī̍rō̠hō̍ 'si ।
8) nī̠rō̠ha iti̍ niḥ - rō̠haḥ ।
9) a̠sītī tya̍sya̠ sīti̍ ।
10) ityē̠vaivētī tyē̠va ।
11) ē̠va pra praivaiva pra ।
12) prā ja̍naya dajanaya̠-tpra prā ja̍nayat ।
13) a̠ja̠na̠ya̠-ttā stā a̍janaya dajanaya̠-ttāḥ ।
14) tāḥ pra̠jāḥ pra̠jā stā stāḥ pra̠jāḥ ।
15) pra̠jāḥ prajā̍tā̠ḥ prajā̍tāḥ pra̠jāḥ pra̠jāḥ prajā̍tāḥ ।
15) pra̠jā iti̍ pra - jāḥ ।
16) prajā̍tā̠ na na prajā̍tā̠ḥ prajā̍tā̠ na ।
16) prajā̍tā̠ iti̠ pra - jā̠tā̠ḥ ।
17) na prati̠ prati̠ na na prati̍ ।
18) pratya̍tiṣṭha-nnatiṣṭha̠-nprati̠ pratya̍tiṣṭhann ।
19) a̠ti̠ṣṭha̠-ntā stā a̍tiṣṭha-nnatiṣṭha̠-ntāḥ ।
20) tā va̍su̠kō va̍su̠ka stā stā va̍su̠kaḥ ।
21) va̠su̠kō̎ 'syasi vasu̠kō va̍su̠kō̍ 'si ।
22) a̠si̠ vēṣa̍śri̠-rvēṣa̍śri rasyasi̠ vēṣa̍śriḥ ।
23) vēṣa̍śri rasyasi̠ vēṣa̍śri̠-rvēṣa̍śri rasi ।
23) vēṣa̍śri̠riti̠ vēṣa̍ - śri̠ḥ ।
24) a̠si̠ vasya̍ṣṭi̠-rvasya̍ṣṭi rasyasi̠ vasya̍ṣṭiḥ ।
25) vasya̍ṣṭi rasyasi̠ vasya̍ṣṭi̠-rvasya̍ṣṭi rasi ।
26) a̠sītī tya̍sya̠ sīti̍ ।
27) ityē̠vaivētī tyē̠va ।
28) ē̠vaiṣvē̎(1̠) ṣvē̍vai vaiṣu ।
29) ē̠ṣu lō̠kēṣu̍ lō̠kē ṣvē̠ ṣvē̍ṣu lō̠kēṣu̍ ।
30) lō̠kēṣu̠ prati̠ prati̍ lō̠kēṣu̍ lō̠kēṣu̠ prati̍ ।
31) pratya̍sthāpaya dasthāpaya̠-tprati̠ pratya̍sthāpayat ।
32) a̠sthā̠pa̠ya̠-dya-dyada̍sthāpaya dasthāpaya̠-dyat ।
33) yadāhāha̠ ya-dyadāha̍ ।
34) āha̍ vasu̠kō va̍su̠ka āhāha̍ vasu̠kaḥ ।
35) va̠su̠kō̎ 'syasi vasu̠kō va̍su̠kō̍ 'si ।
36) a̠si̠ vēṣa̍śri̠-rvēṣa̍śri rasyasi̠ vēṣa̍śriḥ ।
37) vēṣa̍śri rasyasi̠ vēṣa̍śri̠-rvēṣa̍śri rasi ।
37) vēṣa̍śri̠riti̠ vēṣa̍ - śri̠ḥ ।
38) a̠si̠ vasya̍ṣṭi̠-rvasya̍ṣṭi rasyasi̠ vasya̍ṣṭiḥ ।
39) vasya̍ṣṭi rasyasi̠ vasya̍ṣṭi̠-rvasya̍ṣṭi rasi ।
40) a̠sītī tya̍sya̠ sīti̍ ।
41) iti̍ pra̠jāḥ pra̠jā itīti̍ pra̠jāḥ ।
42) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
42) pra̠jā iti̍ pra - jāḥ ।
43) ē̠va prajā̍tā̠ḥ prajā̍tā ē̠vaiva prajā̍tāḥ ।
44) prajā̍tā ē̠ṣvē̍ṣu prajā̍tā̠ḥ prajā̍tā ē̠ṣu ।
44) prajā̍tā̠ iti̠ pra - jā̠tā̠ḥ ।
45) ē̠ṣu lō̠kēṣu̍ lō̠kē ṣvē̠ ṣvē̍ṣu lō̠kēṣu̍ ।
46) lō̠kēṣu̠ prati̠ prati̍ lō̠kēṣu̍ lō̠kēṣu̠ prati̍ ।
47) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
48) sthā̠pa̠ya̠ti̠ sātmā̠ sātmā̎ sthāpayati sthāpayati̠ sātmā̎ ।
49) sātmā̠ 'ntari̍kṣa ma̠ntari̍kṣa̠gṃ̠ sātmā̠ sātmā̠ 'ntari̍kṣam ।
49) sātmēti̠ sa - ā̠tmā̠ ।
50) a̠ntari̍kṣagṃ rōhati rōhatya̠ ntari̍kṣa ma̠ntari̍kṣagṃ rōhati ।
51) rō̠ha̠ti̠ saprā̍ṇa̠-ssaprā̍ṇō rōhati rōhati̠ saprā̍ṇaḥ ।
52) saprā̍ṇō̠ 'muṣmi̍-nna̠muṣmi̠-nthsaprā̍ṇa̠-ssaprā̍ṇō̠ 'muṣminn̍ ।
52) saprā̍ṇa̠ iti̠ sa - prā̠ṇa̠ḥ ।
53) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
54) lō̠kē prati̠ prati̍ lō̠kē lō̠kē prati̍ ।
55) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
56) ti̠ṣṭha̠tya vya̍rdhu̠kō 'vya̍rdhuka stiṣṭhati tiṣṭha̠tya vya̍rdhukaḥ ।
57) avya̍rdhukaḥ prāṇāpā̠nābhyā̎-mprāṇāpā̠nābhyā̠ mavya̍rdhu̠kō 'vya̍rdhukaḥ prāṇāpā̠nābhyā̎m ।
57) avya̍rdhuka̠ ityavi̍ - a̠rdhu̠ka̠ḥ ।
58) prā̠ṇā̠pā̠nābhyā̎-mbhavati bhavati prāṇāpā̠nābhyā̎-mprāṇāpā̠nābhyā̎-mbhavati ।
58) prā̠ṇā̠pā̠nābhyā̠miti̍ prāṇa - a̠pā̠nābhyā̎m ।
59) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
60) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
61) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
62) vēdēti̠ vēda̍ ।
॥ 30 ॥ (62/74)
॥ a. 6 ॥

1) nā̠ka̠sadbhi̠-rvai vai nā̍ka̠sadbhi̍-rnāka̠sadbhi̠-rvai ।
1) nā̠ka̠sadbhi̠riti̍ nāka̠sat - bhi̠ḥ ।
2) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
3) dē̠vā-ssu̍va̠rgagṃ su̍va̠rga-ndē̠vā dē̠vā-ssu̍va̠rgam ।
4) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
4) su̠va̠rgamiti̍ suvaḥ - gam ।
5) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
6) ā̠ya̠-nta-ttadā̍ya-nnāya̠-ntat ।
7) ta-nnā̍ka̠sadā̎-nnāka̠sadā̠-nta-tta-nnā̍ka̠sadā̎m ।
8) nā̠ka̠sadā̎-nnākasa̠ttva-nnā̍kasa̠ttva-nnā̍ka̠sadā̎-nnāka̠sadā̎-nnākasa̠ttvam ।
8) nā̠ka̠sadā̠miti̍ nāka - sadā̎m ।
9) nā̠ka̠sa̠ttvaṃ ya-dya-nnā̍kasa̠ttva-nnā̍kasa̠ttvaṃ yat ।
9) nā̠ka̠sa̠ttvamiti̍ nākasat - tvam ।
10) ya-nnā̍ka̠sadō̍ nāka̠sadō̠ ya-dya-nnā̍ka̠sada̍ḥ ।
11) nā̠ka̠sada̍ upa̠dadhā̎ tyupa̠dadhā̍ti nāka̠sadō̍ nāka̠sada̍ upa̠dadhā̍ti ।
11) nā̠ka̠sada̠ iti̍ nāka - sada̍ḥ ।
12) u̠pa̠dadhā̍ti nāka̠sadbhi̍-rnāka̠sadbhi̍ rupa̠dadhā̎ tyupa̠dadhā̍ti nāka̠sadbhi̍ḥ ।
12) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
13) nā̠ka̠sadbhi̍ rē̠vaiva nā̍ka̠sadbhi̍-rnāka̠sadbhi̍ rē̠va ।
13) nā̠ka̠sadbhi̠riti̍ nāka̠sat - bhi̠ḥ ।
14) ē̠va ta-ttadē̠ vaiva tat ।
15) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
16) yaja̍māna-ssuva̠rgagṃ su̍va̠rgaṃ yaja̍mānō̠ yaja̍māna-ssuva̠rgam ।
17) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
17) su̠va̠rgamiti̍ suvaḥ - gam ।
18) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
19) ē̠ti̠ su̠va̠rga-ssu̍va̠rga ē̎tyēti suva̠rgaḥ ।
20) su̠va̠rgō vai vai su̍va̠rga-ssu̍va̠rgō vai ।
20) su̠va̠rga iti̍ suvaḥ - gaḥ ।
21) vai lō̠kō lō̠kō vai vai lō̠kaḥ ।
22) lō̠kō nākō̠ nākō̍ lō̠kō lō̠kō nāka̍ḥ ।
23) nākō̠ yasya̠ yasya̠ nākō̠ nākō̠ yasya̍ ।
24) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
25) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
26) u̠pa̠dhī̠yantē̠ na nōpa̍dhī̠yanta̍ upadhī̠yantē̠ na ।
26) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
27) nāsmā̍ asmai̠ na nāsmai̎ ।
28) a̠smā̠ aka̠ maka̍ masmā asmā̠ aka̎m ।
29) aka̍-mbhavati bhava̠ tyaka̠ maka̍-mbhavati ।
30) bha̠va̠ti̠ ya̠ja̠mā̠nā̠ya̠ta̠naṃ ya̍jamānāyata̠na-mbha̍vati bhavati yajamānāyata̠nam ।
31) ya̠ja̠mā̠nā̠ya̠ta̠naṃ vai vai ya̍jamānāyata̠naṃ ya̍jamānāyata̠naṃ vai ।
31) ya̠ja̠mā̠nā̠ya̠ta̠namiti̍ yajamāna - ā̠ya̠ta̠nam ।
32) vai nā̍ka̠sadō̍ nāka̠sadō̠ vai vai nā̍ka̠sada̍ḥ ।
33) nā̠ka̠sadō̠ ya-dya-nnā̍ka̠sadō̍ nāka̠sadō̠ yat ।
33) nā̠ka̠sada̠ iti̍ nāka - sada̍ḥ ।
34) ya-nnā̍ka̠sadō̍ nāka̠sadō̠ ya-dya-nnā̍ka̠sada̍ḥ ।
35) nā̠ka̠sada̍ upa̠dadhā̎ tyupa̠dadhā̍ti nāka̠sadō̍ nāka̠sada̍ upa̠dadhā̍ti ।
35) nā̠ka̠sada̠ iti̍ nāka - sada̍ḥ ।
36) u̠pa̠dadhā̎ tyā̠yata̍na mā̠yata̍na mupa̠dadhā̎ tyupa̠dadhā̎ tyā̠yata̍nam ।
36) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
37) ā̠yata̍na mē̠vai vāyata̍na mā̠yata̍na mē̠va ।
37) ā̠yata̍na̠mityā̎ - yata̍nam ।
38) ē̠va ta-ttadē̠ vaiva tat ।
39) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
40) yaja̍mānaḥ kurutē kurutē̠ yaja̍mānō̠ yaja̍mānaḥ kurutē ।
41) ku̠ru̠tē̠ pṛ̠ṣṭhānā̎-mpṛ̠ṣṭhānā̎-ṅkurutē kurutē pṛ̠ṣṭhānā̎m ।
42) pṛ̠ṣṭhānā̠ṃ vai vai pṛ̠ṣṭhānā̎-mpṛ̠ṣṭhānā̠ṃ vai ।
43) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
44) ē̠ta-ttēja̠ stēja̍ ē̠ta dē̠ta-ttēja̍ḥ ।
45) tēja̠-ssambhṛ̍ta̠gṃ̠ sambhṛ̍ta̠-ntēja̠ stēja̠-ssambhṛ̍tam ।
46) sambhṛ̍ta̠ṃ ya-dya-thsambhṛ̍ta̠gṃ̠ sambhṛ̍ta̠ṃ yat ।
46) sambhṛ̍ta̠miti̠ saṃ - bhṛ̠ta̠m ।
47) ya-nnā̍ka̠sadō̍ nāka̠sadō̠ ya-dya-nnā̍ka̠sada̍ḥ ।
48) nā̠ka̠sadō̠ ya-dya-nnā̍ka̠sadō̍ nāka̠sadō̠ yat ।
48) nā̠ka̠sada̠ iti̍ nāka - sada̍ḥ ।
49) ya-nnā̍ka̠sadō̍ nāka̠sadō̠ ya-dya-nnā̍ka̠sada̍ḥ ।
50) nā̠ka̠sada̍ upa̠dadhā̎ tyupa̠dadhā̍ti nāka̠sadō̍ nāka̠sada̍ upa̠dadhā̍ti ।
50) nā̠ka̠sada̠ iti̍ nāka - sada̍ḥ ।
॥ 31 ॥ (50/68)

