| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
KYTS 5.6 Hirnyavarnaah Suchayah - Krishna Yajurveda Taittiriya Samhita Patha kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mpañchamakāṇḍē ṣaṣṭhaḥ praśnaḥ - upānuvākyābhidhānaṃ ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ, hira̍ṇyavarṇā̠-śśucha̍yaḥ pāva̠kā yāsu̍ jā̠taḥ ka̠śyapō̠ yāsvindra̍ḥ । a̠gniṃ yā garbha̍-ndadhi̠rē virū̍pā̠stā na̠ āpa̠-śśagg syō̠nā bha̍vantu ॥ yāsā̠gṃ̠ rājā̠ varu̍ṇō̠ yāti̠ maddhyē̍ satyānṛ̠tē a̍va̠paśya̠n janā̍nām । ma̠dhu̠śchuta̠-śśucha̍yō̠ yāḥ pā̍va̠kāstā na̠ āpa̠-śśagg syō̠nā bha̍vantu ॥ yāsā̎-ndē̠vā di̠vi kṛ̠ṇvanti̍ bha̠kṣaṃ yā a̠ntari̍kṣē bahu̠dhā bhava̍nti । yāḥ pṛ̍thi̠vī-mpaya̍sō̠ndanti̍ - [ ] 1 śu̠krāstā na̠ āpa̠-śśagg syō̠nā bha̍vantu ॥ śi̠vēna̍ mā̠ chakṣu̍ṣā paśyatā-''pa-śśi̠vayā̍ ta̠nuvōpa̍ spṛśata̠ tvacha̍-mmē । sarvāgṃ̍ a̠gnīgṃ ra̍phsu̠ṣadō̍ huvē vō̠ mayi̠ varchō̠ bala̠mōjō̠ ni dha̍tta ॥ yada̠da-ssa̍-mpraya̠tīrahā̠ vana̍datāha̠tē । tasmā̠dā na̠dyō̍ nāma̍ stha̠ tā vō̠ nāmā̍ni sindhavaḥ ॥ ya-tprēṣi̍tā̠ varu̍ṇēna̠ tā-śśībhagṃ̍ sa̠mava̍lgata । 2 tadā̎pnō̠-dindrō̍ vō ya̠tī-stasmā̠-dāpō̠ anu̍ sthana ॥ a̠pa̠kā̠magg syanda̍mānā̠ avī̍varata vō̠ hika̎m । indrō̍ va̠-śśakti̍bhi rdēvī̠-stasmā̠-dvārṇāma̍ vō hi̠tam ॥ ēkō̍ dē̠vō apya̍tiṣṭha̠-thsyanda̍mānā yathā va̠śam । udā̍niṣu-rma̠hīriti̠ tasmā̍-duda̠ka-mu̍chyatē ॥ āpō̍ bha̠drā ghṛ̠tamidāpa̍ āsura̠gnī-ṣōmau̍ bibhra̠tyāpa̠ i-ttāḥ । tī̠vrō rasō̍ madhu̠pṛchā̍- [madhu̠pṛchā̎m, a̠ra̠ṅga̠ma ā mā̎] 3 -maraṅga̠ma ā mā̎ prā̠ṇēna̍ sa̠ha varcha̍sā gann ॥ ādi-tpa̍śyāmyu̠ta vā̍ śṛṇō̠myā mā̠ ghōṣō̍ gachChati̠ vānna̍ āsām । manyē̍ bhējā̠nō a̠mṛta̍sya̠ tarhi̠ hira̍ṇyavarṇā̠ atṛ̍paṃ ya̠dā va̍ḥ ॥ āpō̠ hi ṣṭhā ma̍yō̠ bhuva̠stā na̍ ū̠rjē da̍dhātana । ma̠hē raṇā̍ya̠ chakṣa̍sē ॥ yō va̍-śśi̠vata̍mō̠ rasa̠stasya̍ bhājayatē̠ha na̍ḥ । u̠śa̠tīri̍va mā̠tara̍ḥ ॥ tasmā̠ ara̍-ṅgamāma vō̠ yasya̠ kṣayā̍ya̠ jinva̍tha । āpō̍ ja̠naya̍thā cha naḥ ॥ di̠vi śra̍ya svā̠ntari̍kṣē yatasva pṛthi̠vyā sa-mbha̍va brahmavarcha̠-sama̍si brahmavarcha̠sāya̍ tvā ॥ 4 a̠pā-ṅgrahā̎-ngṛhṇātyē̠tadvāva rā̍ja̠sūya̠ṃ yadē̠tē grahā̎-ssa̠vō̎ 'gnirva̍ruṇasa̠vō rā̍ja̠sūya̍-magnisa̠va-śchitya̠stābhyā̍-mē̠va sū̍ya̠tē-'thō̍ u̠bhāvē̠va lō̠kāva̠bhi ja̍yati̠ yaścha̍ rāja̠sūyē̍nējā̠nasya̠ yaśchā̎-'gni̠chita̠ āpō̍ bhava̠ntyāpō̠ vā a̠gnērbhrātṛ̍vyā̠ yada̠pō̎ 'gnēra̠dhastā̍dupa̠ dadhā̍ti̠ bhrātṛ̍vyābhibhūtyai̠ bhava̍tyā̠tmanā̠ parā̎-'sya̠ bhrātṛ̍vyō bhavatya̠mṛta̠ṃ- [bhrātṛ̍vyō bhavatya̠mṛta̎m, vā āpa̠stasmā̍-] 5 -ँvā āpa̠stasmā̍-da̠dbhirava̍tānta-ma̠bhi ṣi̍ñchanti̠ nā-''rti̠mārchCha̍ti̠ sarva̠māyu̍rēti̠ yasyai̠tā u̍padhī̠yantē̠ ya u̍ chainā ē̠vaṃ vēdānna̠ṃ vā āpa̍ḥ pa̠śava̠ āpō-'nna̍-mpa̠śavō̎-'nnā̠daḥ pa̍śu̠mā-nbha̍vati̠ yasyai̠tā u̍padhī̠yantē̠ ya u̍ chainā ē̠vaṃ vēda̠ dvāda̍śa bhavanti̠ dvāda̍śa̠ māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rēṇai̠vāsmā̠ [-ssa̍ṃvathsa̠rēṇai̠vāsmā̎, anna̠mava̍ rundhē̠] 6 anna̠mava̍ rundhē̠ pātrā̍ṇi bhavanti̠ pātrē̠ vā anna̍madyatē̠ sayō̎nyē̠vānna̠mava̍ rundha̠ ā dvā̍da̠śā-tpuru̍ṣā̠danna̍-ma̠ttyathō̠ pātrā̠nna Chi̍dyatē̠ yasyai̠tā u̍padhī̠yantē̠ ya u̍ chainā ē̠vaṃ vēda̍ ku̠mbhāścha̍ ku̠mbhīścha̍ mithu̠nāni̍ bhavanti mithu̠nasya̠ prajā̎tyai̠ pra pra̠jayā̍ pa̠śubhi̍-rmithu̠nai-rjā̍yatē̠ yasyai̠tā u̍padhī̠yantē̠ ya u̍ [ya u̍, chai̠nā̠ ē̠vaṃ vēda̠] 7 chainā ē̠vaṃ vēda̠ śugvā a̠gni-ssō̎-'ddhva̠ryuṃ yaja̍māna-mpra̠jā-śśu̠chā-'rpa̍yati̠ yada̠pa u̍pa̠dadhā̍ti̠ śucha̍mē̠vāsya̍ śamayati̠ nā-''rti̠mārchCha̍tyaddhva̠ryurna yaja̍māna̠-śśāmya̍nti pra̠jā yatrai̠tā u̍padhī̠yantē̠ 'pāṃ vā ē̠tāni̠ hṛda̍yāni̠ yadē̠tā āpō̠ yadē̠tā a̠pa u̍pa̠dadhā̍ti di̠vyābhi̍rē̠vainā̠-ssagṃ sṛ̍jati̠ varṣu̍kaḥ pa̠rjanyō̍ [pa̠rjanya̍ḥ, bha̠va̠ti̠ yō vā] 8 bhavati̠ yō vā ē̠tāsā̍mā̠yata̍na̠-ṅkLipti̠ṃ vēdā̠-''yata̍navā-nbhavati̠ kalpa̍tē 'smā anusī̠tamupa̍ dadhātyē̠tadvā ā̍sāmā̠yata̍namē̠ṣā kLipti̠rya ē̠vaṃ vēdā̠-''yata̍navā-nbhavati̠ kalpa̍tē-'smai dva̠dvamma̠nyā upa̍ dadhāti̠ chata̍srō̠ maddhyē̠ dhṛtyā̠ anna̠ṃ vā iṣṭa̍kā ē̠ta-tkhalu̠ vai sā̠kṣādanna̠ṃ yadē̠ṣa cha̠ruryadē̠ta-ñcha̠rumu̍pa̠ dadhā̍ti sā̠kṣā- [sā̠kṣāt, ē̠vā-'smā̠ anna̠mava̍ rundhē] 9 -dē̠vā-'smā̠ anna̠mava̍ rundhē maddhya̠ta upa̍ dadhāti maddhya̠ta ē̠vāsmā̠ anna̍-ndadhāti̠ tasmā̎-nmaddhya̠tō-'nna̍madyatē bārhaspa̠tyō bha̍vati̠ brahma̠ vai dē̠vānā̠-mbṛha̠spati̠-rbrahma̍ṇai̠vāsmā̠ anna̠mava̍ rundhē brahmavarcha̠sama̍si brahmavarcha̠sāya̠ tvētyā̍ha tēja̠svī bra̍hmavarcha̠sī bha̍vati̠ yasyai̠ṣa u̍padhī̠yatē̠ ya u̍ chainamē̠vaṃ vēda̍ ॥ 10 ॥ bhū̠tē̠ṣṭa̠kā upa̍ dadhā̠tyatrā̎tra̠ vai mṛ̠tyurjā̍yatē̠ yatra̍yatrai̠va mṛ̠tyurjāya̍tē̠ tata̍ ē̠vaina̠mava̍ yajatē̠ tasmā̍dagni̠chi-thsarva̠māyu̍rēti̠ sarvē̠ hya̍sya mṛ̠tyavō 'vē̎ṣṭā̠stasmā̍-dagni̠chinnā-bhicha̍rita̠vai pra̠tyagē̍na-mabhichā̠ra-sstṛ̍ṇutē sū̠yatē̠ vā ē̠ṣa yō̎-'gni-ñchi̍nu̠tē dē̍vasu̠vāmē̠tāni̍ ha̠vīgṃṣi̍ bhavantyē̠tāva̍ntō̠ vai dē̠vānāgṃ̍ sa̠vāsta ē̠vā- [sa̠vāsta ē̠va, a̠smai̠ sa̠vā-npra] 11 -'smai̍ sa̠vā-npra ya̍chChanti̠ ta ē̍nagṃ suvantē sa̠vō̎-'gnirva̍ruṇasa̠vō rā̍ja̠sūya̍-mbrahmasa̠vaśchityō̍ dē̠vasya̍ tvā savi̠tuḥ pra̍sa̠va ityā̍ha savi̠tṛpra̍sūta ē̠vaina̠-mbrahma̍ṇā dē̠vatā̍bhira̠bhi ṣi̍ñcha̠tyanna̍-syānnasyā̠bhi ṣi̍ñcha̠tyanna̍-syānna̠syā-va̍ruddhyai pu̠rastā̎-tpra̠tyañcha̍ma̠bhi ṣi̍ñchati pu̠rastā̠ddhi pra̍tī̠chī-na̠manna̍ma̠dyatē̍ śīrṣa̠tō̍-'bhi ṣi̍ñchati śīrṣa̠tō hyanna̍ma̠dyata̠ ā mukhā̍-da̠nvava̍srāvayati [mukhā̍-da̠nvava̍srāvayati, mu̠kha̠ta ē̠vā-'smā̍] 12 mukha̠ta ē̠vā-'smā̍ a̠nnādya̍-ndadhātya̠gnēstvā̠ sāmrā̎jyēnā̠bhi ṣi̍ñchā̠mītyā̍hai̠ṣa vā a̠gnē-ssa̠vastēnai̠vaina̍ma̠bhi ṣi̍ñchati̠ bṛha̠spatē̎stvā̠ sāmrā̎jyēnā̠bhiṣi̍ñchā̠mītyā̍ha̠ brahma̠ vai dē̠vānā̠-mbṛha̠spati̠rbrahma̍ṇai̠vaina̍ma̠bhi