1) sā̠ddhyā vai vai sā̠ddhyā-ssā̠ddhyā vai ।
2) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
3) dē̠vā-ssu̍va̠rgakā̍mā-ssuva̠rgakā̍mā dē̠vā dē̠vā-ssu̍va̠rgakā̍māḥ ।
4) su̠va̠rgakā̍mā ē̠ta mē̠tagṃ su̍va̠rgakā̍mā-ssuva̠rgakā̍mā ē̠tam ।
4) su̠va̠rgakā̍mā̠ iti̍ suva̠rga - kā̠mā̠ḥ ।
5) ē̠tagṃ ṣa̍ḍrā̠tragṃ ṣa̍ḍrā̠tra mē̠ta mē̠tagṃ ṣa̍ḍrā̠tram ।
6) ṣa̠ḍrā̠tra ma̍paśya-nnapaśya-nthṣaḍrā̠tragṃ ṣa̍ḍrā̠tra ma̍paśyann ।
6) ṣa̠ḍrā̠tramiti̍ ṣaṭ - rā̠tram ।
7) a̠pa̠śya̠-nta-nta ma̍paśya-nnapaśya̠-ntam ।
8) ta mā ta-nta mā ।
9) ā 'ha̍ra-nnahara̠-nnā 'ha̍rann ।
10) a̠ha̠ra̠-ntēna̠ tēnā̍ hara-nnahara̠-ntēna̍ ।
11) tēnā̍ yajantā yajanta̠ tēna̠ tēnā̍ yajanta ।
12) a̠ya̠ja̠nta̠ tata̠ statō̍ 'yajantā yajanta̠ tata̍ḥ ।
13) tatō̠ vai vai tata̠ statō̠ vai ।
14) vai tē tē vai vai tē ।
15) tē su̍va̠rgagṃ su̍va̠rga-ntē tē su̍va̠rgam ।
16) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
16) su̠va̠rgamiti̍ suvaḥ - gam ।
17) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
18) ā̠ya̠n̠. yē ya ā̍ya-nnāya̠n̠. yē ।
19) ya ē̠va mē̠vaṃ yē ya ē̠vam ।
20) ē̠vaṃ vi̠dvāgṃsō̍ vi̠dvāgṃsa̍ ē̠va mē̠vaṃ vi̠dvāgṃsa̍ḥ ।
21) vi̠dvāgṃsa̍ ṣṣaḍrā̠tragṃ ṣa̍ḍrā̠traṃ vi̠dvāgṃsō̍ vi̠dvāgṃsa̍ ṣṣaḍrā̠tram ।
22) ṣa̠ḍrā̠tra māsa̍ta̠ āsa̍tē ṣaḍrā̠tragṃ ṣa̍ḍrā̠tra māsa̍tē ।
22) ṣa̠ḍrā̠tramiti̍ ṣaṭ - rā̠tram ।
23) āsa̍tē suva̠rgagṃ su̍va̠rga māsa̍ta̠ āsa̍tē suva̠rgam ।
24) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
24) su̠va̠rgamiti̍ suvaḥ - gam ।
25) ē̠va lō̠kam ँlō̠ka mē̠vaiva lō̠kam ।
26) lō̠kaṃ ya̍nti yanti lō̠kam ँlō̠kaṃ ya̍nti ।
27) ya̠nti̠ dē̠va̠sa̠tra-ndē̍vasa̠traṃ ya̍nti yanti dēvasa̠tram ।
28) dē̠va̠sa̠traṃ vai vai dē̍vasa̠tra-ndē̍vasa̠traṃ vai ।
28) dē̠va̠sa̠tramiti̍ dēva - sa̠tram ।
29) vai ṣa̍ḍrā̠tra ṣṣa̍ḍrā̠trō vai vai ṣa̍ḍrā̠traḥ ।
30) ṣa̠ḍrā̠traḥ pra̠tyakṣa̍-mpra̠tyakṣagṃ̍ ṣaḍrā̠tra ṣṣa̍ḍrā̠traḥ pra̠tyakṣa̎m ।
30) ṣa̠ḍrā̠tra iti̍ ṣaṭ - rā̠traḥ ।
31) pra̠tyakṣa̠gṃ̠ hi hi pra̠tyakṣa̍-mpra̠tyakṣa̠gṃ̠ hi ।
31) pra̠tyakṣa̠miti̍ prati - akṣa̎m ।
32) hyē̍tā nyē̠tāni̠ hi hyē̍tāni̍ ।
33) ē̠tāni̍ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhā nyē̠tā nyē̠tāni̍ pṛ̠ṣṭhāni̍ ।
34) pṛ̠ṣṭhāni̠ yē yē pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̠ yē ।
35) ya ē̠va mē̠vaṃ yē ya ē̠vam ।
36) ē̠vaṃ vi̠dvāgṃsō̍ vi̠dvāgṃsa̍ ē̠va mē̠vaṃ vi̠dvāgṃsa̍ḥ ।
37) vi̠dvāgṃsa̍ ṣṣaḍrā̠tragṃ ṣa̍ḍrā̠traṃ vi̠dvāgṃsō̍ vi̠dvāgṃsa̍ ṣṣaḍrā̠tram ।
38) ṣa̠ḍrā̠tra māsa̍ta̠ āsa̍tē ṣaḍrā̠tragṃ ṣa̍ḍrā̠tra māsa̍tē ।
38) ṣa̠ḍrā̠tramiti̍ ṣaṭ - rā̠tram ।
39) āsa̍tē sā̠kṣā-thsā̠kṣā dāsa̍ta̠ āsa̍tē sā̠kṣāt ।
40) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
40) sā̠kṣāditi̍ sa - a̠kṣāt ।
41) ē̠va dē̠vatā̍ dē̠vatā̍ ē̠vaiva dē̠vatā̎ḥ ।
42) dē̠vatā̍ a̠bhyārō̍ha ntya̠bhyārō̍hanti dē̠vatā̍ dē̠vatā̍ a̠bhyārō̍hanti ।
43) a̠bhyārō̍hanti ṣaḍrā̠tra ṣṣa̍ḍrā̠trō̎ 'bhyārō̍ha ntya̠bhyārō̍hanti ṣaḍrā̠traḥ ।
43) a̠bhyārō̍ha̠ntītya̍bhi - ārō̍hanti ।
44) ṣa̠ḍrā̠trō bha̍vati bhavati ṣaḍrā̠tra ṣṣa̍ḍrā̠trō bha̍vati ।
44) ṣa̠ḍrā̠tra iti̍ ṣaṭ - rā̠traḥ ।
45) bha̠va̠ti̠ ṣa-ṭthṣa-ḍbha̍vati bhavati̠ ṣaṭ ।
46) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
47) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
48) ṛ̠tava̠ ṣṣa-ṭthṣaḍṛ̠tava̍ ṛ̠tava̠ ṣṣaṭ ।
49) ṣaṭ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̠ ṣa-ṭthṣaṭ pṛ̠ṣṭhāni̍ ।
50) pṛ̠ṣṭhāni̍ pṛ̠ṣṭhaiḥ pṛ̠ṣṭhaiḥ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhaiḥ ।
॥ 1 ॥ (50/62)
1) pṛ̠ṣṭhai rē̠vaiva pṛ̠ṣṭhaiḥ pṛ̠ṣṭhai rē̠va ।
2) ē̠va rtū nṛ̠tūnē̠ vaiva rtūn ।
3) ṛ̠tūna̠ nvārō̍ha ntya̠nvārō̍ha ntyṛ̠tū nṛ̠tūna̠ nvārō̍hanti ।
4) a̠nvārō̍ha ntyṛ̠tubhir̍. ṛ̠tubhi̍ ra̠nvārō̍ha ntya̠nvārō̍ha ntyṛ̠tubhi̍ḥ ।
4) a̠nvārō̍ha̠ntītya̍nu - ārō̍hanti ।
5) ṛ̠tubhi̍-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠ra mṛ̠tubhir̍. ṛ̠tubhi̍-ssaṃvathsa̠ram ।
5) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
6) sa̠ṃva̠thsa̠ra-ntē tē sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-ntē ।
6) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
7) tē sa̍ṃvathsa̠rē sa̍ṃvathsa̠rē tē tē sa̍ṃvathsa̠rē ।
8) sa̠ṃva̠thsa̠ra ē̠vaiva sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra ē̠va ।
8) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
9) ē̠va prati̠ pratyē̠vaiva prati̍ ।
10) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
11) ti̠ṣṭha̠nti̠ bṛ̠ha̠dra̠tha̠nta̠rābhyā̎-mbṛhadrathanta̠rābhyā̎-ntiṣṭhanti tiṣṭhanti bṛhadrathanta̠rābhyā̎m ।
12) bṛ̠ha̠dra̠tha̠nta̠rābhyā̎ṃ yanti yanti bṛhadrathanta̠rābhyā̎-mbṛhadrathanta̠rābhyā̎ṃ yanti ।
12) bṛ̠ha̠dra̠tha̠nta̠rābhyā̠miti̍ bṛhat - ra̠tha̠nta̠rābhyā̎m ।
13) ya̠ntī̠ya mi̠yaṃ ya̍nti yantī̠yam ।
14) i̠yaṃ vāva vāvē ya mi̠yaṃ vāva ।
15) vāva ra̍thanta̠ragṃ ra̍thanta̠raṃ vāva vāva ra̍thanta̠ram ।
16) ra̠tha̠nta̠ra ma̠sā va̠sau ra̍thanta̠ragṃ ra̍thanta̠ra ma̠sau ।
16) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
17) a̠sau bṛ̠ha-dbṛ̠ha da̠sā va̠sau bṛ̠hat ।
18) bṛ̠ha dā̠bhyā mā̠bhyā-mbṛ̠ha-dbṛ̠ha dā̠bhyām ।
19) ā̠bhyā mē̠vai vābhyā mā̠bhyā mē̠va ।
20) ē̠va ya̍nti yantyē̠vaiva ya̍nti ।
21) ya̠ntyathō̠ athō̍ yanti ya̠ntyathō̎ ।
22) athō̍ a̠nayō̍ ra̠nayō̠ rathō̠ athō̍ a̠nayō̎ḥ ।
22) athō̠ ityathō̎ ।
23) a̠nayō̍ rē̠vai vānayō̍ ra̠nayō̍ rē̠va ।
24) ē̠va prati̠ pratyē̠vaiva prati̍ ।
25) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
26) ti̠ṣṭha̠ ntyē̠tē ē̠tē ti̍ṣṭhanti tiṣṭha ntyē̠tē ।
27) ē̠tē vai vā ē̠tē ē̠tē vai ।
27) ē̠tē ityē̠tē ।
28) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
29) ya̠jñasyā̎mja̠sāya̍nī añja̠sāya̍nī ya̠jñasya̍ ya̠jñasyā̎mja̠sāya̍nī ।
30) a̠ñja̠sāya̍nī sru̠tī sru̠tī a̍ñja̠sāya̍nī añja̠sāya̍nī sru̠tī ।
30) a̠ñja̠sāya̍nī̠ itya̍ñjasā - aya̍nī ।
31) sru̠tī tābhyā̠-ntābhyāg̍ sru̠tī sru̠tī tābhyā̎m ।
31) sru̠tī iti̍ sru̠tī ।
32) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
33) ē̠va su̍va̠rgagṃ su̍va̠rga mē̠vaiva su̍va̠rgam ।
34) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
34) su̠va̠rgamiti̍ suvaḥ - gam ।
35) lō̠kaṃ ya̍nti yanti lō̠kam ँlō̠kaṃ ya̍nti ।
36) ya̠nti̠ tri̠vṛ-ttri̠vṛ-dya̍nti yanti tri̠vṛt ।
37) tri̠vṛ da̍gniṣṭō̠mō̎ 'gniṣṭō̠ma stri̠vṛ-ttri̠vṛ da̍gniṣṭō̠maḥ ।
37) tri̠vṛditi̍ tri - vṛt ।
38) a̠gni̠ṣṭō̠mō bha̍vati bhava tyagniṣṭō̠mō̎ 'gniṣṭō̠mō bha̍vati ।
38) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
39) bha̠va̠ti̠ tēja̠ stējō̍ bhavati bhavati̠ tēja̍ḥ ।
40) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
41) ē̠vāvā vai̠vai vāva̍ ।
42) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
43) ru̠ndha̠tē̠ pa̠ñcha̠da̠śaḥ pa̍ñchada̠śō ru̍ndhatē rundhatē pañchada̠śaḥ ।
44) pa̠ñcha̠da̠śō bha̍vati bhavati pañchada̠śaḥ pa̍ñchada̠śō bha̍vati ।
44) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
45) bha̠va̠tī̠ndri̠ya mi̍ndri̠ya-mbha̍vati bhavatīndri̠yam ।
46) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va ।
47) ē̠vāvā vai̠vai vāva̍ ।
48) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
49) ru̠ndha̠tē̠ sa̠pta̠da̠śa-ssa̍ptada̠śō ru̍ndhatē rundhatē saptada̠śaḥ ।
50) sa̠pta̠da̠śō bha̍vati bhavati saptada̠śa-ssa̍ptada̠śō bha̍vati ।
50) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
॥ 2 ॥ (50/65)
1) bha̠va̠ tya̠nnādya̍syā̠ nnādya̍sya bhavati bhava tya̠nnādya̍sya ।
2) a̠nnādya̠syā va̍ruddhyā̠ ava̍ruddhyā a̠nnādya̍syā̠ nnādya̠syā va̍ruddhyai ।
2) a̠nnādya̠syētya̍nna - adya̍sya ।
3) ava̍ruddhyā̠ athō̠ athō̠ ava̍ruddhyā̠ ava̍ruddhyā̠ athō̎ ।
3) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
4) athō̠ pra prāthō̠ athō̠ pra ।
4) athō̠ ityathō̎ ।
5) praivaiva pra praiva ।
6) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
7) tēna̍ jāyantē jāyantē̠ tēna̠ tēna̍ jāyantē ।
8) jā̠ya̠nta̠ ē̠ka̠vi̠gṃ̠śa ē̍kavi̠gṃ̠śō jā̍yantē jāyanta ēkavi̠gṃ̠śaḥ ।
9) ē̠ka̠vi̠gṃ̠śō bha̍vati bhava tyēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō bha̍vati ।
9) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
10) bha̠va̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai bhavati bhavati̠ prati̍ṣṭhityai ।
11) prati̍ṣṭhityā̠ athō̠ athō̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ athō̎ ।
11) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
12) athō̠ rucha̠gṃ̠ rucha̠ mathō̠ athō̠ rucha̎m ।
12) athō̠ ityathō̎ ।
13) rucha̍ mē̠vaiva rucha̠gṃ̠ rucha̍ mē̠va ।
14) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
15) ā̠tma-nda̍dhatē dadhata ā̠tma-nnā̠tma-nda̍dhatē ।
16) da̠dha̠tē̠ tri̠ṇa̠va stri̍ṇa̠vō da̍dhatē dadhatē triṇa̠vaḥ ।
17) tri̠ṇa̠vō bha̍vati bhavati triṇa̠va stri̍ṇa̠vō bha̍vati ।
17) tri̠ṇa̠va iti̍ tri - na̠vaḥ ।
18) bha̠va̠ti̠ viji̍tyai̠ viji̍tyai bhavati bhavati̠ viji̍tyai ।
19) viji̍tyai trayastri̠gṃ̠śa stra̍yastri̠gṃ̠śō viji̍tyai̠ viji̍tyai trayastri̠gṃ̠śaḥ ।
19) viji̍tyā̠ iti̠ vi - ji̠tyai̠ ।
20) tra̠ya̠stri̠gṃ̠śō bha̍vati bhavati trayastri̠gṃ̠śa stra̍yastri̠gṃ̠śō bha̍vati ।
20) tra̠ya̠stri̠gṃ̠śa iti̍ trayaḥ - tri̠gṃ̠śaḥ ।
21) bha̠va̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai bhavati bhavati̠ prati̍ṣṭhityai ।
22) prati̍ṣṭhityai sadōhavirdhā̠nina̍-ssadōhavirdhā̠nina̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai sadōhavirdhā̠nina̍ḥ ।
22) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
23) sa̠dō̠ha̠vi̠rdhā̠nina̍ ē̠tē nai̠tēna̍ sadōhavirdhā̠nina̍-ssadōhavirdhā̠nina̍ ē̠tēna̍ ।
23) sa̠dō̠ha̠vi̠rdhā̠nina̠ iti̍ sadaḥ - ha̠vi̠rdhā̠nina̍ḥ ।
24) ē̠tēna̍ ṣaḍrā̠trēṇa̍ ṣaḍrā̠trē ṇai̠tē nai̠tēna̍ ṣaḍrā̠trēṇa̍ ।
25) ṣa̠ḍrā̠trēṇa̍ yajēran. yajēra-nthṣaḍrā̠trēṇa̍ ṣaḍrā̠trēṇa̍ yajērann ।
25) ṣa̠ḍrā̠trēṇēti̍ ṣaṭ - rā̠trēṇa̍ ।
26) ya̠jē̠ra̠-nnāśva̍tthī̠ āśva̍tthī yajēran. yajēra̠-nnāśva̍tthī ।
27) āśva̍tthī havi̠rdhānagṃ̍ havi̠rdhāna̠ māśva̍tthī̠ āśva̍tthī havi̠rdhāna̎m ।
27) āśva̍tthī̠ ityāśva̍tthī ।
28) ha̠vi̠rdhāna̍-ñcha cha havi̠rdhānagṃ̍ havi̠rdhāna̍-ñcha ।
28) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
29) chāgnī̎ddhra̠ māgnī̎ddhra-ñcha̠ chāgnī̎ddhram ।
30) āgnī̎ddhra-ñcha̠ chāgnī̎ddhra̠ māgnī̎ddhra-ñcha ।
30) āgnī̎ddhra̠mityāgni̍ - i̠ddhra̠m ।
31) cha̠ bha̠va̠tō̠ bha̠va̠ta̠ ścha̠ cha̠ bha̠va̠ta̠ḥ ।
32) bha̠va̠ta̠ sta-tta-dbha̍vatō bhavata̠ stat ।
33) taddhi hi ta-ttaddhi ।
34) hi su̍va̠rgyagṃ̍ suva̠rgyagṃ̍ hi hi su̍va̠rgya̎m ।
35) su̠va̠rgya̍-ñcha̠krīva̍tī cha̠krīva̍tī suva̠rgyagṃ̍ suva̠rgya̍-ñcha̠krīva̍tī ।
35) su̠va̠rgya̍miti̍ suvaḥ - gya̎m ।
36) cha̠krīva̍tī bhavatō bhavata ścha̠krīva̍tī cha̠krīva̍tī bhavataḥ ।
36) cha̠krīva̍tī̠ iti̍ cha̠krīva̍tī ।
37) bha̠va̠ta̠-ssu̠va̠rgasya̍ suva̠rgasya̍ bhavatō bhavata-ssuva̠rgasya̍ ।
38) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
38) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
39) lō̠kasya̠ sama̍ṣṭyai̠ sama̍ṣṭyai lō̠kasya̍ lō̠kasya̠ sama̍ṣṭyai ।
40) sama̍ṣṭyā u̠lūkha̍labuddhna u̠lūkha̍labuddhna̠-ssama̍ṣṭyai̠ sama̍ṣṭyā u̠lūkha̍labuddhnaḥ ।
40) sama̍ṣṭyā̠ iti̠ saṃ - a̠ṣṭyai̠ ।
41) u̠lūkha̍labuddhnō̠ yūpō̠ yūpa̍ u̠lūkha̍labuddhna u̠lūkha̍labuddhnō̠ yūpa̍ḥ ।
41) u̠lūkha̍labuddhna̠ ityu̠lūkha̍la - bu̠ddhna̠ḥ ।
42) yūpō̍ bhavati bhavati̠ yūpō̠ yūpō̍ bhavati ।
43) bha̠va̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai bhavati bhavati̠ prati̍ṣṭhityai ।
44) prati̍ṣṭhityai̠ prāñcha̠ḥ prāñcha̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ prāñcha̍ḥ ।
44) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
45) prāñchō̍ yānti yānti̠ prāñcha̠ḥ prāñchō̍ yānti ।
46) yā̠nti̠ prā-mprāṃ yā̎mti yānti̠ prām ।
47) prāṃ ṃi̍vēva̠ prā-mprāṃ ṃi̍va ।
48) i̠va̠ hi hīvē̍va̠ hi ।
49) hi su̍va̠rga-ssu̍va̠rgō hi hi su̍va̠rgaḥ ।
50) su̠va̠rgō lō̠kō lō̠ka-ssu̍va̠rga-ssu̍va̠rgō lō̠kaḥ ।
50) su̠va̠rga iti̍ suvaḥ - gaḥ ।
॥ 3 ॥ (50/72)
1) lō̠ka-ssara̍svatyā̠ sara̍svatyā lō̠kō lō̠ka-ssara̍svatyā ।
2) sara̍svatyā yānti yānti̠ sara̍svatyā̠ sara̍svatyā yānti ।
3) yā̠ntyē̠ṣa ē̠ṣa yā̎mti yāntyē̠ṣaḥ ।
4) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
5) vai dē̍va̠yānō̍ dēva̠yānō̠ vai vai dē̍va̠yāna̍ḥ ।
6) dē̠va̠yāna̠ḥ panthā̠ḥ panthā̍ dēva̠yānō̍ dēva̠yāna̠ḥ panthā̎ḥ ।
6) dē̠va̠yāna̠ iti̍ dēva - yāna̍ḥ ।
7) panthā̠ sta-nta-mpanthā̠ḥ panthā̠ stam ।
8) ta mē̠vaiva ta-nta mē̠va ।
9) ē̠vā nvārō̍ha ntya̠nvārō̍ha ntyē̠vaivā nvārō̍hanti ।
10) a̠nvārō̍ha ntyā̠krōśa̍nta ā̠krōśa̍ntō̠ 'nvārō̍ha ntya̠nvārō̍ha ntyā̠krōśa̍ntaḥ ।
10) a̠nvārō̍ha̠ntītya̍nu - ārō̍hanti ।
11) ā̠krōśa̍ntō yānti yāntyā̠krōśa̍nta ā̠krōśa̍ntō yānti ।
11) ā̠krōśa̍nta̠ ityā̎ - krōśa̍ntaḥ ।
12) yā̠ntyava̍rti̠ mava̍rtiṃ yānti yā̠ntyava̍rtim ।
13) ava̍rti mē̠vaivāva̍rti̠ mava̍rti mē̠va ।
14) ē̠vā nyasmi̍-nna̠nyasmi̍-nnē̠vaivā nyasminn̍ ।
15) a̠nyasmi̍-nprati̠ṣajya̍ prati̠ṣajyā̠ nyasmi̍-nna̠nyasmi̍-nprati̠ṣajya̍ ।
16) pra̠ti̠ṣajya̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhā-mpra̍ti̠ṣajya̍ prati̠ṣajya̍ prati̠ṣṭhām ।
16) pra̠ti̠ṣajyēti̍ prati - sajya̍ ।
17) pra̠ti̠ṣṭhā-ṅga̍chChanti gachChanti prati̠ṣṭhā-mpra̍ti̠ṣṭhā-ṅga̍chChanti ।
17) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
18) ga̠chCha̠nti̠ ya̠dā ya̠dā ga̍chChanti gachChanti ya̠dā ।
19) ya̠dā daśa̠ daśa̍ ya̠dā ya̠dā daśa̍ ।
20) daśa̍ śa̠tagṃ śa̠ta-ndaśa̠ daśa̍ śa̠tam ।
21) śa̠ta-ṅku̠rvanti̍ ku̠rvanti̍ śa̠tagṃ śa̠ta-ṅku̠rvanti̍ ।
22) ku̠rva ntyathātha̍ ku̠rvanti̍ ku̠rva ntyatha̍ ।
23) athaika̠ mēka̠ mathāthaika̎m ।
24) ēka̍ mu̠tthāna̍ mu̠tthāna̠ mēka̠ mēka̍ mu̠tthāna̎m ।
25) u̠tthānagṃ̍ śa̠tāyu̍-śśa̠tāyu̍ ru̠tthāna̍ mu̠tthānagṃ̍ śa̠tāyu̍ḥ ।
25) u̠tthāna̠mityu̍t - sthāna̎m ।
26) śa̠tāyu̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tāyu̍-śśa̠tāyu̠ḥ puru̍ṣaḥ ।
26) śa̠tāyu̠riti̍ śa̠ta - ā̠yu̠ḥ ।
27) puru̍ṣa-śśa̠tēndri̍ya-śśa̠tēndri̍ya̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tēndri̍yaḥ ।
28) śa̠tēndri̍ya̠ āyu̠ ṣyāyu̍ṣi śa̠tēndri̍ya-śśa̠tēndri̍ya̠ āyu̍ṣi ।
28) śa̠tēndri̍ya̠ iti̍ śa̠ta - i̠ndri̠ya̠ḥ ।
29) āyu̍ ṣyē̠vaivāyu̠ ṣyāyu̍ ṣyē̠va ।
30) ē̠vēndri̠ya i̍ndri̠ya ē̠vaivēndri̠yē ।
31) i̠ndri̠yē prati̠ pratī̎mdri̠ya i̍ndri̠yē prati̍ ।
32) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
33) ti̠ṣṭha̠nti̠ ya̠dā ya̠dā ti̍ṣṭhanti tiṣṭhanti ya̠dā ।
34) ya̠dā śa̠tagṃ śa̠taṃ ya̠dā ya̠dā śa̠tam ।
35) śa̠tagṃ sa̠hasragṃ̍ sa̠hasragṃ̍ śa̠tagṃ śa̠tagṃ sa̠hasra̎m ।
36) sa̠hasra̍-ṅku̠rvanti̍ ku̠rvanti̍ sa̠hasragṃ̍ sa̠hasra̍-ṅku̠rvanti̍ ।
37) ku̠rva ntyathātha̍ ku̠rvanti̍ ku̠rva ntyatha̍ ।
38) athaika̠ mēka̠ mathāthaika̎m ।
39) ēka̍ mu̠tthāna̍ mu̠tthāna̠ mēka̠ mēka̍ mu̠tthāna̎m ।
40) u̠tthānagṃ̍ sa̠hasra̍sammita-ssa̠hasra̍sammita u̠tthāna̍ mu̠tthānagṃ̍ sa̠hasra̍sammitaḥ ।
40) u̠tthāna̠mityu̍t - sthāna̎m ।
41) sa̠hasra̍sammitō̠ vai vai sa̠hasra̍sammita-ssa̠hasra̍sammitō̠ vai ।
41) sa̠hasra̍sammita̠ iti̍ sa̠hasra̍ - sa̠mmi̠ta̠ḥ ।
42) vā a̠sā va̠sau vai vā a̠sau ।
43) a̠sau lō̠kō lō̠kō̍ 'sā va̠sau lō̠kaḥ ।
44) lō̠kō̍ 'mu ma̠mum ँlō̠kō lō̠kō̍ 'mum ।
45) a̠mu mē̠vai vāmu ma̠mu mē̠va ।
46) ē̠va lō̠kam ँlō̠ka mē̠vaiva lō̠kam ।
47) lō̠ka ma̠bhya̍bhi lō̠kam ँlō̠ka ma̠bhi ।
48) a̠bhi ja̍yanti jaya ntya̠bhya̍bhi ja̍yanti ।
49) ja̠ya̠nti̠ ya̠dā ya̠dā ja̍yanti jayanti ya̠dā ।
50) ya̠daiṣā̍ mēṣāṃ ya̠dā ya̠daiṣā̎m ।
51) ē̠ṣā̠-mpra̠mīyē̍ta pra̠mīyē̍ taiṣā mēṣā-mpra̠mīyē̍ta ।
52) pra̠mīyē̍ta ya̠dā ya̠dā pra̠mīyē̍ta pra̠mīyē̍ta ya̠dā ।
52) pra̠mīyē̠tēti̍ pra - mīyē̍ta ।
53) ya̠dā vā̍ vā ya̠dā ya̠dā vā̎ ।
54) vā̠ jīyē̍ra̠n jīyē̍ran. vā vā̠ jīyē̍rann ।
55) jīyē̍ra̠-nnathātha̠ jīyē̍ra̠n jīyē̍ra̠-nnatha̍ ।
56) athaika̠ mēka̠ mathā thaika̎m ।
57) ēka̍ mu̠tthāna̍ mu̠tthāna̠ mēka̠ mēka̍ mu̠tthāna̎m ।
58) u̠tthāna̠-nta-ttadu̠tthāna̍ mu̠tthāna̠-ntat ।
58) u̠tthāna̠mityu̍t - sthāna̎m ।
59) taddhi hi ta-ttaddhi ।
60) hi tī̠rtha-ntī̠rthagṃ hi hi tī̠rtham ।
61) tī̠rthamiti̍ tī̠rtham ।
॥ 4 ॥ (61/73)
॥ a. 1 ॥
1) ku̠su̠ru̠binda̠ auddā̍laki̠ rauddā̍lakiḥ kusuru̠binda̍ḥ kusuru̠binda̠ auddā̍lakiḥ ।
2) auddā̍laki rakāmayatā kāmaya̠ tauddā̍laki̠ rauddā̍laki rakāmayata ।
2) auddā̍laki̠rityaut - dā̠la̠ki̠ḥ ।
3) a̠kā̠ma̠ya̠ta̠ pa̠śu̠mā-npa̍śu̠mā na̍kāmayatā kāmayata paśu̠mān ।
4) pa̠śu̠mā-nthsyāg̍ syā-mpaśu̠mā-npa̍śu̠mā-nthsyā̎m ।
4) pa̠śu̠māniti̍ paśu - mān ।
5) syā̠ mitīti̍ syāg syā̠ miti̍ ।
6) iti̠ sa sa itīti̠ saḥ ।
7) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
8) ē̠tagṃ sa̍ptarā̠tragṃ sa̍ptarā̠tra mē̠ta mē̠tagṃ sa̍ptarā̠tram ।
9) sa̠pta̠rā̠tra mā sa̍ptarā̠tragṃ sa̍ptarā̠tra mā ।
9) sa̠pta̠rā̠tramiti̍ sapta - rā̠tram ।
10) ā 'ha̍ra dahara̠dā 'ha̍rat ।
11) a̠ha̠ra̠-ttēna̠ tēnā̍ hara dahara̠-ttēna̍ ।
12) tēnā̍ yajatā yajata̠ tēna̠ tēnā̍ yajata ।
13) a̠ya̠ja̠ta̠ tēna̠ tēnā̍ yajatā yajata̠ tēna̍ ।
14) tēna̠ vai vai tēna̠ tēna̠ vai ।
15) vai sa sa vai vai saḥ ।
16) sa yāva̍ntō̠ yāva̍nta̠-ssa sa yāva̍ntaḥ ।
17) yāva̍ntō grā̠myā grā̠myā yāva̍ntō̠ yāva̍ntō grā̠myāḥ ।
18) grā̠myāḥ pa̠śava̍ḥ pa̠śavō̎ grā̠myā grā̠myāḥ pa̠śava̍ḥ ।
19) pa̠śava̠ stāg stā-npa̠śava̍ḥ pa̠śava̠ stān ।
20) tāna vāva̠ tāg stānava̍ ।
21) avā̍ rundhā ru̠ndhā vāvā̍ rundha ।
22) a̠ru̠ndha̠ yō yō̍ 'rundhā rundha̠ yaḥ ।
23) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
24) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
25) vi̠dvā-nthsa̍ptarā̠trēṇa̍ saptarā̠trēṇa̍ vi̠dvān. vi̠dvā-nthsa̍ptarā̠trēṇa̍ ।
26) sa̠pta̠rā̠trēṇa̠ yaja̍tē̠ yaja̍tē saptarā̠trēṇa̍ saptarā̠trēṇa̠ yaja̍tē ।
26) sa̠pta̠rā̠trēṇēti̍ sapta - rā̠trēṇa̍ ।
27) yaja̍tē̠ yāva̍ntō̠ yāva̍ntō̠ yaja̍tē̠ yaja̍tē̠ yāva̍ntaḥ ।
28) yāva̍nta ē̠vaiva yāva̍ntō̠ yāva̍nta ē̠va ।
29) ē̠va grā̠myā grā̠myā ē̠vaiva grā̠myāḥ ।
30) grā̠myāḥ pa̠śava̍ḥ pa̠śavō̎ grā̠myā grā̠myāḥ pa̠śava̍ḥ ।
31) pa̠śava̠stāg stā-npa̠śava̍ḥ pa̠śava̠ stān ।
32) tānē̠vaiva tāg stānē̠va ।
33) ē̠vāvā vai̠vai vāva̍ ।
34) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
35) ru̠ndhē̠ sa̠pta̠rā̠tra-ssa̍ptarā̠trō ru̍ndhē rundhē saptarā̠traḥ ।
36) sa̠pta̠rā̠trō bha̍vati bhavati saptarā̠tra-ssa̍ptarā̠trō bha̍vati ।
36) sa̠pta̠rā̠tra iti̍ sapta - rā̠traḥ ।
37) bha̠va̠ti̠ sa̠pta sa̠pta bha̍vati bhavati sa̠pta ।
38) sa̠pta grā̠myā grā̠myā-ssa̠pta sa̠pta grā̠myāḥ ।
39) grā̠myāḥ pa̠śava̍ḥ pa̠śavō̎ grā̠myā grā̠myāḥ pa̠śava̍ḥ ।
40) pa̠śava̍-ssa̠pta sa̠pta pa̠śava̍ḥ pa̠śava̍-ssa̠pta ।
41) sa̠ptā ra̠ṇyā ā̍ra̠ṇyā-ssa̠pta sa̠ptā ra̠ṇyāḥ ।
42) ā̠ra̠ṇyā-ssa̠pta sa̠ptā ra̠ṇyā ā̍ra̠ṇyā-ssa̠pta ।
43) sa̠pta Chandāgṃ̍si̠ Chandāgṃ̍si sa̠pta sa̠pta Chandāgṃ̍si ।
44) Chandāg̍ syu̠bhaya̍ syō̠bhaya̍sya̠ Chandāgṃ̍si̠ Chandāg̍ syu̠bhaya̍sya ।
45) u̠bhaya̠syā va̍ruddhyā̠ ava̍ruddhyā u̠bhaya̍ syō̠bhaya̠syā va̍ruddhyai ।
46) ava̍ruddhyai tri̠vṛ-ttri̠vṛ dava̍ruddhyā̠ ava̍ruddhyai tri̠vṛt ।
46) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
47) tri̠vṛ da̍gniṣṭō̠mō̎ 'gniṣṭō̠ma stri̠vṛ-ttri̠vṛ da̍gniṣṭō̠maḥ ।
47) tri̠vṛditi̍ tri - vṛt ।
48) a̠gni̠ṣṭō̠mō bha̍vati bhava tyagniṣṭō̠mō̎ 'gniṣṭō̠mō bha̍vati ।
48) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
49) bha̠va̠ti̠ tēja̠ stējō̍ bhavati bhavati̠ tēja̍ḥ ।
50) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
॥ 5 ॥ (50/58)
1) ē̠vāvā vai̠vai vāva̍ ।
2) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
3) ru̠ndhē̠ pa̠ñcha̠da̠śaḥ pa̍ñchada̠śō ru̍ndhē rundhē pañchada̠śaḥ ।
4) pa̠ñcha̠da̠śō bha̍vati bhavati pañchada̠śaḥ pa̍ñchada̠śō bha̍vati ।
4) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
5) bha̠va̠ tī̠ndri̠ya mi̍ndri̠ya-mbha̍vati bhava tīndri̠yam ।
6) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va ।
7) ē̠vāvā vai̠vai vāva̍ ।
8) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
9) ru̠ndhē̠ sa̠pta̠da̠śa-ssa̍ptada̠śō ru̍ndhē rundhē saptada̠śaḥ ।
10) sa̠pta̠da̠śō bha̍vati bhavati saptada̠śa-ssa̍ptada̠śō bha̍vati ।
10) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
11) bha̠va̠ tya̠nnādya̍syā̠ nnādya̍sya bhavati bhava tya̠nnādya̍sya ।
12) a̠nnādya̠ syāva̍ruddhyā̠ ava̍ruddhyā a̠nnādya̍syā̠ nnādya̠ syāva̍ruddhyai ।
12) a̠nnādya̠syētya̍nna - adya̍sya ।
13) ava̍ruddhyā̠ athō̠ athō̠ ava̍ruddhyā̠ ava̍ruddhyā̠ athō̎ ।
13) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
14) athō̠ pra prāthō̠ athō̠ pra ।
14) athō̠ ityathō̎ ।
15) praivaiva pra praiva ।
16) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
17) tēna̍ jāyatē jāyatē̠ tēna̠ tēna̍ jāyatē ।
18) jā̠ya̠ta̠ ē̠ka̠vi̠gṃ̠śa ē̍kavi̠gṃ̠śō jā̍yatē jāyata ēkavi̠gṃ̠śaḥ ।