1) u̠pa̠dadhā̍ti pṛ̠ṣṭhānā̎-mpṛ̠ṣṭhānā̍ mupa̠dadhā̎ tyupa̠dadhā̍ti pṛ̠ṣṭhānā̎m ।
1) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
2) pṛ̠ṣṭhānā̍ mē̠vaiva pṛ̠ṣṭhānā̎-mpṛ̠ṣṭhānā̍ mē̠va ।
3) ē̠va tēja̠ stēja̍ ē̠vaiva tēja̍ḥ ।
4) tējō 'vāva̠ tēja̠ stējō 'va̍ ।
5) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
6) ru̠ndhē̠ pa̠ñcha̠chōḍā̎ḥ pañcha̠chōḍā̍ rundhē rundhē pañcha̠chōḍā̎ḥ ।
7) pa̠ñcha̠chōḍā̠ upōpa̍ pañcha̠chōḍā̎ḥ pañcha̠chōḍā̠ upa̍ ।
7) pa̠ñcha̠chōḍā̠ iti̍ pañcha - chōḍā̎ḥ ।
8) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
9) da̠dhā̠tya̠ phsa̠rasō̎ 'phsa̠rasō̍ dadhāti dadhātya phsa̠rasa̍ḥ ।
10) a̠phsa̠rasa̍ ē̠vaivā phsa̠rasō̎ 'phsa̠rasa̍ ē̠va ।
11) ē̠vaina̍ mēna mē̠vai vaina̎m ।
12) ē̠na̠ mē̠tā ē̠tā ē̍na mēna mē̠tāḥ ।
13) ē̠tā bhū̠tā bhū̠tā ē̠tā ē̠tā bhū̠tāḥ ।
14) bhū̠tā a̠muṣmi̍-nna̠muṣmi̍-nbhū̠tā bhū̠tā a̠muṣminn̍ ।
15) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
16) lō̠ka upōpa̍ lō̠kē lō̠ka upa̍ ।
17) upa̍ śērē śēra̠ upōpa̍ śērē ।
18) śē̠rē 'thō̠ athō̍ śērē śē̠rē 'thō̎ ।
19) athō̍ tanū̠pānī̎ stanū̠pānī̠ rathō̠ athō̍ tanū̠pānī̎ḥ ।
19) athō̠ ityathō̎ ।
20) ta̠nū̠pānī̍ rē̠vaiva ta̍nū̠pānī̎ stanū̠pānī̍ rē̠va ।
20) ta̠nū̠pānī̠riti̍ tanū - pānī̎ḥ ।
21) ē̠vaitā ē̠tā ē̠vaivaitāḥ ।
22) ē̠tā yaja̍mānasya̠ yaja̍māna syai̠tā ē̠tā yaja̍mānasya ।
23) yaja̍mānasya̠ yaṃ yaṃ yaja̍mānasya̠ yaja̍mānasya̠ yam ।
24) ya-ndvi̠ṣyā-ddvi̠ṣyā-dyaṃ ya-ndvi̠ṣyāt ।
25) dvi̠ṣyā-tta-nta-ndvi̠ṣyā-ddvi̠ṣyā-ttam ।
26) ta mu̍pa̠dadha̍ dupa̠dadha̠-tta-nta mu̍pa̠dadha̍t ।
27) u̠pa̠dadha̍-ddhyāyē-ddhyāyē dupa̠dadha̍ dupa̠dadha̍-ddhyāyēt ।
27) u̠pa̠dadha̠dityu̍pa - dadha̍t ।
28) dhyā̠yē̠ dē̠tābhya̍ ē̠tābhyō̎ dhyāyē-ddhyāyē dē̠tābhya̍ḥ ।
29) ē̠tābhya̍ ē̠vai vaitābhya̍ ē̠tābhya̍ ē̠va ।
30) ē̠vaina̍ mēna mē̠vai vaina̎m ।
31) ē̠na̠-ndē̠vatā̎bhyō dē̠vatā̎bhya ēna mēna-ndē̠vatā̎bhyaḥ ।
32) dē̠vatā̎bhya̠ ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā ।
33) ā vṛ̍śchati vṛścha̠tyā vṛ̍śchati ।
34) vṛ̠ścha̠ti̠ tā̠ja-ktā̠jag vṛ̍śchati vṛśchati tā̠jak ।
35) tā̠jagārti̠ mārti̍-ntā̠ja-ktā̠jagārti̎m ।
36) ārti̠ mā ''rti̠ mārti̠ mā ।
37) ārchCha̍ tyṛchCha tyārchChati ।
38) ṛ̠chCha̠ tyutta̍rā̠ utta̍rā ṛchCha tyṛchCha̠ tyutta̍rāḥ ।
39) utta̍rā nāka̠sadbhyō̍ nāka̠sadbhya̠ utta̍rā̠ utta̍rā nāka̠sadbhya̍ḥ ।
39) utta̍rā̠ ityut - ta̠rā̠ḥ ।
40) nā̠ka̠sadbhya̠ upōpa̍ nāka̠sadbhyō̍ nāka̠sadbhya̠ upa̍ ।
40) nā̠ka̠sadbhya̠ iti̍ nāka̠sat - bhya̠ḥ ।
41) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
42) da̠dhā̠ti̠ yathā̠ yathā̍ dadhāti dadhāti̠ yathā̎ ।
43) yathā̍ jā̠yā-ñjā̠yāṃ yathā̠ yathā̍ jā̠yām ।
44) jā̠yā mā̠nīyā̠nīya̍ jā̠yā-ñjā̠yā mā̠nīya̍ ।
45) ā̠nīya̍ gṛ̠hēṣu̍ gṛ̠hē ṣvā̠nīyā̠ nīya̍ gṛ̠hēṣu̍ ।
45) ā̠nīyētyā̎ - nīya̍ ।
46) gṛ̠hēṣu̍ niṣā̠daya̍ti niṣā̠daya̍ti gṛ̠hēṣu̍ gṛ̠hēṣu̍ niṣā̠daya̍ti ।
47) ni̠ṣā̠daya̍ti tā̠dṛ-ktā̠dṛ-nni̍ṣā̠daya̍ti niṣā̠daya̍ti tā̠dṛk ।
47) ni̠ṣā̠daya̠tīti̍ ni - sā̠daya̍ti ।
48) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛgē̠va ।
49) ē̠va ta-ttadē̠ vaiva tat ।
50) ta-tpa̠śchā-tpa̠śchā-tta-tta-tpa̠śchāt ।
॥ 32 ॥ (50/59)

1) pa̠śchā-tprāchī̠-mprāchī̎-mpa̠śchā-tpa̠śchā-tprāchī̎m ।
2) prāchī̍ mutta̠mā mu̍tta̠mā-mprāchī̠-mprāchī̍ mutta̠mām ।
3) u̠tta̠mā mupōpō̎ tta̠mā mu̍tta̠mā mupa̍ ।
3) u̠tta̠māmityu̍t - ta̠mām ।
4) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
5) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
6) tasmā̎-tpa̠śchā-tpa̠śchā-ttasmā̠-ttasmā̎-tpa̠śchāt ।
7) pa̠śchā-tprāchī̠ prāchī̍ pa̠śchā-tpa̠śchā-tprāchī̎ ।
8) prāchī̠ patnī̠ patnī̠ prāchī̠ prāchī̠ patnī̎ ।
9) patnya nvanu̠ patnī̠ patnyanu̍ ।
10) anvā̎sta āstē̠ 'nvan vā̎stē ।
11) ā̠stē̠ sva̠ya̠mā̠tṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā mā̎sta āstē svayamātṛ̠ṇṇām ।
12) sva̠ya̠mā̠tṛ̠ṇṇā-ñcha̍ cha svayamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā-ñcha̍ ।
12) sva̠ya̠mā̠tṛ̠ṇṇāmiti̍ svayaṃ - ā̠tṛ̠ṇṇām ।
13) cha̠ vi̠ka̠rṇīṃ vi̍ka̠rṇī-ñcha̍ cha vika̠rṇīm ।
14) vi̠ka̠rṇī-ñcha̍ cha vika̠rṇīṃ vi̍ka̠rṇī-ñcha̍ ।
14) vi̠ka̠rṇīmiti̍ vi - ka̠rṇīm ।
15) chō̠tta̠mē u̍tta̠mē cha̍ chōtta̠mē ।
16) u̠tta̠mē upōpō̎ tta̠mē u̍tta̠mē upa̍ ।
16) u̠tta̠mē ityu̍t - ta̠mē ।
17) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
18) da̠dhā̠ti̠ prā̠ṇaḥ prā̠ṇō da̍dhāti dadhāti prā̠ṇaḥ ।
19) prā̠ṇō vai vai prā̠ṇaḥ prā̠ṇō vai ।
19) prā̠ṇa iti̍ pra - a̠naḥ ।
20) vai sva̍yamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā vai vai sva̍yamātṛ̠ṇṇā ।
21) sva̠ya̠mā̠tṛ̠ṇṇā ''yu̠ rāyu̍-ssvayamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā ''yu̍ḥ ।
21) sva̠ya̠mā̠tṛ̠ṇṇēti̍ svayaṃ - ā̠tṛ̠ṇṇā ।
22) āyu̍-rvika̠rṇī vi̍ka̠rṇyāyu̠ rāyu̍-rvika̠rṇī ।
23) vi̠ka̠rṇī prā̠ṇa-mprā̠ṇaṃ vi̍ka̠rṇī vi̍ka̠rṇī prā̠ṇam ।
23) vi̠ka̠rṇīti̍ vi - ka̠rṇī ।
24) prā̠ṇa-ñcha̍ cha prā̠ṇa-mprā̠ṇa-ñcha̍ ।
24) prā̠ṇamiti̍ pra - a̠nam ।
25) chai̠vaiva cha̍ chai̠va ।
26) ē̠vāyu̠ rāyu̍ rē̠vai vāyu̍ḥ ।
27) āyu̍ścha̠ chāyu̠ rāyu̍ścha ।
28) cha̠ prā̠ṇānā̎-mprā̠ṇānā̎-ñcha cha prā̠ṇānā̎m ।
29) prā̠ṇānā̍ mutta̠mā vu̍tta̠mau prā̠ṇānā̎-mprā̠ṇānā̍ mutta̠mau ।
29) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
30) u̠tta̠mau dha̍ttē dhatta utta̠mā vu̍tta̠mau dha̍ttē ।
30) u̠tta̠māvityu̍t - ta̠mau ।
31) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
32) tasmā̎-tprā̠ṇaḥ prā̠ṇa stasmā̠-ttasmā̎-tprā̠ṇaḥ ।
33) prā̠ṇaścha̍ cha prā̠ṇaḥ prā̠ṇaścha̍ ।
33) prā̠ṇa iti̍ pra - a̠naḥ ।
34) chāyu̠ rāyu̍ścha̠ chāyu̍ḥ ।
35) āyu̍ścha̠ chāyu̠ rāyu̍ścha ।
36) cha̠ prā̠ṇānā̎-mprā̠ṇānā̎-ñcha cha prā̠ṇānā̎m ।
37) prā̠ṇānā̍ mutta̠mā vu̍tta̠mau prā̠ṇānā̎-mprā̠ṇānā̍ mutta̠mau ।
37) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
38) u̠tta̠mau na nōtta̠mā vu̍tta̠mau na ।
38) u̠tta̠māvityu̍t - ta̠mau ।
39) nānyā ma̠nyā-nna nānyām ।
40) a̠nyā mutta̍rā̠ mutta̍rā ma̠nyā ma̠nyā mutta̍rām ।
41) utta̍rā̠ miṣṭa̍kā̠ miṣṭa̍kā̠ mutta̍rā̠ mutta̍rā̠ miṣṭa̍kām ।
41) utta̍rā̠mityut - ta̠rā̠m ।
42) iṣṭa̍kā̠ mupōpē ṣṭa̍kā̠ miṣṭa̍kā̠ mupa̍ ।
43) upa̍ daddhyā-ddaddhyā̠ dupōpa̍ daddhyāt ।
44) da̠ddhyā̠-dya-dya-dda̍ddhyā-ddaddhyā̠-dyat ।
45) yada̠nyā ma̠nyāṃ ya-dyada̠nyām ।
46) a̠nyā mutta̍rā̠ mutta̍rā ma̠nyā ma̠nyā mutta̍rām ।
47) utta̍rā̠ miṣṭa̍kā̠ miṣṭa̍kā̠ mutta̍rā̠ mutta̍rā̠ miṣṭa̍kām ।
47) utta̍rā̠mityut - ta̠rā̠m ।
48) iṣṭa̍kā mupada̠ddhyā du̍pada̠ddhyā diṣṭa̍kā̠ miṣṭa̍kā mupada̠ddhyāt ।
49) u̠pa̠da̠ddhyā-tpa̍śū̠nā-mpa̍śū̠nā mu̍pada̠ddhyā du̍pada̠ddhyā-tpa̍śū̠nām ।
49) u̠pa̠da̠ddhyādityu̍pa - da̠ddhyāt ।
50) pa̠śū̠nā-ñcha̍ cha paśū̠nā-mpa̍śū̠nā-ñcha̍ ।
॥ 33 ॥ (50/66)