ṣi̍ñcha̠tīndra̍sya tvā̠ sāmrā̎jyēnā̠bhi ṣi̍ñchā̠-mītyā̍hēndri̠yamē̠vāsmi̍-nnu̠pari̍ṣṭā-ddadhātyē̠ta- [-ddadhātyē̠tat, vai rā̍ja̠sūya̍sya] 13 -dvai rā̍ja̠sūya̍sya rū̠paṃ ya ē̠vaṃ vi̠dvāna̠gni-ñchi̍nu̠ta u̠bhāvē̠va lō̠kāva̠bhi ja̍yati̠ yaścha̍ rāja̠sūyē̍nējā̠nasya̠ yaśchā̎gni̠chita̠ indra̍sya suṣuvā̠ṇasya̍ daśa̠dhēndri̠yaṃ vī̠rya̍-mparā̍-'pata̠-ttaddē̠vā-ssau̎trāma̠ṇyā sama̍bharan-thsū̠yatē̠ vā ē̠ṣa yō̎-'gni-ñchi̍nu̠tē̎-'gni-ñchi̠tvā sau̎trāma̠ṇyā ya̍jētēndri̠yamē̠va vī̠ryagṃ̍ sa̠bhṛntyā̠-''tma-ndha̍ttē ॥ 14 ॥ sa̠jūrabdō-'yā̍vabhi-ssa̠jūru̠ṣā aru̍ṇībhi-ssa̠jū-ssūrya̠ ēta̍śēna sa̠jōṣā̍va̠śvinā̠ dagṃsō̍bhi-ssa̠jūra̠gnirvai̎śvāna̠ra iḍā̍bhirghṛ̠tēna̠ svāhā̍ saṃvathsa̠rō vā abdō̠ māsā̠ ayā̍vā u̠ṣā aru̍ṇī̠ sūrya̠ ēta̍śa i̠mē a̠śvinā̍ saṃvathsa̠rō̎-'gnirvai̎śvāna̠raḥ pa̠śava̠ iḍā̍ pa̠śavō̍ ghṛ̠tagṃ sa̍ṃvathsa̠ra-mpa̠śavō-'nu̠ pra jā̍yantē saṃvathsa̠rēṇai̠vāsmai̍ pa̠śū-npraja̍nayati darbhasta̠mbē ju̍hōti̠ ya - [ ] 15 -dvā a̠syā a̠mṛta̠ṃ ya-dvī̠rya̍-nta-dda̠rbhāstasmi̍n juhōti̠ praiva jā̍yatē 'nnā̠dō bha̍vati̠ yasyai̠va-ñjuhva̍tyē̠tā vai dē̠vatā̍ a̠gnēḥ pu̠rastā̎dbhāgā̠stā ē̠va prī̍ṇā̠tyathō̠ chakṣu̍rē̠vāgnēḥ pu̠rastā̠-tprati̍ dadhā̠tyana̍ndhō bhavati̠ ya ē̠vaṃ vēdā-''pō̠ vā i̠damagrē̍ sali̠lamā̍sī̠-thsa pra̠jāpa̍tiḥ puṣkarapa̠rṇē vātō̍ bhū̠tō̍-'lēlāya̠-thsa [bhū̠tō̍-'lēlāya̠-thsaḥ, pra̠ti̠ṣṭhā-nnā-'vi̍ndata̠] 16 pra̍ti̠ṣṭhā-nnā-'vi̍ndata̠ sa ē̠tada̠pā-ṅku̠lāya̍mapaśya̠-ttasmi̍nna̠gnima̍chinuta̠ tadi̠yama̍bhava̠-ttatō̠ vai sa pratya̍tiṣṭha̠dyā-mpu̠rastā̍du̠pā-da̍dhā̠-ttachChirō̍ 'bhava̠-thsā prāchī̠ digyā-nda̍kṣiṇa̠ta u̠pāda̍dhā̠-thsa dakṣi̍ṇaḥ pa̠kṣō̍-'bhava̠-thsā da̍kṣi̠ṇā digyā-mpa̠śchā-du̠pāda̍dhā̠-tta-tpuchCha̍mabhava̠-thsā pra̠tīchī̠ digyāmu̍ttara̠ta u̠pāda̍dhā̠- [u̠pāda̍dhāt, sa utta̍raḥ] 17 -thsa utta̍raḥ pa̠kṣō̍-'bhava̠-thsōdī̍chī̠ digyāmu̠pari̍ṣṭā-du̠pāda̍dhā̠-tta-tpṛ̠ṣṭhama̍bhava̠-thsōrdhvā digi̠yaṃ vā a̠gniḥ pañchē̎ṣṭaka̠-stasmā̠-dyada̠syā-ṅkhana̍ntya̠bhīṣṭa̍kā-ntṛ̠ndantya̠bhi śarka̍rā̠gṃ̠ sarvā̠ vā i̠yaṃ vayō̎bhyō̠ nakta̍-ndṛ̠śē dī̎pyatē̠ tasmā̍di̠māṃ vayāgṃ̍si̠ nakta̠-nnāddhyā̍satē̠ ya ē̠vaṃ vi̠dvāna̠gni-ñchi̍nu̠tē pratyē̠va [pratyē̠va, ti̠ṣṭha̠tya̠bhi diśō̍] 18 ti̍ṣṭhatya̠bhi diśō̍ jayatyāgnē̠yō vai brā̎hma̠ṇastasmā̎-dbrāhma̠ṇāya̠ sarvā̍su di̠kṣvardhu̍ka̠gg̠ svāmē̠va ta-ddiśa̠manvē̎tya̠pāṃ vā a̠gniḥ ku̠lāya̠-ntasmā̠dāpō̠-'gnigṃ hāru̍kā̠-ssvāmē̠va ta-dyōni̠-mpravi̍śanti ॥ 19 ॥ sa̠ṃva̠thsa̠ramukhya̍-mbhṛ̠tvā dvi̠tīyē̍ saṃvathsa̠ra ā̎gnē̠yama̠ṣṭāka̍pāla̠-nnirva̍pēdai̠ndra-mēkā̍daśakapālaṃ vaiśvadē̠va-ndvāda̍śakapāla-mbārhaspa̠tya-ñcha̠ruṃ vai̎ṣṇa̠va-ntri̍kapā̠la-ntṛ̠tīyē̍ saṃvathsa̠rē̍-'bhi̠jitā̍ yajēta̠ yada̠ṣṭāka̍pālō̠ bhava̍tya̠ṣṭākṣa̍rā gāya̠tryā̎gnē̠ya-ṅgā̍ya̠tra-mprā̍tassava̠na-mprā̍tassava̠namē̠va tēna̍ dādhāra gāya̠trī-ñChandō̠ yadēkā̍daśakapālō̠ bhava̠tyēkā̍daśākṣarā tri̠ṣṭugai̠ndra-ntraiṣṭu̍bha̠-mmāddhya̍ndina̠gṃ̠ sava̍na̠-mmāddhya̍ndinamē̠va sava̍na̠-ntēna̍ dādhāra tri̠ṣṭubha̠- [tri̠ṣṭubha̎m, Chandō̠ ya-ddvāda̍śakapālō̠ bhava̍ti̠] 20 -ñChandō̠ ya-ddvāda̍śakapālō̠ bhava̍ti̠ dvāda̍śākṣarā̠ jaga̍tī vaiśvadē̠va-ñjāga̍ta-ntṛtīyasava̠na-ntṛ̍tīyasava̠namē̠va tēna̍ dādhāra̠ jaga̍tī̠-ñChandō̠ ya-dbā̍rhaspa̠tyaścha̠rurbhava̍ti̠ brahma̠ vai dē̠vānā̠-mbṛha̠spati̠rbrahmai̠va tēna̍ dādhāra̠ ya-dvai̎ṣṇa̠vastri̍kapā̠lō bhava̍ti ya̠jñō vai viṣṇu̍rya̠jñamē̠va tēna̍ dādhāra̠ ya-ttṛ̠tīyē̍ saṃvathsa̠rē̍-'bhi̠jitā̠ yaja̍tē̠-'bhiji̍tyai̠ ya-thsa̍ṃvathsa̠ramukhya̍-mbi̠bhartī̠mamē̠va [ ] 21 tēna̍ lō̠kagg spṛ̍ṇōti̠ ya-ddvi̠tīyē̍ saṃvathsa̠rē̎-'gni-ñchi̍nu̠tē̎ 'ntari̍kṣamē̠va tēna̍ spṛṇōti̠ ya-ttṛ̠tīyē̍ saṃvathsa̠rē yaja̍tē̠-'mumē̠va tēna̍ lō̠kagg spṛ̍ṇōtyē̠taṃ vai para̍ āṭṇā̠raḥ ka̠kṣīvāgṃ̍ auśi̠jō vī̠taha̍vya-śśrāya̠sastra̠sada̍syuḥ pauruku̠thsyaḥ pra̠jākā̍mā achinvata̠ tatō̠ vai tē sa̠hasragṃ̍ sahasra-mpu̠trāna̍vindanta̠ pratha̍tē pra̠jayā̍ pa̠śubhi̠stā-mmātrā̍māpnōti̠ yā-ntē-'ga̍chCha̠n̠ ya ē̠vaṃ ँvi̠dvānē̠tama̠gni-ñchi̍nu̠tē ॥ 22 ॥ pra̠jāpa̍tira̠gnima̍chinuta̠ sa kṣu̠rapa̍virbhū̠tvā-'ti̍ṣṭha̠-tta-ndē̠vā bibhya̍tō̠ nōpā̍-''ya̠-ntē Chandō̍bhirā̠tmāna̍-ñChādayi̠tvōpā̍-''ya̠-ntachChanda̍sā-ñChanda̠stva-mbrahma̠ vai Chandāgṃ̍si̠ brahma̍ṇa ē̠ta-drū̠paṃ ya-tkṛ̍ṣṇāji̠na-ṅkārṣṇī̍ upā̠nahā̠vupa̍ muñchatē̠ Chandō̍bhirē̠vā-''tmāna̍-ñChādayi̠tvā-'gnimupa̍ charatyā̠tmanō-'higṃ̍sāyai dēvani̠dhirvā ē̠ṣa ni dhī̍yatē̠ yada̠gni- [yada̠gniḥ, a̠nyē vā̠ vai] 23 -ra̠nyē vā̠ vai ni̠dhimagu̍ptaṃ vi̠ndanti̠ na vā̠ prati̠ pra jā̍nātyu̠khāmā krā̍matyā̠tmāna̍mē̠vādhi̠pā-ṅku̍rutē̠ guptyā̠ athō̠ khalvā̍hu̠rnā-''kramyēti̍ nair-ṛ̠tyu̍khā yadā̠krāmē̠nnir-ṛ̍tyā ā̠tmāna̠mapi̍ daddhyā̠-ttasmā̠nnā-''kramyā̍ puruṣaśī̠r̠ṣamupa̍ dadhāti̠ guptyā̠ athō̠ yathā̎ brū̠yādē̠tanmē̍ gōpā̠yēti̍ tā̠dṛgē̠va ta- [tat, pra̠jāpa̍ti̠rvā] 24 -tpra̠jāpa̍ti̠rvā atha̍rvā̠ 'gnirē̠va da̠ddhyaṅṅā̍tharva̠ṇastasyēṣṭa̍kā a̠sthānyē̠tagṃ ha̠ vāva tad-ṛṣi̍ra̠bhyanū̍vā̠chēndrō̍ dadhī̠chō a̠sthabhi̠riti̠ yadiṣṭa̍kābhira̠gni-ñchi̠nōti̠ sātmā̍namē̠vāgni-ñchi̍nutē̠ sātmā̠muṣmi̍n ँlō̠kē bha̍vati̠ ya ē̠vaṃ vēda̠ śarī̍ra̠ṃ vā ē̠tada̠gnēryachchitya̍ ā̠tmā vai̎śvāna̠rō yachchi̠tē vai̎śvāna̠ra-ñju̠hōti̠ śarī̍ramē̠va sa̠gg̠skṛtyā̠- [sa̠gg̠skṛtyā̍, a̠bhyārō̍hati̠] 25 -'bhyārō̍hati̠ śarī̍ra̠ṃ vā ē̠ta-dyaja̍māna̠-ssagg sku̍rutē̠ yada̠gni-ñchi̍nu̠tē yachchi̠tē vai̎śvāna̠ra-ñju̠hōti̠ śarī̍ramē̠va sa̠gg̠skṛtyā̠ ''tmanā̠-'bhyārō̍hati̠ tasmā̠-ttasya̠ nāva̍ dyanti̠ jīva̍nnē̠va dē̠vānapyē̍ti vaiśvāna̠ryarchā purī̍ṣa̠mupa̍ dadhātī̠yaṃ vā a̠gnirvai̎śvāna̠rastasyai̠ṣā chiti̠rya-tpurī̍ṣama̠gnimē̠va vai̎śvāna̠ra-ñchi̍nuta ē̠ṣā vā a̠gnēḥ pri̠yā ta̠nūrya-dvai̎śvāna̠raḥ pri̠yāmē̠vāsya̍ ta̠nuva̠mava̍ rundhē ॥ 26 ॥ a̠gnērvai dī̠kṣayā̍ dē̠vā vi̠rāja̍māpnuva-nti̠srō rātrī̎rdīkṣi̠ta-ssyā̎-ttri̠padā̍ vi̠rā-ḍvi̠rāja̍māpnōti̠ ṣaḍ-rātrī̎rdīkṣi̠ta-ssyā̠-thṣa-ḍvā ṛ̠tava̍-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rā-ḍvi̠rāja̍māpnōti̠ daśa̠ rātrī̎rdīkṣi̠ta-ssyā̠-ddaśā̎kṣarā vi̠rā-ḍvi̠rāja̍māpnōti̠ dvāda̍śa̠ rātrī̎rdīkṣi̠ta-ssyā̠-ddvāda̍śa̠ māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rā-ḍvi̠rāja̍māpnōti̠ trayō̍daśa̠ rātrī̎rdīkṣi̠ta-ssyā̠-ttrayō̍daśa̠ [trayō̍daśa, māsā̎-] 27 māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rā-ḍvi̠rāja̍māpnōti̠ pañcha̍daśa̠ rātrī̎rdīkṣi̠ta-ssyā̠-tpañcha̍daśa̠ vā a̍rdhamā̠sasya̠ rātra̍yō-'rdhamāsa̠śa-ssa̍ṃvathsa̠ra ā̎pyatē saṃvathsa̠rō vi̠rā-ḍvi̠rāja̍māpnōti sa̠ptada̍śa̠ rātrī̎rdīkṣi̠ta-ssyā̠-ddvāda̍śa̠ māsā̠ḥ pañcha̠rtava̠-ssa sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rā-ḍvi̠rāja̍māpnōti̠ chatu̍rvigṃśati̠gṃ̠ rātrī̎rdīkṣi̠ta-ssyā̠-chchatu̍rvigṃśatirardhamā̠sā-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rā-ḍvi̠rāja̍māpnōti tri̠gṃ̠śata̠gṃ̠ rātrī̎rdīkṣi̠ta-ssyā̎- [rātrī̎rdīkṣi̠ta-ssyā̎t, tri̠gṃ̠śada̍kṣarā] 28 -ttri̠gṃ̠śada̍kṣarā vi̠rā-ḍvi̠rāja̍māpnōti̠ māsa̍-ndīkṣi̠ta-ssyā̠-dyō māsa̠-ssa sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rā-ḍvi̠rāja̍māpnōti cha̠turō̍ mā̠sō dī̎kṣi̠ta-ssyā̎chcha̠turō̠ vā ē̠ta-mmā̠sō vasa̍vō-'bibharu̠stē pṛ̍thi̠vīmā-'ja̍ya-ngāya̠trī-ñChandō̠-'ṣṭau ru̠drāstē̎-'ntari̍kṣa̠mā-'ja̍ya-ntri̠ṣṭubha̠-ñChandō̠ dvāda̍śā-''di̠tyāstē diva̠mā-'ja̍ya̠n jaga̍tī̠-ñChanda̠statō̠ vai tē vyā̠vṛta̍-magachCha̠ñChraiṣṭhya̍-ndē̠vānā̠-ntasmā̠-ddvāda̍śa mā̠sō bhṛ̠tvā-'gni-ñchi̍nvīta̠ dvāda̍śa̠ māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō̎ -'gniśchitya̠stasyā̍-hōrā̠trāṇīṣṭa̍kā ā̠ptēṣṭa̍kamēna-ñchinu̠tē-'thō̎ vyā̠vṛta̍mē̠va ga̍chChati̠ śraiṣṭhyagṃ̍ samā̠nānā̎m ॥ 29 ॥ su̠va̠rgāya̠ vā ē̠ṣa lō̠kāya̍ chīyatē̠ yada̠gnistaṃ yannānvā̠rōhē̎-thsuva̠rgāllō̠kā-dyaja̍mānō hīyēta pṛthi̠vīmā-'kra̍miṣa-mprā̠ṇō mā̠ mā hā̍sīda̠ntari̍kṣa̠mā-'kra̍miṣa-mpra̠jā mā̠ mā hā̍sī̠-ddiva̠mā-'kra̍miṣa̠gṃ̠ suva̍raga̠nmētyā̍hai̠ṣa vā a̠gnēra̍nvārō̠hastēnai̠vaina̍-ma̠nvārō̍hati suva̠rgasya̍ lō̠kasya̠ sama̍ṣṭyai̠ ya-tpa̠kṣasa̍mmitā-mminu̠yā- [minu̠yāt, kanī̍yāgṃsa-] 30 -tkanī̍yāgṃsaṃ yajñakra̠tumupē̍yā̠-tpāpī̍yasyasyā̠ ''tmana̍ḥ pra̠jā syā̠-dvēdi̍sammitā-mminōti̠ jyāyāgṃ̍samē̠va ya̍jñakra̠tumupai̍ti̠ nāsyā̠-''tmana̠ḥ pāpī̍yasī pra̠jā bha̍vati sāha̠sra-ñchi̍nvīta pratha̠ma-ñchi̍nvā̠na-ssa̠hasra̍sammitō̠ vā a̠yaṃ lō̠ka i̠mamē̠va lō̠kama̠bhi ja̍yati̠ dviṣā̍hasra-ñchinvīta dvi̠tīya̍-ñchinvā̠nō dviṣā̍hasra̠ṃ vā a̠ntari̍kṣa-ma̠ntari̍kṣamē̠vābhi ja̍yati̠ triṣā̍hasra-ñchinvīta tṛ̠tīya̍-ñchinvā̠na- [tṛ̠tīya̍-ñchinvā̠naḥ, triṣā̍hasrō̠ vā a̠sau] 31 -striṣā̍hasrō̠ vā a̠sau lō̠kō̍ 'mumē̠va lō̠kama̠bhi ja̍yati jānuda̠ghna-ñchi̍nvīta pratha̠ma-ñchi̍nvā̠nō gā̍yatri̠yaivēmaṃ lō̠kama̠bhyārō̍hati nābhida̠ghna-ñchi̍nvīta dvi̠tīya̍-ñchinvā̠nastri̠ṣṭubhai̠vā-ntari̍kṣa-ma̠bhyārō̍hati grīvada̠ghna-ñchi̍nvīta tṛ̠tīya̍-ñchinvā̠nō jaga̍tyai̠vāmun ँlō̠kama̠bhyārō̍hati̠ nāgni-ñchi̠tvā rā̠māmupē̍yādayō̠nau rētō̍ dhāsyā̠mīti̠ na dvi̠tīya̍-ñchi̠tvā-'nyasya̠ striya̠- [striya̎m, upē̍yā̠nna] 32 -mupē̍yā̠nna tṛ̠tīya̍-ñchi̠tvā kā-ñcha̠nōpē̍yā̠-drētō̠ vā ē̠tanni dha̍ttē̠ yada̠gni-ñchi̍nu̠tē yadu̍pē̠yā-drēta̍sā̠ vyṛ̍ddhyē̠tā-'thō̠ khalvā̍hura praja̠sya-nta-dyannōpē̠yāditi̠ ya-drē̍ta̠ssichā̍vupa̠dadhā̍ti̠ tē ē̠va yaja̍mānasya̠ rētō̍ bibhṛta̠stasmā̠-dupē̍yā̠-drēta̠sō-'ska̍ndāya̠ trīṇi̠ vāva rētāgṃ̍si pi̠tā pu̠traḥ pautrō̠ [pautra̍ḥ, ya-ddvē rē̍ta̠ssichā̍] 33 ya-ddvē rē̍ta̠ssichā̍-vupada̠ddhyā-drētō̎-'sya̠ vichChi̍ndyā-tti̠sra upa̍ dadhāti̠ rēta̍sa̠-ssanta̍tyā i̠yaṃ vāva pra̍tha̠mā rē̍ta̠ssig vāgvā i̠ya-ntasmā̠-tpaśya̍ntī̠mā-mpaśya̍nti̠ vācha̠ṃ vada̍ntīma̠ntari̍kṣa-ndvi̠tīyā̎ prā̠ṇō vā a̠ntari̍kṣa̠-ntasmā̠nnā-'ntari̍kṣa̠-mpaśya̍nti̠ na prā̠ṇama̠sau tṛ̠tīyā̠ chakṣu̠rvā a̠sau tasmā̠-tpaśya̍ntya̠mū-mpaśya̍nti̠ chakṣu̠-ryaju̍ṣē̠mā-ñchā̠- [chakṣu̠-ryaju̍ṣē̠mā-ñchā̍, a̠mū-ñchōpa̍] 34 -'mū-ñchōpa̍ dadhāti̠ mana̍sā maddhya̠māmē̠ṣāṃ lō̠kānā̠-ṅkLiptyā̠ athō̎ prā̠ṇānā̍mi̠ṣṭō ya̠jñō bhṛgu̍bhirāśī̠rdā vasu̍bhi̠stasya̍ ta i̠ṣṭasya̍ vī̠tasya̠ dravi̍ṇē̠ha bha̍kṣī̠yētyā̍ha stutaśa̠strē ē̠vaitēna̍ duhē pi̠tā mā̍ta̠riśvā-'chChi̍drā pa̠dā dhā̠ achChi̍drā u̠śija̍ḥ pa̠dā-'nu̍ takṣu̠-ssōmō̍ viśva̠vinnē̠tā nē̍ṣa̠-dbṛha̠spati̍rukthāma̠dāni̍ śagṃsiṣa̠dityā̍hai̠tadvā a̠gnēru̠ktha-ntēnai̠vaina̠manu̍ śagṃsati ॥ 35 ॥ sū̠yatē̠ vā ē̠ṣō̎-'gnī̠nāṃ ya u̠khāyā̎-mbhri̠yatē̠ yada̠dha-ssā̠dayē̠-dgarbhā̎ḥ pra̠pādu̍kā-ssyu̠rathō̠ yathā̍ sa̠vā-tpra̍tyava̠rōha̍ti tā̠dṛgē̠va tadā̍sa̠ndī sā̍dayati̠ garbhā̍ṇā̠-ndhṛtyā̠ apra̍pādā̠yāthō̍ sa̠vamē̠vaina̍-ṅkarōti̠ garbhō̠ vā ē̠ṣa yadukhyō̠ yōni̍-śśi̠kya̍ṃ yachChi̠kyā̍du̠khā-nni̠rūhē̠-dyōnē̠rgarbha̠-nnirha̍ṇyā̠-thṣaḍu̍dyāmagṃ śi̠kya̍-mbhavati ṣōḍhā vihi̠tō vai [ ] 36 puru̍ṣa ā̠tmā cha̠ śira̍ścha cha̠tvāryaṅgā̎nyā̠tmannē̠vaina̍-mbibharti pra̠jāpa̍ti̠rvā ē̠ṣa yada̠gnistasyō̠khā chō̠lūkha̍la-ñcha̠ stanau̠ tāva̍sya pra̠jā upa̍ jīvanti̠ yadu̠khā-ñchō̠lūkha̍la-ñchōpa̠dadhā̍ti̠ tābhyā̍mē̠va yaja̍mānō̠-'muṣmi̍n ँlō̠kē̎-'gni-ndu̍hē saṃvathsa̠rō vā ē̠ṣa yada̠gnistasya̍ trēdhāvihi̠tā iṣṭa̍kāḥ prājāpa̠tyā vai̎ṣṇa̠vī- [vai̎ṣṇa̠vīḥ, vai̠śva̠ka̠rma̠ṇī-] 37 -rvai̎śvakarma̠ṇī-ra̍hōrā̠trāṇyē̠vā-'sya̍ prājāpa̠tyā yadukhya̍-mbi̠bharti̍ prājāpa̠tyā ē̠va tadupa̍ dhattē̠ ya-thsa̠midha̍ ā̠dadhā̍ti vaiṣṇa̠vā vai vana̠spata̍yō vaiṣṇa̠vīrē̠va tadupa̍ dhattē̠ yadiṣṭa̍kābhira̠gni-ñchi̠nōtī̠yaṃ vai vi̠śvaka̍rmā vaiśvakarma̠ṇīrē̠va tadupa̍ dhattē̠ tasmā̍-dāhu-stri̠vṛda̠gniriti̠ taṃ vā ē̠taṃ yaja̍māna ē̠va chi̍nvīta̠ yada̍syā̠nya śchi̍nu̠yādya-tta-ndakṣi̍ṇābhi̠rna rā̠dhayē̍da̠gnima̍sya vṛñjīta̠ yō̎-'syā̠-'gni-ñchi̍nu̠yā-tta-ndakṣi̍ṇābhī rādhayēda̠gnimē̠va ta-thspṛ̍ṇōti ॥ 38 ॥ pra̠jāpa̍ti-ra̠gni-ma̍chinuta̠rtubhi̍-ssaṃvathsa̠raṃ va̍sa̠ntēnai̠vāsya̍ pūrvā̠rdhama̍chinuta grī̠ṣmēṇa̠ dakṣi̍ṇa-mpa̠kṣaṃ va̠r̠ṣābhi̠ḥ puchChagṃ̍ śa̠radōtta̍ra-mpa̠kṣagṃ hē̍ma̠ntēna̠ maddhya̠-mbrahma̍ṇā̠ vā a̍sya̠ ta-tpū̎rvā̠rdhama̍chinuta kṣa̠trēṇa̠ dakṣi̍ṇa-mpa̠kṣa-mpa̠śubhi̠ḥ puchCha̍ṃ vi̠śōtta̍ra-mpa̠kṣamā̠śayā̠ maddhya̠ṃ ya ē̠vaṃ vi̠dvāna̠gni-ñchi̍nu̠ta ṛ̠tubhi̍rē̠vaina̍-ñchinu̠tē-'thō̍ ē̠tadē̠va sarva̠mava̍ - [sarva̠mava̍, ru̠ndhē̠ śṛ̠ṇvantyē̍na] 39 rundhē śṛ̠ṇvantyē̍na-ma̠gni-ñchi̍kyā̠namattyanna̠gṃ̠ rōcha̍ta i̠yaṃ vāva pra̍tha̠mā chiti̠rōṣa̍dhayō̠ vana̠spata̍ya̠ḥ purī̍ṣama̠ntari̍kṣa-ndvi̠tīyā̠ vayāgṃ̍si̠ purī̍ṣama̠sau tṛ̠tīyā̠ nakṣa̍trāṇi̠ purī̍ṣaṃ ya̠jñaścha̍tu̠rthī dakṣi̍ṇā̠ purī̍ṣa̠ṃ yaja̍mānaḥ pañcha̠mī pra̠jā purī̍ṣa̠ṃ ya-ttrichi̍tīka-ñchinvī̠ta ya̠jña-ndakṣi̍ṇāmā̠tmāna̍-mpra̠jāma̠ntari̍yā̠-ttasmā̠-tpañcha̍chitīkaśchēta̠vya̍ ē̠tadē̠va sarvagg̍ spṛṇōti̠ ya-tti̠sraśchita̍ya- [ya-tti̠sraśchita̍yaḥ, tri̠vṛddhya̍gnirya-ddvē] 40 -stri̠vṛddhya̍gnirya-ddvē dvi̠pā-dyaja̍māna̠ḥ prati̍ṣṭhityai̠ pañcha̠ chita̍yō bhavanti̠ pāṅkta̠ḥ puru̍ṣa ā̠tmāna̍mē̠va spṛ̍ṇōti̠ pañcha̠ chita̍yō bhavanti pa̠ñchabhi̠ḥ purī̍ṣaira̠bhyū̍hati̠ daśa̠ sa-mpa̍dyantē̠ daśā̎kṣarō̠ vai puru̍ṣō̠ yāvā̍nē̠va puru̍ṣa̠stagg spṛ̍ṇō̠tyathō̠ daśā̎kṣarā vi̠rāḍanna̍ṃ vi̠rā-ḍvi̠rājyē̠vānnādyē̠ prati̍ tiṣṭhati saṃvathsa̠rō vai ṣa̠ṣṭhī chiti̍r-ṛ̠tava̠ḥ purī̍ṣa̠gṃ̠ ṣaṭ chita̍yō bhavanti̠ ṣaṭ purī̍ṣāṇi̠ dvāda̍śa̠ sa-mpa̍dyantē̠ dvāda̍śa̠ māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠ra ē̠va prati̍ tiṣṭhati ॥ 41 ॥ rōhi̍tō dhū̠mrarō̍hitaḥ ka̠rkandhu̍rōhita̠stē prā̍jāpa̠tyā ba̠bhrura̍ru̠ṇaba̍bhru̠-śśuka̍babhru̠stē rau̠drā-śśyēta̍-śśyētā̠kṣa-śśyēta̍grīva̠stē pi̍tṛdēva̠tyā̎sti̠sraḥ kṛ̠ṣṇā va̠śā vā̍ru̠ṇya̍sti̠sra-śśvē̠tā va̠śā-ssau̠ryō̍ maitrābārhaspa̠tyā dhū̠mrala̍lāmāstūpa̠rāḥ ॥ 42 ॥ pṛśñi̍-stira̠śchīna̍-pṛśñirū̠rdhva-pṛ̍śñi̠stē mā̍ru̠tāḥ pha̠lgūrlō̍hitō̠rṇī ba̍la̠kṣī tā-ssā̍rasva̠tya̍ḥ pṛṣa̍tī sthū̠lapṛ̍ṣatī kṣu̠drapṛ̍ṣatī̠ tā vai̎śvadē̠vya̍sti̠sra-śśyā̠mā va̠śāḥ pau̠ṣṇiya̍sti̠srō rōhi̍ṇīrva̠śā mai̠triya̍ aindrābārhaspa̠tyā a̍ru̠ṇala̍lāmāstūpa̠rāḥ ॥ 43 ॥ śi̠ti̠bā̠hu-ra̠nyata̍śśitibāhu-ssama̠nta śi̍tibāhu̠sta ai̎mdravāya̠vā-śśi̍ti̠randhrō̠ 'nyata̍śśitirandhra-ssama̠ntaśi̍tirandhra̠stē mai̎trāvaru̠ṇā-śśu̠ddhavā̍la-ssa̠rvaśu̍ddhavālō ma̠ṇivā̍la̠sta ā̎śvi̠nāsti̠sra-śśi̠lpā va̠śā vai̎śvadē̠vya̍sti̠sra-śśyēnī̎ḥ paramē̠ṣṭhinē̍ sōmāpau̠ṣṇā-śśyā̠mala̍lāmāstūpa̠rāḥ ॥ 44 ॥ u̠nna̠ta ṛ̍ṣa̠bhō vā̍ma̠nasta ai̎mdrāvaru̠ṇā-śśiti̍kakuchChitipṛ̠ṣṭha-śśiti̍bhasa̠-tta ai̎mdrābārhaspa̠tyā-śśi̍ti̠pāchChi̠tyōṣṭha̍-śśiti̠bhrusta ai̎mdrāvaiṣṇa̠vāsti̠sra-ssi̠ddhmā va̠śā vai̎śvakarma̠ṇya̍sti̠srō dhā̠trē pṛ̍ṣōda̠rā ai̎mdrāpau̠ṣṇā-śśyēta̍lalāmāstūpa̠rāḥ ॥ 45 ॥ ka̠rṇāstrayō̍ yā̠mā-ssau̠myāstraya̍-śśviti̠ṅgā a̠gnayē̠ yavi̍ṣṭhāya̠ trayō̍ naku̠lāsti̠srō rōhi̍ṇī̠stryavya̠stā vasū̍nā-nti̠srō̍-'ru̠ṇā di̍tyau̠hya̍stā ru̠drāṇāgṃ̍ sōmai̠ndrā ba̠bhrula̍lāmāstūpa̠rāḥ ॥ 46 ॥ śu̠ṇṭhāstrayō̍ vaiṣṇa̠vā a̍dhīlōdha̠karṇā̠strayō̠ viṣṇa̍va urukra̠māya̍ laphsu̠dina̠strayō̠ viṣṇa̍va urugā̠yāya̠ pañchā̍vīsti̠sra ā̍di̠tyānā̎-ntriva̠thsā-sti̠srō-'ṅgi̍rasāmaindrāvaiṣṇa̠vā gau̠rala̍lāmāstūpa̠rāḥ ॥ 47 ॥ indrā̍ya̠ rājñē̠ traya̍-śśitipṛ̠ṣṭhā indrā̍yā-dhirā̠jāya̠ traya̠-śśiti̍kakuda̠ indrā̍ya sva̠rājñē̠ traya̠-śśiti̍bhasa-dasti̠srastu̍ryau̠hya̍-ssā̠ddhyānā̎-nti̠sraḥ pa̍ṣṭhau̠hyō̍ viśvē̍ṣā-ndē̠vānā̍māgnē̠ndrāḥ kṛ̠ṣṇala̍lāmāstūpa̠rāḥ ॥ 48 ॥ adi̍tyai̠ trayō̍ rōhitai̠tā i̍ndrā̠ṇyai traya̍ḥ kṛṣṇai̠tāḥ ku̠hvai̎ trayō̍-'ruṇai̠tāsti̠srō dhē̠navō̍ rā̠kāyai̠ trayō̍-'na̠ḍvāha̍-ssinīvā̠lyā ā̎gnāvaiṣṇa̠vā rōhi̍talalāmāstūpa̠rāḥ ॥ 49 ॥ sau̠myāstraya̍ḥ pi̠śaṅgā̠-ssōmā̍ya̠ rājñē̠ traya̍-ssā̠raṅgā̎ḥ pārja̠nyā nabhō̍rūpāsti̠srō̍-'jā ma̠l̠hā i̍ndrā̠ṇyai ti̠srō mē̠ṣya̍ ādi̠tyā dyā̍vāpṛthi̠vyā̍ mā̠laṅgā̎stūpa̠rāḥ ॥ 50 ॥ vā̠ru̠ṇāstraya̍ḥ kṛ̠ṣṇala̍lāmā̠ varu̍ṇāya̠ rājñē̠ trayō̠ rōhi̍talalāmā̠ varu̍ṇāya ri̠śāda̍sē̠ trayō̍-'ru̠ṇala̍lāmā-śśi̠lpāstrayō̍ vaiśvadē̠vāstraya̠ḥ pṛśña̍ya-ssarvadēva̠tyā̍ aindrāsū̠rā-śśyēta̍lalāmāstūpa̠rāḥ ॥ 51 ॥ sōmā̍ya sva̠rājñē̍-'nōvā̠hāva̍na̠ḍvāhā̍-vindrā̠gnibhyā̍-mōjō̠dābhyā̠muṣṭā̍rā-vindrā̠gnibhyā̎-mbala̠dābhyāgṃ̍ sīravā̠hāvavī̠ dvē dhē̠nū bhau̠mī di̠gbhyō vaḍa̍bē̠ dvē dhē̠nū bhau̠mī vai̍rā̠jī pu̍ru̠ṣī dvē dhē̠nū bhau̠mī vā̠yava̍ ārōhaṇavā̠hāva̍na̠ḍvāhau̍ vāru̠ṇī kṛ̠ṣṇē va̠śē a̍rā̠ḍyau̍ di̠vyāvṛ̍ṣa̠bhau pa̍rima̠rau ॥ 52 ॥ ēkā̍daśa prā̠targa̠vyāḥ pa̠śava̠ ā la̍bhyantē Chaga̠laḥ ka̠lmāṣa̍ḥ kikidī̠virvi̍dī̠gaya̠stē tvā̠ṣṭrā-ssau̠rīrnava̍ śvē̠tā va̠śā a̍nūba̠ndhyā̍ bhavantyāgnē̠ya ai̎mdrā̠gna ā̎śvi̠nastē vi̍śālayū̠pa ā la̍bhyantē ॥ 53 ॥ pi̠śaṅgā̠strayō̍ vāsa̠ntā-ssā̠raṅgā̠strayō̠ graiṣmā̠ḥ pṛṣa̍nta̠strayō̠ vārṣi̍kā̠ḥ pṛśña̍ya̠straya̍-śśāra̠dāḥ pṛ̍śñisa̠kthā-strayō̠ haima̍ntikā avali̠ptāstraya̍-śśaiśi̠rā-ssa̍ṃvathsa̠rāya̠ niva̍kṣasaḥ ॥ 54 ॥ (rōhi̍taḥ kṛ̠ṣṇā dhū̠mrala̍lāmā̠ḥ - pṛśñi̍-śśyā̠mā a̍ru̠ṇala̍lāmāḥ -śitibā̠hu-śśi̠lpā-śśyēnī̎-śśyā̠mala̍lāmā - unna̠ta-ssi̠ddhmā dhā̠trē pau̠ṣṇā-śśyēta̍lalāmāḥ - ka̠rṇā ba̠bhrula̍lāmāḥ - śu̠ṇṭhā gau̠rala̍lāmā̠ - indrā̍ya kṛ̠ṣṇāla̍lāmā̠ - adi̍tyai̠ rōhi̍ta lalāmaḥ -sau̠myā mā̠laṅgā̍ - vāru̠ṇā-ssū̠rā-śśyēta̍lalāmā̠ - daśa̍ ।) (hira̍ṇyavarṇā - a̠pā-ṅgrahā̎n - bhūtēṣṭa̠kāḥ - sa̠jūḥ - sa̍ṃvathsa̠raṃ - pra̠jāpa̍ti̠-ssa kṣu̠rapa̍vi - ra̠vagnērvai dī̠kṣayā̍ - suva̠rgāya̠ taṃ yanna - sū̠yatē̎ - pra̠jāpa̍tir-ṛ̠tubhī̠ - rōhi̍ta̠ḥ - pṛñi̍ḥ - śitibā̠hu - ru̍nna̠taḥ - ka̠rṇāḥ - śu̠ṇṭhā - indrā̠yā- di̍tyai - sau̠myā - vā̍ru̠ṇāḥ - sōmā̠yai - kā̍daśa - pi̠śaṅgā̠ - strayō̍vigṃśatiḥ) (hira̍ṇyavarṇā - bhūtēṣṭa̠kāḥ - Chandō̠ yat - kanī̍yāgṃsan-tri̠vṛddhya̍gni - rvā̍ru̠ṇā - śchatu̍ṣpañchā̠śat ) (hira̍ṇyavarṇā̠, niva̍kṣasaḥ) ॥ hari̍ḥ ōm ॥ ॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mpañchamakāṇḍē ṣaṣṭhaḥ praśna-ssamāptaḥ ॥
|