19) ē̠ka̠vi̠gṃ̠śō bha̍vati bhava tyēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō bha̍vati ।
19) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
20) bha̠va̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai bhavati bhavati̠ prati̍ṣṭhityai ।
21) prati̍ṣṭhityā̠ athō̠ athō̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ athō̎ ।
21) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
22) athō̠ rucha̠gṃ̠ rucha̠ mathō̠ athō̠ rucha̎m ।
22) athō̠ ityathō̎ ।
23) rucha̍ mē̠vaiva rucha̠gṃ̠ rucha̍ mē̠va ।
24) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
25) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
26) dha̠ttē̠ tri̠ṇa̠va stri̍ṇa̠vō dha̍ttē dhattē triṇa̠vaḥ ।
27) tri̠ṇa̠vō bha̍vati bhavati triṇa̠va stri̍ṇa̠vō bha̍vati ।
27) tri̠ṇa̠va iti̍ tri - na̠vaḥ ।
28) bha̠va̠ti̠ viji̍tyai̠ viji̍tyai bhavati bhavati̠ viji̍tyai ।
29) viji̍tyai pañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śō viji̍tyai̠ viji̍tyai pañchavi̠gṃ̠śaḥ ।
29) viji̍tyā̠ iti̠ vi - ji̠tyai̠ ।
30) pa̠ñcha̠vi̠gṃ̠śō̎ 'gniṣṭō̠mō̎ 'gniṣṭō̠maḥ pa̍ñchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śō̎ 'gniṣṭō̠maḥ ।
30) pa̠ñcha̠vi̠gṃ̠śa iti̍ pañcha - vi̠gṃ̠śaḥ ।
31) a̠gni̠ṣṭō̠mō bha̍vati bhava tyagniṣṭō̠mō̎ 'gniṣṭō̠mō bha̍vati ।
31) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
32) bha̠va̠ti̠ pra̠jāpa̍tēḥ pra̠jāpa̍tē-rbhavati bhavati pra̠jāpa̍tēḥ ।
33) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ ।
33) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
34) āptyai̍ mahāvra̠tavā̎-nmahāvra̠tavā̠ nāptyā̠ āptyai̍ mahāvra̠tavān̍ ।
35) ma̠hā̠vra̠tavā̍ na̠nnādya̍syā̠ nnādya̍sya mahāvra̠tavā̎-nmahāvra̠tavā̍ na̠nnādya̍sya ।
35) ma̠hā̠vra̠tavā̠niti̍ mahāvra̠ta - vā̠n ।
36) a̠nnādya̠syā va̍ruddhyā̠ ava̍ruddhyā a̠nnādya̍syā̠ nnādya̠syā va̍ruddhyai ।
36) a̠nnādya̠syētya̍nna - adya̍sya ।
37) ava̍ruddhyai viśva̠ji-dvi̍śva̠ji dava̍ruddhyā̠ ava̍ruddhyai viśva̠jit ।
37) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
38) vi̠śva̠ji-thsarva̍pṛṣṭha̠-ssarva̍pṛṣṭhō viśva̠ji-dvi̍śva̠ji-thsarva̍pṛṣṭhaḥ ।
38) vi̠śva̠jiditi̍ viśva - jit ।
39) sarva̍pṛṣṭhō 'tirā̠trō̍ 'tirā̠tra-ssarva̍pṛṣṭha̠-ssarva̍pṛṣṭhō 'tirā̠traḥ ।
39) sarva̍pṛṣṭha̠ iti̠ sarva̍ - pṛ̠ṣṭha̠ḥ ।
40) a̠ti̠rā̠trō bha̍vati bhava tyatirā̠trō̍ 'tirā̠trō bha̍vati ।
40) a̠ti̠rā̠tra itya̍ti - rā̠traḥ ।
41) bha̠va̠ti̠ sarva̍sya̠ sarva̍sya bhavati bhavati̠ sarva̍sya ।
42) sarva̍syā̠ bhiji̍tyā a̠bhiji̍tyai̠ sarva̍sya̠ sarva̍syā̠ bhiji̍tyai ।
43) a̠bhiji̍tyai̠ ya-dyada̠bhiji̍tyā a̠bhiji̍tyai̠ yat ।
43) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
44) ya-tpra̠tyakṣa̍-mpra̠tyakṣa̠ṃ ya-dya-tpra̠tyakṣa̎m ।
45) pra̠tyakṣa̠-mpūrvē̍ṣu̠ pūrvē̍ṣu pra̠tyakṣa̍-mpra̠tyakṣa̠-mpūrvē̍ṣu ।
45) pra̠tyakṣa̠miti̍ prati - akṣa̎m ।
46) pūrvē̠ ṣvaha̠ ssvaha̍ssu̠ pūrvē̍ṣu̠ pūrvē̠ ṣvaha̍ssu ।
47) aha̍ssu pṛ̠ṣṭhāni̍ pṛ̠ṣṭhā nyaha̠ ssvaha̍ssu pṛ̠ṣṭhāni̍ ।
47) aha̠ssvityaha̍ḥ - su̠ ।
48) pṛ̠ṣṭhā nyu̍pē̠yu ru̍pē̠yuḥ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhā nyu̍pē̠yuḥ ।
49) u̠pē̠yuḥ pra̠tyakṣa̍-mpra̠tyakṣa̍ mupē̠yu ru̍pē̠yuḥ pra̠tyakṣa̎m ।
49) u̠pē̠yurityu̍pa - i̠yuḥ ।
50) pra̠tyakṣa̍ṃ viśva̠jiti̍ viśva̠jiti̍ pra̠tyakṣa̍-mpra̠tyakṣa̍ṃ viśva̠jiti̍ ।
50) pra̠tyakṣa̠miti̍ prati - akṣa̎m ।
॥ 6 ॥ (50/74)
1) vi̠śva̠jiti̠ yathā̠ yathā̍ viśva̠jiti̍ viśva̠jiti̠ yathā̎ ।
1) vi̠śva̠jitīti̍ viśva - jiti̍ ।
2) yathā̍ du̠gdhā-ndu̠gdhāṃ yathā̠ yathā̍ du̠gdhām ।
3) du̠gdhā mu̍pa̠sīda̍ tyupa̠sīda̍ti du̠gdhā-ndu̠gdhā mu̍pa̠sīda̍ti ।
4) u̠pa̠sīda̍ tyē̠va mē̠va mu̍pa̠sīda̍ tyupa̠sīda̍ tyē̠vam ।
4) u̠pa̠sīda̠tītyu̍pa - sīda̍ti ।
5) ē̠va mu̍tta̠ma mu̍tta̠ma mē̠va mē̠va mu̍tta̠mam ।
6) u̠tta̠ma maha̠ raha̍ rutta̠ma mu̍tta̠ma maha̍ḥ ।
6) u̠tta̠mamityu̍t - ta̠mam ।
7) aha̍-ssyā-thsyā̠ daha̠ raha̍-ssyāt ।
8) syā̠-nna na syā̎-thsyā̠-nna ।
9) naika̍rā̠tra ē̍karā̠trō na naika̍rā̠traḥ ।
10) ē̠ka̠rā̠tra ścha̠na cha̠naika̍rā̠tra ē̍karā̠tra ścha̠na ।
10) ē̠ka̠rā̠tra ityē̍ka - rā̠traḥ ।
11) cha̠na syā̎-thsyāch cha̠na cha̠na syā̎t ।
12) syā̠-dbṛ̠ha̠dra̠tha̠nta̠rē bṛ̍hadrathanta̠rē syā̎-thsyā-dbṛhadrathanta̠rē ।
13) bṛ̠ha̠dra̠tha̠nta̠rē pūrvē̍ṣu̠ pūrvē̍ṣu bṛhadrathanta̠rē bṛ̍hadrathanta̠rē pūrvē̍ṣu ।
13) bṛ̠ha̠dra̠tha̠nta̠rē iti̍ bṛhat - ra̠tha̠nta̠rē ।
14) pūrvē̠ ṣvaha̠ ssvaha̍ssu̠ pūrvē̍ṣu̠ pūrvē̠ ṣvaha̍ssu ।
15) aha̠ ssūpōpā ha̠ ssvaha̠ ssūpa̍ ।
15) aha̠ssvityaha̍ḥ - su̠ ।
16) upa̍ yanti ya̠ ntyupōpa̍ yanti ।
17) ya̠ntī̠ya mi̠yaṃ ya̍nti yantī̠yam ।
18) i̠yaṃ vāva vāvē ya mi̠yaṃ vāva ।
19) vāva ra̍thanta̠ragṃ ra̍thanta̠raṃ vāva vāva ra̍thanta̠ram ।
20) ra̠tha̠nta̠ra ma̠sā va̠sau ra̍thanta̠ragṃ ra̍thanta̠ra ma̠sau ।
20) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
21) a̠sau bṛ̠ha-dbṛ̠ha da̠sā va̠sau bṛ̠hat ।
22) bṛ̠ha dā̠bhyā mā̠bhyā-mbṛ̠ha-dbṛ̠ha dā̠bhyām ।
23) ā̠bhyā mē̠vai vābhyā mā̠bhyā mē̠va ।
24) ē̠va na naivaiva na ।
25) na ya̍nti yanti̠ na na ya̍nti ।
26) ya̠ntyathō̠ athō̍ yanti ya̠ntyathō̎ ।
27) athō̍ a̠nayō̍ ra̠nayō̠ rathō̠ athō̍ a̠nayō̎ḥ ।
27) athō̠ ityathō̎ ।
28) a̠nayō̍ rē̠vai vānayō̍ ra̠nayō̍ rē̠va ।
29) ē̠va prati̠ pratyē̠ vaiva prati̍ ।
30) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
31) ti̠ṣṭha̠nti̠ ya-dya-tti̍ṣṭhanti tiṣṭhanti̠ yat ।
32) ya-tpra̠tyakṣa̍-mpra̠tyakṣa̠ṃ ya-dya-tpra̠tyakṣa̎m ।
33) pra̠tyakṣa̍ṃ viśva̠jiti̍ viśva̠jiti̍ pra̠tyakṣa̍-mpra̠tyakṣa̍ṃ viśva̠jiti̍ ।
33) pra̠tyakṣa̠miti̍ prati - akṣa̎m ।
34) vi̠śva̠jiti̍ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ viśva̠jiti̍ viśva̠jiti̍ pṛ̠ṣṭhāni̍ ।
34) vi̠śva̠jitīti̍ viśva - jiti̍ ।
35) pṛ̠ṣṭhā nyu̍pa̠ya ntyu̍pa̠yanti̍ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhā nyu̍pa̠yanti̍ ।
36) u̠pa̠yanti̠ yathā̠ yathō̍pa̠ya ntyu̍pa̠yanti̠ yathā̎ ।
36) u̠pa̠yantītyu̍pa - yanti̍ ।
37) yathā̠ prattā̠-mprattā̠ṃ yathā̠ yathā̠ prattā̎m ।
38) prattā̎-ndu̠hē du̠hē prattā̠-mprattā̎-ndu̠hē ।
39) du̠hē tā̠dṛ-ktā̠dṛg du̠hē du̠hē tā̠dṛk ।
40) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
41) ē̠va ta-ttadē̠ vaiva tat ।
42) taditi̠ tat ।
॥ 7 ॥ (42/53)
॥ a. 2 ॥
1) bṛha̠spati̍ rakāmayatā kāmayata̠ bṛha̠spati̠-rbṛha̠spati̍ rakāmayata ।
2) a̠kā̠ma̠ya̠ta̠ bra̠hma̠va̠rcha̠sī bra̍hmavarcha̠sya̍ kāmayatā kāmayata brahmavarcha̠sī ।
3) bra̠hma̠va̠rcha̠sī syāg̍ syā-mbrahmavarcha̠sī bra̍hmavarcha̠sī syā̎m ।
3) bra̠hma̠va̠rcha̠sīti̍ brahma - va̠rcha̠sī ।
4) syā̠ mitīti̍ syāg syā̠ miti̍ ।
5) iti̠ sa sa itīti̠ saḥ ।
6) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
7) ē̠ta ma̍ṣṭarā̠tra ma̍ṣṭarā̠tra mē̠ta mē̠ta ma̍ṣṭarā̠tram ।
8) a̠ṣṭa̠rā̠tra ma̍paśya dapaśya daṣṭarā̠tra ma̍ṣṭarā̠tra ma̍paśyat ।
8) a̠ṣṭa̠rā̠tramitya̍ṣṭa - rā̠tram ।
9) a̠pa̠śya̠-tta-nta ma̍paśya dapaśya̠-ttam ।
10) ta mā ta-nta mā ।
11) ā 'ha̍ra dahara̠dā 'ha̍rat ।
12) a̠ha̠ra̠-ttēna̠ tēnā̍ hara dahara̠-ttēna̍ ।
13) tēnā̍ yajatā yajata̠ tēna̠ tēnā̍ yajata ।
14) a̠ya̠ja̠ta̠ tata̠ statō̍ 'yajatā yajata̠ tata̍ḥ ।
15) tatō̠ vai vai tata̠ statō̠ vai ।
16) vai sa sa vai vai saḥ ।
17) sa bra̍hmavarcha̠sī bra̍hmavarcha̠sī sa sa bra̍hmavarcha̠sī ।
18) bra̠hma̠va̠rcha̠ sya̍bhava dabhava-dbrahmavarcha̠sī bra̍hmavarcha̠ sya̍bhavat ।
18) bra̠hma̠va̠rcha̠sīti̍ brahma - va̠rcha̠sī ।
19) a̠bha̠va̠-dyō yō̍ 'bhava dabhava̠-dyaḥ ।
20) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
21) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
22) vi̠dvā na̍ṣṭarā̠trēṇā̎ ṣṭarā̠trēṇa̍ vi̠dvān. vi̠dvā na̍ṣṭarā̠trēṇa̍ ।
23) a̠ṣṭa̠rā̠trēṇa̠ yaja̍tē̠ yaja̍tē 'ṣṭarā̠trēṇā̎ ṣṭarā̠trēṇa̠ yaja̍tē ।
23) a̠ṣṭa̠rā̠trēṇētya̍ṣṭa - rā̠trēṇa̍ ।
24) yaja̍tē brahmavarcha̠sī bra̍hmavarcha̠sī yaja̍tē̠ yaja̍tē brahmavarcha̠sī ।
25) bra̠hma̠va̠rcha̠ syē̍vaiva bra̍hmavarcha̠sī bra̍hmavarcha̠ syē̍va ।
25) bra̠hma̠va̠rcha̠sīti̍ brahma - va̠rcha̠sī ।
26) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
27) bha̠va̠ tya̠ṣṭa̠rā̠trō̎ 'ṣṭarā̠trō bha̍vati bhava tyaṣṭarā̠traḥ ।
28) a̠ṣṭa̠rā̠trō bha̍vati bhava tyaṣṭarā̠trō̎ 'ṣṭarā̠trō bha̍vati ।
28) a̠ṣṭa̠rā̠tra itya̍ṣṭa - rā̠traḥ ।
29) bha̠va̠ tya̠ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā bhavati bhava tya̠ṣṭākṣa̍rā ।
30) a̠ṣṭākṣa̍rā gāya̠trī gā̍ya̠ trya̍ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā gāya̠trī ।
30) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ ।
31) gā̠ya̠trī gā̍ya̠trī ।
32) gā̠ya̠trī bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa-ṅgā̍ya̠trī gā̍ya̠trī bra̍hmavarcha̠sam ।
33) bra̠hma̠va̠rcha̠sa-ṅgā̍yatri̠yā gā̍yatri̠yā bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa-ṅgā̍yatri̠yā ।
33) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
34) gā̠ya̠tri̠ yaivaiva gā̍yatri̠yā gā̍yatri̠ yaiva ।
35) ē̠va bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa mē̠vaiva bra̍hmavarcha̠sam ।
36) bra̠hma̠va̠rcha̠sa mavāva̍ brahmavarcha̠sa-mbra̍hmavarcha̠sa mava̍ ।
36) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
37) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
38) ru̠ndhē̠ 'ṣṭa̠rā̠trō̎ 'ṣṭarā̠trō ru̍ndhē rundhē 'ṣṭarā̠traḥ ।
39) a̠ṣṭa̠rā̠trō bha̍vati bhava tyaṣṭarā̠trō̎ 'ṣṭarā̠trō bha̍vati ।
39) a̠ṣṭa̠rā̠tra itya̍ṣṭa - rā̠traḥ ।
40) bha̠va̠ti̠ chata̍sra̠ śchata̍srō bhavati bhavati̠ chata̍sraḥ ।
41) chata̍srō̠ vai vai chata̍sra̠ śchata̍srō̠ vai ।
42) vai diśō̠ diśō̠ vai vai diśa̍ḥ ।
43) diśa̠ śchata̍sra̠ śchata̍srō̠ diśō̠ diśa̠ śchata̍sraḥ ।
44) chata̍srō 'vāntaradi̠śā a̍vāntaradi̠śā śchata̍sra̠ śchata̍srō 'vāntaradi̠śāḥ ।
45) a̠vā̠nta̠ra̠di̠śā di̠gbhyō di̠gbhyō̍ 'vāntaradi̠śā a̍vāntaradi̠śā di̠gbhyaḥ ।
45) a̠vā̠nta̠ra̠di̠śā itya̍vāntara - di̠śāḥ ।
46) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va ।
46) di̠gbhya iti̍ dik - bhyaḥ ।
47) ē̠va bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa mē̠vaiva bra̍hmavarcha̠sam ।
48) bra̠hma̠va̠rcha̠sa mavāva̍ brahmavarcha̠sa-mbra̍hmavarcha̠sa mava̍ ।
48) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
49) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
50) ru̠ndhē̠ tri̠vṛ-ttri̠vṛ-dru̍ndhē rundhē tri̠vṛt ।
॥ 8 ॥ (50/63)
1) tri̠vṛ da̍gniṣṭō̠mō̎ 'gniṣṭō̠ma stri̠vṛ-ttri̠vṛ da̍gniṣṭō̠maḥ ।
1) tri̠vṛditi̍ tri - vṛt ।
2) a̠gni̠ṣṭō̠mō bha̍vati bhava tyagniṣṭō̠mō̎ 'gniṣṭō̠mō bha̍vati ।
2) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
3) bha̠va̠ti̠ tēja̠ stējō̍ bhavati bhavati̠ tēja̍ḥ ।
4) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
5) ē̠vāvā vai̠vai vāva̍ ।
6) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
7) ru̠ndhē̠ pa̠ñcha̠da̠śaḥ pa̍ñchada̠śō ru̍ndhē rundhē pañchada̠śaḥ ।
8) pa̠ñcha̠da̠śō bha̍vati bhavati pañchada̠śaḥ pa̍ñchada̠śō bha̍vati ।
8) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
9) bha̠va̠tī̠ndri̠ya mi̍ndri̠ya-mbha̍vati bhavatīndri̠yam ।
10) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va ।
11) ē̠vāvā vai̠vai vāva̍ ।
12) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
13) ru̠ndhē̠ sa̠pta̠da̠śa-ssa̍ptada̠śō ru̍ndhē rundhē saptada̠śaḥ ।
14) sa̠pta̠da̠śō bha̍vati bhavati saptada̠śa-ssa̍ptada̠śō bha̍vati ।
14) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
15) bha̠va̠ tya̠nnādya̍syā̠ nnādya̍sya bhavati bhava tya̠nnādya̍sya ।
16) a̠nnādya̠syā va̍ruddhyā̠ ava̍ruddhyā a̠nnādya̍syā̠ nnādya̠syā va̍ruddhyai ।
16) a̠nnādya̠syētya̍nna - adya̍sya ।
17) ava̍ruddhyā̠ athō̠ athō̠ ava̍ruddhyā̠ ava̍ruddhyā̠ athō̎ ।
17) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
18) athō̠ pra prāthō̠ athō̠ pra ।
18) athō̠ ityathō̎ ।
19) praivaiva pra praiva ।
20) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
21) tēna̍ jāyatē jāyatē̠ tēna̠ tēna̍ jāyatē ।
22) jā̠ya̠ta̠ ē̠ka̠vi̠gṃ̠śa ē̍kavi̠gṃ̠śō jā̍yatē jāyata ēkavi̠gṃ̠śaḥ ।
23) ē̠ka̠vi̠gṃ̠śō bha̍vati bhava tyēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō bha̍vati ।
23) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
24) bha̠va̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai bhavati bhavati̠ prati̍ṣṭhityai ।
25) prati̍ṣṭhityā̠ athō̠ athō̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ athō̎ ।
25) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
26) athō̠ rucha̠gṃ̠ rucha̠ mathō̠ athō̠ rucha̎m ।
26) athō̠ ityathō̎ ।
27) rucha̍ mē̠vaiva rucha̠gṃ̠ rucha̍ mē̠va ।
28) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
29) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
30) dha̠ttē̠ tri̠ṇa̠va stri̍ṇa̠vō dha̍ttē dhattē triṇa̠vaḥ ।
31) tri̠ṇa̠vō bha̍vati bhavati triṇa̠va stri̍ṇa̠vō bha̍vati ।
31) tri̠ṇa̠va iti̍ tri - na̠vaḥ ।
32) bha̠va̠ti̠ viji̍tyai̠ viji̍tyai bhavati bhavati̠ viji̍tyai ।
33) viji̍tyai trayastri̠gṃ̠śa stra̍yastri̠gṃ̠śō viji̍tyai̠ viji̍tyai trayastri̠gṃ̠śaḥ ।
33) viji̍tyā̠ iti̠ vi - ji̠tyai̠ ।
34) tra̠ya̠stri̠gṃ̠śō bha̍vati bhavati trayastri̠gṃ̠śa stra̍yastri̠gṃ̠śō bha̍vati ।
34) tra̠ya̠stri̠gṃ̠śa iti̍ trayaḥ - tri̠gṃ̠śaḥ ।
35) bha̠va̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai bhavati bhavati̠ prati̍ṣṭhityai ।
36) prati̍ṣṭhityai pañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śaḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai pañchavi̠gṃ̠śaḥ ।
36) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
37) pa̠ñcha̠vi̠gṃ̠śō̎ 'gniṣṭō̠mō̎ 'gniṣṭō̠maḥ pa̍ñchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śō̎ 'gniṣṭō̠maḥ ।
37) pa̠ñcha̠vi̠gṃ̠śa iti̍ pañcha - vi̠gṃ̠śaḥ ।
38) a̠gni̠ṣṭō̠mō bha̍vati bhava tyagniṣṭō̠mō̎ 'gniṣṭō̠mō bha̍vati ।
38) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
39) bha̠va̠ti̠ pra̠jāpa̍tēḥ pra̠jāpa̍tē-rbhavati bhavati pra̠jāpa̍tēḥ ।
40) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ ।
40) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
41) āptyai̍ mahāvra̠tavā̎-nmahāvra̠tavā̠ nāptyā̠ āptyai̍ mahāvra̠tavān̍ ।
42) ma̠hā̠vra̠tavā̍ na̠nnādya̍syā̠ nnādya̍sya mahāvra̠tavā̎-nmahāvra̠tavā̍ na̠nnādya̍sya ।
42) ma̠hā̠vra̠tavā̠niti̍ mahāvra̠ta - vā̠n ।
43) a̠nnādya̠syā va̍ruddhyā̠ ava̍ruddhyā a̠nnādya̍syā̠ nnādya̠syā va̍ruddhyai ।
43) a̠nnādya̠syētya̍nna - adya̍sya ।
44) ava̍ruddhyai viśva̠ji-dvi̍śva̠ji dava̍ruddhyā̠ ava̍ruddhyai viśva̠jit ।
44) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
45) vi̠śva̠ji-thsarva̍pṛṣṭha̠-ssarva̍pṛṣṭhō viśva̠ji-dvi̍śva̠ji-thsarva̍pṛṣṭhaḥ ।
45) vi̠śva̠jiditi̍ viśva - jit ।
46) sarva̍pṛṣṭhō 'tirā̠trō̍ 'tirā̠tra-ssarva̍pṛṣṭha̠-ssarva̍pṛṣṭhō 'tirā̠traḥ ।
46) sarva̍pṛṣṭha̠ iti̠ sarva̍ - pṛ̠ṣṭha̠ḥ ।
47) a̠ti̠rā̠trō bha̍vati bhava tyatirā̠trō̍ 'tirā̠trō bha̍vati ।
47) a̠ti̠rā̠tra itya̍ti - rā̠traḥ ।
48) bha̠va̠ti̠ sarva̍sya̠ sarva̍sya bhavati bhavati̠ sarva̍sya ।
49) sarva̍syā̠ bhiji̍tyā a̠bhiji̍tyai̠ sarva̍sya̠ sarva̍syā̠ bhiji̍tyai ।
50) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
॥ 9 ॥ (50/73)
॥ a. 3 ॥
1) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
2) pra̠jā iti̍ pra - jāḥ ।
3) a̠sṛ̠ja̠ta̠ tā stā a̍sṛjatā sṛjata̠ tāḥ ।
4) tā-ssṛ̠ṣṭā-ssṛ̠ṣṭā stā stā-ssṛ̠ṣṭāḥ ।
5) sṛ̠ṣṭāḥ, kṣudha̠-ṅkṣudhagṃ̍ sṛ̠ṣṭā-ssṛ̠ṣṭāḥ, kṣudha̎m ।
6) kṣudha̠-nni ni kṣudha̠-ṅkṣudha̠-nni ।
7) nyā̍ya-nnāya̠-nni nyā̍yann ।
8) ā̠ya̠-nthsa sa ā̍ya-nnāya̠-nthsaḥ ।
9) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
10) ē̠ta-nna̍varā̠tra-nna̍varā̠tra mē̠ta mē̠ta-nna̍varā̠tram ।
11) na̠va̠rā̠tra ma̍paśya dapaśya-nnavarā̠tra-nna̍varā̠tra ma̍paśyat ।
11) na̠va̠rā̠tramiti̍ nava - rā̠tram ।
12) a̠pa̠śya̠-tta-nta ma̍paśya dapaśya̠-ttam ।
13) ta mā ta-nta mā ।
14) ā 'ha̍ra dahara̠dā 'ha̍rat ।
15) a̠ha̠ra̠-ttēna̠ tēnā̍ hara dahara̠-ttēna̍ ।
16) tēnā̍ yajatā yajata̠ tēna̠ tēnā̍ yajata ।
17) a̠ya̠ja̠ta̠ tata̠ statō̍ 'yajatā yajata̠ tata̍ḥ ।
18) tatō̠ vai vai tata̠ statō̠ vai ।
19) vai pra̠jābhya̍ḥ pra̠jābhyō̠ vai vai pra̠jābhya̍ḥ ।
20) pra̠jābhyō̍ 'kalpatā kalpata pra̠jābhya̍ḥ pra̠jābhyō̍ 'kalpata ।
20) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
21) a̠ka̠lpa̠ta̠ yarhi̠ yarhya̍kalpatā kalpata̠ yarhi̍ ।
22) yarhi̍ pra̠jāḥ pra̠jā yarhi̠ yarhi̍ pra̠jāḥ ।
23) pra̠jāḥ, kṣudha̠-ṅkṣudha̍-mpra̠jāḥ pra̠jāḥ, kṣudha̎m ।
23) pra̠jā iti̍ pra - jāḥ ।
24) kṣudha̍-nni̠gachChē̍yu-rni̠gachChē̍yu̠ḥ, kṣudha̠-ṅkṣudha̍-nni̠gachChē̍yuḥ ।
25) ni̠gachChē̍yu̠ starhi̠ tarhi̍ ni̠gachChē̍yu-rni̠gachChē̍yu̠ starhi̍ ।
25) ni̠gachChē̍yu̠riti̍ ni - gachChē̍yuḥ ।
26) tarhi̍ navarā̠trēṇa̍ navarā̠trēṇa̠ tarhi̠ tarhi̍ navarā̠trēṇa̍ ।
27) na̠va̠rā̠trēṇa̍ yajēta yajēta navarā̠trēṇa̍ navarā̠trēṇa̍ yajēta ।
27) na̠va̠rā̠trēṇēti̍ nava - rā̠trēṇa̍ ।
28) ya̠jē̠tē̠ma i̠mē ya̍jēta yajētē̠mē ।
29) i̠mē hi hīma i̠mē hi ।
30) hi vai vai hi hi vai ।
31) vā ē̠tāsā̍ mē̠tāsā̠ṃ vai vā ē̠tāsā̎m ।
32) ē̠tāsā̎m ँlō̠kā lō̠kā ē̠tāsā̍ mē̠tāsā̎m ँlō̠kāḥ ।
33) lō̠kā aklṛ̍ptā̠ aklṛ̍ptā lō̠kā lō̠kā aklṛ̍ptāḥ ।
34) aklṛ̍ptā̠ athāthā klṛ̍ptā̠ aklṛ̍ptā̠ atha̍ ।
35) athai̠tā ē̠tā athā thai̠tāḥ ।
36) ē̠tāḥ, kṣudha̠-ṅkṣudha̍ mē̠tā ē̠tāḥ, kṣudha̎m ।
37) kṣudha̠-nni ni kṣudha̠-ṅkṣudha̠-nni ।
38) ni ga̍chChanti gachChanti̠ ni ni ga̍chChanti ।
39) ga̠chCha̠ntī̠mā ni̠mā-nga̍chChanti gachChantī̠mān ।
40) i̠mā nē̠vaivēmā ni̠mā nē̠va ।
41) ē̠vābhya̍ ābhya ē̠vai vābhya̍ḥ ।
42) ā̠bhyō̠ lō̠kān ँlō̠kā nā̎bhya ābhyō lō̠kān ।
43) lō̠kān ka̍lpayati kalpayati lō̠kān ँlō̠kān ka̍lpayati ।
44) ka̠lpa̠ya̠ti̠ tāg stān ka̍lpayati kalpayati̠ tān ।
45) tān kalpa̍mānā̠n kalpa̍mānā̠-ntāg stān kalpa̍mānān ।
46) kalpa̍mānā-npra̠jābhya̍ḥ pra̠jābhya̠ḥ kalpa̍mānā̠n kalpa̍mānā-npra̠jābhya̍ḥ ।
47) pra̠jābhyō 'nvanu̍ pra̠jābhya̍ḥ pra̠jābhyō 'nu̍ ।
47) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
48) anu̍ kalpatē kalpa̠tē 'nvanu̍ kalpatē ।
49) ka̠lpa̠tē̠ kalpa̍ntē̠ kalpa̍ntē kalpatē kalpatē̠ kalpa̍ntē ।
50) kalpa̍ntē 'smā asmai̠ kalpa̍ntē̠ kalpa̍ntē 'smai ।
॥ 10 ॥ (50/58)
1) a̠smā̠ i̠ma i̠mē̎ 'smā asmā i̠mē ।
2) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
3) lō̠kā ūrja̠ mūrja̍m ँlō̠kā lō̠kā ūrja̎m ।
4) ūrja̍-mpra̠jāsu̍ pra̠jāsūrja̠ mūrja̍-mpra̠jāsu̍ ।
5) pra̠jāsu̍ dadhāti dadhāti pra̠jāsu̍ pra̠jāsu̍ dadhāti ।
5) pra̠jāsviti̍ pra - jāsu̍ ।
6) da̠dhā̠ti̠ tri̠rā̠trēṇa̍ trirā̠trēṇa̍ dadhāti dadhāti trirā̠trēṇa̍ ।
7) tri̠rā̠trē ṇai̠vaiva tri̍rā̠trēṇa̍ trirā̠trē ṇai̠va ।
7) tri̠rā̠trēṇēti̍ tri - rā̠trēṇa̍ ।
8) ē̠vēma mi̠ma mē̠vaivēmam ।
9) i̠mam ँlō̠kam ँlō̠ka mi̠ma mi̠mam ँlō̠kam ।
10) lō̠ka-ṅka̍lpayati kalpayati lō̠kam ँlō̠ka-ṅka̍lpayati ।
11) ka̠lpa̠ya̠ti̠ tri̠rā̠trēṇa̍ trirā̠trēṇa̍ kalpayati kalpayati trirā̠trēṇa̍ ।
12) tri̠rā̠trēṇā̠ ntari̍kṣa ma̠ntari̍kṣa-ntrirā̠trēṇa̍ trirā̠trēṇā̠ ntari̍kṣam ।
12) tri̠rā̠trēṇēti̍ tri - rā̠trēṇa̍ ।
13) a̠ntari̍kṣa-ntrirā̠trēṇa̍ trirā̠trēṇā̠ ntari̍kṣa ma̠ntari̍kṣa-ntrirā̠trēṇa̍ ।
14) tri̠rā̠trē ṇā̠mu ma̠mu-ntri̍rā̠trēṇa̍ trirā̠trē ṇā̠mum ।
14) tri̠rā̠trēṇēti̍ tri - rā̠trēṇa̍ ।
15) a̠mum ँlō̠kam ँlō̠ka ma̠mu ma̠mum ँlō̠kam ।
16) lō̠kaṃ yathā̠ yathā̍ lō̠kam ँlō̠kaṃ yathā̎ ।
17) yathā̍ gu̠ṇē gu̠ṇē yathā̠ yathā̍ gu̠ṇē ।
18) gu̠ṇē gu̠ṇa-ṅgu̠ṇa-ṅgu̠ṇē gu̠ṇē gu̠ṇam ।
19) gu̠ṇa ma̠nvasya̍ tya̠nvasya̍ti gu̠ṇa-ṅgu̠ṇa ma̠nvasya̍ti ।
20) a̠nvasya̍ tyē̠va mē̠va ma̠nvasya̍ tya̠nvasya̍ tyē̠vam ।
20) a̠nvasya̠tītya̍nu - asya̍ti ।
21) ē̠va mē̠vai vaiva mē̠va mē̠va ।
22) ē̠va ta-ttadē̠ vaiva tat ।
23) tallō̠kē lō̠kē ta-ttallō̠kē ।
24) lō̠kē lō̠kam ँlō̠kam ँlō̠kē lō̠kē lō̠kam ।
25) lō̠ka manvanu̍ lō̠kam ँlō̠ka manu̍ ।
26) anva̍sya tyasya̠ tyan van va̍syati ।
27) a̠sya̠ti̠ dhṛtyai̠ dhṛtyā̍ asyatya syati̠ dhṛtyai̎ ।
28) dhṛtyā̠ aśi̍thilambhāvā̠yā śi̍thilambhāvāya̠ dhṛtyai̠ dhṛtyā̠ aśi̍thilambhāvāya ।
29) aśi̍thilambhāvāya̠ jyōti̠-rjyōti̠ raśi̍thilambhāvā̠yā śi̍thilambhāvāya̠ jyōti̍ḥ ।
29) aśi̍thilambhāvā̠yētyaśi̍thilaṃ - bhā̠vā̠ya̠ ।
30) jyōti̠-rgau-rgau-rjyōti̠-rjyōti̠-rgauḥ ।
31) gaurāyu̠ rāyu̠-rgau-rgaurāyu̍ḥ ।
32) āyu̠ ritī tyāyu̠ rāyu̠ riti̍ ।
33) iti̍ jñā̠tā jñā̠tā itīti̍ jñā̠tāḥ ।
34) jñā̠tā-sstōmā̠-sstōmā̎ jñā̠tā jñā̠tā-sstōmā̎ḥ ।
35) stōmā̍ bhavanti bhavanti̠ stōmā̠-sstōmā̍ bhavanti ।
36) bha̠va̠ntī̠ya mi̠ya-mbha̍vanti bhavantī̠yam ।
37) i̠yaṃ vāva vāvēya mi̠yaṃ vāva ।
38) vāva jyōti̠-rjyōti̠-rvāva vāva jyōti̍ḥ ।
39) jyōti̍ ra̠ntari̍kṣa ma̠ntari̍kṣa̠-ñjyōti̠-rjyōti̍ ra̠ntari̍kṣam ।
40) a̠ntari̍kṣa̠-ṅgau-rgau ra̠ntari̍kṣa ma̠ntari̍kṣa̠-ṅgauḥ ।
41) gau ra̠sā va̠sau gau-rgau ra̠sau ।
42) a̠sā vāyu̠ rāyu̍ ra̠sā va̠sā vāyu̍ḥ ।
43) āyu̍ rē̠ṣvē̎ ṣvāyu̠ rāyu̍ rē̠ṣu ।
44) ē̠ṣvē̍vai vaiṣvē̎(1̠)ṣvē̍va ।