1) cha̠ yaja̍mānasya̠ yaja̍mānasya cha cha̠ yaja̍mānasya ।
2) yaja̍mānasya cha cha̠ yaja̍mānasya̠ yaja̍mānasya cha ।
3) cha̠ prā̠ṇa-mprā̠ṇa-ñcha̍ cha prā̠ṇam ।
4) prā̠ṇa-ñcha̍ cha prā̠ṇa-mprā̠ṇa-ñcha̍ ।
4) prā̠ṇamiti̍ pra - a̠nam ।
5) chāyu̠ rāyu̍ścha̠ chāyu̍ḥ ।
6) āyu̍ścha̠ chāyu̠ rāyu̍ścha ।
7) chāpyapi̍ cha̠ chāpi̍ ।
8) api̍ daddhyā-ddaddhyā̠ dapyapi̍ daddhyāt ।
9) da̠ddhyā̠-ttasmā̠-ttasmā̎-ddaddhyā-ddaddhyā̠-ttasmā̎t ।
10) tasmā̠-nna na tasmā̠-ttasmā̠-nna ।
11) nānyā 'nyā na nānyā ।
12) a̠nyō tta̠rōtta̍rā̠ 'nyā 'nyōtta̍rā ।
13) utta̠rēṣṭa̠ kēṣṭa̠ kōtta̠ rōtta̠ rēṣṭa̍kā ।
13) utta̠rētyut - ta̠rā̠ ।
14) iṣṭa̍kōpa̠dhē yō̍pa̠dhē yēṣṭa̠ kēṣṭa̍ kōpa̠dhēyā̎ ।
15) u̠pa̠dhēyā̎ svayamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā mu̍pa̠dhēyō̍ pa̠dhēyā̎ svayamātṛ̠ṇṇām ।
15) u̠pa̠dhēyētyu̍pa - dhēyā̎ ।
16) sva̠ya̠mā̠tṛ̠ṇṇā mupōpa̍ svayamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā mupa̍ ।
16) sva̠ya̠mā̠tṛ̠ṇṇāmiti̍ svayaṃ - ā̠tṛ̠ṇṇām ।
17) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
18) da̠dhā̠ tya̠sā va̠sau da̍dhāti dadhā tya̠sau ।
19) a̠sau vai vā a̠sā va̠sau vai ।
20) vai sva̍yamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā vai vai sva̍yamātṛ̠ṇṇā ।
21) sva̠ya̠mā̠tṛ̠ṇṇā 'mū ma̠mūg​ sva̍yamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā 'mūm ।
21) sva̠ya̠mā̠tṛ̠ṇṇēti̍ svayaṃ - ā̠tṛ̠ṇṇā ।
22) a̠mū mē̠vai vāmū ma̠mū mē̠va ।
23) ē̠vō pōpai̠ vaivōpa̍ ।
24) upa̍ dhattē dhatta̠ upōpa̍ dhattē ।
25) dha̠ttē 'śva̠ maśva̍-ndhattē dha̠ttē 'śva̎m ।
26) aśva̠ mupō pāśva̠ maśva̠ mupa̍ ।
27) upa̍ ghrāpayati ghrāpaya̠ tyupōpa̍ ghrāpayati ।
28) ghrā̠pa̠ya̠ti̠ prā̠ṇa-mprā̠ṇa-ṅghrā̍payati ghrāpayati prā̠ṇam ।
29) prā̠ṇa mē̠vaiva prā̠ṇa-mprā̠ṇa mē̠va ।
29) prā̠ṇamiti̍ pra - a̠nam ।
30) ē̠vāsyā̍ masyā mē̠vai vāsyā̎m ।
31) a̠syā̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠syā̠ ma̠syā̠-nda̠dhā̠ti̠ ।
32) da̠dhā̠ tyathō̠ athō̍ dadhāti dadhā̠ tyathō̎ ।
33) athō̎ prājāpa̠tyaḥ prā̍jāpa̠tyō 'thō̠ athō̎ prājāpa̠tyaḥ ।
33) athō̠ ityathō̎ ।
34) prā̠jā̠pa̠tyō vai vai prā̍jāpa̠tyaḥ prā̍jāpa̠tyō vai ।
34) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ ।
35) vā aśvō 'śvō̠ vai vā aśva̍ḥ ।
36) aśva̍ḥ pra̠jāpa̍tinā pra̠jāpa̍ti̠nā 'śvō 'śva̍ḥ pra̠jāpa̍tinā ।
37) pra̠jāpa̍tinai̠ vaiva pra̠jāpa̍tinā pra̠jāpa̍ti nai̠va ।
37) pra̠jāpa̍ti̠nēti̍ pra̠jā - pa̠ti̠nā̠ ।
38) ē̠vāgni ma̠gni mē̠vai vāgnim ।
39) a̠gni-ñchi̍nutē chinutē̠ 'gni ma̠gni-ñchi̍nutē ।
40) chi̠nu̠tē̠ sva̠ya̠mā̠tṛ̠ṇṇā sva̍yamātṛ̠ṇṇā chi̍nutē chinutē svayamātṛ̠ṇṇā ।
41) sva̠ya̠mā̠tṛ̠ṇṇā bha̍vati bhavati svayamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā bha̍vati ।
41) sva̠ya̠mā̠tṛ̠ṇṇēti̍ svayaṃ - ā̠tṛ̠ṇṇā ।
42) bha̠va̠ti̠ prā̠ṇānā̎-mprā̠ṇānā̎-mbhavati bhavati prā̠ṇānā̎m ।
43) prā̠ṇānā̠ muthsṛ̍ṣṭyā̠ uthsṛ̍ṣṭyai prā̠ṇānā̎-mprā̠ṇānā̠ muthsṛ̍ṣṭyai ।
43) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
44) uthsṛ̍ṣṭyā̠ athō̠ athō̠ uthsṛ̍ṣṭyā̠ uthsṛ̍ṣṭyā̠ athō̎ ।
44) uthsṛ̍ṣṭyā̠ ityut - sṛ̠ṣṭyai̠ ।
45) athō̍ suva̠rgasya̍ suva̠rgasyāthō̠ athō̍ suva̠rgasya̍ ।
45) athō̠ ityathō̎ ।
46) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
46) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
47) lō̠kasyā nu̍khyātyā̠ anu̍khyātyai lō̠kasya̍ lō̠kasyā nu̍khyātyai ।
48) anu̍khyātyā ē̠ṣaiṣā 'nu̍khyātyā̠ anu̍khyātyā ē̠ṣā ।
48) anu̍khyātyā̠ ityanu̍ - khyā̠tyai̠ ।
49) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
50) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
51) dē̠vānā̠ṃ vikrā̎mti̠-rvikrā̎mti-rdē̠vānā̎-ndē̠vānā̠ṃ vikrā̎mtiḥ ।
52) vikrā̎mti̠-rya-dya-dvikrā̎mti̠-rvikrā̎mti̠-ryat ।
52) vikrā̎mti̠riti̠ vi - krā̠nti̠ḥ ।
53) ya-dvi̍ka̠rṇī vi̍ka̠rṇī ya-dya-dvi̍ka̠rṇī ।
54) vi̠ka̠rṇī ya-dya-dvi̍ka̠rṇī vi̍ka̠rṇī yat ।
54) vi̠ka̠rṇīti̍ vi - ka̠rṇī ।
55) ya-dvi̍ka̠rṇīṃ vi̍ka̠rṇīṃ ya-dya-dvi̍ka̠rṇīm ।
56) vi̠ka̠rṇī mu̍pa̠dadhā̎ tyupa̠dadhā̍ti vika̠rṇīṃ vi̍ka̠rṇī mu̍pa̠dadhā̍ti ।
56) vi̠ka̠rṇīmiti̍ vi - ka̠rṇīm ।
57) u̠pa̠dadhā̍ti dē̠vānā̎-ndē̠vānā̍ mupa̠dadhā̎ tyupa̠dadhā̍ti dē̠vānā̎m ।
57) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
58) dē̠vānā̍ mē̠vaiva dē̠vānā̎-ndē̠vānā̍ mē̠va ।
59) ē̠va vikrā̎mti̠ṃ vikrā̎mti mē̠vaiva vikrā̎mtim ।
60) vikrā̎mti̠ manvanu̠ vikrā̎mti̠ṃ vikrā̎mti̠ manu̍ ।
60) vikrā̎mti̠miti̠ vi - krā̠nti̠m ।
61) anu̠ vi vyanvanu̠ vi ।
62) vi kra̍matē kramatē̠ vi vi kra̍matē ।
63) kra̠ma̠ta̠ u̠tta̠ra̠ta u̍ttara̠taḥ kra̍matē kramata uttara̠taḥ ।
64) u̠tta̠ra̠ta upōpō̎ttara̠ta u̍ttara̠ta upa̍ ।
64) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
65) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
66) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
67) tasmā̍ duttara̠ta​u̍pachāra uttara̠ta​u̍pachāra̠ stasmā̠-ttasmā̍ duttara̠ta​u̍pachāraḥ ।
68) u̠tta̠ra̠ta​u̍pachārō̠ 'gni ra̠gni ru̍ttara̠ta​u̍pachāra uttara̠ta​u̍pachārō̠ 'gniḥ ।
68) u̠tta̠ra̠ta​u̍pachāra̠ ityu̍ttara̠taḥ - u̠pa̠chā̠ra̠ḥ ।
69) a̠gni-rvā̍yu̠matī̍ vāyu̠ma tya̠gni ra̠gni-rvā̍yu̠matī̎ ।
70) vā̠yu̠matī̍ bhavati bhavati vāyu̠matī̍ vāyu̠matī̍ bhavati ।
70) vā̠yu̠matīti̍ vāyu - matī̎ ।
71) bha̠va̠ti̠ sami̍ddhyai̠ sami̍ddhyai bhavati bhavati̠ sami̍ddhyai ।
72) sami̍ddhyā̠ iti̠ saṃ - i̠ddhyai̠ ।
॥ 34 ॥ (72/95)
॥ a. 7 ॥

1) Chandā̠g̠ syupōpa̠ Chandāgṃ̍si̠ Chandā̠g̠ syupa̍ ।
2) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
3) da̠dhā̠ti̠ pa̠śava̍ḥ pa̠śavō̍ dadhāti dadhāti pa̠śava̍ḥ ।
4) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
5) vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai vai Chandāgṃ̍si ।
6) Chandāgṃ̍si pa̠śū-npa̠śūn Chandāgṃ̍si̠ Chandāgṃ̍si pa̠śūn ।
7) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
8) ē̠vāvā vai̠vai vāva̍ ।
9) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
10) ru̠ndhē̠ Chandāgṃ̍si̠ Chandāgṃ̍si rundhē rundhē̠ Chandāgṃ̍si ।
11) Chandāgṃ̍si̠ vai vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai ।
12) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
13) dē̠vānā̎ṃ vā̠maṃ vā̠ma-ndē̠vānā̎-ndē̠vānā̎ṃ vā̠mam ।
14) vā̠ma-mpa̠śava̍ḥ pa̠śavō̍ vā̠maṃ vā̠ma-mpa̠śava̍ḥ ।
15) pa̠śavō̍ vā̠maṃ vā̠ma-mpa̠śava̍ḥ pa̠śavō̍ vā̠mam ।
16) vā̠ma mē̠vaiva vā̠maṃ vā̠ma mē̠va ।
17) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
18) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
19) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
20) ru̠ndha̠ ē̠tā mē̠tāgṃ ru̍ndhē rundha ē̠tām ।
21) ē̠tāgṃ ha̍ hai̠tā mē̠tāgṃ ha̍ ।
22) ha̠ vai vai ha̍ ha̠ vai ।
23) vai ya̠jñasē̍nō ya̠jñasē̍nō̠ vai vai ya̠jñasē̍naḥ ।
24) ya̠jñasē̍na śchaitriyāya̠ṇa śchai̎triyāya̠ṇō ya̠jñasē̍nō ya̠jñasē̍na śchaitriyāya̠ṇaḥ ।
24) ya̠jñasē̍na̠ iti̍ ya̠jña - sē̠na̠ḥ ।
25) chai̠tri̠yā̠ya̠ṇa śchiti̠-ñchiti̍-ñchaitriyāya̠ṇa śchai̎triyāya̠ṇa śchiti̎m ।
26) chiti̍ṃ vi̠dāṃ vi̠dā-ñchiti̠-ñchiti̍ṃ vi̠dām ।
27) vi̠dā-ñcha̍kāra chakāra vi̠dāṃ vi̠dā-ñcha̍kāra ।
28) cha̠kā̠ra̠ tayā̠ tayā̍ chakāra chakāra̠ tayā̎ ।
29) tayā̠ vai vai tayā̠ tayā̠ vai ।
30) vai sa sa vai vai saḥ ।
31) sa pa̠śū-npa̠śū-nthsa sa pa̠śūn ।
32) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
33) avā̍rundhā ru̠ndhā vāvā̍ rundha ।
34) a̠ru̠ndha̠ ya-dyada̍rundhā rundha̠ yat ।
35) yadē̠tā mē̠tāṃ ya-dyadē̠tām ।
36) ē̠tā mu̍pa̠dadhā̎ tyupa̠dadhā̎ tyē̠tā mē̠tā mu̍pa̠dadhā̍ti ।
37) u̠pa̠dadhā̍ti pa̠śū-npa̠śū nu̍pa̠dadhā̎ tyupa̠dadhā̍ti pa̠śūn ।
37) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
38) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
39) ē̠vāvā vai̠vai vāva̍ ।
40) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
41) ru̠ndhē̠ gā̠ya̠trī-rgā̍ya̠trī ru̍ndhē rundhē gāya̠trīḥ ।
42) gā̠ya̠trīḥ pu̠rastā̎-tpu̠rastā̎-dgāya̠trī-rgā̍ya̠trīḥ pu̠rastā̎t ।
43) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
44) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
45) da̠dhā̠ti̠ tēja̠ stējō̍ dadhāti dadhāti̠ tēja̍ḥ ।
46) tējō̠ vai vai tēja̠ stējō̠ vai ।
47) vai gā̍ya̠trī gā̍ya̠trī vai vai gā̍ya̠trī ।
48) gā̠ya̠trī tēja̠ stējō̍ gāya̠trī gā̍ya̠trī tēja̍ḥ ।
49) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
50) ē̠va mu̍kha̠tō mu̍kha̠ta ē̠vaiva mu̍kha̠taḥ ।
॥ 35 ॥ (50/52)

1) mu̠kha̠tō dha̍ttē dhattē mukha̠tō mu̍kha̠tō dha̍ttē ।
2) dha̠ttē̠ mū̠rdha̠nvatī̎-rmūrdha̠nvatī̎-rdhattē dhattē mūrdha̠nvatī̎ḥ ।
3) mū̠rdha̠nvatī̎-rbhavanti bhavanti mūrdha̠nvatī̎-rmūrdha̠nvatī̎-rbhavanti ।
3) mū̠rdha̠nvatī̠riti̍ mūrdhann - vatī̎ḥ ।
4) bha̠va̠nti̠ mū̠rdhāna̍-mmū̠rdhāna̍-mbhavanti bhavanti mū̠rdhāna̎m ।
5) mū̠rdhāna̍ mē̠vaiva mū̠rdhāna̍-mmū̠rdhāna̍ mē̠va ।
6) ē̠vaina̍ mēna mē̠vai vaina̎m ।
7) ē̠na̠gṃ̠ sa̠mā̠nānāgṃ̍ samā̠nānā̍ mēna mēnagṃ samā̠nānā̎m ।
8) sa̠mā̠nānā̎-ṅkarōti karōti samā̠nānāgṃ̍ samā̠nānā̎-ṅkarōti ।
9) ka̠rō̠ti̠ tri̠ṣṭubha̍ stri̠ṣṭubha̍ḥ karōti karōti tri̠ṣṭubha̍ḥ ।
10) tri̠ṣṭubha̠ upōpa̍ tri̠ṣṭubha̍ stri̠ṣṭubha̠ upa̍ ।
11) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
12) da̠dhā̠tī̠ ndri̠ya mi̍ndri̠ya-nda̍dhāti dadhātī ndri̠yam ।
13) i̠ndri̠yaṃ vai vā i̍ndri̠ya mi̍ndri̠yaṃ vai ।
14) vai tri̠ṣṭu-ktri̠ṣṭug vai vai tri̠ṣṭuk ।
15) tri̠ṣṭu gi̍ndri̠ya mi̍ndri̠ya-ntri̠ṣṭu-ktri̠ṣṭu gi̍ndri̠yam ।
16) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va ।
17) ē̠va ma̍ddhya̠tō ma̍ddhya̠ta ē̠vaiva ma̍ddhya̠taḥ ।
18) ma̠ddhya̠tō dha̍ttē dhattē maddhya̠tō ma̍ddhya̠tō dha̍ttē ।
19) dha̠ttē̠ jaga̍tī̠-rjaga̍tī-rdhattē dhattē̠ jaga̍tīḥ ।
20) jaga̍tī̠ rupōpa̠ jaga̍tī̠-rjaga̍tī̠ rupa̍ ।
21) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
22) da̠dhā̠ti̠ jāga̍tā̠ jāga̍tā dadhāti dadhāti̠ jāga̍tāḥ ।
23) jāga̍tā̠ vai vai jāga̍tā̠ jāga̍tā̠ vai ।
24) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
25) pa̠śava̍ḥ pa̠śū-npa̠śū-npa̠śava̍ḥ pa̠śava̍ḥ pa̠śūn ।
26) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
27) ē̠vāvā vai̠vai vāva̍ ।
28) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
29) ru̠ndhē̠ 'nu̠ṣṭubhō̍ 'nu̠ṣṭubhō̍ rundhē rundhē 'nu̠ṣṭubha̍ḥ ।
30) a̠nu̠ṣṭubha̠ upōpā̍ nu̠ṣṭubhō̍ 'nu̠ṣṭubha̠ upa̍ ।
30) a̠nu̠ṣṭubha̠ itya̍nu - stubha̍ḥ ।
31) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
32) da̠dhā̠ti̠ prā̠ṇāḥ prā̠ṇā da̍dhāti dadhāti prā̠ṇāḥ ।
33) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
33) prā̠ṇā iti̍ pra - a̠nāḥ ।
34) vā a̍nu̠ṣṭu ba̍nu̠ṣṭub vai vā a̍nu̠ṣṭup ।
35) a̠nu̠ṣṭup prā̠ṇānā̎-mprā̠ṇānā̍ manu̠ṣṭu ba̍nu̠ṣṭup prā̠ṇānā̎m ।
35) a̠nu̠ṣṭubitya̍nu - stup ।
36) prā̠ṇānā̠ muthsṛ̍ṣṭyā̠ uthsṛ̍ṣṭyai prā̠ṇānā̎-mprā̠ṇānā̠ muthsṛ̍ṣṭyai ।
36) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
37) uthsṛ̍ṣṭyai bṛha̠tī-rbṛ̍ha̠tī ruthsṛ̍ṣṭyā̠ uthsṛ̍ṣṭyai bṛha̠tīḥ ।
37) uthsṛ̍ṣṭyā̠ ityut - sṛ̠ṣṭyai̠ ।
38) bṛ̠ha̠tī ru̠ṣṇihā̍ u̠ṣṇihā̍ bṛha̠tī-rbṛ̍ha̠tī ru̠ṣṇihā̎ḥ ।
39) u̠ṣṇihā̎ḥ pa̠ṅktīḥ pa̠ṅktī ru̠ṣṇihā̍ u̠ṣṇihā̎ḥ pa̠ṅktīḥ ।
40) pa̠ṅktī ra̠kṣara̍paṅktī ra̠kṣara̍paṅktīḥ pa̠ṅktīḥ pa̠ṅktī ra̠kṣara̍paṅktīḥ ।
41) a̠kṣara̍paṅktī̠ ritī tya̠kṣara̍paṅktī ra̠kṣara̍paṅktī̠ riti̍ ।
41) a̠kṣara̍paṅktī̠ritya̠kṣara̍ - pa̠ṅktī̠ḥ ।
42) iti̠ viṣu̍rūpāṇi̠ viṣu̍rūpā̠ṇītīti̠ viṣu̍rūpāṇi ।
43) viṣu̍rūpāṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ viṣu̍rūpāṇi̠ viṣu̍rūpāṇi̠ Chandāgṃ̍si ।
43) viṣu̍rūpā̠ṇīti̠ viṣu̍ - rū̠pā̠ṇi̠ ।
44) Chandā̠g̠ syupōpa̠ Chandāgṃ̍si̠ Chandā̠g̠ syupa̍ ।
45) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
46) da̠dhā̠ti̠ viṣu̍rūpā̠ viṣu̍rūpā dadhāti dadhāti̠ viṣu̍rūpāḥ ।
47) viṣu̍rūpā̠ vai vai viṣu̍rūpā̠ viṣu̍rūpā̠ vai ।
47) viṣu̍rūpā̠ iti̠ viṣu̍ - rū̠pā̠ḥ ।
48) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
49) pa̠śava̍ḥ pa̠śava̍ḥ ।
50) pa̠śava̠ śChandāgṃ̍si̠ Chandāgṃ̍si pa̠śava̍ḥ pa̠śava̠ śChandāgṃ̍si ।
॥ 36 ॥ (50/59)

1) Chandāgṃ̍si̠ viṣu̍rūpā̠n̠. viṣu̍rūpā̠n Chandāgṃ̍si̠ Chandāgṃ̍si̠ viṣu̍rūpān ।
2) viṣu̍rūpā nē̠vaiva viṣu̍rūpā̠n̠. viṣu̍rūpā nē̠va ।
2) viṣu̍rūpā̠niti̠ viṣu̍ - rū̠pā̠n ।
3) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
4) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
5) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
6) ru̠ndhē̠ viṣu̍rūpa̠ṃ viṣu̍rūpagṃ rundhē rundhē̠ viṣu̍rūpam ।
7) viṣu̍rūpa masyāsya̠ viṣu̍rūpa̠ṃ viṣu̍rūpa masya ।
7) viṣu̍rūpa̠miti̠ viṣu̍ - rū̠pa̠m ।
8) a̠sya̠ gṛ̠hē gṛ̠hē̎ 'syāsya gṛ̠hē ।
9) gṛ̠hē dṛ̍śyatē dṛśyatē gṛ̠hē gṛ̠hē dṛ̍śyatē ।
10) dṛ̠śya̠tē̠ yasya̠ yasya̍ dṛśyatē dṛśyatē̠ yasya̍ ।
11) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
12) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
13) u̠pa̠dhī̠yantē̠ yō ya u̍padhī̠yanta̍ upadhī̠yantē̠ yaḥ ।
13) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
14) ya u̍ vu̠ yō ya u̍ ।
15) u̠ cha̠ cha̠ vu̠ cha̠ ।
16) chai̠nā̠ ē̠nā̠ścha̠ chai̠nā̠ḥ ।
17) ē̠nā̠ ē̠va mē̠va mē̍nā ēnā ē̠vam ।
18) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
19) vēdā ti̍chChandasa̠ mati̍chChandasa̠ṃ vēda̠ vēdā ti̍chChandasam ।
20) ati̍chChandasa̠ mupōpā ti̍chChandasa̠ mati̍chChandasa̠ mupa̍ ।
20) ati̍chChandasa̠mityati̍ - Cha̠nda̠sa̠m ।
21) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
22) da̠dhā̠tya ti̍chChandā̠ ati̍chChandā dadhāti dadhā̠tya ti̍chChandāḥ ।
23) ati̍chChandā̠ vai vā ati̍chChandā̠ ati̍chChandā̠ vai ।
23) ati̍chChandā̠ ityati̍ - Cha̠ndā̠ḥ ।
24) vai sarvā̍ṇi̠ sarvā̍ṇi̠ vai vai sarvā̍ṇi ।
25) sarvā̍ṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ sarvā̍ṇi̠ sarvā̍ṇi̠ Chandāgṃ̍si ।
26) Chandāgṃ̍si̠ sarvē̍bhi̠-ssarvē̍bhi̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ sarvē̍bhiḥ ।
27) sarvē̍bhi rē̠vaiva sarvē̍bhi̠-ssarvē̍bhi rē̠va ।
28) ē̠vaina̍ mēna mē̠vai vaina̎m ।
29) ē̠na̠-ñChandō̍bhi̠ śChandō̍bhi rēna mēna̠-ñChandō̍bhiḥ ।
30) Chandō̍bhi śchinutē chinutē̠ Chandō̍bhi̠ śChandō̍bhi śchinutē ।
30) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
31) chi̠nu̠tē̠ var​ṣma̠ var​ṣma̍ chinutē chinutē̠ var​ṣma̍ ।
32) var​ṣma̠ vai vai var​ṣma̠ var​ṣma̠ vai ।
33) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
34) ē̠ṣā Chanda̍sā̠-ñChanda̍sā mē̠ṣaiṣā Chanda̍sām ।
35) Chanda̍sā̠ṃ ya-dyach Chanda̍sā̠-ñChanda̍sā̠ṃ yat ।
36) yadati̍chChandā̠ ati̍chChandā̠ ya-dyadati̍chChandāḥ ।
37) ati̍chChandā̠ ya-dyadati̍chChandā̠ ati̍chChandā̠ yat ।
37) ati̍chChandā̠ ityati̍ - Cha̠ndā̠ḥ ।
38) yadati̍chChandasa̠ mati̍chChandasa̠ṃ ya-dyadati̍chChandasam ।
39) ati̍chChandasa mupa̠dadhā̎ tyupa̠dadhā̠ tyati̍chChandasa̠ mati̍chChandasa mupa̠dadhā̍ti ।
39) ati̍chChandasa̠mityati̍ - Cha̠nda̠sa̠m ।
40) u̠pa̠dadhā̍ti̠ var​ṣma̠ var​ṣmō̍ pa̠dadhā̎ tyupa̠dadhā̍ti̠ var​ṣma̍ ।
40) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
41) var​ṣmai̠ vaiva var​ṣma̠ var​ṣmai̠va ।
42) ē̠vaina̍ mēna mē̠vai vaina̎m ।
43) ē̠na̠gṃ̠ sa̠mā̠nānāgṃ̍ samā̠nānā̍ mēna mēnagṃ samā̠nānā̎m ।
44) sa̠mā̠nānā̎-ṅkarōti karōti samā̠nānāgṃ̍ samā̠nānā̎-ṅkarōti ।
45) ka̠rō̠ti̠ dvi̠padā̎ dvi̠padā̎ḥ karōti karōti dvi̠padā̎ḥ ।
46) dvi̠padā̠ upōpa̍ dvi̠padā̎ dvi̠padā̠ upa̍ ।
46) dvi̠padā̠ iti̍ dvi - padā̎ḥ ।
47) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
48) da̠dhā̠ti̠ dvi̠pā-ddvi̠pā-dda̍dhāti dadhāti dvi̠pāt ।
49) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
49) dvi̠pāditi̍ dvi - pāt ।
50) yaja̍māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̍ṣṭhityai ।
51) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
॥ 37 ॥ (51/62)
॥ a. 8 ॥

1) sarvā̎bhyō̠ vai vai sarvā̎bhya̠-ssarvā̎bhyō̠ vai ।
2) vai dē̠vatā̎bhyō dē̠vatā̎bhyō̠ vai vai dē̠vatā̎bhyaḥ ।
3) dē̠vatā̎bhyō̠ 'gni ra̠gni-rdē̠vatā̎bhyō dē̠vatā̎bhyō̠ 'gniḥ ।
4) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
5) chī̠ya̠tē̠ ya-dyach chī̍yatē chīyatē̠ yat ।
6) ya-thsa̠yuja̍-ssa̠yujō̠ ya-dya-thsa̠yuja̍ḥ ।
7) sa̠yujō̠ na na sa̠yuja̍-ssa̠yujō̠ na ।
7) sa̠yuja̠ iti̍ sa - yuja̍ḥ ।
8) nōpa̍da̠ddhyā du̍pada̠ddhyā-nna nōpa̍da̠ddhyāt ।
9) u̠pa̠da̠ddhyā-ddē̠vatā̍ dē̠vatā̍ upada̠ddhyā du̍pada̠ddhyā-ddē̠vatā̎ḥ ।
9) u̠pa̠da̠ddhyādityu̍pa - da̠dhyāt ।
10) dē̠vatā̍ asyāsya dē̠vatā̍ dē̠vatā̍ asya ।
11) a̠syā̠gni ma̠gni ma̍syā syā̠gnim ।
12) a̠gniṃ vṛ̍ñjīran vṛñjīra-nna̠gni ma̠gniṃ vṛ̍ñjīrann ।
13) vṛ̠ñjī̠ra̠n̠. ya-dya-dvṛ̍ñjīran vṛñjīra̠n̠. yat ।
14) ya-thsa̠yuja̍-ssa̠yujō̠ ya-dya-thsa̠yuja̍ḥ ।
15) sa̠yuja̍ upa̠dadhā̎ tyupa̠dadhā̍ti sa̠yuja̍-ssa̠yuja̍ upa̠dadhā̍ti ।
15) sa̠yuja̠ iti̍ sa - yuja̍ḥ ।
16) u̠pa̠dadhā̎ tyā̠tmanā̠ ''tmanō̍ pa̠dadhā̎ tyupa̠dadhā̎ tyā̠tmanā̎ ।
16) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
17) ā̠tma nai̠vai vātmanā̠ ''tmanai̠va ।
18) ē̠vaina̍ mēna mē̠vai vaina̎m ।
19) ē̠na̠gṃ̠ sa̠yujagṃ̍ sa̠yuja̍ mēna mēnagṃ sa̠yuja̎m ।
20) sa̠yuja̍-ñchinutē chinutē sa̠yujagṃ̍ sa̠yuja̍-ñchinutē ।
20) sa̠yuja̠miti̍ sa - yuja̎m ।
21) chi̠nu̠tē̠ na na chi̍nutē chinutē̠ na ।
22) nāgninā̠ 'gninā̠ na nāgninā̎ ।
23) a̠gninā̠ vi vya̍gninā̠ 'gninā̠ vi ।
24) vyṛ̍ddhyata ṛddhyatē̠ vi vyṛ̍ddhyatē ।
25) ṛ̠ddhya̠tē 'thō̠ athō̍ ṛddhyata ṛddhya̠tē 'thō̎ ।
26) athō̠ yathā̠ yathā 'thō̠ athō̠ yathā̎ ।
26) athō̠ ityathō̎ ।
27) yathā̠ puru̍ṣa̠ḥ puru̍ṣō̠ yathā̠ yathā̠ puru̍ṣaḥ ।
28) puru̍ṣa̠-ssnāva̍bhi̠-ssnāva̍bhi̠ḥ puru̍ṣa̠ḥ puru̍ṣa̠-ssnāva̍bhiḥ ।
29) snāva̍bhi̠-ssanta̍ta̠-ssanta̍ta̠-ssnāva̍bhi̠-ssnāva̍bhi̠-ssanta̍taḥ ।
29) snāva̍bhi̠riti̠ snāva̍ - bhi̠ḥ ।
30) santa̍ta ē̠va mē̠vagṃ santa̍ta̠-ssanta̍ta ē̠vam ।
30) santa̍ta̠ iti̠ saṃ - ta̠ta̠ḥ ।
31) ē̠va mē̠vai vaiva mē̠va mē̠va ।
32) ē̠vai tābhi̍ rē̠tābhi̍ rē̠vai vaitābhi̍ḥ ।
33) ē̠tābhi̍ ra̠gni ra̠gni rē̠tābhi̍ rē̠tābhi̍ ra̠gniḥ ।
34) a̠gni-ssanta̍ta̠-ssanta̍tō̠ 'gni ra̠gni-ssanta̍taḥ ।
35) santa̍tō̠ 'gninā̠ 'gninā̠ santa̍ta̠-ssanta̍tō̠ 'gninā̎ ।
35) santa̍ta̠ iti̠ saṃ - ta̠ta̠ḥ ।
36) a̠gninā̠ vai vā a̠gninā̠ 'gninā̠ vai ।
37) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
38) dē̠vā-ssu̍va̠rgagṃ su̍va̠rga-ndē̠vā dē̠vā-ssu̍va̠rgam ।
39) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
39) su̠va̠rgamiti̍ suvaḥ - gam ।
40) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
41) ā̠ya̠-ntāstā ā̍ya-nnāya̠-ntāḥ ।
42) tā a̠mū ra̠mū stā stā a̠mūḥ ।
43) a̠mūḥ kṛtti̍kā̠ḥ kṛtti̍kā a̠mū ra̠mūḥ kṛtti̍kāḥ ।
44) kṛtti̍kā abhava-nnabhava̠n kṛtti̍kā̠ḥ kṛtti̍kā abhavann ।
45) a̠bha̠va̠n̠. yasya̠ yasyā̍ bhava-nnabhava̠n̠. yasya̍ ।
46) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
47) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
48) u̠pa̠dhī̠yantē̍ suva̠rgagṃ su̍va̠rga mu̍padhī̠yanta̍ upadhī̠yantē̍ suva̠rgam ।
48) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
49) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
49) su̠va̠rgamiti̍ suvaḥ - gam ।
50) ē̠va lō̠kam ँlō̠ka mē̠vaiva lō̠kam ।
॥ 38 ॥ (50/62)

1) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
2) ē̠ti̠ gachCha̍ti̠ gachCha̍ tyē tyēti̠ gachCha̍ti ।
3) gachCha̍ti prakā̠śa-mpra̍kā̠śa-ṅgachCha̍ti̠ gachCha̍ti prakā̠śam ।
4) pra̠kā̠śa-ñchi̠tra-ñchi̠tra-mpra̍kā̠śa-mpra̍kā̠śa-ñchi̠tram ।
4) pra̠kā̠śamiti̍ pra - kā̠śam ।
5) chi̠tra mē̠vaiva chi̠tra-ñchi̠tra mē̠va ।
6) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
7) bha̠va̠ti̠ ma̠ṇḍa̠lē̠ṣṭa̠kā ma̍ṇḍalēṣṭa̠kā bha̍vati bhavati maṇḍalēṣṭa̠kāḥ ।
8) ma̠ṇḍa̠lē̠ṣṭa̠kā upōpa̍ maṇḍalēṣṭa̠kā ma̍ṇḍalēṣṭa̠kā upa̍ ।
8) ma̠ṇḍa̠lē̠ṣṭa̠kā iti̍ maṇḍala - i̠ṣṭa̠kāḥ ।
9) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
10) da̠dhā̠tī̠ma i̠mē da̍dhāti dadhātī̠mē ।
11) i̠mē vai vā i̠ma i̠mē vai ।
12) vai lō̠kā lō̠kā vai vai lō̠kāḥ ।
13) lō̠kā ma̍ṇḍalēṣṭa̠kā ma̍ṇḍalēṣṭa̠kā lō̠kā lō̠kā ma̍ṇḍalēṣṭa̠kāḥ ।
14) ma̠ṇḍa̠lē̠ṣṭa̠kā i̠ma i̠mē ma̍ṇḍalēṣṭa̠kā ma̍ṇḍalēṣṭa̠kā i̠mē ।
14) ma̠ṇḍa̠lē̠ṣṭa̠kā iti̍ maṇḍala - i̠ṣṭa̠kāḥ ।
15) i̠mē khalu̠ khalvi̠ma i̠mē khalu̍ ।
16) khalu̠ vai vai khalu̠ khalu̠ vai ।
17) vai lō̠kā lō̠kā vai vai lō̠kāḥ ।
18) lō̠kā dē̍vapu̠rā dē̍vapu̠rā lō̠kā lō̠kā dē̍vapu̠rāḥ ।
19) dē̠va̠pu̠rā dē̍vapu̠rāḥ ।
19) dē̠va̠pu̠rā iti̍ dēva - pu̠rāḥ ।
20) dē̠va̠pu̠rā ē̠vaiva dē̍vapu̠rā dē̍vapu̠rā ē̠va ।
20) dē̠va̠pu̠rā iti̍ dēva - pu̠rāḥ ।
21) ē̠va pra praivaiva pra ।
22) pra vi̍śati viśati̠ pra pra vi̍śati ।
23) vi̠śa̠ti̠ na na vi̍śati viśati̠ na ।
24) nārti̠ mārti̠-nna nārti̎m ।
25) ārti̠ mā ''rti̠ mārti̠ mā ।
26) ārchCha̍ tyṛchCha tyārchChati ।
27) ṛ̠chCha̠ tya̠gni ma̠gni mṛ̍chCha tyṛchCha tya̠gnim ।
28) a̠gni-ñchi̍kyā̠na śchi̍kyā̠nō̎ 'gni ma̠gni-ñchi̍kyā̠naḥ ।
29) chi̠kyā̠nō vi̠śvajyō̍tiṣō vi̠śvajyō̍tiṣa śchikyā̠na śchi̍kyā̠nō vi̠śvajyō̍tiṣaḥ ।
30) vi̠śvajyō̍tiṣa̠ upōpa̍ vi̠śvajyō̍tiṣō vi̠śvajyō̍tiṣa̠ upa̍ ।
30) vi̠śvajyō̍tiṣa̠ iti̍ vi̠śva - jyō̠ti̠ṣa̠ḥ ।
31) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
32) da̠dhā̠tī̠mā ni̠mā-nda̍dhāti dadhātī̠mān ।
33) i̠mā nē̠vaivē mā ni̠mā nē̠va ।
34) ē̠vaitābhi̍ rē̠tābhi̍ rē̠vai vaitābhi̍ḥ ।
35) ē̠tābhi̍-rlō̠kān ँlō̠kā nē̠tābhi̍ rē̠tābhi̍-rlō̠kān ।
36) lō̠kān jyōti̍ṣmatō̠ jyōti̍ṣmatō lō̠kān ँlō̠kān jyōti̍ṣmataḥ ।
37) jyōti̍ṣmataḥ kurutē kurutē̠ jyōti̍ṣmatō̠ jyōti̍ṣmataḥ kurutē ।
38) ku̠ru̠tē 'thō̠ athō̍ kurutē kuru̠tē 'thō̎ ।
39) athō̎ prā̠ṇā-nprā̠ṇā nathō̠ athō̎ prā̠ṇān ।
39) athō̠ ityathō̎ ।
40) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
40) prā̠ṇāniti̍ pra - a̠nān ।
41) ē̠vaitā ē̠tā ē̠vai vaitāḥ ।
42) ē̠tā yaja̍mānasya̠ yaja̍māna syai̠tā ē̠tā yaja̍mānasya ।
43) yaja̍mānasya dāddhrati dāddhrati̠ yaja̍mānasya̠ yaja̍mānasya dāddhrati ।
44) dā̠ddhra̠ tyē̠tā ē̠tā dā̎ddhrati dāddhra tyē̠tāḥ ।
45) ē̠tā vai vā ē̠tā ē̠tā vai ।
46) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
47) dē̠vatā̎-ssuva̠rgyā̎-ssuva̠rgyā̍ dē̠vatā̍ dē̠vatā̎-ssuva̠rgyā̎ḥ ।
48) su̠va̠rgyā̎ stā stā-ssu̍va̠rgyā̎-ssuva̠rgyā̎stāḥ ।
48) su̠va̠rgyā̍ iti̍ suvaḥ - gyā̎ḥ ।
49) tā ē̠vaiva tā stā ē̠va ।
50) ē̠vā nvā̠rabhyā̎ nvā̠rabhyai̠ vaivā nvā̠rabhya̍ ।
51) a̠nvā̠rabhya̍ suva̠rgagṃ su̍va̠rga ma̍nvā̠rabhyā̎ nvā̠rabhya̍ suva̠rgam ।
51) a̠nvā̠rabhyētya̍nu - ā̠rabhya̍ ।
52) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
52) su̠va̠rgamiti̍ suvaḥ - gam ।
53) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
54) ē̠tītyē̍ti ।
॥ 39 ॥ (54/65)
॥ a. 9 ॥

1) vṛ̠ṣṭi̠sanī̠ rupōpa̍ vṛṣṭi̠sanī̎-rvṛṣṭi̠sanī̠ rupa̍ ।
1) vṛ̠ṣṭi̠sanī̠riti̍ vṛṣṭi - sanī̎ḥ ।
2) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
3) da̠dhā̠ti̠ vṛṣṭi̠ṃ vṛṣṭi̍-ndadhāti dadhāti̠ vṛṣṭi̎m ।
4) vṛṣṭi̍ mē̠vaiva vṛṣṭi̠ṃ vṛṣṭi̍ mē̠va ।
5) ē̠vāvā vai̠vai vāva̍ ।
6) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
7) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
8) yadē̍ka̠ dhaika̠dhā ya-dyadē̍ka̠dhā ।
9) ē̠ka̠dhō pa̍da̠ddhyā du̍pada̠ddhyā dē̍ka̠dhaika̠dhō pa̍da̠ddhyāt ।
9) ē̠ka̠dhētyē̍ka - dhā ।
10) u̠pa̠da̠ddhyā dēka̠ mēka̍ mupada̠ddhyā du̍pada̠ddhyā dēka̎m ।
10) u̠pa̠da̠ddhyādityu̍pa - da̠ddhyāt ।
11) ēka̍ mṛ̠tu mṛ̠tu mēka̠ mēka̍ mṛ̠tum ।
12) ṛ̠tuṃ va̍r​ṣē-dvar​ṣēdṛ̠tu mṛ̠tuṃ va̍r​ṣēt ।
13) va̠r̠ṣē̠ da̠nu̠pa̠ri̠hāra̍ manupari̠hāra̍ṃ var​ṣē-dvar​ṣē danupari̠hāra̎m ।
14) a̠nu̠pa̠ri̠hāragṃ̍ sādayati sādaya tyanupari̠hāra̍ manupari̠hāragṃ̍ sādayati ।
14) a̠nu̠pa̠ri̠hāra̠mitya̍nu - pa̠ri̠hāra̎m ।
15) sā̠da̠ya̠ti̠ tasmā̠-ttasmā̎-thsādayati sādayati̠ tasmā̎t ।
16) tasmā̠-thsarvā̠-nthsarvā̠-ntasmā̠-ttasmā̠-thsarvān̍ ।
17) sarvā̍ nṛ̠tū nṛ̠tū-nthsarvā̠-nthsarvā̍ nṛ̠tūn ।
18) ṛ̠tūn. va̍r​ṣati var​ṣa tyṛ̠tū nṛ̠tūn. va̍r​ṣati ।
19) va̠r̠ṣa̠ti̠ pu̠rō̠vā̠ta̠sani̍ḥ purōvāta̠sani̍-rvar​ṣati var​ṣati purōvāta̠sani̍ḥ ।
20) pu̠rō̠vā̠ta̠sani̍ rasyasi purōvāta̠sani̍ḥ purōvāta̠sani̍ rasi ।
20) pu̠rō̠vā̠ta̠sani̠riti̍ purōvāta - sani̍ḥ ।
21) a̠sītī tya̍sya̠ sīti̍ ।
22) ityā̍hā̠hē tītyā̍ha ।
23) ā̠hai̠ta dē̠ta dā̍hāhai̠tat ।
24) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
25) vai vṛṣṭyai̠ vṛṣṭyai̠ vai vai vṛṣṭyai̎ ।
26) vṛṣṭyai̍ rū̠pagṃ rū̠paṃ vṛṣṭyai̠ vṛṣṭyai̍ rū̠pam ।
27) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ ।
28) rū̠pē ṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va ।
29) ē̠va vṛṣṭi̠ṃ vṛṣṭi̍ mē̠vaiva vṛṣṭi̎m ।
30) vṛṣṭi̠ mavāva̠ vṛṣṭi̠ṃ vṛṣṭi̠ mava̍ ।
31) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
32) ru̠ndhē̠ sa̠ṃyānī̍bhi-ssa̠ṃyānī̍bhī rundhē rundhē sa̠ṃyānī̍bhiḥ ।
33) sa̠ṃyānī̍bhi̠-rvai vai sa̠ṃyānī̍bhi-ssa̠ṃyānī̍bhi̠-rvai ।
33) sa̠ṃyānī̍bhi̠riti̍ saṃ - yānī̍bhiḥ ।
34) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
35) dē̠vā i̠mā ni̠mā-ndē̠vā dē̠vā i̠mān ।
36) i̠mān ँlō̠kān ँlō̠kā ni̠mā ni̠mān ँlō̠kān ।
37) lō̠kā-nthsagṃ sam ँlō̠kān ँlō̠kā-nthsam ।
38) sa ma̍yu rayu̠-ssagṃ sa ma̍yuḥ ।
39) a̠yu̠ sta-ttada̍yu rayu̠ stat ।
40) ta-thsa̠ṃyānī̍nāgṃ sa̠ṃyānī̍nā̠-nta-tta-thsa̠ṃyānī̍nām ।
41) sa̠ṃyānī̍nāgṃ saṃyāni̠tvagṃ sa̍ṃyāni̠tvagṃ sa̠ṃyānī̍nāgṃ sa̠ṃyānī̍nāgṃ saṃyāni̠tvam ।
41) sa̠ṃyānī̍nā̠miti̍ saṃ - yānī̍nām ।
42) sa̠ṃyā̠ni̠tvaṃ ya-dya-thsa̍ṃyāni̠tvagṃ sa̍ṃyāni̠tvaṃ yat ।
42) sa̠ṃyā̠ni̠tvamiti̍ saṃyāni - tvam ।
43) ya-thsa̠ṃyānī̎-ssa̠ṃyānī̠-rya-dya-thsa̠ṃyānī̎ḥ ।
44) sa̠ṃyānī̍ rupa̠dadhā̎ tyupa̠dadhā̍ti sa̠ṃyānī̎-ssa̠ṃyānī̍ rupa̠dadhā̍ti ।
44) sa̠ṃyānī̠riti̍ saṃ - yānī̎ḥ ।
45) u̠pa̠dadhā̍ti̠ yathā̠ yathō̍ pa̠dadhā̎ tyupa̠dadhā̍ti̠ yathā̎ ।
45) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
46) yathā̠ 'phsva̍phsu yathā̠ yathā̠ 'phsu ।
47) a̠phsu nā̠vā nā̠vā 'phsva̍phsu nā̠vā ।
47) a̠phsvitya̍p - su ।
48) nā̠vā sa̠ṃyāti̍ sa̠ṃyāti̍ nā̠vā nā̠vā sa̠ṃyāti̍ ।
49) sa̠ṃyātyē̠va mē̠vagṃ sa̠ṃyāti̍ sa̠ṃyātyē̠vam ।
49) sa̠ṃyātīti̍ saṃ - yāti̍ ।
50) ē̠va mē̠vai vaiva mē̠va mē̠va ।
॥ 40 ॥ (50/62)

1) ē̠vaitābhi̍ rē̠tābhi̍ rē̠vaivaitābhi̍ḥ ।
2) ē̠tābhi̠-ryaja̍mānō̠ yaja̍māna ē̠tābhi̍ rē̠tābhi̠-ryaja̍mānaḥ ।
3) yaja̍māna i̠mā ni̠mān. yaja̍mānō̠ yaja̍māna i̠mān ।
4) i̠mān ँlō̠kān ँlō̠kā ni̠mā ni̠mān ँlō̠kān ।
5) lō̠kā-nthsagṃ sam ँlō̠kān ँlō̠kā-nthsam ।
6) saṃ yā̍ti yāti̠ sagṃ saṃ yā̍ti ।
7) yā̠ti̠ pla̠vaḥ pla̠vō yā̍ti yāti pla̠vaḥ ।
8) pla̠vō vai vai pla̠vaḥ pla̠vō vai ।
9) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
10) ē̠ṣō̎ 'gnē ra̠gnē rē̠ṣa ē̠ṣō̎ 'gnēḥ ।
11) a̠gnē-rya-dyada̠gnē ra̠gnē-ryat ।
12) ya-thsa̠ṃyānī̎-ssa̠ṃyānī̠-rya-dya-thsa̠ṃyānī̎ḥ ।
13) sa̠ṃyānī̠-rya-dya-thsa̠ṃyānī̎-ssa̠ṃyānī̠-ryat ।
13) sa̠ṃyānī̠riti̍ saṃ - yānī̎ḥ ।
14) ya-thsa̠ṃyānī̎-ssa̠ṃyānī̠-rya-dya-thsa̠ṃyānī̎ḥ ।
15) sa̠ṃyānī̍ rupa̠dadhā̎ tyupa̠dadhā̍ti sa̠ṃyānī̎-ssa̠ṃyānī̍ rupa̠dadhā̍ti ।
15) sa̠ṃyānī̠riti̍ saṃ - yānī̎ḥ ।
16) u̠pa̠dadhā̍ti pla̠va-mpla̠va mu̍pa̠dadhā̎ tyupa̠dadhā̍ti pla̠vam ।
16) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
17) pla̠va mē̠vaiva pla̠va-mpla̠va mē̠va ।
18) ē̠vaita mē̠ta mē̠vai vaitam ।
19) ē̠ta ma̠gnayē̠ 'gnaya̍ ē̠ta mē̠ta ma̠gnayē̎ ।
20) a̠gnaya̠ upōpā̠ gnayē̠ 'gnaya̠ upa̍ ।
21) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
22) da̠dhā̠ tyu̠tōta da̍dhāti dadhā tyu̠ta ।
23) u̠ta yasya̠ yasyō̠tōta yasya̍ ।
24) yasyai̠tā svē̠tāsu̠ yasya̠ yasyai̠tāsu̍ ।
25) ē̠tāsū pa̍hitā̠sū pa̍hitā svē̠tā svē̠tāsū pa̍hitāsu ।
26) upa̍hitā̠ svāpa̠ āpa̠ upa̍hitā̠sū pa̍hitā̠ svāpa̍ḥ ।
26) upa̍hitā̠svityupa̍ - hi̠tā̠su̠ ।
27) āpō̠ 'gni ma̠gni māpa̠ āpō̠ 'gnim ।
28) a̠gnigṃ hara̍nti̠ hara̍ntya̠gni ma̠gnigṃ hara̍nti ।
29) hara̠-ntyahṛ̠tō 'hṛ̍tō̠ hara̍nti̠ hara̠-ntyahṛ̍taḥ ।
30) ahṛ̍ta ē̠vaivā hṛ̠tō 'hṛ̍ta ē̠va ।
31) ē̠vāsyā̎ syai̠vaivāsya̍ ।
32) a̠syā̠gni ra̠gni ra̍syā syā̠gniḥ ।
33) a̠gni rā̍dityēṣṭa̠kā ā̍dityēṣṭa̠kā a̠gni ra̠gni rā̍dityēṣṭa̠kāḥ ।
34) ā̠di̠tyē̠ṣṭa̠kā upōpā̍ dityēṣṭa̠kā ā̍dityēṣṭa̠kā upa̍ ।
34) ā̠di̠tyē̠ṣṭa̠kā ityā̍ditya - i̠ṣṭa̠kāḥ ।
35) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
36) da̠dhā̠ tyā̠di̠tyā ā̍di̠tyā da̍dhāti dadhā tyādi̠tyāḥ ।
37) ā̠di̠tyā vai vā ā̍di̠tyā ā̍di̠tyā vai ।
38) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
39) ē̠ta-mbhūtyai̠ bhūtyā̍ ē̠ta mē̠ta-mbhūtyai̎ ।
40) bhūtyai̠ prati̠ prati̠ bhūtyai̠ bhūtyai̠ prati̍ ।
41) prati̍ nudantē nudantē̠ prati̠ prati̍ nudantē ।
42) nu̠da̠ntē̠ yō yō nu̍dantē nudantē̠ yaḥ ।
43) yō 'la̠ mala̠ṃ yō yō 'la̎m ।
44) ala̠-mbhūtyai̠ bhūtyā̠ ala̠ mala̠-mbhūtyai̎ ।
45) bhūtyai̠ sa-nthsa-nbhūtyai̠ bhūtyai̠ sann ।
46) sa-nbhūti̠-mbhūti̠gṃ̠ sa-nthsa-nbhūti̎m ।
47) bhūti̠-nna na bhūti̠-mbhūti̠-nna ।
48) na prā̠pnōti̍ prā̠pnōti̠ na na prā̠pnōti̍ ।
49) prā̠pnō tyā̍di̠tyā ā̍di̠tyāḥ prā̠pnōti̍ prā̠pnō tyā̍di̠tyāḥ ।
49) prā̠pnōtīti̍ pra - ā̠pnōti̍ ।
50) ā̠di̠tyā ē̠vai vādi̠tyā ā̍di̠tyā ē̠va ।
॥ 41 ॥ (50/56)