45) ē̠va lō̠kēṣu̍ lō̠kē ṣvē̠vaiva lō̠kēṣu̍ ।
46) lō̠kēṣu̠ prati̠ prati̍ lō̠kēṣu̍ lō̠kēṣu̠ prati̍ ।
47) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
48) ti̠ṣṭha̠nti̠ jñātra̠m. jñātra̍-ntiṣṭhanti tiṣṭhanti̠ jñātra̎m ।
49) jñātra̍-mpra̠jānā̎-mpra̠jānā̠m. jñātra̠m. jñātra̍-mpra̠jānā̎m ।
50) pra̠jānā̎-ṅgachChati gachChati pra̠jānā̎-mpra̠jānā̎-ṅgachChati ।
50) pra̠jānā̠miti̍ pra - jānā̎m ।
॥ 11 ॥ (50/57)
1) ga̠chCha̠ti̠ na̠va̠rā̠trō na̍varā̠trō ga̍chChati gachChati navarā̠traḥ ।
2) na̠va̠rā̠trō bha̍vati bhavati navarā̠trō na̍varā̠trō bha̍vati ।
2) na̠va̠rā̠tra iti̍ nava - rā̠traḥ ।
3) bha̠va̠ tya̠bhi̠pū̠rva ma̍bhipū̠rva-mbha̍vati bhava tyabhipū̠rvam ।
4) a̠bhi̠pū̠rva mē̠vai vābhi̍pū̠rva ma̍bhipū̠rva mē̠va ।
4) a̠bhi̠pū̠rvamitya̍bhi - pū̠rvam ।
5) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
6) a̠smi̠-ntēja̠ stējō̎ 'smi-nnasmi̠-ntēja̍ḥ ।
7) tējō̍ dadhāti dadhāti̠ tēja̠ stējō̍ dadhāti ।
8) da̠dhā̠ti̠ yō yō da̍dhāti dadhāti̠ yaḥ ।
9) yō jyōgā̍mayāvī̠ jyōgā̍mayāvī̠ yō yō jyōgā̍mayāvī ।
10) jyōgā̍mayāvī̠ syā-thsyāj jyōgā̍mayāvī̠ jyōgā̍mayāvī̠ syāt ।
10) jyōgā̍mayā̠vīti̠ jyōk - ā̠ma̠yā̠vī̠ ।
11) syā-thsa sa syā-thsyā-thsaḥ ।
12) sa na̍varā̠trēṇa̍ navarā̠trēṇa̠ sa sa na̍varā̠trēṇa̍ ।
13) na̠va̠rā̠trēṇa̍ yajēta yajēta navarā̠trēṇa̍ navarā̠trēṇa̍ yajēta ।
13) na̠va̠rā̠trēṇēti̍ nava - rā̠trēṇa̍ ।
14) ya̠jē̠ta̠ prā̠ṇāḥ prā̠ṇā ya̍jēta yajēta prā̠ṇāḥ ।
15) prā̠ṇā hi hi prā̠ṇāḥ prā̠ṇā hi ।
15) prā̠ṇā iti̍ pra - a̠nāḥ ।
16) hi vai vai hi hi vai ।
17) vā ē̠ta syai̠tasya̠ vai vā ē̠tasya̍ ।
18) ē̠tasyā dhṛ̍tā̠ adhṛ̍tā ē̠ta syai̠tasyā dhṛ̍tāḥ ।
19) adhṛ̍tā̠ athāthā dhṛ̍tā̠ adhṛ̍tā̠ atha̍ ।
20) athai̠ tasyai̠tasyā thāthai̠tasya̍ ।
21) ē̠tasya̠ jyōg jyōgē̠ tasyai̠tasya̠ jyōk ।
22) jyōgā̍maya tyāmayati̠ jyōg jyōgā̍mayati ।
23) ā̠ma̠ya̠ti̠ prā̠ṇā-nprā̠ṇā nā̍maya tyāmayati prā̠ṇān ।
24) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
24) prā̠ṇāniti̍ pra - a̠nān ।
25) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
26) a̠smi̠-ndā̠dhā̠ra̠ dā̠dhā̠ rā̠smi̠-nna̠smi̠-ndā̠dhā̠ra̠ ।
27) dā̠dhā̠ rō̠tōta dā̍dhāra dādhā rō̠ta ।
28) u̠ta yadi̠ yadyu̠tōta yadi̍ ।
29) yadī̠tāsu̍ ri̠tāsu̠-ryadi̠ yadī̠tāsu̍ḥ ।
30) i̠tāsu̠-rbhava̍ti̠ bhava̍tī̠tāsu̍ ri̠tāsu̠-rbhava̍ti ।
30) i̠tāsu̠ritī̠ta - a̠su̠ḥ ।
31) bhava̍ti̠ jīva̍ti̠ jīva̍ti̠ bhava̍ti̠ bhava̍ti̠ jīva̍ti ।
32) jīva̍ tyē̠vaiva jīva̍ti̠ jīva̍tyē̠va ।
33) ē̠vētyē̠va ।
॥ 12 ॥ (33/40)
॥ a. 4 ॥
1) pra̠jāpa̍ti rakāmayatā kāmayata pra̠jāpa̍tiḥ pra̠jāpa̍ti rakāmayata ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) a̠kā̠ma̠ya̠ta̠ pra prā kā̍mayatā kāmayata̠ pra ।
3) pra jā̍yēya jāyēya̠ pra pra jā̍yēya ।
4) jā̠yē̠yētīti̍ jāyēya jāyē̠yēti̍ ।
5) iti̠ sa sa itīti̠ saḥ ।
6) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
7) ē̠ta-ndaśa̍hōtāra̠-ndaśa̍hōtāra mē̠ta mē̠ta-ndaśa̍hōtāram ।
8) daśa̍hōtāra mapaśya dapaśya̠-ddaśa̍hōtāra̠-ndaśa̍hōtāra mapaśyat ।
8) daśa̍hōtāra̠miti̠ daśa̍ - hō̠tā̠ra̠m ।
9) a̠pa̠śya̠-tta-nta ma̍paśya dapaśya̠-ttam ।
10) ta ma̍juhō dajuhō̠-tta-nta ma̍juhōt ।
11) a̠ju̠hō̠-ttēna̠ tēnā̍ juhō dajuhō̠-ttēna̍ ।
12) tēna̍ daśarā̠tra-nda̍śarā̠tra-ntēna̠ tēna̍ daśarā̠tram ।
13) da̠śa̠rā̠tra ma̍sṛjatā sṛjata daśarā̠tra-nda̍śarā̠tra ma̍sṛjata ।
13) da̠śa̠rā̠tramiti̍ daśa - rā̠tram ।
14) a̠sṛ̠ja̠ta̠ tēna̠ tēnā̍ sṛjatā sṛjata̠ tēna̍ ।
15) tēna̍ daśarā̠trēṇa̍ daśarā̠trēṇa̠ tēna̠ tēna̍ daśarā̠trēṇa̍ ।
16) da̠śa̠rā̠trēṇa̠ pra pra da̍śarā̠trēṇa̍ daśarā̠trēṇa̠ pra ।
16) da̠śa̠rā̠trēṇēti̍ daśa - rā̠trēṇa̍ ।
17) prā jā̍yatā jāyata̠ pra prā jā̍yata ।
18) a̠jā̠ya̠ta̠ da̠śa̠rā̠trāya̍ daśarā̠trāyā̍ jāyatā jāyata daśarā̠trāya̍ ।
19) da̠śa̠rā̠trāya̍ dīkṣi̠ṣyamā̍ṇō dīkṣi̠ṣyamā̍ṇō daśarā̠trāya̍ daśarā̠trāya̍ dīkṣi̠ṣyamā̍ṇaḥ ।
19) da̠śa̠rā̠trāyēti̍ daśa - rā̠trāya̍ ।
20) dī̠kṣi̠ṣyamā̍ṇō̠ daśa̍hōtāra̠-ndaśa̍hōtāra-ndīkṣi̠ṣyamā̍ṇō dīkṣi̠ṣyamā̍ṇō̠ daśa̍hōtāram ।
21) daśa̍hōtāra-ñjuhuyāj juhuyā̠-ddaśa̍hōtāra̠-ndaśa̍hōtāra-ñjuhuyāt ।
21) daśa̍hōtāra̠miti̠ daśa̍ - hō̠tā̠ra̠m ।
22) ju̠hu̠yā̠-ddaśa̍hōtrā̠ daśa̍hōtrā juhuyāj juhuyā̠-ddaśa̍hōtrā ।
23) daśa̍hōtrai̠vaiva daśa̍hōtrā̠ daśa̍hōtrai̠va ।
23) daśa̍hō̠trēti̠ daśa̍ - hō̠trā̠ ।
24) ē̠va da̍śarā̠tra-nda̍śarā̠tra mē̠vaiva da̍śarā̠tram ।
25) da̠śa̠rā̠tragṃ sṛ̍jatē sṛjatē daśarā̠tra-nda̍śarā̠tragṃ sṛ̍jatē ।
25) da̠śa̠rā̠tramiti̍ daśa - rā̠tram ।
26) sṛ̠ja̠tē̠ tēna̠ tēna̍ sṛjatē sṛjatē̠ tēna̍ ।
27) tēna̍ daśarā̠trēṇa̍ daśarā̠trēṇa̠ tēna̠ tēna̍ daśarā̠trēṇa̍ ।
28) da̠śa̠rā̠trēṇa̠ pra pra da̍śarā̠trēṇa̍ daśarā̠trēṇa̠ pra ।
28) da̠śa̠rā̠trēṇēti̍ daśa - rā̠trēṇa̍ ।
29) pra jā̍yatē jāyatē̠ pra pra jā̍yatē ।
30) jā̠ya̠tē̠ vai̠rā̠jō vai̍rā̠jō jā̍yatē jāyatē vairā̠jaḥ ।
31) vai̠rā̠jō vai vai vai̍rā̠jō vai̍rā̠jō vai ।
32) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
33) ē̠ṣa ya̠jñō ya̠jña ē̠ṣa ē̠ṣa ya̠jñaḥ ।
34) ya̠jñō ya-dya-dya̠jñō ya̠jñō yat ।
35) ya-dda̍śarā̠trō da̍śarā̠trō ya-dya-dda̍śarā̠traḥ ।
36) da̠śa̠rā̠trō yō yō da̍śarā̠trō da̍śarā̠trō yaḥ ।
36) da̠śa̠rā̠tra iti̍ daśa - rā̠traḥ ।
37) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
38) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
39) vi̠dvā-nda̍śarā̠trēṇa̍ daśarā̠trēṇa̍ vi̠dvān. vi̠dvā-nda̍śarā̠trēṇa̍ ।
40) da̠śa̠rā̠trēṇa̠ yaja̍tē̠ yaja̍tē daśarā̠trēṇa̍ daśarā̠trēṇa̠ yaja̍tē ।
40) da̠śa̠rā̠trēṇēti̍ daśa - rā̠trēṇa̍ ।
41) yaja̍tē vi̠rāja̍ṃ vi̠rāja̠ṃ yaja̍tē̠ yaja̍tē vi̠rāja̎m ।
42) vi̠rāja̍ mē̠vaiva vi̠rāja̍ṃ vi̠rāja̍ mē̠va ।
42) vi̠rāja̠miti̍ vi - rāja̎m ।
43) ē̠va ga̍chChati gachCha tyē̠vaiva ga̍chChati ।
44) ga̠chCha̠ti̠ prā̠jā̠pa̠tyaḥ prā̍jāpa̠tyō ga̍chChati gachChati prājāpa̠tyaḥ ।
45) prā̠jā̠pa̠tyō vai vai prā̍jāpa̠tyaḥ prā̍jāpa̠tyō vai ।
45) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ ।
46) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
47) ē̠ṣa ya̠jñō ya̠jña ē̠ṣa ē̠ṣa ya̠jñaḥ ।
48) ya̠jñō ya-dya-dya̠jñō ya̠jñō yat ।
49) ya-dda̍śarā̠trō da̍śarā̠trō ya-dya-dda̍śarā̠traḥ ।
50) da̠śa̠rā̠trō yō yō da̍śarā̠trō da̍śarā̠trō yaḥ ।
50) da̠śa̠rā̠tra iti̍ daśa - rā̠traḥ ।
॥ 13 ॥ (50/64)
1) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
2) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
3) vi̠dvā-nda̍śarā̠trēṇa̍ daśarā̠trēṇa̍ vi̠dvān. vi̠dvā-nda̍śarā̠trēṇa̍ ।
4) da̠śa̠rā̠trēṇa̠ yaja̍tē̠ yaja̍tē daśarā̠trēṇa̍ daśarā̠trēṇa̠ yaja̍tē ।
4) da̠śa̠rā̠trēṇēti̍ daśa - rā̠trēṇa̍ ।
5) yaja̍tē̠ pra pra yaja̍tē̠ yaja̍tē̠ pra ।
6) praivaiva pra praiva ।
7) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
8) jā̠ya̠ta̠ indra̠ indrō̍ jāyatē jāyata̠ indra̍ḥ ।
9) indrō̠ vai vā indra̠ indrō̠ vai ।
10) vai sa̠dṛ-ṅkhsa̠dṛṃ. vai vai sa̠dṛm ।
11) sa̠dṛ-ndē̠vatā̍bhi-rdē̠vatā̍bhi-ssa̠dṛ-ṅkhsa̠dṛ-ndē̠vatā̍bhiḥ ।
11) sa̠dṛṅṅiti̍ sa - dṛm ।
12) dē̠vatā̍bhi rāsī dāsī-ddē̠vatā̍bhi-rdē̠vatā̍bhi rāsīt ।
13) ā̠sī̠-thsa sa ā̍sī dāsī̠-thsaḥ ।
14) sa na na sa sa na ।
15) na vyā̠vṛta̍ṃ vyā̠vṛta̠-nna na vyā̠vṛta̎m ।
16) vyā̠vṛta̍ magachCha dagachCha-dvyā̠vṛta̍ṃ vyā̠vṛta̍ magachChat ।
16) vyā̠vṛta̠miti̍ vi - ā̠vṛta̎m ।
17) a̠ga̠chCha̠-thsa sō̍ 'gachCha dagachCha̠-thsaḥ ।
18) sa pra̠jāpa̍ti-mpra̠jāpa̍ti̠gṃ̠ sa sa pra̠jāpa̍tim ।
19) pra̠jāpa̍ti̠ mupōpa̍ pra̠jāpa̍ti-mpra̠jāpa̍ti̠ mupa̍ ।
19) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
20) upā̍ dhāva dadhāva̠ dupōpā̍ dhāvat ।
21) a̠dhā̠va̠-ttasmai̠ tasmā̍ adhāvada dhāva̠-ttasmai̎ ।
22) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
23) ē̠ta-nda̍śarā̠tra-nda̍śarā̠tra mē̠ta mē̠ta-nda̍śarā̠tram ।
24) da̠śa̠rā̠tra-mpra pra da̍śarā̠tra-nda̍śarā̠tra-mpra ।
24) da̠śa̠rā̠tramiti̍ daśa - rā̠tram ।
25) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
26) a̠ya̠chCha̠-tta-ntama̍yachCha dayachCha̠-ttam ।
27) ta mā ta-nta mā ।
28) ā 'ha̍ra dahara̠dā 'ha̍rat ।
29) a̠ha̠ra̠-ttēna̠ tēnā̍ hara dahara̠-ttēna̍ ।
30) tēnā̍ yajatā yajata̠ tēna̠ tēnā̍ yajata ।
31) a̠ya̠ja̠ta̠ tata̠ statō̍ 'yajatā yajata̠ tata̍ḥ ।
32) tatō̠ vai vai tata̠ statō̠ vai ।
33) vai sa sa vai vai saḥ ।
34) sō̎ 'nyābhi̍ ra̠nyābhi̠-ssa sō̎ 'nyābhi̍ḥ ।
35) a̠nyābhi̍-rdē̠vatā̍bhi-rdē̠vatā̍bhi ra̠nyābhi̍ ra̠nyābhi̍-rdē̠vatā̍bhiḥ ।
36) dē̠vatā̍bhi-rvyā̠vṛta̍ṃ vyā̠vṛta̍-ndē̠vatā̍bhi-rdē̠vatā̍bhi-rvyā̠vṛta̎m ।
37) vyā̠vṛta̍ magachCha dagachCha-dvyā̠vṛta̍ṃ vyā̠vṛta̍ magachChat ।
37) vyā̠vṛta̠miti̍ vi - ā̠vṛta̎m ।
38) a̠ga̠chCha̠-dyō yō̍ 'gachCha dagachCha̠-dyaḥ ।
39) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
40) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
41) vi̠dvā-nda̍śarā̠trēṇa̍ daśarā̠trēṇa̍ vi̠dvān. vi̠dvā-nda̍śarā̠trēṇa̍ ।
42) da̠śa̠rā̠trēṇa̠ yaja̍tē̠ yaja̍tē daśarā̠trēṇa̍ daśarā̠trēṇa̠ yaja̍tē ।
42) da̠śa̠rā̠trēṇēti̍ daśa - rā̠trēṇa̍ ।
43) yaja̍tē vyā̠vṛta̍ṃ vyā̠vṛta̠ṃ yaja̍tē̠ yaja̍tē vyā̠vṛta̎m ।
44) vyā̠vṛta̍ mē̠vaiva vyā̠vṛta̍ṃ vyā̠vṛta̍ mē̠va ।
44) vyā̠vṛta̠miti̍ vi - ā̠vṛta̎m ।
45) ē̠va pā̠pmanā̍ pā̠pma nai̠vaiva pā̠pmanā̎ ।
46) pā̠pmanā̠ bhrātṛ̍vyēṇa̠ bhrātṛ̍vyēṇa pā̠pmanā̍ pā̠pmanā̠ bhrātṛ̍vyēṇa ।
47) bhrātṛ̍vyēṇa gachChati gachChati̠ bhrātṛ̍vyēṇa̠ bhrātṛ̍vyēṇa gachChati ।
48) ga̠chCha̠ti̠ tri̠ka̠ku-ttri̍ka̠ku-dga̍chChati gachChati trika̠kut ।
49) tri̠ka̠ku-dvai vai tri̍ka̠ku-ttri̍ka̠ku-dvai ।
49) tri̠ka̠kuditi̍ tri - ka̠kut ।
50) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
॥ 14 ॥ (50/59)
1) ē̠ṣa ya̠jñō ya̠jña ē̠ṣa ē̠ṣa ya̠jñaḥ ।
2) ya̠jñō ya-dya-dya̠jñō ya̠jñō yat ।
3) ya-dda̍śarā̠trō da̍śarā̠trō ya-dya-dda̍śarā̠traḥ ।
4) da̠śa̠rā̠traḥ ka̠ku-tka̠ku-dda̍śarā̠trō da̍śarā̠traḥ ka̠kut ।
4) da̠śa̠rā̠tra iti̍ daśa - rā̠traḥ ।
5) ka̠ku-tpa̍ñchada̠śaḥ pa̍ñchada̠śaḥ ka̠ku-tka̠ku-tpa̍ñchada̠śaḥ ।
6) pa̠ñcha̠da̠śaḥ ka̠ku-tka̠ku-tpa̍ñchada̠śaḥ pa̍ñchada̠śaḥ ka̠kut ।
6) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
7) ka̠ku dē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śaḥ ka̠ku-tka̠ku dē̍kavi̠gṃ̠śaḥ ।
8) ē̠ka̠vi̠gṃ̠śaḥ ka̠ku-tka̠ku dē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śaḥ ka̠kut ।
8) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
9) ka̠ku-ttra̍yastri̠gṃ̠śa stra̍yastri̠gṃ̠śaḥ ka̠ku-tka̠ku-ttra̍yastri̠gṃ̠śaḥ ।
10) tra̠ya̠stri̠gṃ̠śō yō yastra̍yastri̠gṃ̠śa stra̍yastri̠gṃ̠śō yaḥ ।
10) tra̠ya̠stri̠gṃ̠śa iti̍ trayaḥ - tri̠gṃ̠śaḥ ।
11) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
12) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
13) vi̠dvā-nda̍śarā̠trēṇa̍ daśarā̠trēṇa̍ vi̠dvān. vi̠dvā-nda̍śarā̠trēṇa̍ ।
14) da̠śa̠rā̠trēṇa̠ yaja̍tē̠ yaja̍tē daśarā̠trēṇa̍ daśarā̠trēṇa̠ yaja̍tē ।
14) da̠śa̠rā̠trēṇēti̍ daśa - rā̠trēṇa̍ ।
15) yaja̍tē trika̠ku-ttri̍ka̠ku-dyaja̍tē̠ yaja̍tē trika̠kut ।
16) tri̠ka̠ku dē̠vaiva tri̍ka̠ku-ttri̍ka̠ku dē̠va ।
16) tri̠ka̠kuditi̍ tri - ka̠kut ।
17) ē̠va sa̍mā̠nānāgṃ̍ samā̠nānā̍ mē̠vaiva sa̍mā̠nānā̎m ।
18) sa̠mā̠nānā̎-mbhavati bhavati samā̠nānāgṃ̍ samā̠nānā̎-mbhavati ।
19) bha̠va̠ti̠ yaja̍mānō̠ yaja̍mānō bhavati bhavati̠ yaja̍mānaḥ ।
20) yaja̍mānaḥ pañchada̠śaḥ pa̍ñchada̠śō yaja̍mānō̠ yaja̍mānaḥ pañchada̠śaḥ ।
21) pa̠ñcha̠da̠śō yaja̍mānō̠ yaja̍mānaḥ pañchada̠śaḥ pa̍ñchada̠śō yaja̍mānaḥ ।
21) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
22) yaja̍māna ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō yaja̍mānō̠ yaja̍māna ēkavi̠gṃ̠śaḥ ।
23) ē̠ka̠vi̠gṃ̠śō yaja̍mānō̠ yaja̍māna ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō yaja̍mānaḥ ।
23) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
24) yaja̍māna strayastri̠gṃ̠śa stra̍yastri̠gṃ̠śō yaja̍mānō̠ yaja̍māna strayastri̠gṃ̠śaḥ ।
25) tra̠ya̠stri̠gṃ̠śaḥ pura̠ḥ pura̍ strayastri̠gṃ̠śa stra̍yastri̠gṃ̠śaḥ pura̍ḥ ।
25) tra̠ya̠stri̠gṃ̠śa iti̍ trayaḥ - tri̠gṃ̠śaḥ ।
26) pura̠ ita̍rā̠ ita̍rā̠ḥ pura̠ḥ pura̠ ita̍rāḥ ।
27) ita̍rā abhicha̠ryamā̍ṇō 'bhicha̠ryamā̍ṇa̠ ita̍rā̠ ita̍rā abhicha̠ryamā̍ṇaḥ ।
28) a̠bhi̠cha̠ryamā̍ṇō daśarā̠trēṇa̍ daśarā̠trēṇā̍ bhicha̠ryamā̍ṇō 'bhicha̠ryamā̍ṇō daśarā̠trēṇa̍ ।
28) a̠bhi̠cha̠ryamā̍ṇa̠ itya̍bhi - cha̠ryamā̍ṇaḥ ।
29) da̠śa̠rā̠trēṇa̍ yajēta yajēta daśarā̠trēṇa̍ daśarā̠trēṇa̍ yajēta ।
29) da̠śa̠rā̠trēṇēti̍ daśa - rā̠trēṇa̍ ।
30) ya̠jē̠ta̠ dē̠va̠pu̠rā dē̍vapu̠rā ya̍jēta yajēta dēvapu̠rāḥ ।
31) dē̠va̠pu̠rā ē̠vaiva dē̍vapu̠rā dē̍vapu̠rā ē̠va ।
31) dē̠va̠pu̠rā iti̍ dēva - pu̠rāḥ ।
32) ē̠va pari̠ paryē̠vaiva pari̍ ।
33) paryū̍hata ūhatē̠ pari̠ paryū̍hatē ।
34) ū̠ha̠tē̠ tasya̠ tasyō̍hata ūhatē̠ tasya̍ ।
35) tasya̠ na na tasya̠ tasya̠ na ।
36) na kuta̠ḥ kutō̠ na na kuta̍ḥ ।
37) kuta̍ ścha̠na cha̠na kuta̠ḥ kuta̍ ścha̠na ।
38) cha̠nōpā̎vyā̠dha u̍pāvyā̠dha ścha̠na cha̠nōpā̎vyā̠dhaḥ ।
39) u̠pā̠vyā̠dhō bha̍vati bhava tyupāvyā̠dha u̍pāvyā̠dhō bha̍vati ।
39) u̠pā̠vyā̠dha ityu̍pa - ā̠vyā̠dhaḥ ।
40) bha̠va̠ti̠ na na bha̍vati bhavati̠ na ।
41) naina̍ mēna̠-nna naina̎m ।
42) ē̠na̠ ma̠bhi̠chara̍-nnabhi̠chara̍-nnēna mēna mabhi̠charann̍ ।
43) a̠bhi̠charan̎ thstṛṇutē stṛṇutē 'bhi̠chara̍-nnabhi̠charan̎ thstṛṇutē ।
43) a̠bhi̠chara̠nnitya̍bhi - charann̍ ।
44) stṛ̠ṇu̠tē̠ dē̠vā̠su̠rā dē̍vāsu̠rā-sstṛ̍ṇutē stṛṇutē dēvāsu̠rāḥ ।
45) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
45) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
46) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
46) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ ।
47) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē ।
48) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
49) dē̠vā ē̠tā ē̠tā dē̠vā dē̠vā ē̠tāḥ ।
50) ē̠tā dē̍vapu̠rā dē̍vapu̠rā ē̠tā ē̠tā dē̍vapu̠rāḥ ।
॥ 15 ॥ (50/66)
1) dē̠va̠pu̠rā a̍paśya-nnapaśya-ndēvapu̠rā dē̍vapu̠rā a̍paśyann ।
1) dē̠va̠pu̠rā iti̍ dēva - pu̠rāḥ ।
2) a̠pa̠śya̠n̠. ya-dyada̍paśya-nnapaśya̠n̠. yat ।
3) ya-dda̍śarā̠trō da̍śarā̠trō ya-dya-dda̍śarā̠traḥ ।
4) da̠śa̠rā̠tra stā stā da̍śarā̠trō da̍śarā̠tra stāḥ ।
4) da̠śa̠rā̠tra iti̍ daśa - rā̠traḥ ।
5) tāḥ pari̠ pari̠ tā stāḥ pari̍ ।
6) paryau̍hantau hanta̠ pari̠ paryau̍hanta ।
7) au̠ha̠nta̠ tēṣā̠-ntēṣā̍ mauhantauhanta̠ tēṣā̎m ।
8) tēṣā̠-nna na tēṣā̠-ntēṣā̠-nna ।
9) na kuta̠ḥ kutō̠ na na kuta̍ḥ ।
10) kuta̍ ścha̠na cha̠na kuta̠ḥ kuta̍ ścha̠na ।
11) cha̠nōpā̎vyā̠dha u̍pāvyā̠dha ścha̠na cha̠nōpā̎vyā̠dhaḥ ।
12) u̠pā̠vyā̠dhō̍ 'bhava dabhava dupāvyā̠dha u̍pāvyā̠dhō̍ 'bhavat ।
12) u̠pā̠vyā̠dha ityu̍pa - ā̠vyā̠dhaḥ ।
13) a̠bha̠va̠-ttata̠ statō̍ 'bhava dabhava̠-ttata̍ḥ ।
14) tatō̍ dē̠vā dē̠vā stata̠ statō̍ dē̠vāḥ ।
15) dē̠vā abha̍va̠-nnabha̍va-ndē̠vā dē̠vā abha̍vann ।
16) abha̍va̠-nparā̠ parā 'bha̍va̠-nnabha̍va̠-nparā̎ ।
17) parā 'su̍rā̠ asu̍rā̠ḥ parā̠ parā 'su̍rāḥ ।
18) asu̍rā̠ yō yō 'su̍rā̠ asu̍rā̠ yaḥ ।
19) yō bhrātṛ̍vyavā̠-nbhrātṛ̍vyavā̠n̠. yō yō bhrātṛ̍vyavān ।
20) bhrātṛ̍vyavā̠-nthsyā-thsyā-dbhrātṛ̍vyavā̠-nbhrātṛ̍vyavā̠-nthsyāt ।
20) bhrātṛ̍vyavā̠niti̠ bhrātṛ̍vya - vā̠n ।
21) syā-thsa sa syā-thsyā-thsaḥ ।
22) sa da̍śarā̠trēṇa̍ daśarā̠trēṇa̠ sa sa da̍śarā̠trēṇa̍ ।
23) da̠śa̠rā̠trēṇa̍ yajēta yajēta daśarā̠trēṇa̍ daśarā̠trēṇa̍ yajēta ।
23) da̠śa̠rā̠trēṇēti̍ daśa - rā̠trēṇa̍ ।
24) ya̠jē̠ta̠ dē̠va̠pu̠rā dē̍vapu̠rā ya̍jēta yajēta dēvapu̠rāḥ ।
25) dē̠va̠pu̠rā ē̠vaiva dē̍vapu̠rā dē̍vapu̠rā ē̠va ।
25) dē̠va̠pu̠rā iti̍ dēva - pu̠rāḥ ।
26) ē̠va pari̠ paryē̠vaiva pari̍ ।
27) paryū̍hata ūhatē̠ pari̠ paryū̍hatē ।
28) ū̠ha̠tē̠ tasya̠ tasyō̍hata ūhatē̠ tasya̍ ।
29) tasya̠ na na tasya̠ tasya̠ na ।
30) na kuta̠ḥ kutō̠ na na kuta̍ḥ ।
31) kuta̍ ścha̠na cha̠na kuta̠ḥ kuta̍ ścha̠na ।
32) cha̠nōpā̎vyā̠dha u̍pāvyā̠dha ścha̠na cha̠nōpā̎vyā̠dhaḥ ।
33) u̠pā̠vyā̠dhō bha̍vati bhava tyupāvyā̠dha u̍pāvyā̠dhō bha̍vati ।
33) u̠pā̠vyā̠dha ityu̍pa - ā̠vyā̠dhaḥ ।
34) bha̠va̠ti̠ bhava̍ti̠ bhava̍ti bhavati bhavati̠ bhava̍ti ।
35) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
36) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
37) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
38) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
39) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
40) bha̠va̠ti̠ stōma̠-sstōmō̍ bhavati bhavati̠ stōma̍ḥ ।
41) stōma̠-sstōma̍sya̠ stōma̍sya̠ stōma̠-sstōma̠-sstōma̍sya ।
42) stōma̠ syōpa̍sti̠ rupa̍sti̠-sstōma̍sya̠ stōma̠ syōpa̍stiḥ ।
43) upa̍sti-rbhavati bhava̠ tyupa̍sti̠ rupa̍sti-rbhavati ।
44) bha̠va̠ti̠ bhrātṛ̍vya̠-mbhrātṛ̍vya-mbhavati bhavati̠ bhrātṛ̍vyam ।
45) bhrātṛ̍vya mē̠vaiva bhrātṛ̍vya̠-mbhrātṛ̍vya mē̠va ।
46) ē̠vōpa̍sti̠ mupa̍sti mē̠vai vōpa̍stim ।
47) upa̍sti-ṅkurutē kuruta̠ upa̍sti̠ mupa̍sti-ṅkurutē ।
48) ku̠ru̠tē̠ jā̠mi jā̠mi ku̍rutē kurutē jā̠mi ।
49) jā̠mi vai vai jā̠mi jā̠mi vai ।
50) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
॥ 16 ॥ (50/57)
1) ē̠ta-tku̍rvanti kurva ntyē̠ta dē̠ta-tku̍rvanti ।
2) ku̠rva̠nti̠ ya-dya-tku̍rvanti kurvanti̠ yat ।
3) yaj jyāyāgṃ̍sa̠-ñjyāyāgṃ̍sa̠ṃ ya-dyaj jyāyāgṃ̍sam ।
4) jyāyāgṃ̍sa̠gg̠ stōma̠gg̠ stōma̠-ñjyāyāgṃ̍sa̠-ñjyāyāgṃ̍sa̠gg̠ stōma̎m ।
5) stōma̍ mu̠pē tyō̠pētya̠ stōma̠gg̠ stōma̍ mu̠pētya̍ ।
6) u̠pētya̠ kanī̍yāgṃsa̠-ṅkanī̍yāgṃsa mu̠pē tyō̠pētya̠ kanī̍yāgṃsam ।
6) u̠pētyētyu̍pa - itya̍ ।
7) kanī̍yāgṃsa mupa̠ya ntyu̍pa̠yanti̠ kanī̍yāgṃsa̠-ṅkanī̍yāgṃsa mupa̠yanti̍ ।
8) u̠pa̠yanti̠ ya-dyadu̍pa̠ya ntyu̍pa̠yanti̠ yat ।
8) u̠pa̠yantītyu̍pa - yanti̍ ।
9) yada̍gniṣṭōmasā̠mā nya̍gniṣṭōmasā̠māni̠ ya-dyada̍gniṣṭōmasā̠māni̍ ।
10) a̠gni̠ṣṭō̠ma̠sā̠mā nya̠vastā̍ da̠vastā̍ dagniṣṭōmasā̠mā nya̍gniṣṭōmasā̠mā nya̠vastā̎t ।
10) a̠gni̠ṣṭō̠ma̠sā̠mānītya̍gniṣṭōma - sā̠māni̍ ।
11) a̠vastā̎ch cha chā̠vastā̍ da̠vastā̎ch cha ।
12) cha̠ pa̠rastā̎-tpa̠rastā̎ch cha cha pa̠rastā̎t ।
13) pa̠rastā̎ch cha cha pa̠rastā̎-tpa̠rastā̎ch cha ।
14) cha̠ bhava̍nti̠ bhava̍nti cha cha̠ bhava̍nti ।
15) bhava̠ ntyajā̍mitvā̠yā jā̍mitvāya̠ bhava̍nti̠ bhava̠ ntyajā̍mitvāya ।
16) ajā̍mitvāya tri̠vṛ-ttri̠vṛ dajā̍mitvā̠yā jā̍mitvāya tri̠vṛt ।
16) ajā̍mitvā̠yētyajā̍mi - tvā̠ya̠ ।
17) tri̠vṛ da̍gniṣṭō̠mō̎ 'gniṣṭō̠ma stri̠vṛ-ttri̠vṛ da̍gniṣṭō̠maḥ ।
17) tri̠vṛditi̍ tri - vṛt ।
18) a̠gni̠ṣṭō̠mō̎ 'gni̠ṣṭu da̍gni̠ṣṭu da̍gniṣṭō̠mō̎ 'gniṣṭō̠mō̎ 'gni̠ṣṭut ।
18) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
19) a̠gni̠ṣṭu dā̎gnē̠yī ṣvā̎gnē̠yī ṣva̍gni̠ṣṭu da̍gni̠ṣṭu dā̎gnē̠yīṣu̍ ।
19) a̠gni̠ṣṭuditya̍gni - stut ।
20) ā̠gnē̠yīṣu̍ bhavati bhava tyāgnē̠yī ṣvā̎gnē̠yīṣu̍ bhavati ।
21) bha̠va̠ti̠ tēja̠ stējō̍ bhavati bhavati̠ tēja̍ḥ ।
22) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
23) ē̠vāvā vai̠vai vāva̍ ।
24) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
25) ru̠ndhē̠ pa̠ñcha̠da̠śaḥ pa̍ñchada̠śō ru̍ndhē rundhē pañchada̠śaḥ ।
26) pa̠ñcha̠da̠śa u̠kthya̍ u̠kthya̍ḥ pañchada̠śaḥ pa̍ñchada̠śa u̠kthya̍ḥ ।
26) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
27) u̠kthya̍ ai̠ndrī ṣvai̠ndrīṣū̠kthya̍ u̠kthya̍ ai̠ndrīṣu̍ ।
28) ai̠ndrī ṣvi̍ndri̠ya mi̍ndri̠ya mai̠ndrī ṣvai̠ndrī ṣvi̍ndri̠yam ।
29) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va ।
30) ē̠vāvā vai̠vai vāva̍ ।
31) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
32) ru̠ndhē̠ tri̠vṛ-ttri̠vṛ-dru̍ndhē rundhē tri̠vṛt ।
33) tri̠vṛ da̍gniṣṭō̠mō̎ 'gniṣṭō̠ma stri̠vṛ-ttri̠vṛ da̍gniṣṭō̠maḥ ।
33) tri̠va̠diti̍ tri - vṛt ।
34) a̠gni̠ṣṭō̠mō vai̎śvadē̠vīṣu̍ vaiśvadē̠vī ṣva̍gniṣṭō̠mō̎ 'gniṣṭō̠mō vai̎śvadē̠vīṣu̍ ।
34) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
35) vai̠śva̠dē̠vīṣu̠ puṣṭi̠-mpuṣṭi̍ṃ vaiśvadē̠vīṣu̍ vaiśvadē̠vīṣu̠ puṣṭi̎m ।
35) vai̠śva̠dē̠vīṣviti̍ vaiśva - dē̠vīṣu̍ ।
36) puṣṭi̍ mē̠vaiva puṣṭi̠-mpuṣṭi̍ mē̠va ।
37) ē̠vāvā vai̠vai vāva̍ ।
38) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
39) ru̠ndhē̠ sa̠pta̠da̠śa-ssa̍ptada̠śō ru̍ndhē rundhē saptada̠śaḥ ।
40) sa̠pta̠da̠śō̎ 'gniṣṭō̠mō̎ 'gniṣṭō̠ma-ssa̍ptada̠śa-ssa̍ptada̠śō̎ 'gniṣṭō̠maḥ ।
40) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
41) a̠gni̠ṣṭō̠maḥ prā̍jāpa̠tyāsu̍ prājāpa̠tyā sva̍gniṣṭō̠mō̎ 'gniṣṭō̠maḥ prā̍jāpa̠tyāsu̍ ।
41) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
42) prā̠jā̠pa̠tyāsu̍ tīvrasō̠ma stī̎vrasō̠maḥ prā̍jāpa̠tyāsu̍ prājāpa̠tyāsu̍ tīvrasō̠maḥ ।
42) prā̠jā̠pa̠tyāsviti̍ prājā - pa̠tyāsu̍ ।
43) tī̠vra̠sō̠mō̎ 'nnādya̍syā̠ nnādya̍sya tīvrasō̠ma stī̎vrasō̠mō̎ 'nnādya̍sya ।
43) tī̠vra̠sō̠ma iti̍ tīvra - sō̠maḥ ।
44) a̠nnādya̠syā va̍ruddhyā̠ ava̍ruddhyā a̠nnādya̍syā̠ nnādya̠syā va̍ruddhyai ।
44) a̠nnādya̠syētya̍nna - adya̍sya ।
45) ava̍ruddhyā̠ athō̠ athō̠ ava̍ruddhyā̠ ava̍ruddhyā̠ athō̎ ।
45) ava̍ruddhyā̠ ityava̍ - rud̠dhyai̠ ।
46) athō̠ pra prāthō̠ athō̠ pra ।
46) athō̠ ityathō̎ ।
47) praivaiva pra praiva ।
48) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
49) tēna̍ jāyatē jāyatē̠ tēna̠ tēna̍ jāyatē ।
50) jā̠ya̠ta̠ ē̠ka̠vi̠gṃ̠śa ē̍kavi̠gṃ̠śō jā̍yatē jāyata ēkavi̠gṃ̠śaḥ ।
॥ 17 ॥ (50/68)
1) ē̠ka̠vi̠gṃ̠śa u̠kthya̍ u̠kthya̍ ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śa u̠kthya̍ḥ ।
1) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
2) u̠kthya̍-ssau̠rīṣu̍ sau̠rīṣū̠kthya̍ u̠kthya̍-ssau̠rīṣu̍ ।
3) sau̠rīṣu̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai sau̠rīṣu̍ sau̠rīṣu̠ prati̍ṣṭhityai ।
4) prati̍ṣṭhityā̠ athō̠ athō̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ athō̎ ।
4) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
5) athō̠ rucha̠gṃ̠ rucha̠ mathō̠ athō̠ rucha̎m ।
5) athō̠ ityathō̎ ।
6) rucha̍ mē̠vaiva rucha̠gṃ̠ rucha̍ mē̠va ।
7) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
8) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
9) dha̠ttē̠ sa̠pta̠da̠śa-ssa̍ptada̠śō dha̍ttē dhattē saptada̠śaḥ ।
10) sa̠pta̠da̠śō̎ 'gniṣṭō̠mō̎ 'gniṣṭō̠ma-ssa̍ptada̠śa-ssa̍ptada̠śō̎ 'gniṣṭō̠maḥ ।
10) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
11) a̠gni̠ṣṭō̠maḥ prā̍jāpa̠tyāsu̍ prājāpa̠tyā sva̍gniṣṭō̠mō̎ 'gniṣṭō̠maḥ prā̍jāpa̠tyāsu̍ ।
11) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
12) prā̠jā̠pa̠tyāsū̍ paha̠vya̍ upaha̠vya̍ḥ prājāpa̠tyāsu̍ prājāpa̠tyāsū̍ paha̠vya̍ḥ ।
12) prā̠jā̠pa̠tyāsviti̍ prājā - pa̠tyāsu̍ ।
13) u̠pa̠ha̠vya̍ upaha̠va mu̍paha̠va mu̍paha̠vya̍ upaha̠vya̍ upaha̠vam ।
13) u̠pa̠ha̠vya̍ ityu̍pa - ha̠vya̍ḥ ।
14) u̠pa̠ha̠va mē̠vaivōpa̍ha̠va mu̍paha̠va mē̠va ।
14) u̠pa̠ha̠vamityu̍pa - ha̠vam ।
15) ē̠va ga̍chChati gachCha tyē̠vaiva ga̍chChati ।
16) ga̠chCha̠ti̠ tri̠ṇa̠vau tri̍ṇa̠vau ga̍chChati gachChati triṇa̠vau ।
17) tri̠ṇa̠vā va̍gniṣṭō̠mā va̍gniṣṭō̠mau tri̍ṇa̠vau tri̍ṇa̠vā va̍gniṣṭō̠mau ।
17) tri̠ṇa̠vāviti̍ tri - na̠vau ।
18) a̠gni̠ṣṭō̠mā va̠bhitō̠ 'bhitō̎ 'gniṣṭō̠mā va̍gniṣṭō̠mā va̠bhita̍ḥ ।
18) a̠gni̠ṣṭō̠māvitya̍gni - stō̠mau ।
19) a̠bhita̍ ai̠ndrī ṣvai̠ndrī ṣva̠bhitō̠ 'bhita̍ ai̠ndrīṣu̍ ।
20) ai̠ndrīṣu̠ viji̍tyai̠ viji̍tyā ai̠ndrī ṣvai̠ndrīṣu̠ viji̍tyai ।
21) viji̍tyai trayastri̠gṃ̠śa stra̍yastri̠gṃ̠śō viji̍tyai̠ viji̍tyai trayastri̠gṃ̠śaḥ ।
21) viji̍tyā̠ iti̠ vi - ji̠tyai̠ ।
22) tra̠ya̠stri̠gṃ̠śa u̠kthya̍ u̠kthya̍ strayastri̠gṃ̠śa stra̍yastri̠gṃ̠śa u̠kthya̍ḥ ।
22) tra̠ya̠stri̠gṃ̠śa iti̍ trayaḥ - tri̠gṃ̠śaḥ ।
23) u̠kthyō̍ vaiśvadē̠vīṣu̍ vaiśvadē̠vīṣū̠kthya̍ u̠kthyō̍ vaiśvadē̠vīṣu̍ ।
24) vai̠śva̠dē̠vīṣu̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai vaiśvadē̠vīṣu̍ vaiśvadē̠vīṣu̠ prati̍ṣṭhityai ।
24) vai̠śva̠dē̠vīṣviti̍ vaiśva - dē̠vīṣu̍ ।
25) prati̍ṣṭhityai viśva̠ji-dvi̍śva̠ji-tprati̍ṣṭhityai̠ prati̍ṣṭhityai viśva̠jit ।
25) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
26) vi̠śva̠ji-thsarva̍pṛṣṭha̠-ssarva̍pṛṣṭhō viśva̠ji-dvi̍śva̠ji-thsarva̍pṛṣṭhaḥ ।
26) vi̠śva̠jiditi̍ viśva - jit ।
27) sarva̍pṛṣṭhō 'tirā̠trō̍ 'tirā̠tra-ssarva̍pṛṣṭha̠-ssarva̍pṛṣṭhō 'tirā̠traḥ ।
27) sarva̍pṛṣṭha̠ iti̠ sarva̍ - pṛ̠ṣṭha̠ḥ ।
28) a̠ti̠rā̠trō bha̍vati bhava tyatirā̠trō̍ 'tirā̠trō bha̍vati ।
28) a̠ti̠rā̠tra itya̍ti - rā̠traḥ ।
29) bha̠va̠ti̠ sarva̍sya̠ sarva̍sya bhavati bhavati̠ sarva̍sya ।
30) sarva̍syā̠ bhiji̍tyā a̠bhiji̍tyai̠ sarva̍sya̠ sarva̍syā̠ bhiji̍tyai ।
31) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
॥ 18 ॥ (31/48)
॥ a. 5 ॥
1) ṛ̠tavō̠ vai vā ṛ̠tava̍ ṛ̠tavō̠ vai ।
2) vai pra̠jākā̍māḥ pra̠jākā̍mā̠ vai vai pra̠jākā̍māḥ ।
3) pra̠jākā̍māḥ pra̠jā-mpra̠jā-mpra̠jākā̍māḥ pra̠jākā̍māḥ pra̠jām ।
3) pra̠jākā̍mā̠ iti̍ pra̠jā - kā̠mā̠ḥ ।
4) pra̠jā-nna na pra̠jā-mpra̠jā-nna ।
4) pra̠jāmiti̍ pra - jām ।
5) nāvi̍ndantā vindanta̠ na nāvi̍ndanta ।
6) a̠vi̠nda̠nta̠ tē tē̍ 'vindantā vindanta̠ tē ।
7) tē̍ 'kāmayantā kāmayanta̠ tē tē̍ 'kāmayanta ।
8) a̠kā̠ma̠ya̠nta̠ pra̠jā-mpra̠jā ma̍kāmayantā kāmayanta pra̠jām ।
9) pra̠jāgṃ sṛ̍jēmahi sṛjēmahi pra̠jā-mpra̠jāgṃ sṛ̍jēmahi ।
9) pra̠jāmiti̍ pra - jām ।
10) sṛ̠jē̠ma̠hi̠ pra̠jā-mpra̠jāgṃ sṛ̍jēmahi sṛjēmahi pra̠jām ।
11) pra̠jā mavāva̍ pra̠jā-mpra̠jā mava̍ ।
11) pra̠jāmiti̍ pra - jām ।
12) ava̍ rundhīmahi rundhīma̠ hyavāva̍ rundhīmahi ।
13) ru̠ndhī̠ma̠hi̠ pra̠jā-mpra̠jāgṃ ru̍ndhīmahi rundhīmahi pra̠jām ।
14) pra̠jāṃ vi̍ndēmahi vindēmahi pra̠jā-mpra̠jāṃ vi̍ndēmahi ।
14) pra̠jāmiti̍ pra - jām ।
15) vi̠ndē̠ma̠hi̠ pra̠jāva̍ntaḥ pra̠jāva̍ntō vindēmahi vindēmahi pra̠jāva̍ntaḥ ।
16) pra̠jāva̍nta-ssyāma syāma pra̠jāva̍ntaḥ pra̠jāva̍nta-ssyāma ।
16) pra̠jāva̍nta̠ iti̍ pra̠jā - va̠nta̠ḥ ।
17) syā̠mētīti̍ syāma syā̠mēti̍ ।
18) iti̠ tē ta itīti̠ tē ।
19) ta ē̠ta mē̠ta-ntē ta ē̠tam ।
20) ē̠ta mē̍kādaśarā̠tra mē̍kādaśarā̠tra mē̠ta mē̠ta mē̍kādaśarā̠tram ।
21) ē̠kā̠da̠śa̠rā̠tra ma̍paśya-nnapaśya-nnēkādaśarā̠tra mē̍kādaśarā̠tra ma̍paśyann ।
21) ē̠kā̠da̠śa̠rā̠tramityē̍kādaśa - rā̠tram ।
22) a̠pa̠śya̠-nta-nta ma̍paśya-nnapaśya̠-ntam ।
23) ta mā ta-nta mā ।
24) ā 'ha̍ra-nnahara̠-nnā 'ha̍rann ।
25) a̠ha̠ra̠-ntēna̠ tēnā̍ hara-nnahara̠-ntēna̍ ।
26) tēnā̍ yajantā yajanta̠ tēna̠ tēnā̍ yajanta ।
27) a̠ya̠ja̠nta̠ tata̠ statō̍ 'yajantā yajanta̠ tata̍ḥ ।
28) tatō̠ vai vai tata̠ statō̠ vai ।
29) vai tē tē vai vai tē ।
30) tē pra̠jā-mpra̠jā-ntē tē pra̠jām ।
31) pra̠jā ma̍sṛjantā sṛjanta pra̠jā-mpra̠jā ma̍sṛjanta ।
31) pra̠jāmiti̍ pra - jām ।
32) a̠sṛ̠ja̠nta̠ pra̠jā-mpra̠jā ma̍sṛjantā sṛjanta pra̠jām ।
33) pra̠jā mavāva̍ pra̠jā-mpra̠jā mava̍ ।
33) pra̠jāmiti̍ pra - jām ।
34) avā̍ rundhatā rundha̠tā vāvā̍ rundhata ।
35) a̠ru̠ndha̠ta̠ pra̠jā-mpra̠jā ma̍rundhatā rundhata pra̠jām ।
36) pra̠jā ma̍vindantā vindanta pra̠jā-mpra̠jā ma̍vindanta ।
36) pra̠jāmiti̍ pra - jām ।
37) a̠vi̠nda̠nta̠ pra̠jāva̍ntaḥ pra̠jāva̍ntō 'vindantā vindanta pra̠jāva̍ntaḥ ।
38) pra̠jāva̍ntō 'bhava-nnabhava-npra̠jāva̍ntaḥ pra̠jāva̍ntō 'bhavann ।
38) pra̠jāva̍nta̠ iti̍ pra̠jā - va̠nta̠ḥ ।
39) a̠bha̠va̠-ntē tē̍ 'bhava-nnabhava̠-ntē ।
40) ta ṛ̠tava̍ ṛ̠tava̠ stē ta ṛ̠tava̍ḥ ।
41) ṛ̠tavō̍ 'bhava-nnabhava-nnṛ̠tava̍ ṛ̠tavō̍ 'bhavann ।
42) a̠bha̠va̠-nta-ttada̍bhava-nnabhava̠-ntat ।
43) tadā̎rta̠vānā̍ mārta̠vānā̠-nta-ttadā̎rta̠vānā̎m ।
44) ā̠rta̠vānā̍ mārtava̠tva mā̎rtava̠tva mā̎rta̠vānā̍ mārta̠vānā̍ mārtava̠tvam ।
45) ā̠rta̠va̠tva mṛ̍tū̠nā mṛ̍tū̠nā mā̎rtava̠tva mā̎rtava̠tva mṛ̍tū̠nām ।
45) ā̠rta̠va̠tvamityā̎rtava - tvam ।
46) ṛ̠tū̠nāṃ vai vā ṛ̍tū̠nā mṛ̍tū̠nāṃ vai ।
47) vā ē̠ta ē̠tē vai vā ē̠tē ।
48) ē̠tē pu̠trāḥ pu̠trā ē̠ta ē̠tē pu̠trāḥ ।
49) pu̠trā stasmā̠-ttasmā̎-tpu̠trāḥ pu̠trā stasmā̎t ।
50) tasmā̍ dārta̠vā ā̎rta̠vā stasmā̠-ttasmā̍ dārta̠vāḥ ।
॥ 19 ॥ (50/62)
1) ā̠rta̠vā u̍chyanta uchyanta ārta̠vā ā̎rta̠vā u̍chyantē ।
2) u̠chya̠ntē̠ yē ya u̍chyanta uchyantē̠ yē ।
3) ya ē̠va mē̠vaṃ yē ya ē̠vam ।
4) ē̠vaṃ vi̠dvāgṃsō̍ vi̠dvāgṃsa̍ ē̠va mē̠vaṃ vi̠dvāgṃsa̍ḥ ।
5) vi̠dvāgṃsa̍ ēkādaśarā̠tra mē̍kādaśarā̠traṃ vi̠dvāgṃsō̍ vi̠dvāgṃsa̍ ēkādaśarā̠tram ।
6) ē̠kā̠da̠śa̠rā̠tra māsa̍ta̠ āsa̍ta ēkādaśarā̠tra mē̍kādaśarā̠tra māsa̍tē ।
6) ē̠kā̠da̠śa̠rā̠tramityē̍kādaśa - rā̠tram ।
7) āsa̍tē pra̠jā-mpra̠jā māsa̍ta̠ āsa̍tē pra̠jām ।
8) pra̠jā mē̠vaiva pra̠jā-mpra̠jā mē̠va ।
8) pra̠jāmiti̍ pra - jām ।
9) ē̠va sṛ̍jantē sṛjanta ē̠vaiva sṛ̍jantē ।
10) sṛ̠ja̠ntē̠ pra̠jā-mpra̠jāgṃ sṛ̍jantē sṛjantē pra̠jām ।
11) pra̠jā mavāva̍ pra̠jā-mpra̠jā mava̍ ।
11) pra̠jāmiti̍ pra - jām ।
12) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
13) ru̠ndha̠tē̠ pra̠jā-mpra̠jāgṃ ru̍ndhatē rundhatē pra̠jām ।
14) pra̠jāṃ vi̍ndantē vindantē pra̠jā-mpra̠jāṃ vi̍ndantē ।
14) pra̠jāmiti̍ pra - jām ।
15) vi̠nda̠ntē̠ pra̠jāva̍ntaḥ pra̠jāva̍ntō vindantē vindantē pra̠jāva̍ntaḥ ।
16) pra̠jāva̍ntō bhavanti bhavanti pra̠jāva̍ntaḥ pra̠jāva̍ntō bhavanti ।
16) pra̠jāva̍nta̠ iti̍ pra̠jā - va̠nta̠ḥ ।
17) bha̠va̠nti̠ jyōti̠-rjyōti̍-rbhavanti bhavanti̠ jyōti̍ḥ ।
18) jyōti̍ ratirā̠trō̍ 'tirā̠trō jyōti̠-rjyōti̍ ratirā̠traḥ ।
19) a̠ti̠rā̠trō bha̍vati bhava tyatirā̠trō̍ 'tirā̠trō bha̍vati ।
19) a̠ti̠rā̠tra itya̍ti - rā̠traḥ ।
20) bha̠va̠ti̠ jyōti̠-rjyōti̍-rbhavati bhavati̠ jyōti̍ḥ ।
21) jyōti̍ rē̠vaiva jyōti̠-rjyōti̍ rē̠va ।
22) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
23) pu̠rastā̎-ddadhatē dadhatē pu̠rastā̎-tpu̠rastā̎-ddadhatē ।
24) da̠dha̠tē̠ su̠va̠rgasya̍ suva̠rgasya̍ dadhatē dadhatē suva̠rgasya̍ ।
25) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
25) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
26) lō̠kasyā nu̍khyātyā̠ anu̍khyātyai lō̠kasya̍ lō̠kasyā nu̍khyātyai ।
27) anu̍khyātyai̠ pṛṣṭhya̠ḥ pṛṣṭhyō 'nu̍khyātyā̠ anu̍khyātyai̠ pṛṣṭhya̍ḥ ।
27) anu̍khyātyā̠ ityanu̍ - khyā̠tyai̠ ।
28) pṛṣṭhya̍ ṣṣaḍa̠ha ṣṣa̍ḍa̠haḥ pṛṣṭhya̠ḥ pṛṣṭhya̍ ṣṣaḍa̠haḥ ।
29) ṣa̠ḍa̠hō bha̍vati bhavati ṣaḍa̠ha ṣṣa̍ḍa̠hō bha̍vati ।
29) ṣa̠ḍa̠ha iti̍ ṣaṭ - a̠haḥ ।
30) bha̠va̠ti̠ ṣa-ṭthṣa-ḍbha̍vati bhavati̠ ṣaṭ ।
31) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
32) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
33) ṛ̠tava̠ ṣṣa-ṭthṣaḍṛ̠tava̍ ṛ̠tava̠ ṣṣaṭ ।
34) ṣaṭ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̠ ṣa-ṭthṣaṭ pṛ̠ṣṭhāni̍ ।
35) pṛ̠ṣṭhāni̍ pṛ̠ṣṭhaiḥ pṛ̠ṣṭhaiḥ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhaiḥ ।
36) pṛ̠ṣṭhai rē̠vaiva pṛ̠ṣṭhaiḥ pṛ̠ṣṭhai rē̠va ।
37) ē̠va rtū nṛ̠tū nē̠vaiva rtūn ।
38) ṛ̠tū na̠nvārō̍ha ntya̠nvārō̍ha ntyṛ̠tū nṛ̠tū na̠nvārō̍hanti ।
39) a̠nvārō̍ha ntyṛ̠tubhir̍. ṛ̠tubhi̍ ra̠nvārō̍ha ntya̠nvārō̍ha ntyṛ̠tubhi̍ḥ ।
39) a̠nvārō̍ha̠ntītya̍nu - ārō̍hanti ।
40) ṛ̠tubhi̍-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠ra mṛ̠tubhir̍. ṛ̠tubhi̍-ssaṃvathsa̠ram ।
40) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
41) sa̠ṃva̠thsa̠ra-ntē tē sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-ntē ।
41) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
42) tē sa̍ṃvathsa̠rē sa̍ṃvathsa̠rē tē tē sa̍ṃvathsa̠rē ।
43) sa̠ṃva̠thsa̠ra ē̠vaiva sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra ē̠va ।
43) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
44) ē̠va prati̠ pratyē̠vaiva prati̍ ।
45) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
46) ti̠ṣṭha̠nti̠ cha̠tu̠rvi̠gṃ̠śa ścha̍turvi̠gṃ̠śa sti̍ṣṭhanti tiṣṭhanti chaturvi̠gṃ̠śaḥ ।
47) cha̠tu̠rvi̠gṃ̠śō bha̍vati bhavati chaturvi̠gṃ̠śa ścha̍turvi̠gṃ̠śō bha̍vati ।
47) cha̠tu̠rvi̠gṃ̠śa iti̍ chatuḥ - vi̠gṃ̠śaḥ ।
48) bha̠va̠ti̠ chatu̍rvigṃśatyakṣarā̠ chatu̍rvigṃśatyakṣarā bhavati bhavati̠ chatu̍rvigṃśatyakṣarā ।
49) chatu̍rvigṃśatyakṣarā gāya̠trī gā̍ya̠trī chatu̍rvigṃśatyakṣarā̠ chatu̍rvigṃśatyakṣarā gāya̠trī ।
49) chatu̍rvigṃśatyakṣa̠rēti̠ chatu̍vigṃśati - a̠kṣa̠rā̠ ।
50) gā̠ya̠trī gā̍ya̠tra-ṅgā̍ya̠tra-ṅgā̍ya̠trī gā̍ya̠trī gā̍ya̠tram ।
॥ 20 ॥ (50/65)
1) gā̠ya̠tra-mbra̍hmavarcha̠sa-mbra̍hmavarcha̠sa-ṅgā̍ya̠tra-ṅgā̍ya̠tra-mbra̍hmavarcha̠sam ।
2) bra̠hma̠va̠rcha̠sa-ṅgā̍yatri̠yā-ṅgā̍yatri̠yā-mbra̍hmavarcha̠sa-mbra̍hmavarcha̠sa-ṅgā̍yatri̠yām ।
2) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
3) gā̠ya̠tri̠yā mē̠vaiva gā̍yatri̠yā-ṅgā̍yatri̠yā mē̠va ।
4) ē̠va bra̍hmavarcha̠sē bra̍hmavarcha̠sa ē̠vaiva bra̍hmavarcha̠sē ।
5) bra̠hma̠va̠rcha̠sē prati̠ prati̍ brahmavarcha̠sē bra̍hmavarcha̠sē prati̍ ।
5) bra̠hma̠va̠rcha̠sa iti̍ brahma - va̠rcha̠sē ।
6) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
7) ti̠ṣṭha̠nti̠ cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śa sti̍ṣṭhanti tiṣṭhanti chatuśchatvāri̠gṃ̠śaḥ ।
8) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śō bha̍vati bhavati chatuśchatvāri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śō bha̍vati ।
8) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa iti̍ chatuḥ - cha̠tvā̠ri̠gṃ̠śaḥ ।
9) bha̠va̠ti̠ chatu̍śchatvārigṃśadakṣarā̠ chatu̍śchatvārigṃśadakṣarā bhavati bhavati̠ chatu̍śchatvārigṃśadakṣarā ।
10) chatu̍śchatvārigṃśadakṣarā tri̠ṣṭu-ktri̠ṣṭukchatu̍śchatvārigṃśadakṣarā̠ chatu̍śchatvārigṃśadakṣarā tri̠ṣṭuk ।
10) chatu̍śchatvārigṃśadakṣa̠rēti̠ chatu̍śchatvārigṃśat - a̠kṣa̠rā̠ ।
11) tri̠ṣṭu gi̍ndri̠ya mi̍ndri̠ya-ntri̠ṣṭu-ktri̠ṣṭu gi̍ndri̠yam ।
12) i̠ndri̠ya-ntri̠ṣṭu-ptri̠ṣṭu bi̍ndri̠ya mi̍ndri̠ya-ntri̠ṣṭup ।
13) tri̠ṣṭu-ptri̠ṣṭubhi̍ tri̠ṣṭubhi̍ tri̠ṣṭu-ptri̠ṣṭu-ptri̠ṣṭubhi̍ ।
14) tri̠ṣṭu bhyē̠vaiva tri̠ṣṭubhi̍ tri̠ṣṭu bhyē̠va ।
15) ē̠vēndri̠ya i̍ndri̠ya ē̠vaivēndri̠yē ।
16) i̠ndri̠yē prati̠ pratī̎ ndri̠ya i̍ndri̠yē prati̍ ।
17) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
18) ti̠ṣṭha̠ ntya̠ṣṭā̠cha̠tvā̠ri̠gṃ̠śō̎ 'ṣṭāchatvāri̠gṃ̠śa sti̍ṣṭhanti tiṣṭha ntyaṣṭāchatvāri̠gṃ̠śaḥ ।
19) a̠ṣṭā̠cha̠tvā̠ri̠gṃ̠śō bha̍vati bhava tyaṣṭāchatvāri̠gṃ̠śō̎ 'ṣṭāchatvāri̠gṃ̠śō bha̍vati ।
19) a̠ṣṭā̠cha̠tvā̠ri̠gṃ̠śa itya̍ṣṭā - cha̠tvā̠ri̠gṃ̠śaḥ ।
20) bha̠va̠ tya̠ṣṭācha̍tvārigṃśadakṣarā̠ 'ṣṭācha̍tvārigṃśadakṣarā bhavati bhava tya̠ṣṭācha̍tvārigṃśadakṣarā ।
21) a̠ṣṭācha̍tvārigṃśadakṣarā̠ jaga̍tī̠ jaga̍ tya̠ṣṭācha̍tvārigṃśadakṣarā̠ 'ṣṭācha̍tvārigṃśadakṣarā̠ jaga̍tī ।
21) a̠ṣṭācha̍tvārigṃśadakṣa̠rētya̠ṣṭācha̍tvārigṃśat - a̠kṣa̠rā̠ ।
22) jaga̍tī̠ jāga̍tā̠ jāga̍tā̠ jaga̍tī̠ jaga̍tī̠ jāga̍tāḥ ।
23) jāga̍tāḥ pa̠śava̍ḥ pa̠śavō̠ jāga̍tā̠ jāga̍tāḥ pa̠śava̍ḥ ।
24) pa̠śavō̠ jaga̍tyā̠-ñjaga̍tyā-mpa̠śava̍ḥ pa̠śavō̠ jaga̍tyām ।
25) jaga̍tyā mē̠vaiva jaga̍tyā̠-ñjaga̍tyā mē̠va ।
26) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
27) pa̠śuṣu̠ prati̠ prati̍ pa̠śuṣu̍ pa̠śuṣu̠ prati̍ ।
28) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
29) ti̠ṣṭha̠ ntyē̠kā̠da̠śa̠rā̠tra ē̍kādaśarā̠tra sti̍ṣṭhanti tiṣṭha ntyēkādaśarā̠traḥ ।
30) ē̠kā̠da̠śa̠rā̠trō bha̍vati bhava tyēkādaśarā̠tra ē̍kādaśarā̠trō bha̍vati ।
30) ē̠kā̠da̠śa̠rā̠tra ityē̍kādaśa - rā̠traḥ ।
31) bha̠va̠ti̠ pañcha̠ pañcha̍ bhavati bhavati̠ pañcha̍ ।
32) pañcha̠ vai vai pañcha̠ pañcha̠ vai ।
33) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
34) ṛ̠tava̍ ārta̠vā ā̎rta̠vā ṛ̠tava̍ ṛ̠tava̍ ārta̠vāḥ ।
35) ā̠rta̠vāḥ pañcha̠ pañchā̎rta̠vā ā̎rta̠vāḥ pañcha̍ ।
36) pañcha̠ rtuṣ vṛ̠tuṣu̠ pañcha̠ pañcha̠ rtuṣu̍ ।
37) ṛ̠tuṣ vē̠vaiva rtuṣ vṛ̠tu ṣvē̠va ।
38) ē̠vārta̠vē ṣvā̎rta̠vē ṣvē̠vai vārta̠vēṣu̍ ।
39) ā̠rta̠vēṣu̍ saṃvathsa̠rē sa̍ṃvathsa̠ra ā̎rta̠vē ṣvā̎rta̠vēṣu̍ saṃvathsa̠rē ।
40) sa̠ṃva̠thsa̠rē pra̍ti̠ṣṭhāya̍ prati̠ṣṭhāya̍ saṃvathsa̠rē sa̍ṃvathsa̠rē pra̍ti̠ṣṭhāya̍ ।
40) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
41) pra̠ti̠ṣṭhāya̍ pra̠jā-mpra̠jā-mpra̍ti̠ṣṭhāya̍ prati̠ṣṭhāya̍ pra̠jām ।
41) pra̠ti̠ṣṭhāyēti̍ prati - sthāya̍ ।
42) pra̠jā mavāva̍ pra̠jā-mpra̠jā mava̍ ।
42) pra̠jāmiti̍ pra - jām ।
43) ava̍ rundhatē rundha̠tē 'vāva̍ rundhatē ।
44) ru̠ndha̠tē̠ 'ti̠rā̠trā va̍tirā̠trau ru̍ndhatē rundhatē 'tirā̠trau ।
45) a̠ti̠rā̠trā va̠bhitō̠ 'bhitō̍ 'tirā̠trā va̍tirā̠trā va̠bhita̍ḥ ।
45) a̠ti̠rā̠trāvitya̍ti - rā̠trau ।
46) a̠bhitō̍ bhavatō bhavatō̠ 'bhitō̠ 'bhitō̍ bhavataḥ ।
47) bha̠va̠ta̠ḥ pra̠jāyai̎ pra̠jāyai̍ bhavatō bhavataḥ pra̠jāyai̎ ।
48) pra̠jāyai̠ pari̍gṛhītyai̠ pari̍gṛhītyai pra̠jāyai̎ pra̠jāyai̠ pari̍gṛhītyai ।
48) pra̠jāyā̠ iti̍ pra - jāyai̎ ।
49) pari̍gṛhītyā̠ iti̠ pari̍ - gṛ̠hī̠tyai̠ ।
॥ 21 ॥ (49/61)
॥ a. 6 ॥
1) ai̠ndra̠vā̠ya̠vāgrā̎-ngṛhṇīyā-dgṛhṇīyā daindravāya̠vāgrā̍ naindravāya̠vāgrā̎-ngṛhṇīyāt ।
1) ai̠ndra̠vā̠ya̠vāgrā̠nityai̎mdravāya̠va - a̠grā̠n ।
2) gṛ̠hṇī̠yā̠-dyō yō gṛ̍hṇīyā-dgṛhṇīyā̠-dyaḥ ।
3) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta ।
4) kā̠mayē̍ta yathāpū̠rvaṃ ya̍thāpū̠rva-ṅkā̠mayē̍ta kā̠mayē̍ta yathāpū̠rvam ।
5) ya̠thā̠pū̠rva-mpra̠jāḥ pra̠jā ya̍thāpū̠rvaṃ ya̍thāpū̠rva-mpra̠jāḥ ।
5) ya̠thā̠pū̠rvamiti̍ yathā - pū̠rvam ।
6) pra̠jāḥ ka̍lpēran kalpēra-npra̠jāḥ pra̠jāḥ ka̍lpērann ।
6) pra̠jā iti̍ pra - jāḥ ।
7) ka̠lpē̠ra̠-nnitīti̍ kalpēran kalpēra̠-nniti̍ ।
8) iti̍ ya̠jñasya̍ ya̠jña syētīti̍ ya̠jñasya̍ ।
9) ya̠jñasya̠ vai vai ya̠jñasya̍ ya̠jñasya̠ vai ।
10) vai klṛpti̠-ṅklṛpti̠ṃ vai vai klṛpti̎m ।
11) klṛpti̠ manvanu̠ klṛpti̠-ṅklṛpti̠ manu̍ ।
12) anu̍ pra̠jāḥ pra̠jā anvanu̍ pra̠jāḥ ।
13) pra̠jāḥ ka̍lpantē kalpantē pra̠jāḥ pra̠jāḥ ka̍lpantē ।
13) pra̠jā iti̍ pra - jāḥ ।
14) ka̠lpa̠ntē̠ ya̠jñasya̍ ya̠jñasya̍ kalpantē kalpantē ya̠jñasya̍ ।
15) ya̠jñasyā klṛ̍pti̠ maklṛ̍ptiṃ ya̠jñasya̍ ya̠jñasyā klṛ̍ptim ।
16) aklṛ̍pti̠ manvanva klṛ̍pti̠ maklṛ̍pti̠ manu̍ ।
17) anu̠ na nānvanu̠ na ।
18) na ka̍lpantē kalpantē̠ na na ka̍lpantē ।
19) ka̠lpa̠ntē̠ ya̠thā̠pū̠rvaṃ ya̍thāpū̠rva-ṅka̍lpantē kalpantē yathāpū̠rvam ।
20) ya̠thā̠pū̠rva mē̠vaiva ya̍thāpū̠rvaṃ ya̍thāpū̠rva mē̠va ।
20) ya̠thā̠pū̠rvamiti̍ yathā - pū̠rvam ।
21) ē̠va pra̠jāḥ pra̠jā ē̠vaiva pra̠jāḥ ।
22) pra̠jāḥ ka̍lpayati kalpayati pra̠jāḥ pra̠jāḥ ka̍lpayati ।
22) pra̠jā iti̍ pra - jāḥ ।
23) ka̠lpa̠ya̠ti̠ na na ka̍lpayati kalpayati̠ na ।
24) na jyāyāgṃ̍sa̠-ñjyāyāgṃ̍sa̠-nna na jyāyāgṃ̍sam ।
25) jyāyāgṃ̍sa̠-ṅkanī̍yā̠n kanī̍yā̠n jyāyāgṃ̍sa̠-ñjyāyāgṃ̍sa̠-ṅkanī̍yān ।
26) kanī̍yā̠ natyati̠ kanī̍yā̠n kanī̍yā̠ nati̍ ।
27) ati̍ krāmati krāma̠ tyatyati̍ krāmati ।
28) krā̠ma̠ tyai̠ndra̠vā̠ya̠vāgrā̍ naindravāya̠vāgrā̎n krāmati krāma tyaindravāya̠vāgrān̍ ।
29) ai̠ndra̠vā̠ya̠vāgrā̎-ngṛhṇīyā-dgṛhṇīyā daindravāya̠vāgrā̍ naindravāya̠vāgrā̎-ngṛhṇīyāt ।
29) ai̠ndra̠vā̠ya̠vāgrā̠nityai̎mdravāya̠va - a̠grā̠n ।
30) gṛ̠hṇī̠yā̠ dā̠ma̠yā̠vina̍ āmayā̠vinō̍ gṛhṇīyā-dgṛhṇīyā dāmayā̠vina̍ḥ ।
31) ā̠ma̠yā̠vina̍ḥ prā̠ṇēna̍ prā̠ṇēnā̍ mayā̠vina̍ āmayā̠vina̍ḥ prā̠ṇēna̍ ।
32) prā̠ṇēna̠ vai vai prā̠ṇēna̍ prā̠ṇēna̠ vai ।
32) prā̠ṇēnēti̍ pra - a̠nēna̍ ।
33) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
34) ē̠ṣa vi vyē̍ṣa ē̠ṣa vi ।
35) vyṛ̍ddhyata ṛddhyatē̠ vi vyṛ̍ddhyatē ।
36) ṛ̠ddhya̠tē̠ yasya̠ yasya̍ rddhyata ṛddhyatē̠ yasya̍ ।
37) yasyā̠maya̍ tyā̠maya̍ti̠ yasya̠ yasyā̠maya̍ti ।
38) ā̠maya̍ti prā̠ṇaḥ prā̠ṇa ā̠maya̍ tyā̠maya̍ti prā̠ṇaḥ ।
39) prā̠ṇa ai̎mdravāya̠va ai̎mdravāya̠vaḥ prā̠ṇaḥ prā̠ṇa ai̎mdravāya̠vaḥ ।
39) prā̠ṇa iti̍ pra - a̠naḥ ।
40) ai̠ndra̠vā̠ya̠vaḥ prā̠ṇēna̍ prā̠ṇē nai̎mdravāya̠va ai̎mdravāya̠vaḥ prā̠ṇēna̍ ।
40) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
41) prā̠ṇē nai̠vaiva prā̠ṇēna̍ prā̠ṇē nai̠va ।
41) prā̠ṇēnēti̍ pra - a̠nēna̍ ।
42) ē̠vaina̍ mēna mē̠vai vaina̎m ।
43) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
44) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
45) a̠rdha̠ya̠ti̠ mai̠trā̠va̠ru̠ṇāgrā̎-nmaitrāvaru̠ṇāgrā̍ nardhaya tyardhayati maitrāvaru̠ṇāgrān̍ ।
46) mai̠trā̠va̠ru̠ṇāgrā̎-ngṛhṇīra-ngṛhṇīra-nmaitrāvaru̠ṇāgrā̎-nmaitrāvaru̠ṇāgrā̎-ngṛhṇīrann ।
46) mai̠trā̠va̠ru̠ṇāgrā̠niti̍ maitrāvaru̠ṇa - a̠grā̠n ।
47) gṛ̠hṇī̠ra̠n̠. yēṣā̠ṃ yēṣā̎-ṅgṛhṇīra-ngṛhṇīra̠n̠. yēṣā̎m ।
48) yēṣā̎-ndīkṣi̠tānā̎-ndīkṣi̠tānā̠ṃ yēṣā̠ṃ yēṣā̎-ndīkṣi̠tānā̎m ।
49) dī̠kṣi̠tānā̎-mpra̠mīyē̍ta pra̠mīyē̍ta dīkṣi̠tānā̎-ndīkṣi̠tānā̎-mpra̠mīyē̍ta ।
50) pra̠mīyē̍ta prāṇāpā̠nābhyā̎-mprāṇāpā̠nābhyā̎-mpra̠mīyē̍ta pra̠mīyē̍ta prāṇāpā̠nābhyā̎m ।
50) pra̠mīyē̠tēti̍ pra - mīyē̍ta ।
॥ 22 ॥ (50/63)
1) prā̠ṇā̠pā̠nābhyā̠ṃ vai vai prā̍ṇāpā̠nābhyā̎-mprāṇāpā̠nābhyā̠ṃ vai ।
1) prā̠ṇā̠pā̠nābhyā̠miti̍ prāṇa - a̠pā̠nābhyā̎m ।
2) vā ē̠ta ē̠tē vai vā ē̠tē ।
3) ē̠tē vi vyē̍ta ē̠tē vi ।
4) vyṛ̍ddhyanta ṛddhyantē̠ vi vyṛ̍ddhyantē ।
5) ṛ̠ddhya̠ntē̠ yēṣā̠ṃ yēṣā̍ mṛddhyanta ṛddhyantē̠ yēṣā̎m ।
6) yēṣā̎-ndīkṣi̠tānā̎-ndīkṣi̠tānā̠ṃ yēṣā̠ṃ yēṣā̎-ndīkṣi̠tānā̎m ।
7) dī̠kṣi̠tānā̎-mpra̠mīya̍tē pra̠mīya̍tē dīkṣi̠tānā̎-ndīkṣi̠tānā̎-mpra̠mīya̍tē ।
8) pra̠mīya̍tē prāṇāpā̠nau prā̍ṇāpā̠nau pra̠mīya̍tē pra̠mīya̍tē prāṇāpā̠nau ।
8) pra̠mīya̍ta̠ iti̍ pra - mīya̍tē ।
9) prā̠ṇā̠pā̠nau mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau prāṇāpā̠nau prā̍ṇāpā̠nau mi̠trāvaru̍ṇau ।
9) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
10) mi̠trāvaru̍ṇau prāṇāpā̠nau prā̍ṇāpā̠nau mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau prāṇāpā̠nau ।
10) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
11) prā̠ṇā̠pā̠nā vē̠vaiva prā̍ṇāpā̠nau prā̍ṇāpā̠nā vē̠va ।
11) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
12) ē̠va mu̍kha̠tō mu̍kha̠ta ē̠vaiva mu̍kha̠taḥ ।
13) mu̠kha̠taḥ pari̠ pari̍ mukha̠tō mu̍kha̠taḥ pari̍ ।
14) pari̍ harantē harantē̠ pari̠ pari̍ harantē ।
15) ha̠ra̠nta̠ ā̠śvi̠nāgrā̍ nāśvi̠nāgrān̍. harantē haranta āśvi̠nāgrān̍ ।
16) ā̠śvi̠nāgrā̎-ngṛhṇīta gṛhṇītā śvi̠nāgrā̍ nāśvi̠nāgrā̎-ngṛhṇīta ।
16) ā̠śvi̠nāgrā̠nityā̎śvi̠na - a̠grā̠n ।
17) gṛ̠hṇī̠tā̠ nu̠jā̠va̠ra ā̍nujāva̠rō gṛ̍hṇīta gṛhṇītā nujāva̠raḥ ।
18) ā̠nu̠jā̠va̠rō̎ 'śvinā̍ va̠śvinā̍ vānujāva̠ra ā̍nujāva̠rō̎ 'śvinau̎ ।
18) ā̠nu̠jā̠va̠ra ityā̍nu - jā̠va̠raḥ ।
19) a̠śvinau̠ vai vā a̠śvinā̍ va̠śvinau̠ vai ।
20) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
21) dē̠vānā̍ mānujāva̠rā vā̍nujāva̠rau dē̠vānā̎-ndē̠vānā̍ mānujāva̠rau ।
22) ā̠nu̠jā̠va̠rau pa̠śchā pa̠śchā ''nu̍jāva̠rā vā̍nujāva̠rau pa̠śchā ।
22) ā̠nu̠jā̠va̠rāvityā̍nu - jā̠va̠rau ।
23) pa̠śchēvē̍ va pa̠śchā pa̠śchēva̍ ।
24) i̠vāgra̠ magra̍ mivē̠ vāgra̎m ।
25) agra̠-mpari̠ paryagra̠ magra̠-mpari̍ ।
26) paryai̍tā maitā̠-mpari̠ paryai̍tām ।
27) ai̠tā̠ ma̠śvinā̍ va̠śvinā̍ vaitā maitā ma̠śvinau̎ ।
28) a̠śvinā̍ vē̠ta syai̠ta syā̠śvinā̍ va̠śvinā̍ vē̠tasya̍ ।
29) ē̠tasya̍ dē̠vatā̍ dē̠va tai̠ta syai̠tasya̍ dē̠vatā̎ ।
30) dē̠vatā̠ yō yō dē̠vatā̍ dē̠vatā̠ yaḥ ।
31) ya ā̍nujāva̠ra ā̍nujāva̠rō yō ya ā̍nujāva̠raḥ ।
32) ā̠nu̠jā̠va̠ra stau tā vā̍nujāva̠ra ā̍nujāva̠ra stau ।
32) ā̠nu̠jā̠va̠ra ityā̍nu - jā̠va̠raḥ ।
33) tā vē̠vaiva tau tā vē̠va ।
34) ē̠vaina̍ mēna mē̠vai vaina̎m ।
35) ē̠na̠ magra̠ magra̍ mēna mēna̠ magra̎m ।
36) agra̠-mpari̠ paryagra̠ magra̠-mpari̍ ।
37) pari̍ ṇayatō nayata̠ḥ pari̠ pari̍ ṇayataḥ ।
38) na̠ya̠ta̠-śśu̠krāgrā̎-ñChu̠krāgrā̎-nnayatō nayata-śśu̠krāgrān̍ ।
39) śu̠krāgrā̎-ngṛhṇīta gṛhṇīta śu̠krāgrā̎-ñChu̠krāgrā̎-ngṛhṇīta ।
39) śu̠krāgrā̠niti̍ śu̠kra - a̠grā̠n ।
40) gṛ̠hṇī̠ta̠ ga̠taśrī̎-rga̠taśrī̎-rgṛhṇīta gṛhṇīta ga̠taśrī̎ḥ ।
41) ga̠taśrī̎ḥ prati̠ṣṭhākā̍maḥ prati̠ṣṭhākā̍mō ga̠taśrī̎-rga̠taśrī̎ḥ prati̠ṣṭhākā̍maḥ ।
41) ga̠taśrī̠riti̍ ga̠ta - śrī̠ḥ ।
42) pra̠ti̠ṣṭhākā̍mō̠ 'sā va̠sau pra̍ti̠ṣṭhākā̍maḥ prati̠ṣṭhākā̍mō̠ 'sau ।
42) pra̠ti̠ṣṭhākā̍ma̠ iti̍ prati̠ṣṭhā - kā̠ma̠ḥ ।
43) a̠sau vai vā a̠sā va̠sau vai ।
44) vā ā̍di̠tya ā̍di̠tyō vai vā ā̍di̠tyaḥ ।
45) ā̠di̠tya-śśu̠kra-śśu̠kra ā̍di̠tya ā̍di̠tya-śśu̠kraḥ ।
46) śu̠kra ē̠ṣa ē̠ṣa śu̠kra-śśu̠kra ē̠ṣaḥ ।
47) ē̠ṣō 'ntō 'nta̍ ē̠ṣa ē̠ṣō 'nta̍ḥ ।
48) antō 'nta̠ manta̠ mantō 'ntō 'nta̎m ।
49) anta̍-mmanu̠ṣyō̍ manu̠ṣyō 'nta̠ manta̍-mmanu̠ṣya̍ḥ ।
50) ma̠nu̠ṣya̍-śśri̠yai śri̠yai ma̍nu̠ṣyō̍ manu̠ṣya̍-śśri̠yai ।
॥ 23 ॥ (50/62)
1) śri̠yai ga̠tvā ga̠tvā śri̠yai śri̠yai ga̠tvā ।
2) ga̠tvā ni ni ga̠tvā ga̠tvā ni ।
3) ni va̍rtatē vartatē̠ ni ni va̍rtatē ।
4) va̠rta̠tē 'ntā̠ dantā̎-dvartatē varta̠tē 'ntā̎t ।
5) antā̍ dē̠vai vāntā̠ dantā̍ dē̠va ।
6) ē̠vānta̠ manta̍ mē̠vai vānta̎m ।
7) anta̠ mā 'nta̠ manta̠ mā ।
8) ā ra̍bhatē rabhata̠ ā ra̍bhatē ।
9) ra̠bha̠tē̠ na na ra̍bhatē rabhatē̠ na ।
10) na tata̠ statō̠ na na tata̍ḥ ।
11) tata̠ḥ pāpī̍yā̠-npāpī̍yā̠-ntata̠ stata̠ḥ pāpī̍yān ।
12) pāpī̍yā-nbhavati bhavati̠ pāpī̍yā̠-npāpī̍yā-nbhavati ।
13) bha̠va̠ti̠ ma̠nthya̍grā-nma̠nthya̍grā-nbhavati bhavati ma̠nthya̍grān ।
14) ma̠nthya̍grā-ngṛhṇīta gṛhṇīta ma̠nthya̍grā-nma̠nthya̍grā-ngṛhṇīta ।
14) ma̠nthya̍grā̠niti̍ ma̠nthi - a̠grā̠n ।
15) gṛ̠hṇī̠tā̠ bhi̠chara̍-nnabhi̠chara̍-ngṛhṇīta gṛhṇītā bhi̠charann̍ ।
16) a̠bhi̠chara̍-nnārtapā̠tra mā̎rtapā̠tra ma̍bhi̠chara̍-nnabhi̠chara̍-nnārtapā̠tram ।
16) a̠bhi̠chara̠nnitya̍bhi - charann̍ ।
17) ā̠rta̠pā̠traṃ vai vā ā̎rtapā̠tra mā̎rtapā̠traṃ vai ।
17) ā̠rta̠pā̠tramityā̎rta - pā̠tram ।
18) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
19) ē̠ta-dya-dyadē̠ta dē̠ta-dyat ।
20) ya-nma̍nthipā̠tra-mma̍nthipā̠traṃ ya-dya-nma̍nthipā̠tram ।
21) ma̠nthi̠pā̠tra-mmṛ̠tyunā̍ mṛ̠tyunā̍ manthipā̠tra-mma̍nthipā̠tra-mmṛ̠tyunā̎ ।
21) ma̠nthi̠pā̠tramiti̍ manthi - pā̠tram ।
22) mṛ̠tyu nai̠vaiva mṛ̠tyunā̍ mṛ̠tyu nai̠va ।
23) ē̠vaina̍ mēna mē̠vai vaina̎m ।
24) ē̠na̠-ṅgrā̠ha̠ya̠ti̠ grā̠ha̠ya̠ tyē̠na̠ mē̠na̠-ṅgrā̠ha̠ya̠ti̠ ।
25) grā̠ha̠ya̠ti̠ tā̠ja-ktā̠jag grā̍hayati grāhayati tā̠jak ।
26) tā̠jagārti̠ mārti̍-ntā̠ja-ktā̠jagārti̎m ।
27) ārti̠ mā ''rti̠ mārti̠ mā ।
28) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
29) ṛ̠chCha̠ tyā̠gra̠ya̠ṇāgrā̍ nāgraya̠ṇāgrā̍ nṛchCha tyṛchCha tyāgraya̠ṇāgrān̍ ।
30) ā̠gra̠ya̠ṇāgrā̎-ngṛhṇīta gṛhṇī tāgraya̠ṇāgrā̍ nāgraya̠ṇāgrā̎-ngṛhṇīta ।
30) ā̠gra̠ya̠ṇāgrā̠nityā̎graya̠ṇa - a̠grā̠n ।
31) gṛ̠hṇī̠ta̠ yasya̠ yasya̍ gṛhṇīta gṛhṇīta̠ yasya̍ ।
32) yasya̍ pi̠tā pi̠tā yasya̠ yasya̍ pi̠tā ।
33) pi̠tā pi̍tāma̠haḥ pi̍tāma̠haḥ pi̠tā pi̠tā pi̍tāma̠haḥ ।
34) pi̠tā̠ma̠haḥ puṇya̠ḥ puṇya̍ḥ pitāma̠haḥ pi̍tāma̠haḥ puṇya̍ḥ ।
35) puṇya̠-ssyā-thsyā-tpuṇya̠ḥ puṇya̠-ssyāt ।
36) syā dathātha̠ syā-thsyā datha̍ ।
37) atha̠ ta-ttada thātha̠ tat ।
38) ta-nna na ta-tta-nna ।
39) na prā̎pnu̠yā-tprā̎pnu̠yā-nna na prā̎pnu̠yāt ।
40) prā̠pnu̠yā-dvā̠chā vā̠chā prā̎pnu̠yā-tprā̎pnu̠yā-dvā̠chā ।
40) prā̠pnu̠yāditi̍ pra - ā̠pnu̠yāt ।
41) vā̠chā vai vai vā̠chā vā̠chā vai ।
42) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
43) ē̠ṣa i̍ndri̠yē ṇē̎mdri̠yē ṇai̠ṣa ē̠ṣa i̍ndri̠yēṇa̍ ।
44) i̠ndri̠yēṇa̠ vi vīndri̠yē ṇē̎mdri̠yēṇa̠ vi ।
45) vyṛ̍ddhyata ṛddhyatē̠ vi vyṛ̍ddhyatē ।
46) ṛ̠ddhya̠tē̠ yasya̠ yasya̍ rddhyata ṛddhyatē̠ yasya̍ ।
47) yasya̍ pi̠tā pi̠tā yasya̠ yasya̍ pi̠tā ।
48) pi̠tā pi̍tāma̠haḥ pi̍tāma̠haḥ pi̠tā pi̠tā pi̍tāma̠haḥ ।
49) pi̠tā̠ma̠haḥ puṇya̠ḥ puṇya̍ḥ pitāma̠haḥ pi̍tāma̠haḥ puṇya̍ḥ ।
50) puṇyō̠ bhava̍ti̠ bhava̍ti̠ puṇya̠ḥ puṇyō̠ bhava̍ti ।
॥ 24 ॥ (50/56)
1) bhava̠ tyathātha̠ bhava̍ti̠ bhava̠ tyatha̍ ।
2) atha̠ ta-ttada thātha̠ tat ।
3) ta-nna na ta-tta-nna ।
4) na prā̠pnōti̍ prā̠pnōti̠ na na prā̠pnōti̍ ।
5) prā̠pnō tyura̠ ura̍ḥ prā̠pnōti̍ prā̠pnō tyura̍ḥ ।
5) prā̠pnōtīti̍ pra - ā̠pnōti̍ ।
6) ura̍ ivē̠ vōra̠ ura̍ iva ।
7) i̠vai̠ta dē̠ta di̍vē vai̠tat ।
8) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
9) ya̠jñasya̠ vāg vāg ya̠jñasya̍ ya̠jñasya̠ vāk ।
10) vāgi̍vēva̠ vāg vāgi̍va ।
11) i̠va̠ ya-dyadi̍vēva̠ yat ।
12) yadā̎graya̠ṇa ā̎graya̠ṇō ya-dyadā̎graya̠ṇaḥ ।
13) ā̠gra̠ya̠ṇō vā̠chā vā̠chā ''gra̍ya̠ṇa ā̎graya̠ṇō vā̠chā ।
14) vā̠chai vaiva vā̠chā vā̠chaiva ।
15) ē̠vaina̍ mēna mē̠vai vaina̎m ।
16) ē̠na̠ mi̠ndri̠yē ṇē̎mdri̠yēṇai̍na mēna mindri̠yēṇa̍ ।
17) i̠ndri̠yēṇa̠ sagṃ sa mi̍ndri̠yē ṇē̎mdri̠yēṇa̠ sam ।
18) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
19) a̠rdha̠ya̠ti̠ na nārdha̍ya tyardhayati̠ na ।
20) na tata̠ statō̠ na na tata̍ḥ ।
21) tata̠ḥ pāpī̍yā̠-npāpī̍yā̠-ntata̠ stata̠ḥ pāpī̍yān ।
22) pāpī̍yā-nbhavati bhavati̠ pāpī̍yā̠-npāpī̍yā-nbhavati ।
23) bha̠va̠ tyu̠kthyā̎grā nu̠kthyā̎grā-nbhavati bhava tyu̠kthyā̎grān ।
24) u̠kthyā̎grā-ngṛhṇīta gṛhṇītō̠kthyā̎grā nu̠kthyā̎grā-ngṛhṇīta ।
24) u̠kthyā̎grā̠nityu̠kthya̍ - a̠grā̠n ।
25) gṛ̠hṇī̠tā̠ bhi̠cha̠ryamā̍ṇō 'bhicha̠ryamā̍ṇō gṛhṇīta gṛhṇītā bhicha̠ryamā̍ṇaḥ ।
26) a̠bhi̠cha̠ryamā̍ṇa̠-ssarvē̍ṣā̠gṃ̠ sarvē̍ṣā mabhicha̠ryamā̍ṇō 'bhicha̠ryamā̍ṇa̠-ssarvē̍ṣām ।
26) a̠bhi̠cha̠ryamā̍ṇa̠ itya̍bhi - cha̠ryamā̍ṇaḥ ।
27) sarvē̍ṣā̠ṃ vai vai sarvē̍ṣā̠gṃ̠ sarvē̍ṣā̠ṃ vai ।
28) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
29) ē̠ta-tpātrā̍ṇā̠-mpātrā̍ṇā mē̠ta dē̠ta-tpātrā̍ṇām ।
30) pātrā̍ṇā mindri̠ya mi̍ndri̠ya-mpātrā̍ṇā̠-mpātrā̍ṇā mindri̠yam ।
31) i̠ndri̠yaṃ ya-dyadi̍ndri̠ya mi̍ndri̠yaṃ yat ।
32) yadu̍kthyapā̠tra mu̍kthyapā̠traṃ ya-dyadu̍kthyapā̠tram ।
33) u̠kthya̠pā̠tragṃ sarvē̍ṇa̠ sarvē̍ṇōkthyapā̠tra mu̍kthyapā̠tragṃ sarvē̍ṇa ।
33) u̠kthya̠pā̠tramityu̍kthya - pā̠tram ।
34) sarvē̍ ṇai̠vaiva sarvē̍ṇa̠ sarvē̍ ṇai̠va ।
35) ē̠vaina̍ mēna mē̠vai vaina̎m ।
36) ē̠na̠ mi̠ndri̠yē ṇē̎mdri̠yē ṇai̍na mēna mindri̠yēṇa̍ ।
37) i̠ndri̠yēṇā tyatī̎mdri̠yē ṇē̎mdri̠yē ṇāti̍ ।
38) ati̠ pra prātyati̠ pra ।
39) pra yu̍ṅktē yuṅktē̠ pra pra yu̍ṅktē ।
40) yu̠ṅktē̠ sara̍svati̠ sara̍svati yuṅktē yuṅktē̠ sara̍svati ।
41) sara̍sva tya̠bhya̍bhi sara̍svati̠ sara̍sva tya̠bhi ।
42) a̠bhi nō̍ nō a̠bhya̍bhi na̍ḥ ।
43) nō̠ nē̠ṣi̠ nē̠ṣi̠ nō̠ nō̠ nē̠ṣi̠ ।
44) nē̠ṣi̠ vasyō̠ vasyō̍ nēṣi nēṣi̠ vasya̍ḥ ।
45) vasya̠ itīti̠ vasyō̠ vasya̠ iti̍ ।
46) iti̍ purō̠rucha̍-mpurō̠rucha̠ mitīti̍ purō̠rucha̎m ।
47) pu̠rō̠rucha̍-ṅkuryā-tkuryā-tpurō̠rucha̍-mpurō̠rucha̍-ṅkuryāt ।
47) pu̠rō̠rucha̠miti̍ puraḥ - rucha̎m ।
48) ku̠ryā̠-dvāg vāk ku̍ryā-tkuryā̠-dvāk ।
49) vāg vai vai vāg vāg vai ।
50) vai sara̍svatī̠ sara̍svatī̠ vai vai sara̍svatī ।
॥ 25 ॥ (50/55)
1) sara̍svatī vā̠chā vā̠chā sara̍svatī̠ sara̍svatī vā̠chā ।
2) vā̠chai vaiva vā̠chā vā̠chaiva ।
3) ē̠vaina̍ mēna mē̠vai vaina̎m ।
4) ē̠na̠ matya tyē̍na mēna̠ mati̍ ।
5) ati̠ pra prātyati̠ pra ।
6) pra yu̍ṅktē yuṅktē̠ pra pra yu̍ṅktē ।
7) yu̠ṅktē̠ mā mā yu̍ṅktē yuṅktē̠ mā ।
8) mā tva-ttva-nmā mā tvat ।
9) tva-tkṣētrā̍ṇi̠ kṣētrā̍ṇi̠ tva-ttva-tkṣētrā̍ṇi ।
10) kṣētrā̠ ṇyara̍ṇā̠ nyara̍ṇāni̠ kṣētrā̍ṇi̠ kṣētrā̠ ṇyara̍ṇāni ।
11) ara̍ṇāni ganma ga̠nmā ra̍ṇā̠ nyara̍ṇāni ganma ।
12) ga̠nmētīti̍ ganma ga̠nmēti̍ ।
13) ityā̍hā̠hē tītyā̍ha ।
14) ā̠ha̠ mṛ̠tyō-rmṛ̠tyō rā̍hāha mṛ̠tyōḥ ।
15) mṛ̠tyō-rvai vai mṛ̠tyō-rmṛ̠tyō-rvai ।
16) vai kṣētrā̍ṇi̠ kṣētrā̍ṇi̠ vai vai kṣētrā̍ṇi ।
17) kṣētrā̠ ṇyara̍ṇā̠ nyara̍ṇāni̠ kṣētrā̍ṇi̠ kṣētrā̠ ṇyara̍ṇāni ।
18) ara̍ṇāni̠ tēna̠ tēnā ra̍ṇā̠ nyara̍ṇāni̠ tēna̍ ।
19) tēnai̠ vaiva tēna̠ tēnai̠va ।
20) ē̠va mṛ̠tyō-rmṛ̠tyō rē̠vaiva mṛ̠tyōḥ ।
21) mṛ̠tyōḥ, kṣētrā̍ṇi̠ kṣētrā̍ṇi mṛ̠tyō-rmṛ̠tyōḥ, kṣētrā̍ṇi ।
22) kṣētrā̍ṇi̠ na na kṣētrā̍ṇi̠ kṣētrā̍ṇi̠ na ।
23) na ga̍chChati gachChati̠ na na ga̍chChati ।
24) ga̠chCha̠ti̠ pū̠rṇā-npū̠rṇā-nga̍chChati gachChati pū̠rṇān ।
25) pū̠rṇā-ngrahā̠-ngrahā̎-npū̠rṇā-npū̠rṇā-ngrahān̍ ।
26) grahā̎-ngṛhṇīyā-dgṛhṇīyā̠-dgrahā̠-ngrahā̎-ngṛhṇīyāt ।
27) gṛ̠hṇī̠yā̠ dā̠ma̠yā̠vina̍ āmayā̠vinō̍ gṛhṇīyā-dgṛhṇīyā dāmayā̠vina̍ḥ ।
28) ā̠ma̠yā̠vina̍ḥ prā̠ṇā-nprā̠ṇā nā̍mayā̠vina̍ āmayā̠vina̍ḥ prā̠ṇān ।
29) prā̠ṇān. vai vai prā̠ṇā-nprā̠ṇān. vai ।
29) prā̠ṇāniti̍ pra - a̠nān ।
30) vā ē̠ta syai̠tasya̠ vai vā ē̠tasya̍ ।
31) ē̠tasya̠ śukh Chugē̠ta syai̠tasya̠ śuk ।
32) śugṛ̍chCha tyṛchChati̠ śukh Chugṛ̍chChati ।
33) ṛ̠chCha̠ti̠ yasya̠ yasya̍ rchChatyṛchChati̠ yasya̍ ।
34) yasyā̠ maya̍ tyā̠maya̍ti̠ yasya̠ yasyā̠ maya̍ti ।
35) ā̠maya̍ti prā̠ṇāḥ prā̠ṇā ā̠maya̍ tyā̠maya̍ti prā̠ṇāḥ ।
36) prā̠ṇā grahā̠ grahā̎ḥ prā̠ṇāḥ prā̠ṇā grahā̎ḥ ।
36) prā̠ṇā iti̍ pra - a̠nāḥ ।
37) grahā̎ḥ prā̠ṇā-nprā̠ṇā-ngrahā̠ grahā̎ḥ prā̠ṇān ।
38) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇānē̠va ।
38) prā̠ṇāniti̍ pra - a̠nān ।
39) ē̠vāsyā̎ syai̠vai vāsya̍ ।
40) a̠sya̠ śu̠cha-śśu̠chō̎ 'syāsya śu̠chaḥ ।
41) śu̠chō mu̍ñchati muñchati śu̠cha-śśu̠chō mu̍ñchati ।
42) mu̠ñcha̠ tyu̠tōta mu̍ñchati muñcha tyu̠ta ।
43) u̠ta yadi̠ yadyu̠tōta yadi̍ ।
44) yadī̠tāsu̍ ri̠tāsu̠-ryadi̠ yadī̠tāsu̍ḥ ।
45) i̠tāsu̠-rbhava̍ti̠ bhava̍tī̠tāsu̍ ri̠tāsu̠-rbhava̍ti ।
45) i̠tāsu̠ritī̠ta - a̠su̠ḥ ।
46) bhava̍ti̠ jīva̍ti̠ jīva̍ti̠ bhava̍ti̠ bhava̍ti̠ jīva̍ti ।
47) jīva̍ tyē̠vaiva jīva̍ti̠ jīva̍tyē̠va ।
48) ē̠va pū̠rṇā-npū̠rṇā nē̠vaiva pū̠rṇān ।
49) pū̠rṇā-ngrahā̠-ngrahā̎-npū̠rṇā-npū̠rṇā-ngrahān̍ ।
50) grahā̎-ngṛhṇīyā-dgṛhṇīyā̠-dgrahā̠-ngrahā̎-ngṛhṇīyāt ।
51) gṛ̠hṇī̠yā̠-dyarhi̠ yarhi̍ gṛhṇīyā-dgṛhṇīyā̠-dyarhi̍ ।
52) yarhi̍ pa̠rjanya̍ḥ pa̠rjanyō̠ yarhi̠ yarhi̍ pa̠rjanya̍ḥ ।
53) pa̠rjanyō̠ na na pa̠rjanya̍ḥ pa̠rjanyō̠ na ।
54) na varṣē̠t varṣē̠t na na varṣē̎t ।
55) varṣē̎-tprā̠ṇā-nprā̠ṇān. varṣē̠t varṣē̎-tprā̠ṇān ।
56) prā̠ṇān. vai vai prā̠ṇā-nprā̠ṇān. vai ।
56) prā̠ṇāniti̍ pra - a̠nān ।
57) vā ē̠tar-hyē̠tarhi̠ vai vā ē̠tarhi̍ ।
58) ē̠tarhi̍ pra̠jānā̎-mpra̠jānā̍ mē̠tar-hyē̠tarhi̍ pra̠jānā̎m ।
59) pra̠jānā̠gṃ̠ śukh Chu-kpra̠jānā̎-mpra̠jānā̠gṃ̠ śuk ।
59) pra̠jānā̠miti̍ pra - jānā̎m ।
60) śugṛ̍chCha tyṛchChati̠ śukh Chugṛ̍chChati ।
61) ṛ̠chCha̠ti̠ yarhi̠ yarhyṛ̍chCha tyṛchChati̠ yarhi̍ ।
62) yarhi̍ pa̠rjanya̍ḥ pa̠rjanyō̠ yarhi̠ yarhi̍ pa̠rjanya̍ḥ ।
63) pa̠rjanyō̠ na na pa̠rjanya̍ḥ pa̠rjanyō̠ na ।
64) na varṣa̍ti̠ varṣa̍ti̠ na na varṣa̍ti ।
65) varṣa̍ti prā̠ṇāḥ prā̠ṇā varṣa̍ti̠ varṣa̍ti prā̠ṇāḥ ।
66) prā̠ṇā grahā̠ grahā̎ḥ prā̠ṇāḥ prā̠ṇā grahā̎ḥ ।
66) prā̠ṇā iti̍ pra - a̠nāḥ ।
67) grahā̎ḥ prā̠ṇā-nprā̠ṇā-ngrahā̠ grahā̎ḥ prā̠ṇān ।
68) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇānē̠va ।
68) prā̠ṇāniti̍ pra - a̠nān ।
69) ē̠va pra̠jānā̎-mpra̠jānā̍ mē̠vaiva pra̠jānā̎m ।
70) pra̠jānāgṃ̍ śu̠cha-śśu̠chaḥ pra̠jānā̎-mpra̠jānāgṃ̍ śu̠chaḥ ।
70) pra̠jānā̠miti̍ pra - jānā̎m ।
71) śu̠chō mu̍ñchati muñchati śu̠cha-śśu̠chō mu̍ñchati ।
72) mu̠ñcha̠ti̠ tā̠ja-ktā̠ja-mmu̍ñchati muñchati tā̠jak ।
73) tā̠ja-kpra pra tā̠ja-ktā̠ja-kpra ।
74) pra va̍rṣati varṣati̠ pra pra va̍rṣati ।
75) va̠r̠ṣa̠tīti̍ varṣati ।
॥ 26 ॥ (75/84)
॥ a. 7 ॥
1) gā̠ya̠trō vai vai gā̍ya̠trō gā̍ya̠trō vai ।
2) vā ai̎mdravāya̠va ai̎mdravāya̠vō vai vā ai̎mdravāya̠vaḥ ।
3) ai̠ndra̠vā̠ya̠vō gā̍ya̠tra-ṅgā̍ya̠tra mai̎mdravāya̠va ai̎mdravāya̠vō gā̍ya̠tram ।
3) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
4) gā̠ya̠tra-mprā̍ya̠ṇīya̍-mprāya̠ṇīya̍-ṅgāya̠tra-ṅgā̍ya̠tra-mprā̍ya̠ṇīya̎m ।
5) prā̠ya̠ṇīya̠ maha̠ raha̍ḥ prāya̠ṇīya̍-mprāya̠ṇīya̠ maha̍ḥ ।
5) prā̠ya̠ṇīya̠miti̍ pra - a̠ya̠nīya̎m ।
6) aha̠ stasmā̠-ttasmā̠ daha̠ raha̠ stasmā̎t ।
7) tasmā̎-tprāya̠ṇīyē̎ prāya̠ṇīyē̠ tasmā̠-ttasmā̎-tprāya̠ṇīyē̎ ।
8) prā̠ya̠ṇīyē 'ha̠-nnaha̍-nprāya̠ṇīyē̎ prāya̠ṇīyē 'hann̍ ।
8) prā̠ya̠ṇīya̠ iti̍ pra - a̠ya̠nīyē̎ ।
9) aha̍-nnaindravāya̠va ai̎mdravāya̠vō 'ha̠-nnaha̍-nnaindravāya̠vaḥ ।
10) ai̠ndra̠vā̠ya̠vō gṛ̍hyatē gṛhyata aindravāya̠va ai̎mdravāya̠vō gṛ̍hyatē ।
10) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
11) gṛ̠hya̠tē̠ svē svē gṛ̍hyatē gṛhyatē̠ svē ।
12) sva ē̠vaiva svē sva ē̠va ।
13) ē̠vaina̍ mēna mē̠vai vaina̎m ।
14) ē̠na̠ mā̠yata̍na ā̠yata̍na ēna mēna mā̠yata̍nē ।
15) ā̠yata̍nē gṛhṇāti gṛhṇā tyā̠yata̍na ā̠yata̍nē gṛhṇāti ।
15) ā̠yata̍na̠ ityā̎ - yata̍nē ।
16) gṛ̠hṇā̠ti̠ traiṣṭu̍bha̠ straiṣṭu̍bhō gṛhṇāti gṛhṇāti̠ traiṣṭu̍bhaḥ ।
17) traiṣṭu̍bhō̠ vai vai traiṣṭu̍bha̠ straiṣṭu̍bhō̠ vai ।
18) vai śu̠kra-śśu̠krō vai vai śu̠kraḥ ।
19) śu̠kra straiṣṭu̍bha̠-ntraiṣṭu̍bhagṃ śu̠kra-śśu̠kra straiṣṭu̍bham ।
20) traiṣṭu̍bha-ndvi̠tīya̍-ndvi̠tīya̠-ntraiṣṭu̍bha̠-ntraiṣṭu̍bha-ndvi̠tīya̎m ।
21) dvi̠tīya̠ maha̠ raha̍-rdvi̠tīya̍-ndvi̠tīya̠ maha̍ḥ ।
22) aha̠ stasmā̠-ttasmā̠ daha̠ raha̠ stasmā̎t ।
23) tasmā̎-ddvi̠tīyē̎ dvi̠tīyē̠ tasmā̠-ttasmā̎-ddvi̠tīyē̎ ।
24) dvi̠tīyē 'ha̠-nnaha̍-ndvi̠tīyē̎ dvi̠tīyē 'hann̍ ।
25) aha̍-ñChu̠kra-śśu̠krō 'ha̠-nnaha̍-ñChu̠kraḥ ।
26) śu̠krō gṛ̍hyatē gṛhyatē śu̠kra-śśu̠krō gṛ̍hyatē ।
27) gṛ̠hya̠tē̠ svē svē gṛ̍hyatē gṛhyatē̠ svē ।
28) sva ē̠vaiva svē sva ē̠va ।
29) ē̠vaina̍ mēna mē̠vai vaina̎m ।
30) ē̠na̠ mā̠yata̍na ā̠yata̍na ēna mēna mā̠yata̍nē ।
31) ā̠yata̍nē gṛhṇāti gṛhṇā tyā̠yata̍na ā̠yata̍nē gṛhṇāti ।
31) ā̠yata̍na̠ ityā̎ - yata̍nē ।
32) gṛ̠hṇā̠ti̠ jāga̍tō̠ jāga̍tō gṛhṇāti gṛhṇāti̠ jāga̍taḥ ।
33) jāga̍tō̠ vai vai jāga̍tō̠ jāga̍tō̠ vai ।
34) vā ā̎graya̠ṇa ā̎graya̠ṇō vai vā ā̎graya̠ṇaḥ ।
35) ā̠gra̠ya̠ṇō jāga̍ta̠-ñjāga̍ta māgraya̠ṇa ā̎graya̠ṇō jāga̍tam ।
36) jāga̍ta-ntṛ̠tīya̍-ntṛ̠tīya̠-ñjāga̍ta̠-ñjāga̍ta-ntṛ̠tīya̎m ।
37) tṛ̠tīya̠ maha̠ raha̍ stṛ̠tīya̍-ntṛ̠tīya̠ maha̍ḥ ।
38) aha̠ stasmā̠-ttasmā̠ daha̠ raha̠ stasmā̎t ।
39) tasmā̎-ttṛ̠tīyē̍ tṛ̠tīyē̠ tasmā̠-ttasmā̎-ttṛ̠tīyē̎ ।
40) tṛ̠tīyē 'ha̠-nnaha̍-ntṛ̠tīyē̍ tṛ̠tīyē 'hann̍ ।
41) aha̍-nnāgraya̠ṇa ā̎graya̠ṇō 'ha̠-nnaha̍-nnāgraya̠ṇaḥ ।
42) ā̠gra̠ya̠ṇō gṛ̍hyatē gṛhyata āgraya̠ṇa ā̎graya̠ṇō gṛ̍hyatē ।
43) gṛ̠hya̠tē̠ svē svē gṛ̍hyatē gṛhyatē̠ svē ।
44) sva ē̠vaiva svē sva ē̠va ।
45) ē̠vaina̍ mēna mē̠vai vaina̎m ।
46) ē̠na̠ mā̠yata̍na ā̠yata̍na ēna mēna mā̠yata̍nē ।
47) ā̠yata̍nē gṛhṇāti gṛhṇā tyā̠yata̍na ā̠yata̍nē gṛhṇāti ।
47) ā̠yata̍na̠ ityā̎ - yata̍nē ।
48) gṛ̠hṇā̠ tyē̠ta dē̠ta-dgṛ̍hṇāti gṛhṇā tyē̠tat ।
49) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
50) vai ya̠jñaṃ ya̠jñaṃ vai vai ya̠jñam ।
॥ 27 ॥ (50/57)
1) ya̠jña mā̍pa dāpa-dya̠jñaṃ ya̠jña mā̍pat ।
2) ā̠pa̠-dya-dyadā̍pa dāpa̠-dyat ।
3) yach Chandāgṃ̍si̠ Chandāgṃ̍si̠ ya-dyach Chandāgṃ̍si ।
4) Chandāg̍ syā̠pnō tyā̠pnōti̠ Chandāgṃ̍si̠ Chandāg̍ syā̠pnōti̍ ।
5) ā̠pnōti̠ ya-dyadā̠pnō tyā̠pnōti̠ yat ।
6) yadā̎graya̠ṇa ā̎graya̠ṇō ya-dyadā̎graya̠ṇaḥ ।
7) ā̠gra̠ya̠ṇa-śśva-śśva ā̎graya̠ṇa ā̎graya̠ṇa-śśvaḥ ।
8) śvō gṛ̠hyatē̍ gṛ̠hyatē̠ śva-śśvō gṛ̠hyatē̎ ।
9) gṛ̠hyatē̠ yatra̠ yatra̍ gṛ̠hyatē̍ gṛ̠hyatē̠ yatra̍ ।
10) yatrai̠ vaiva yatra̠ yatrai̠va ।
11) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
12) ya̠jña madṛ̍śa̠-nnadṛ̍śan. ya̠jñaṃ ya̠jña madṛ̍śann ।
13) adṛ̍śa̠-ntata̠ statō 'dṛ̍śa̠-nnadṛ̍śa̠-ntata̍ḥ ।
14) tata̍ ē̠vaiva tata̠ stata̍ ē̠va ।
15) ē̠vaina̍ mēna mē̠vai vaina̎m ।
16) ē̠na̠-mpuna̠ḥ puna̍ rēna mēna̠-mpuna̍ḥ ।
17) puna̠ḥ pra pra puna̠ḥ puna̠ḥ pra ।
18) pra yu̍ṅktē yuṅktē̠ pra pra yu̍ṅktē ।
19) yu̠ṅktē̠ jaga̍nmukhō̠ jaga̍nmukhō yuṅktē yuṅktē̠ jaga̍nmukhaḥ ।
20) jaga̍nmukhō̠ vai vai jaga̍nmukhō̠ jaga̍nmukhō̠ vai ।
20) jaga̍nmukha̠ iti̠ jaga̍t - mu̠kha̠ḥ ।
21) vai dvi̠tīyō̎ dvi̠tīyō̠ vai vai dvi̠tīya̍ḥ ।
22) dvi̠tīya̍ strirā̠tra stri̍rā̠trō dvi̠tīyō̎ dvi̠tīya̍ strirā̠traḥ ।
23) tri̠rā̠trō jāga̍tō̠ jāga̍ta strirā̠tra stri̍rā̠trō jāga̍taḥ ।
23) tri̠rā̠tra iti̍ tri - rā̠traḥ ।
24) jāga̍ta āgraya̠ṇa ā̎graya̠ṇō jāga̍tō̠ jāga̍ta āgraya̠ṇaḥ ।
25) ā̠gra̠ya̠ṇō ya-dyadā̎graya̠ṇa ā̎graya̠ṇō yat ।
26) yach cha̍tu̠rthē cha̍tu̠rthē ya-dyach cha̍tu̠rthē ।
27) cha̠tu̠rthē 'ha̠-nnahagg̍ śchatu̠rthē cha̍tu̠rthē 'hann̍ ।
28) aha̍-nnāgraya̠ṇa ā̎graya̠ṇō 'ha̠-nnaha̍-nnāgraya̠ṇaḥ ।
29) ā̠gra̠ya̠ṇō gṛ̠hyatē̍ gṛ̠hyata̍ āgraya̠ṇa ā̎graya̠ṇō gṛ̠hyatē̎ ।
30) gṛ̠hyatē̠ svē svē gṛ̠hyatē̍ gṛ̠hyatē̠ svē ।
31) sva ē̠vaiva svē sva ē̠va ।
32) ē̠vaina̍ mēna mē̠vai vaina̎m ।
33) ē̠na̠ mā̠yata̍na ā̠yata̍na ēna mēna mā̠yata̍nē ।
34) ā̠yata̍nē gṛhṇāti gṛhṇā tyā̠yata̍na ā̠yata̍nē gṛhṇāti ।
34) ā̠yata̍na̠ ityā̎ - yata̍nē ।
35) gṛ̠hṇā̠ tyathō̠ athō̍ gṛhṇāti gṛhṇā̠ tyathō̎ ।
36) athō̠ svagg sva mathō̠ athō̠ svam ।
36) athō̠ ityathō̎ ।
37) sva mē̠vaiva svagg sva mē̠va ।
38) ē̠va Chanda̠ śChanda̍ ē̠vaiva Chanda̍ḥ ।
39) Chandō 'nvanu̠ chChanda̠ śChandō 'nu̍ ।
40) anu̍ pa̠ryāva̍rtantē pa̠ryāva̍rta̠ntē 'nvanu̍ pa̠ryāva̍rtantē ।
41) pa̠ryāva̍rtantē̠ rātha̍ntarō̠ rātha̍ntaraḥ pa̠ryāva̍rtantē pa̠ryāva̍rtantē̠ rātha̍ntaraḥ ।
41) pa̠ryāva̍rtanta̠ iti̍ pari - āva̍rtantē ।
42) rātha̍ntarō̠ vai vai rātha̍ntarō̠ rātha̍ntarō̠ vai ।
42) rātha̍ntara̠ iti̠ rātha̎m - ta̠ra̠ḥ ।
43) vā ai̎mdravāya̠va ai̎mdravāya̠vō vai vā ai̎mdravāya̠vaḥ ।
44) ai̠ndra̠vā̠ya̠vō rātha̍ntara̠gṃ̠ rātha̍ntara maindravāya̠va ai̎mdravāya̠vō rātha̍ntaram ।
44) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
45) rātha̍ntara-mpañcha̠ma-mpa̍ñcha̠magṃ rātha̍ntara̠gṃ̠ rātha̍ntara-mpañcha̠mam ।
45) rātha̍ntara̠miti̠ rātha̎m - ta̠ra̠m ।
46) pa̠ñcha̠ma maha̠ raha̍ḥ pañcha̠ma-mpa̍ñcha̠ma maha̍ḥ ।
47) aha̠ stasmā̠-ttasmā̠ daha̠ raha̠ stasmā̎t ।
48) tasmā̎-tpañcha̠mē pa̍ñcha̠mē tasmā̠-ttasmā̎-tpañcha̠mē ।
49) pa̠ñcha̠mē 'ha̠-nnaha̍-npañcha̠mē pa̍ñcha̠mē 'hann̍ ।
50) aha̍-nnaindravāya̠va ai̎mdravāya̠vō 'ha̠-nnaha̍-nnaindravāya̠vaḥ ।
॥ 28 ॥ (50/58)
1) ai̠ndra̠vā̠ya̠vō gṛ̍hyatē gṛhyata aindravāya̠va ai̎mdravāya̠vō gṛ̍hyatē ।
1) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
2) gṛ̠hya̠tē̠ svē svē gṛ̍hyatē gṛhyatē̠ svē ।
3) sva ē̠vaiva svē sva ē̠va ।
4) ē̠vaina̍ mēna mē̠vai vaina̎m ।
5) ē̠na̠ mā̠yata̍na ā̠yata̍na ēna mēna mā̠yata̍nē ।
6) ā̠yata̍nē gṛhṇāti gṛhṇā tyā̠yata̍na ā̠yata̍nē gṛhṇāti ।
6) ā̠yata̍na̠ ityā̎ - yata̍nē ।
7) gṛ̠hṇā̠ti̠ bārha̍tō̠ bārha̍tō gṛhṇāti gṛhṇāti̠ bārha̍taḥ ।
8) bārha̍tō̠ vai vai bārha̍tō̠ bārha̍tō̠ vai ।
9) vai śu̠kra-śśu̠krō vai vai śu̠kraḥ ।
10) śu̠krō bārha̍ta̠-mbārha̍tagṃ śu̠kra-śśu̠krō bārha̍tam ।
11) bārha̍tagṃ ṣa̠ṣṭhagṃ ṣa̠ṣṭha-mbārha̍ta̠-mbārha̍tagṃ ṣa̠ṣṭham ।
12) ṣa̠ṣṭha maha̠ raha̍ ṣṣa̠ṣṭhagṃ ṣa̠ṣṭha maha̍ḥ ।
13) aha̠ stasmā̠-ttasmā̠ daha̠ raha̠ stasmā̎t ।
14) tasmā̎ thṣa̠ṣṭhē ṣa̠ṣṭhē tasmā̠-ttasmā̎ thṣa̠ṣṭhē ।
15) ṣa̠ṣṭhē 'ha̠-nnahan̎ thṣa̠ṣṭhē ṣa̠ṣṭhē 'hann̍ ।
16) aha̍-ñChu̠kra-śśu̠krō 'ha̠-nnaha̍-ñChu̠kraḥ ।
17) śu̠krō gṛ̍hyatē gṛhyatē śu̠kra-śśu̠krō gṛ̍hyatē ।
18) gṛ̠hya̠tē̠ svē svē gṛ̍hyatē gṛhyatē̠ svē ।
19) sva ē̠vaiva svē sva ē̠va ।
20) ē̠vaina̍ mēna mē̠vai vaina̎m ।
21) ē̠na̠ mā̠yata̍na ā̠yata̍na ēna mēna mā̠yata̍nē ।
22) ā̠yata̍nē gṛhṇāti gṛhṇā tyā̠yata̍na ā̠yata̍nē gṛhṇāti ।
22) ā̠yata̍na̠ ityā̎ - yata̍nē ।
23) gṛ̠hṇā̠ tyē̠ta dē̠ta-dgṛ̍hṇāti gṛhṇā tyē̠tat ।
24) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
25) vai dvi̠tīya̍-ndvi̠tīya̠ṃ vai vai dvi̠tīya̎m ।
26) dvi̠tīya̍ṃ ya̠jñaṃ ya̠jña-ndvi̠tīya̍-ndvi̠tīya̍ṃ ya̠jñam ।
27) ya̠jña mā̍pa dāpa-dya̠jñaṃ ya̠jña mā̍pat ।
28) ā̠pa̠-dya-dyadā̍pa dāpa̠-dyat ।
29) yach Chandāgṃ̍si̠ Chandāgṃ̍si̠ ya-dyach Chandāgṃ̍si ।
30) Chandāg̍ syā̠pnō tyā̠pnōti̠ Chandāgṃ̍si̠ Chandāg̍ syā̠pnōti̍ ।
31) ā̠pnōti̠ ya-dyadā̠pnō tyā̠pnōti̠ yat ।
32) yachChu̠kra-śśu̠krō ya-dyachChu̠kraḥ ।
33) śu̠kra-śśva-śśva-śśu̠kra-śśu̠kra-śśvaḥ ।
34) śvō gṛ̠hyatē̍ gṛ̠hyatē̠ śva-śśvō gṛ̠hyatē̎ ।
35) gṛ̠hyatē̠ yatra̠ yatra̍ gṛ̠hyatē̍ gṛ̠hyatē̠ yatra̍ ।
36) yatrai̠ vaiva yatra̠ yatrai̠va ।
37) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
38) ya̠jña madṛ̍śa̠-nnadṛ̍śan. ya̠jñaṃ ya̠jña madṛ̍śann ।
39) adṛ̍śa̠-ntata̠ statō 'dṛ̍śa̠-nnadṛ̍śa̠-ntata̍ḥ ।
40) tata̍ ē̠vaiva tata̠ stata̍ ē̠va ।
41) ē̠vaina̍ mēna mē̠vai vaina̎m ।
42) ē̠na̠-mpuna̠ḥ puna̍ rēna mēna̠-mpuna̍ḥ ।
43) puna̠ḥ pra pra puna̠ḥ puna̠ḥ pra ।
44) pra yu̍ṅktē yuṅktē̠ pra pra yu̍ṅktē ।
45) yu̠ṅktē̠ tri̠ṣṭuṃmu̍kha stri̠ṣṭuṃmu̍khō yuṅktē yuṅktē tri̠ṣṭuṃmu̍khaḥ ।
46) tri̠ṣṭuṃmu̍khō̠ vai vai tri̠ṣṭuṃmu̍kha stri̠ṣṭuṃmu̍khō̠ vai ।
46) tri̠ṣṭuṃmu̍kha̠ iti̍ tri̠ṣṭuk - mu̠kha̠ḥ ।
47) vai tṛ̠tīya̍ stṛ̠tīyō̠ vai vai tṛ̠tīya̍ḥ ।
48) tṛ̠tīya̍ strirā̠tra stri̍rā̠tra stṛ̠tīya̍ stṛ̠tīya̍ strirā̠traḥ ।
49) tri̠rā̠tra straiṣṭu̍bha̠ straiṣṭu̍bha strirā̠tra stri̍rā̠tra straiṣṭu̍bhaḥ ।
49) tri̠rā̠tra iti̍ tri - rā̠traḥ ।
50) traiṣṭu̍bha-śśu̠kra-śśu̠kra straiṣṭu̍bha̠ straiṣṭu̍bha-śśu̠kraḥ ।
॥ 29 ॥ (50/55)
1) śu̠krō ya-dyachChu̠kra-śśu̠krō yat ।
2) ya-thsa̍pta̠mē sa̍pta̠mē ya-dya-thsa̍pta̠mē ।
3) sa̠pta̠mē 'ha̠-nnahan̎ thsapta̠mē sa̍pta̠mē 'hann̍ ।
4) aha̍-ñChu̠kra-śśu̠krō 'ha̠-nnaha̍-ñChu̠kraḥ ।
5) śu̠krō gṛ̠hyatē̍ gṛ̠hyatē̍ śu̠kra-śśu̠krō gṛ̠hyatē̎ ।
6) gṛ̠hyatē̠ svē svē gṛ̠hyatē̍ gṛ̠hyatē̠ svē ।
7) sva ē̠vaiva svē sva ē̠va ।
8) ē̠vaina̍ mēna mē̠vai vaina̎m ।
9) ē̠na̠ mā̠yata̍na ā̠yata̍na ēna mēna mā̠yata̍nē ।
10) ā̠yata̍nē gṛhṇāti gṛhṇā tyā̠yata̍na ā̠yata̍nē gṛhṇāti ।
10) ā̠yata̍na̠ ityā̎ - yata̍nē ।
11) gṛ̠hṇā̠ tyathō̠ athō̍ gṛhṇāti gṛhṇā̠ tyathō̎ ।
12) athō̠ svagg sva mathō̠ athō̠ svam ।
12) athō̠ ityathō̎ ।
13) sva mē̠vaiva svagg sva mē̠va ।
14) ē̠va Chanda̠ śChanda̍ ē̠vaiva Chanda̍ḥ ।
15) Chandō 'nvanu̠ chChanda̠ śChandō 'nu̍ ।
16) anu̍ pa̠ryāva̍rtantē pa̠ryāva̍rta̠ntē 'nvanu̍ pa̠ryāva̍rtantē ।
17) pa̠ryāva̍rtantē̠ vāg vā-kpa̠ryāva̍rtantē pa̠ryāva̍rtantē̠ vāk ।
17) pa̠ryāva̍rtanta̠ iti̍ pari - āva̍rtantē ।
18) vāg vai vai vāg vāg vai ।
19) vā ā̎graya̠ṇa ā̎graya̠ṇō vai vā ā̎graya̠ṇaḥ ।
20) ā̠gra̠ya̠ṇō vāg vāgā̎graya̠ṇa ā̎graya̠ṇō vāk ।
21) vāga̍ṣṭa̠ma ma̍ṣṭa̠maṃ vāg vāga̍ṣṭa̠mam ।
22) a̠ṣṭa̠ma maha̠ raha̍ raṣṭa̠ma ma̍ṣṭa̠ma maha̍ḥ ।
23) aha̠ stasmā̠-ttasmā̠ daha̠ raha̠ stasmā̎t ।
24) tasmā̍ daṣṭa̠mē̎ 'ṣṭa̠mē tasmā̠-ttasmā̍ daṣṭa̠mē ।
25) a̠ṣṭa̠mē 'ha̠-nnaha̍-nnaṣṭa̠mē̎ 'ṣṭa̠mē 'hann̍ ।
26) aha̍-nnāgraya̠ṇa ā̎graya̠ṇō 'ha̠-nnaha̍-nnāgraya̠ṇaḥ ।
27) ā̠gra̠ya̠ṇō gṛ̍hyatē gṛhyata āgraya̠ṇa ā̎graya̠ṇō gṛ̍hyatē ।
28) gṛ̠hya̠tē̠ svē svē gṛ̍hyatē gṛhyatē̠ svē ।
29) sva ē̠vaiva svē sva ē̠va ।
30) ē̠vaina̍ mēna mē̠vai vaina̎m ।
31) ē̠na̠ mā̠yata̍na ā̠yata̍na ēna mēna mā̠yata̍nē ।
32) ā̠yata̍nē gṛhṇāti gṛhṇā tyā̠yata̍na ā̠yata̍nē gṛhṇāti ।
32) ā̠yata̍na̠ ityā̎ - yata̍nē ।
33) gṛ̠hṇā̠ti̠ prā̠ṇaḥ prā̠ṇō gṛ̍hṇāti gṛhṇāti prā̠ṇaḥ ।
34) prā̠ṇō vai vai prā̠ṇaḥ prā̠ṇō vai ।
34) prā̠ṇa iti̍ pra - a̠naḥ ।
35) vā ai̎mdravāya̠va ai̎mdravāya̠vō vai vā ai̎mdravāya̠vaḥ ।
36) ai̠ndra̠vā̠ya̠vaḥ prā̠ṇaḥ prā̠ṇa ai̎mdravāya̠va ai̎mdravāya̠vaḥ prā̠ṇaḥ ।
36) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
37) prā̠ṇō na̍va̠ma-nna̍va̠ma-mprā̠ṇaḥ prā̠ṇō na̍va̠mam ।
37) prā̠ṇa iti̍ pra - a̠naḥ ।
38) na̠va̠ma maha̠ raha̍-rnava̠ma-nna̍va̠ma maha̍ḥ ।
39) aha̠ stasmā̠-ttasmā̠ daha̠ raha̠ stasmā̎t ।
40) tasmā̎-nnava̠mē na̍va̠mē tasmā̠-ttasmā̎-nnava̠mē ।
41) na̠va̠mē 'ha̠-nnaha̍-nnava̠mē na̍va̠mē 'hann̍ ।
42) aha̍-nnaindravāya̠va ai̎mdravāya̠vō 'ha̠-nnaha̍-nnaindravāya̠vaḥ ।
43) ai̠ndra̠vā̠ya̠vō gṛ̍hyatē gṛhyata aindravāya̠va ai̎mdravāya̠vō gṛ̍hyatē ।
43) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
44) gṛ̠hya̠tē̠ svē svē gṛ̍hyatē gṛhyatē̠ svē ।
45) sva ē̠vaiva svē sva ē̠va ।
46) ē̠vaina̍ mēna mē̠vai vaina̎m ।
47) ē̠na̠ mā̠yata̍na ā̠yata̍na ēna mēna mā̠yata̍nē ।
48) ā̠yata̍nē gṛhṇāti gṛhṇā tyā̠yata̍na ā̠yata̍nē gṛhṇāti ।
48) ā̠yata̍na̠ ityā̎ - yata̍nē ।
49) gṛ̠hṇā̠ tyē̠ta dē̠ta-dgṛ̍hṇāti gṛhṇā tyē̠tat ।
50) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
॥ 30 ॥ (50/59)
1) vai tṛ̠tīya̍-ntṛ̠tīya̠ṃ vai vai tṛ̠tīya̎m ।
2) tṛ̠tīya̍ṃ ya̠jñaṃ ya̠jña-ntṛ̠tīya̍-ntṛ̠tīya̍ṃ ya̠jñam ।
3) ya̠jña mā̍pa dāpa-dya̠jñaṃ ya̠jña mā̍pat ।
4) ā̠pa̠-dya-dyadā̍pa dāpa̠-dyat ।
5) yach Chandāgṃ̍si̠ Chandāgṃ̍si̠ ya-dyach Chandāgṃ̍si ।
6) Chandāg̍ syā̠pnō tyā̠pnōti̠ Chandāgṃ̍si̠ Chandāg̍ syā̠pnōti̍ ।
7) ā̠pnōti̠ ya-dyadā̠pnō tyā̠pnōti̠ yat ।
8) yadai̎mdravāya̠va ai̎mdravāya̠vō ya-dyadai̎mdravāya̠vaḥ ।
9) ai̠ndra̠vā̠ya̠va-śśva-śśva ai̎mdravāya̠va ai̎mdravāya̠va-śśvaḥ ।
9) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
10) śvō gṛ̠hyatē̍ gṛ̠hyatē̠ śva-śśvō gṛ̠hyatē̎ ।
11) gṛ̠hyatē̠ yatra̠ yatra̍ gṛ̠hyatē̍ gṛ̠hyatē̠ yatra̍ ।
12) yatrai̠ vaiva yatra̠ yatrai̠va ।
13) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
14) ya̠jña madṛ̍śa̠-nnadṛ̍śan. ya̠jñaṃ ya̠jña madṛ̍śann ।
15) adṛ̍śa̠-ntata̠ statō 'dṛ̍śa̠-nnadṛ̍śa̠-ntata̍ḥ ।
16) tata̍ ē̠vaiva tata̠ stata̍ ē̠va ।
17) ē̠vaina̍ mēna mē̠vai vaina̎m ।
18) ē̠na̠-mpuna̠ḥ puna̍ rēna mēna̠-mpuna̍ḥ ।
19) puna̠ḥ pra pra puna̠ḥ puna̠ḥ pra ।
20) pra yu̍ṅktē yuṅktē̠ pra pra yu̍ṅktē ।
21) yu̠ṅktē 'thō̠ athō̍ yuṅktē yu̠ṅktē 'thō̎ ।
22) athō̠ svagg sva mathō̠ athō̠ svam ।
22) athō̠ ityathō̎ ।
23) sva mē̠vaiva svagg sva mē̠va ।
24) ē̠va Chanda̠ śChanda̍ ē̠vaiva Chanda̍ḥ ।
25) Chandō 'nvanu̠ chChanda̠ śChandō 'nu̍ ।
26) anu̍ pa̠ryāva̍rtantē pa̠ryāva̍rta̠ntē 'nvanu̍ pa̠ryāva̍rtantē ।
27) pa̠ryāva̍rtantē pa̠thaḥ pa̠thaḥ pa̠ryāva̍rtantē pa̠ryāva̍rtantē pa̠thaḥ ।
27) pa̠ryāva̍rtanta̠ iti̍ pari - āva̍rtantē ।
28) pa̠thō vai vai pa̠thaḥ pa̠thō vai ।
29) vā ē̠ta ē̠tē vai vā ē̠tē ।
30) ē̠tē 'dhya dhyē̠ta ē̠tē 'dhi̍ ।
31) adhyapa̍thē̠nā pa̍thē̠nā dhyadhyapa̍thēna ।
32) apa̍thēna yanti ya̠ntyapa̍thē̠nā pa̍thēna yanti ।
33) ya̠nti̠ yē yē ya̍nti yanti̠ yē ।
34) yē̎ 'nyēnā̠ nyēna̠ yē yē̎ 'nyēna̍ ।
35) a̠nyēnai̎mdravāya̠vā dai̎mdravāya̠vā da̠nyēnā̠ nyēnai̎mdravāya̠vāt ।
36) ai̠ndra̠vā̠ya̠vā-tpra̍ti̠padya̍ntē prati̠padya̍nta aindravāya̠vā dai̎mdravāya̠vā-tpra̍ti̠padya̍ntē ।
36) ai̠ndra̠vā̠ya̠vādityai̎mdra - vā̠ya̠vāt ।
37) pra̠ti̠padya̠ntē 'ntō 'nta̍ḥ prati̠padya̍ntē prati̠padya̠ntē 'nta̍ḥ ।
37) pra̠ti̠padya̍nta̠ iti̍ prati - padya̍ntē ।
38) anta̠ḥ khalu̠ khalvantō 'nta̠ḥ khalu̍ ।
39) khalu̠ vai vai khalu̠ khalu̠ vai ।
40) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
41) ē̠ṣa ya̠jñasya̍ ya̠jñasyai̠ṣa ē̠ṣa ya̠jñasya̍ ।
42) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
43) ya-dda̍śa̠ma-nda̍śa̠maṃ ya-dya-dda̍śa̠mam ।
44) da̠śa̠ma maha̠ raha̍-rdaśa̠ma-nda̍śa̠ma maha̍ḥ ।
45) aha̍-rdaśa̠mē da̍śa̠mē 'ha̠ raha̍-rdaśa̠mē ।
46) da̠śa̠mē 'ha̠-nnaha̍-ndaśa̠mē da̍śa̠mē 'hann̍ ।
47) aha̍-nnaindravāya̠va ai̎mdravāya̠vō 'ha̠-nnaha̍-nnaindravāya̠vaḥ ।
48) ai̠ndra̠vā̠ya̠vō gṛ̍hyatē gṛhyata aindravāya̠va ai̎mdravāya̠vō gṛ̍hyatē ।
48) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
49) gṛ̠hya̠tē̠ ya̠jñasya̍ ya̠jñasya̍ gṛhyatē gṛhyatē ya̠jñasya̍ ।
50) ya̠jña syai̠vaiva ya̠jñasya̍ ya̠jñasyai̠va ।
॥ 31 ॥ (50/56)
1) ē̠vānta̠ manta̍ mē̠vai vānta̎m ।
2) anta̍-ṅga̠tvā ga̠tvā 'nta̠ manta̍-ṅga̠tvā ।
3) ga̠tvā 'pa̍thā̠ dapa̍thā-dga̠tvā ga̠tvā 'pa̍thāt ।
4) apa̍thā̠-tpanthā̠-mpanthā̠ mapa̍thā̠ dapa̍thā̠-tpanthā̎m ।
5) panthā̠ mapyapi̠ panthā̠-mpanthā̠ mapi̍ ।
6) api̍ yanti ya̠ntya pyapi̍ yanti ।
7) ya̠ntyathō̠ athō̍ yanti ya̠ntyathō̎ ।
8) athō̠ yathā̠ yathā 'thō̠ athō̠ yathā̎ ।
8) athō̠ ityathō̎ ।
9) yathā̠ vahī̍yasā̠ vahī̍yasā̠ yathā̠ yathā̠ vahī̍yasā ।
10) vahī̍yasā prati̠sāra̍-mprati̠sāra̠ṃ vahī̍yasā̠ vahī̍yasā prati̠sāra̎m ।
11) pra̠ti̠sāra̠ṃ vaha̍nti̠ vaha̍nti prati̠sāra̍-mprati̠sāra̠ṃ vaha̍nti ।
11) pra̠ti̠sāra̠miti̍ prati - sāra̎m ।
12) vaha̍nti tā̠dṛ-ktā̠dṛg vaha̍nti̠ vaha̍nti tā̠dṛk ।
13) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
14) ē̠va ta-ttadē̠ vaiva tat ।
15) tach Chandāgṃ̍si̠ Chandāgṃ̍si̠ ta-ttach Chandāgṃ̍si ।
16) Chandāg̍ sya̠nyō̎ 'nya śChandāgṃ̍si̠ Chandāg̍ sya̠nyaḥ ।
17) a̠nyō̎ 'nyasyā̠ nyasyā̠ nyō̎(1̠) 'nyō̎ 'nyasya̍ ।
18) a̠nyasya̍ lō̠kam ँlō̠ka ma̠nyasyā̠ nyasya̍ lō̠kam ।
19) lō̠ka ma̠bhya̍bhi lō̠kam ँlō̠ka ma̠bhi ।
20) a̠bhya̍ddhyāya-nnaddhyāya-nna̠bhyā̎(1̠) bhya̍ddhyāyann ।
21) a̠ddhyā̠ya̠-ntāni̠ tānya̍ddhyāya-nnaddhyāya̠-ntāni̍ ।
22) tānyē̠tē nai̠tēna̠ tāni̠ tānyē̠tēna̍ ।
23) ē̠tē nai̠vai vaitē nai̠tē nai̠va ।
24) ē̠va dē̠vā dē̠vā ē̠vaiva dē̠vāḥ ।
25) dē̠vā vi vi dē̠vā dē̠vā vi ।
26) vya̍vāhaya-nnavāhaya̠n̠. vi vya̍vāhayann ।
27) a̠vā̠ha̠ya̠-nnai̠ndra̠vā̠ya̠va syai̎mdravāya̠vasyā̍ vāhaya-nnavāhaya-nnaindravāya̠vasya̍ ।
28) ai̠ndra̠vā̠ya̠vasya̠ vai vā ai̎mdravāya̠va syai̎mdravāya̠vasya̠ vai ।
28) ai̠ndra̠vā̠ya̠vasyētyai̎mdra - vā̠ya̠vasya̍ ।
29) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
30) ē̠ta dā̠yata̍na mā̠yata̍na mē̠ta dē̠ta dā̠yata̍nam ।
31) ā̠yata̍na̠ṃ ya-dyadā̠yata̍na mā̠yata̍na̠ṃ yat ।
31) ā̠yata̍na̠mityā̎ - yata̍nam ।
32) yach cha̍tu̠rtha-ñcha̍tu̠rthaṃ ya-dyach cha̍tu̠rtham ।
33) cha̠tu̠rtha maha̠ raha̍ śchatu̠rtha-ñcha̍tu̠rtha maha̍ḥ ।
34) aha̠ stasmi̠gg̠ stasmi̠-nnaha̠ raha̠ stasminn̍ ।
35) tasmi̍-nnāgraya̠ṇa ā̎graya̠ṇa stasmi̠gg̠ stasmi̍-nnāgraya̠ṇaḥ ।
36) ā̠gra̠ya̠ṇō gṛ̍hyatē gṛhyata āgraya̠ṇa ā̎graya̠ṇō gṛ̍hyatē ।
37) gṛ̠hya̠tē̠ tasmā̠-ttasmā̎-dgṛhyatē gṛhyatē̠ tasmā̎t ।
38) tasmā̍ dāgraya̠ṇasyā̎ graya̠ṇasya̠ tasmā̠-ttasmā̍ dāgraya̠ṇasya̍ ।
39) ā̠gra̠ya̠ṇasyā̠ yata̍na ā̠yata̍na āgraya̠ṇasyā̎ graya̠ṇasyā̠ yata̍nē ।
40) ā̠yata̍nē nava̠mē na̍va̠ma ā̠yata̍na ā̠yata̍nē nava̠mē ।
40) ā̠yata̍na̠ ityā̎ - yata̍nē ।
41) na̠va̠mē 'ha̠-nnaha̍-nnava̠mē na̍va̠mē 'hann̍ ।
42) aha̍-nnaindravāya̠va ai̎mdravāya̠vō 'ha̠-nnaha̍-nnaindravāya̠vaḥ ।
43) ai̠ndra̠vā̠ya̠vō gṛ̍hyatē gṛhyata aindravāya̠va ai̎mdravāya̠vō gṛ̍hyatē ।
43) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
44) gṛ̠hya̠tē̠ śu̠krasya̍ śu̠krasya̍ gṛhyatē gṛhyatē śu̠krasya̍ ।
45) śu̠krasya̠ vai vai śu̠krasya̍ śu̠krasya̠ vai ।
46) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
47) ē̠ta dā̠yata̍na mā̠yata̍na mē̠ta dē̠ta dā̠yata̍nam ।
48) ā̠yata̍na̠ṃ ya-dyadā̠yata̍na mā̠yata̍na̠ṃ yat ।
48) ā̠yata̍na̠mityā̎ - yata̍nam ।
49) ya-tpa̍ñcha̠ma-mpa̍ñcha̠maṃ ya-dya-tpa̍ñcha̠mam ।
50) pa̠ñcha̠ma maha̠ raha̍ḥ pañcha̠ma-mpa̍ñcha̠ma maha̍ḥ ।
॥ 32 ॥ (50/57)
1) aha̠ stasmi̠gg̠ stasmi̠-nnaha̠ raha̠ stasminn̍ ।
2) tasmi̍-nnaindravāya̠va ai̎mdravāya̠va stasmi̠gg̠ stasmi̍-nnaindravāya̠vaḥ ।
3) ai̠ndra̠vā̠ya̠vō gṛ̍hyatē gṛhyata aindravāya̠va ai̎mdravāya̠vō gṛ̍hyatē ।
3) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
4) gṛ̠hya̠tē̠ tasmā̠-ttasmā̎-dgṛhyatē gṛhyatē̠ tasmā̎t ।
5) tasmā̍ daindravāya̠va syai̎mdravāya̠vasya̠ tasmā̠-ttasmā̍ daindravāya̠vasya̍ ।
6) ai̠ndra̠vā̠ya̠vasyā̠ yata̍na ā̠yata̍na aindravāya̠va syai̎mdravāya̠vasyā̠ yata̍nē ।
6) ai̠ndra̠vā̠ya̠vasyētyai̎mdra - vā̠ya̠vasya̍ ।
7) ā̠yata̍nē sapta̠mē sa̍pta̠ma ā̠yata̍na ā̠yata̍nē sapta̠mē ।
7) ā̠yata̍na̠ ityā̎ - yata̍nē ।
8) sa̠pta̠mē 'ha̠-nnahan̎ thsapta̠mē sa̍pta̠mē 'hann̍ ।
9) aha̍-ñChu̠kra-śśu̠krō 'ha̠-nnaha̍-ñChu̠kraḥ ।
10) śu̠krō gṛ̍hyatē gṛhyatē śu̠kra-śśu̠krō gṛ̍hyatē ।
11) gṛ̠hya̠ta̠ ā̠gra̠ya̠ṇasyā̎ graya̠ṇasya̍ gṛhyatē gṛhyata āgraya̠ṇasya̍ ।
12) ā̠gra̠ya̠ṇasya̠ vai vā ā̎graya̠ṇasyā̎ graya̠ṇasya̠ vai ।
13) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
14) ē̠ta dā̠yata̍na mā̠yata̍na mē̠ta dē̠ta dā̠yata̍nam ।
15) ā̠yata̍na̠ṃ ya-dyadā̠yata̍na mā̠yata̍na̠ṃ yat ।
15) ā̠yata̍na̠mityā̎ - yata̍nam ।
16) ya-thṣa̠ṣṭhagṃ ṣa̠ṣṭhaṃ ya-dya-thṣa̠ṣṭham ।
17) ṣa̠ṣṭha maha̠ raha̍ ṣṣa̠ṣṭhagṃ ṣa̠ṣṭha maha̍ḥ ।
18) aha̠ stasmi̠gg̠ stasmi̠-nnaha̠ raha̠ stasminn̍ ।
19) tasmi̍-ñChu̠kra-śśu̠kra stasmi̠gg̠ stasmi̍-ñChu̠kraḥ ।
20) śu̠krō gṛ̍hyatē gṛhyatē śu̠kra-śśu̠krō gṛ̍hyatē ।
21) gṛ̠hya̠tē̠ tasmā̠-ttasmā̎-dgṛhyatē gṛhyatē̠ tasmā̎t ।
22) tasmā̎ch Chu̠krasya̍ śu̠krasya̠ tasmā̠-ttasmā̎ch Chu̠krasya̍ ।
23) śu̠krasyā̠ yata̍na ā̠yata̍nē śu̠krasya̍ śu̠krasyā̠ yata̍nē ।
24) ā̠yata̍nē 'ṣṭa̠mē̎ 'ṣṭa̠ma ā̠yata̍na ā̠yata̍nē 'ṣṭa̠mē ।
24) ā̠yata̍na̠ ityā̎ - yata̍nē ।
25) a̠ṣṭa̠mē 'ha̠-nnaha̍-nnaṣṭa̠mē̎ 'ṣṭa̠mē 'hann̍ ।
26) aha̍-nnāgraya̠ṇa ā̎graya̠ṇō 'ha̠-nnaha̍-nnāgraya̠ṇaḥ ।
27) ā̠gra̠ya̠ṇō gṛ̍hyatē gṛhyata āgraya̠ṇa ā̎graya̠ṇō gṛ̍hyatē ।
28) gṛ̠hya̠tē̠ Chandāgṃ̍si̠ Chandāgṃ̍si gṛhyatē gṛhyatē̠ Chandāgṃ̍si ।
29) Chandāg̍ syē̠vaiva Chandāgṃ̍si̠ Chandāg̍ syē̠va ।
30) ē̠va ta-ttadē̠ vaiva tat ।
31) ta-dvi vi ta-tta-dvi ।
32) vi vā̍hayati vāhayati̠ vi vi vā̍hayati ।
33) vā̠ha̠ya̠ti̠ pra pra vā̍hayati vāhayati̠ pra ।
34) pra vasya̍sō̠ vasya̍sa̠ḥ pra pra vasya̍saḥ ।
35) vasya̍sō vivā̠haṃ vi̍vā̠haṃ vasya̍sō̠ vasya̍sō vivā̠ham ।
36) vi̠vā̠ha mā̎pnō tyāpnōti vivā̠haṃ vi̍vā̠ha mā̎pnōti ।
36) vi̠vā̠hamiti̍ vi - vā̠ham ।
37) ā̠pnō̠ti̠ yō ya ā̎pnō tyāpnōti̠ yaḥ ।
38) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
39) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
40) vēdāthō̠ athō̠ vēda̠ vēdāthō̎ ।
41) athō̍ dē̠vatā̎bhyō dē̠vatā̠bhyō 'thō̠ athō̍ dē̠vatā̎bhyaḥ ।
41) athō̠ ityathō̎ ।
42) dē̠vatā̎bhya ē̠vaiva dē̠vatā̎bhyō dē̠vatā̎bhya ē̠va ।
43) ē̠va ya̠jñē ya̠jña ē̠vaiva ya̠jñē ।
44) ya̠jñē sa̠ṃvidagṃ̍ sa̠ṃvida̍ṃ ya̠jñē ya̠jñē sa̠ṃvida̎m ।
45) sa̠ṃvida̍-ndadhāti dadhāti sa̠ṃvidagṃ̍ sa̠ṃvida̍-ndadhāti ।
45) sa̠ṃvida̠miti̍ saṃ - vida̎m ।
46) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
47) tasmā̍ di̠da mi̠da-ntasmā̠-ttasmā̍ di̠dam ।
48) i̠da ma̠nyō̎ 'nya i̠da mi̠da ma̠nyaḥ ।
49) a̠nyō̎ 'nyasmā̍ a̠nyasmā̍ a̠nyō̎(1̠) 'nyō̎ 'nyasmai̎ ।
50) a̠nyasmai̍ dadāti dadā tya̠nyasmā̍ a̠nyasmai̍ dadāti ।
51) da̠dā̠tīti̍ dadāti ।
॥ 33 ॥ (51/59)
॥ a. 8 ॥
1) pra̠jāpa̍ti rakāmayatā kāmayata pra̠jāpa̍tiḥ pra̠jāpa̍ti rakāmayata ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) a̠kā̠ma̠ya̠ta̠ pra prākā̍mayatā kāmayata̠ pra ।
3) pra jā̍yēya jāyēya̠ pra pra jā̍yēya ।
4) jā̠yē̠yētīti̍ jāyēya jāyē̠yēti̍ ।
5) iti̠ sa sa itīti̠ saḥ ।
6) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
7) ē̠ta-ndvā̍daśarā̠tra-ndvā̍daśarā̠tra mē̠ta mē̠ta-ndvā̍daśarā̠tram ।
8) dvā̠da̠śa̠rā̠tra ma̍paśya dapaśya-ddvādaśarā̠tra-ndvā̍daśarā̠tra ma̍paśyat ।
8) dvā̠da̠śa̠rā̠tramiti̍ dvādaśa - rā̠tram ।
9) a̠pa̠śya̠-tta-nta ma̍paśya dapaśya̠-ttam ।
10) ta mā ta-nta mā ।
11) ā 'ha̍ra dahara̠dā 'ha̍rat ।
12) a̠ha̠ra̠-ttēna̠ tēnā̍ hara dahara̠-ttēna̍ ।
13) tēnā̍ yajatā yajata̠ tēna̠ tēnā̍ yajata ।
14) a̠ya̠ja̠ta̠ tata̠ statō̍ 'yajatā yajata̠ tata̍ḥ ।
15) tatō̠ vai vai tata̠ statō̠ vai ।
16) vai sa sa vai vai saḥ ।
17) sa pra pra sa sa pra ।
18) prā jā̍yatā jāyata̠ pra prā jā̍yata ।
19) a̠jā̠ya̠ta̠ yō yō̍ 'jāyatā jāyata̠ yaḥ ।
20) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta ।
21) kā̠mayē̍ta̠ pra pra kā̠mayē̍ta kā̠mayē̍ta̠ pra ।
22) pra jā̍yēya jāyēya̠ pra pra jā̍yēya ।
23) jā̠yē̠yētīti̍ jāyēya jāyē̠yēti̍ ।
24) iti̠ sa sa itīti̠ saḥ ।
25) sa dvā̍daśarā̠trēṇa̍ dvādaśarā̠trēṇa̠ sa sa dvā̍daśarā̠trēṇa̍ ।
26) dvā̠da̠śa̠rā̠trēṇa̍ yajēta yajēta dvādaśarā̠trēṇa̍ dvādaśarā̠trēṇa̍ yajēta ।
26) dvā̠da̠śa̠rā̠trēṇēti̍ dvādaśa - rā̠trēṇa̍ ।
27) ya̠jē̠ta̠ pra pra ya̍jēta yajēta̠ pra ।
28) praivaiva pra praiva ।
29) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
30) jā̠ya̠tē̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ jāyatē jāyatē brahmavā̠dina̍ḥ ।
31) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
31) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
32) va̠da̠ ntya̠gni̠ṣṭō̠maprā̍yaṇā agniṣṭō̠maprā̍yaṇā vadanti vada ntyagniṣṭō̠maprā̍yaṇāḥ ।
33) a̠gni̠ṣṭō̠maprā̍yaṇā ya̠jñā ya̠jñā a̍gniṣṭō̠maprā̍yaṇā agniṣṭō̠maprā̍yaṇā ya̠jñāḥ ।
33) a̠gni̠ṣṭō̠maprā̍yaṇā̠ itya̍gniṣṭō̠ma - prā̠ya̠ṇā̠ḥ ।
34) ya̠jñā athātha̍ ya̠jñā ya̠jñā atha̍ ।
35) atha̠ kasmā̠-tkasmā̠ dathātha̠ kasmā̎t ।
36) kasmā̍ datirā̠trō̍ 'tirā̠traḥ kasmā̠-tkasmā̍ datirā̠traḥ ।
37) a̠ti̠rā̠traḥ pūrva̠ḥ pūrvō̍ 'tirā̠trō̍ 'tirā̠traḥ pūrva̍ḥ ।
37) a̠ti̠rā̠tra itya̍ti - rā̠traḥ ।
38) pūrva̠ḥ pra pra pūrva̠ḥ pūrva̠ḥ pra ।
39) pra yu̍jyatē yujyatē̠ pra pra yu̍jyatē ।
40) yu̠jya̠ta̠ itīti̍ yujyatē yujyata̠ iti̍ ।
41) iti̠ chakṣu̍ṣī̠ chakṣu̍ṣī̠ itīti̠ chakṣu̍ṣī ।
42) chakṣu̍ṣī̠ vai vai chakṣu̍ṣī̠ chakṣu̍ṣī̠ vai ।
42) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
43) vā ē̠tē ē̠tē vai vā ē̠tē ।
44) ē̠tē ya̠jñasya̍ ya̠jñasyai̠tē ē̠tē ya̠jñasya̍ ।
44) ē̠tē ityē̠tē ।
45) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
46) yada̍tirā̠trā va̍tirā̠trau ya-dyada̍tirā̠trau ।
47) a̠ti̠rā̠trau ka̠nīni̍kē ka̠nīni̍kē atirā̠trā va̍tirā̠trau ka̠nīni̍kē ।
47) a̠ti̠rā̠trāvitya̍ti - rā̠trau ।
48) ka̠nīni̍kē agniṣṭō̠mā va̍gniṣṭō̠mau ka̠nīni̍kē ka̠nīni̍kē agniṣṭō̠mau ।
48) ka̠nīni̍kē̠ iti̍ ka̠nīni̍kē ।
49) a̠gni̠ṣṭō̠mau ya-dyada̍gniṣṭō̠mā va̍gniṣṭō̠mau yat ।
49) a̠gni̠ṣṭō̠māvitya̍gni - stō̠mau ।
50) yada̍gniṣṭō̠ma ma̍gniṣṭō̠maṃ ya-dyada̍gniṣṭō̠mam ।
॥ 34 ॥ (50/61)
1) a̠gni̠ṣṭō̠ma-mpūrva̠-mpūrva̍ magniṣṭō̠ma ma̍gniṣṭō̠ma-mpūrva̎m ।
1) a̠gni̠ṣṭō̠mamitya̍gni - stō̠mam ।
2) pūrva̍-mprayuñjī̠ra-npra̍yuñjī̠ra-npūrva̠-mpūrva̍-mprayuñjī̠rann ।
3) pra̠yu̠ñjī̠ra-nba̍hi̠rdhā ba̍hi̠rdhā pra̍yuñjī̠ra-npra̍yuñjī̠ra-nba̍hi̠rdhā ।
3) pra̠yu̠ñjī̠ranniti̍ pra - yu̠ñjī̠rann ।
4) ba̠hi̠rdhā ka̠nīni̍kē ka̠nīni̍kē bahi̠rdhā ba̍hi̠rdhā ka̠nīni̍kē ।
4) ba̠hi̠rdhēti̍ bahiḥ - dhā ।
5) ka̠nīni̍kē daddhyu-rdaddhyuḥ ka̠nīni̍kē ka̠nīni̍kē daddhyuḥ ।
5) ka̠nīni̍kē̠ iti̍ ka̠nīni̍kē ।
6) da̠ddhyu̠ stasmā̠-ttasmā̎-ddaddhyu-rdaddhyu̠ stasmā̎t ।
7) tasmā̍ datirā̠trō̍ 'tirā̠tra stasmā̠-ttasmā̍ datirā̠traḥ ।
8) a̠ti̠rā̠traḥ pūrva̠ḥ pūrvō̍ 'tirā̠trō̍ 'tirā̠traḥ pūrva̍ḥ ।
8) a̠ti̠rā̠tra itya̍ti - rā̠traḥ ।
9) pūrva̠ḥ pra pra pūrva̠ḥ pūrva̠ḥ pra ।
10) pra yu̍jyatē yujyatē̠ pra pra yu̍jyatē ।
11) yu̠jya̠tē̠ chakṣu̍ṣī̠ chakṣu̍ṣī yujyatē yujyatē̠ chakṣu̍ṣī ।
12) chakṣu̍ṣī ē̠vaiva chakṣu̍ṣī̠ chakṣu̍ṣī ē̠va ।
12) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
13) ē̠va ya̠jñē ya̠jña ē̠vaiva ya̠jñē ।
14) ya̠jñē dhi̠tvā dhi̠tvā ya̠jñē ya̠jñē dhi̠tvā ।
15) dhi̠tvā ma̍ddhya̠tō ma̍ddhya̠tō dhi̠tvā dhi̠tvā ma̍ddhya̠taḥ ।
16) ma̠ddhya̠taḥ ka̠nīni̍kē ka̠nīni̍kē maddhya̠tō ma̍ddhya̠taḥ ka̠nīni̍kē ।
17) ka̠nīni̍kē̠ prati̠ prati̍ ka̠nīni̍kē ka̠nīni̍kē̠ prati̍ ।
17) ka̠nīni̍kē̠ iti̍ ka̠nīni̍kē ।
18) prati̍ dadhati dadhati̠ prati̠ prati̍ dadhati ।
19) da̠dha̠ti̠ yō yō da̍dhati dadhati̠ yaḥ ।
20) yō vai vai yō yō vai ।
21) vai gā̍ya̠trī-ṅgā̍ya̠trīṃ vai vai gā̍ya̠trīm ।
22) gā̠ya̠trī-ñjyōti̍ḥpakṣā̠-ñjyōti̍ḥpakṣā-ṅgāya̠trī-ṅgā̍ya̠trī-ñjyōti̍ḥpakṣām ।
23) jyōti̍ḥpakṣā̠ṃ vēda̠ vēda̠ jyōti̍ḥpakṣā̠-ñjyōti̍ḥpakṣā̠ṃ vēda̍ ।
23) jyōti̍ḥpakṣā̠miti̠ jyōti̍ḥ - pa̠kṣā̠m ।
24) vēda̠ jyōti̍ṣā̠ jyōti̍ṣā̠ vēda̠ vēda̠ jyōti̍ṣā ।
25) jyōti̍ṣā bhā̠sā bhā̠sā jyōti̍ṣā̠ jyōti̍ṣā bhā̠sā ।
26) bhā̠sā su̍va̠rgagṃ su̍va̠rga-mbhā̠sā bhā̠sā su̍va̠rgam ।
27) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
27) su̠va̠rgamiti̍ suvaḥ - gam ।
28) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
29) ē̠ti̠ yau yā vē̎tyēti̠ yau ।
30) yā va̍gniṣṭō̠mā va̍gniṣṭō̠mau yau yā va̍gniṣṭō̠mau ।
31) a̠gni̠ṣṭō̠mau tau tā va̍gniṣṭō̠mā va̍gniṣṭō̠mau tau ।
31) a̠gni̠ṣṭō̠māvitya̍gni - stō̠mau ।
32) tau pa̠kṣau pa̠kṣau tau tau pa̠kṣau ।
33) pa̠kṣau yē yē pa̠kṣau pa̠kṣau yē ।
34) yē 'nta̠rē 'nta̍rē̠ yē yē 'nta̍rē ।
35) anta̍rē̠ 'ṣṭā va̠ṣṭā vanta̠rē 'nta̍rē̠ 'ṣṭau ।
36) a̠ṣṭā vu̠kthyā̍ u̠kthyā̍ a̠ṣṭā va̠ṣṭā vu̠kthyā̎ḥ ।
37) u̠kthyā̎-ssa sa u̠kthyā̍ u̠kthyā̎-ssaḥ ।
38) sa ā̠tmā ''tmā sa sa ā̠tmā ।
39) ā̠tmai ṣaiṣā ''tmā ''tmaiṣā ।
40) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
41) vai gā̍ya̠trī gā̍ya̠trī vai vai gā̍ya̠trī ।
42) gā̠ya̠trī jyōti̍ḥpakṣā̠ jyōti̍ḥpakṣā gāya̠trī gā̍ya̠trī jyōti̍ḥpakṣā ।
43) jyōti̍ḥpakṣā̠ yō yō jyōti̍ḥpakṣā̠ jyōti̍ḥpakṣā̠ yaḥ ।
43) jyōti̍ḥpa̠kṣēti̠ jyōti̍ḥ - pa̠kṣā̠ ।
44) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
45) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
46) vēda̠ jyōti̍ṣā̠ jyōti̍ṣā̠ vēda̠ vēda̠ jyōti̍ṣā ।
47) jyōti̍ṣā bhā̠sā bhā̠sā jyōti̍ṣā̠ jyōti̍ṣā bhā̠sā ।
48) bhā̠sā su̍va̠rgagṃ su̍va̠rga-mbhā̠sā bhā̠sā su̍va̠rgam ।
49) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
49) su̠va̠rgamiti̍ suvaḥ - gam ।
50) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
॥ 35 ॥ (50/62)
1) ē̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti rētyēti pra̠jāpa̍tiḥ ।
2) pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai ।
2) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
3) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
4) ē̠ṣa dvā̍daśa̠dhā dvā̍daśa̠ dhaiṣa ē̠ṣa dvā̍daśa̠dhā ।
5) dvā̠da̠śa̠dhā vihi̍tō̠ vihi̍tō dvādaśa̠dhā dvā̍daśa̠dhā vihi̍taḥ ।
5) dvā̠da̠śa̠dhēti̍ dvādaśa - dhā ।
6) vihi̍tō̠ ya-dya-dvihi̍tō̠ vihi̍tō̠ yat ।
6) vihi̍ta̠ iti̠ vi - hi̠ta̠ḥ ।
7) ya-ddvā̍daśarā̠trō dvā̍daśarā̠trō ya-dya-ddvā̍daśarā̠traḥ ।
8) dvā̠da̠śa̠rā̠trō yau yau dvā̍daśarā̠trō dvā̍daśarā̠trō yau ।
8) dvā̠da̠śa̠rā̠tra iti̍ dvādaśa - rā̠traḥ ।
9) yā va̍tirā̠trā va̍tirā̠trau yau yā va̍tirā̠trau ।
10) a̠ti̠rā̠trau tau tā va̍tirā̠trā va̍tirā̠trau tau ।
10) a̠ti̠rā̠trāvitya̍ti - rā̠trau ।
11) tau pa̠kṣau pa̠kṣau tau tau pa̠kṣau ।
12) pa̠kṣau yē yē pa̠kṣau pa̠kṣau yē ।
13) yē 'nta̠rē 'nta̍rē̠ yē yē 'nta̍rē ।
14) anta̍rē̠ 'ṣṭā va̠ṣṭā vanta̠rē 'nta̍rē̠ 'ṣṭau ।
15) a̠ṣṭā vu̠kthyā̍ u̠kthyā̍ a̠ṣṭā va̠ṣṭā vu̠kthyā̎ḥ ।
16) u̠kthyā̎-ssa sa u̠kthyā̍ u̠kthyā̎-ssaḥ ।
17) sa ā̠tmā ''tmā sa sa ā̠tmā ।
18) ā̠tmā pra̠jāpa̍tiḥ pra̠jāpa̍ti rā̠tmā ''tmā pra̠jāpa̍tiḥ ।
19) pra̠jāpa̍ti̠-rvāva vāva pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvāva ।
19) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
20) vāvaiṣa ē̠ṣa vāva vāvaiṣaḥ ।
21) ē̠ṣa sa-nthsa-nnē̠ṣa ē̠ṣa sann ।
22) sa-nthsa-thsa-thsa-nthsa-nthsat ।
23) saddha̍ ha̠ sa-thsaddha̍ ।
24) ha̠ vai vai ha̍ ha̠ vai ।
25) vai sa̠trēṇa̍ sa̠trēṇa̠ vai vai sa̠trēṇa̍ ।
26) sa̠trēṇa̍ spṛṇōti spṛṇōti sa̠trēṇa̍ sa̠trēṇa̍ spṛṇōti ।
27) spṛ̠ṇō̠ti̠ prā̠ṇāḥ prā̠ṇā-sspṛ̍ṇōti spṛṇōti prā̠ṇāḥ ।
28) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
28) prā̠ṇā iti̍ pra - a̠nāḥ ।
29) vai sa-thsa-dvai vai sat ।
30) sa-tprā̠ṇā-nprā̠ṇā-nthsa-thsa-tprā̠ṇān ।
31) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
31) prā̠ṇāniti̍ pra - a̠nān ।
32) ē̠va spṛ̍ṇōti spṛṇō tyē̠vaiva spṛ̍ṇōti ।
33) spṛ̠ṇō̠ti̠ sarvā̍sā̠gṃ̠ sarvā̍sāg spṛṇōti spṛṇōti̠ sarvā̍sām ।
34) sarvā̍sā̠ṃ vai vai sarvā̍sā̠gṃ̠ sarvā̍sā̠ṃ vai ।
35) vā ē̠ta ē̠tē vai vā ē̠tē ।
36) ē̠tē pra̠jānā̎-mpra̠jānā̍ mē̠ta ē̠tē pra̠jānā̎m ।
37) pra̠jānā̎-mprā̠ṇaiḥ prā̠ṇaiḥ pra̠jānā̎-mpra̠jānā̎-mprā̠ṇaiḥ ।
37) pra̠jānā̠miti̍ pra - jānā̎m ।
38) prā̠ṇai rā̍sata āsatē prā̠ṇaiḥ prā̠ṇai rā̍satē ।
38) prā̠ṇairiti̍ pra - a̠naiḥ ।
39) ā̠sa̠tē̠ yē ya ā̍sata āsatē̠ yē ।
40) yē sa̠tragṃ sa̠traṃ yē yē sa̠tram ।
41) sa̠tra māsa̍ta̠ āsa̍tē sa̠tragṃ sa̠tra māsa̍tē ।
42) āsa̍tē̠ tasmā̠-ttasmā̠ dāsa̍ta̠ āsa̍tē̠ tasmā̎t ।
43) tasmā̎-tpṛchChanti pṛchChanti̠ tasmā̠-ttasmā̎-tpṛchChanti ।
44) pṛ̠chCha̠nti̠ ki-ṅki-mpṛ̍chChanti pṛchChanti̠ kim ।
45) kimē̠ta ē̠tē ki-ṅkimē̠tē ।
46) ē̠tē sa̠triṇa̍-ssa̠triṇa̍ ē̠ta ē̠tē sa̠triṇa̍ḥ ।
47) sa̠triṇa̠ itīti̍ sa̠triṇa̍-ssa̠triṇa̠ iti̍ ।
48) iti̍ pri̠yaḥ pri̠ya itīti̍ pri̠yaḥ ।
49) pri̠yaḥ pra̠jānā̎-mpra̠jānā̎-mpri̠yaḥ pri̠yaḥ pra̠jānā̎m ।
50) pra̠jānā̠ mutthi̍ta̠ utthi̍taḥ pra̠jānā̎-mpra̠jānā̠ mutthi̍taḥ ।
50) pra̠jānā̠miti̍ pra - jānā̎m ।
51) utthi̍tō bhavati bhava̠ tyutthi̍ta̠ utthi̍tō bhavati ।
51) utthi̍ta̠ ityut - sthi̠ta̠ḥ ।
52) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
53) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
54) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
55) vēdēti̠ vēda̍ ।
॥ 36 ॥ (55/67)
॥ a. 9 ॥
1) na vai vai na na vai ।
2) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
3) ē̠ṣō̎ 'nyatō̍vaiśvānarō̠ 'nyatō̍vaiśvānara ē̠ṣa ē̠ṣō̎ 'nyatō̍vaiśvānaraḥ ।
4) a̠nyatō̍vaiśvānara-ssuva̠rgāya̍ suva̠rgāyā̠ nyatō̍vaiśvānarō̠ 'nyatō̍vaiśvānara-ssuva̠rgāya̍ ।
4) a̠nyatō̍vaiśvānara̠ itya̠nyata̍ḥ - vai̠śvā̠na̠ra̠ḥ ।
5) su̠va̠rgāya̍ lō̠kāya̍ lō̠kāya̍ suva̠rgāya̍ suva̠rgāya̍ lō̠kāya̍ ।
5) su̠va̠rgāyēti̍ suvaḥ - gāya̍ ।
6) lō̠kāya̠ pra pra lō̠kāya̍ lō̠kāya̠ pra ।
7) prābha̍va dabhava̠-tpra prābha̍vat ।
8) a̠bha̠va̠ dū̠rdhva ū̠rdhvō̍ 'bhava dabhava dū̠rdhvaḥ ।
9) ū̠rdhvō ha̍ hō̠rdhva ū̠rdhvō ha̍ ।
10) ha̠ vai vai ha̍ ha̠ vai ।
11) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
12) ē̠ṣa āta̍ta̠ āta̍ta ē̠ṣa ē̠ṣa āta̍taḥ ।
13) āta̍ta āsī dāsī̠ dāta̍ta̠ āta̍ta āsīt ।
13) āta̍ta̠ ityā - ta̠ta̠ḥ ।
14) ā̠sī̠-ttē ta ā̍sī dāsī̠-ttē ।
15) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
16) dē̠vā ē̠ta mē̠ta-ndē̠vā dē̠vā ē̠tam ।
17) ē̠taṃ vai̎śvāna̠raṃ vai̎śvāna̠ra mē̠ta mē̠taṃ vai̎śvāna̠ram ।
18) vai̠śvā̠na̠ra-mpari̠ pari̍ vaiśvāna̠raṃ vai̎śvāna̠ra-mpari̍ ।
19) paryau̍ha-nnauha̠-npari̠ paryau̍hann ।
20) au̠ha̠-nthsu̠va̠rgasya̍ suva̠rga syau̍ha-nnauha-nthsuva̠rgasya̍ ।
21) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
21) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
22) lō̠kasya̠ prabhū̎tyai̠ prabhū̎tyai lō̠kasya̍ lō̠kasya̠ prabhū̎tyai ।
23) prabhū̎tyā ṛ̠tava̍ ṛ̠tava̠ḥ prabhū̎tyai̠ prabhū̎tyā ṛ̠tava̍ḥ ।
23) prabhū̎tyā̠ iti̠ pra - bhū̠tyai̠ ।
24) ṛ̠tavō̠ vai vā ṛ̠tava̍ ṛ̠tavō̠ vai ।
25) vā ē̠tē nai̠tēna̠ vai vā ē̠tēna̍ ।
26) ē̠tēna̍ pra̠jāpa̍ti-mpra̠jāpa̍ti mē̠tē nai̠tēna̍ pra̠jāpa̍tim ।
27) pra̠jāpa̍ti mayājaya-nnayājaya-npra̠jāpa̍ti-mpra̠jāpa̍ti mayājayann ।
27) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
28) a̠yā̠ja̠ya̠-ntēṣu̠ tēṣva̍yājaya-nnayājaya̠-ntēṣu̍ ।
29) tēṣvā̎ rdhnō dārdhnō̠-ttēṣu̠ tēṣvā̎ rdhnōt ।
30) ā̠rdhnō̠ dadhyadhyā̎ rdhnō dārdhnō̠ dadhi̍ ।
31) adhi̠ ta-ttadadhyadhi̠ tat ।
32) tadṛ̠ddhnō tyṛ̠ddhnōti̠ ta-ttadṛ̠ddhnōti̍ ।
33) ṛ̠ddhnōti̍ ha ha̠ rddhnō tyṛ̠ddhnōti̍ ha ।
34) ha̠ vai vai ha̍ ha̠ vai ।
35) vā ṛ̠tvik ṣvṛ̠tvikṣu̠ vai vā ṛ̠tvikṣu̍ ।
36) ṛ̠tvikṣu̠ yō ya ṛ̠tvik ṣvṛ̠tvikṣu̠ yaḥ ।
37) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
38) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
39) vi̠dvā-ndvā̍daśā̠hēna̍ dvādaśā̠hēna̍ vi̠dvān. vi̠dvā-ndvā̍daśā̠hēna̍ ।
40) dvā̠da̠śā̠hēna̠ yaja̍tē̠ yaja̍tē dvādaśā̠hēna̍ dvādaśā̠hēna̠ yaja̍tē ।
40) dvā̠da̠śā̠hēnēti̍ dvādaśa - a̠hēna̍ ।
41) yaja̍tē̠ tē tē yaja̍tē̠ yaja̍tē̠ tē ।
42) tē̎ 'smi-nnasmi̠-ntē tē̎ 'sminn ।
43) a̠smi̠-nnai̠chCha̠-ntai̠chCha̠-ntā̠smi̠-nna̠smi̠-nnai̠chCha̠nta̠ ।
44) ai̠chCha̠nta̠ sa sa ai̎chCha-ntaichChanta̠ saḥ ।
45) sa rasa̠gṃ̠ rasa̠gṃ̠ sa sa rasa̎m ।
46) rasa̠ mahāha̠ rasa̠gṃ̠ rasa̠ maha̍ ।
47) aha̍ vasa̠ntāya̍ vasa̠ntāyā hāha̍ vasa̠ntāya̍ ।
48) va̠sa̠ntāya̠ pra pra va̍sa̠ntāya̍ vasa̠ntāya̠ pra ।
49) prāya̍chCha̠ daya̍chCha̠-tpra prāya̍chChat ।
50) aya̍chCha̠-dyava̠ṃ yava̠ maya̍chCha̠ daya̍chCha̠-dyava̎m ।
॥ 37 ॥ (50/57)
1) yava̍-ṅgrī̠ṣmāya̍ grī̠ṣmāya̠ yava̠ṃ yava̍-ṅgrī̠ṣmāya̍ ।
2) grī̠ṣmā yauṣa̍dhī̠ rōṣa̍dhī-rgrī̠ṣmāya̍ grī̠ṣmā yauṣa̍dhīḥ ।
3) ōṣa̍dhī-rva̠r̠ṣābhyō̍ va̠r̠ṣābhya̠ ōṣa̍dhī̠ rōṣa̍dhī-rva̠r̠ṣābhya̍ḥ ।
4) va̠r̠ṣābhyō̎ vrī̠hīn vrī̠hīn. va̠r̠ṣābhyō̍ va̠r̠ṣābhyō̎ vrī̠hīn ।
5) vrī̠hī-ñCha̠radē̍ śa̠radē̎ vrī̠hīn vrī̠hī-ñCha̠radē̎ ।
6) śa̠radē̍ māṣati̠lau mā̍ṣati̠lau śa̠radē̍ śa̠radē̍ māṣati̠lau ।
7) mā̠ṣa̠ti̠lau hē̍mantaśiśi̠rābhyāgṃ̍ hēmantaśiśi̠rābhyā̎-mmāṣati̠lau mā̍ṣati̠lau hē̍mantaśiśi̠rābhyā̎m ।
7) mā̠ṣa̠ti̠lāviti̍ māṣa - ti̠lau ।
8) hē̠ma̠nta̠śi̠śi̠rābhyā̠-ntēna̠ tēna̍ hēmantaśiśi̠rābhyāgṃ̍ hēmantaśiśi̠rābhyā̠-ntēna̍ ।
8) hē̠ma̠nta̠śi̠śi̠rābhyā̠miti̍ hēmanta - śi̠śi̠rābhyā̎m ।
9) tēnēndra̠ mindra̠-ntēna̠ tēnēndra̎m ।
10) indra̍-mpra̠jāpa̍tiḥ pra̠jāpa̍ti̠ rindra̠ mindra̍-mpra̠jāpa̍tiḥ ।
11) pra̠jāpa̍ti rayājaya dayājaya-tpra̠jāpa̍tiḥ pra̠jāpa̍ti rayājayat ।
11) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
12) a̠yā̠ja̠ya̠-ttata̠ statō̍ 'yājaya dayājaya̠-ttata̍ḥ ।
13) tatō̠ vai vai tata̠ statō̠ vai ।
14) vā indra̠ indrō̠ vai vā indra̍ḥ ।
15) indra̠ indra̍ḥ ।
16) indrō̍ 'bhava dabhava̠ dindra̠ indrō̍ 'bhavat ।
17) a̠bha̠va̠-ttasmā̠-ttasmā̍ dabhava dabhava̠-ttasmā̎t ।
18) tasmā̍ dāhu rāhu̠ stasmā̠-ttasmā̍ dāhuḥ ।
19) ā̠hu̠ rā̠nu̠jā̠va̠rasyā̍ nujāva̠rasyā̍hu rāhu rānujāva̠rasya̍ ।
20) ā̠nu̠jā̠va̠rasya̍ ya̠jñō ya̠jña ā̍nujāva̠rasyā̍ nujāva̠rasya̍ ya̠jñaḥ ।
20) ā̠nu̠jā̠va̠rasyētyā̍nu - jā̠va̠rasya̍ ।
21) ya̠jña itīti̍ ya̠jñō ya̠jña iti̍ ।
22) iti̠ sa sa itīti̠ saḥ ।
23) sa hi hi sa sa hi ।
24) hyē̍tē nai̠tēna̠ hi hyē̍tēna̍ ।
25) ē̠tē nāgrē 'gra̍ ē̠tē nai̠tēnāgrē̎ ।
26) agrē 'ya̍ja̠tā ya̍ja̠ tāgrē 'grē 'ya̍jata ।
27) aya̍ja tai̠ṣa ē̠ṣō 'ya̍ja̠tā ya̍ja tai̠ṣaḥ ।
28) ē̠ṣa ha̍ hai̠ṣa ē̠ṣa ha̍ ।
29) ha̠ vai vai ha̍ ha̠ vai ।
30) vai ku̠ṇapa̍-ṅku̠ṇapa̠ṃ vai vai ku̠ṇapa̎m ।
31) ku̠ṇapa̍ mattyatti ku̠ṇapa̍-ṅku̠ṇapa̍ matti ।
32) a̠tti̠ yō yō̎ 'ttyatti̠ yaḥ ।
33) ya-ssa̠trē sa̠trē yō ya-ssa̠trē ।
34) sa̠trē pra̍tigṛ̠hṇāti̍ pratigṛ̠hṇāti̍ sa̠trē sa̠trē pra̍tigṛ̠hṇāti̍ ।
35) pra̠ti̠gṛ̠hṇāti̍ puruṣakuṇa̠pa-mpu̍ruṣakuṇa̠pa-mpra̍tigṛ̠hṇāti̍ pratigṛ̠hṇāti̍ puruṣakuṇa̠pam ।
35) pra̠ti̠gṛ̠hṇātīti̍ prati - gṛ̠hṇāti̍ ।
36) pu̠ru̠ṣa̠ku̠ṇa̠pa ma̍śvakuṇa̠pa ma̍śvakuṇa̠pa-mpu̍ruṣakuṇa̠pa-mpu̍ruṣakuṇa̠pa ma̍śvakuṇa̠pam ।
36) pu̠ru̠ṣa̠ku̠ṇa̠pamiti̍ puruṣa - ku̠ṇa̠pam ।
37) a̠śva̠ku̠ṇa̠pa-ṅgau-rgau ra̍śvakuṇa̠pa ma̍śvakuṇa̠pa-ṅgauḥ ।
37) a̠śva̠ku̠ṇa̠pamitya̍śva - ku̠ṇa̠pam ।
38) gau-rvai vai gau-rgau-rvai ।
39) vā anna̠ manna̠ṃ vai vā anna̎m ।
40) anna̠ṃ yēna̠ yēnānna̠ manna̠ṃ yēna̍ ।
41) yēna̠ pātrē̍ṇa̠ pātrē̍ṇa̠ yēna̠ yēna̠ pātrē̍ṇa ।
42) pātrē̠ ṇānna̠ manna̠-mpātrē̍ṇa̠ pātrē̠ ṇānna̎m ।
43) anna̠-mbibhra̍ti̠ bibhra̠ tyanna̠ manna̠-mbibhra̍ti ।
44) bibhra̍ti̠ ya-dya-dbibhra̍ti̠ bibhra̍ti̠ yat ।
45) ya-tta-tta-dya-dya-ttat ।
46) ta-nna na ta-tta-nna ।
47) na ni̠rṇēni̍jati ni̠rṇēni̍jati̠ na na ni̠rṇēni̍jati ।
48) ni̠rṇēni̍jati̠ tata̠ statō̍ ni̠rṇēni̍jati ni̠rṇēni̍jati̠ tata̍ḥ ।
48) ni̠rṇēni̍ja̠tīti̍ niḥ - nēni̍jati ।
49) tatō 'dhyadhi̠ tata̠ statō 'dhi̍ ।
50) adhi̠ mala̠-mmala̠ madhyadhi̠ mala̎m ।
॥ 38 ॥ (50/58)
1) mala̍-ñjāyatē jāyatē̠ mala̠-mmala̍-ñjāyatē ।
2) jā̠ya̠ta̠ ēka̠ ēkō̍ jāyatē jāyata̠ ēka̍ḥ ।
3) ēka̍ ē̠vai vaika̠ ēka̍ ē̠va ।
4) ē̠va ya̍jēta yajētai̠vaiva ya̍jēta ।
5) ya̠jē̠taika̠ ēkō̍ yajēta yajē̠taika̍ḥ ।
6) ēkō̠ hi hyēka̠ ēkō̠ hi ।
7) hi pra̠jāpa̍tiḥ pra̠jāpa̍ti̠r̠ hi hi pra̠jāpa̍tiḥ ।
8) pra̠jāpa̍ti̠ rārdhnō̠ dārdhnō̎-tpra̠jāpa̍tiḥ pra̠jāpa̍ti̠ rārdhnō̎t ।
8) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
9) ārdhnō̠-ddvāda̍śa̠ dvāda̠śā rdhnō̠ dārdhnō̠-ddvāda̍śa ।
10) dvāda̍śa̠ rātrī̠ rātrī̠-rdvāda̍śa̠ dvāda̍śa̠ rātrī̎ḥ ।
11) rātrī̎-rdīkṣi̠tō dī̎kṣi̠tō rātrī̠ rātrī̎-rdīkṣi̠taḥ ।
12) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
13) syā̠-ddvāda̍śa̠ dvāda̍śa syā-thsyā̠-ddvāda̍śa ।
14) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
15) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ ।
16) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠raḥ ।
16) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
17) sa̠ṃva̠thsa̠raḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-ssaṃvathsa̠ra-ssa̍ṃvathsa̠raḥ pra̠jāpa̍tiḥ ।
17) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
18) pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ ।
18) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
19) pra̠jāpa̍ti̠-rvāva vāva pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvāva ।
19) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
20) vāvaiṣa ē̠ṣa vāva vāvaiṣaḥ ।
21) ē̠ṣa ē̠ṣaḥ ।
22) ē̠ṣa ha̍ hai̠ṣa ē̠ṣa ha̍ ।
23) ha̠ tu tu ha̍ ha̠ tu ।
24) tvai vai tu tvai ।
25) vai jā̍yatē jāyatē̠ vai vai jā̍yatē ।
26) jā̠ya̠tē̠ yō yō jā̍yatē jāyatē̠ yaḥ ।
27) yastapa̍sa̠ stapa̍sō̠ yō yastapa̍saḥ ।
28) tapa̠sō 'dhyadhi̠ tapa̍sa̠ stapa̠sō 'dhi̍ ।
29) adhi̠ jāya̍tē̠ jāya̠tē 'dhyadhi̠ jāya̍tē ।
30) jāya̍tē chatu̠rdhā cha̍tu̠rdhā jāya̍tē̠ jāya̍tē chatu̠rdhā ।
31) cha̠tu̠rdhā vai vai cha̍tu̠rdhā cha̍tu̠rdhā vai ।
31) cha̠tu̠rdhēti̍ chatuḥ - dhā ।
32) vā ē̠tā ē̠tā vai vā ē̠tāḥ ।
33) ē̠tā sti̠srasti̍sra sti̠srasti̍sra ē̠tā ē̠tā sti̠srasti̍sraḥ ।
34) ti̠srasti̍srō̠ rātra̍yō̠ rātra̍ya sti̠srasti̍sra sti̠srasti̍srō̠ rātra̍yaḥ ।
34) ti̠srasti̍sra̠ iti̍ ti̠sraḥ - ti̠sra̠ḥ ।
35) rātra̍yō̠ ya-dya-drātra̍yō̠ rātra̍yō̠ yat ।
36) ya-ddvāda̍śa̠ dvāda̍śa̠ ya-dya-ddvāda̍śa ।
37) dvāda̍śōpa̠sada̍ upa̠sadō̠ dvāda̍śa̠ dvāda̍śōpa̠sada̍ḥ ।
38) u̠pa̠sadō̠ yā yā u̍pa̠sada̍ upa̠sadō̠ yāḥ ।
38) u̠pa̠sada̠ ityu̍pa - sada̍ḥ ।
39) yāḥ pra̍tha̠māḥ pra̍tha̠mā yā yāḥ pra̍tha̠māḥ ।
40) pra̠tha̠mā ya̠jñaṃ ya̠jña-mpra̍tha̠māḥ pra̍tha̠mā ya̠jñam ।
41) ya̠jña-ntābhi̠ stābhi̍-rya̠jñaṃ ya̠jña-ntābhi̍ḥ ।
42) tābhi̠-ssagṃ sa-ntābhi̠ stābhi̠-ssam ।
43) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
44) bha̠ra̠ti̠ yā yā bha̍rati bharati̠ yāḥ ।
45) yā dvi̠tīyā̎ dvi̠tīyā̠ yā yā dvi̠tīyā̎ḥ ।
46) dvi̠tīyā̍ ya̠jñaṃ ya̠jña-ndvi̠tīyā̎ dvi̠tīyā̍ ya̠jñam ।
47) ya̠jña-ntābhi̠ stābhi̍-rya̠jñaṃ ya̠jña-ntābhi̍ḥ ।
48) tābhi̠rā tābhi̠ stābhi̠rā ।
49) ā ra̍bhatē rabhata̠ ā ra̍bhatē ।
50) ra̠bha̠tē̠ yā yā ra̍bhatē rabhatē̠ yāḥ ।
॥ 39 ॥ (50/58)
1) yāstṛ̠tīyā̎ stṛ̠tīyā̠ yā yāstṛ̠tīyā̎ḥ ।
2) tṛ̠tīyā̠ḥ pātrā̍ṇi̠ pātrā̍ṇi tṛ̠tīyā̎ stṛ̠tīyā̠ḥ pātrā̍ṇi ।
3) pātrā̍ṇi̠ tābhi̠ stābhi̠ḥ pātrā̍ṇi̠ pātrā̍ṇi̠ tābhi̍ḥ ।
4) tābhi̠-rni-rṇiṣ ṭābhi̠ stābhi̠-rniḥ ।
5) ni-rṇē̍niktē nēniktē̠ ni-rṇi-rṇē̍niktē ।
6) nē̠ni̠ktē̠ yā yā nē̍niktē nēniktē̠ yāḥ ।
7) yāścha̍tu̠rthī ścha̍tu̠rthī-ryā yāścha̍tu̠rthīḥ ।
8) cha̠tu̠rthī rapyapi̍ chatu̠rthī ścha̍tu̠rthī rapi̍ ।
9) api̠ tābhi̠ stābhi̠ rapyapi̠ tābhi̍ḥ ।
10) tābhi̍ rā̠tmāna̍ mā̠tmāna̠-ntābhi̠ stābhi̍ rā̠tmāna̎m ।
11) ā̠tmāna̍ mantara̠tō̎ 'ntara̠ta ā̠tmāna̍ mā̠tmāna̍ mantara̠taḥ ।
12) a̠nta̠ra̠ta-śśu̍ndhatē śundhatē 'ntara̠tō̎ 'ntara̠ta-śśu̍ndhatē ।
13) śu̠ndha̠tē̠ yō ya-śśu̍ndhatē śundhatē̠ yaḥ ।
14) yō vai vai yō yō vai ।
15) vā a̍syāsya̠ vai vā a̍sya ।
16) a̠sya̠ pa̠śu-mpa̠śu ma̍syāsya pa̠śum ।
17) pa̠śu mattyatti̍ pa̠śu-mpa̠śu matti̍ ।
18) atti̍ mā̠gṃ̠sa-mmā̠gṃ̠sa mattyatti̍ mā̠gṃ̠sam ।
19) mā̠gṃ̠sagṃ sa sa mā̠gṃ̠sa-mmā̠gṃ̠sagṃ saḥ ।
20) sō̎ 'ttyatti̠ sa sō̎ 'tti ।
21) a̠tti̠ yō yō̎ 'ttyatti̠ yaḥ ।
22) yaḥ pu̍rō̠ḍāśa̍-mpurō̠ḍāśa̠ṃ yō yaḥ pu̍rō̠ḍāśa̎m ।
23) pu̠rō̠ḍāśa̍-mma̠stiṣka̍-mma̠stiṣka̍-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍-mma̠stiṣka̎m ।
24) ma̠stiṣka̠gṃ̠ sa sa ma̠stiṣka̍-mma̠stiṣka̠gṃ̠ saḥ ।
25) sa yō ya-ssa sa yaḥ ।
26) yaḥ pa̍rivā̠pa-mpa̍rivā̠paṃ yō yaḥ pa̍rivā̠pam ।
27) pa̠ri̠vā̠pa-mpurī̍ṣa̠-mpurī̍ṣa-mparivā̠pa-mpa̍rivā̠pa-mpurī̍ṣam ।
27) pa̠ri̠vā̠pamiti̍ pari - vā̠pam ।
28) purī̍ṣa̠gṃ̠ sa sa purī̍ṣa̠-mpurī̍ṣa̠gṃ̠ saḥ ।
29) sa yō ya-ssa sa yaḥ ।
30) ya ājya̠ mājya̠ṃ yō ya ājya̎m ।
31) ājya̍-mma̠jjāna̍-mma̠jjāna̠ mājya̠ mājya̍-mma̠jjāna̎m ।
32) ma̠jjāna̠gṃ̠ sa sa ma̠jjāna̍-mma̠jjāna̠gṃ̠ saḥ ।
33) sa yō ya-ssa sa yaḥ ।
34) ya-ssōma̠gṃ̠ sōma̠ṃ yō ya-ssōma̎m ।
35) sōma̠gg̠ svēda̠gg̠ svēda̠gṃ̠ sōma̠gṃ̠ sōma̠gg̠ svēda̎m ।
36) svēda̠gṃ̠ sa sa svēda̠gg̠ svēda̠gṃ̠ saḥ ।
37) sō 'pyapi̠ sa sō 'pi̍ ।
38) api̍ ha̠ hāpyapi̍ ha ।
39) ha̠ vai vai ha̍ ha̠ vai ।
40) vā a̍syāsya̠ vai vā a̍sya ।
41) a̠sya̠ śī̠r̠ṣa̠ṇyā̎-śśīrṣa̠ṇyā̍ asyāsya śīrṣa̠ṇyā̎ḥ ।
42) śī̠r̠ṣa̠ṇyā̍ ni̠ṣpadō̍ ni̠ṣpada̍-śśīrṣa̠ṇyā̎-śśīrṣa̠ṇyā̍ ni̠ṣpada̍ḥ ।
43) ni̠ṣpada̠ḥ prati̠ prati̍ ni̠ṣpadō̍ ni̠ṣpada̠ḥ prati̍ ।
43) ni̠ṣpada̠ iti̍ niḥ - pada̍ḥ ।
44) prati̍ gṛhṇāti gṛhṇāti̠ prati̠ prati̍ gṛhṇāti ।
45) gṛ̠hṇā̠ti̠ yō yō gṛ̍hṇāti gṛhṇāti̠ yaḥ ।
46) yō dvā̍daśā̠hē dvā̍daśā̠hē yō yō dvā̍daśā̠hē ।
47) dvā̠da̠śā̠hē pra̍tigṛ̠hṇāti̍ pratigṛ̠hṇāti̍ dvādaśā̠hē dvā̍daśā̠hē pra̍tigṛ̠hṇāti̍ ।
47) dvā̠da̠śā̠ha iti̍ dvādaśa - a̠hē ।
48) pra̠ti̠gṛ̠hṇāti̠ tasmā̠-ttasmā̎-tpratigṛ̠hṇāti̍ pratigṛ̠hṇāti̠ tasmā̎t ।
48) pra̠ti̠gṛ̠hṇātīti̍ prati - gṛ̠hṇāti̍ ।
49) tasmā̎-ddvādaśā̠hēna̍ dvādaśā̠hēna̠ tasmā̠-ttasmā̎-ddvādaśā̠hēna̍ ।
50) dvā̠da̠śā̠hēna̠ na na dvā̍daśā̠hēna̍ dvādaśā̠hēna̠ na ।
50) dvā̠da̠śā̠hēnēti̍ dvādaśa - a̠hēna̍ ।
51) na yājya̠ṃ yājya̠-nna na yājya̎m ।
52) yājya̍-mpā̠pmana̍ḥ pā̠pmanō̠ yājya̠ṃ yājya̍-mpā̠pmana̍ḥ ।
53) pā̠pmanō̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai pā̠pmana̍ḥ pā̠pmanō̠ vyāvṛ̍ttyai ।
54) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
॥ 40 ॥ (54/59)
॥ a. 10 ॥
1) ēka̍smai̠ svāhā̠ svāhai ka̍smā̠ ēka̍smai̠ svāhā̎ ।
2) svāhā̠ dvābhyā̠-ndvābhyā̠g̠ svāhā̠ svāhā̠ dvābhyā̎m ।
3) dvābhyā̠g̠ svāhā̠ svāhā̠ dvābhyā̠-ndvābhyā̠g̠ svāhā̎ ।
4) svāhā̎ tri̠bhya stri̠bhya-ssvāhā̠ svāhā̎ tri̠bhyaḥ ।
5) tri̠bhya-ssvāhā̠ svāhā̎ tri̠bhya stri̠bhya-ssvāhā̎ ।
5) tri̠bhya iti̍ tri - bhyaḥ ।
6) svāhā̍ cha̠turbhya̍ ścha̠turbhya̠-ssvāhā̠ svāhā̍ cha̠turbhya̍ḥ ।
7) cha̠turbhya̠-ssvāhā̠ svāhā̍ cha̠turbhya̍ ścha̠turbhya̠-ssvāhā̎ ।
7) cha̠turbhya̠ iti̍ cha̠tuḥ - bhya̠ḥ ।
8) svāhā̍ pa̠ñchabhya̍ḥ pa̠ñchabhya̠-ssvāhā̠ svāhā̍ pa̠ñchabhya̍ḥ ।
9) pa̠ñchabhya̠-ssvāhā̠ svāhā̍ pa̠ñchabhya̍ḥ pa̠ñchabhya̠-ssvāhā̎ ।
9) pa̠ñchabhya̠ iti̍ pa̠ñcha - bhya̠ḥ ।
10) svāhā̍ ṣa̠ḍbhya ṣṣa̠ḍbhya-ssvāhā̠ svāhā̍ ṣa̠ḍbhyaḥ ।
11) ṣa̠ḍbhya-ssvāhā̠ svāhā̍ ṣa̠ḍbhya ṣṣa̠ḍbhya-ssvāhā̎ ।
11) ṣa̠ḍbhya iti̍ ṣaṭ - bhyaḥ ।
12) svāhā̍ sa̠ptabhya̍-ssa̠ptabhya̠-ssvāhā̠ svāhā̍ sa̠ptabhya̍ḥ ।
13) sa̠ptabhya̠-ssvāhā̠ svāhā̍ sa̠ptabhya̍-ssa̠ptabhya̠-ssvāhā̎ ।
13) sa̠ptabhya̠ iti̍ sa̠pta - bhya̠ḥ ।
14) svāhā̎ 'ṣṭā̠bhyō̎ 'ṣṭā̠bhya-ssvāhā̠ svāhā̎ 'ṣṭā̠bhyaḥ ।
15) a̠ṣṭā̠bhya-ssvāhā̠ svāhā̎ 'ṣṭā̠bhyō̎ 'ṣṭā̠bhya-ssvāhā̎ ।
16) svāhā̍ na̠vabhyō̍ na̠vabhya̠-ssvāhā̠ svāhā̍ na̠vabhya̍ḥ ।
17) na̠vabhya̠-ssvāhā̠ svāhā̍ na̠vabhyō̍ na̠vabhya̠-ssvāhā̎ ।
17) na̠vabhya̠ iti̍ na̠va - bhya̠ḥ ।
18) svāhā̍ da̠śabhyō̍ da̠śabhya̠-ssvāhā̠ svāhā̍ da̠śabhya̍ḥ ।
19) da̠śabhya̠-ssvāhā̠ svāhā̍ da̠śabhyō̍ da̠śabhya̠-ssvāhā̎ ।
19) da̠śabhya̠ iti̍ da̠śa - bhya̠ḥ ।
20) svāhai̍kāda̠śabhya̍ ēkāda̠śabhya̠-ssvāhā̠ svāhai̍kāda̠śabhya̍ḥ ।
21) ē̠kā̠da̠śabhya̠-ssvāhā̠ svāhai̍kāda̠śabhya̍ ēkāda̠śabhya̠-ssvāhā̎ ।
21) ē̠kā̠da̠śabhya̠ ityē̍kāda̠śa - bhya̠ḥ ।
22) svāhā̎ dvāda̠śabhyō̎ dvāda̠śabhya̠-ssvāhā̠ svāhā̎ dvāda̠śabhya̍ḥ ।
23) dvā̠da̠śabhya̠-ssvāhā̠ svāhā̎ dvāda̠śabhyō̎ dvāda̠śabhya̠-ssvāhā̎ ।
23) dvā̠da̠śabhya̠ iti̍ dvāda̠śa - bhya̠ḥ ।
24) svāhā̎ trayōda̠śabhya̍ strayōda̠śabhya̠-ssvāhā̠ svāhā̎ trayōda̠śabhya̍ḥ ।
25) tra̠yō̠da̠śabhya̠-ssvāhā̠ svāhā̎ trayōda̠śabhya̍ strayōda̠śabhya̠-ssvāhā̎ ।
25) tra̠yō̠da̠śabhya̠ iti̍ trayōda̠śa - bhya̠ḥ ।
26) svāhā̍ chaturda̠śabhya̍ śchaturda̠śabhya̠-ssvāhā̠ svāhā̍ chaturda̠śabhya̍ḥ ।
27) cha̠tu̠rda̠śabhya̠-ssvāhā̠ svāhā̍ chaturda̠śabhya̍ śchaturda̠śabhya̠-ssvāhā̎ ।
27) cha̠tu̠rda̠śabhya̠ iti̍ chaturda̠śa - bhya̠ḥ ।
28) svāhā̍ pañchada̠śabhya̍ḥ pañchada̠śabhya̠-ssvāhā̠ svāhā̍ pañchada̠śabhya̍ḥ ।
29) pa̠ñcha̠da̠śabhya̠-ssvāhā̠ svāhā̍ pañchada̠śabhya̍ḥ pañchada̠śabhya̠-ssvāhā̎ ।
29) pa̠ñcha̠da̠śabhya̠ iti̍ pañchada̠śa - bhya̠ḥ ।
30) svāhā̍ ṣōḍa̠śabhya̍ ṣṣōḍa̠śabhya̠-ssvāhā̠ svāhā̍ ṣōḍa̠śabhya̍ḥ ।
31) ṣō̠ḍa̠śabhya̠-ssvāhā̠ svāhā̍ ṣōḍa̠śabhya̍ ṣṣōḍa̠śabhya̠-ssvāhā̎ ।
31) ṣō̠ḍa̠śabhya̠ iti̍ ṣōḍa̠śa - bhya̠ḥ ।
32) svāhā̍ saptada̠śabhya̍-ssaptada̠śabhya̠-ssvāhā̠ svāhā̍ saptada̠śabhya̍ḥ ।
33) sa̠pta̠da̠śabhya̠-ssvāhā̠ svāhā̍ saptada̠śabhya̍-ssaptada̠śabhya̠-ssvāhā̎ ।
33) sa̠pta̠da̠śabhya̠ iti̍ saptada̠śa - bhya̠ḥ ।
34) svāhā̎ 'ṣṭāda̠śabhyō̎ 'ṣṭāda̠śabhya̠-ssvāhā̠ svāhā̎ 'ṣṭāda̠śabhya̍ḥ ।
35) a̠ṣṭā̠da̠śabhya̠-ssvāhā̠ svāhā̎ 'ṣṭāda̠śabhyō̎ 'ṣṭāda̠śabhya̠-ssvāhā̎ ।
35) a̠ṣṭā̠da̠śabhya̠ itya̍ṣṭāda̠śa - bhya̠ḥ ।
36) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
37) ēkā̠-nna naikā̠ dēkā̠-nna ।
38) na vigṃ̍śa̠tyai vigṃ̍śa̠tyai na na vigṃ̍śa̠tyai ।
39) vi̠gṃ̠śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̎ ।
40) svāhā̠ nava̍vigṃśatyai̠ nava̍vigṃśatyai̠ svāhā̠ svāhā̠ nava̍vigṃśatyai ।
41) nava̍vigṃśatyai̠ svāhā̠ svāhā̠ nava̍vigṃśatyai̠ nava̍vigṃśatyai̠ svāhā̎ ।
41) nava̍vigṃśatyā̠ iti̠ nava̍ - vi̠gṃ̠śa̠tyai̠ ।
42) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
43) ēkā̠-nna naikā̠ dēkā̠-nna ।
44) na cha̍tvāri̠gṃ̠śatē̍ chatvāri̠gṃ̠śatē̠ na na cha̍tvāri̠gṃ̠śatē̎ ।
45) cha̠tvā̠ri̠gṃ̠śatē̠ svāhā̠ svāhā̍ chatvāri̠gṃ̠śatē̍ chatvāri̠gṃ̠śatē̠ svāhā̎ ।
46) svāhā̠ nava̍chatvārigṃśatē̠ nava̍chatvārigṃśatē̠ svāhā̠ svāhā̠ nava̍chatvārigṃśatē ।
47) nava̍chatvārigṃśatē̠ svāhā̠ svāhā̠ nava̍chatvārigṃśatē̠ nava̍chatvārigṃśatē̠ svāhā̎ ।
47) nava̍chatvārigṃśata̠ iti̠ nava̍ - cha̠tvā̠ri̠gṃ̠śa̠tē̠ ।
48) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
49) ēkā̠-nna naikā̠ dēkā̠-nna ।
50) na ṣa̠ṣṭyai ṣa̠ṣṭyai na na ṣa̠ṣṭyai ।
51) ṣa̠ṣṭyai svāhā̠ svāhā̍ ṣa̠ṣṭyai ṣa̠ṣṭyai svāhā̎ ।
52) svāhā̠ nava̍ṣaṣṭyai̠ nava̍ṣaṣṭyai̠ svāhā̠ svāhā̠ nava̍ṣaṣṭyai ।
53) nava̍ṣaṣṭyai̠ svāhā̠ svāhā̠ nava̍ṣaṣṭyai̠ nava̍ṣaṣṭyai̠ svāhā̎ ।
53) nava̍ṣaṣṭyā̠ iti̠ nava̍ - ṣa̠ṣṭyai̠ ।
54) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
55) ēkā̠-nna naikā̠ dēkā̠-nna ।
56) nāśī̠tyā a̍śī̠tyai na nāśī̠tyai ।
57) a̠śī̠tyai svāhā̠ svāhā̍ 'śī̠tyā a̍śī̠tyai svāhā̎ ।
58) svāhā̠ navā̍śītyai̠ navā̍śītyai̠ svāhā̠ svāhā̠ navā̍śītyai ।
59) navā̍śītyai̠ svāhā̠ svāhā̠ navā̍śītyai̠ navā̍śītyai̠ svāhā̎ ।
59) navā̍śītyā̠ iti̠ nava̍ - a̠śī̠tyai̠ ।
60) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
61) ēkā̠-nna naikā̠ dēkā̠-nna ।
62) na śa̠tāya̍ śa̠tāya̠ na na śa̠tāya̍ ।
63) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
64) svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ ।
65) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
66) svāhā̠ dvābhyā̠-ndvābhyā̠g̠ svāhā̠ svāhā̠ dvābhyā̎m ।
67) dvābhyāgṃ̍ śa̠tābhyāgṃ̍ śa̠tābhyā̠-ndvābhyā̠-ndvābhyāgṃ̍ śa̠tābhyā̎m ।
68) śa̠tābhyā̠g̠ svāhā̠ svāhā̍ śa̠tābhyāgṃ̍ śa̠tābhyā̠g̠ svāhā̎ ।
69) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
70) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
71) svāhēti̠ svāhā̎ ।
॥ 41 ॥ (71/90)
॥ a. 11 ॥
1) ēka̍smai̠ svāhā̠ svāhaika̍smā̠ ēka̍smai̠ svāhā̎ ।
2) svāhā̎ tri̠bhya stri̠bhya-ssvāhā̠ svāhā̎ tri̠bhyaḥ ।
3) tri̠bhya-ssvāhā̠ svāhā̎ tri̠bhya stri̠bhya-ssvāhā̎ ।
3) tri̠bhya iti̍ tri - bhyaḥ ।
4) svāhā̍ pa̠ñchabhya̍ḥ pa̠ñchabhya̠-ssvāhā̠ svāhā̍ pa̠ñchabhya̍ḥ ।
5) pa̠ñchabhya̠-ssvāhā̠ svāhā̍ pa̠ñchabhya̍ḥ pa̠ñchabhya̠-ssvāhā̎ ।
5) pa̠ñchabhya̠ iti̍ pa̠ñcha - bhya̠ḥ ।
6) svāhā̍ sa̠ptabhya̍-ssa̠ptabhya̠-ssvāhā̠ svāhā̍ sa̠ptabhya̍ḥ ।
7) sa̠ptabhya̠-ssvāhā̠ svāhā̍ sa̠ptabhya̍-ssa̠ptabhya̠-ssvāhā̎ ।
7) sa̠ptabhya̠ iti̍ sa̠pta - bhya̠ḥ ।
8) svāhā̍ na̠vabhyō̍ na̠vabhya̠-ssvāhā̠ svāhā̍ na̠vabhya̍ḥ ।
9) na̠vabhya̠-ssvāhā̠ svāhā̍ na̠vabhyō̍ na̠vabhya̠-ssvāhā̎ ।
9) na̠vabhya̠ iti̍ na̠va - bhya̠ḥ ।
10) svāhai̍kāda̠śabhya̍ ēkāda̠śabhya̠-ssvāhā̠ svāhai̍kāda̠śabhya̍ḥ ।
11) ē̠kā̠da̠śabhya̠-ssvāhā̠ svāhai̍kāda̠śabhya̍ ēkāda̠śabhya̠-ssvāhā̎ ।
11) ē̠kā̠da̠śabhya̠ ityē̍kāda̠śa - bhya̠ḥ ।
12) svāhā̎ trayōda̠śabhya̍ strayōda̠śabhya̠-ssvāhā̠ svāhā̎ trayōda̠śabhya̍ḥ ।
13) tra̠yō̠da̠śabhya̠-ssvāhā̠ svāhā̎ trayōda̠śabhya̍ strayōda̠śabhya̠-ssvāhā̎ ।
13) tra̠yō̠da̠śabhya̠ iti̍ trayōda̠śa - bhya̠ḥ ।
14) svāhā̍ pañchada̠śabhya̍ḥ pañchada̠śabhya̠-ssvāhā̠ svāhā̍ pañchada̠śabhya̍ḥ ।
15) pa̠ñcha̠da̠śabhya̠-ssvāhā̠ svāhā̍ pañchada̠śabhya̍ḥ pañchada̠śabhya̠-ssvāhā̎ ।
15) pa̠ñcha̠da̠śabhya̠ iti̍ pañchada̠śa - bhya̠ḥ ।
16) svāhā̍ saptada̠śabhya̍-ssaptada̠śabhya̠-ssvāhā̠ svāhā̍ saptada̠śabhya̍ḥ ।
17) sa̠pta̠da̠śabhya̠-ssvāhā̠ svāhā̍ saptada̠śabhya̍-ssaptada̠śabhya̠-ssvāhā̎ ।
17) sa̠pta̠da̠śabhya̠ iti̍ saptada̠śa - bhya̠ḥ ।
18) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
19) ēkā̠-nna naikā̠ dēkā̠-nna ।
20) na vigṃ̍śa̠tyai vigṃ̍śa̠tyai na na vigṃ̍śa̠tyai ।
21) vi̠gṃ̠śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̎ ।
22) svāhā̠ nava̍vigṃśatyai̠ nava̍vigṃśatyai̠ svāhā̠ svāhā̠ nava̍vigṃśatyai ।
23) nava̍vigṃśatyai̠ svāhā̠ svāhā̠ nava̍vigṃśatyai̠ nava̍vigṃśatyai̠ svāhā̎ ।
23) nava̍vigṃśatyā̠ iti̠ nava̍ - vi̠gṃ̠śa̠tyai̠ ।
24) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
25) ēkā̠-nna naikā̠ dēkā̠-nna ।
26) na cha̍tvāri̠gṃ̠śatē̍ chatvāri̠gṃ̠śatē̠ na na cha̍tvāri̠gṃ̠śatē̎ ।
27) cha̠tvā̠ri̠gṃ̠śatē̠ svāhā̠ svāhā̍ chatvāri̠gṃ̠śatē̍ chatvāri̠gṃ̠śatē̠ svāhā̎ ।
28) svāhā̠ nava̍chatvārigṃśatē̠ nava̍chatvārigṃśatē̠ svāhā̠ svāhā̠ nava̍chatvārigṃśatē ।
29) nava̍chatvārigṃśatē̠ svāhā̠ svāhā̠ nava̍chatvārigṃśatē̠ nava̍chatvārigṃśatē̠ svāhā̎ ।
29) nava̍chatvārigṃśata̠ iti̠ nava̍ - cha̠tvā̠ri̠gṃ̠śa̠tē̠ ।
30) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
31) ēkā̠-nna naikā̠ dēkā̠-nna ।
32) na ṣa̠ṣṭyai ṣa̠ṣṭyai na na ṣa̠ṣṭyai ।
33) ṣa̠ṣṭyai svāhā̠ svāhā̍ ṣa̠ṣṭyai ṣa̠ṣṭyai svāhā̎ ।
34) svāhā̠ nava̍ṣaṣṭyai̠ nava̍ṣaṣṭyai̠ svāhā̠ svāhā̠ nava̍ṣaṣṭyai ।
35) nava̍ṣaṣṭyai̠ svāhā̠ svāhā̠ nava̍ṣaṣṭyai̠ nava̍ṣaṣṭyai̠ svāhā̎ ।
35) nava̍ṣaṣṭyā̠ iti̠ nava̍ - ṣa̠ṣṭyai̠ ।
36) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
37) ēkā̠-nna naikā̠ dēkā̠-nna ।
38) nāśī̠tyā a̍śī̠tyai na nāśī̠tyai ।
39) a̠śī̠tyai svāhā̠ svāhā̍ 'śī̠tyā a̍śī̠tyai svāhā̎ ।
40) svāhā̠ navā̍śītyai̠ navā̍śītyai̠ svāhā̠ svāhā̠ navā̍śītyai ।
41) navā̍śītyai̠ svāhā̠ svāhā̠ navā̍śītyai̠ navā̍śītyai̠ svāhā̎ ।
41) navā̍śītyā̠ iti̠ nava̍ - a̠śī̠tyai̠ ।
42) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
43) ēkā̠-nna naikā̠ dēkā̠-nna ।
44) na śa̠tāya̍ śa̠tāya̠ na na śa̠tāya̍ ।
45) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
46) svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ ।
47) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
48) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
49) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
50) svāhēti̠ svāhā̎ ।
॥ 42 ॥ (50/62)
॥ a. 12 ॥
1) dvābhyā̠g̠ svāhā̠ svāhā̠ dvābhyā̠-ndvābhyā̠g̠ svāhā̎ ।
2) svāhā̍ cha̠turbhya̍ ścha̠turbhya̠-ssvāhā̠ svāhā̍ cha̠turbhya̍ḥ ।
3) cha̠turbhya̠-ssvāhā̠ svāhā̍ cha̠turbhya̍ ścha̠turbhya̠-ssvāhā̎ ।
3) cha̠turbhya̠ iti̍ cha̠tuḥ - bhya̠ḥ ।
4) svāhā̍ ṣa̠ḍbhya ṣṣa̠ḍbhya-ssvāhā̠ svāhā̍ ṣa̠ḍbhyaḥ ।
5) ṣa̠ḍbhya-ssvāhā̠ svāhā̍ ṣa̠ḍbhya ṣṣa̠ḍbhya-ssvāhā̎ ।
5) ṣa̠ḍbhya iti̍ ṣaṭ - bhyaḥ ।
6) svāhā̎ 'ṣṭā̠bhyō̎ 'ṣṭā̠bhya-ssvāhā̠ svāhā̎ 'ṣṭā̠bhyaḥ ।
7) a̠ṣṭā̠bhya-ssvāhā̠ svāhā̎ 'ṣṭā̠bhyō̎ 'ṣṭā̠bhya-ssvāhā̎ ।
8) svāhā̍ da̠śabhyō̍ da̠śabhya̠-ssvāhā̠ svāhā̍ da̠śabhya̍ḥ ।
9) da̠śabhya̠-ssvāhā̠ svāhā̍ da̠śabhyō̍ da̠śabhya̠-ssvāhā̎ ।
9) da̠śabhya̠ iti̍ da̠śa - bhya̠ḥ ।
10) svāhā̎ dvāda̠śabhyō̎ dvāda̠śabhya̠-ssvāhā̠ svāhā̎ dvāda̠śabhya̍ḥ ।
11) dvā̠da̠śabhya̠-ssvāhā̠ svāhā̎ dvāda̠śabhyō̎ dvāda̠śabhya̠-ssvāhā̎ ।
11) dvā̠da̠śabhya̠ iti̍ dvāda̠śa - bhya̠ḥ ।
12) svāhā̍ chaturda̠śabhya̍ śchaturda̠śabhya̠-ssvāhā̠ svāhā̍ chaturda̠śabhya̍ḥ ।
13) cha̠tu̠rda̠śabhya̠-ssvāhā̠ svāhā̍ chaturda̠śabhya̍ śchaturda̠śabhya̠-ssvāhā̎ ।
13) cha̠tu̠rda̠śabhya̠ iti̍ chaturda̠śa - bhya̠ḥ ।
14) svāhā̍ ṣōḍa̠śabhya̍ ṣṣōḍa̠śabhya̠-ssvāhā̠ svāhā̍ ṣōḍa̠śabhya̍ḥ ।
15) ṣō̠ḍa̠śabhya̠-ssvāhā̠ svāhā̍ ṣōḍa̠śabhya̍ ṣṣōḍa̠śabhya̠-ssvāhā̎ ।
15) ṣō̠ḍa̠śabhya̠ iti̍ ṣōḍa̠śa - bhya̠ḥ ।
16) svāhā̎ 'ṣṭāda̠śabhyō̎ 'ṣṭāda̠śabhya̠-ssvāhā̠ svāhā̎ 'ṣṭāda̠śabhya̍ḥ ।
17) a̠ṣṭā̠da̠śabhya̠-ssvāhā̠ svāhā̎ 'ṣṭāda̠śabhyō̎ 'ṣṭāda̠śabhya̠-ssvāhā̎ ।
17) a̠ṣṭā̠da̠śabhya̠ itya̍ṣṭāda̠śa - bhya̠ḥ ।
18) svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai ।
19) vi̠gṃ̠śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̎ ।
20) svāhā̠ 'ṣṭāna̍vatyā a̠ṣṭāna̍vatyai̠ svāhā̠ svāhā̠ 'ṣṭāna̍vatyai ।
21) a̠ṣṭāna̍vatyai̠ svāhā̠ svāhā̠ 'ṣṭāna̍vatyā a̠ṣṭāna̍vatyai̠ svāhā̎ ।
21) a̠ṣṭāna̍vatyā̠ itya̠ṣṭā - na̠va̠tyai̠ ।
22) svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ ।
23) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
24) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
25) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
26) svāhēti̠ svāhā̎ ।
॥ 43 ॥ (26/34)
॥ a. 13 ॥
1) tri̠bhya-ssvāhā̠ svāhā̎ tri̠bhya stri̠bhya-ssvāhā̎ ।
1) tri̠bhya iti̍ tri - bhyaḥ ।
2) svāhā̍ pa̠ñchabhya̍ḥ pa̠ñchabhya̠-ssvāhā̠ svāhā̍ pa̠ñchabhya̍ḥ ।
3) pa̠ñchabhya̠-ssvāhā̠ svāhā̍ pa̠ñchabhya̍ḥ pa̠ñchabhya̠-ssvāhā̎ ।
3) pa̠ñchabhya̠ iti̍ pa̠ñcha - bhya̠ḥ ।
4) svāhā̍ sa̠ptabhya̍-ssa̠ptabhya̠-ssvāhā̠ svāhā̍ sa̠ptabhya̍ḥ ।
5) sa̠ptabhya̠-ssvāhā̠ svāhā̍ sa̠ptabhya̍-ssa̠ptabhya̠-ssvāhā̎ ।
5) sa̠ptabhya̠ iti̍ sa̠pta - bhya̠ḥ ।
6) svāhā̍ na̠vabhyō̍ na̠vabhya̠-ssvāhā̠ svāhā̍ na̠vabhya̍ḥ ।
7) na̠vabhya̠-ssvāhā̠ svāhā̍ na̠vabhyō̍ na̠vabhya̠-ssvāhā̎ ।
7) na̠vabhya̠ iti̍ na̠va - bhya̠ḥ ।
8) svāhai̍kāda̠śabhya̍ ēkāda̠śabhya̠-ssvāhā̠ svāhai̍kāda̠śabhya̍ḥ ।
9) ē̠kā̠da̠śabhya̠-ssvāhā̠ svāhai̍kāda̠śabhya̍ ēkāda̠śabhya̠-ssvāhā̎ ।
9) ē̠kā̠da̠śabhya̠ ityē̍kāda̠śa - bhya̠ḥ ।
10) svāhā̎ trayōda̠śabhya̍ strayōda̠śabhya̠-ssvāhā̠ svāhā̎ trayōda̠śabhya̍ḥ ।
11) tra̠yō̠da̠śabhya̠-ssvāhā̠ svāhā̎ trayōda̠śabhya̍ strayōda̠śabhya̠-ssvāhā̎ ।
11) tra̠yō̠da̠śabhya̠ iti̍ trayōda̠śa - bhya̠ḥ ।
12) svāhā̍ pañchada̠śabhya̍ḥ pañchada̠śabhya̠-ssvāhā̠ svāhā̍ pañchada̠śabhya̍ḥ ।
13) pa̠ñcha̠da̠śabhya̠-ssvāhā̠ svāhā̍ pañchada̠śabhya̍ḥ pañchada̠śabhya̠-ssvāhā̎ ।
13) pa̠ñcha̠da̠śabhya̠ iti̍ pañchada̠śa - bhya̠ḥ ।
14) svāhā̍ saptada̠śabhya̍-ssaptada̠śabhya̠-ssvāhā̠ svāhā̍ saptada̠śabhya̍ḥ ।
15) sa̠pta̠da̠śabhya̠-ssvāhā̠ svāhā̍ saptada̠śabhya̍-ssaptada̠śabhya̠-ssvāhā̎ ।
15) sa̠pta̠da̠śabhya̠ iti̍ saptada̠śa - bhya̠ḥ ।
16) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
17) ēkā̠-nna naikā̠ dēkā̠-nna ।
18) na vigṃ̍śa̠tyai vigṃ̍śa̠tyai na na vigṃ̍śa̠tyai ।
19) vi̠gṃ̠śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̎ ।
20) svāhā̠ nava̍vigṃśatyai̠ nava̍vigṃśatyai̠ svāhā̠ svāhā̠ nava̍vigṃśatyai ।
21) nava̍vigṃśatyai̠ svāhā̠ svāhā̠ nava̍vigṃśatyai̠ nava̍vigṃśatyai̠ svāhā̎ ।
21) nava̍vigṃśatyā̠ iti̠ nava̍ - vi̠gṃ̠śa̠tyai̠ ।
22) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
23) ēkā̠-nna naikā̠ dēkā̠-nna ।
24) na cha̍tvāri̠gṃ̠śatē̍ chatvāri̠gṃ̠śatē̠ na na cha̍tvāri̠gṃ̠śatē̎ ।
25) cha̠tvā̠ri̠gṃ̠śatē̠ svāhā̠ svāhā̍ chatvāri̠gṃ̠śatē̍ chatvāri̠gṃ̠śatē̠ svāhā̎ ।
26) svāhā̠ nava̍chatvārigṃśatē̠ nava̍chatvārigṃśatē̠ svāhā̠ svāhā̠ nava̍chatvārigṃśatē ।
27) nava̍chatvārigṃśatē̠ svāhā̠ svāhā̠ nava̍chatvārigṃśatē̠ nava̍chatvārigṃśatē̠ svāhā̎ ।
27) nava̍chatvārigṃśata̠ iti̠ nava̍ - cha̠tvā̠ri̠gṃ̠śa̠tē̠ ।
28) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
29) ēkā̠-nna naikā̠ dēkā̠-nna ।
30) na ṣa̠ṣṭyai ṣa̠ṣṭyai na na ṣa̠ṣṭyai ।
31) ṣa̠ṣṭyai svāhā̠ svāhā̍ ṣa̠ṣṭyai ṣa̠ṣṭyai svāhā̎ ।
32) svāhā̠ nava̍ṣaṣṭyai̠ nava̍ṣaṣṭyai̠ svāhā̠ svāhā̠ nava̍ṣaṣṭyai ।
33) nava̍ṣaṣṭyai̠ svāhā̠ svāhā̠ nava̍ṣaṣṭyai̠ nava̍ṣaṣṭyai̠ svāhā̎ ।
33) nava̍ṣaṣṭyā̠ iti̠ nava̍ - ṣa̠ṣṭyai̠ ।
34) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
35) ēkā̠-nna naikā̠ dēkā̠-nna ।
36) nāśī̠tyā a̍śī̠tyai na nāśī̠tyai ।
37) a̠śī̠tyai svāhā̠ svāhā̍ 'śī̠tyā a̍śī̠tyai svāhā̎ ।
38) svāhā̠ navā̍śītyai̠ navā̍śītyai̠ svāhā̠ svāhā̠ navā̍śītyai ।
39) navā̍śītyai̠ svāhā̠ svāhā̠ navā̍śītyai̠ navā̍śītyai̠ svāhā̎ ।
39) navā̍śītyā̠ iti̠ nava̍ - a̠śī̠tyai̠ ।
40) svāhaikā̠ dēkā̠-thsvāhā̠ svāhaikā̎t ।
41) ēkā̠-nna naikā̠ dēkā̠-nna ।
42) na śa̠tāya̍ śa̠tāya̠ na na śa̠tāya̍ ।
43) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
44) svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ ।
45) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
46) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
47) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
48) svāhēti̠ svāhā̎ ।
॥ 44 ॥ (48/60)
॥ a. 14 ॥
1) cha̠turbhya̠-ssvāhā̠ svāhā̍ cha̠turbhya̍ ścha̠turbhya̠-ssvāhā̎ ।
1) cha̠turbhya̠ iti̍ cha̠tuḥ - bhya̠ḥ ।
2) svāhā̎ 'ṣṭā̠bhyō̎ 'ṣṭā̠bhya-ssvāhā̠ svāhā̎ 'ṣṭā̠bhyaḥ ।
3) a̠ṣṭā̠bhya-ssvāhā̠ svāhā̎ 'ṣṭā̠bhyō̎ 'ṣṭā̠bhya-ssvāhā̎ ।
4) svāhā̎ dvāda̠śabhyō̎ dvāda̠śabhya̠-ssvāhā̠ svāhā̎ dvāda̠śabhya̍ḥ ।
5) dvā̠da̠śabhya̠-ssvāhā̠ svāhā̎ dvāda̠śabhyō̎ dvāda̠śabhya̠-ssvāhā̎ ।
5) dvā̠da̠śabhya̠ iti̍ dvāda̠śa - bhya̠ḥ ।
6) svāhā̍ ṣōḍa̠śabhya̍ ṣṣōḍa̠śabhya̠-ssvāhā̠ svāhā̍ ṣōḍa̠śabhya̍ḥ ।
7) ṣō̠ḍa̠śabhya̠-ssvāhā̠ svāhā̍ ṣōḍa̠śabhya̍ ṣṣōḍa̠śabhya̠-ssvāhā̎ ।
7) ṣō̠ḍa̠śabhya̠ iti̍ ṣōḍa̠śa - bhya̠ḥ ।
8) svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai ।
9) vi̠gṃ̠śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̎ ।
10) svāhā̠ ṣaṇṇa̍vatyai̠ ṣaṇṇa̍vatyai̠ svāhā̠ svāhā̠ ṣaṇṇa̍vatyai ।
11) ṣaṇṇa̍vatyai̠ svāhā̠ svāhā̠ ṣaṇṇa̍vatyai̠ ṣaṇṇa̍vatyai̠ svāhā̎ ।
11) ṣaṇṇa̍vatyā̠ iti̠ ṣaṭ - na̠va̠tyai̠ ।
12) svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ ।
13) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
14) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
15) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
16) svāhēti̠ svāhā̎ ।
॥ 45 ॥ (16/20)
॥ a. 15 ॥
1) pa̠ñchabhya̠-ssvāhā̠ svāhā̍ pa̠ñchabhya̍ḥ pa̠ñchabhya̠-ssvāhā̎ ।
1) pa̠ñchabhya̠ iti̍ pa̠ñcha - bhya̠ḥ ।
2) svāhā̍ da̠śabhyō̍ da̠śabhya̠-ssvāhā̠ svāhā̍ da̠śabhya̍ḥ ।
3) da̠śabhya̠-ssvāhā̠ svāhā̍ da̠śabhyō̍ da̠śabhya̠-ssvāhā̎ ।
3) da̠śabhya̠ iti̍ da̠śa - bhya̠ḥ ।
4) svāhā̍ pañchada̠śabhya̍ḥ pañchada̠śabhya̠-ssvāhā̠ svāhā̍ pañchada̠śabhya̍ḥ ।
5) pa̠ñcha̠da̠śabhya̠-ssvāhā̠ svāhā̍ pañchada̠śabhya̍ḥ pañchada̠śabhya̠-ssvāhā̎ ।
5) pa̠ñcha̠da̠śabhya̠ iti̍ pañchada̠śa - bhya̠ḥ ।
6) svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai ।
7) vi̠gṃ̠śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̎ ।
8) svāhā̠ pañcha̍navatyai̠ pañcha̍navatyai̠ svāhā̠ svāhā̠ pañcha̍navatyai ।
9) pañcha̍navatyai̠ svāhā̠ svāhā̠ pañcha̍navatyai̠ pañcha̍navatyai̠ svāhā̎ ।
9) pañcha̍navatyā̠ iti̠ pañcha̍ - na̠va̠tyai̠ ।
10) svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ ।
11) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
12) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
13) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
14) svāhēti̠ svāhā̎ ।
॥ 46 ॥ (14/18)
॥ a. 16 ॥
1) da̠śabhya̠-ssvāhā̠ svāhā̍ da̠śabhyō̍ da̠śabhya̠-ssvāhā̎ ।
1) da̠śabhya̠ iti̍ da̠śa - bhya̠ḥ ।
2) svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai ।
3) vi̠gṃ̠śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̎ ।
4) svāhā̎ tri̠gṃ̠śatē̎ tri̠gṃ̠śatē̠ svāhā̠ svāhā̎ tri̠gṃ̠śatē̎ ।
5) tri̠gṃ̠śatē̠ svāhā̠ svāhā̎ tri̠gṃ̠śatē̎ tri̠gṃ̠śatē̠ svāhā̎ ।
6) svāhā̍ chatvāri̠gṃ̠śatē̍ chatvāri̠gṃ̠śatē̠ svāhā̠ svāhā̍ chatvāri̠gṃ̠śatē̎ ।
7) cha̠tvā̠ri̠gṃ̠śatē̠ svāhā̠ svāhā̍ chatvāri̠gṃ̠śatē̍ chatvāri̠gṃ̠śatē̠ svāhā̎ ।
8) svāhā̍ pañchā̠śatē̍ pañchā̠śatē̠ svāhā̠ svāhā̍ pañchā̠śatē̎ ।
9) pa̠ñchā̠śatē̠ svāhā̠ svāhā̍ pañchā̠śatē̍ pañchā̠śatē̠ svāhā̎ ।
10) svāhā̍ ṣa̠ṣṭyai ṣa̠ṣṭyai svāhā̠ svāhā̍ ṣa̠ṣṭyai ।
11) ṣa̠ṣṭyai svāhā̠ svāhā̍ ṣa̠ṣṭyai ṣa̠ṣṭyai svāhā̎ ।
12) svāhā̍ sapta̠tyai sa̍pta̠tyai svāhā̠ svāhā̍ sapta̠tyai ।
13) sa̠pta̠tyai svāhā̠ svāhā̍ sapta̠tyai sa̍pta̠tyai svāhā̎ ।
14) svāhā̍ 'śī̠tyā a̍śī̠tyai svāhā̠ svāhā̍ 'śī̠tyai ।
15) a̠śī̠tyai svāhā̠ svāhā̍ 'śī̠tyā a̍śī̠tyai svāhā̎ ।
16) svāhā̍ nava̠tyai na̍va̠tyai svāhā̠ svāhā̍ nava̠tyai ।
17) na̠va̠tyai svāhā̠ svāhā̍ nava̠tyai na̍va̠tyai svāhā̎ ।
18) svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ ।
19) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
20) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
21) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
22) svāhēti̠ svāhā̎ ।
॥ 47 ॥ (22/23)
॥ a. 17 ॥
1) vi̠gṃ̠śa̠tyai svāhā̠ svāhā̍ vigṃśa̠tyai vigṃ̍śa̠tyai svāhā̎ ।
2) svāhā̍ chatvāri̠gṃ̠śatē̍ chatvāri̠gṃ̠śatē̠ svāhā̠ svāhā̍ chatvāri̠gṃ̠śatē̎ ।
3) cha̠tvā̠ri̠gṃ̠śatē̠ svāhā̠ svāhā̍ chatvāri̠gṃ̠śatē̍ chatvāri̠gṃ̠śatē̠ svāhā̎ ।
4) svāhā̍ ṣa̠ṣṭyai ṣa̠ṣṭyai svāhā̠ svāhā̍ ṣa̠ṣṭyai ।
5) ṣa̠ṣṭyai svāhā̠ svāhā̍ ṣa̠ṣṭyai ṣa̠ṣṭyai svāhā̎ ।
6) svāhā̍ 'śī̠tyā a̍śī̠tyai svāhā̠ svāhā̍ 'śī̠tyai ।
7) a̠śī̠tyai svāhā̠ svāhā̍ 'śī̠tyā a̍śī̠tyai svāhā̎ ।
8) svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ ।
9) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
10) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
11) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
12) svāhēti̠ svāhā̎ ।
॥ 48 ॥ (12/12)
॥ a. 18 ॥
1) pa̠ñchā̠śatē̠ svāhā̠ svāhā̍ pañchā̠śatē̍ pañchā̠śatē̠ svāhā̎ ।
2) svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ ।
3) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
4) svāhā̠ dvābhyā̠-ndvābhyā̠g̠ svāhā̠ svāhā̠ dvābhyā̎m ।
5) dvābhyāgṃ̍ śa̠tābhyāgṃ̍ śa̠tābhyā̠-ndvābhyā̠-ndvābhyāgṃ̍ śa̠tābhyā̎m ।
6) śa̠tābhyā̠g̠ svāhā̠ svāhā̍ śa̠tābhyāgṃ̍ śa̠tābhyā̠g̠ svāhā̎ ।
7) svāhā̎ tri̠bhya stri̠bhya-ssvāhā̠ svāhā̎ tri̠bhyaḥ ।
8) tri̠bhya-śśa̠tēbhya̍-śśa̠tēbhya̍ stri̠bhya stri̠bhya-śśa̠tēbhya̍ḥ ।
8) tri̠bhya iti̍ tri - bhyaḥ ।
9) śa̠tēbhya̠-ssvāhā̠ svāhā̍ śa̠tēbhya̍-śśa̠tēbhya̠-ssvāhā̎ ।
10) svāhā̍ cha̠turbhya̍ ścha̠turbhya̠-ssvāhā̠ svāhā̍ cha̠turbhya̍ḥ ।
11) cha̠turbhya̍-śśa̠tēbhya̍-śśa̠tēbhya̍ ścha̠turbhya̍ ścha̠turbhya̍-śśa̠tēbhya̍ḥ ।
11) cha̠turbhya̠ iti̍ cha̠tuḥ - bhya̠ḥ ।
12) śa̠tēbhya̠-ssvāhā̠ svāhā̍ śa̠tēbhya̍-śśa̠tēbhya̠-ssvāhā̎ ।
13) svāhā̍ pa̠ñchabhya̍ḥ pa̠ñchabhya̠-ssvāhā̠ svāhā̍ pa̠ñchabhya̍ḥ ।
14) pa̠ñchabhya̍-śśa̠tēbhya̍-śśa̠tēbhya̍ḥ pa̠ñchabhya̍ḥ pa̠ñchabhya̍-śśa̠tēbhya̍ḥ ।
14) pa̠ñchabhya̠ iti̍ pa̠ñcha - bhya̠ḥ ।
15) śa̠tēbhya̠-ssvāhā̠ svāhā̍ śa̠tēbhya̍-śśa̠tēbhya̠-ssvāhā̎ ।
16) svāhā̍ ṣa̠ḍbhya ṣṣa̠ḍbhya-ssvāhā̠ svāhā̍ ṣa̠ḍbhyaḥ ।
17) ṣa̠ḍbhya-śśa̠tēbhya̍-śśa̠tēbhya̍ ṣṣa̠ḍbhya ṣṣa̠ḍbhya-śśa̠tēbhya̍ḥ ।
17) ṣa̠ḍbhya iti̍ ṣaṭ - bhyaḥ ।
18) śa̠tēbhya̠-ssvāhā̠ svāhā̍ śa̠tēbhya̍-śśa̠tēbhya̠-ssvāhā̎ ।
19) svāhā̍ sa̠ptabhya̍-ssa̠ptabhya̠-ssvāhā̠ svāhā̍ sa̠ptabhya̍ḥ ।
20) sa̠ptabhya̍-śśa̠tēbhya̍-śśa̠tēbhya̍-ssa̠ptabhya̍-ssa̠ptabhya̍-śśa̠tēbhya̍ḥ ।
20) sa̠ptabhya̠ iti̍ sa̠pta - bhya̠ḥ ।
21) śa̠tēbhya̠-ssvāhā̠ svāhā̍ śa̠tēbhya̍-śśa̠tēbhya̠-ssvāhā̎ ।
22) svāhā̎ 'ṣṭā̠bhyō̎ 'ṣṭā̠bhya-ssvāhā̠ svāhā̎ 'ṣṭā̠bhyaḥ ।
23) a̠ṣṭā̠bhya-śśa̠tēbhya̍-śśa̠tēbhyō̎ 'ṣṭā̠bhyō̎ 'ṣṭā̠bhya-śśa̠tēbhya̍ḥ ।
24) śa̠tēbhya̠-ssvāhā̠ svāhā̍ śa̠tēbhya̍-śśa̠tēbhya̠-ssvāhā̎ ।
25) svāhā̍ na̠vabhyō̍ na̠vabhya̠-ssvāhā̠ svāhā̍ na̠vabhya̍ḥ ।
26) na̠vabhya̍-śśa̠tēbhya̍-śśa̠tēbhyō̍ na̠vabhyō̍ na̠vabhya̍-śśa̠tēbhya̍ḥ ।
26) na̠vabhya̠ iti̍ na̠va - bhya̠ḥ ।
27) śa̠tēbhya̠-ssvāhā̠ svāhā̍ śa̠tēbhya̍-śśa̠tēbhya̠-ssvāhā̎ ।
28) svāhā̍ sa̠hasrā̍ya sa̠hasrā̍ya̠ svāhā̠ svāhā̍ sa̠hasrā̍ya ।
29) sa̠hasrā̍ya̠ svāhā̠ svāhā̍ sa̠hasrā̍ya sa̠hasrā̍ya̠ svāhā̎ ।
30) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
31) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
32) svāhēti̠ svāhā̎ ।
॥ 49 ॥ (32/38)
॥ a. 19 ॥
1) śa̠tāya̠ svāhā̠ svāhā̍ śa̠tāya̍ śa̠tāya̠ svāhā̎ ।
2) svāhā̍ sa̠hasrā̍ya sa̠hasrā̍ya̠ svāhā̠ svāhā̍ sa̠hasrā̍ya ।
3) sa̠hasrā̍ya̠ svāhā̠ svāhā̍ sa̠hasrā̍ya sa̠hasrā̍ya̠ svāhā̎ ।
4) svāhā̠ 'yutā̍yā̠ yutā̍ya̠ svāhā̠ svāhā̠ 'yutā̍ya ।
5) a̠yutā̍ya̠ svāhā̠ svāhā̠ 'yutā̍yā̠ yutā̍ya̠ svāhā̎ ।
6) svāhā̍ ni̠yutā̍ya ni̠yutā̍ya̠ svāhā̠ svāhā̍ ni̠yutā̍ya ।
7) ni̠yutā̍ya̠ svāhā̠ svāhā̍ ni̠yutā̍ya ni̠yutā̍ya̠ svāhā̎ ।
7) ni̠yutā̠yēti̍ ni - yutā̍ya ।
8) svāhā̎ pra̠yutā̍ya pra̠yutā̍ya̠ svāhā̠ svāhā̎ pra̠yutā̍ya ।
9) pra̠yutā̍ya̠ svāhā̠ svāhā̎ pra̠yutā̍ya pra̠yutā̍ya̠ svāhā̎ ।
9) pra̠yutā̠yēti̍ pra - yutā̍ya ।
10) svāhā 'rbu̍dā̠yā rbu̍dāya̠ svāhā̠ svāhā 'rbu̍dāya ।
11) arbu̍dāya̠ svāhā̠ svāhā 'rbu̍dā̠yā rbu̍dāya̠ svāhā̎ ।
12) svāhā̠ nya̍rbudāya̠ nya̍rbudāya̠ svāhā̠ svāhā̠ nya̍rbudāya ।
13) nya̍rbudāya̠ svāhā̠ svāhā̠ nya̍rbudāya̠ nya̍rbudāya̠ svāhā̎ ।
13) nya̍rbudā̠yēti̠ ni - a̠rbu̠dā̠ya̠ ।
14) svāhā̍ samu̠drāya̍ samu̠drāya̠ svāhā̠ svāhā̍ samu̠drāya̍ ।
15) sa̠mu̠drāya̠ svāhā̠ svāhā̍ samu̠drāya̍ samu̠drāya̠ svāhā̎ ।
16) svāhā̠ maddhyā̍ya̠ maddhyā̍ya̠ svāhā̠ svāhā̠ maddhyā̍ya ।
17) maddhyā̍ya̠ svāhā̠ svāhā̠ maddhyā̍ya̠ maddhyā̍ya̠ svāhā̎ ।
18) svāhā 'ntā̠yāntā̍ya̠ svāhā̠ svāhā 'ntā̍ya ।
19) antā̍ya̠ svāhā̠ svāhā 'ntā̠yā ntā̍ya̠ svāhā̎ ।
20) svāhā̍ parā̠rdhāya̍ parā̠rdhāya̠ svāhā̠ svāhā̍ parā̠rdhāya̍ ।
21) pa̠rā̠rdhāya̠ svāhā̠ svāhā̍ parā̠rdhāya̍ parā̠rdhāya̠ svāhā̎ ।
21) pa̠rā̠rdhāyēti̍ para - a̠rdhāya̍ ।
22) svāhō̠ ṣasa̍ u̠ṣasē̠ svāhā̠ svāhō̠ ṣasē̎ ।
23) u̠ṣasē̠ svāhā̠ svāhō̠ ṣasa̍ u̠ṣasē̠ svāhā̎ ।
24) svāhā̠ vyu̍ṣṭyai̠ vyu̍ṣṭyai̠ svāhā̠ svāhā̠ vyu̍ṣṭyai ।
25) vyu̍ṣṭyai̠ svāhā̠ svāhā̠ vyu̍ṣṭyai̠ vyu̍ṣṭyai̠ svāhā̎ ।
25) vyu̍ṣṭyā̠ iti̠ vi - u̠ṣṭyai̠ ।
26) svāhō̍dēṣya̠ta u̍dēṣya̠tē svāhā̠ svāhō̍dēṣya̠tē ।
27) u̠dē̠ṣya̠tē svāhā̠ svāhō̍dēṣya̠ta u̍dēṣya̠tē svāhā̎ ।
27) u̠dē̠ṣya̠ta ityu̍t - ē̠ṣya̠tē ।
28) svāhō̎ dya̠ta u̍dya̠tē svāhā̠ svāhō̎ dya̠tē ।
29) u̠dya̠tē svāhā̠ svāhō̎ dya̠ta u̍dya̠tē svāhā̎ ।
29) u̠dya̠ta ityu̍t - ya̠tē ।
30) svāhōdi̍tā̠yō di̍tāya̠ svāhā̠ svāhōdi̍tāya ।
31) udi̍tāya̠ svāhā̠ svāhōdi̍tā̠yō di̍tāya̠ svāhā̎ ।
31) udi̍tā̠yētyut - i̠tā̠ya̠ ।
32) svāhā̍ suva̠rgāya̍ suva̠rgāya̠ svāhā̠ svāhā̍ suva̠rgāya̍ ।
33) su̠va̠rgāya̠ svāhā̠ svāhā̍ suva̠rgāya̍ suva̠rgāya̠ svāhā̎ ।
33) su̠va̠rgāyēti̍ suvaḥ - gāya̍ ।
34) svāhā̍ lō̠kāya̍ lō̠kāya̠ svāhā̠ svāhā̍ lō̠kāya̍ ।
35) lō̠kāya̠ svāhā̠ svāhā̍ lō̠kāya̍ lō̠kāya̠ svāhā̎ ।
36) svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai ।
37) sarva̍smai̠ svāhā̠ svāhā̠ sarva̍smai̠ sarva̍smai̠ svāhā̎ ।
38) svāhēti̠ svāhā̎ ।
॥ 50 ॥ (38, 47)
॥ a. 20 ॥