1) ē̠vaina̍ mēna mē̠vai vaina̎m ।
2) ē̠na̠-mbhūti̠-mbhūti̍ mēna mēna̠-mbhūti̎m ।
3) bhūti̍-ṅgamayanti gamayanti̠ bhūti̠-mbhūti̍-ṅgamayanti ।
4) ga̠ma̠ya̠-ntya̠sā va̠sau ga̍mayanti gamaya-ntya̠sau ।
5) a̠sau vai vā a̠sā va̠sau vai ।
6) vā ē̠ta syai̠tasya̠ vai vā ē̠tasya̍ ।
7) ē̠ta syā̍di̠tya ā̍di̠tya ē̠ta syai̠ta syā̍di̠tyaḥ ।
8) ā̠di̠tyō rucha̠gṃ̠ rucha̍ mādi̠tya ā̍di̠tyō rucha̎m ।
9) rucha̠ mā rucha̠gṃ̠ rucha̠ mā ।
10) ā da̍ttē datta̠ ā da̍ttē ।
11) da̠ttē̠ yō yō da̍ttē dattē̠ yaḥ ।
12) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
13) a̠gni-ñchi̠tvā chi̠tvā 'gni ma̠gni-ñchi̠tvā ।
14) chi̠tvā na na chi̠tvā chi̠tvā na ।
15) na rōcha̍tē̠ rōcha̍tē̠ na na rōcha̍tē ।
16) rōcha̍tē̠ ya-dya-drōcha̍tē̠ rōcha̍tē̠ yat ।
17) yadā̍dityēṣṭa̠kā ā̍dityēṣṭa̠kā ya-dyadā̍dityēṣṭa̠kāḥ ।
18) ā̠di̠tyē̠ṣṭa̠kā u̍pa̠dadhā̎ tyupa̠dadhā̎ tyādityēṣṭa̠kā ā̍dityēṣṭa̠kā u̍pa̠dadhā̍ti ।
18) ā̠di̠tyē̠ṣṭa̠kā ityā̍ditya - i̠ṣṭa̠kāḥ ।
19) u̠pa̠dadhā̎ tya̠sā va̠sā vu̍pa̠dadhā̎ tyupa̠dadhā̎ tya̠sau ।
19) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
20) a̠sā vē̠vai vāsā va̠sā vē̠va ।
21) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
22) a̠smi̠-nnā̠di̠tya ā̍di̠tyō̎ 'smi-nnasmi-nnādi̠tyaḥ ।
23) ā̠di̠tyō rucha̠gṃ̠ rucha̍ mādi̠tya ā̍di̠tyō rucha̎m ।
24) rucha̍-ndadhāti dadhāti̠ rucha̠gṃ̠ rucha̍-ndadhāti ।
25) da̠dhā̠ti̠ yathā̠ yathā̍ dadhāti dadhāti̠ yathā̎ ।
26) yathā̠ 'sā va̠sau yathā̠ yathā̠ 'sau ।
27) a̠sau dē̠vānā̎-ndē̠vānā̍ ma̠sā va̠sau dē̠vānā̎m ।
28) dē̠vānā̠gṃ̠ rōcha̍tē̠ rōcha̍tē dē̠vānā̎-ndē̠vānā̠gṃ̠ rōcha̍tē ।
29) rōcha̍ta ē̠va mē̠vagṃ rōcha̍tē̠ rōcha̍ta ē̠vam ।
30) ē̠va mē̠vai vaiva mē̠va mē̠va ।
31) ē̠vaiṣa ē̠ṣa ē̠vai vaiṣaḥ ।
32) ē̠ṣa ma̍nu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā mē̠ṣa ē̠ṣa ma̍nu̠ṣyā̍ṇām ।
33) ma̠nu̠ṣyā̍ṇāgṃ rōchatē rōchatē manu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇāgṃ rōchatē ।
34) rō̠cha̠tē̠ ghṛ̠tē̠ṣṭa̠kā ghṛ̍tēṣṭa̠kā rō̍chatē rōchatē ghṛtēṣṭa̠kāḥ ।
35) ghṛ̠tē̠ṣṭa̠kā upōpa̍ ghṛtēṣṭa̠kā ghṛ̍tēṣṭa̠kā upa̍ ।
35) ghṛ̠tē̠ṣṭa̠kā iti̍ ghṛta - i̠ṣṭa̠kāḥ ।
36) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
37) da̠dhā̠ tyē̠ta dē̠ta-dda̍dhāti dadhā tyē̠tat ।
38) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
39) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
40) a̠gnēḥ pri̠ya-mpri̠ya ma̠gnē ra̠gnēḥ pri̠yam ।
41) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
42) dhāma̠ ya-dya-ddhāma̠ dhāma̠ yat ।
43) ya-dghṛ̠ta-ṅghṛ̠taṃ ya-dya-dghṛ̠tam ।
44) ghṛ̠ta-mpri̠yēṇa̍ pri̠yēṇa̍ ghṛ̠ta-ṅghṛ̠ta-mpri̠yēṇa̍ ।
45) pri̠yē ṇai̠vaiva pri̠yēṇa̍ pri̠yē ṇai̠va ।
46) ē̠vaina̍ mēna mē̠vai vaina̎m ।
47) ē̠na̠-ndhāmnā̠ dhāmnai̍na mēna̠-ndhāmnā̎ ।
48) dhāmnā̠ sagṃ sa-ndhāmnā̠ dhāmnā̠ sam ।
49) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
50) a̠rdha̠ya̠ tyathō̠ athō̍ ardhaya tyardhaya̠ tyathō̎ ।
॥ 42 ॥ (50/53)

1) athō̠ tēja̍sā̠ tēja̠sā 'thō̠ athō̠ tēja̍sā ।
1) athō̠ ityathō̎ ।
2) tēja̍sā 'nupari̠hāra̍ manupari̠hāra̠-ntēja̍sā̠ tēja̍sā 'nupari̠hāra̎m ।
3) a̠nu̠pa̠ri̠hāragṃ̍ sādayati sādayatya nupari̠hāra̍ manupari̠hāragṃ̍ sādayati ।
3) a̠nu̠pa̠ri̠hāra̠mitya̍nu - pa̠ri̠hāra̎m ।
4) sā̠da̠ya̠ tyapa̍rivarga̠ mapa̍rivargagṃ sādayati sādaya̠ tyapa̍rivargam ।
5) apa̍rivarga mē̠vaivā pa̍rivarga̠ mapa̍rivarga mē̠va ।
5) apa̍rivarga̠mityapa̍ri - va̠rga̠m ।
6) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
7) a̠smi̠-ntēja̠ stējō̎ 'smi-nnasmi̠-ntēja̍ḥ ।
8) tējō̍ dadhāti dadhāti̠ tēja̠ stējō̍ dadhāti ।
9) da̠dhā̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdadhāti dadhāti pra̠jāpa̍tiḥ ।
10) pra̠jāpa̍ti ra̠gni ma̠gni-mpra̠jāpa̍tiḥ pra̠jāpa̍ti ra̠gnim ।
10) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
11) a̠gni ma̍chinutā chinutā̠gni ma̠gni ma̍chinuta ।
12) a̠chi̠nu̠ta̠ sa sō̍ 'chinutā chinuta̠ saḥ ।
13) sa yaśa̍sā̠ yaśa̍sā̠ sa sa yaśa̍sā ।
14) yaśa̍sā̠ vi vi yaśa̍sā̠ yaśa̍sā̠ vi ।
15) vyā̎rdhyatā rdhyata̠ vi vyā̎rdhyata ।
16) ā̠rdhya̠ta̠ sa sa ā̎rdhyatā rdhyata̠ saḥ ।
17) sa ē̠tā ē̠tā-ssa sa ē̠tāḥ ।
18) ē̠tā ya̍śō̠dā ya̍śō̠dā ē̠tā ē̠tā ya̍śō̠dāḥ ।
19) ya̠śō̠dā a̍paśya dapaśya-dyaśō̠dā ya̍śō̠dā a̍paśyat ।
19) ya̠śō̠dā iti̍ yaśaḥ - dāḥ ।
20) a̠pa̠śya̠-ttāstā a̍paśya dapaśya̠-ttāḥ ।
21) tā upōpa̠ tā stā upa̍ ।
22) upā̍ dhattā dha̠ttōpōpā̍ dhatta ।
23) a̠dha̠tta̠ tābhi̠ stābhi̍ radhattā dhatta̠ tābhi̍ḥ ।
24) tābhi̠-rvai vai tābhi̠ stābhi̠-rvai ।
25) vai sa sa vai vai saḥ ।
26) sa yaśō̠ yaśa̠-ssa sa yaśa̍ḥ ।
27) yaśa̍ ā̠tma-nnā̠tman. yaśō̠ yaśa̍ ā̠tmann ।
28) ā̠tma-nna̍dhattā dhattā̠tma-nnā̠tma-nna̍dhatta ।
29) a̠dha̠tta̠ ya-dyada̍dhattā dhatta̠ yat ।
30) ya-dya̍śō̠dā ya̍śō̠dā ya-dya-dya̍śō̠dāḥ ।
31) ya̠śō̠dā u̍pa̠dadhā̎ tyupa̠dadhā̍ti yaśō̠dā ya̍śō̠dā u̍pa̠dadhā̍ti ।
31) ya̠śō̠dā iti̍ yaśaḥ - dāḥ ।
32) u̠pa̠dadhā̍ti̠ yaśō̠ yaśa̍ upa̠dadhā̎ tyupa̠dadhā̍ti̠ yaśa̍ḥ ।
32) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
33) yaśa̍ ē̠vaiva yaśō̠ yaśa̍ ē̠va ।
34) ē̠va tābhi̠ stābhi̍ rē̠vaiva tābhi̍ḥ ।
35) tābhi̠-ryaja̍mānō̠ yaja̍māna̠ stābhi̠ stābhi̠-ryaja̍mānaḥ ।
36) yaja̍māna ā̠tma-nnā̠tman. yaja̍mānō̠ yaja̍māna ā̠tmann ।
37) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
38) dha̠ttē̠ pañcha̠ pañcha̍ dhattē dhattē̠ pañcha̍ ।
39) pañchōpōpa̠ pañcha̠ pañchōpa̍ ।
40) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
41) da̠dhā̠ti̠ pāṅkta̠ḥ pāṅktō̍ dadhāti dadhāti̠ pāṅkta̍ḥ ।
42) pāṅkta̠ḥ puru̍ṣa̠ḥ puru̍ṣa̠ḥ pāṅkta̠ḥ pāṅkta̠ḥ puru̍ṣaḥ ।
43) puru̍ṣō̠ yāvā̠n̠. yāvā̠-npuru̍ṣa̠ḥ puru̍ṣō̠ yāvān̍ ।
44) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va ।
45) ē̠va puru̍ṣa̠ḥ puru̍ṣa ē̠vaiva puru̍ṣaḥ ।
46) puru̍ṣa̠ stasmi̠gg̠ stasmi̠-npuru̍ṣa̠ḥ puru̍ṣa̠ stasminn̍ ।
47) tasmi̠n̠. yaśō̠ yaśa̠ stasmi̠gg̠ stasmi̠n̠. yaśa̍ḥ ।
48) yaśō̍ dadhāti dadhāti̠ yaśō̠ yaśō̍ dadhāti ।
49) da̠dhā̠tīti̍ dadhāti ।
॥ 43 ॥ (49/56)
॥ a. 10 ॥

1) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
1) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
2) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
2) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ ।
3) ā̠sa̠n kanī̍yāgṃsa̠ḥ kanī̍yāgṃsa āsa-nnāsa̠n kanī̍yāgṃsaḥ ।
4) kanī̍yāgṃsō dē̠vā dē̠vāḥ kanī̍yāgṃsa̠ḥ kanī̍yāgṃsō dē̠vāḥ ।
5) dē̠vā āsa̠-nnāsa̍-ndē̠vā dē̠vā āsann̍ ।
6) āsa̠-nbhūyāgṃ̍sō̠ bhūyāgṃ̍sa̠ āsa̠-nnāsa̠-nbhūyāgṃ̍saḥ ।
7) bhūyā̠gṃ̠sō 'su̍rā̠ asu̍rā̠ bhūyāgṃ̍sō̠ bhūyā̠gṃ̠sō 'su̍rāḥ ।
8) asu̍rā̠ stē tē 'su̍rā̠ asu̍rā̠ stē ।
9) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
10) dē̠vā ē̠tā ē̠tā dē̠vā dē̠vā ē̠tāḥ ।
11) ē̠tā iṣṭa̍kā̠ iṣṭa̍kā ē̠tā ē̠tā iṣṭa̍kāḥ ।
12) iṣṭa̍kā apaśya-nnapaśya̠-nniṣṭa̍kā̠ iṣṭa̍kā apaśyann ।
13) a̠pa̠śya̠-ntā stā a̍paśya-nnapaśya̠-ntāḥ ।
14) tā upōpa̠ tā stā upa̍ ।
15) upā̍ dadhatā dadha̠tō pōpā̍ dadhata ।
16) a̠da̠dha̠ta̠ bhū̠ya̠skṛ-dbhū̍ya̠skṛ da̍dadhatā dadhata bhūya̠skṛt ।
17) bhū̠ya̠skṛ da̍syasi bhūya̠skṛ-dbhū̍ya̠skṛ da̍si ।
17) bhū̠ya̠skṛditi̍ bhūyaḥ - kṛt ।
18) a̠sītī tya̍sya̠ sīti̍ ।
19) ityē̠ vaivē tītyē̠va ।
20) ē̠va bhūyāgṃ̍sō̠ bhūyāgṃ̍sa ē̠vaiva bhūyāgṃ̍saḥ ।
21) bhūyāgṃ̍sō 'bhava-nnabhava̠-nbhūyāgṃ̍sō̠ bhūyāgṃ̍sō 'bhavann ।
22) a̠bha̠va̠n̠. vana̠spati̍bhi̠-rvana̠spati̍bhi rabhava-nnabhava̠n̠. vana̠spati̍bhiḥ ।
23) vana̠spati̍bhi̠ rōṣa̍dhībhi̠ rōṣa̍dhībhi̠-rvana̠spati̍bhi̠-rvana̠spati̍bhi̠ rōṣa̍dhībhiḥ ।
23) vana̠spati̍bhi̠riti̠ vana̠spati̍ - bhi̠ḥ ।
24) ōṣa̍dhībhi-rvariva̠skṛ-dva̍riva̠skṛ dōṣa̍dhībhi̠ rōṣa̍dhībhi-rvariva̠skṛt ।
24) ōṣa̍dhībhi̠rityōṣa̍dhi - bhi̠ḥ ।
25) va̠ri̠va̠skṛ da̍syasi variva̠skṛ-dva̍riva̠skṛ da̍si ।
25) va̠ri̠va̠skṛditi̍ varivaḥ - kṛt ।
26) a̠sītī tya̍sya̠ sīti̍ ।
27) itī̠mā mi̠mā mitītī̠mām ।
28) i̠mā ma̍jaya-nnajaya-nni̠mā mi̠mā ma̍jayann ।
29) a̠ja̠ya̠-nprāchī̠ prāchya̍jaya-nnajaya̠-nprāchī̎ ।
30) prāchya̍syasi̠ prāchī̠ prāchya̍si ।
31) a̠sītī tya̍sya̠ sīti̍ ।
32) iti̠ prāchī̠-mprāchī̠ mitīti̠ prāchī̎m ।
33) prāchī̠-ndiśa̠-ndiśa̠-mprāchī̠-mprāchī̠-ndiśa̎m ।
34) diśa̍ majaya-nnajaya̠-ndiśa̠-ndiśa̍ majayann ।
35) a̠ja̠ya̠-nnū̠rdhvō rdhvā 'ja̍ya-nnajaya-nnū̠rdhvā ।
36) ū̠rdhvā 'sya̍ syū̠rdhvō rdhvā 'si̍ ।
37) a̠sītī tya̍sya̠ sīti̍ ।
38) itya̠mū ma̠mū mitī tya̠mūm ।
39) a̠mū ma̍jaya-nnajaya-nna̠mū ma̠mū ma̍jayann ।
40) a̠ja̠ya̠-nna̠nta̠ri̠kṣa̠sa da̍ntarikṣa̠sa da̍jaya-nnajaya-nnantarikṣa̠sat ।
41) a̠nta̠ri̠kṣa̠sa da̍syasya ntarikṣa̠sa da̍ntarikṣa̠sa da̍si ।
41) a̠nta̠ri̠kṣa̠saditya̍ntarikṣa - sat ।
42) a̠sya̠ntari̍kṣē̠ 'ntari̍kṣē 'syasya̠ ntari̍kṣē ।
43) a̠ntari̍kṣē sīda sīdā̠ ntari̍kṣē̠ 'ntari̍kṣē sīda ।
44) sī̠dē tīti̍ sīda sī̠dēti̍ ।
45) itya̠ntari̍kṣa ma̠ntari̍kṣa̠ mitītya̠ ntari̍kṣam ।
46) a̠ntari̍kṣa majaya-nnajaya-nna̠ntari̍kṣa ma̠ntari̍kṣa majayann ।
47) a̠ja̠ya̠-ntata̠ statō̍ 'jaya-nnajaya̠-ntata̍ḥ ।
48) tatō̍ dē̠vā dē̠vā stata̠ statō̍ dē̠vāḥ ।
49) dē̠vā abha̍va̠-nnabha̍va-ndē̠vā dē̠vā abha̍vann ।
50) abha̍va̠-nparā̠ parā 'bha̍va̠-nnabha̍va̠-nparā̎ ।
॥ 44 ॥ (50/57)

1) parā 'su̍rā̠ asu̍rā̠ḥ parā̠ parā 'su̍rāḥ ।
2) asu̍rā̠ yasya̠ yasyāsu̍rā̠ asu̍rā̠ yasya̍ ।
3) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
4) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
5) u̠pa̠dhī̠yantē̠ bhūyā̠-nbhūyā̍ nupadhī̠yanta̍ upadhī̠yantē̠ bhūyān̍ ।
5) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
6) bhūyā̍ nē̠vaiva bhūyā̠-nbhūyā̍ nē̠va ।
7) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
8) bha̠va̠ tya̠bhya̍bhi bha̍vati bhava tya̠bhi ।
9) a̠bhīmā ni̠mā na̠bhya̍ bhīmān ।
10) i̠mān ँlō̠kān ँlō̠kā ni̠mā ni̠mān ँlō̠kān ।
11) lō̠kān ja̍yati jayati lō̠kān ँlō̠kān ja̍yati ।
12) ja̠ya̠ti̠ bhava̍ti̠ bhava̍ti jayati jayati̠ bhava̍ti ।
13) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
14) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
15) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
16) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
17) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
18) bha̠va̠tya̠ phsu̠ṣa da̍phsu̠ṣa-dbha̍vati bhavatya phsu̠ṣat ।
19) a̠phsu̠ṣa da̍syasya phsu̠ṣa da̍phsu̠ṣa da̍si ।
19) a̠phsu̠ṣaditya̍phsu - sat ।
20) a̠si̠ śyē̠na̠sa chChyē̍na̠sa da̍syasi śyēna̠sat ।
21) śyē̠na̠sa da̍syasi śyēna̠sa chChyē̍na̠sa da̍si ।
21) śyē̠na̠saditi̍ śyēna - sat ।
22) a̠sītī tya̍sya̠ sīti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠hai̠ta dē̠ta dā̍hā hai̠tat ।
25) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
26) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
27) a̠gnē rū̠pagṃ rū̠pa ma̠gnē ra̠gnē rū̠pam ।
28) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ ।
29) rū̠pē ṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va ।
30) ē̠vāgni ma̠gni mē̠vaivāgnim ।
31) a̠gni mavā vā̠gni ma̠gni mava̍ ।
32) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
33) ru̠ndhē̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā ru̍ndhē rundhē pṛthi̠vyāḥ ।
34) pṛ̠thi̠vyā stvā̎ tvā pṛthi̠vyāḥ pṛ̍thi̠vyā stvā̎ ।
35) tvā̠ dravi̍ṇē̠ dravi̍ṇē tvā tvā̠ dravi̍ṇē ।
36) dravi̍ṇē sādayāmi sādayāmi̠ dravi̍ṇē̠ dravi̍ṇē sādayāmi ।
37) sā̠da̠yā̠ mītīti̍ sādayāmi sādayā̠ mīti̍ ।
38) ityā̍ hā̠hē tītyā̍ha ।
39) ā̠hē̠ mā ni̠mā nā̍hāhē̠mān ।
40) i̠mā nē̠vaivēmā ni̠mā nē̠va ।
41) ē̠vai tābhi̍ rē̠tābhi̍ rē̠vaivaitābhi̍ḥ ।
42) ē̠tābhi̍-rlō̠kān ँlō̠kā nē̠tābhi̍ rē̠tābhi̍-rlō̠kān ।
43) lō̠kā-ndravi̍ṇāvatō̠ dravi̍ṇāvatō lō̠kān ँlō̠kā-ndravi̍ṇāvataḥ ।
44) dravi̍ṇāvataḥ kurutē kurutē̠ dravi̍ṇāvatō̠ dravi̍ṇāvataḥ kurutē ।
44) dravi̍ṇāvata̠ iti̠ dravi̍ṇa - va̠ta̠ḥ ।
45) ku̠ru̠ta̠ ā̠yu̠ṣyā̍ āyu̠ṣyā̎ḥ kurutē kuruta āyu̠ṣyā̎ḥ ।
46) ā̠yu̠ṣyā̍ upōpā̍ yu̠ṣyā̍ āyu̠ṣyā̍ upa̍ ।
47) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
48) da̠dhā̠ tyāyu̠ rāyu̍-rdadhāti dadhā̠ tyāyu̍ḥ ।
49) āyu̍ rē̠vai vāyu̠ rāyu̍ rē̠va ।
50) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
॥ 45 ॥ (50/54)

1) a̠smi̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠smi̠-nna̠smi̠-nda̠dhā̠ti̠ ।
2) da̠dhā̠ tyagnē 'gnē̍ dadhāti dadhā̠ tyagnē̎ ।
3) agnē̠ ya-dyadagnē 'gnē̠ yat ।
4) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
5) tē̠ para̠-mpara̍-ntē tē̠ para̎m ।
6) para̠gṃ̠ hṛ ddhṛ-tpara̠-mpara̠gṃ̠ hṛt ।
7) hṛ-nnāma̠ nāma̠ hṛ ddhṛ-nnāma̍ ।
8) nāmē tīti̠ nāma̠ nāmē ti̍ ।
9) ityā̍ hā̠hē tītyā̍ha ।
10) ā̠hai̠ta dē̠ta dā̍hā hai̠tat ।
11) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
12) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
13) a̠gnēḥ pri̠ya-mpri̠ya ma̠gnē ra̠gnēḥ pri̠yam ।
14) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
15) dhāma̍ pri̠ya-mpri̠ya-ndhāma̠ dhāma̍ pri̠yam ।
16) pri̠ya mē̠vaiva pri̠ya-mpri̠ya mē̠va ।
17) ē̠vāsyā̎ syai̠vai vāsya̍ ।
18) a̠sya̠ dhāma̠ dhāmā̎ syāsya̠ dhāma̍ ।
19) dhāmō pōpa̠ dhāma̠ dhāmōpa̍ ।
20) upā̎pnō tyāpnō̠ tyupōpā̎ pnōti ।
21) ā̠pnō̠ti̠ tau tā vā̎pnō tyāpnōti̠ tau ।
22) tā vā tau tā vā ।
23) ēhī̠hyēhi̍ ।
24) i̠hi̠ sagṃ sa mi̍hīhi̠ sam ।
25) sagṃ ra̍bhāvahai rabhāvahai̠ sagṃ sagṃ ra̍bhāvahai ।
26) ra̠bhā̠va̠hā̠ itīti̍ rabhāvahai rabhāvahā̠ iti̍ ।
27) ityā̍ hā̠hē tītyā̍ha ।
28) ā̠ha̠ vi vyā̍hāha̠ vi ।
29) vyē̍vaiva vi vyē̍va ।
30) ē̠vainē̍ nainē nai̠vai vainē̍na ।
31) ē̠nē̠na̠ pari̠ paryē̍nē nainēna̠ pari̍ ।
32) pari̍ dhattē dhattē̠ pari̠ pari̍ dhattē ।
33) dha̠ttē̠ pāñcha̍janyēṣu̠ pāñcha̍janyēṣu dhattē dhattē̠ pāñcha̍janyēṣu ।
34) pāñcha̍janyē̠ ṣvapyapi̠ pāñcha̍janyēṣu̠ pāñcha̍janyē̠ ṣvapi̍ ।
34) pāñcha̍janyē̠ṣviti̠ pāñcha̍ - ja̠nyē̠ṣu̠ ।
35) apyē̎dhyē̠ dhyapya pyē̍dhi ।
36) ē̠dhya̠gnē̠ 'gna̠ ē̠dhyē̠ dhya̠gnē̠ ।
37) a̠gna̠ itī tya̍gnē 'gna̠ iti̍ ।
38) ityā̍ hā̠hē tītyā̍ha ।
39) ā̠hai̠ṣa ē̠ṣa ā̍hā hai̠ṣaḥ ।
40) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
41) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
42) a̠gniḥ pāñcha̍janya̠ḥ pāñcha̍janyō̠ 'gnira̠gniḥ pāñcha̍janyaḥ ।
43) pāñcha̍janyō̠ yō yaḥ pāñcha̍janya̠ḥ pāñcha̍janyō̠ yaḥ ।
43) pāñcha̍janya̠ iti̠ pāñcha̍ - ja̠nya̠ḥ ।
44) yaḥ pañcha̍chitīka̠ḥ pañcha̍chitīkō̠ yō yaḥ pañcha̍chitīkaḥ ।
45) pañcha̍chitīka̠ stasmā̠-ttasmā̠-tpañcha̍chitīka̠ḥ pañcha̍chitīka̠ stasmā̎t ।
45) pañcha̍chitīka̠ iti̠ pañcha̍ - chi̠tī̠ka̠ḥ ।
46) tasmā̍dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
47) ē̠va mā̍hā hai̠va mē̠va mā̍ha ।
48) ā̠ha̠ r​ta̠vyā̍ ṛta̠vyā̍ āhāha r​ta̠vyā̎ḥ ।
49) ṛ̠ta̠vyā̍ upōpā̎ r​ta̠vyā̍ ṛta̠vyā̍ upa̍ ।
50) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
51) da̠dhā̠ tyē̠ta dē̠ta-dda̍dhāti dadhā tyē̠tat ।
52) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
53) vā ṛ̍tū̠nā mṛ̍tū̠nāṃ vai vā ṛ̍tū̠nām ।
54) ṛ̠tū̠nā-mpri̠ya-mpri̠ya mṛ̍tū̠nā mṛ̍tū̠nā-mpri̠yam ।
55) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
56) dhāma̠ ya-dya-ddhāma̠ dhāma̠ yat ।
57) yadṛ̍ta̠vyā̍ ṛta̠vyā̍ ya-dyadṛ̍ta̠vyā̎ḥ ।
58) ṛ̠ta̠vyā̍ ṛtū̠nā mṛ̍tū̠nā mṛ̍ta̠vyā̍ ṛta̠vyā̍ ṛtū̠nām ।
59) ṛ̠tū̠nā mē̠vaiva r​tū̠nā mṛ̍tū̠nā mē̠va ।
60) ē̠va pri̠ya-mpri̠ya mē̠vaiva pri̠yam ।
61) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
62) dhāmāvāva̠ dhāma̠ dhāmāva̍ ।
63) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
64) ru̠ndhē̠ su̠mēka̍-ssu̠mēkō̍ rundhē rundhē su̠mēka̍ḥ ।
65) su̠mēka̠ itīti̍ su̠mēka̍-ssu̠mēka̠ iti̍ ।
65) su̠mēka̠ iti̍ su - mēka̍ḥ ।
66) ityā̍ hā̠hē tītyā̍ha ।
67) ā̠ha̠ sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠ra ā̍hāha saṃvathsa̠raḥ ।
68) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai ।
68) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
69) vai su̠mēka̍-ssu̠mēkō̠ vai vai su̠mēka̍ḥ ।
70) su̠mēka̍-ssaṃvathsa̠rasya̍ saṃvathsa̠rasya̍ su̠mēka̍-ssu̠mēka̍-ssaṃvathsa̠rasya̍ ।
70) su̠mēka̠ iti̍ su - mēka̍ḥ ।
71) sa̠ṃva̠thsa̠ra syai̠vaiva sa̍ṃvathsa̠rasya̍ saṃvathsa̠ra syai̠va ।
71) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
72) ē̠va pri̠ya-mpri̠ya mē̠vaiva pri̠yam ।
73) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
74) dhāmō pōpa̠ dhāma̠ dhāmōpa̍ ।
75) upā̎pnō tyāpnō̠ tyupōpā̎ pnōti ।
76) ā̠pnō̠tītyā̎pnōti ।
॥ 46 ॥ (76/83)
॥ a. 11 ॥

1) pra̠jāpa̍tē̠ rakṣyakṣi̍ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rakṣi̍ ।
1) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
2) akṣya̍ śvayada śvaya̠ dakṣya kṣya̍ śvayat ।
3) a̠śva̠ya̠-tta-ttada̍śvaya daśvaya̠-ttat ।
4) ta-tparā̠ parā̠ ta-tta-tparā̎ ।
5) parā̍ 'pata dapata̠-tparā̠ parā̍ 'patat ।
6) a̠pa̠ta̠-tta-ttada̍pata dapata̠-ttat ।
7) tadaśvō 'śva̠ sta-ttadaśva̍ḥ ।
8) aśvō̍ 'bhava dabhava̠ daśvō 'śvō̍ 'bhavat ।
9) a̠bha̠va̠-dya-dyada̍bhava dabhava̠-dyat ।
10) yadaśva̍ya̠ daśva̍ya̠-dya-dyadaśva̍yat ।
11) aśva̍ya̠-tta-ttadaśva̍ya̠ daśva̍ya̠-ttat ।
12) tadaśva̠syā śva̍sya̠ ta-ttadaśva̍sya ।
13) aśva̍syā śva̠tva ma̍śva̠tva maśva̠syā śva̍syā śva̠tvam ।
14) a̠śva̠tva-nta-ttada̍śva̠tva ma̍śva̠tva-ntat ।
14) a̠śva̠tvamitya̍śva - tvam ।
15) ta-ddē̠vā dē̠vā sta-tta-ddē̠vāḥ ।
16) dē̠vā a̍śvamē̠dhēnā̎ śvamē̠dhēna̍ dē̠vā dē̠vā a̍śvamē̠dhēna̍ ।
17) a̠śva̠mē̠dhē nai̠vai vāśva̍mē̠dhēnā̎ śvamē̠dhēnai̠va ।
17) a̠śva̠mē̠dhēnētya̍śva - mē̠dhēna̍ ।
18) ē̠va prati̠ pratyē̠ vaiva prati̍ ।
19) pratya̍ dadhu radadhu̠ḥ prati̠ pratya̍ dadhuḥ ।
20) a̠da̠dhu̠ rē̠ṣa ē̠ṣō̍ 'dadhu radadhu rē̠ṣaḥ ।
21) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
22) vai pra̠jāpa̍ti-mpra̠jāpa̍ti̠ṃ vai vai pra̠jāpa̍tim ।
23) pra̠jāpa̍ti̠gṃ̠ sarva̠gṃ̠ sarva̍-mpra̠jāpa̍ti-mpra̠jāpa̍ti̠gṃ̠ sarva̎m ।
23) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
24) sarva̍-ṅkarōti karōti̠ sarva̠gṃ̠ sarva̍-ṅkarōti ।
25) ka̠rō̠ti̠ yō yaḥ ka̍rōti karōti̠ yaḥ ।
26) yō̎ 'śvamē̠dhēnā̎ śvamē̠dhēna̠ yō yō̎ 'śvamē̠dhēna̍ ।
27) a̠śva̠mē̠dhēna̠ yaja̍tē̠ yaja̍tē 'śvamē̠dhēnā̎ śvamē̠dhēna̠ yaja̍tē ।
27) a̠śva̠mē̠dhēnētya̍śva - mē̠dhēna̍ ।
28) yaja̍tē̠ sarva̠-ssarvō̠ yaja̍tē̠ yaja̍tē̠ sarva̍ḥ ।
29) sarva̍ ē̠vaiva sarva̠-ssarva̍ ē̠va ।
30) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
31) bha̠va̠ti̠ sarva̍sya̠ sarva̍sya bhavati bhavati̠ sarva̍sya ।
32) sarva̍sya̠ vai vai sarva̍sya̠ sarva̍sya̠ vai ।
33) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
34) ē̠ṣā prāya̍śchitti̠ḥ prāya̍śchitti rē̠ṣaiṣā prāya̍śchittiḥ ।
35) prāya̍śchitti̠-ssarva̍sya̠ sarva̍sya̠ prāya̍śchitti̠ḥ prāya̍śchitti̠-ssarva̍sya ।
36) sarva̍sya bhēṣa̠ja-mbhē̍ṣa̠jagṃ sarva̍sya̠ sarva̍sya bhēṣa̠jam ।
37) bhē̠ṣa̠jagṃ sarva̠gṃ̠ sarva̍-mbhēṣa̠ja-mbhē̍ṣa̠jagṃ sarva̎m ।
38) sarva̠ṃ vai vai sarva̠gṃ̠ sarva̠ṃ vai ।
39) vā ē̠tē nai̠tēna̠ vai vā ē̠tēna̍ ।
40) ē̠tēna̍ pā̠pmāna̍-mpā̠pmāna̍ mē̠tē nai̠tēna̍ pā̠pmāna̎m ।
41) pā̠pmāna̍-ndē̠vā dē̠vāḥ pā̠pmāna̍-mpā̠pmāna̍-ndē̠vāḥ ।
42) dē̠vā a̍tara-nnatara-ndē̠vā dē̠vā a̍tarann ।
43) a̠ta̠ra̠-nnapya pya̍tara-nnatara̠-nnapi̍ ।
44) api̠ vai vā apyapi̠ vai ।
45) vā ē̠tē nai̠tēna̠ vai vā ē̠tēna̍ ।
46) ē̠tēna̍ brahmaha̠tyā-mbra̍hmaha̠tyā mē̠tē nai̠tēna̍ brahmaha̠tyām ।
47) bra̠hma̠ha̠tyā ma̍tara-nnatara-nbrahmaha̠tyā-mbra̍hmaha̠tyā ma̍tarann ।
47) bra̠hma̠ha̠tyāmiti̍ brahma - ha̠tyām ।
48) a̠ta̠ra̠-nthsarva̠gṃ̠ sarva̍ matara-nnatara̠-nthsarva̎m ।
49) sarva̍-mpā̠pmāna̍-mpā̠pmāna̠gṃ̠ sarva̠gṃ̠ sarva̍-mpā̠pmāna̎m ।
50) pā̠pmāna̍-ntarati tarati pā̠pmāna̍-mpā̠pmāna̍-ntarati ।
॥ 47 ॥ (50/56)

1) ta̠ra̠ti̠ tara̍ti̠ tara̍ti tarati tarati̠ tara̍ti ।
2) tara̍ti brahmaha̠tyā-mbra̍hmaha̠tyā-ntara̍ti̠ tara̍ti brahmaha̠tyām ।
3) bra̠hma̠ha̠tyāṃ yō yō bra̍hmaha̠tyā-mbra̍hmaha̠tyāṃ yaḥ ।
3) bra̠hma̠ha̠tyāmiti̍ brahma - ha̠tyām ।
4) yō̎ 'śvamē̠dhēnā̎ śvamē̠dhēna̠ yō yō̎ 'śvamē̠dhēna̍ ।
5) a̠śva̠mē̠dhēna̠ yaja̍tē̠ yaja̍tē 'śvamē̠dhēnā̎ śvamē̠dhēna̠ yaja̍tē ।
5) a̠śva̠mē̠dhēnētya̍śva - mē̠dhēna̍ ।
6) yaja̍tē̠ yō yō yaja̍tē̠ yaja̍tē̠ yaḥ ।
7) ya u̍ vu̠ yō ya u̍ ।
8) u̠ cha̠ cha̠ vu̠ cha̠ ।
9) chai̠na̠ mē̠na̠-ñcha̠ chai̠na̠m ।
10) ē̠na̠ mē̠va mē̠va mē̍na mēna mē̠vam ।
11) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
12) vēdōtta̍ra̠ mutta̍ra̠ṃ vēda̠ vēdōtta̍ram ।
13) utta̍ra̠ṃ vai vā utta̍ra̠ mutta̍ra̠ṃ vai ।
13) utta̍ra̠mityut - ta̠ra̠m ।
14) vai ta-tta-dvai vai tat ।
15) ta-tpra̠jāpa̍tēḥ pra̠jāpa̍tē̠ sta-tta-tpra̠jāpa̍tēḥ ।
16) pra̠jāpa̍tē̠ rakṣyakṣi̍ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rakṣi̍ ।
16) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
17) akṣya̍ śvaya daśvaya̠ dakṣya kṣya̍ śvayat ।
18) a̠śva̠ya̠-ttasmā̠-ttasmā̍ daśvaya daśvaya̠-ttasmā̎t ।
19) tasmā̠ daśva̠syā śva̍sya̠ tasmā̠-ttasmā̠ daśva̍sya ।
20) aśva̍syō ttara̠ta u̍ttara̠tō 'śva̠syā śva̍syō ttara̠taḥ ।
21) u̠tta̠ra̠tō 'vāvō̎ ttara̠ta u̍ttara̠tō 'va̍ ।
21) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
22) ava̍ dyanti dya̠-ntyavāva̍ dyanti ।
23) dya̠nti̠ da̠kṣi̠ṇa̠tō da̍kṣiṇa̠tō dya̍nti dyanti dakṣiṇa̠taḥ ।
24) da̠kṣi̠ṇa̠tō̎ 'nyēṣā̍ ma̠nyēṣā̎-ndakṣiṇa̠tō da̍kṣiṇa̠tō̎ 'nyēṣā̎m ।
25) a̠nyēṣā̎-mpaśū̠nā-mpa̍śū̠nā ma̠nyēṣā̍ ma̠nyēṣā̎-mpaśū̠nām ।
26) pa̠śū̠nāṃ vai̍ta̠sō vai̍ta̠saḥ pa̍śū̠nā-mpa̍śū̠nāṃ vai̍ta̠saḥ ।
27) vai̠ta̠saḥ kaṭa̠ḥ kaṭō̍ vaita̠sō vai̍ta̠saḥ kaṭa̍ḥ ।
28) kaṭō̍ bhavati bhavati̠ kaṭa̠ḥ kaṭō̍ bhavati ।
29) bha̠va̠ tya̠phsuyō̍ni ra̠phsuyō̍ni-rbhavati bhava tya̠phsuyō̍niḥ ।
30) a̠phsuyō̍ni̠-rvai vā a̠phsuyō̍ni ra̠phsuyō̍ni̠-rvai ।
30) a̠phsuyō̍ni̠ritya̠phsu - yō̠ni̠ḥ ।
31) vā aśvō 'śvō̠ vai vā aśva̍ḥ ।
32) aśvō̎ 'phsu̠jō̎ 'phsu̠jō 'śvō 'śvō̎ 'phsu̠jaḥ ।
33) a̠phsu̠jō vē̍ta̠sō vē̍ta̠sō̎ 'phsu̠jō̎ 'phsu̠jō vē̍ta̠saḥ ।
33) a̠phsu̠ja itya̍phsu - jaḥ ।
34) vē̠ta̠sa-ssvē svē vē̍ta̠sō vē̍ta̠sa-ssvē ।
35) sva ē̠vaiva svē sva ē̠va ।
36) ē̠vaina̍ mēna mē̠vai vaina̎m ।
37) ē̠na̠ṃ yōnau̠ yōnā̍ vēna mēna̠ṃ yōnau̎ ।
38) yōnau̠ prati̠ prati̠ yōnau̠ yōnau̠ prati̍ ।
39) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
40) sthā̠pa̠ya̠ti̠ cha̠tu̠ṣṭō̠ma ścha̍tuṣṭō̠ma-ssthā̍payati sthāpayati chatuṣṭō̠maḥ ।
41) cha̠tu̠ṣṭō̠ma-sstōma̠-sstōma̍ śchatuṣṭō̠ma ścha̍tuṣṭō̠ma-sstōma̍ḥ ।
41) cha̠tu̠ṣṭō̠ma iti̍ chatuḥ - stō̠maḥ ।
42) stōmō̍ bhavati bhavati̠ stōma̠-sstōmō̍ bhavati ।
43) bha̠va̠ti̠ sa̠ra-ṭthsa̠ra-ḍbha̍vati bhavati sa̠raṭ ।
44) sa̠raḍḍha̍ ha sa̠ra-ṭthsa̠raḍḍha̍ ।
45) ha̠ vai vai ha̍ ha̠ vai ।
46) vā aśva̠syā śva̍sya̠ vai vā aśva̍sya ।
47) aśva̍sya̠ sakthi̠ sakthya śva̠syā śva̍sya̠ sakthi̍ ।
48) sakthyā sakthi̠ sakthyā ।
49) ā 'vṛ̍ha davṛha̠dā 'vṛ̍hat ।
50) a̠vṛ̠ha̠-tta-ttada̍vṛha davṛha̠-ttat ।
51) ta-ddē̠vā dē̠vā sta-tta-ddē̠vāḥ ।
52) dē̠vā ścha̍tuṣṭō̠mēna̍ chatuṣṭō̠mēna̍ dē̠vā dē̠vā ścha̍tuṣṭō̠mēna̍ ।
53) cha̠tu̠ṣṭō̠mēnai̠ vaiva cha̍tuṣṭō̠mēna̍ chatuṣṭō̠mē nai̠va ।
53) cha̠tu̠ṣṭō̠mēnēti̍ chatuḥ - stō̠mēna̍ ।
54) ē̠va prati̠ pratyē̠vaiva prati̍ ।
55) pratya̍dadhu radadhu̠ḥ prati̠ pratya̍dadhuḥ ।
56) a̠da̠dhu̠-rya-dyada̍dadhu radadhu̠-ryat ।
57) yach cha̍tuṣṭō̠ma ścha̍tuṣṭō̠mō ya-dyach cha̍tuṣṭō̠maḥ ।
58) cha̠tu̠ṣṭō̠ma-sstōma̠-sstōma̍ śchatuṣṭō̠ma ścha̍tuṣṭō̠ma-sstōma̍ḥ ।
58) cha̠tu̠ṣṭō̠ma iti̍ chatuḥ - stō̠maḥ ।
59) stōmō̠ bhava̍ti̠ bhava̍ti̠ stōma̠-sstōmō̠ bhava̍ti ।
60) bhava̠tya śva̠syā śva̍sya̠ bhava̍ti̠ bhava̠tya śva̍sya ।
61) aśva̍sya sarva̠tvāya̍ sarva̠tvāyā śva̠syā śva̍sya sarva̠tvāya̍ ।
62) sa̠rva̠tvāyēti̍ sarva - tvāya̍ ।
॥ 48 ॥ (62, 72)

॥ a. 12 ॥




Browse Related Categories: