View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 1.3 Devasya Tva Savitu Prasave - Krishna Yajurveda Taittiriya Samhita

1) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
2) tvā̠ sa̠vi̠tu-ssa̍vi̠tu stvā̎ tvā savi̠tuḥ ।
3) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
4) pra̠sa̠vē̎ 'śvinō̍ ra̠śvinō̎ḥ prasa̠vē pra̍sa̠vē̎ 'śvinō̎ḥ ।
4) pra̠sa̠va iti̍ pra - sa̠vē ।
5) a̠śvinō̎-rbā̠hubhyā̎-mbā̠hubhyā̍ ma̠śvinō̍ ra̠śvinō̎-rbā̠hubhyā̎m ।
6) bā̠hubhyā̎-mpū̠ṣṇaḥ pū̠ṣṇō bā̠hubhyā̎-mbā̠hubhyā̎-mpū̠ṣṇaḥ ।
6) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
7) pū̠ṣṇō hastā̎bhyā̠(gm̠) hastā̎bhyā-mpū̠ṣṇaḥ pū̠ṣṇō hastā̎bhyām ।
8) hastā̎bhyā̠ mā hastā̎bhyā̠(gm̠) hastā̎bhyā̠ mā ।
9) ā da̍dē dada̠ ā da̍dē ।
10) da̠dē 'bhri̠ rabhri̍-rdadē da̠dē 'bhri̍ḥ ।
11) abhri̍ rasya̠ syabhri̠ rabhri̍ rasi ।
12) a̠si̠ nāri̠-rnāri̍ra syasi̠ nāri̍ḥ ।
13) nāri̍ rasyasi̠ nāri̠-rnāri̍ rasi ।
14) a̠si̠ pari̍likhita̠-mpari̍likhita masyasi̠ pari̍likhitam ।
15) pari̍likhita̠(gm̠) rakṣō̠ rakṣa̠ḥ pari̍likhita̠-mpari̍likhita̠(gm̠) rakṣa̍ḥ ।
15) pari̍likhita̠miti̠ pari̍ - li̠khi̠ta̠m ।
16) rakṣa̠ḥ pari̍likhitā̠ḥ pari̍likhitā̠ rakṣō̠ rakṣa̠ḥ pari̍likhitāḥ ।
17) pari̍likhitā̠ arā̍ta̠yō 'rā̍taya̠ḥ pari̍likhitā̠ḥ pari̍likhitā̠ arā̍tayaḥ ।
17) pari̍likhitā̠ iti̠ pari̍ - li̠khi̠tā̠ḥ ।
18) arā̍taya i̠da mi̠da marā̍ta̠yō 'rā̍taya i̠dam ।
19) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
20) a̠hagṃ rakṣa̍sō̠ rakṣa̍sō̠ 'ha ma̠hagṃ rakṣa̍saḥ ।
21) rakṣa̍sō grī̠vā grī̠vā rakṣa̍sō̠ rakṣa̍sō grī̠vāḥ ।
22) grī̠vā apyapi̍ grī̠vā grī̠vā api̍ ।
23) api̍ kṛntāmi kṛntā̠ myapyapi̍ kṛntāmi ।
24) kṛ̠ntā̠mi̠ yō yaḥ kṛ̍ntāmi kṛntāmi̠ yaḥ ।
25) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
26) a̠smā-ndvēṣṭi̠ dvēṣṭya̠ smā na̠smā-ndvēṣṭi̍ ।
27) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
28) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
29) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
30) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
31) dvi̠ṣma i̠da mi̠da-ndvi̠ṣmō dvi̠ṣma i̠dam ।
32) i̠da ma̍syāsyē̠ da mi̠da ma̍sya ।
33) a̠sya̠ grī̠vā grī̠vā a̍syāsya grī̠vāḥ ।
34) grī̠vā apyapi̍ grī̠vā grī̠vā api̍ ।
35) api̍ kṛntāmi kṛntā̠ myapyapi̍ kṛntāmi ।
36) kṛ̠ntā̠mi̠ di̠vē di̠vē kṛ̍ntāmi kṛntāmi di̠vē ।
37) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
38) tvā̠ 'ntari̍kṣā yā̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāya ।
39) a̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣā yā̠ntari̍kṣāya tvā ।
40) tvā̠ pṛ̠thi̠vyai pṛ̍thi̠vyai tvā̎ tvā pṛthi̠vyai ।
41) pṛ̠thi̠vyai tvā̎ tvā pṛthi̠vyai pṛ̍thi̠vyai tvā̎ ।
42) tvā̠ śundha̍tā̠(gm̠) śundha̍tā-ntvā tvā̠ śundha̍tām ।
43) śundha̍tām ँlō̠kō lō̠ka-śśundha̍tā̠(gm̠) śundha̍tām ँlō̠kaḥ ।
44) lō̠kaḥ pi̍tṛ̠ṣada̍naḥ pitṛ̠ṣada̍nō lō̠kō lō̠kaḥ pi̍tṛ̠ṣada̍naḥ ।
45) pi̠tṛ̠ṣada̍nō̠ yavō̠ yava̍ḥ pitṛ̠ṣada̍naḥ pitṛ̠ṣada̍nō̠ yava̍ḥ ।
45) pi̠tṛ̠ṣada̍na̠ iti̍ pitṛ - sada̍naḥ ।
46) yavō̎ 'syasi̠ yavō̠ yavō̍ 'si ।
47) a̠si̠ ya̠vaya̍ ya̠vayā̎ syasi ya̠vaya̍ ।
48) ya̠vayā̠sma da̠sma-dya̠vaya̍ ya̠va yā̠smat ।
49) a̠sma-ddvēṣō̠ dvēṣō̠ 'sma da̠sma-ddvēṣa̍ḥ ।
50) dvēṣō̍ ya̠vaya̍ ya̠vaya̠ dvēṣō̠ dvēṣō̍ ya̠vaya̍ ।
॥ 1 ॥ (50/55)

1) ya̠vayā rā̍tī̠ra rā̍tī-rya̠vaya̍ ya̠va yārā̍tīḥ ।
2) arā̍tīḥ pitṛ̠ṇā-mpi̍tṛ̠ṇā marā̍tī̠ rarā̍tīḥ pitṛ̠ṇām ।
3) pi̠tṛ̠ṇāgṃ sada̍na̠(gm̠) sada̍na-mpitṛ̠ṇā-mpi̍tṛ̠ṇāgṃ sada̍nam ।
4) sada̍na masyasi̠ sada̍na̠(gm̠) sada̍na masi ।
5) a̠syu duda̍ sya̠ syut ।
6) u-ddiva̠-ndiva̠ mudu-ddiva̎m ।
7) diva(gg̍) stabhāna stabhāna̠ diva̠-ndiva(gg̍) stabhāna ।
8) sta̠bhā̠nā sta̍bhāna stabhā̠nā ।
9) ā 'ntari̍kṣa ma̠ntari̍kṣa̠ mā 'ntari̍kṣam ।
10) a̠ntari̍kṣa-mpṛṇa pṛṇā̠ntari̍kṣa ma̠ntari̍kṣa-mpṛṇa ।
11) pṛ̠ṇa̠ pṛ̠thi̠vī-mpṛ̍thi̠vī-mpṛ̍ṇa pṛṇa pṛthi̠vīm ।
12) pṛ̠thi̠vī-ndṛ(gm̍)ha dṛgṃha pṛthi̠vī-mpṛ̍thi̠vī-ndṛ(gm̍)ha ।
13) dṛ̠(gm̠)ha̠ dyu̠tā̠nō dyu̍tā̠nō dṛ(gm̍)ha dṛgṃha dyutā̠naḥ ।
14) dyu̠tā̠na stvā̎ tvā dyutā̠nō dyu̍tā̠na stvā̎ ।
15) tvā̠ mā̠ru̠tō mā̍ru̠ta stvā̎ tvā māru̠taḥ ।
16) mā̠ru̠tō mi̍nōtu minōtu māru̠tō mā̍ru̠tō mi̍nōtu ।
17) mi̠nō̠tu̠ mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō-rminōtu minōtu mi̠trāvaru̍ṇayōḥ ।
18) mi̠trāvaru̍ṇayō-rdhru̠vēṇa̍ dhru̠vēṇa̍ mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō-rdhru̠vēṇa̍ ।
18) mi̠trāvaru̍ṇayō̠riti̍ mi̠trā - varu̍ṇayōḥ ।
19) dhru̠vēṇa̠ dharma̍ṇā̠ dharma̍ṇā dhru̠vēṇa̍ dhru̠vēṇa̠ dharma̍ṇā ।
20) dharma̍ṇā brahma̠vani̍-mbrahma̠vani̠-ndharma̍ṇā̠ dharma̍ṇā brahma̠vani̎m ।
21) bra̠hma̠vani̍-ntvā tvā brahma̠vani̍-mbrahma̠vani̍-ntvā ।
21) bra̠hma̠vani̠miti̍ brahma - vani̎m ।
22) tvā̠ kṣa̠tra̠vani̍-ṅkṣatra̠vani̍-ntvā tvā kṣatra̠vani̎m ।
23) kṣa̠tra̠vani(gm̍) suprajā̠vani(gm̍) suprajā̠vani̍-ṅkṣatra̠vani̍-ṅkṣatra̠vani(gm̍) suprajā̠vani̎m ।
23) kṣa̠tra̠vani̠miti̍ kṣatra - vani̎m ।
24) su̠pra̠jā̠vani(gm̍) rāyaspōṣa̠vani(gm̍) rāyaspōṣa̠vani(gm̍) suprajā̠vani(gm̍) suprajā̠vani(gm̍) rāyaspōṣa̠vani̎m ।
24) su̠pra̠jā̠vani̠miti̍ suprajā - vani̎m ।
25) rā̠ya̠spō̠ṣa̠vani̠-mpari̠ pari̍ rāyaspōṣa̠vani(gm̍) rāyaspōṣa̠vani̠-mpari̍ ।
25) rā̠ya̠spō̠ṣa̠vani̠miti̍ rāyaspōṣa - vani̎m ।
26) paryū̍hāmyūhāmi̠ pari̠ paryū̍hāmi ।
27) ū̠hā̠mi̠ brahma̠ brahmō̍hā myūhāmi̠ brahma̍ ।
28) brahma̍ dṛgṃha dṛgṃha̠ brahma̠ brahma̍ dṛgṃha ।
29) dṛ̠(gm̠)ha̠ kṣa̠tra-ṅkṣa̠tra-ndṛ(gm̍)ha dṛgṃha kṣa̠tram ।
30) kṣa̠tra-ndṛ(gm̍)ha dṛgṃha kṣa̠tra-ṅkṣa̠tra-ndṛ(gm̍)ha ।
31) dṛ̠(gm̠)ha̠ pra̠jā-mpra̠jā-ndṛ(gm̍)ha dṛgṃha pra̠jām ।
32) pra̠jā-ndṛ(gm̍)ha dṛgṃha pra̠jā-mpra̠jā-ndṛ(gm̍)ha ।
32) pra̠jāmiti̍ pra - jām ।
33) dṛ̠(gm̠)ha̠ rā̠yō rā̠yō dṛ(gm̍)ha dṛgṃha rā̠yaḥ ।
34) rā̠yas pōṣa̠-mpōṣa(gm̍) rā̠yō rā̠yas pōṣa̎m ।
35) pōṣa̍-ndṛgṃha dṛgṃha̠ pōṣa̠-mpōṣa̍-ndṛgṃha ।
36) dṛ̠(gm̠)ha̠ ghṛ̠tēna̍ ghṛ̠tēna̍ dṛgṃha dṛgṃha ghṛ̠tēna̍ ।
37) ghṛ̠tēna̍ dyāvāpṛthivī dyāvāpṛthivī ghṛ̠tēna̍ ghṛ̠tēna̍ dyāvāpṛthivī ।
38) dyā̠vā̠pṛ̠thi̠vī̠ ā dyā̍vāpṛthivī dyāvāpṛthivī̠ ā ।
38) dyā̠vā̠pṛ̠thi̠vī̠ iti̍ dyāvā - pṛ̠thi̠vī̠ ।
39) ā pṛ̍ṇēthā-mpṛṇēthā̠ mā pṛ̍ṇēthām ।
40) pṛ̠ṇē̠thā̠ mindra̠syē ndra̍sya pṛṇēthā-mpṛṇēthā̠ mindra̍sya ।
41) indra̍sya̠ sada̠-ssada̠ indra̠syē ndra̍sya̠ sada̍ḥ ।
42) sadō̎ 'syasi̠ sada̠-ssadō̍ 'si ।
43) a̠si̠ vi̠śva̠ja̠nasya̍ viśvaja̠na syā̎syasi viśvaja̠nasya̍ ।
44) vi̠śva̠ja̠nasya̍ Chā̠yā Chā̠yā vi̍śvaja̠nasya̍ viśvaja̠nasya̍ Chā̠yā ।
44) vi̠śva̠ja̠nasyēti̍ viśva - ja̠nasya̍ ।
45) Chā̠yā pari̠ pari̍ch Chā̠yā Chā̠yā pari̍ ।
46) pari̍ tvā tvā̠ pari̠ pari̍ tvā ।
47) tvā̠ gi̠rva̠ṇō̠ gi̠rva̠ṇa̠ stvā̠ tvā̠ gi̠rva̠ṇa̠ḥ ।
48) gi̠rva̠ṇō̠ girō̠ girō̍ girvaṇō girvaṇō̠ gira̍ḥ ।
49) gira̍ i̠mā i̠mā girō̠ gira̍ i̠māḥ ।
50) i̠mā bha̍vantu bhava ntvi̠mā i̠mā bha̍vantu ।
51) bha̠va̠ntu̠ vi̠śvatō̍ vi̠śvatō̍ bhavantu bhavantu vi̠śvata̍ḥ ।
52) vi̠śvatō̍ vṛ̠ddhāyu̍ṃ vṛ̠ddhāyu̍ṃ vi̠śvatō̍ vi̠śvatō̍ vṛ̠ddhāyu̎m ।
53) vṛ̠ddhāyu̠ manvanu̍ vṛ̠ddhāyu̍ṃ vṛ̠ddhāyu̠ manu̍ ।
53) vṛ̠ddhāyu̠miti̍ vṛ̠ddha - ā̠yu̠m ।
54) anu̠ vṛddha̍yō̠ vṛddha̠yō 'nvanu̠ vṛddha̍yaḥ ।
55) vṛddha̍yō̠ juṣṭā̠ juṣṭā̠ vṛddha̍yō̠ vṛddha̍yō̠ juṣṭā̎ḥ ।
56) juṣṭā̍ bhavantu bhavantu̠ juṣṭā̠ juṣṭā̍ bhavantu ।
57) bha̠va̠ntu̠ juṣṭa̍yō̠ juṣṭa̍yō bhavantu bhavantu̠ juṣṭa̍yaḥ ।
58) juṣṭa̍ya̠ indra̠syē ndra̍sya̠ juṣṭa̍yō̠ juṣṭa̍ya̠ indra̍sya ।
59) indra̍sya̠ syū-ssyū rindra̠syē ndra̍sya̠ syūḥ ।
60) syū ra̍syasi̠ syū-ssyū ra̍si ।
61) a̠sīndra̠syē ndra̍syā sya̠sīndra̍sya ।
62) indra̍sya dhru̠va-ndhru̠va mindra̠syē ndra̍sya dhru̠vam ।
63) dhru̠va ma̍syasi dhru̠va-ndhru̠va ma̍si ।
64) a̠syai̠ndra mai̠ndra ma̍sya syai̠ndram ।
65) ai̠ndra ma̍sya syai̠ndra mai̠ndra ma̍si ।
66) a̠sīndrā̠yē ndrā̍ yāsya̠sī ndrā̍ya ।
67) indrā̍ya tvā̠ tvēndrā̠yē ndrā̍ya tvā ।
68) tvēti̍ tvā ।
॥ 2 ॥ (68/77)
॥ a. 1 ॥

1) ra̠kṣō̠haṇō̍ valaga̠hanō̍ valaga̠hanō̍ rakṣō̠haṇō̍ rakṣō̠haṇō̍ valaga̠hana̍ḥ ।
1) ra̠kṣō̠haṇa̠ iti̍ rakṣaḥ - hana̍ḥ ।
2) va̠la̠ga̠hanō̍ vaiṣṇa̠vān. vai̎ṣṇa̠vān. va̍laga̠hanō̍ valaga̠hanō̍ vaiṣṇa̠vān ।
2) va̠la̠ga̠hana̠ iti̍ valaga - hana̍ḥ ।
3) vai̠ṣṇa̠vā-nkha̍nāmi khanāmi vaiṣṇa̠vān. vai̎ṣṇa̠vā-nkha̍nāmi ।
4) kha̠nā̠ mī̠da mi̠da-ṅkha̍nāmi khanā mī̠dam ।
5) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
6) a̠ha-nta-nta ma̠ha ma̠ha-ntam ।
7) taṃ va̍la̠gaṃ va̍la̠ga-nta-ntaṃ va̍la̠gam ।
8) va̠la̠ga mudu-dva̍la̠gaṃ va̍la̠ga mut ।
8) va̠la̠gamiti̍ vala - gam ।
9) u-dva̍pāmi vapā̠ myudu-dva̍pāmi ।
10) va̠pā̠mi̠ yaṃ yaṃ va̍pāmi vapāmi̠ yam ।
11) ya-nnō̍ nō̠ yaṃ ya-nna̍ḥ ।
12) na̠-ssa̠mā̠na-ssa̍mā̠nō nō̍ na-ssamā̠naḥ ।
13) sa̠mā̠nō yaṃ yagṃ sa̍mā̠na-ssa̍mā̠nō yam ।
14) ya masa̍mā̠nō 'sa̍mānō̠ yaṃ ya masa̍mānaḥ ।
15) asa̍mānō nicha̠khāna̍ nicha̠khā nāsa̍mā̠nō 'sa̍mānō nicha̠khāna̍ ।
16) ni̠cha̠khānē̠ da mi̠da-nni̍cha̠khāna̍ nicha̠khānē̠ dam ।
16) ni̠cha̠khānēti̍ ni - cha̠khāna̍ ।
17) i̠da mē̍na mēna mi̠da mi̠da mē̍nam ।
18) ē̠na̠ madha̍ra̠ madha̍ra mēna mēna̠ madha̍ram ।
19) adha̍ra-ṅkarōmi karō̠ myadha̍ra̠ madha̍ra-ṅkarōmi ।
20) ka̠rō̠mi̠ yō yaḥ ka̍rōmi karōmi̠ yaḥ ।
21) yō nō̍ nō̠ yō yō na̍ḥ ।
22) na̠-ssa̠mā̠na-ssa̍mā̠nō nō̍ na-ssamā̠naḥ ।
23) sa̠mā̠nō yō ya-ssa̍mā̠na-ssa̍mā̠nō yaḥ ।
24) yō 'sa̍mā̠nō 'sa̍mānō̠ yō yō 'sa̍mānaḥ ।
25) asa̍mānō 'rātī̠yatya̍ rātī̠ya tyasa̍mā̠nō 'sa̍mānō 'rātī̠yati̍ ।
26) a̠rā̠tī̠yati̍ gāya̠trēṇa̍ gāya̠trēṇā̍ rātī̠yatya̍ rātī̠yati̍ gāya̠trēṇa̍ ।
27) gā̠ya̠trēṇa̠ Chanda̍sā̠ Chanda̍sā gāya̠trēṇa̍ gāya̠trēṇa̠ Chanda̍sā ।
28) Chanda̠sā 'va̍bā̠ḍhō 'va̍bāḍha̠ śChanda̍sā̠ Chanda̠sā 'va̍bāḍhaḥ ।
29) ava̍bāḍhō vala̠gō va̍la̠gō 'va̍bā̠ḍhō 'va̍bāḍhō vala̠gaḥ ।
29) ava̍bāḍha̠ ityava̍ - bā̠ḍha̠ḥ ।
30) va̠la̠gaḥ ki-ṅkiṃ va̍la̠gō va̍la̠gaḥ kim ।
30) va̠la̠ga iti̍ vala - gaḥ ।
31) ki matrātra̠ ki-ṅki matra̍ ।
32) atra̍ bha̠dra-mbha̠dra matrātra̍ bha̠dram ।
33) bha̠dra-nta-tta-dbha̠dra-mbha̠dra-ntat ।
34) ta-nnau̍ nau̠ ta-tta-nnau̎ ।
35) nau̠ sa̠ha sa̠ha nau̍ nau sa̠ha ।
36) sa̠ha vi̠rā-ḍvi̠rāṭ -thsa̠ha sa̠ha vi̠rāṭ ।
37) vi̠rāḍa̍ syasi vi̠rā-ḍvi̠rā ḍa̍si ।
37) vi̠rāḍiti̍ vi - rāṭ ।
38) a̠si̠ sa̠pa̠tna̠hā sa̍patna̠hā 'sya̍si sapatna̠hā ।
39) sa̠pa̠tna̠hā sa̠mrā-ṭthsa̠mrā-ṭthsa̍patna̠hā sa̍patna̠hā sa̠mrāṭ ।
39) sa̠pa̠tna̠hēti̍ sapatna - hā ।
40) sa̠mrā ḍa̍syasi sa̠mrāṭ -thsa̠ṃ rāḍa̍si ।
40) sa̠mrāḍiti̍ sam - rāṭ ।
41) a̠si̠ bhrā̠tṛ̠vya̠hā bhrā̍tṛvya̠hā 'sya̍si bhrātṛvya̠hā ।
42) bhrā̠tṛ̠vya̠hā sva̠rā-ṭthsva̠rā-ḍbhrā̍tṛvya̠hā bhrā̍tṛvya̠hā sva̠rāṭ ।
42) bhrā̠tṛ̠vya̠hēti̍ bhrātṛvya - hā ।
43) sva̠rā ḍa̍syasi sva̠rā-ṭthsva̠rā ḍa̍si ।
43) sva̠rāḍiti̍ sva - rāṭ ।
44) a̠sya̠ bhi̠mā̠ti̠hā 'bhi̍māti̠hā 'sya̍sya bhimāti̠hā ।
45) a̠bhi̠mā̠ti̠hā vi̍śvā̠rā-ḍvi̍śvā̠rā ḍa̍bhimāti̠hā 'bhi̍māti̠hā vi̍śvā̠rāṭ ।
45) a̠bhi̠mā̠ti̠hētya̍bhimāti - hā ।
46) vi̠śvā̠ rāḍa̍syasi viśvā̠rā-ḍvi̍śvā̠ rāḍa̍si ।
46) vi̠śvā̠rāḍiti̍ viśva - rāṭ ।
47) a̠si̠ viśvā̍sā̠ṃ viśvā̍sā masyasi̠ viśvā̍sām ।
48) viśvā̍sā-nnā̠ṣṭrāṇā̎-nnā̠ṣṭrāṇā̠ṃ viśvā̍sā̠ṃ viśvā̍sā-nnā̠ṣṭrāṇā̎m ।
49) nā̠ṣṭrāṇā(gm̍) ha̠ntā ha̠ntā nā̠ṣṭrāṇā̎-nnā̠ṣṭrāṇā(gm̍) ha̠ntā ।
50) ha̠ntā ra̍kṣō̠haṇō̍ rakṣō̠haṇō̍ ha̠ntā ha̠ntā ra̍kṣō̠haṇa̍ḥ ।
॥ 3 ॥ (50/63)

1) ra̠kṣō̠haṇō̍ valaga̠hanō̍ valaga̠hanō̍ rakṣō̠haṇō̍ rakṣō̠haṇō̍ valaga̠hana̍ḥ ।
1) ra̠kṣō̠haṇa̠ iti̍ rakṣaḥ - hana̍ḥ ।
2) va̠la̠ga̠hana̠ḥ pra pra va̍laga̠hanō̍ valaga̠hana̠ḥ pra ।
2) va̠la̠ga̠hana̠ iti̍ valaga - hana̍ḥ ।
3) prōkṣā̎ myukṣāmi̠ pra prōkṣā̍mi ।
4) u̠kṣā̠mi̠ vai̠ṣṇa̠vān. vai̎ṣṇa̠vā nu̍kṣā myukṣāmi vaiṣṇa̠vān ।
5) vai̠ṣṇa̠vā-nra̍kṣō̠haṇō̍ rakṣō̠haṇō̍ vaiṣṇa̠vān. vai̎ṣṇa̠vā-nra̍kṣō̠haṇa̍ḥ ।
6) ra̠kṣō̠haṇō̍ valaga̠hanō̍ valaga̠hanō̍ rakṣō̠haṇō̍ rakṣō̠haṇō̍ valaga̠hana̍ḥ ।
6) ra̠kṣō̠haṇa̠ iti̍ rakṣaḥ - hana̍ḥ ।
7) va̠la̠ga̠hanō 'vāva̍ valaga̠hanō̍ valaga̠hanō 'va̍ ।
7) va̠la̠ga̠hana̠ iti̍ valaga - hana̍ḥ ।
8) ava̍ nayāmi nayā̠ myavāva̍ nayāmi ।
9) na̠yā̠mi̠ vai̠ṣṇa̠vān. vai̎ṣṇa̠vā-nna̍yāmi nayāmi vaiṣṇa̠vān ।
10) vai̠ṣṇa̠vān. yavō̠ yavō̍ vaiṣṇa̠vān. vai̎ṣṇa̠vān. yava̍ḥ ।
11) yavō̎ 'syasi̠ yavō̠ yavō̍ 'si ।
12) a̠si̠ ya̠vaya̍ ya̠vayā̎ syasi ya̠vaya̍ ।
13) ya̠va yā̠sma da̠sma-dya̠vaya̍ ya̠va yā̠smat ।
14) a̠sma-ddvēṣō̠ dvēṣō̠ 'sma da̠sma-ddvēṣa̍ḥ ।
15) dvēṣō̍ ya̠vaya̍ ya̠vaya̠ dvēṣō̠ dvēṣō̍ ya̠vaya̍ ।
16) ya̠va yārā̍tī̠ rarā̍tī-rya̠vaya̍ ya̠va yārā̍tīḥ ।
17) arā̍tī rakṣō̠haṇō̍ rakṣō̠haṇō 'rā̍tī̠ rarā̍tī rakṣō̠haṇa̍ḥ ।
18) ra̠kṣō̠haṇō̍ valaga̠hanō̍ valaga̠hanō̍ rakṣō̠haṇō̍ rakṣō̠haṇō̍ valaga̠hana̍ḥ ।
18) ra̠kṣō̠haṇa̠ iti̍ rakṣaḥ - hana̍ḥ ।
19) va̠la̠ga̠hanō 'vāva̍ valaga̠hanō̍ valaga̠hanō 'va̍ ।
19) va̠la̠ga̠hana̠ iti̍ valaga - hana̍ḥ ।
20) ava̍ stṛṇāmi stṛṇā̠ myavāva̍ stṛṇāmi ।
21) stṛ̠ṇā̠mi̠ vai̠ṣṇa̠vān. vai̎ṣṇa̠vā-nthstṛ̍ṇāmi stṛṇāmi vaiṣṇa̠vān ।
22) vai̠ṣṇa̠vā-nra̍kṣō̠haṇō̍ rakṣō̠haṇō̍ vaiṣṇa̠vān. vai̎ṣṇa̠vā-nra̍kṣō̠haṇa̍ḥ ।
23) ra̠kṣō̠haṇō̍ valaga̠hanō̍ valaga̠hanō̍ rakṣō̠haṇō̍ rakṣō̠haṇō̍ valaga̠hana̍ḥ ।
23) ra̠kṣō̠haṇa̠ iti̍ rakṣaḥ - hana̍ḥ ।
24) va̠la̠ga̠hanō̠ 'bhya̍bhi va̍laga̠hanō̍ valaga̠hanō̠ 'bhi ।
24) va̠la̠ga̠hana̠ iti̍ valaga - hana̍ḥ ।
25) a̠bhi ju̍hōmi juhō mya̠bhya̍bhi ju̍hōmi ।
26) ju̠hō̠mi̠ vai̠ṣṇa̠vān. vai̎ṣṇa̠vān ju̍hōmi juhōmi vaiṣṇa̠vān ।
27) vai̠ṣṇa̠vā-nra̍kṣō̠haṇau̍ rakṣō̠haṇau̍ vaiṣṇa̠vān. vai̎ṣṇa̠vā-nra̍kṣō̠haṇau̎ ।
28) ra̠kṣō̠haṇau̍ valaga̠hanau̍ valaga̠hanau̍ rakṣō̠haṇau̍ rakṣō̠haṇau̍ valaga̠hanau̎ ।
28) ra̠kṣō̠haṇā̠viti̍ rakṣaḥ - hanau̎ ।
29) va̠la̠ga̠hanā̠ vupōpa̍ valaga̠hanu̍ valaga̠hanā̠ vupōpa̍ ।
29) va̠la̠ga̠hanā̠viti̍ valaga - hanau̎ ।
30) upa̍ dadhāmi dadhā̠ myupōpa̍ dadhāmi ।
31) da̠dhā̠mi̠ vai̠ṣṇa̠vī vai̎ṣṇa̠vī da̍dhāmi dadhāmi vaiṣṇa̠vī ।
32) vai̠ṣṇa̠vī ra̍kṣō̠haṇau̍ rakṣō̠haṇau̍ vaiṣṇa̠vī vai̎ṣṇa̠vī ra̍kṣō̠haṇau̎ ।
32) vai̠ṣṇa̠vī iti̍ vaiṣṇa̠vī ।
33) ra̠kṣō̠haṇau̍ valaga̠hanau̍ valaga̠hanau̍ rakṣō̠haṇau̍ rakṣō̠haṇau̍ valaga̠hanau̎ ।
33) ra̠kṣō̠haṇā̠viti̍ rakṣaḥ - hanau̎ ।
34) va̠la̠ga̠hanau̠ pari̠ pari̍ valaga̠hanau̍ valaga̠hanau̠ pari̍ ।
34) va̠la̠ga̠hanā̠viti̍ valaga - hanau̎ ।
35) paryū̍hā myūhāmi̠ pari̠ paryū̍hāmi ।
36) ū̠hā̠mi̠ vai̠ṣṇa̠vī vai̎ṣṇa̠vī ū̍hā myūhāmi vaiṣṇa̠vī ।
37) vai̠ṣṇa̠vī ra̍kṣō̠haṇau̍ rakṣō̠haṇau̍ vaiṣṇa̠vī vai̎ṣṇa̠vī ra̍kṣō̠haṇau̎ ।
37) vai̠ṣṇa̠vī iti̍ vaiṣṇa̠vī ।
38) ra̠kṣō̠haṇau̍ valaga̠hanau̍ valaga̠hanau̍ rakṣō̠haṇau̍ rakṣō̠haṇau̍ valaga̠hanau̎ ।
38) ra̠kṣō̠haṇā̠viti̍ rakṣaḥ - hanau̎ ।
39) va̠la̠ga̠hanau̠ pari̠ pari̍ valaga̠hanau̍ valaga̠hanau̠ pari̍ ।
39) va̠la̠ga̠hanā̠viti̍ valaga - hanau̎ ।
40) pari̍ stṛṇāmi stṛṇāmi̠ pari̠ pari̍ stṛṇāmi ।
41) stṛ̠ṇā̠mi̠ vai̠ṣṇa̠vī vai̎ṣṇa̠vī stṛ̍ṇāmi stṛṇāmi vaiṣṇa̠vī ।
42) vai̠ṣṇa̠vī ra̍kṣō̠haṇau̍ rakṣō̠haṇau̍ vaiṣṇa̠vī vai̎ṣṇa̠vī ra̍kṣō̠haṇau̎ ।
42) vai̠ṣṇa̠vī iti̍ vaiṣṇa̠vī ।
43) ra̠kṣō̠haṇau̍ valaga̠hanau̍ valaga̠hanau̍ rakṣō̠haṇau̍ rakṣō̠haṇau̍ valaga̠hanau̎ ।
43) ra̠kṣō̠haṇā̠viti̍ rakṣaḥ - hanau̎ ।
44) va̠la̠ga̠hanau̍ vaiṣṇa̠vī vai̎ṣṇa̠vī va̍laga̠hanau̍ valaga̠hanau̍ vaiṣṇa̠vī ।
44) va̠la̠ga̠hanā̠viti̍ valaga - hanau̎ ।
45) vai̠ṣṇa̠vī bṛ̠ha-nbṛ̠han. vai̎ṣṇa̠vī vai̎ṣṇa̠vī bṛ̠hann ।
45) vai̠ṣṇa̠vī iti̍ vaiṣṇa̠vī ।
46) bṛ̠ha-nna̍syasi bṛ̠ha-nbṛ̠ha-nna̍si ।
47) a̠si̠ bṛ̠hadgrā̍vā bṛ̠hadgrā̍vā 'syasi bṛ̠hadgrā̍vā ।
48) bṛ̠hadgrā̍vā bṛha̠tī-mbṛ̍ha̠tī-mbṛ̠hadgrā̍vā bṛ̠hadgrā̍vā bṛha̠tīm ।
48) bṛ̠hadgrā̠vēti̍ bṛ̠hat - grā̠vā̠ ।
49) bṛ̠ha̠tī mindrā̠yē ndrā̍ya bṛha̠tī-mbṛ̍ha̠tī mindrā̍ya ।
50) indrā̍ya̠ vācha̠ṃ vācha̠ mindrā̠yē ndrā̍ya̠ vācha̎m ।
51) vācha̍ṃ vada vada̠ vācha̠ṃ vācha̍ṃ vada ।
52) va̠dēti̍ vada ।
॥ 4 ॥ (52/73)
॥ a. 2 ॥

1) vi̠bhū ra̍syasi vi̠bhū-rvi̠bhū ra̍si ।
1) vi̠bhūriti̍ vi - bhūḥ ।
2) a̠si̠ pra̠vāha̍ṇaḥ pra̠vāha̍ṇō 'syasi pra̠vāha̍ṇaḥ ।
3) pra̠vāha̍ṇō̠ vahni̠-rvahni̍ḥ pra̠vāha̍ṇaḥ pra̠vāha̍ṇō̠ vahni̍ḥ ।
3) pra̠vāha̍ṇa̠ iti̍ pra - vāha̍naḥ ।
4) vahni̍ rasyasi̠ vahni̠-rvahni̍ rasi ।
5) a̠si̠ ha̠vya̠vāha̍nō havya̠vāha̍nō 'syasi havya̠vāha̍naḥ ।
6) ha̠vya̠vāha̍na-śśvā̠tra-śśvā̠trō ha̍vya̠vāha̍nō havya̠vāha̍na-śśvā̠traḥ ।
6) ha̠vya̠vāha̍na̠ iti̍ havya - vāha̍naḥ ।
7) śvā̠trō̎ 'syasi śvā̠tra-śśvā̠trō̍ 'si ।
8) a̠si̠ prachē̍tā̠ḥ prachē̍tā asyasi̠ prachē̍tāḥ ।
9) prachē̍tā stu̠tha stu̠thaḥ prachē̍tā̠ḥ prachē̍tā stu̠thaḥ ।
9) prachē̍tā̠ iti̠ pra - chē̠tā̠ḥ ।
10) tu̠thō̎ 'syasi tu̠tha stu̠thō̍ 'si ।
11) a̠si̠ vi̠śvavē̍dā vi̠śvavē̍dā asyasi vi̠śvavē̍dāḥ ।
12) vi̠śvavē̍dā u̠śi gu̠śig vi̠śvavē̍dā vi̠śvavē̍dā u̠śik ।
12) vi̠śvavē̍dā̠ iti̍ vi̠śva - vē̠dā̠ḥ ।
13) u̠śi ga̍sya syu̠śi gu̠śiga̍si ।
14) a̠si̠ ka̠viḥ ka̠vi ra̍syasi ka̠viḥ ।
15) ka̠vi raṅghā̍ri̠ raṅghā̍riḥ ka̠viḥ ka̠vi raṅghā̍riḥ ।
16) aṅghā̍ri rasya̠syaṅghā̍ri̠ raṅghā̍rirasi ।
17) a̠si̠ bambhā̍ri̠-rbambhā̍ri rasyasi̠ bambhā̍riḥ ।
18) bambhā̍ri rava̠syu ra̍va̠syu-rbambhā̍ri̠-rbambhā̍ri rava̠syuḥ ।
19) a̠va̠syu ra̍sya syava̠syu ra̍va̠syura̍si ।
20) a̠si̠ duva̍svā̠-nduva̍svā nasyasi̠ duva̍svān ।
21) duva̍svā-ñChu̠ndhyū-śśu̠ndhyū-rduva̍svā̠-nduva̍svā-ñChu̠ndhyūḥ ।
22) śu̠ndhyū ra̍syasi śu̠ndhyū-śśu̠ndhyū ra̍si ।
23) a̠si̠ mā̠rjā̠līyō̍ mārjā̠līyō̎ 'syasi mārjā̠līya̍ḥ ।
24) mā̠rjā̠līya̍-ssa̠mrā-ṭthsa̠mrāṇ mā̎rjā̠līyō̍ mārjā̠līya̍-ssa̠mrāṭ ।
25) sa̠mrāḍa̍syasi sa̠mrā-ṭthsa̠mrāḍa̍si ।
25) sa̠mrāḍiti̍ saṃ - rāṭ ।
26) a̠si̠ kṛ̠śānu̍ḥ kṛ̠śānu̍ rasyasi kṛ̠śānu̍ḥ ।
27) kṛ̠śānu̍ḥ pari̠ṣadya̍ḥ pari̠ṣadya̍ḥ kṛ̠śānu̍ḥ kṛ̠śānu̍ḥ pari̠ṣadya̍ḥ ।
27) kṛ̠śānu̠riti̍ kṛ̠śa - a̠nu̠ḥ ।
28) pa̠ri̠ṣadyō̎ 'syasi pari̠ṣadya̍ḥ pari̠ṣadyō̍ 'si ।
28) pa̠ri̠ṣadya̠ iti̍ pari - sadya̍ḥ ।
29) a̠si̠ pava̍māna̠ḥ pava̍mānō 'syasi̠ pava̍mānaḥ ।
30) pava̍mānaḥ pra̠takvā̎ pra̠takvā̠ pava̍māna̠ḥ pava̍mānaḥ pra̠takvā̎ ।
31) pra̠takvā̎ 'syasi pra̠takvā̎ pra̠takvā̍ 'si ।
31) pra̠takvēti̍ pra - takvā̎ ।
32) a̠si̠ nabha̍svā̠-nnabha̍svā nasyasi̠ nabha̍svān ।
33) nabha̍svā̠ nasa̍mmṛ̠ṣṭō 'sa̍mmṛṣṭō̠ nabha̍svā̠-nnabha̍svā̠ nasa̍mmṛṣṭaḥ ।
34) asa̍mmṛṣṭō 'sya̠ syasa̍mmṛ̠ṣṭō 'sa̍mmṛṣṭō 'si ।
34) asa̍mmṛṣṭa̠ ityasa̎m - mṛ̠ṣṭa̠ḥ ।
35) a̠si̠ ha̠vya̠sūdō̍ havya̠sūdō̎ 'syasi havya̠sūda̍ḥ ।
36) ha̠vya̠sūda̍ ṛ̠tadhā̍ma̠rtadhā̍mā havya̠sūdō̍ havya̠sūda̍ ṛ̠tadhā̍mā ।
36) ha̠vya̠sūda̠ iti̍ havya - sūda̍ḥ ।
37) ṛ̠tadhā̍mā 'sya syṛ̠tadhā̍ma̠ rtadhā̍mā 'si ।
37) ṛ̠tadhā̠mētyṛ̠ta - dhā̠mā̠ ।
38) a̠si̠ suva̍rjyōti̠-ssuva̍rjyōti rasyasi̠ suva̍rjyōtiḥ ।
39) suva̍rjyōti̠-rbrahma̍jyōti̠-rbrahma̍jyōti̠-ssuva̍rjyōti̠-ssuva̍rjyōti̠-rbrahma̍jyōtiḥ ।
39) suva̍rjyōti̠riti̠ suva̍ḥ - jyō̠tiḥ̠ ।
40) brahma̍jyōti rasyasi̠ brahma̍jyōti̠-rbrahma̍jyōti rasi ।
40) brahma̍jyōti̠riti̠ brahma̍ - jyō̠ti̠ḥ ।
41) a̠si̠ suva̍rdhāmā̠ suva̍rdhāmā 'syasi̠ suva̍rdhāmā ।
42) suva̍rdhāmā̠ 'jō̍ 'ja-ssuva̍rdhāmā̠ suva̍rdhāmā̠ 'jaḥ ।
42) suva̍rdhā̠mēti̠ suva̍ḥ - dhā̠mā̠ ।
43) a̠jō̎ 'syasya̠jō̎(1̠) 'jō̍ 'si ।
44) a̠syē ka̍pā̠ dēka̍pā dasya̠ syēka̍pāt ।
45) ēka̍pā̠ dahi̠ rahi̠ rēka̍pā̠ dēka̍pā̠ dahi̍ḥ ।
45) ēka̍pā̠dityēka̍ - pā̠t ।
46) ahi̍ rasya̠ syahi̠ rahi̍ rasi ।
47) a̠si̠ bu̠ddhniyō̍ bu̠ddhniyō̎ 'syasi bu̠ddhniya̍ḥ ।
48) bu̠ddhniyō̠ raudrē̍ṇa̠ raudrē̍ṇa bu̠ddhniyō̍ bu̠ddhniyō̠ raudrē̍ṇa ।
49) raudrē̠ ṇānī̍kē̠nānī̍kēna̠ raudrē̍ṇa̠ raudrē̠ṇānī̍kēna ।
50) anī̍kēna pā̠hi pā̠hya nī̍kē̠nānī̍kēna pā̠hi ।
51) pā̠hi mā̍ mā pā̠hi pā̠hi mā̎ ।
52) mā̠ 'gnē̠ 'gnē̠ mā̠ mā̠ 'gnē̠ ।
53) a̠gnē̠ pi̠pṛ̠hi pi̍pṛ̠hya̍gnē 'gnē pipṛ̠hi ।
54) pi̠pṛ̠hi mā̍ mā pipṛ̠hi pi̍pṛ̠hi mā̎ ।
55) mā̠ mā mā mā̍ mā̠ mā ।
56) mā mā̍ mā̠ mā mā mā̎ ।
57) mā̠ hi̠(gm̠)sī̠r̠ hi̠(gm̠)sī̠-rmā̠ mā̠ hi̠(gm̠)sī̠ḥ ।
58) hi̠(gm̠)sī̠riti̍ higṃsīḥ ।
॥ 5 ॥ (58/74)
॥ a. 3 ॥

1) tvagṃ sō̍ma sōma̠ tva-ntvagṃ sō̍ma ।
2) sō̠ma̠ ta̠nū̠kṛdbhya̍ stanū̠kṛdbhya̍-ssōma sōma tanū̠kṛdbhya̍ḥ ।
3) ta̠nū̠kṛdbhyō̠ dvēṣō̎bhyō̠ dvēṣō̎bhya stanū̠kṛdbhya̍ stanū̠kṛdbhyō̠ dvēṣō̎bhyaḥ ।
3) ta̠nū̠kṛdbhya̠ iti̍ tanū̠kṛt - bhya̠ḥ ।
4) dvēṣō̎bhyō̠ 'nyakṛ̍tēbhyō̠ 'nyakṛ̍tēbhyō̠ dvēṣō̎bhyō̠ dvēṣō̎bhyō̠ 'nyakṛ̍tēbhyaḥ ।
4) dvēṣō̎bhya̠ iti̠ dvēṣa̍ḥ - bhya̠ḥ ।
5) a̠nyakṛ̍tēbhya u̠rū̎(1̠)rva̍nyakṛ̍tēbhyō̠ 'nyakṛ̍tēbhya u̠ru ।
5) a̠nyakṛ̍tēbhya̠ itya̠nya - kṛ̠tē̠bhya̠ḥ ।
6) u̠ru ya̠ntā ya̠ntō rū̍ru ya̠ntā ।
7) ya̠ntā 'sya̍si ya̠ntā ya̠ntā 'si̍ ।
8) a̠si̠ varū̍tha̠ṃ varū̍tha masyasi̠ varū̍tham ।
9) varū̍tha̠(gg̠) svāhā̠ svāhā̠ varū̍tha̠ṃ varū̍tha̠(gg̠) svāhā̎ ।
10) svāhā̍ juṣā̠ṇō ju̍ṣā̠ṇa-ssvāhā̠ svāhā̍ juṣā̠ṇaḥ ।
11) ju̠ṣā̠ṇō a̠ptu ra̠ptu-rju̍ṣā̠ṇō ju̍ṣā̠ṇō a̠ptuḥ ।
12) a̠ptu rājya̠ syājya̍ syā̠ptu ra̠ptu rājya̍sya ।
13) ājya̍sya vētu vē̠tvājya̠ syājya̍sya vētu ।
14) vē̠tu̠ svāhā̠ svāhā̍ vētu vētu̠ svāhā̎ ।
15) svāhā̠ 'ya ma̠yagg​ svāhā̠ svāhā̠ 'yam ।
16) a̠ya-nnō̍ nō̠ 'yaṃ a̠ya-nna̍ḥ ।
17) nō̠ a̠gni ra̠gni-rnō̍ nō a̠gniḥ ।
18) a̠gni-rvari̍vō̠ vari̍vō̠ 'gni ra̠gni-rvari̍vaḥ ।
19) vari̍vaḥ kṛṇōtu kṛṇōtu̠ vari̍vō̠ vari̍vaḥ kṛṇōtu ।
20) kṛ̠ṇō̠tva̠ya ma̠ya-ṅkṛ̍ṇōtu kṛṇōtva̠yam ।
21) a̠ya-mmṛdhō̠ mṛdhō̠ 'ya ma̠ya-mmṛdha̍ḥ ।
22) mṛdha̍ḥ pu̠raḥ pu̠rō mṛdhō̠ mṛdha̍ḥ pu̠raḥ ।
23) pu̠ra ē̎tvētu pu̠raḥ pu̠ra ē̍tu ।
24) ē̠tu̠ pra̠bhi̠nda-npra̍bhi̠nda-nnē̎tvētu prabhi̠ndann ॥
25) pra̠bhi̠ndanniti̍ pra - bhi̠ndann ॥
26) a̠yagṃ śatrū̠-ñChatrū̍ na̠ya ma̠yagṃ śatrūn̍ ।
27) śatrū̎n jayatu jayatu̠ śatrū̠-ñChatrū̎n jayatu ।
28) ja̠ya̠tu̠ jar​hṛ̍ṣāṇō̠ jar​hṛ̍ṣāṇō jayatu jayatu̠ jar​hṛ̍ṣāṇaḥ ।
29) jar​hṛ̍ṣāṇō̠ 'ya ma̠ya-ñjar​hṛ̍ṣāṇō̠ jar​hṛ̍ṣāṇō̠ 'yam ।
30) a̠yaṃ vāja̠ṃ vāja̍ ma̠ya ma̠yaṃ vāja̎m ।
31) vāja̍-ñjayatu jayatu̠ vāja̠ṃ vāja̍-ñjayatu ।
32) ja̠ya̠tu̠ vāja̍sātau̠ vāja̍sātau jayatu jayatu̠ vāja̍sātau ।
33) vāja̍sātā̠viti̠ vāja̍ - sā̠tau̠ ।
34) u̠ru vi̍ṣṇō viṣṇō u̠rū̍ru vi̍ṣṇō ।
35) vi̠ṣṇō̠ vi vi vi̍ṣṇō viṣṇō̠ vi ।
35) vi̠ṣṇō̠ iti̍ viṣṇō ।
36) vi kra̍masva kramasva̠ vi vi kra̍masva ।
37) kra̠ma̠svō̠ rū̍ru kra̍masva krama svō̠ru ।
38) u̠ru kṣayā̍ya̠ kṣayā̍yō̠ rū̍ru kṣayā̍ya ।
39) kṣayā̍ya nō na̠ḥ, kṣayā̍ya̠ kṣayā̍ya naḥ ।
40) na̠ḥ kṛ̠dhi̠ kṛ̠dhi̠ nō̠ na̠ḥ kṛ̠dhi̠ ।
41) kṛ̠dhīti̍ kṛdhi ।
42) ghṛ̠ta-ṅghṛ̍tayōnē ghṛtayōnē ghṛ̠ta-ṅghṛ̠ta-ṅghṛ̍tayōnē ।
43) ghṛ̠ta̠yō̠nē̠ pi̠ba̠ pi̠ba̠ ghṛ̠ta̠yō̠nē̠ ghṛ̠ta̠yō̠nē̠ pi̠ba̠ ।
43) ghṛ̠ta̠yō̠na̠ iti̍ ghṛta - yō̠nē̠ ।
44) pi̠ba̠ prapra̠ prapra̍ piba piba̠ prapra̍ ।
45) prapra̍ ya̠jñapa̍tiṃ ya̠jñapa̍ti̠-mprapra̠ prapra̍ ya̠jñapa̍tim ।
45) praprēti̠ pra - pra̠ ।
46) ya̠jñapa̍ti-ntira tira ya̠jñapa̍tiṃ ya̠jñapa̍ti-ntira ।
46) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
47) ti̠rēti̍ tira ।
48) sōmō̍ jigāti jigāti̠ sōma̠-ssōmō̍ jigāti ।
49) ji̠gā̠ti̠ gā̠tu̠vi-dgā̍tu̠vij ji̍gāti jigāti gātu̠vit ।
50) gā̠tu̠vi-ddē̠vānā̎-ndē̠vānā̎-ṅgātu̠vi-dgā̍tu̠vi-ddē̠vānā̎m ।
50) gā̠tu̠viditi̍ gātu - vit ।
॥ 6 ॥ (50/58)

1) dē̠vānā̍ mētyēti dē̠vānā̎-ndē̠vānā̍ mēti ।
2) ē̠ti̠ ni̠ṣkṛ̠ta-nni̍ṣkṛ̠ta mē̎tyēti niṣkṛ̠tam ।
3) ni̠ṣkṛ̠ta mṛ̠tasya̠ rtasya̍ niṣkṛ̠ta-nni̍ṣkṛ̠ta mṛ̠tasya̍ ।
3) ni̠ṣkṛ̠tamiti̍ niḥ - kṛ̠tam ।
4) ṛ̠tasya̠ yōni̠ṃ yōni̍ mṛ̠tasya̠ rtasya̠ yōni̎m ।
5) yōni̍ mā̠sada̍ mā̠sada̠ṃ yōni̠ṃ yōni̍ mā̠sada̎m ।
6) ā̠sada̠ madi̍tyā̠ adi̍tyā ā̠sada̍ mā̠sada̠ madi̍tyāḥ ।
6) ā̠sada̠mityā̎ - sada̎m ।
7) adi̍tyā̠-ssada̠-ssadō 'di̍tyā̠ adi̍tyā̠-ssada̍ḥ ।
8) sadō̎ 'syasi̠ sada̠-ssadō̍ 'si ।
9) a̠syadi̍tyā̠ adi̍tyā asya̠ syadi̍tyāḥ ।
10) adi̍tyā̠-ssada̠-ssadō 'di̍tyā̠ adi̍tyā̠-ssada̍ḥ ।
11) sada̠ ā sada̠-ssada̠ ā ।
12) ā sī̍da sī̠dā sī̍da ।
13) sī̠dai̠ṣa ē̠ṣa sī̍da sīdai̠ṣaḥ ।
14) ē̠ṣa vō̍ va ē̠ṣa ē̠ṣa va̍ḥ ।
15) vō̠ dē̠va̠ dē̠va̠ vō̠ vō̠ dē̠va̠ ।
16) dē̠va̠ sa̠vi̠ta̠-ssa̠vi̠ta̠-rdē̠va̠ dē̠va̠ sa̠vi̠ta̠ḥ ।
17) sa̠vi̠ta̠-ssōma̠-ssōma̍-ssavita-ssavita̠-ssōma̍ḥ ।
18) sōma̠ sta-ntagṃ sōma̠-ssōma̠ stam ।
19) tagṃ ra̍kṣaddhvagṃ rakṣaddhva̠-nta-ntagṃ ra̍kṣaddhvam ।
20) ra̠kṣa̠ddhva̠-mmā mā ra̍kṣaddhvagṃ rakṣaddhva̠-mmā ।
21) mā vō̍ vō̠ mā mā va̍ḥ ।
22) vō̠ da̠bha̠-dda̠bha̠-dvō̠ vō̠ da̠bha̠t ।
23) da̠bha̠ dē̠ta dē̠ta-dda̍bha-ddabha dē̠tat ।
24) ē̠ta-ttva-ntva mē̠ta dē̠ta-ttvam ।
25) tvagṃ sō̍ma sōma̠ tva-ntvagṃ sō̍ma ।
26) sō̠ma̠ dē̠vō dē̠va-ssō̍ma sōma dē̠vaḥ ।
27) dē̠vō dē̠vā-ndē̠vā-ndē̠vō dē̠vō dē̠vān ।
28) dē̠vā nupōpa̍ dē̠vā-ndē̠vā nupa̍ ।
29) upā̍gā agā̠ upōpā̍gāḥ ।
30) a̠gā̠ i̠da mi̠da ma̍gā agā i̠dam ।
31) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
32) a̠ha-mma̍nu̠ṣyō̍ manu̠ṣyō̍ 'ha ma̠ha-mma̍nu̠ṣya̍ḥ ।
33) ma̠nu̠ṣyō̍ manu̠ṣyā̎-nmanu̠ṣyā̎-nmanu̠ṣyō̍ manu̠ṣyō̍ manu̠ṣyān̍ ।
34) ma̠nu̠ṣyā̎-nthsa̠ha sa̠ha ma̍nu̠ṣyā̎-nmanu̠ṣyā̎-nthsa̠ha ।
35) sa̠ha pra̠jayā̎ pra̠jayā̍ sa̠ha sa̠ha pra̠jayā̎ ।
36) pra̠jayā̍ sa̠ha sa̠ha pra̠jayā̎ pra̠jayā̍ sa̠ha ।
36) pra̠jayēti̍ pra - jayā̎ ।
37) sa̠ha rā̠yō rā̠ya-ssa̠ha sa̠ha rā̠yaḥ ।
38) rā̠yas pōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠yas pōṣē̍ṇa ।
39) pōṣē̍ṇa̠ namō̠ nama̠ḥ pōṣē̍ṇa̠ pōṣē̍ṇa̠ nama̍ḥ ।
40) namō̍ dē̠vēbhyō̍ dē̠vēbhyō̠ namō̠ namō̍ dē̠vēbhya̍ḥ ।
41) dē̠vēbhya̍-ssva̠dhā sva̠dhā dē̠vēbhyō̍ dē̠vēbhya̍-ssva̠dhā ।
42) sva̠dhā pi̠tṛbhya̍ḥ pi̠tṛbhya̍-ssva̠dhā sva̠dhā pi̠tṛbhya̍ḥ ।
42) sva̠dhēti̍ sva - dhā ।
43) pi̠tṛbhya̍ i̠da mi̠da-mpi̠tṛbhya̍ḥ pi̠tṛbhya̍ i̠dam ।
43) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
44) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
45) a̠ha-nni-rṇira̠ha ma̠ha-nniḥ ।
46) ni-rvaru̍ṇasya̠ varu̍ṇasya̠ ni-rṇi-rvaru̍ṇasya ।
47) varu̍ṇasya̠ pāśā̠-tpāśā̠-dvaru̍ṇasya̠ varu̍ṇasya̠ pāśā̎t ।
48) pāśā̠ thsuva̠-ssuva̠ḥ pāśā̠-tpāśā̠-thsuva̍ḥ ।
49) suva̍ ra̠bhya̍bhi suva̠-ssuva̍ ra̠bhi ।
50) a̠bhi vi vyā̎(1̠)bhya̍bhi vi ।
॥ 7 ॥ (50/55)

1) vi khyē̍ṣa-ṅkhyēṣa̠ṃ vi vi khyē̍ṣam ।
2) khyē̠ṣa̠ṃ vai̠śvā̠na̠raṃ vai̎śvāna̠ra-ṅkhyē̍ṣa-ṅkhyēṣaṃ vaiśvāna̠ram ।
3) vai̠śvā̠na̠ra-ñjyōti̠-rjyōti̍-rvaiśvāna̠raṃ vai̎śvāna̠ra-ñjyōti̍ḥ ।
4) jyōti̠ ragnē 'gnē̠ jyōti̠-rjyōti̠ ragnē̎ ।
5) agnē̎ vratapatē vratapa̠tē 'gnē 'gnē̎ vratapatē ।
6) vra̠ta̠pa̠tē̠ tva-ntvaṃ vra̍tapatē vratapatē̠ tvam ।
6) vra̠ta̠pa̠ta̠ iti̍ vrata - pa̠tē̠ ।
7) tvaṃ vra̠tānā̎ṃ vra̠tānā̠-ntva-ntvaṃ vra̠tānā̎m ।
8) vra̠tānā̎ṃ vra̠tapa̍ti-rvra̠tapa̍ti-rvra̠tānā̎ṃ vra̠tānā̎ṃ vra̠tapa̍tiḥ ।
9) vra̠tapa̍ti rasyasi vra̠tapa̍ti-rvra̠tapa̍ti rasi ।
9) vra̠tapa̍ti̠riti̍ vra̠ta - pa̠ti̠ḥ ।
10) a̠si̠ yā yā 'sya̍si̠ yā ।
11) yā mama̠ mama̠ yā yā mama̍ ।
12) mama̍ ta̠nū sta̠nū-rmama̠ mama̍ ta̠nūḥ ।
13) ta̠nū stvayi̠ tvayi̍ ta̠nū sta̠nū stvayi̍ ।
14) tvayyabhū̠ dabhū̠-ttvayi̠ tvayyabhū̎t ।
15) abhū̍ di̠ya mi̠ya mabhū̠ dabhū̍ di̠yam ।
16) i̠yagṃ sā sēya mi̠yagṃ sā ।
17) sā mayi̠ mayi̠ sā sā mayi̍ ।
18) mayi̠ yā yā mayi̠ mayi̠ yā ।
19) yā tava̠ tava̠ yā yā tava̍ ।
20) tava̍ ta̠nū sta̠nū stava̠ tava̍ ta̠nūḥ ।
21) ta̠nū-rmayi̠ mayi̍ ta̠nū sta̠nū-rmayi̍ ।
22) mayyabhū̠ dabhū̠-nmayi̠ mayyabhū̎t ।
23) abhū̍ dē̠ṣaiṣā 'bhū̠dabhū̍ dē̠ṣā ।
24) ē̠ṣā sā saiṣaiṣā sā ।
25) sā tvayi̠ tvayi̠ sā sā tvayi̍ ।
26) tvayi̍ yathāya̠thaṃ ya̍thāya̠tha-ntvayi̠ tvayi̍ yathāya̠tham ।
27) ya̠thā̠ya̠tha-nnau̍ nau yathāya̠thaṃ ya̍thāya̠tha-nnau̎ ।
27) ya̠thā̠ya̠thamiti̍ yathā - ya̠tham ।
28) nau̠ vra̠ta̠pa̠tē̠ vra̠ta̠pa̠tē̠ nau̠ nau̠ vra̠ta̠pa̠tē̠ ।
29) vra̠ta̠pa̠tē̠ vra̠tinō̎-rvra̠tinō̎-rvratapatē vratapatē vra̠tinō̎ḥ ।
29) vra̠ta̠pa̠ta̠ iti̍ vrata - pa̠tē̠ ।
30) vra̠tinō̎-rvra̠tāni̍ vra̠tāni̍ vra̠tinō̎-rvra̠tinō̎-rvra̠tāni̍ ।
31) vra̠tānīti̍ vra̠tāni̍ ।
॥ 8 ॥ (31/35)
॥ a. 4 ॥

1) atya̠nyā na̠nyā natyatya̠nyān ।
2) a̠nyā nagā̠ magā̍ ma̠nyā na̠nyā nagā̎m ।
3) agā̠-nna nāgā̠ magā̠-nna ।
4) nānyā na̠nyā-nna nānyān ।
5) a̠nyā nupōpā̠nyā na̠nyā nupa̍ ।
6) upā̍gā magā̠ mupōpā̍gām ।
7) a̠gā̠ ma̠rvā ga̠rvāga̍gā magā ma̠rvāk ।
8) a̠rvā-ktvā̎ tvā̠ 'rvāga̠rvā-ktvā̎ ।
9) tvā̠ parai̠ḥ parai̎ stvā tvā̠ parai̎ḥ ।
10) parai̍ ravida mavida̠-mparai̠ḥ parai̍ ravidam ।
11) a̠vi̠da̠-mpa̠raḥ pa̠rō̍ 'vida mavida-mpa̠raḥ ।
12) pa̠rō 'va̍ rai̠rava̍raiḥ pa̠raḥ pa̠rō 'va̍raiḥ ।
13) ava̍ rai̠sta-nta mava̍ rai̠rava̍ rai̠stam ।
14) ta-ntvā̎ tvā̠ ta-nta-ntvā̎ ।
15) tvā̠ ju̠ṣē̠ ju̠ṣē̠ tvā̠ tvā̠ ju̠ṣē̠ ।
16) ju̠ṣē̠ vai̠ṣṇa̠vaṃ vai̎ṣṇa̠va-ñju̍ṣē juṣē vaiṣṇa̠vam ।
17) vai̠ṣṇa̠va-ndē̍vaya̠jyāyai̍ dēvaya̠jyāyai̍ vaiṣṇa̠vaṃ vai̎ṣṇa̠va-ndē̍vaya̠jyāyai̎ ।
18) dē̠va̠ya̠jyāyai̍ dē̠vō dē̠vō dē̍vaya̠jyāyai̍ dēvaya̠jyāyai̍ dē̠vaḥ ।
18) dē̠va̠ya̠jyāyā̠ iti̍ dēva - ya̠jyāyai̎ ।
19) dē̠va stvā̎ tvā dē̠vō dē̠va stvā̎ ।
20) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
21) sa̠vi̠tā maddhvā̠ maddhvā̍ savi̠tā sa̍vi̠tā maddhvā̎ ।
22) maddhvā̍ 'naktvanaktu̠ maddhvā̠ maddhvā̍ 'naktu ।
23) a̠na̠ktvōṣa̍dha̠ ōṣa̍dhē 'naktvana̠ ktvōṣa̍dhē ।
24) ōṣa̍dhē̠ trāya̍sva̠ trāya̠ svauṣa̍dha̠ ōṣa̍dhē̠ trāya̍sva ।
25) trāya̍svaina mēna̠-ntrāya̍sva̠ trāya̍svainam ।
26) ē̠na̠(gg̠) svadhi̍tē̠ svadhi̍ta ēna mēna̠(gg̠) svadhi̍tē ।
27) svadhi̍tē̠ mā mā svadhi̍tē̠ svadhi̍tē̠ mā ।
27) svadhi̍ta̠ iti̠ sva - dhi̠tē̠ ।
28) maina̍ mēna̠-mmā maina̎m ।
29) ē̠na̠(gm̠) hi̠(gm̠)sī̠r̠ hi̠(gm̠)sī̠ rē̠na̠ mē̠na̠(gm̠) hi̠(gm̠)sī̠ḥ ।
30) hi̠(gm̠)sī̠-rdiva̠-ndiva(gm̍) higṃsīr-higṃsī̠-rdiva̎m ।
31) diva̠ magrē̠ ṇāgrē̍ṇa̠ diva̠-ndiva̠ magrē̍ṇa ।
32) agrē̍ṇa̠ mā mā 'grē̠ṇāgrē̍ṇa̠ mā ।
33) mā lē̍khī-rlēkhī̠-rmā mā lē̍khīḥ ।
34) lē̠khī̠ ra̠ntari̍kṣa ma̠ntari̍kṣam ँlēkhī-rlēkhī ra̠ntari̍kṣam ।
35) a̠ntari̍kṣa̠-mmaddhyē̍na̠ maddhyē̍ nā̠ntari̍kṣa ma̠ntari̍kṣa̠-mmaddhyē̍na ।
36) maddhyē̍na̠ mā mā maddhyē̍na̠ maddhyē̍na̠ mā ।
37) mā hi(gm̍)sīr-higṃsī̠-rmā mā hi(gm̍)sīḥ ।
38) hi̠(gm̠)sī̠ḥ pṛ̠thi̠vyā pṛ̍thi̠vyā hi(gm̍)sīr-higṃsīḥ pṛthi̠vyā ।
39) pṛ̠thi̠vyā sagṃ sa-mpṛ̍thi̠vyā pṛ̍thi̠vyā sam ।
40) sa-mbha̍va bhava̠ sagṃ sa-mbha̍va ।
41) bha̠va̠ vana̍spatē̠ vana̍spatē bhava bhava̠ vana̍spatē ।
42) vana̍spatē śa̠tava̍l​śa-śśa̠tava̍l​śō̠ vana̍spatē̠ vana̍spatē śa̠tava̍l​śaḥ ।
43) śa̠tava̍l​śō̠ vi vi śa̠tava̍l​śa-śśa̠tava̍l​śō̠ vi ।
43) śa̠tava̍l​śa̠ iti̍ śa̠ta - va̠l̠.śa̠ḥ ।
44) vi rō̍ha rōha̠ vi vi rō̍ha ।
45) rō̠ha̠ sa̠hasra̍val​śā-ssa̠hasra̍val​śā rōha rōha sa̠hasra̍val​śāḥ ।
46) sa̠hasra̍val​śā̠ vi vi sa̠hasra̍val​śā-ssa̠hasra̍val​śā̠ vi ।
46) sa̠hasra̍val​śā̠ iti̍ sa̠hasra̍ - va̠l̠.śā̠ḥ ।
47) vi va̠yaṃ va̠yaṃ vi vi va̠yam ।
48) va̠yagṃ ru̍hēma ruhēma va̠yaṃ va̠yagṃ ru̍hēma ।
49) ru̠hē̠ma̠ yaṃ yagṃ ru̍hēma ruhēma̠ yam ।
50) ya-ntvā̎ tvā̠ yaṃ ya-ntvā̎ ।
51) tvā̠ 'ya ma̠ya-ntvā̎ tvā̠ 'yam ।
52) a̠yagg​ svadhi̍ti̠-ssvadhi̍ti ra̠ya ma̠yagg​ svadhi̍tiḥ ।
53) svadhi̍ti̠ stēti̍jāna̠ stēti̍jāna̠-ssvadhi̍ti̠-ssvadhi̍ti̠ stēti̍jānaḥ ।
53) svadhi̍ti̠riti̠ sva - dhi̠ti̠ḥ ।
54) tēti̍jānaḥ praṇi̠nāya̍ praṇi̠nāya̠ tēti̍jāna̠ stēti̍jānaḥ praṇi̠nāya̍ ।
55) pra̠ṇi̠nāya̍ maha̠tē ma̍ha̠tē pra̍ṇi̠nāya̍ praṇi̠nāya̍ maha̠tē ।
55) pra̠ṇi̠nāyēti̍ pra - ni̠nāya̍ ।
56) ma̠ha̠tē saubha̍gāya̠ saubha̍gāya maha̠tē ma̍ha̠tē saubha̍gāya ।
57) saubha̍gā̠ yāchChi̠nnō 'chChi̍nna̠-ssaubha̍gāya̠ saubha̍gā̠ yāchChi̍nnaḥ ।
58) achChi̍nnō̠ rāyō̠ rāyō 'chChi̠nnō 'chChi̍nnō̠ rāya̍ḥ ।
59) rāya̍-ssu̠vīra̍-ssu̠vīrō̠ rāyō̠ rāya̍-ssu̠vīra̍ḥ ।
60) su̠vīra̠ iti̍ su - vīra̍ḥ ।
॥ 9 ॥ (60/66)
॥ a. 5 ॥

1) pṛ̠thi̠vyai tvā̎ tvā pṛthi̠vyai pṛ̍thi̠vyai tvā̎ ।
2) tvā̠ 'ntari̍kṣā yā̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāya ।
3) a̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣā yā̠ntari̍kṣāya tvā ।
4) tvā̠ di̠vē di̠vē tvā̎ tvā di̠vē ।
5) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
6) tvā̠ śundha̍tā̠(gm̠) śundha̍tā-ntvā tvā̠ śundha̍tām ।
7) śundha̍tām ँlō̠kō lō̠ka-śśundha̍tā̠(gm̠) śundha̍tām ँlō̠kaḥ ।
8) lō̠kaḥ pi̍tṛ̠ṣada̍naḥ pitṛ̠ṣada̍nō lō̠kō lō̠kaḥ pi̍tṛ̠ṣada̍naḥ ।
9) pi̠tṛ̠ṣada̍nō̠ yavō̠ yava̍ḥ pitṛ̠ṣada̍naḥ pitṛ̠ṣada̍nō̠ yava̍ḥ ।
9) pi̠tṛ̠ṣada̍na̠ iti̍ pitṛ - sada̍naḥ ।
10) yavō̎ 'syasi̠ yavō̠ yavō̍ 'si ।
11) a̠si̠ ya̠vaya̍ ya̠va yā̎syasi ya̠vaya̍ ।
12) ya̠va yā̠sma da̠sma-dya̠vaya̍ ya̠va yā̠smat ।
13) a̠sma-ddvēṣō̠ dvēṣō̠ 'sma da̠sma-ddvēṣa̍ḥ ।
14) dvēṣō̍ ya̠vaya̍ ya̠vaya̠ dvēṣō̠ dvēṣō̍ ya̠vaya̍ ।
15) ya̠vayārā̍tī̠ra rā̍tī-rya̠vaya̍ ya̠vayārā̍tīḥ ।
16) arā̍tīḥ pitṛ̠ṇā-mpi̍tṛ̠ṇā marā̍tī̠ rarā̍tīḥ pitṛ̠ṇām ।
17) pi̠tṛ̠ṇāgṃ sada̍na̠(gm̠) sada̍na-mpitṛ̠ṇā-mpi̍tṛ̠ṇāgṃ sada̍nam ।
18) sada̍na masyasi̠ sada̍na̠(gm̠) sada̍na masi ।
19) a̠si̠ svā̠vē̠śa-ssvā̍vē̠śō̎ 'syasi svāvē̠śaḥ ।
20) svā̠vē̠śō̎ 'syasi svāvē̠śa-ssvā̍vē̠śō̍ 'si ।
20) svā̠vē̠śa iti̍ su - ā̠vē̠śaḥ ।
21) a̠sya̠grē̠gā a̍grē̠gā a̍sya syagrē̠gāḥ ।
22) a̠grē̠gā nē̍tṛ̠ṇā-nnē̍tṛ̠ṇā ma̍grē̠gā a̍grē̠gā nē̍tṛ̠ṇām ।
22) a̠grē̠gā itya̍grē - gāḥ ।
23) nē̠tṛ̠ṇāṃ vana̠spati̠-rvana̠spati̍-rnētṛ̠ṇā-nnē̍tṛ̠ṇāṃ vana̠spati̍ḥ ।
24) vana̠spati̠ radhyadhi̠ vana̠spati̠-rvana̠spati̠ radhi̍ ।
25) adhi̍ tvā̠ tvā 'dhyadhi̍ tvā ।
26) tvā̠ sthā̠sya̠ti̠ sthā̠sya̠ti̠ tvā̠ tvā̠ sthā̠sya̠ti̠ ।
27) sthā̠sya̠ti̠ tasya̠ tasya̍ sthāsyati sthāsyati̠ tasya̍ ।
28) tasya̍ vittā-dvittā̠-ttasya̠ tasya̍ vittāt ।
29) vi̠ttā̠-ddē̠vō dē̠vō vi̍ttā-dvittā-ddē̠vaḥ ।
30) dē̠vastvā̎ tvā dē̠vō dē̠vastvā̎ ।
31) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
32) sa̠vi̠tā maddhvā̠ maddhvā̍ savi̠tā sa̍vi̠tā maddhvā̎ ।
33) maddhvā̍ 'naktvanaktu̠ maddhvā̠ maddhvā̍ 'naktu ।
34) a̠na̠ktu̠ su̠pi̠ppa̠lābhya̍-ssupippa̠lābhyō̍ 'naktvanaktu supippa̠lābhya̍ḥ ।
35) su̠pi̠ppa̠lābhya̍ stvā tvā supippa̠lābhya̍-ssupippa̠lābhya̍ stvā ।
35) su̠pi̠ppa̠lābhya̠ iti̍ su - pi̠ppa̠lābhya̍ḥ ।
36) tvauṣa̍dhībhya̠ ōṣa̍dhī bhyastvā̠ tvauṣa̍dhībhyaḥ ।
37) ōṣa̍dhībhya̠ udu dōṣa̍dhībhya̠ ōṣa̍dhībhya̠ ut ।
37) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
38) u-ddiva̠-ndiva̠ mudu-ddiva̎m ।
39) diva(gg̍) stabhāna stabhāna̠ diva̠-ndiva(gg̍) stabhāna ।
40) sta̠bhā̠nā sta̍bhāna stabhā̠nā ।
41) ā 'ntari̍kṣa ma̠ntari̍kṣa̠ mā 'ntari̍kṣam ।
42) a̠ntari̍kṣa-mpṛṇa pṛṇā̠ntari̍kṣa ma̠ntari̍kṣa-mpṛṇa ।
43) pṛ̠ṇa̠ pṛ̠thi̠vī-mpṛ̍thi̠vī-mpṛ̍ṇa pṛṇa pṛthi̠vīm ।
44) pṛ̠thi̠vī mupa̍rē̠ ṇōpa̍rēṇa pṛthi̠vī-mpṛ̍thi̠vī mupa̍rēṇa ।
45) upa̍rēṇa dṛgṃha dṛ̠(gm̠) hōpa̍rē̠ ṇōpa̍rēṇa dṛgṃha ।
46) dṛ̠(gm̠)ha̠ tē tē dṛ(gm̍)ha dṛgṃha̠ tē ।
47) tē tē̍ tē̠ tē tē tē̎ ।
48) tē̠ dhāmā̍ni̠ dhāmā̍ni tē tē̠ dhāmā̍ni ।
49) dhāmā̎ nyuśma syuśmasi̠ dhāmā̍ni̠ dhāmā̎ nyuśmasi ।
50) u̠śma̠sī̠ ga̠maddhyē̍ ga̠maddhya̍ uśma syuśmasī ga̠maddhyē̎ ।
॥ 10 ॥ (50/55)

1) ga̠maddhyē̠ gāvō̠ gāvō̍ ga̠maddhyē̍ ga̠maddhyē̠ gāva̍ḥ ।
2) gāvō̠ yatra̠ yatra̠ gāvō̠ gāvō̠ yatra̍ ।
3) yatra̠ bhūri̍śṛṅgā̠ bhūri̍śṛṅgā̠ yatra̠ yatra̠ bhūri̍śṛṅgāḥ ।
4) bhūri̍śṛṅgā a̠yāsō̠ 'yāsō̠ bhūri̍śṛṅgā̠ bhūri̍śṛṅgā a̠yāsa̍ḥ ।
4) bhūri̍śṛṅgā̠ iti̠ bhūri̍ - śṛ̠ṅgā̠ḥ ।
5) a̠yāsa̠ itya̠yāsa̍ḥ ।
6) atrā hāhā trā trāha̍ ।
7) aha̠ ta-ttadahāha̠ tat ।
8) tadu̍ rugā̠yasyō̍ rugā̠yasya̠ ta-ttadu̍ rugā̠yasya̍ ।
9) u̠ru̠gā̠yasya̠ viṣṇō̠-rviṣṇō̍ rurugā̠ya syō̍rugā̠yasya̠ viṣṇō̎ḥ ।
9) u̠ru̠gā̠yasyētyu̍ru - gā̠yasya̍ ।
10) viṣṇō̎ḥ para̠ma-mpa̍ra̠maṃ viṣṇō̠-rviṣṇō̎ḥ para̠mam ।
11) pa̠ra̠ma-mpa̠da-mpa̠da-mpa̍ra̠ma-mpa̍ra̠ma-mpa̠dam ।
12) pa̠da mavāva̍ pa̠da-mpa̠da mava̍ ।
13) ava̍ bhāti bhā̠tyavāva̍ bhāti ।
14) bhā̠ti̠ bhūrē̠-rbhūrē̎-rbhāti bhāti̠ bhūrē̎ḥ ।
15) bhūrē̠riti̠ bhurē̎ḥ ।
16) viṣṇō̠ḥ karmā̍ṇi̠ karmā̍ṇi̠ viṣṇō̠-rviṣṇō̠ḥ karmā̍ṇi ।
17) karmā̍ṇi paśyata paśyata̠ karmā̍ṇi̠ karmā̍ṇi paśyata ।
18) pa̠śya̠ta̠ yatō̠ yata̍ḥ paśyata paśyata̠ yata̍ḥ ।
19) yatō̎ vra̠tāni̍ vra̠tāni̠ yatō̠ yatō̎ vra̠tāni̍ ।
20) vra̠tāni̍ paspa̠śē pa̍spa̠śē vra̠tāni̍ vra̠tāni̍ paspa̠śē ।
21) pa̠spa̠śa iti̍ paspa̠śē ।
22) indra̍sya̠ yujyō̠ yujya̠ indra̠syē ndra̍sya̠ yujya̍ḥ ।
23) yujya̠-ssakhā̠ sakhā̠ yujyō̠ yujya̠-ssakhā̎ ।
24) sakhēti̠ sakhā̎ ।
25) ta-dviṣṇō̠-rviṣṇō̠ sta-tta-dviṣṇō̎ḥ ।
26) viṣṇō̎ḥ para̠ma-mpa̍ra̠maṃ viṣṇō̠-rviṣṇō̎ḥ para̠mam ।
27) pa̠ra̠ma-mpa̠da-mpa̠da-mpa̍ra̠ma-mpa̍ra̠ma-mpa̠dam ।
28) pa̠dagṃ sadā̠ sadā̍ pa̠da-mpa̠dagṃ sadā̎ ।
29) sadā̍ paśyanti paśyanti̠ sadā̠ sadā̍ paśyanti ।
30) pa̠śya̠nti̠ sū̠raya̍-ssū̠raya̍ḥ paśyanti paśyanti sū̠raya̍ḥ ।
31) sū̠raya̠ iti̍ sū̠raya̍ḥ ।
32) di̠vīvē̍ va di̠vi di̠vīva̍ ।
33) i̠va̠ chakṣu̠ śchakṣu̍ rivē va̠ chakṣu̍ḥ ।
34) chakṣu̠rāta̍ta̠ māta̍ta̠-ñchakṣu̠ śchakṣu̠rāta̍tam ।
35) āta̍ta̠mityā - ta̠ta̠m ।
36) bra̠hma̠vani̍-ntvā tvā brahma̠vani̍-mbrahma̠vani̍-ntvā ।
36) bra̠hma̠vani̠miti̍ brahma - vani̎m ।
37) tvā̠ kṣa̠tra̠vani̍-ṅkṣatra̠vani̍-ntvā tvā kṣatra̠vani̎m ।
38) kṣa̠tra̠vani(gm̍) suprajā̠vani(gm̍) suprajā̠vani̍-ṅkṣatra̠vani̍-ṅkṣatra̠vani(gm̍) suprajā̠vani̎m ।
38) kṣa̠tra̠vani̠miti̍ kṣatra - vani̎m ।
39) su̠pra̠jā̠vani(gm̍) rāyaspōṣa̠vani(gm̍) rāyaspōṣa̠vani(gm̍) suprajā̠vani(gm̍) suprajā̠vani(gm̍) rāyaspōṣa̠vani̎m ।
39) su̠pra̠jā̠vani̠miti̍ suprajā - vani̎m ।
40) rā̠ya̠spō̠ṣa̠vani̠-mpari̠ pari̍ rāyaspōṣa̠vani(gm̍) rāyaspōṣa̠vani̠-mpari̍ ।
40) rā̠ya̠spō̠ṣa̠vani̠miti̍ rāyaspōṣa - vani̎m ।
41) pa-ryū̍hā myūhāmi̠ pari̠ paryū̍hāmi ।
42) ū̠hā̠mi̠ brahma̠ brahmō̍ hāmyūhāmi̠ brahma̍ ।
43) brahma̍ dṛgṃha dṛgṃha̠ brahma̠ brahma̍ dṛgṃha ।
44) dṛ̠(gm̠)ha̠ kṣa̠tra-ṅkṣa̠tra-ndṛ(gm̍)ha dṛgṃha kṣa̠tram ।
45) kṣa̠tra-ndṛ(gm̍)ha dṛgṃha kṣa̠tra-ṅkṣa̠tra-ndṛ(gm̍)ha ।
46) dṛ̠(gm̠)ha̠ pra̠jā-mpra̠jā-ndṛ(gm̍)ha dṛgṃha pra̠jām ।
47) pra̠jā-ndṛ(gm̍)ha dṛgṃha pra̠jā-mpra̠jā-ndṛ(gm̍)ha ।
47) pra̠jāmiti̍ pra - jām ।
48) dṛ̠(gm̠)ha̠ rā̠yō rā̠yō dṛ(gm̍)ha dṛgṃha rā̠yaḥ ।
49) rā̠yas pōṣa̠-mpōṣa(gm̍) rā̠yō rā̠yas pōṣa̎m ।
50) pōṣa̍-ndṛgṃha dṛgṃha̠ pōṣa̠-mpōṣa̍-ndṛgṃha ।
51) dṛ̠(gm̠)ha̠ pa̠ri̠vīḥ pa̍ri̠vī-rdṛ(gm̍)ha dṛgṃha pari̠vīḥ ।
52) pa̠ri̠vī ra̍syasi pari̠vīḥ pa̍ri̠vī ra̍si ।
52) pa̠ri̠vīriti̍ pari - vīḥ ।
53) a̠si̠ pari̠ parya̍syasi̠ pari̍ ।
54) pari̍ tvā tvā̠ pari̠ pari̍ tvā ।
55) tvā̠ daivī̠-rdaivī̎ stvā tvā̠ daivī̎ḥ ।
56) daivī̠-rviśō̠ viśō̠ daivī̠-rdaivī̠-rviśa̍ḥ ।
57) viśō̎ vyayantāṃ vyayantā̠ṃ viśō̠ viśō̎ vyayantām ।
58) vya̠ya̠ntā̠-mpari̠ pari̍ vyayantāṃ vyayantā̠-mpari̍ ।
59) parī̠ma mi̠ma-mpari̠ parī̠mam ।
60) i̠magṃ rā̠yō rā̠ya i̠ma mi̠magṃ rā̠yaḥ ।
61) rā̠ya spōṣa̠ḥ pōṣō̍ rā̠yō rā̠ya spōṣa̍ḥ ।
62) pōṣō̠ yaja̍māna̠ṃ yaja̍māna̠-mpōṣa̠ḥ pōṣō̠ yaja̍mānam ।
63) yaja̍māna-mmanu̠ṣyā̍ manu̠ṣyā̍ yaja̍māna̠ṃ yaja̍māna-mmanu̠ṣyā̎ḥ ।
64) ma̠nu̠ṣyā̍ a̠ntari̍kṣa syā̠ntari̍kṣasya manu̠ṣyā̍ manu̠ṣyā̍ a̠ntari̍kṣasya ।
65) a̠ntari̍kṣasya tvā tvā̠ 'ntari̍kṣa syā̠ntari̍kṣasya tvā ।
66) tvā̠ sānau̠ sānau̎ tvā tvā̠ sānau̎ ।
67) sānā̠ vavāva̠ sānau̠ sānā̠ vava̍ ।
68) ava̍ gūhāmi gūhā̠ myavāva̍ gūhāmi ।
69) gū̠hā̠mīti̍ gūhāmi ।
॥ 11 ॥ (69/77)
॥ a. 6 ॥

1) i̠ṣē tvā̎ tvē̠ṣa i̠ṣē tvā̎ ।
2) tvō̠pa̠vī ru̍pa̠vī stvā̎ tvōpa̠vīḥ ।
3) u̠pa̠vī ra̍sya syupa̠vī ru̍pa̠vī ra̍si ।
3) u̠pa̠vīrityu̍pa - vīḥ ।
4) a̠syupō̠ upō̍ asya̠ syupō̎ ।
5) upō̍ dē̠vā-ndē̠vā nupō̠ upō̍ dē̠vān ।
5) upō̠ ityupō̎ ।
6) dē̠vā-ndaivī̠-rdaivī̎-rdē̠vā-ndē̠vā-ndaivī̎ḥ ।
7) daivī̠-rviśō̠ viśō̠ daivī̠-rdaivī̠-rviśa̍ḥ ।
8) viśa̠ḥ pra pra viśō̠ viśa̠ḥ pra ।
9) prāgu̍ragu̠ḥ pra prāgu̍ḥ ।
10) a̠gu̠-rvahnī̠-rvahnī̍ ragu ragu̠-rvahnī̎ḥ ।
11) vahnī̍ ru̠śija̍ u̠śijō̠ vahnī̠-rvahnī̍ ru̠śija̍ḥ ।
12) u̠śijō̠ bṛha̍spatē̠ bṛha̍spata u̠śija̍ u̠śijō̠ bṛha̍spatē ।
13) bṛha̍spatē dhā̠raya̍ dhā̠raya̠ bṛha̍spatē̠ bṛha̍spatē dhā̠raya̍ ।
14) dhā̠rayā̠ vasū̍ni̠ vasū̍ni dhā̠raya̍ dhā̠rayā̠ vasū̍ni ।
15) vasū̍ni ha̠vyā ha̠vyā vasū̍ni̠ vasū̍ni ha̠vyā ।
16) ha̠vyā tē̍ tē ha̠vyā ha̠vyā tē̎ ।
17) tē̠ sva̠da̠ntā̠(gg̠) sva̠da̠ntā̠-ntē̠ tē̠ sva̠da̠ntā̠m ।
18) sva̠da̠ntā̠-ndēva̠ dēva̍ svadantāg​ svadantā̠-ndēva̍ ।
19) dēva̍ tvaṣṭas tvaṣṭa̠-rdēva̠ dēva̍ tvaṣṭaḥ ।
20) tva̠ṣṭa̠-rvasu̠ vasu̍ tvaṣṭa stvaṣṭa̠-rvasu̍ ।
21) vasu̍ raṇva raṇva̠ vasu̠ vasu̍ raṇva ।
22) ra̠ṇva̠ rēva̍tī̠ rēva̍tī raṇva raṇva̠ rēva̍tīḥ ।
23) rēva̍tī̠ rama̍ddhva̠(gm̠) rama̍ddhva̠(gm̠) rēva̍tī̠ rēva̍tī̠ rama̍ddhvam ।
24) rama̍ddhva ma̠gnē ra̠gnē rama̍ddhva̠(gm̠) rama̍ddhva ma̠gnēḥ ।
25) a̠gnē-rja̠nitra̍-ñja̠nitra̍ ma̠gnē ra̠gnē-rja̠nitra̎m ।
26) ja̠nitra̍ masyasi ja̠nitra̍-ñja̠nitra̍ masi ।
27) a̠si̠ vṛṣa̍ṇau̠ vṛṣa̍ṇā vasyasi̠ vṛṣa̍ṇau ।
28) vṛṣa̍ṇau stha-ssthō̠ vṛṣa̍ṇau̠ vṛṣa̍ṇau sthaḥ ।
29) stha̠ u̠rvaśyu̠rvaśī̎ stha-sstha u̠rvaśī̎ ।
30) u̠rvaśya̍ sya syu̠rva śyu̠rvaśya̍si ।
31) a̠syā̠yu rā̠yu ra̍syasyā̠yuḥ ।
32) ā̠yu ra̍syasyā̠yu rā̠yura̍si ।
33) a̠si̠ pu̠rū̠ravā̎ḥ purū̠ravā̍ asyasi purū̠ravā̎ḥ ।
34) pu̠rū̠ravā̍ ghṛ̠tēna̍ ghṛ̠tēna̍ purū̠ravā̎ḥ purū̠ravā̍ ghṛ̠tēna̍ ।
35) ghṛ̠tēnā̠ktē a̠ktē ghṛ̠tēna̍ ghṛ̠tēnā̠ktē ।
36) a̠ktē vṛṣa̍ṇa̠ṃ vṛṣa̍ṇa ma̠ktē a̠ktē vṛṣa̍ṇam ।
36) a̠ktē itya̠ktē ।
37) vṛṣa̍ṇa-ndadhāthā-ndadhāthā̠ṃ vṛṣa̍ṇa̠ṃ vṛṣa̍ṇa-ndadhāthām ।
38) da̠dhā̠thā̠-ṅgā̠ya̠tra-ṅgā̍ya̠tra-nda̍dhāthā-ndadhāthā-ṅgāya̠tram ।
39) gā̠ya̠tra-ñChanda̠ śChandō̍ gāya̠tra-ṅgā̍ya̠tra-ñChanda̍ḥ ।
40) Chandō 'nvanu̠ Chanda̠ śChandō 'nu̍ ।
41) anu̠ pra prāṇvanu̠ pra ।
42) pra jā̍yasva jāyasva̠ pra pra jā̍yasva ।
43) jā̠ya̠sva̠ traiṣṭu̍bha̠-ntraiṣṭu̍bha-ñjāyasva jāyasva̠ traiṣṭu̍bham ।
44) traiṣṭu̍bha̠-ñjāga̍ta̠-ñjāga̍ta̠-ntraiṣṭu̍bha̠-ntraiṣṭu̍bha̠-ñjāga̍tam ।
45) jāga̍ta̠-ñChanda̠ śChandō̠ jāga̍ta̠-ñjāga̍ta̠-ñChanda̍ḥ ।
46) Chandō 'nvanu̠ Chanda̠ śChandō 'nu̍ ।
47) anu̠ pra prāṇvanu̠ pra ।
48) pra jā̍yasva jāyasva̠ pra pra jā̍yasva ।
49) jā̠ya̠sva̠ bhava̍ta̠-mbhava̍ta-ñjāyasva jāyasva̠ bhava̍tam ।
50) bhava̍ta-nnō nō̠ bhava̍ta̠-mbhava̍ta-nnaḥ ।
॥ 12 ॥ (50/53)

1) na̠-ssama̍nasau̠ sama̍nasau nō na̠-ssama̍nasau ।
2) sama̍nasau̠ samō̍kasau̠ samō̍kasau̠ sama̍nasau̠ sama̍nasau̠ samō̍kasau ।
2) sama̍nasā̠viti̠ sa - ma̠na̠sau̠ ।
3) samō̍kasā varē̠pasā̍ varē̠pasau̠ samō̍kasau̠ samō̍kasā varē̠pasau̎ ।
3) samō̍kasā̠viti̠ saṃ - ō̠ka̠sau̠ ।
4) a̠rē̠pasāvitya̍rē̠pasau̎ ।
5) mā ya̠jñaṃ ya̠jña-mmā mā ya̠jñam ।
6) ya̠jñagṃ hi(gm̍)siṣṭagṃ higṃsiṣṭaṃ ya̠jñaṃ ya̠jñagṃ hi(gm̍)siṣṭam ।
7) hi̠(gm̠)si̠ṣṭa̠-mmā mā hi(gm̍)siṣṭagṃ higṃsiṣṭa̠-mmā ।
8) mā ya̠jñapa̍tiṃ ya̠jñapa̍ti̠-mmā mā ya̠jñapa̍tim ।
9) ya̠jñapa̍ti-ñjātavēdasau jātavēdasau ya̠jñapa̍tiṃ ya̠jñapa̍ti-ñjātavēdasau ।
9) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
10) jā̠ta̠vē̠da̠sau̠ śi̠vau śi̠vau jā̍tavēdasau jātavēdasau śi̠vau ।
10) jā̠ta̠vē̠da̠sā̠viti̍ jāta - vē̠da̠sau̠ ।
11) śi̠vau bha̍vata-mbhavatagṃ śi̠vau śi̠vau bha̍vatam ।
12) bha̠va̠ta̠ ma̠dyādya bha̍vata-mbhavata ma̠dya ।
13) a̠dya nō̍ nō̠ 'dyādya na̍ḥ ।
14) na̠ iti̍ naḥ ।
15) a̠gnā va̠gni ra̠gni ra̠gnā va̠gnā va̠gniḥ ।
16) a̠gni ścha̍rati chara tya̠gni ra̠gni ścha̍rati ।
17) cha̠ra̠ti̠ pravi̍ṣṭa̠ḥ pravi̍ṣṭa ścharati charati̠ pravi̍ṣṭaḥ ।
18) pravi̍ṣṭa̠ ṛṣī̍ṇā̠ mṛṣī̍ṇā̠-mpravi̍ṣṭa̠ḥ pravi̍ṣṭa̠ ṛṣī̍ṇām ।
18) pravi̍ṣṭa̠ iti̠ pra - vi̠ṣṭa̠ḥ ।
19) ṛṣī̍ṇā-mpu̠traḥ pu̠tra ṛṣī̍ṇā̠ mṛṣī̍ṇā-mpu̠traḥ ।
20) pu̠trō a̍dhirā̠jō̍ 'dhirā̠jaḥ pu̠traḥ pu̠trō a̍dhirā̠jaḥ ।
21) a̠dhi̠rā̠ja ē̠ṣa ē̠ṣō̍ 'dhirā̠jō̍ 'dhirā̠ja ē̠ṣaḥ ।
21) a̠dhi̠rā̠ja itya̍dhi - rā̠jaḥ ।
22) ē̠ṣa ityē̠ṣaḥ ।
23) svā̠hā̠kṛtya̠ brahma̍ṇā̠ brahma̍ṇā svāhā̠kṛtya̍ svāhā̠kṛtya̠ brahma̍ṇā ।
23) svā̠hā̠kṛtyēti̍ svāhā - kṛtya̍ ।
24) brahma̍ṇā tē tē̠ brahma̍ṇā̠ brahma̍ṇā tē ।
25) tē̠ ju̠hō̠mi̠ ju̠hō̠mi̠ tē̠ tē̠ ju̠hō̠mi̠ ।
26) ju̠hō̠mi̠ mā mā ju̍hōmi juhōmi̠ mā ।
27) mā dē̠vānā̎-ndē̠vānā̠-mmā mā dē̠vānā̎m ।
28) dē̠vānā̎-mmithu̠yā mi̍thu̠yā dē̠vānā̎-ndē̠vānā̎-mmithu̠yā ।
29) mi̠thu̠yā ka̍ḥ ka-rmithu̠yā mi̍thu̠yā ka̍ḥ ।
30) kar̠ bhā̠ga̠dhēya̍-mbhāga̠dhēya̍-ṅkaḥ ka-rbhāga̠dhēya̎m ।
31) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
॥ 13 ॥ (31/38)
॥ a. 7 ॥

1) ā da̍dē dada̠ ā da̍dē ।
2) da̠da̠ ṛ̠tasya̠ rtasya̍ dadē dada ṛ̠tasya̍ ।
3) ṛ̠tasya̍ tvā tva̠rtasya̠ rtasya̍ tvā ।
4) tvā̠ dē̠va̠ha̠vi̠-rdē̠va̠ha̠vi̠ stvā̠ tvā̠ dē̠va̠ha̠vi̠ḥ ।
5) dē̠va̠ha̠vi̠ḥ pāśē̍na̠ pāśē̍na dēvahavi-rdēvahavi̠ḥ pāśē̍na ।
5) dē̠va̠ha̠vi̠riti̍ dēva - ha̠vi̠ḥ ।
6) pāśē̠nā pāśē̍na̠ pāśē̠nā ।
7) ā ra̍bhē rabha̠ ā ra̍bhē ।
8) ra̠bhē̠ dhar​ṣa̠ dhar​ṣa̍ rabhē rabhē̠ dhar​ṣa̍ ।
9) dhar​ṣā̠ mānu̍ṣā̠-nmānu̍ṣā̠-ndhar​ṣa̠ dhar​ṣā̠ mānu̍ṣān ।
10) mānu̍ṣā na̠dbhyō̎ 'dbhyō mānu̍ṣā̠-nmānu̍ṣā na̠dbhyaḥ ।
11) a̠dbhya stvā̎ tvā̠ 'dbhyō̎ 'dbhya stvā̎ ।
11) a̠dbhya itya̍t - bhyaḥ ।
12) tvauṣa̍dhībhya̠ ōṣa̍dhībhya stvā̠ tvauṣa̍dhībhyaḥ ।
13) ōṣa̍dhībhya̠ḥ pra prauṣa̍dhībhya̠ ōṣa̍dhībhya̠ḥ pra ।
13) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
14) prōkṣā̎ myukṣāmi̠ pra prōkṣā̍mi ।
15) u̠kṣā̠ mya̠pā ma̠pā mu̍kṣā myukṣā mya̠pām ।
16) a̠pā-mpē̠ruḥ pē̠ru ra̠pā ma̠pā-mpē̠ruḥ ।
17) pē̠ru ra̍syasi pē̠ruḥ pē̠ru ra̍si ।
18) a̠si̠ svā̠ttagg​ svā̠tta ma̍syasi svā̠ttam ।
19) svā̠tta-ñchi̍ch chi-thsvā̠ttagg​ svā̠tta-ñchi̍t ।
20) chi̠-thsadē̍va̠(gm̠) sadē̍va-ñchich chi̠-thsadē̍vam ।
21) sadē̍vagṃ ha̠vyagṃ ha̠vyagṃ sadē̍va̠(gm̠) sadē̍vagṃ ha̠vyam ।
21) sadē̍va̠miti̠ sa - dē̠va̠m ।
22) ha̠vya māpa̠ āpō̍ ha̠vyagṃ ha̠vya māpa̍ḥ ।
23) āpō̍ dēvī-rdēvī̠ rāpa̠ āpō̍ dēvīḥ ।
24) dē̠vī̠-ssvada̍ta̠ svada̍ta dēvī-rdēvī̠-ssvada̍ta ।
25) svada̍taina mēna̠(gg̠) svada̍ta̠ svada̍ tainam ।
26) ē̠na̠(gm̠) sagṃ sa mē̍na mēna̠(gm̠) sam ।
27) sa-ntē̍ tē̠ sagṃ sa-ntē̎ ।
28) tē̠ prā̠ṇaḥ prā̠ṇa stē̍ tē prā̠ṇaḥ ।
29) prā̠ṇō vā̠yunā̍ vā̠yunā̎ prā̠ṇaḥ prā̠ṇō vā̠yunā̎ ।
29) prā̠ṇa iti̍ pra - a̠naḥ ।
30) vā̠yunā̍ gachChatā-ṅgachChatāṃ vā̠yunā̍ vā̠yunā̍ gachChatām ।
31) ga̠chCha̠tā̠(gm̠) sagṃ sa-ṅga̍chChatā-ṅgachChatā̠(gm̠) sam ।
32) saṃ yaja̍trai̠-ryaja̍trai̠-ssagṃ saṃ yaja̍traiḥ ।
33) yaja̍trai̠ raṅgā̠ nyaṅgā̍ni̠ yaja̍trai̠-ryaja̍trai̠ raṅgā̍ni ।
34) aṅgā̍ni̠ sagṃ sa maṅgā̠ nyaṅgā̍ni̠ sam ।
35) saṃ ya̠jñapa̍ti-rya̠jñapa̍ti̠-ssagṃ saṃ ya̠jñapa̍tiḥ ।
36) ya̠jñapa̍ti rā̠śiṣā̠ ''śiṣā̍ ya̠jñapa̍ti-rya̠jñapa̍ti rā̠śiṣā̎ ।
36) ya̠jñapa̍ti̠riti̍ ya̠jña - pa̠ti̠ḥ ।
37) ā̠śiṣā̍ ghṛ̠tēna̍ ghṛ̠tēnā̠śiṣā̠ ''śiṣā̍ ghṛ̠tēna̍ ।
37) ā̠śiṣētyā̎ - śiṣā̎ ।
38) ghṛ̠tē nā̠ktā va̠ktau ghṛ̠tēna̍ ghṛ̠tē nā̠ktau ।
39) a̠ktau pa̠śu-mpa̠śu ma̠ktā va̠ktau pa̠śum ।
40) pa̠śu-ntrā̍yēthā-ntrāyēthā-mpa̠śu-mpa̠śu-ntrā̍yēthām ।
41) trā̠yē̠thā̠(gm̠) rēva̍tī̠ rēva̍tī strāyēthā-ntrāyēthā̠(gm̠) rēva̍tīḥ ।
42) rēva̍tī-rya̠jñapa̍tiṃ ya̠jñapa̍ti̠(gm̠) rēva̍tī̠ rēva̍tī-rya̠jñapa̍tim ।
43) ya̠jñapa̍ti-mpriya̠dhā pri̍ya̠dhā ya̠jñapa̍tiṃ ya̠jñapa̍ti-mpriya̠dhā ।
43) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
44) pri̠ya̠dhā ''vi̍śata viśa̠tā pri̍ya̠dhā pri̍ya̠dhā ''vi̍śata ।
44) pri̠ya̠dhēti̍ priya - dhā ।
45) ā vi̍śata viśa̠tā vi̍śata ।
46) vi̠śa̠tōrō̠ urō̍ viśata viśa̠tōrō̎ ।
47) urō̍ antarik ṣāntari̠kṣōrō̠ urō̍ antarikṣa ।
47) urō̠ ityurō̎ ।
48) a̠nta̠ri̠kṣa̠ sa̠jū-ssa̠jū ra̍ntarik ṣāntarikṣa sa̠jūḥ ।
49) sa̠jū-rdē̠vēna̍ dē̠vēna̍ sa̠jū-ssa̠jū-rdē̠vēna̍ ।
49) sa̠jūriti̍ sa - jūḥ ।
50) dē̠vēna̠ vātē̍na̠ vātē̍na dē̠vēna̍ dē̠vēna̠ vātē̍na ।
॥ 14 ॥ (50/61)

1) vātē̍ nā̠syāsya vātē̍na̠ vātē̍ nā̠sya ।
2) a̠sya ha̠viṣō̍ ha̠viṣō̠ 'syāsya ha̠viṣa̍ḥ ।
3) ha̠viṣa̠ stmanā̠ tmanā̍ ha̠viṣō̍ ha̠viṣa̠ stmanā̎ ।
4) tmanā̍ yaja yaja̠ tmanā̠ tmanā̍ yaja ।
5) ya̠ja̠ sagṃ saṃ ya̍ja yaja̠ sam ।
6) sa ma̍syāsya̠ sagṃ sa ma̍sya ।
7) a̠sya̠ ta̠nuvā̍ ta̠nuvā̎ 'syāsya ta̠nuvā̎ ।
8) ta̠nuvā̍ bhava bhava ta̠nuvā̍ ta̠nuvā̍ bhava ।
9) bha̠va̠ var​ṣī̍yō̠ var​ṣī̍yō bhava bhava̠ var​ṣī̍yaḥ ।
10) var​ṣī̍yō̠ var​ṣī̍yasi̠ var​ṣī̍yasi̠ var​ṣī̍yō̠ var​ṣī̍yō̠ var​ṣī̍yasi ।
11) var​ṣī̍yasi ya̠jñē ya̠jñē var​ṣī̍yasi̠ var​ṣī̍yasi ya̠jñē ।
12) ya̠jñē ya̠jñapa̍tiṃ ya̠jñapa̍tiṃ ya̠jñē ya̠jñē ya̠jñapa̍tim ।
13) ya̠jñapa̍ti-ndhā dhā ya̠jñapa̍tiṃ ya̠jñapa̍ti-ndhāḥ ।
13) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
14) dhā̠ḥ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā dhā̍ dhāḥ pṛthi̠vyāḥ ।
15) pṛ̠thi̠vyā-ssa̠mpṛcha̍-ssa̠mpṛcha̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā-ssa̠mpṛcha̍ḥ ।
16) sa̠mpṛcha̍ḥ pāhi pāhi sa̠mpṛcha̍-ssa̠mpṛcha̍ḥ pāhi ।
16) sa̠mpṛcha̠ iti̍ sam - pṛcha̍ḥ ।
17) pā̠hi̠ namō̠ nama̍ḥ pāhi pāhi̠ nama̍ḥ ।
18) nama̍ stē tē̠ namō̠ nama̍ stē ।
19) ta̠ ā̠tā̠ nā̠tā̠na̠ tē̠ ta̠ ā̠tā̠na̠ ।
20) ā̠tā̠ nā̠na̠rvā 'na̠rvā ''tā̍ nātā nāna̠rvā ।
20) ā̠tā̠nētyā̎ - tā̠na̠ ।
21) a̠na̠rvā pra prāṇa̠rvā 'na̠rvā pra ।
22) prē hī̍hi̠ pra prē hi̍ ।
23) i̠hi̠ ghṛ̠tasya̍ ghṛ̠tasyē̍ hīhi ghṛ̠tasya̍ ।
24) ghṛ̠tasya̍ ku̠lyā-ṅku̠lyā-ṅghṛ̠tasya̍ ghṛ̠tasya̍ ku̠lyām ।
25) ku̠lyā manvanu̍ ku̠lyā-ṅku̠lyā manu̍ ।
26) anu̍ sa̠ha sa̠hā nvanu̍ sa̠ha ।
27) sa̠ha pra̠jayā̎ pra̠jayā̍ sa̠ha sa̠ha pra̠jayā̎ ।
28) pra̠jayā̍ sa̠ha sa̠ha pra̠jayā̎ pra̠jayā̍ sa̠ha ।
28) pra̠jayēti̍ pra - jayā̎ ।
29) sa̠ha rā̠yō rā̠ya-ssa̠ha sa̠ha rā̠yaḥ ।
30) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
31) pōṣē̠ṇāpa̠ āpa̠ḥ pōṣē̍ṇa̠ pōṣē̠ṇāpa̍ḥ ।
32) āpō̍ dēvī-rdēvī̠ rāpa̠ āpō̍ dēvīḥ ।
33) dē̠vī̠-śśu̠ddhā̠yu̠va̠-śśu̠ddhā̠yu̠vō̠ dē̠vī̠-rdē̠vī̠-śśu̠ddhā̠yu̠va̠ḥ ।
34) śu̠ddhā̠yu̠va̠-śśu̠ddhā-śśu̠ddhā-śśu̍ddhāyuva-śśuddhāyuva-śśu̠ddhāḥ ।
34) śu̠ddhā̠yu̠va̠ iti̍ śuddha - yu̠va̠ḥ ।
35) śu̠ddhā yū̠yaṃ yū̠yagṃ śu̠ddhā-śśu̠ddhā yū̠yam ।
36) yū̠ya-ndē̠vā-ndē̠vān. yū̠yaṃ yū̠ya-ndē̠vān ।
37) dē̠vāgṃ ū̎ḍhva mūḍhva-ndē̠vā-ndē̠vāgṃ ū̎ḍhvam ।
38) ū̠ḍhva̠(gm̠) śu̠ddhā-śśu̠ddhā ū̎ḍhva mūḍhvagṃ śu̠ddhāḥ ।
39) śu̠ddhā va̠yaṃ va̠yagṃ śu̠ddhā-śśu̠ddhā va̠yam ।
40) va̠ya-mpari̍viṣṭā̠ḥ pari̍viṣṭā va̠yaṃ va̠ya-mpari̍viṣṭāḥ ।
41) pari̍viṣṭāḥ parivē̠ṣṭāra̍ḥ parivē̠ṣṭāra̠ḥ pari̍viṣṭā̠ḥ pari̍viṣṭāḥ parivē̠ṣṭāra̍ḥ ।
41) pari̍viṣṭā̠ iti̠ pari̍ - vi̠ṣṭā̠ḥ ।
42) pa̠ri̠vē̠ṣṭārō̍ vō vaḥ parivē̠ṣṭāra̍ḥ parivē̠ṣṭārō̍ vaḥ ।
42) pa̠ri̠vē̠ṣṭāra̠ iti̍ pari - vē̠ṣṭāra̍ḥ ।
43) vō̠ bhū̠yā̠sma̠ bhū̠yā̠sma̠ vō̠ vō̠ bhū̠yā̠sma̠ ।
44) bhū̠yā̠smēti̍ bhūyāsma ।
॥ 15 ॥ (44/51)
॥ a. 8 ॥

1) vā-ktē̍ tē̠ vāg vā-ktē̎ ।
2) ta̠ ā tē̍ ta̠ ā ।
3) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
4) pyā̠ya̠tā̠-mprā̠ṇaḥ prā̠ṇaḥ pyā̍yatā-mpyāyatā-mprā̠ṇaḥ ।
5) prā̠ṇa stē̍ tē prā̠ṇaḥ prā̠ṇa stē̎ ।
5) prā̠ṇa iti̍ pra - a̠naḥ ।
6) ta̠ ā tē̍ ta̠ ā ।
7) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
8) pyā̠ya̠tā̠-ñchakṣu̠ śchakṣu̍ḥ pyāyatā-mpyāyatā̠-ñchakṣu̍ḥ ।
9) chakṣu̍ stē tē̠ chakṣu̠ śchakṣu̍ stē ।
10) ta̠ ā tē̍ ta̠ ā ।
11) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
12) pyā̠ya̠tā̠(gg̠) śrōtra̠(gg̠) śrōtra̍-mpyāyatā-mpyāyatā̠(gg̠) śrōtra̎m ।
13) śrōtra̍-ntē tē̠ śrōtra̠(gg̠) śrōtra̍-ntē ।
14) ta̠ ā tē̍ ta̠ ā ।
15) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
16) pyā̠ya̠tā̠ṃ yā yā pyā̍yatā-mpyāyatā̠ṃ yā ।
17) yā tē̍ tē̠ yā yā tē̎ ।
18) tē̠ prā̠ṇā-nprā̠ṇāg​ stē̍ tē prā̠ṇān ।
19) prā̠ṇā-ñChuk Chu-kprā̠ṇā-nprā̠ṇā-ñChuk ।
19) prā̠ṇāniti̍ pra - a̠nān ।
20) śug ja̠gāma̍ ja̠gāma̠ śuk Chug ja̠gāma̍ ।
21) ja̠gāma̠ yā yā ja̠gāma̍ ja̠gāma̠ yā ।
22) yā chakṣu̠ śchakṣu̠-ryā yā chakṣu̍ḥ ।
23) chakṣu̠-ryā yā chakṣu̠ śchakṣu̠-ryā ।
24) yā śrōtra̠(gg̠) śrōtra̠ṃ yā yā śrōtra̎m ।
25) śrōtra̠ṃ ya-dyachChrōtra̠(gg̠) śrōtra̠ṃ yat ।
26) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
27) tē̠ krū̠ra-ṅkrū̠ra-ntē̍ tē krū̠ram ।
28) krū̠raṃ ya-dya-tkrū̠ra-ṅkrū̠raṃ yat ।
29) yadāsthi̍ta̠ māsthi̍ta̠ṃ ya-dyadāsthi̍tam ।
30) āsthi̍ta̠-nta-ttadāsthi̍ta̠ māsthi̍ta̠-ntat ।
30) āsthi̍ta̠mityā - sthi̠ta̠m ।
31) ta-ttē̍ tē̠ ta-tta-ttē̎ ।
32) ta̠ ā tē̍ ta̠ ā ।
33) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
34) pyā̠ya̠tā̠-nta-tta-tpyā̍yatā-mpyāyatā̠-ntat ।
35) ta-ttē̍ tē̠ ta-tta-ttē̎ ।
36) ta̠ ē̠tē nai̠tēna̍ tē ta ē̠tēna̍ ।
37) ē̠tēna̍ śundhatāgṃ śundhatā mē̠tēnai̠tēna̍ śundhatām ।
38) śu̠ndha̠tā̠-nnābhi̠-rnābhi̍-śśundhatāgṃ śundhatā̠-nnābhi̍ḥ ।
39) nābhi̍ stē tē̠ nābhi̠-rnābhi̍ stē ।
40) ta̠ ā tē̍ ta̠ ā ।
41) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
42) pyā̠ya̠tā̠-mpā̠yuḥ pā̠yuḥ pyā̍yatā-mpyāyatā-mpā̠yuḥ ।
43) pā̠yu stē̍ tē pā̠yuḥ pā̠yu stē̎ ।
44) ta̠ ā tē̍ ta̠ ā ।
45) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
46) pyā̠ya̠tā̠(gm̠) śu̠ddhā-śśu̠ddhāḥ pyā̍yatā-mpyāyatāgṃ śu̠ddhāḥ ।
47) śu̠ddhā ścha̠ritrā̎ ścha̠ritrā̎-śśu̠ddhā-śśu̠ddhā ścha̠ritrā̎ḥ ।
48) cha̠ritrā̠-śśagṃ śa-ñcha̠ritrā̎ ścha̠ritrā̠-śśam ।
49) śa ma̠dbhyō̎ 'dbhya-śśagṃ śa ma̠dbhyaḥ ।
50) a̠dbhya-śśagṃ śa ma̠dbhyō̎ 'dbhya-śśam ।
50) a̠dbhya itya̍t - bhyaḥ ।
॥ 16 ॥ (50/54)

1) śa mōṣa̍dhībhya̠ ōṣa̍dhībhya̠-śśagṃ śa mōṣa̍dhībhyaḥ ।
2) ōṣa̍dhībhya̠-śśagṃ śa mōṣa̍dhībhya̠ ōṣa̍dhībhya̠-śśam ।
2) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
3) śa-mpṛ̍thi̠vyai pṛ̍thi̠vyai śagṃ śa-mpṛ̍thi̠vyai ।
4) pṛ̠thi̠vyai śagṃ śa-mpṛ̍thi̠vyai pṛ̍thi̠vyai śam ।
5) śa mahō̎bhyā̠ mahō̎bhyā̠(gm̠) śagṃ śa mahō̎bhyām ।
6) ahō̎bhyā̠ mōṣa̍dha̠ ōṣa̠dhē 'hō̎bhyā̠ mahō̎bhyā̠ mōṣa̍dhē ।
6) ahō̎bhyā̠mityaha̍ḥ - bhyā̠m ।
7) ōṣa̍dhē̠ trāya̍sva̠ trāya̠ svauṣa̍dha̠ ōṣa̍dhē̠ trāya̍sva ।
8) trāya̍ svaina mēna̠-ntrāya̍sva̠ trāya̍ svainam ।
9) ē̠na̠(gg̠) svadhi̍tē̠ svadhi̍ta ēna mēna̠(gg̠) svadhi̍tē ।
10) svadhi̍tē̠ mā mā svadhi̍tē̠ svadhi̍tē̠ mā ।
10) svadhi̍ta̠ iti̠ sva - dhi̠tē̠ ।
11) maina̍ mēna̠-mmā maina̎m ।
12) ē̠na̠(gm̠) hi̠(gm̠)sī̠r̠ hi̠(gm̠)sī̠ rē̠na̠ mē̠na̠(gm̠) hi̠(gm̠)sī̠ḥ ।
13) hi̠(gm̠)sī̠ rakṣa̍sā̠(gm̠) rakṣa̍sāgṃ higṃsīr-higṃsī̠ rakṣa̍sām ।
14) rakṣa̍sā-mbhā̠gō bhā̠gō rakṣa̍sā̠(gm̠) rakṣa̍sā-mbhā̠gaḥ ।
15) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
16) a̠sī̠da mi̠da ma̍syasī̠dam ।
17) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
18) a̠hagṃ rakṣō̠ rakṣō̠ 'ha ma̠hagṃ rakṣa̍ḥ ।
19) rakṣō̍ 'dha̠ma ma̍dha̠magṃ rakṣō̠ rakṣō̍ 'dha̠mam ।
20) a̠dha̠ma-ntama̠ stamō̍ 'dha̠ma ma̍dha̠ma-ntama̍ḥ ।
21) tamō̍ nayāmi nayāmi̠ tama̠ stamō̍ nayāmi ।
22) na̠yā̠mi̠ yō yō na̍yāmi nayāmi̠ yaḥ ।
23) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
24) a̠smā-ndvēṣṭi̠ dvē ṣṭya̠smā na̠smā-ndvēṣṭi̍ ।
25) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
26) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
27) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
28) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
29) dvi̠ṣma i̠da mi̠da-ndvi̠ṣmō dvi̠ṣma i̠dam ।
30) i̠da mē̍na mēna mi̠da mi̠da mē̍nam ।
31) ē̠na̠ ma̠dha̠ma ma̍dha̠ma mē̍na mēna madha̠mam ।
32) a̠dha̠ma-ntama̠ stamō̍ 'dha̠ma ma̍dha̠ma-ntama̍ḥ ।
33) tamō̍ nayāmi nayāmi̠ tama̠ stamō̍ nayāmi ।
34) na̠yā̠ mī̠ṣa i̠ṣē na̍yāmi nayā mī̠ṣē ।
35) i̠ṣē tvā̎ tvē̠ṣa i̠ṣē tvā̎ ।
36) tvā̠ ghṛ̠tēna̍ ghṛ̠tēna̍ tvā tvā ghṛ̠tēna̍ ।
37) ghṛ̠tēna̍ dyāvāpṛthivī dyāvāpṛthivī ghṛ̠tēna̍ ghṛ̠tēna̍ dyāvāpṛthivī ।
38) dyā̠vā̠pṛ̠thi̠vī̠ pra pra dyā̍vāpṛthivī dyāvāpṛthivī̠ pra ।
38) dyā̠vā̠pṛ̠thi̠vī̠ iti̍ dyāvā - pṛ̠thi̠vī̠ ।
39) prōrṇvā̍thā mūrṇvāthā̠-mpra prōrṇvā̍thām ।
40) ū̠rṇvā̠thā̠ machChi̠nnō 'chChi̍nna ūrṇvāthā mūrṇvāthā̠ machChi̍nnaḥ ।
41) achChi̍nnō̠ rāyō̠ rāyō 'chChi̠nnō 'chChi̍nnō̠ rāya̍ḥ ।
42) rāya̍-ssu̠vīra̍-ssu̠vīrō̠ rāyō̠ rāya̍-ssu̠vīra̍ḥ ।
43) su̠vīra̍ u̠rū̍ru su̠vīra̍-ssu̠vīra̍ u̠ru ।
43) su̠vīra̠ iti̍ su - vīra̍ḥ ।
44) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣam ।
45) a̠ntari̍kṣa̠ manva nva̠ntari̍kṣa ma̠ntari̍kṣa̠ manu̍ ।
46) anvi̍ hī̠hya nvanvi̍ hi ।
47) i̠hi̠ vāyō̠ vāyō̍ ihīhi̠ vāyō̎ ।
48) vāyō̠ vi vi vāyō̠ vāyō̠ vi ।
48) vāyō̠ iti̠ vāyō̎ ।
49) vīhī̍hi̠ vi vīhi̍ ।
50) i̠hi̠ stō̠kānā(gg̍) stō̠kānā̍ mihīhi stō̠kānā̎m ।
51) stō̠kānā̠(gg̠) svāhā̠ svāhā̎ stō̠kānā(gg̍) stō̠kānā̠(gg̠) svāhā̎ ।
52) svā hō̠rdhvana̍bhasa mū̠rdhvana̍bhasa̠(gg̠) svāhā̠ svā hō̠rdhvana̍bhasam ।
53) ū̠rdhvana̍bhasa-mmāru̠ta-mmā̍ru̠ta mū̠rdhvana̍bhasa mū̠rdhvana̍bhasa-mmāru̠tam ।
53) ū̠rdhvana̍bhasa̠mityu̠rdhva - na̠bha̠sa̠m ।
54) mā̠ru̠ta-ṅga̍chChata-ṅgachChata-mmāru̠ta-mmā̍ru̠ta-ṅga̍chChatam ।
55) ga̠chCha̠ta̠miti̍ gachChatam ।
॥ 17 ॥ (55/62)
॥ a. 9 ॥

1) sa-ntē̍ tē̠ sagṃ sa-ntē̎ ।
2) tē̠ mana̍sā̠ mana̍sā tē tē̠ mana̍sā ।
3) mana̍sā̠ manō̠ manō̠ mana̍sā̠ mana̍sā̠ mana̍ḥ ।
4) mana̠-ssagṃ sa-mmanō̠ mana̠-ssam ।
5) sa-mprā̠ṇēna̍ prā̠ṇēna̠ sagṃ sa-mprā̠ṇēna̍ ।
6) prā̠ṇēna̍ prā̠ṇaḥ prā̠ṇaḥ prā̠ṇēna̍ prā̠ṇēna̍ prā̠ṇaḥ ।
6) prā̠ṇēnēti̍ pra - a̠nēna̍ ।
7) prā̠ṇō juṣṭa̠-ñjuṣṭa̍-mprā̠ṇaḥ prā̠ṇō juṣṭa̎m ।
7) prā̠ṇa iti̍ pra - a̠naḥ ।
8) juṣṭa̍-ndē̠vēbhyō̍ dē̠vēbhyō̠ juṣṭa̠-ñjuṣṭa̍-ndē̠vēbhya̍ḥ ।
9) dē̠vēbhyō̍ ha̠vyagṃ ha̠vya-ndē̠vēbhyō̍ dē̠vēbhyō̍ ha̠vyam ।
10) ha̠vya-ṅghṛ̠tava̍-dghṛ̠tava̍ ddha̠vyagṃ ha̠vya-ṅghṛ̠tava̍t ।
11) ghṛ̠tava̠-thsvāhā̠ svāhā̍ ghṛ̠tava̍-dghṛ̠tava̠-thsvāhā̎ ।
11) ghṛ̠tava̠diti̍ ghṛ̠ta - va̠t ।
12) svāhai̠ndra ai̠ndra-ssvāhā̠ svāhai̠ndraḥ ।
13) ai̠ndraḥ prā̠ṇaḥ prā̠ṇa ai̠ndra ai̠ndraḥ prā̠ṇaḥ ।
14) prā̠ṇō aṅgē̍aṅgē̠ aṅgē̍aṅgē prā̠ṇaḥ prā̠ṇō aṅgē̍aṅgē ।
14) prā̠ṇa iti̍ pra - a̠naḥ ।
15) aṅgē̍aṅgē̠ ni nyaṅgē̍aṅgē̠ aṅgē̍aṅgē̠ ni ।
15) aṅgē̍aṅga̠ ityaṅgē̎ - a̠ṅgē̠ ।
16) ni dē̎ddhya-ddēddhya̠-nni ni dē̎ddhyat ।
17) dē̠ddhya̠dai̠ndra ai̠ndrō dē̎ddhya-ddēddhyadai̠ndraḥ ।
18) ai̠ndrō̍ 'pā̠nō̍ 'pā̠na ai̠ndra ai̠ndrō̍ 'pā̠naḥ ।
19) a̠pā̠nō aṅgē̍aṅgē̠ aṅgē̍aṅgē 'pā̠nō̍ 'pā̠nō aṅgē̍aṅgē ।
19) a̠pā̠na itya̍pa - a̠naḥ ।
20) aṅgē̍aṅgē̠ vi vyaṅgē̍aṅgē̠ aṅgē̍aṅgē̠ vi ।
20) aṅgē̍aṅga̠ ityaṅgē̎ - a̠ṅgē̠ ।
21) vi bō̍bhuva-dbōbhuva̠-dvi vi bō̍bhuvat ।
22) bō̠bhu̠va̠-ddēva̠ dēva̍ bōbhuva-dbōbhuva̠-ddēva̍ ।
23) dēva̍ tvaṣṭas tvaṣṭa̠-rdēva̠ dēva̍ tvaṣṭaḥ ।
24) tva̠ṣṭa̠-rbhūri̠ bhūri̍ tvaṣṭa stvaṣṭa̠-rbhūri̍ ।
25) bhūri̍ tē tē̠ bhūri̠ bhūri̍ tē ।
26) tē̠ sagṃsa̠(gm̠) sagṃsa̍-ntē tē̠ sagṃsa̎m ।
27) sagṃsa̍ mētvētu̠ sagṃsa̠(gm̠) sagṃsa̍ mētu ।
27) sagṃsa̠miti̠ saṃ - sa̠m ।
28) ē̠tu̠ viṣu̍rūpā̠ viṣu̍rūpā ētvētu̠ viṣu̍rūpāḥ ।
29) viṣu̍rūpā̠ ya-dya-dviṣu̍rūpā̠ viṣu̍rūpā̠ yat ।
29) viṣu̍rūpā̠ iti̠ viṣu̍ - rū̠pā̠ḥ ।
30) ya-thsala̍kṣmāṇa̠-ssala̍kṣmāṇō̠ ya-dya-thsala̍kṣmāṇaḥ ।
31) sala̍kṣmāṇō̠ bhava̍tha̠ bhava̍tha̠ sala̍kṣmāṇa̠-ssala̍kṣmāṇō̠ bhava̍tha ।
31) sala̍kṣmāṇa̠ iti̠ sa - la̠kṣmā̠ṇa̠ḥ ।
32) bhava̍tha dēva̠trā dē̍va̠trā bhava̍tha̠ bhava̍tha dēva̠trā ।
33) dē̠va̠trā yanta̠ṃ yanta̍-ndēva̠trā dē̍va̠trā yanta̎m ।
33) dē̠va̠trēti̍ dēva - trā ।
34) yanta̠ mava̠sē 'va̍sē̠ yanta̠ṃ yanta̠ mava̍sē ।
35) ava̍sē̠ sakhā̍ya̠-ssakhā̠yō 'va̠sē 'va̍sē̠ sakhā̍yaḥ ।
36) sakhā̠yō 'nvanu̠ sakhā̍ya̠-ssakhā̠yō 'nu̍ ।
37) anu̍ tvā̠ tvā 'nvanu̍ tvā ।
38) tvā̠ mā̠tā mā̠tā tvā̎ tvā mā̠tā ।
39) mā̠tā pi̠tara̍ḥ pi̠tarō̍ mā̠tā mā̠tā pi̠tara̍ḥ ।
40) pi̠tarō̍ madantu madantu pi̠tara̍ḥ pi̠tarō̍ madantu ।
41) ma̠da̠ntu̠ śrī-śśrī-rma̍dantu madantu̠ śrīḥ ।
42) śrīra̍syasi̠ śrī-śśrīra̍si ।
43) a̠sya̠gni ra̠gni ra̍sya sya̠gniḥ ।
44) a̠gni stvā̎ tvā̠ 'gni ra̠gni stvā̎ ।
45) tvā̠ śrī̠ṇā̠tu̠ śrī̠ṇā̠tu̠ tvā̠ tvā̠ śrī̠ṇā̠tu̠ ।
46) śrī̠ṇā̠tvāpa̠ āpa̍-śśrīṇātu śrīṇā̠tvāpa̍ḥ ।
47) āpa̠-ssagṃ sa māpa̠ āpa̠-ssam ।
48) sa ma̍riṇa-nnariṇa̠-nthsagṃ sa ma̍riṇann ।
49) a̠ri̠ṇa̠n̠. vāta̍sya̠ vāta̍syāriṇa-nnariṇa̠n̠. vāta̍sya ।
50) vāta̍sya tvā tvā̠ vāta̍sya̠ vāta̍sya tvā ।
॥ 18 ॥ (50/61)

1) tvā̠ dhrajyai̠ dhrajyai̎ tvā tvā̠ dhrajyai̎ ।
2) dhrajyai̍ pū̠ṣṇaḥ pū̠ṣṇō dhrajyai̠ dhrajyai̍ pū̠ṣṇaḥ ।
3) pū̠ṣṇō ragg​hyai̠ ragg​hyai̍ pū̠ṣṇaḥ pū̠ṣṇō ragg​hyai̎ ।
4) ragg​hyā̍ a̠pā ma̠pāgṃ ragg​hyai̠ ragg​hyā̍ a̠pām ।
5) a̠pā mōṣa̍dhīnā̠ mōṣa̍dhīnā ma̠pā ma̠pā mōṣa̍dhīnām ।
6) ōṣa̍dhīnā̠(gm̠) rōhi̍ṣyai̠ rōhi̍ṣyā̠ ōṣa̍dhīnā̠ mōṣa̍dhīnā̠(gm̠) rōhi̍ṣyai ।
7) rōhi̍ṣyai ghṛ̠ta-ṅghṛ̠tagṃ rōhi̍ṣyai̠ rōhi̍ṣyai ghṛ̠tam ।
8) ghṛ̠ta-ṅghṛ̍tapāvānō ghṛtapāvānō ghṛ̠ta-ṅghṛ̠ta-ṅghṛ̍tapāvānaḥ ।
9) ghṛ̠ta̠pā̠vā̠na̠ḥ pi̠ba̠ta̠ pi̠ba̠ta̠ ghṛ̠ta̠pā̠vā̠nō̠ ghṛ̠ta̠pā̠vā̠na̠ḥ pi̠ba̠ta̠ ।
9) ghṛ̠ta̠pā̠vā̠na̠ iti̍ ghṛta - pā̠vā̠na̠ḥ ।
10) pi̠ba̠ta̠ vasā̠ṃ vasā̎-mpibata pibata̠ vasā̎m ।
11) vasā̎ṃ vasāpāvānō vasāpāvānō̠ vasā̠ṃ vasā̎ṃ vasāpāvānaḥ ।
12) va̠sā̠pā̠vā̠na̠ḥ pi̠ba̠ta̠ pi̠ba̠ta̠ va̠sā̠pā̠vā̠nō̠ va̠sā̠pā̠vā̠na̠ḥ pi̠ba̠ta̠ ।
12) va̠sā̠pā̠vā̠na̠ iti̍ vasā - pā̠vā̠na̠ḥ ।
13) pi̠ba̠ tā̠ntari̍kṣa syā̠ntari̍kṣasya pibata piba tā̠ntari̍kṣasya ।
14) a̠ntari̍kṣasya ha̠vir-ha̠vi ra̠ntari̍kṣa syā̠ntari̍kṣasya ha̠viḥ ।
15) ha̠vi ra̍syasi ha̠vir-ha̠vi ra̍si ।
16) a̠si̠ svāhā̠ svāhā̎ 'syasi̠ svāhā̎ ।
17) svāhā̎ tvā tvā̠ svāhā̠ svāhā̎ tvā ।
18) tvā̠ 'ntari̍kṣā yā̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāya ।
19) a̠ntari̍kṣāya̠ diśō̠ diśō̠ 'ntari̍kṣā yā̠ntari̍kṣāya̠ diśa̍ḥ ।
20) diśa̍ḥ pra̠diśa̍ḥ pra̠diśō̠ diśō̠ diśa̍ḥ pra̠diśa̍ḥ ।
21) pra̠diśa̍ ā̠diśa̍ ā̠diśa̍ḥ pra̠diśa̍ḥ pra̠diśa̍ ā̠diśa̍ḥ ।
21) pra̠diśa̠ iti̍ pra - diśa̍ḥ ।
22) ā̠diśō̍ vi̠diśō̍ vi̠diśa̍ ā̠diśa̍ ā̠diśō̍ vi̠diśa̍ḥ ।
22) ā̠diśa̠ ityā̎ - diśa̍ḥ ।
23) vi̠diśa̍ u̠ddiśa̍ u̠ddiśō̍ vi̠diśō̍ vi̠diśa̍ u̠ddiśa̍ḥ ।
23) vi̠diśa̠ iti̍ vi - diśa̍ḥ ।
24) u̠ddiśa̠-ssvāhā̠ svā hō̠ddiśa̍ u̠ddiśa̠-ssvāhā̎ ।
24) u̠ddiśa̠ ityu̍t - diśa̍ḥ ।
25) svāhā̍ di̠gbhyō di̠gbhya-ssvāhā̠ svāhā̍ di̠gbhyaḥ ।
26) di̠gbhyō namō̠ namō̍ di̠gbhyō di̠gbhyō nama̍ḥ ।
26) di̠gbhya iti̍ dik - bhyaḥ ।
27) namō̍ di̠gbhyō di̠gbhyō namō̠ namō̍ di̠gbhyaḥ ।
28) di̠gbhya iti̍ dik - bhyaḥ ।
॥ 19 ॥ (28/35)
॥ a. 10 ॥

1) sa̠mu̠dra-ṅga̍chCha gachCha samu̠dragṃ sa̍mu̠dra-ṅga̍chCha ।
2) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
3) svāhā̠ 'ntari̍kṣa ma̠ntari̍kṣa̠(gg̠) svāhā̠ svāhā̠ 'ntari̍kṣam ।
4) a̠ntari̍kṣa-ṅgachCha gachChā̠ntari̍kṣa ma̠ntari̍kṣa-ṅgachCha ।
5) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
6) svāhā̍ dē̠va-ndē̠vagg​ svāhā̠ svāhā̍ dē̠vam ।
7) dē̠vagṃ sa̍vi̠tāra(gm̍) savi̠tāra̍-ndē̠va-ndē̠vagṃ sa̍vi̠tāra̎m ।
8) sa̠vi̠tāra̍-ṅgachCha gachCha savi̠tāra(gm̍) savi̠tāra̍-ṅgachCha ।
9) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
10) svāhā̍ 'hōrā̠trē a̍hōrā̠trē svāhā̠ svāhā̍ 'hōrā̠trē ।
11) a̠hō̠rā̠trē ga̍chCha gachChāhōrā̠trē a̍hōrā̠trē ga̍chCha ।
11) a̠hō̠rā̠trē itya̍haḥ - rā̠trē ।
12) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
13) svāhā̍ mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau̠ svāhā̠ svāhā̍ mi̠trāvaru̍ṇau ।
14) mi̠trāvaru̍ṇau gachCha gachCha mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau gachCha ।
14) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
15) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
16) svāhā̠ sōma̠(gm̠) sōma̠(gg̠) svāhā̠ svāhā̠ sōma̎m ।
17) sōma̍-ṅgachCha gachCha̠ sōma̠(gm̠) sōma̍-ṅgachCha ।
18) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
19) svāhā̍ ya̠jñaṃ ya̠jñagg​ svāhā̠ svāhā̍ ya̠jñam ।
20) ya̠jña-ṅga̍chCha gachCha ya̠jñaṃ ya̠jña-ṅga̍chCha ।
21) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
22) svāhā̠ Chandā(gm̍)si̠ Chandā(gm̍)si̠ svāhā̠ svāhā̠ Chandā(gm̍)si ।
23) Chandā(gm̍)si gachCha gachCha̠ Chandā(gm̍)si̠ Chandā(gm̍)si gachCha ।
24) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
25) svāhā̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī svāhā̠ svāhā̠ dyāvā̍pṛthi̠vī ।
26) dyāvā̍pṛthi̠vī ga̍chCha gachCha̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ga̍chCha ।
26) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
27) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
28) svāhā̠ nabhō̠ nabha̠-ssvāhā̠ svāhā̠ nabha̍ḥ ।
29) nabhō̍ di̠vya-ndi̠vya-nnabhō̠ nabhō̍ di̠vyam ।
30) di̠vya-ṅga̍chCha gachCha di̠vya-ndi̠vya-ṅga̍chCha ।
31) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
32) svāhā̠ 'gni ma̠gnigg​ svāhā̠ svāhā̠ 'gnim ।
33) a̠gniṃ vai̎śvāna̠raṃ vai̎śvāna̠ra ma̠gni ma̠gniṃ vai̎śvāna̠ram ।
34) vai̠śvā̠na̠ra-ṅga̍chCha gachCha vaiśvāna̠raṃ vai̎śvāna̠ra-ṅga̍chCha ।
35) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
36) svāhā̠ 'dbhyō̎ 'dbhya-ssvāhā̠ svāhā̠ 'dbhyaḥ ।
37) a̠dbhya stvā̎ tvā̠ 'dbhyō̎ 'dbhya stvā̎ ।
37) a̠dbhya itya̍t - bhyaḥ ।
38) tvauṣa̍dhībhya̠ ōṣa̍dhībhyastvā̠ tvauṣa̍dhībhyaḥ ।
39) ōṣa̍dhībhyō̠ manō̠ mana̠ ōṣa̍dhībhya̠ ōṣa̍dhībhyō̠ mana̍ḥ ।
39) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
40) manō̍ mē mē̠ manō̠ manō̍ mē ।
41) mē̠ hārdi̠ hārdi̍ mē mē̠ hārdi̍ ।
42) hārdi̍ yachCha yachCha̠ hārdi̠ hārdi̍ yachCha ।
43) ya̠chCha̠ ta̠nū-nta̠nūṃ ya̍chCha yachCha ta̠nūm ।
44) ta̠nū-ntvacha̠-ntvacha̍-nta̠nū-nta̠nū-ntvacha̎m ।
45) tvacha̍-mpu̠tra-mpu̠tra-ntvacha̠-ntvacha̍-mpu̠tram ।
46) pu̠tra-nnaptā̍ra̠-nnaptā̍ra-mpu̠tra-mpu̠tra-nnaptā̍ram ।
47) naptā̍ra maśī yāśīya̠ naptā̍ra̠-nnaptā̍ra maśīya ।
48) a̠śī̠ya̠ śuk Chuga̍śī yāśīya̠ śuk ।
49) śuga̍ syasi̠ śuk Chuga̍si ।
50) a̠si̠ ta-nta ma̍syasi̠ tam ।
51) ta ma̠bhya̍bhi ta-nta ma̠bhi ।
52) a̠bhi śō̍cha śōchā̠ bhya̍bhi śō̍cha ।
53) śō̠cha̠ yō ya-śśō̍cha śōcha̠ yaḥ ।
54) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
55) a̠smā-ndvēṣṭi̠ dvēṣṭya̠ smā na̠smā-ndvēṣṭi̍ ।
56) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
57) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
58) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
59) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
60) dvi̠ṣmō dhāmnō̍dhāmnō̠ dhāmnō̍dhāmnō dvi̠ṣmō dvi̠ṣmō dhāmnō̍dhāmnaḥ ।
61) dhāmnō̍dhāmnō rāja-nrāja̠-ndhāmnō̍dhāmnō̠ dhāmnō̍dhāmnō rājann ।
61) dhāmnō̍dhāmna̠ iti̠ dhāmna̍ḥ - dhā̠mna̠ḥ ।
62) rā̠ja̠-nni̠ta i̠tō rā̍ja-nrāja-nni̠taḥ ।
63) i̠tō va̍ruṇa varuṇē̠ ta i̠tō va̍ruṇa ।
64) va̠ru̠ṇa̠ nō̠ nō̠ va̠ru̠ṇa̠ va̠ru̠ṇa̠ na̠ḥ ।
65) nō̠ mu̠ñcha̠ mu̠ñcha̠ nō̠ nō̠ mu̠ñcha̠ ।
66) mu̠ñcha̠ ya-dya-nmu̍ñcha muñcha̠ yat ।
67) yadāpa̠ āpō̠ ya-dyadāpa̍ḥ ।
68) āpō̠ aghni̍yā̠ aghni̍yā̠ āpa̠ āpō̠ aghni̍yāḥ ।
69) aghni̍yā̠ varu̍ṇa̠ varu̠ṇāghni̍yā̠ aghni̍yā̠ varu̍ṇa ।
70) varu̠ṇē tīti̠ varu̍ṇa̠ varu̠ṇē ti̍ ।
71) iti̠ śapā̍mahē̠ śapā̍maha̠ itīti̠ śapā̍mahē ।
72) śapā̍mahē̠ tata̠ stata̠-śśapā̍mahē̠ śapā̍mahē̠ tata̍ḥ ।
73) tatō̍ varuṇa varuṇa̠ tata̠ statō̍ varuṇa ।
74) va̠ru̠ṇa̠ nō̠ nō̠ va̠ru̠ṇa̠ va̠ru̠ṇa̠ na̠ḥ ।
75) nō̠ mu̠ñcha̠ mu̠ñcha̠ nō̠ nō̠ mu̠ñcha̠ ।
76) mu̠ñchēti̍ muñcha ।
॥ 20 ॥ (76/82)
॥ a. 11 ॥

1) ha̠viṣma̍tī ri̠mā i̠mā ha̠viṣma̍tīr-ha̠viṣma̍tī ri̠māḥ ।
2) i̠mā āpa̠ āpa̍ i̠mā i̠mā āpa̍ḥ ।
3) āpō̍ ha̠viṣmā̍n. ha̠viṣmā̠ nāpa̠ āpō̍ ha̠viṣmān̍ ।
4) ha̠viṣmā̎-ndē̠vō dē̠vō ha̠viṣmā̍n. ha̠viṣmā̎-ndē̠vaḥ ।
5) dē̠vō a̍ddhva̠rō a̍ddhva̠rō dē̠vō dē̠vō a̍ddhva̠raḥ ।
6) a̠ddhva̠rō ha̠viṣmā̍n. ha̠viṣmā(gm̍) addhva̠rō a̍ddhva̠rō ha̠viṣmān̍ ।
7) ha̠viṣmā̠(gm̠) ā ha̠viṣmā̍n. ha̠viṣmā̠(gm̠) ā ।
8) ā vi̍vāsati vivāsa̠tyā vi̍vāsati ।
9) vi̠vā̠sa̠ti̠ ha̠viṣmā̍n. ha̠viṣmā̍n. vivāsati vivāsati ha̠viṣmān̍ ।
10) ha̠viṣmā(gm̍) astvastu ha̠viṣmā̍n. ha̠viṣmā(gm̍) astu ।
11) a̠stu̠ sūrya̠-ssūryō̍ astvastu̠ sūrya̍ḥ ।
12) surya̠ iti̠ sūrya̍ḥ ।
13) a̠gnē-rvō̍ vō̠ 'gnē ra̠gnē-rva̍ḥ ।
14) vō 'pa̍nnagṛha̠ syāpa̍nnagṛhasya vō̠ vō 'pa̍nnagṛhasya ।
15) apa̍nnagṛhasya̠ sada̍si̠ sada̠syapa̍nnagṛha̠ syāpa̍nnagṛhasya̠ sada̍si ।
15) apa̍nnagṛha̠syētyapa̍nna - gṛ̠ha̠sya̠ ।
16) sada̍si sādayāmi sādayāmi̠ sada̍si̠ sada̍si sādayāmi ।
17) sā̠da̠yā̠mi̠ su̠mnāya̍ su̠mnāya̍ sādayāmi sādayāmi su̠mnāya̍ ।
18) su̠mnāya̍ sumninī-ssumninī-ssu̠mnāya̍ su̠mnāya̍ sumninīḥ ।
19) su̠mni̠nī̠-ssu̠mnē su̠mnē su̍mninī-ssumninī-ssu̠mnē ।
20) su̠mnē mā̍ mā su̠mnē su̠mnē mā̎ ।
21) mā̠ dha̠tta̠ dha̠tta̠ mā̠ mā̠ dha̠tta̠ ।
22) dha̠ttē̠ ndrā̠gni̠yō ri̍ndrāgni̠yō-rdha̍tta dhattē ndrāgni̠yōḥ ।
23) i̠ndrā̠gni̠yō-rbhā̍ga̠dhēyī̎-rbhāga̠dhēyī̍ rindrāgni̠yō ri̍ndrāgni̠yō-rbhā̍ga̠dhēyī̎ḥ ।
23) i̠ndrā̠gni̠yōritī̎mdra - a̠gni̠yōḥ ।
24) bhā̠ga̠dhēyī̎-sstha stha bhāga̠dhēyī̎-rbhāga̠dhēyī̎-sstha ।
24) bhā̠ga̠dhēyī̠riti̍ bhāga - dhēyī̎ḥ ।
25) stha̠ mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō-sstha stha mi̠trāvaru̍ṇayōḥ ।
26) mi̠trāvaru̍ṇayō-rbhāga̠dhēyī̎-rbhāga̠dhēyī̎-rmi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō-rbhāga̠dhēyī̎ḥ ।
26) mi̠trāvaru̍ṇayō̠riti̍ mi̠trā - varu̍ṇayōḥ ।
27) bhā̠ga̠dhēyī̎-sstha stha bhāga̠dhēyī̎-rbhāga̠dhēyī̎-sstha ।
27) bhā̠ga̠dhēyī̠riti̍ bhāga - dhēyī̎ḥ ।
28) stha̠ viśvē̍ṣā̠ṃ viśvē̍ṣāg​ stha stha̠ viśvē̍ṣām ।
29) viśvē̍ṣā-ndē̠vānā̎-ndē̠vānā̠ṃ viśvē̍ṣā̠ṃ viśvē̍ṣā-ndē̠vānā̎m ।
30) dē̠vānā̎-mbhāga̠dhēyī̎-rbhāga̠dhēyī̎-rdē̠vānā̎-ndē̠vānā̎-mbhāga̠dhēyī̎ḥ ।
31) bhā̠ga̠dhēyī̎-sstha stha bhāga̠dhēyī̎-rbhāga̠dhēyī̎-sstha ।
31) bhā̠ga̠dhēyī̠riti̍ bhāga - dhēyī̎ḥ ।
32) stha̠ ya̠jñē ya̠jñē stha̍ stha ya̠jñē ।
33) ya̠jñē jā̍gṛta jāgṛta ya̠jñē ya̠jñē jā̍gṛta ।
34) jā̠gṛ̠tēti̍ jāgṛta ।
॥ 21 ॥ (34/40)
॥ a. 12 ॥

1) hṛ̠dē tvā̎ tvā hṛ̠dē hṛ̠dē tvā̎ ।
2) tvā̠ mana̍sē̠ mana̍sē tvā tvā̠ mana̍sē ।
3) mana̍sē tvā tvā̠ mana̍sē̠ mana̍sē tvā ।
4) tvā̠ di̠vē di̠vē tvā̎ tvā di̠vē ।
5) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
6) tvā̠ sūryā̍ya̠ sūryā̍ya tvā tvā̠ sūryā̍ya ।
7) sūryā̍ya tvā tvā̠ sūryā̍ya̠ sūryā̍ya tvā ।
8) tvō̠rdhva mū̠rdhva-ntvā̎ tvō̠rdhvam ।
9) ū̠rdhva mi̠ma mi̠ma mū̠rdhva mū̠rdhva mi̠mam ।
10) i̠ma ma̍ddhva̠ra ma̍ddhva̠ra mi̠ma mi̠ma ma̍ddhva̠ram ।
11) a̠ddhva̠ra-ṅkṛ̍dhi kṛdhyaddhva̠ra ma̍ddhva̠ra-ṅkṛ̍dhi ।
12) kṛ̠dhi̠ di̠vi di̠vi kṛ̍dhi kṛdhi di̠vi ।
13) di̠vi dē̠vēṣu̍ dē̠vēṣu̍ di̠vi di̠vi dē̠vēṣu̍ ।
14) dē̠vēṣu̠ hōtrā̠ hōtrā̍ dē̠vēṣu̍ dē̠vēṣu̠ hōtrā̎ḥ ।
15) hōtrā̍ yachCha yachCha̠ hōtrā̠ hōtrā̍ yachCha ।
16) ya̠chCha̠ sōma̠ sōma̍ yachCha yachCha̠ sōma̍ ।
17) sōma̍ rāja-nrāja̠-nthsōma̠ sōma̍ rājann ।
18) rā̠ja̠-nnā rā̍ja-nrāja̠-nnā ।
19) ēhī̠hyēhi̍ ।
20) i̠hyavāvē̍ hī̠hyava̍ ।
21) ava̍ rōha rō̠hāvāva̍ rōha ।
22) rō̠ha̠ mā mā rō̍ha rōha̠ mā ।
23) mā bhē-rbhē-rmā mā bhēḥ ।
24) bhē-rmā mā bhē-rbhē-rmā ।
25) mā sagṃ sa-mmā mā sam ।
26) saṃ vi̍kthā vikthā̠-ssagṃ saṃ vi̍kthāḥ ।
27) vi̠kthā̠ mā mā vi̍kthā vikthā̠ mā ।
28) mā tvā̎ tvā̠ mā mā tvā̎ ।
29) tvā̠ hi̠(gm̠)si̠ṣa̠(gm̠) hi̠(gm̠)si̠ṣa̠-ntvā̠ tvā̠ hi̠(gm̠)si̠ṣa̠m ।
30) hi̠(gm̠)si̠ṣa̠-mpra̠jāḥ pra̠jā hi(gm̍)siṣagṃ higṃsiṣa-mpra̠jāḥ ।
31) pra̠jāstva-ntva-mpra̠jāḥ pra̠jāstvam ।
31) pra̠jā iti̍ pra - jāḥ ।
32) tva mu̠pāva̍rō hō̠pāva̍rōha̠ tva-ntva mu̠pāva̍rōha ।
33) u̠pāva̍rōha pra̠jāḥ pra̠jā u̠pāva̍rō hō̠pāva̍rōha pra̠jāḥ ।
33) u̠pāva̍rō̠hētyu̍pa - ava̍rōha ।
34) pra̠jā stvā-ntvā-mpra̠jāḥ pra̠jā stvām ।
34) pra̠jā iti̍ pra - jāḥ ।
35) tvā mu̠pāva̍rōhantū̠ pāva̍rōhantu̠ tvā-ntvā mu̠pāva̍rōhantu ।
36) u̠pāva̍rōhantu śṛ̠ṇōtu̍ śṛ̠ṇōtū̠ pāva̍rōhantū̠ pāva̍rōhantu śṛ̠ṇōtu̍ ।
36) u̠pāva̍rōha̠ntvityu̍pa - ava̍rōhantu ।
37) śṛ̠ṇō tva̠gni ra̠gni-śśṛ̠ṇōtu̍ śṛ̠ṇō tva̠gniḥ ।
38) a̠gni-ssa̠midhā̍ sa̠midhā̠ 'gni ra̠gni-ssa̠midhā̎ ।
39) sa̠midhā̠ hava̠(gm̠) hava(gm̍) sa̠midhā̍ sa̠midhā̠ hava̎m ।
39) sa̠midhēti̍ sam - idhā̎ ।
40) hava̍-mmē mē̠ hava̠(gm̠) hava̍-mmē ।
41) mē̠ śṛ̠ṇvantu̍ śṛ̠ṇvantu̍ mē mē śṛ̠ṇvantu̍ ।
42) śṛ̠ṇvantvāpa̠ āpa̍-śśṛ̠ṇvantu̍ śṛ̠ṇvantvāpa̍ḥ ।
43) āpō̍ dhi̠ṣaṇā̍ dhi̠ṣaṇā̠ āpa̠ āpō̍ dhi̠ṣaṇā̎ḥ ।
44) dhi̠ṣaṇā̎ ścha cha dhi̠ṣaṇā̍ dhi̠ṣaṇā̎ ścha ।
45) cha̠ dē̠vī-rdē̠vī ścha̍ cha dē̠vīḥ ।
46) dē̠vīriti̍ dē̠vīḥ ।
47) śṛ̠ṇōta̍ grāvāṇō grāvāṇa-śśṛ̠ṇōta̍ śṛ̠ṇōta̍ grāvāṇaḥ ।
48) grā̠vā̠ṇō̠ vi̠duṣō̍ vi̠duṣō̎ grāvāṇō grāvāṇō vi̠duṣa̍ḥ ।
49) vi̠duṣō̠ nu nu vi̠duṣō̍ vi̠duṣō̠ nu ।
50) nu ya̠jñaṃ ya̠jña-nnu nu ya̠jñam ।
॥ 22 ॥ (50/55)

1) ya̠jñagṃ śṛ̠ṇōtu̍ śṛ̠ṇōtu̍ ya̠jñaṃ ya̠jñagṃ śṛ̠ṇōtu̍ ।
2) śṛ̠ṇōtu̍ dē̠vō dē̠va-śśṛ̠ṇōtu̍ śṛ̠ṇōtu̍ dē̠vaḥ ।
3) dē̠va-ssa̍vi̠tā sa̍vi̠tā dē̠vō dē̠va-ssa̍vi̠tā ।
4) sa̠vi̠tā hava̠(gm̠) hava(gm̍) savi̠tā sa̍vi̠tā hava̎m ।
5) hava̍-mmē mē̠ hava̠(gm̠) hava̍-mmē ।
6) ma̠ iti̍ mē ।
7) dēvī̍rāpa āpō̠ dēvī̠-rdēvī̍rāpaḥ ।
8) ā̠pō̠ a̠pā̠ ma̠pā̠ mā̠pa̠ ā̠pō̠ a̠pā̠m ।
9) a̠pā̠-nna̠pā̠-nna̠pā̠da̠pā̠ ma̠pā̠-nna̠pā̠t ।
10) na̠pā̠-dyō yō na̍pā-nnapā̠-dyaḥ ।
11) ya ū̠rmi rū̠rmi-ryō ya ū̠rmiḥ ।
12) ū̠rmir-ha̍vi̠ṣyō̍ havi̠ṣya̍ ū̠rmi rū̠rmir-ha̍vi̠ṣya̍ḥ ।
13) ha̠vi̠ṣya̍ indri̠yāvā̍ nindri̠yāvā̍n. havi̠ṣyō̍ havi̠ṣya̍ indri̠yāvān̍ ।
14) i̠ndri̠yāvā̎-nma̠dinta̍mō ma̠dinta̍ma indri̠yāvā̍ nindri̠yāvā̎-nma̠dinta̍maḥ ।
14) i̠ndri̠yāvā̠nitī̎mdri̠ya - vā̠n ।
15) ma̠dinta̍ma̠ sta-nta-mma̠dinta̍mō ma̠dinta̍ma̠ stam ।
16) ta-ndē̠vēbhyō̍ dē̠vēbhya̠ sta-nta-ndē̠vēbhya̍ḥ ।
17) dē̠vēbhyō̍ dēva̠trā dē̍va̠trā dē̠vēbhyō̍ dē̠vēbhyō̍ dēva̠trā ।
18) dē̠va̠trā dha̍tta dhatta dēva̠trā dē̍va̠trā dha̍tta ।
18) dē̠va̠trēti̍ dēva - trā ।
19) dha̠tta̠ śu̠kragṃ śu̠kra-ndha̍tta dhatta śu̠kram ।
20) śu̠kragṃ śu̍kra̠pēbhya̍-śśukra̠pēbhya̍-śśu̠kragṃ śu̠kragṃ śu̍kra̠pēbhya̍ḥ ।
21) śu̠kra̠pēbhyō̠ yēṣā̠ṃ yēṣā(gm̍) śukra̠pēbhya̍-śśukra̠pēbhyō̠ yēṣā̎m ।
21) śu̠kra̠pēbhya̠ iti̍ śukra - pēbhya̍ḥ ।
22) yēṣā̎-mbhā̠gō bhā̠gō yēṣā̠ṃ yēṣā̎-mbhā̠gaḥ ।
23) bhā̠ga-sstha stha bhā̠gō bhā̠ga-sstha ।
24) stha svāhā̠ svāhā̠ stha stha svāhā̎ ।
25) svāhā̠ kār​ṣi̠ḥ kār​ṣi̠-ssvāhā̠ svāhā̠ kār​ṣi̍ḥ ।
26) kār​ṣi̍ rasyasi̠ kār​ṣi̠ḥ kār​ṣi̍ rasi ।
27) a̠sya pāpā̎ sya̠syapa̍ ।
28) apā̠pā ma̠pā mapāpā̠ pām ।
29) a̠pā-mmṛ̠ddhra-mmṛ̠ddhra ma̠pā ma̠pā-mmṛ̠ddhram ।
30) mṛ̠ddhragṃ sa̍mu̠drasya̍ samu̠drasya̍ mṛ̠ddhra-mmṛ̠ddhragṃ sa̍mu̠drasya̍ ।
31) sa̠mu̠drasya̍ vō va-ssamu̠drasya̍ samu̠drasya̍ vaḥ ।
32) vō 'kṣi̍tyā̠ akṣi̍tyai vō̠ vō 'kṣi̍tyai ।
33) akṣi̍tyā̠ udu dakṣi̍tyā̠ akṣi̍tyā̠ ut ।
34) u-nna̍yē naya̠ udu-nna̍yē ।
35) na̠ya̠ iti̍ nayē ।
36) ya ma̍gnē 'gnē̠ yaṃ ya ma̍gnē ।
37) a̠gnē̠ pṛ̠thsu pṛ̠thsva̍gnē 'gnē pṛ̠thsu ।
38) pṛ̠thsu martya̠-mmartya̍-mpṛ̠thsu pṛ̠thsu martya̎m ।
38) pṛ̠thsviti̍ pṛ̠t - su ।
39) martya̠ māva̠ āvō̠ martya̠-mmartya̠ māva̍ḥ ।
40) āvō̠ vājē̍ṣu̠ vājē̠ṣvāva̠ āvō̠ vājē̍ṣu ।
41) vājē̍ṣu̠ yaṃ yaṃ vājē̍ṣu̠ vājē̍ṣu̠ yam ।
42) ya-ñju̠nā ju̠nā yaṃ ya-ñju̠nāḥ ।
43) ju̠nā iti̍ ju̠nāḥ ।
44) sa yantā̠ yantā̠ sa sa yantā̎ ।
45) yantā̠ śaśva̍tī̠-śśaśva̍tī̠-ryantā̠ yantā̠ śaśva̍tīḥ ।
46) śaśva̍tī̠ riṣa̠ iṣa̠-śśaśva̍tī̠-śśaśva̍tī̠ riṣa̍ḥ ।
47) iṣa̠ itīṣa̍ḥ ।
॥ 23 ॥ (47/51)
॥ a. 13 ॥

1) tva ma̍gnē agnē̠ tva-ntva ma̍gnē ।
2) a̠gnē̠ ru̠drō ru̠drō a̍gnē agnē ru̠draḥ ।
3) ru̠drō asu̍rō̠ asu̍rō ru̠drō ru̠drō asu̍raḥ ।
4) asu̍rō ma̠hō ma̠hō asu̍rō̠ asu̍rō ma̠haḥ ।
5) ma̠hō di̠vō di̠vō ma̠hō ma̠hō di̠vaḥ ।
6) di̠va stva-ntva-ndi̠vō di̠va stvam ।
7) tvagṃ śardha̠-śśardha̠ stva-ntvagṃ śardha̍ḥ ।
8) śardhō̠ māru̍ta̠-mmāru̍ta̠(gm̠) śardha̠-śśardhō̠ māru̍tam ।
9) māru̍ta-mpṛ̠kṣaḥ pṛ̠kṣō māru̍ta̠-mmāru̍ta-mpṛ̠kṣaḥ ।
10) pṛ̠kṣa ī̍śiṣa īśiṣē pṛ̠kṣaḥ pṛ̠kṣa ī̍śiṣē ।
11) ī̠śi̠ṣa̠ itī̍śiṣē ।
12) tvaṃ vātai̠-rvātai̠ stva-ntvaṃ vātai̎ḥ ।
13) vātai̍ raru̠ṇai ra̍ru̠ṇai-rvātai̠-rvātai̍ raru̠ṇaiḥ ।
14) a̠ru̠ṇai-ryā̍si yāsya ru̠ṇai ra̍ru̠ṇai-ryā̍si ।
15) yā̠si̠ śa̠ṅga̠ya-śśa̍ṅga̠yō yā̍si yāsi śaṅga̠yaḥ ।
16) śa̠ṅga̠ya stva-ntvagṃ śa̍ṅga̠ya-śśa̍ṅga̠ya stvam ।
16) śa̠ṅga̠ya iti̍ śaṃ - ga̠yaḥ ।
17) tva-mpū̠ṣā pū̠ṣā tva-ntva-mpū̠ṣā ।
18) pū̠ṣā vi̍dha̠tō vi̍dha̠taḥ pū̠ṣā pū̠ṣā vi̍dha̠taḥ ।
19) vi̠dha̠taḥ pā̍si pāsi vidha̠tō vi̍dha̠taḥ pā̍si ।
19) vi̠dha̠ta iti̍ vi - dha̠taḥ ।
20) pā̠si̠ nu nu pā̍si pāsi̠ nu ।
21) nu tmanā̠ tmanā̠ nu nu tmanā̎ ।
22) tmanēti̠ tmanā̎ ।
23) ā vō̍ va̠ ā va̍ḥ ।
24) vō̠ rājā̍na̠(gm̠) rājā̍naṃ vō vō̠ rājā̍nam ।
25) rājā̍na maddhva̠ rasyā̎ddhva̠rasya̠ rājā̍na̠(gm̠) rājā̍na maddhva̠rasya̍ ।
26) a̠ddhva̠rasya̍ ru̠dragṃ ru̠dra ma̍ddhva̠ rasyā̎ddhva̠rasya̍ ru̠dram ।
27) ru̠dragṃ hōtā̍ra̠(gm̠) hōtā̍ragṃ ru̠dragṃ ru̠dragṃ hōtā̍ram ।
28) hōtā̍ragṃ satya̠yaja(gm̍) satya̠yaja̠(gm̠) hōtā̍ra̠(gm̠) hōtā̍ragṃ satya̠yaja̎m ।
29) sa̠tya̠yaja̠(gm̠) rōda̍syō̠ rōda̍syō-ssatya̠yaja(gm̍) satya̠yaja̠(gm̠) rōda̍syōḥ ।
29) sa̠tya̠yaja̠miti̍ satya - yaja̎m ।
30) rōda̍syō̠riti̠ rōda̍syōḥ ।
31) a̠gni-mpu̠rā pu̠rā 'gni ma̠gni-mpu̠rā ।
32) pu̠rā ta̍nayi̠tnō sta̍nayi̠tnōḥ pu̠rā pu̠rā ta̍nayi̠tnōḥ ।
33) ta̠na̠yi̠tnō ra̠chittā̍ da̠chittā̎-ttanayi̠tnō sta̍nayi̠tnō ra̠chittā̎t ।
34) a̠chittā̠ ddhira̍ṇyarūpa̠(gm̠) hira̍ṇyarūpa ma̠chittā̍ da̠chittā̠ ddhira̍ṇyarūpam ।
35) hira̍ṇyarūpa̠ mava̠sē 'va̍sē̠ hira̍ṇyarūpa̠(gm̠) hira̍ṇyarūpa̠ mava̍sē ।
35) hira̍ṇyarūpa̠miti̠ hira̍ṇya - rū̠pa̠m ।
36) ava̍sē kṛṇuddhva-ṅkṛṇuddhva̠ mava̠sē 'va̍sē kṛṇuddhvam ।
37) kṛ̠ṇu̠ddhva̠miti̍ kṛṇuddhvam ।
38) a̠gnir-hōtā̠ hōtā̠ 'gni ra̠gnir-hōtā̎ ।
39) hōtā̠ ni ni hōtā̠ hōtā̠ ni ।
40) ni ṣa̍sāda sasāda̠ ni ni ṣa̍sāda ।
41) sa̠sā̠dā̠ yajī̍yā̠n̠. yajī̍yā-nthsasāda sasādā̠ yajī̍yān ।
42) yajī̍yā nu̠pastha̍ u̠pasthē̠ yajī̍yā̠n̠. yajī̍yā nu̠pasthē̎ ।
43) u̠pasthē̍ mā̠tu-rmā̠tu ru̠pastha̍ u̠pasthē̍ mā̠tuḥ ।
43) u̠pastha̠ ityu̠pa - sthē̠ ।
44) mā̠tu-ssu̍ra̠bhau su̍ra̠bhau mā̠tu-rmā̠tu-ssu̍ra̠bhau ।
45) su̠ra̠bhā vu̍ vu sura̠bhau su̍ra̠bhā vu̍ ।
46) u̠ lō̠kē lō̠ka u̍ vu lō̠kē ।
47) lō̠ka iti̍ lō̠kē ।
48) yuvā̍ ka̠viḥ ka̠vi-ryuvā̠ yuvā̍ ka̠viḥ ।
49) ka̠viḥ pu̍runi̠ṣṭhaḥ pu̍runi̠ṣṭhaḥ ka̠viḥ ka̠viḥ pu̍runi̠ṣṭhaḥ ।
50) pu̠ru̠ni̠ṣṭha ṛ̠tāva̠rtāvā̍ puruni̠ṣṭhaḥ pu̍runi̠ṣṭha ṛ̠tāvā̎ ।
50) pu̠ru̠ni̠ṣṭha iti̍ puru - ni̠ṣṭhaḥ ।
॥ 24 ॥ (50/56)

1) ṛ̠tāvā̍ dha̠rtā dha̠rtartāva̠rtāvā̍ dha̠rtā ।
1) ṛ̠tāvētyṛ̠tā - vā̠ ।
2) dha̠rtā kṛ̍ṣṭī̠nā-ṅkṛ̍ṣṭī̠nā-ndha̠rtā dha̠rtā kṛ̍ṣṭī̠nām ।
3) kṛ̠ṣṭī̠nā mu̠tōta kṛ̍ṣṭī̠nā-ṅkṛ̍ṣṭī̠nā mu̠ta ।
4) u̠ta maddhyē̠ maddhya̍ u̠tōta maddhyē̎ ।
5) maddhya̍ i̠ddha i̠ddhō maddhyē̠ maddhya̍ i̠ddhaḥ ।
6) i̠ddha itī̠ddhaḥ ।
7) sā̠ddhvī ma̍ka raka-ssā̠ddhvīgṃ sā̠ddhvī ma̍kaḥ ।
8) a̠ka̠-rdē̠vavī̍ti-ndē̠vavī̍ti maka raka-rdē̠vavī̍tim ।
9) dē̠vavī̍ti-nnō nō dē̠vavī̍ti-ndē̠vavī̍ti-nnaḥ ।
9) dē̠vavī̍ti̠miti̍ dē̠va - vī̠ti̠m ।
10) nō̠ a̠dyādya nō̍ nō a̠dya ।
11) a̠dya ya̠jñasya̍ ya̠jña syā̠dyādya ya̠jñasya̍ ।
12) ya̠jñasya̍ ji̠hvā-ñji̠hvāṃ ya̠jñasya̍ ya̠jñasya̍ ji̠hvām ।
13) ji̠hvā ma̍vidā māvidāma ji̠hvā-ñji̠hvā ma̍vidāma ।
14) a̠vi̠dā̠ma̠ guhyā̠-ṅguhyā̍ mavidā māvidāma̠ guhyā̎m ।
15) guhyā̠miti̠ guhyā̎m ।
16) sa āyu̠ rāyu̠-ssa sa āyu̍ḥ ।
17) āyu̠rā āyu̠ rāyu̠rā ।
18) ā 'gā̍dagā̠dā 'gā̎t ।
19) a̠gā̠-thsu̠ra̠bhi-ssu̍ra̠bhi ra̍gā dagā-thsura̠bhiḥ ।
20) su̠ra̠bhi-rvasā̍nō̠ vasā̍na-ssura̠bhi-ssu̍ra̠bhi-rvasā̍naḥ ।
21) vasā̍nō bha̠drā-mbha̠drāṃ vasā̍nō̠ vasā̍nō bha̠drām ।
22) bha̠drā ma̍ka raka-rbha̠drā-mbha̠drā ma̍kaḥ ।
23) a̠ka̠-rdē̠vahū̍ti-ndē̠vahū̍ti maka raka-rdē̠vahū̍tim ।
24) dē̠vahū̍ti-nnō nō dē̠vahū̍ti-ndē̠vahū̍ti-nnaḥ ।
24) dē̠vahū̍ti̠miti̍ dē̠va - hū̠ti̠m ।
25) nō̠ a̠dyādya nō̍ nō a̠dya ।
26) a̠dyētya̠dya ।
27) akra̍nda da̠gni ra̠gni rakra̍nda̠ dakra̍nda da̠gniḥ ।
28) a̠gni-ssta̠nayan̎ thsta̠naya̍-nna̠gni ra̠gni-ssta̠nayann̍ ।
29) sta̠naya̍-nnivē va sta̠nayan̎ thsta̠naya̍-nniva ।
30) i̠va̠ dyau-rdyauri̍vē va̠ dyauḥ ।
31) dyauḥ, kṣāma̠ kṣāma̠ dyau-rdyauḥ, kṣāma̍ ।
32) kṣāmā̠ rēri̍ha̠-drēri̍ha̠-tkṣāma̠ kṣāmā̠ rēri̍hat ।
33) rēri̍ha-dvī̠rudhō̍ vī̠rudhō̠ rēri̍ha̠-drēri̍ha-dvī̠rudha̍ḥ ।
34) vī̠rudha̍-ssama̠ñja-nthsa̍ma̠ñjan. vī̠rudhō̍ vī̠rudha̍-ssama̠ñjann ।
35) sa̠ma̠ñjanniti̍ saṃ - a̠ñjann ।
36) sa̠dyō ja̍jñā̠nō ja̍jñā̠na-ssa̠dya-ssa̠dyō ja̍jñā̠naḥ ।
37) ja̠jñā̠nō vi vi ja̍jñā̠nō ja̍jñā̠nō vi ।
38) vi hi hi vi vi hi ।
39) hī mī̠(gm̠) hi hīm ।
40) ī̠ mi̠ddha i̠ddha ī̍ mī mi̠ddhaḥ ।
41) i̠ddhō akhya̠ dakhya̍ di̠ddha i̠ddhō akhya̍t ।
42) akhya̠dā 'khya̠ dakhya̠dā ।
43) ā rōda̍sī̠ rōda̍sī̠ ā rōda̍sī ।
44) rōda̍sī bhā̠nunā̍ bhā̠nunā̠ rōda̍sī̠ rōda̍sī bhā̠nunā̎ ।
44) rōda̍sī̠ iti̠ rōda̍sī ।
45) bhā̠nunā̍ bhāti bhāti bhā̠nunā̍ bhā̠nunā̍ bhāti ।
46) bhā̠tya̠nta ra̠nta-rbhā̍ti bhātya̠ntaḥ ।
47) a̠ntaritya̠ntaḥ ।
48) tvē vasū̍ni̠ vasū̍ni̠ tvē tvē vasū̍ni ।
48) tvē iti̠ tvē ।
49) vasū̍ni purvaṇīka purvaṇīka̠ vasū̍ni̠ vasū̍ni purvaṇīka ।
50) pu̠rva̠ṇī̠ka̠ hō̠ta̠r̠ hō̠ta̠ḥ pu̠rva̠ṇī̠ka̠ pu̠rva̠ṇī̠ka̠ hō̠ta̠ḥ ।
50) pu̠rva̠ṇī̠kēti̍ puru - a̠nī̠ka̠ ।
॥ 25 ॥ (50/56)

1) hō̠ta̠-rdō̠ṣā dō̠ṣā hō̍tar-hōta-rdō̠ṣā ।
2) dō̠ṣā vastō̠-rvastō̎-rdō̠ṣā dō̠ṣā vastō̎ḥ ।
3) vastō̠rā vastō̠-rvastō̠rā ।
4) ēri̍ra īrira̠ ēri̍rē ।
5) ī̠ri̠rē̠ ya̠jñiyā̍sō ya̠jñiyā̍sa īrira īrirē ya̠jñiyā̍saḥ ।
6) ya̠jñiyā̍sa̠ iti̍ ya̠jñiyā̍saḥ ।
7) kṣāmē̍ vē va̠ kṣāma̠ kṣāmē̍ va ।
8) i̠va̠ viśvā̠ viśvē̍vē va̠ viśvā̎ ।
9) viśvā̠ bhuva̍nāni̠ bhuva̍nāni̠ viśvā̠ viśvā̠ bhuva̍nāni ।
10) bhuva̍nāni̠ yasmi̠n̠. yasmi̠-nbhuva̍nāni̠ bhuva̍nāni̠ yasminn̍ ।
11) yasmi̠-nthsagṃ saṃ yasmi̠n̠. yasmi̠-nthsam ।
12) sagṃ saubha̍gāni̠ saubha̍gāni̠ sagṃ sagṃ saubha̍gāni ।
13) saubha̍gāni dadhi̠rē da̍dhi̠rē saubha̍gāni̠ saubha̍gāni dadhi̠rē ।
14) da̠dhi̠rē pā̍va̠kē pā̍va̠kē da̍dhi̠rē da̍dhi̠rē pā̍va̠kē ।
15) pā̠va̠ka iti̍ pāva̠kē ।
16) tubhya̠-ntāstā stubhya̠-ntubhya̠-ntāḥ ।
17) tā a̍ṅgirasta māṅgirastama̠ tā stā a̍ṅgirastama ।
18) a̠ṅgi̠ra̠sta̠ma̠ viśvā̠ viśvā̍ aṅgirasta māṅgirastama̠ viśvā̎ḥ ।
18) a̠ṅgi̠ra̠sta̠mētya̍ṅgiraḥ - ta̠ma̠ ।
19) viśvā̎-ssukṣi̠taya̍-ssukṣi̠tayō̠ viśvā̠ viśvā̎-ssukṣi̠taya̍ḥ ।
20) su̠kṣi̠taya̠ḥ pṛtha̠-kpṛtha̍-khsukṣi̠taya̍-ssukṣi̠taya̠ḥ pṛtha̍k ।
20) su̠kṣi̠taya̠ iti̍ su - kṣi̠taya̍ḥ ।
21) pṛtha̠giti̠ pṛtha̍k ।
22) agnē̠ kāmā̍ya̠ kāmā̠yāgnē 'gnē̠ kāmā̍ya ।
23) kāmā̍ya yēmirē yēmirē̠ kāmā̍ya̠ kāmā̍ya yēmirē ।
24) yē̠mi̠ra̠ iti̍ yēmirē ।
25) a̠śyāma̠ ta-nta ma̠śyā mā̠śyāma̠ tam ।
26) ta-ṅkāma̠-ṅkāma̠-nta-nta-ṅkāma̎m ।
27) kāma̍ magnē agnē̠ kāma̠-ṅkāma̍ magnē ।
28) a̠gnē̠ tava̠ tavā̎gnē agnē̠ tava̍ ।
29) tavō̠tyū̍tī tava̠ tavō̠tī ।
30) ū̠tya̍śyā mā̠śyāmō̠ tyū̎(1̠)tya̍śyāma̍ ।
31) a̠śyāma̍ ra̠yigṃ ra̠yi ma̠śyā mā̠śyāma̍ ra̠yim ।
32) ra̠yigṃ ra̍yivō rayivō ra̠yigṃ ra̠yigṃ ra̍yivaḥ ।
33) ra̠yi̠va̠-ssu̠vīra(gm̍) su̠vīra(gm̍) rayivō rayiva-ssu̠vīra̎m ।
33) ra̠yi̠va̠ iti̍ rayi - va̠ḥ ।
34) su̠vīra̠miti̍ su - vīra̎m ।
35) a̠śyāma̠ vāja̠ṃ vāja̍ ma̠śyā mā̠śyāma̠ vāja̎m ।
36) vāja̍ ma̠bhya̍bhi vāja̠ṃ vāja̍ ma̠bhi ।
37) a̠bhi vā̠jaya̍ntō vā̠jaya̍ntō a̠bhya̍bhi vā̠jaya̍ntaḥ ।
38) vā̠jaya̍ntō̠ 'śyāmā̠śyāma̍ vā̠jaya̍ntō vā̠jaya̍ntō̠ 'śyāma̍ ।
39) a̠śyāma̍ dyu̠mna-ndyu̠mna ma̠śyā mā̠śyāma̍ dyu̠mnam ।
40) dyu̠mna ma̍jarājara dyu̠mna-ndyu̠mna ma̍jara ।
41) a̠ja̠rā̠jara̍ ma̠jara̍ maja rājarā̠jara̎m ।
42) a̠jara̍-ntē tē a̠jara̍ ma̠jara̍-ntē ।
43) ta̠ iti̍ tē ।
44) śrēṣṭha̍ṃ yaviṣṭha yaviṣṭha̠ śrēṣṭha̠(gg̠) śrēṣṭha̍ṃ yaviṣṭha ।
45) ya̠vi̠ṣṭha̠ bhā̠ra̠ta̠ bhā̠ra̠ta̠ ya̠vi̠ṣṭha̠ ya̠vi̠ṣṭha̠ bhā̠ra̠ta̠ ।
46) bhā̠ra̠tāgnē 'gnē̍ bhārata bhāra̠tāgnē̎ ।
47) agnē̎ dyu̠manta̍-ndyu̠manta̠ magnē 'gnē̎ dyu̠manta̎m ।
48) dyu̠manta̠ mā dyu̠manta̍-ndyu̠manta̠ mā ।
48) dyu̠manta̠miti̍ dyu - manta̎m ।
49) ā bha̍ra bha̠rā bha̍ra ।
50) bha̠rēti̍ bhara ।
॥ 26 ॥ (50/54)

1) vasō̍ puru̠spṛha̍-mpuru̠spṛha̠ṃ vasō̠ vasō̍ puru̠spṛha̎m ।
1) vasō̠ iti̠ vasō̎ ।
2) pu̠ru̠spṛha(gm̍) ra̠yigṃ ra̠yi-mpu̍ru̠spṛha̍-mpuru̠spṛha(gm̍) ra̠yim ।
2) pu̠ru̠spṛha̠miti̍ puru - spṛha̎m ।
3) ra̠yimiti̍ rayim ।
4) sa śvi̍tā̠na-śśvi̍tā̠na-ssa sa śvi̍tā̠naḥ ।
5) śvi̠tā̠na sta̍nya̠tu sta̍nya̠tu-śśvi̍tā̠na-śśvi̍tā̠na sta̍nya̠tuḥ ।
6) ta̠nya̠tū rō̍chana̠sthā rō̍chana̠sthā sta̍nya̠tu sta̍nya̠tū rō̍chana̠sthāḥ ।
7) rō̠cha̠na̠sthā a̠jarē̍bhi ra̠jarē̍bhī rōchana̠sthā rō̍chana̠sthā a̠jarē̍bhiḥ ।
7) rō̠cha̠na̠sthā iti̍ rōchana - sthāḥ ।
8) a̠jarē̍bhi̠-rnāna̍dadbhi̠-rnāna̍dadbhi ra̠jarē̍bhi ra̠jarē̍bhi̠-rnāna̍dadbhiḥ ।
9) nāna̍dadbhi̠-ryavi̍ṣṭhō̠ yavi̍ṣṭhō̠ nāna̍dadbhi̠-rnāna̍dadbhi̠-ryavi̍ṣṭhaḥ ।
9) nāna̍dadbhi̠riti̠ nāna̍dat - bhi̠ḥ ।
10) yavi̍ṣṭha̠ iti̠ yavi̍ṣṭhaḥ ।
11) yaḥ pā̍va̠kaḥ pā̍va̠kō yō yaḥ pā̍va̠kaḥ ।
12) pā̠va̠kaḥ pu̍ru̠tama̍ḥ puru̠tama̍ḥ pāva̠kaḥ pā̍va̠kaḥ pu̍ru̠tama̍ḥ ।
13) pu̠ru̠tama̍ḥ pu̠rūṇi̍ pu̠rūṇi̍ puru̠tama̍ḥ puru̠tama̍ḥ pu̠rūṇi̍ ।
13) pu̠ru̠tama̠ iti̍ puru - tama̍ḥ ।
14) pu̠rūṇi̍ pṛ̠thūni̍ pṛ̠thūni̍ pu̠rūṇi̍ pu̠rūṇi̍ pṛ̠thūni̍ ।
15) pṛ̠thūnya̠gni ra̠gniḥ pṛ̠thūni̍ pṛ̠thūnya̠gniḥ ।
16) a̠gni ra̍nu̠yā tya̍nu̠yā tya̠gni ra̠gni ra̍nu̠yāti̍ ।
17) a̠nu̠yāti̠ bharva̠-nbharva̍-nnanu̠yātya̍nu̠yāti̠ bharvann̍ ।
17) a̠nu̠yātītya̍nu - yāti̍ ।
18) bharva̠nniti̠ bharvann̍ ।
19) āyu̍ṣṭē ta̠ āyu̠ rāyu̍ṣṭē ।
20) tē̠ vi̠śvatō̍ vi̠śvata̍ stē tē vi̠śvata̍ḥ ।
21) vi̠śvatō̍ dadha-ddadha-dvi̠śvatō̍ vi̠śvatō̍ dadhat ।
22) da̠dha̠ da̠ya ma̠ya-nda̍dha-ddadha da̠yam ।
23) a̠ya ma̠gni ra̠gni ra̠ya ma̠ya ma̠gniḥ ।
24) a̠gni-rvarē̎ṇyō̠ varē̎ṇyō a̠gni ra̠gni-rvarē̎ṇyaḥ ।
25) varē̎ṇya̠ iti̠ varē̎ṇyaḥ ।
26) puna̍ stē tē̠ puna̠ḥ puna̍ stē ।
27) tē̠ prā̠ṇaḥ prā̠ṇa stē̍ tē prā̠ṇaḥ ।
28) prā̠ṇa ā prā̠ṇaḥ prā̠ṇa ā ।
28) prā̠ṇa iti̍ pra - a̠naḥ ।
29) ā 'ya̍tyaya̠tyā 'ya̍ti ।
30) a̠ya̠ti̠ parā̠ parā̍ 'yatyayati̠ parā̎ ।
31) parā̠ yakṣma̠ṃ yakṣma̠-mparā̠ parā̠ yakṣma̎m ।
32) yakṣma(gm̍) suvāmi suvāmi̠ yakṣma̠ṃ yakṣma(gm̍) suvāmi ।
33) su̠vā̠mi̠ tē̠ tē̠ su̠vā̠mi̠ su̠vā̠mi̠ tē̠ ।
34) ta̠ iti̍ tē ।
35) ā̠yu̠rdā a̍gnē agna āyu̠rdā ā̍yu̠rdā a̍gnē ।
35) ā̠yu̠rdā ityā̍yuḥ - dāḥ ।
36) a̠gnē̠ ha̠viṣō̍ ha̠viṣō̍ agnē agnē ha̠viṣa̍ḥ ।
37) ha̠viṣō̍ juṣā̠ṇō ju̍ṣā̠ṇō ha̠viṣō̍ ha̠viṣō̍ juṣā̠ṇaḥ ।
38) ju̠ṣā̠ṇō ghṛ̠tapra̍tīkō ghṛ̠tapra̍tīkō juṣā̠ṇō ju̍ṣā̠ṇō ghṛ̠tapra̍tīkaḥ ।
39) ghṛ̠tapra̍tīkō ghṛ̠tayō̍ni-rghṛ̠tayō̍ni-rghṛ̠tapra̍tīkō ghṛ̠tapra̍tīkō ghṛ̠tayō̍niḥ ।
39) ghṛ̠tapra̍tīka̠ iti̍ ghṛ̠ta - pra̠tī̠ka̠ḥ ।
40) ghṛ̠tayō̍ni rēdhyēdhi ghṛ̠tayō̍ni-rghṛ̠tayō̍ni rēdhi ।
40) ghṛ̠tayō̍ni̠riti̍ ghṛ̠ta - yō̠ni̠ḥ ।
41) ē̠dhītyē̍dhi ।
42) ghṛ̠ta-mpī̠tvā pī̠tvā ghṛ̠ta-ṅghṛ̠ta-mpī̠tvā ।
43) pī̠tvā madhu̠ madhu̍ pī̠tvā pī̠tvā madhu̍ ।
44) madhu̠ chāru̠ chāru̠ madhu̠ madhu̠ chāru̍ ।
45) chāru̠ gavya̠-ṅgavya̠-ñchāru̠ chāru̠ gavya̎m ।
46) gavya̍-mpi̠tā pi̠tā gavya̠-ṅgavya̍-mpi̠tā ।
47) pi̠tēvē̍ va pi̠tā pi̠tēva̍ ।
48) i̠va̠ pu̠tra-mpu̠tra mi̍vē va pu̠tram ।
49) pu̠tra ma̠bhya̍bhi pu̠tra-mpu̠tra ma̠bhi ।
50) a̠bhi ra̍kṣatā-drakṣatā da̠bhya̍bhi ra̍kṣatāt ।
॥ 27 ॥ (50/60)

1) ra̠kṣa̠tā̠ di̠ma mi̠magṃ ra̍kṣatā-drakṣatā di̠mam ।
2) i̠mamitī̠mam ।
3) tasmai̍ tē tē̠ tasmai̠ tasmai̍ tē ।
4) tē̠ pra̠ti̠harya̍tē prati̠harya̍tē tē tē prati̠harya̍tē ।
5) pra̠ti̠harya̍tē̠ jāta̍vēdō̠ jāta̍vēdaḥ prati̠harya̍tē prati̠harya̍tē̠ jāta̍vēdaḥ ।
5) pra̠ti̠harya̍ta̠ iti̍ prati - harya̍tē ।
6) jāta̍vēdō̠ vicha̍r​ṣaṇē̠ vicha̍r​ṣaṇē̠ jāta̍vēdō̠ jāta̍vēdō̠ vicha̍r​ṣaṇē ।
6) jāta̍vēda̠ iti̠ jāta̍ - vē̠da̠ḥ ।
7) vicha̍r​ṣaṇa̠ iti̠ vi - cha̠r̠ṣa̠ṇē̠ ।
8) agnē̠ janā̍mi̠ janā̠ myagnē 'gnē̠ janā̍mi ।
9) janā̍mi suṣṭu̠tigṃ su̍ṣṭu̠ti-ñjanā̍mi̠ janā̍mi suṣṭu̠tim ।
10) su̠ṣṭu̠timiti̍ su - stu̠tim ।
11) di̠va spari̠ pari̍ di̠vō di̠va spari̍ ।
12) pari̍ pratha̠ma-mpra̍tha̠ma-mpari̠ pari̍ pratha̠mam ।
13) pra̠tha̠ma-ñja̍jñē jajñē pratha̠ma-mpra̍tha̠ma-ñja̍jñē ।
14) ja̠jñē̠ a̠gnira̠gni-rja̍jñē jajñē a̠gniḥ ।
15) a̠gni ra̠sma da̠sma da̠gni ra̠gni ra̠smat ।
16) a̠sma-ddvi̠tīya̍-ndvi̠tīya̍ ma̠sma da̠sma-ddvi̠tīya̎m ।
17) dvi̠tīya̠-mpari̠ pari̍ dvi̠tīya̍-ndvi̠tīya̠-mpari̍ ।
18) pari̍ jā̠tavē̍dā jā̠tavē̍dā̠ḥ pari̠ pari̍ jā̠tavē̍dāḥ ।
19) jā̠tavē̍dā̠ iti̍ jā̠ta - vē̠dā̠ḥ ।
20) tṛ̠tīya̍ ma̠phsva̍phsu tṛ̠tīya̍-ntṛ̠tīya̍ ma̠phsu ।
21) a̠phsu nṛ̠maṇā̍ nṛ̠maṇā̍ a̠phsva̍phsu nṛ̠maṇā̎ḥ ।
21) a̠phsvitya̍p - su ।
22) nṛ̠maṇā̠ aja̍sra̠ maja̍sra-nnṛ̠maṇā̍ nṛ̠maṇā̠ aja̍sram ।
22) nṛ̠maṇā̠ iti̍ nṛ - manā̎ḥ ।
23) aja̍sra̠ mindhā̍na̠ indhā̠nō 'ja̍sra̠ maja̍sra̠ mindhā̍naḥ ।
24) indhā̍na ēna mēna̠ mindhā̍na̠ indhā̍na ēnam ।
25) ē̠na̠-ñja̠ra̠tē̠ ja̠ra̠ta̠ ē̠na̠ mē̠na̠-ñja̠ra̠tē̠ ।
26) ja̠ra̠tē̠ svā̠dhī-ssvā̠dhī-rja̍ratē jaratē svā̠dhīḥ ।
27) svā̠dhīriti̍ sva - dhīḥ ।
28) śuchi̍ḥ pāvaka pāvaka̠ śuchi̠-śśuchi̍ḥ pāvaka ।
29) pā̠va̠ka̠ vandyō̠ vandya̍ḥ pāvaka pāvaka̠ vandya̍ḥ ।
30) vandyō 'gnē 'gnē̠ vandyō̠ vandyō 'gnē̎ ।
31) agnē̍ bṛ̠ha-dbṛ̠hadagnē 'gnē̍ bṛ̠hat ।
32) bṛ̠ha-dvi vi bṛ̠ha-dbṛ̠ha-dvi ।
33) vi rō̍chasē rōchasē̠ vi vi rō̍chasē ।
34) rō̠cha̠sa̠ iti̍ rōchasē ।
35) tva-ṅghṛ̠tēbhi̍-rghṛ̠tēbhi̠ stva-ntva-ṅghṛ̠tēbhi̍ḥ ।
36) ghṛ̠tēbhi̠ rāhu̍ta̠ āhu̍tō ghṛ̠tēbhi̍-rghṛ̠tēbhi̠ rāhu̍taḥ ।
37) āhu̍ta̠ ityā - hu̠ta̠ḥ ।
38) dṛ̠śā̠nō ru̠kmō ru̠kmō dṛ̍śā̠nō dṛ̍śā̠nō ru̠kmaḥ ।
39) ru̠kma u̠rvyō-rvyā ru̠kmō ru̠kma u̠rvyā ।
40) u̠rvyā vi vyu̍rvyō-rvyā vi ।
41) vya̍dyau dadyau̠-dvi vya̍dyaut ।
42) a̠dyau̠-ddu̠rmar​ṣa̍-ndu̠rmar​ṣa̍ madyau dadyau-ddu̠rmar​ṣa̎m ।
43) du̠rmar​ṣa̠ māyu̠ rāyu̍-rdu̠rmar​ṣa̍-ndu̠rmar​ṣa̠ māyu̍ḥ ।
43) du̠rmar​ṣa̠miti̍ duḥ - mar​ṣa̎m ।
44) āyu̍-śśri̠yē śri̠ya āyu̠ rāyu̍-śśri̠yē ।
45) śri̠yē ru̍chā̠nō ru̍chā̠na-śśri̠yē śri̠yē ru̍chā̠naḥ ।
46) ru̠chā̠na iti̍ ruchā̠naḥ ।
47) a̠gni ra̠mṛtō̍ a̠mṛtō̍ a̠gni ra̠gni ra̠mṛta̍ḥ ।
48) a̠mṛtō̍ abhava dabhava da̠mṛtō̍ a̠mṛtō̍ abhavat ।
49) a̠bha̠va̠-dvayō̍bhi̠-rvayō̍bhi rabhava dabhava̠-dvayō̍bhiḥ ।
50) vayō̍bhi̠-rya-dya-dvayō̍bhi̠-rvayō̍bhi̠-ryat ।
50) vayō̍bhi̠riti̠ vaya̍ḥ - bhi̠ḥ ।
॥ 28 ॥ (50/56)

1) yadē̍na mēna̠ṃ ya-dyadē̍nam ।
2) ē̠na̠-ndyau-rdyaurē̍na mēna̠-ndyauḥ ।
3) dyau raja̍naya̠ daja̍naya̠-ddyau-rdyau raja̍nayat ।
4) aja̍naya-thsu̠rētā̎-ssu̠rētā̠ aja̍naya̠ daja̍naya-thsu̠rētā̎ḥ ।
5) su̠rētā̠ iti̍ su - rētā̎ḥ ।
6) ā ya-dyadā yat ।
7) yadi̠ṣa i̠ṣē ya-dyadi̠ṣē ।
8) i̠ṣē nṛ̠pati̍-nnṛ̠pati̍ mi̠ṣa i̠ṣē nṛ̠pati̎m ।
9) nṛ̠pati̠-ntēja̠ stējō̍ nṛ̠pati̍-nnṛ̠pati̠-ntēja̍ḥ ।
9) nṛ̠pati̠miti̍ nṛ - pati̎m ।
10) tēja̠ āna̠ḍāna̠-ṭtēja̠ stēja̠ āna̍ṭ ।
11) āna̠ṭ Chuchi̠ śuchyā na̠ḍāna̠ṭ Chuchi̍ ।
12) śuchi̠ rētō̠ rēta̠-śśuchi̠ śuchi̠ rēta̍ḥ ।
13) rētō̠ niṣi̍kta̠-nniṣi̍kta̠(gm̠) rētō̠ rētō̠ niṣi̍ktam ।
14) niṣi̍kta̠-ndyau-rdyau-rniṣi̍kta̠-nniṣi̍kta̠-ndyauḥ ।
14) niṣi̍kta̠miti̠ ni - si̠kta̠m ।
15) dyaura̠bhīkē̍ a̠bhīkē̠ dyau-rdyau ra̠bhīkē̎ ।
16) a̠bhīka̠ itya̠bhīkē̎ ।
17) a̠gni-śśardha̠(gm̠) śardha̍ ma̠gni ra̠gni-śśardha̎m ।
18) śardha̍ manava̠dya ma̍nava̠dyagṃ śardha̠(gm̠) śardha̍ manava̠dyam ।
19) a̠na̠va̠dyaṃ yuvā̍na̠ṃ yuvā̍na manava̠dya ma̍nava̠dyaṃ yuvā̍nam ।
20) yuvā̍nagg​ svā̠dhiya(gg̍) svā̠dhiya̠ṃ yuvā̍na̠ṃ yuvā̍nagg​ svā̠dhiya̎m ।
21) svā̠dhiya̍-ñjanayaj janaya-thsvā̠dhiya(gg̍) svā̠dhiya̍-ñjanayat ।
21) svā̠dhiya̠miti̍ sva - dhiya̎m ।
22) ja̠na̠ya̠-thsū̠daya̍-thsū̠daya̍j janayaj janaya-thsū̠daya̍t ।
23) sū̠daya̍ch cha cha sū̠daya̍-thsū̠daya̍ch cha ।
24) chēti̍ cha ।
25) sa tējī̍yasā̠ tējī̍yasā̠ sa sa tējī̍yasā ।
26) tējī̍yasā̠ mana̍sā̠ mana̍sā̠ tējī̍yasā̠ tējī̍yasā̠ mana̍sā ।
27) mana̍sā̠ tvōta̠ stvōtō̠ mana̍sā̠ mana̍sā̠ tvōta̍ḥ ।
28) tvōta̍ u̠tōta tvōta̠ stvōta̍ u̠ta ।
29) u̠ta śi̍kṣa śikṣō̠tōta śi̍kṣa ।
30) śi̠kṣa̠ sva̠pa̠tyasya̍ svapa̠tyasya̍ śikṣa śikṣa svapa̠tyasya̍ ।
31) sva̠pa̠tyasya̍ śi̠kṣō-śśi̠kṣō-ssva̍pa̠tyasya̍ svapa̠tyasya̍ śi̠kṣōḥ ।
31) sva̠pa̠tyasyēti̍ su - a̠pa̠tyasya̍ ।
32) śi̠kṣōriti̍ śi̠kṣōḥ ।
33) agnē̍ rā̠yō rā̠yō 'gnē 'gnē̍ rā̠yaḥ ।
34) rā̠yō nṛta̍masya̠ nṛta̍masya rā̠yō rā̠yō nṛta̍masya ।
35) nṛta̍masya̠ prabhū̍tau̠ prabhū̍tau̠ nṛta̍masya̠ nṛta̍masya̠ prabhū̍tau ।
35) nṛta̍ma̠syēti̠ nṛ - ta̠ma̠sya̠ ।
36) prabhū̍tau bhū̠yāma̍ bhū̠yāma̠ prabhū̍tau̠ prabhū̍tau bhū̠yāma̍ ।
36) prabhū̍tā̠viti̠ pra - bhū̠tau̠ ।
37) bhū̠yāma̍ tē tē bhū̠yāma̍ bhū̠yāma̍ tē ।
38) tē̠ su̠ṣṭu̠taya̍-ssuṣṭu̠taya̍ stē tē suṣṭu̠taya̍ḥ ।
39) su̠ṣṭu̠taya̍ ścha cha suṣṭu̠taya̍-ssuṣṭu̠taya̍ ścha ।
39) su̠ṣṭu̠taya̠ iti̍ su - stu̠taya̍ḥ ।
40) cha̠ vasvō̠ vasva̍ ścha cha̠ vasva̍ḥ ।
41) vasva̠ iti̠ vasva̍ḥ ।
42) agnē̠ saha̍nta̠(gm̠) saha̍nta̠ magnē 'gnē̠ saha̍ntam ।
43) saha̍nta̠ mā saha̍nta̠(gm̠) saha̍nta̠ mā ।
44) ā bha̍ra bha̠rā bha̍ra ।
45) bha̠ra̠ dyu̠mnasya̍ dyu̠mnasya̍ bhara bhara dyu̠mnasya̍ ।
46) dyu̠mnasya̍ prā̠sahā̎ prā̠sahā̎ dyu̠mnasya̍ dyu̠mnasya̍ prā̠sahā̎ ।
47) prā̠sahā̍ ra̠yigṃ ra̠yi-mprā̠sahā̎ prā̠sahā̍ ra̠yim ।
47) prā̠sahēti̍ pra - sahā̎ ।
48) ra̠yimiti̍ ra̠yim ।
49) viśvā̠ yō yō viśvā̠ viśvā̠ yaḥ ।
50) yaścha̍r​ṣa̠ṇī ścha̍r​ṣa̠ṇī-ryō yaścha̍r​ṣa̠ṇīḥ ।
॥ 29 ॥ (50/58)

1) cha̠r̠ṣa̠ṇī ra̠bhya̍bhi cha̍r​ṣa̠ṇī ścha̍r​ṣa̠ṇī ra̠bhi ।
2) a̠bhyā̍sā ''sā 'bhyā̎(1̠)bhyā̍sā ।
3) ā̠sā vājē̍ṣu̠ vājē̎ṣvā̠sā ''sā vājē̍ṣu ।
4) vājē̍ṣu sā̠saha̍-thsā̠saha̠-dvājē̍ṣu̠ vājē̍ṣu sā̠saha̍t ।
5) sā̠saha̠diti̍ sā̠saha̍t ।
6) ta ma̍gnē agnē̠ ta-nta ma̍gnē ।
7) a̠gnē̠ pṛ̠ta̠nā̠saha̍-mpṛtanā̠saha̍ magnē agnē pṛtanā̠saha̎m ।
8) pṛ̠ta̠nā̠saha(gm̍) ra̠yigṃ ra̠yi-mpṛ̍tanā̠saha̍-mpṛtanā̠saha(gm̍) ra̠yim ।
8) pṛ̠ta̠nā̠saha̠miti̍ pṛtanā - saha̎m ।
9) ra̠yigṃ sa̍hasva-ssahasvō ra̠yigṃ ra̠yigṃ sa̍hasvaḥ ।
10) sa̠ha̠sva̠ ā sa̍hasva-ssahasva̠ ā ।
11) ā bha̍ra bha̠rā bha̍ra ।
12) bha̠rēti̍ bhara ।
13) tvagṃ hi hi tva-ntvagṃ hi ।
14) hi sa̠tya-ssa̠tyō hi hi sa̠tyaḥ ।
15) sa̠tyō adbhu̍tō̠ adbhu̍ta-ssa̠tya-ssa̠tyō adbhu̍taḥ ।
16) adbhu̍tō dā̠tā dā̠tā 'dbhu̍tō̠ adbhu̍tō dā̠tā ।
17) dā̠tā vāja̍sya̠ vāja̍sya dā̠tā dā̠tā vāja̍sya ।
18) vāja̍sya̠ gōma̍tō̠ gōma̍tō̠ vāja̍sya̠ vāja̍sya̠ gōma̍taḥ ।
19) gōma̍ta̠ iti̠ gō - ma̠ta̠ḥ ।
20) u̠kṣānnā̍ya va̠śānnā̍ya va̠śānnā̍ yō̠kṣānnā̍ yō̠kṣānnā̍ya va̠śānnā̍ya ।
20) u̠kṣānnā̠yētyu̠kṣa - a̠nnā̠ya̠ ।
21) va̠śānnā̍ya̠ sōma̍pṛṣṭhāya̠ sōma̍pṛṣṭhāya va̠śānnā̍ya va̠śānnā̍ya̠ sōma̍pṛṣṭhāya ।
21) va̠śānnā̠yēti̍ va̠śā - a̠nnā̠ya̠ ।
22) sōma̍pṛṣṭhāya vē̠dhasē̍ vē̠dhasē̠ sōma̍pṛṣṭhāya̠ sōma̍pṛṣṭhāya vē̠dhasē̎ ।
22) sōma̍pṛṣṭhā̠yēti̠ sōma̍ - pṛ̠ṣṭhā̠ya̠ ।
23) vē̠dhasa̠ iti̍ vē̠dhasē̎ ।
24) stōmai̎-rvidhēma vidhēma̠ stōmai̠-sstōmai̎-rvidhēma ।
25) vi̠dhē̠mā̠gnayē̍ a̠gnayē̍ vidhēma vidhēmā̠gnayē̎ ।
26) a̠gnaya̠ itya̠gnayē̎ ।
27) va̠dmā hi hi va̠dmā va̠dmā hi ।
28) hi sū̍nō sūnō̠ hi hi sū̍nō ।
29) sū̠nō̠ asyasi̍ sūnō sūnō̠ asi̍ ।
29) sū̠nō̠ iti̍ sūnō ।
30) asya̍dma̠sadvā̎ 'dma̠sadvā 'sya sya̍dma̠sadvā̎ ।
31) a̠dma̠sadvā̍ cha̠krē cha̠krē a̍dma̠sadvā̎ 'dma̠sadvā̍ cha̠krē ।
31) a̠dma̠sadvētya̍dma - sadvā̎ ।
32) cha̠krē a̠gni ra̠gni ścha̠krē cha̠krē a̠gniḥ ।
33) a̠gni-rja̠nuṣā̍ ja̠nuṣā̠ 'gni ra̠gni-rja̠nuṣā̎ ।
34) ja̠nuṣā 'jmājma̍ ja̠nuṣā̍ ja̠nuṣā 'jma̍ ।
35) ajmānna̠ manna̠ majmā jmānna̎m ।
36) anna̠mityanna̎m ।
37) sa tva-ntvagṃ sa sa tvam ।
38) tva-nnō̍ na̠stva-ntva-nna̍ḥ ।
39) na̠ ū̠rja̠sa̠na̠ ū̠rja̠sa̠nē̠ nō̠ na̠ ū̠rja̠sa̠nē̠ ।
40) ū̠rja̠sa̠na̠ ūrja̠ mūrja̍ mūrjasana ūrjasana̠ ūrja̎m ।
40) ū̠rja̠sa̠na̠ ityū̎rja - sa̠nē̠ ।
41) ūrja̍-ndhā dhā̠ ūrja̠ mūrja̍-ndhāḥ ।
42) dhā̠ rājā̠ rājā̍ dhā dhā̠ rājā̎ ।
43) rājē̍vē va̠ rājā̠ rājē̍va ।
44) i̠va̠ jē̠-rjē̠ri̠vē̠ va̠ jē̠ḥ ।
45) jē̠ra̠vṛ̠kē̍ 'vṛ̠kē jē̎-rjēravṛ̠kē ।
46) a̠vṛ̠kē kṣē̍ṣi kṣēṣyavṛ̠kē̍ 'vṛ̠kē kṣē̍ṣi ।
47) kṣē̠ṣya̠nta ra̠ntaḥ, kṣē̍ṣi kṣēṣya̠ntaḥ ।
48) a̠ntaritya̠ntaḥ ।
49) agna̠ āyū̠(gg̠) ṣyāyū̠(gg̠)ṣyagnē 'gna̠ āyū(gm̍)ṣi ।
50) āyū(gm̍)ṣi pavasē pavasa̠ āyū̠(gg̠) ṣyāyū(gm̍)ṣi pavasē ।
॥ 30 ॥ (50/57)

1) pa̠va̠sa̠ ā pa̍vasē pavasa̠ ā ।
2) ā su̍va su̠vā su̍va ।
3) su̠vōrja̠ mūrja(gm̍) suva su̠vōrja̎m ।
4) ūrja̠ miṣa̠ miṣa̠ mūrja̠ mūrja̠ miṣa̎m ।
5) iṣa̍-ñcha̠ chē ṣa̠ miṣa̍-ñcha ।
6) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
7) na̠ iti̍ naḥ ।
8) ā̠rē bā̍dhasva bādhasvā̠ra ā̠rē bā̍dhasva ।
9) bā̠dha̠sva̠ du̠chChunā̎-ndu̠chChunā̎-mbādhasva bādhasva du̠chChunā̎m ।
10) du̠chChunā̠miti̍ du̠chChunā̎m ।
11) agnē̠ pava̍sva̠ pava̠svāgnē 'gnē̠ pava̍sva ।
12) pava̍sva̠ svapā̠-ssvapā̠ḥ pava̍sva̠ pava̍sva̠ svapā̎ḥ ।
13) svapā̍ a̠smē a̠smē svapā̠-ssvapā̍ a̠smē ।
13) svapā̠ iti̍ su - apā̎ḥ ।
14) a̠smē varchō̠ varchō̍ a̠smē a̠smē varcha̍ḥ ।
14) a̠smē itya̠smē ।
15) varcha̍-ssu̠vīrya(gm̍) su̠vīrya̠ṃ varchō̠ varcha̍-ssu̠vīrya̎m ।
16) su̠vīrya̠miti̍ su - vīrya̎m ।
17) dadha̠-tpōṣa̠-mpōṣa̠-ndadha̠-ddadha̠-tpōṣa̎m ।
18) pōṣa(gm̍) ra̠yigṃ ra̠yi-mpōṣa̠-mpōṣa(gm̍) ra̠yim ।
19) ra̠yi-mmayi̠ mayi̍ ra̠yigṃ ra̠yi-mmayi̍ ।
20) mayīti̠ mayi̍ ।
21) agnē̍ pāvaka pāva̠kāgnē 'gnē̍ pāvaka ।
22) pā̠va̠ka̠ rō̠chiṣā̍ rō̠chiṣā̍ pāvaka pāvaka rō̠chiṣā̎ ।
23) rō̠chiṣā̍ ma̠ndrayā̍ ma̠ndrayā̍ rō̠chiṣā̍ rō̠chiṣā̍ ma̠ndrayā̎ ।
24) ma̠ndrayā̍ dēva dēva ma̠ndrayā̍ ma̠ndrayā̍ dēva ।
25) dē̠va̠ ji̠hvayā̍ ji̠hvayā̍ dēva dēva ji̠hvayā̎ ।
26) ji̠hvayēti̍ ji̠hvayā̎ ।
27) ā dē̠vā-ndē̠vā nā dē̠vān ।
28) dē̠vān. va̍kṣi vakṣi dē̠vā-ndē̠vān. va̍kṣi ।
29) va̠kṣi̠ yakṣi̠ yakṣi̍ vakṣi vakṣi̠ yakṣi̍ ।
30) yakṣi̍ cha cha̠ yakṣi̠ yakṣi̍ cha ।
31) chēti̍ cha ।
32) sa nō̍ na̠-ssa sa na̍ḥ ।
33) na̠ḥ pā̠va̠ka̠ pā̠va̠ka̠ nō̠ na̠ḥ pā̠va̠ka̠ ।
34) pā̠va̠ka̠ dī̠di̠vō̠ dī̠di̠va̠ḥ pā̠va̠ka̠ pā̠va̠ka̠ dī̠di̠va̠ḥ ।
35) dī̠di̠vō 'gnē 'gnē̍ dīdivō dīdi̠vō 'gnē̎ ।
36) agnē̍ dē̠vā-ndē̠vāgṃ agnē 'gnē̍ dē̠vān ।
37) dē̠vāgṃ i̠hē ha dē̠vā-ndē̠vāgṃ i̠ha ।
38) i̠hēhē hā ।
39) ā va̍ha va̠hā va̍ha ।
40) va̠hēti̍ vaha ।
41) upa̍ ya̠jñaṃ ya̠jña mupōpa̍ ya̠jñam ।
42) ya̠jñagṃ ha̠vir-ha̠vi-rya̠jñaṃ ya̠jñagṃ ha̠viḥ ।
43) ha̠viścha̍ cha ha̠vir-ha̠viścha̍ ।
44) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
45) na̠ iti̍ naḥ ।
46) a̠gni-śśuchi̍vratatama̠-śśuchi̍vratatamō̠ 'gni ra̠gni-śśuchi̍vratatamaḥ ।
47) śuchi̍vratatama̠-śśuchi̠-śśuchi̠-śśuchi̍vratatama̠-śśuchi̍vratatama̠-śśuchi̍ḥ ।
47) śuchi̍vratatama̠ iti̠ śuchi̍vrata - ta̠ma̠ḥ ।
48) śuchi̠-rviprō̠ vipra̠-śśuchi̠-śśuchi̠-rvipra̍ḥ ।
49) vipra̠-śśuchi̠-śśuchi̠-rviprō̠ vipra̠-śśuchi̍ḥ ।
50) śuchi̍ḥ ka̠viḥ ka̠vi-śśuchi̠-śśuchi̍ḥ ka̠viḥ ।
51) ka̠viriti̍ ka̠viḥ ।
52) śuchī̍ rōchatē rōchatē̠ śuchi̠-śśuchī̍ rōchatē ।
53) rō̠cha̠ta̠ āhu̍ta̠ āhu̍tō rōchatē rōchata̠ āhu̍taḥ ।
54) āhu̍ta̠ ityā - hu̠ta̠ḥ ।
55) uda̍gnē agna̠ ududa̍gnē ।
56) a̠gnē̠ śucha̍ya̠-śśucha̍yō agnē agnē̠ śucha̍yaḥ ।
57) śucha̍ya̠ stava̠ tava̠ śucha̍ya̠-śśucha̍ya̠ stava̍ ।
58) tava̍ śu̠krā-śśu̠krā stava̠ tava̍ śu̠krāḥ ।
59) śu̠krā bhrāja̍ntō̠ bhrāja̍nta-śśu̠krā-śśu̠krā bhrāja̍ntaḥ ।
60) bhrāja̍nta īrata īratē̠ bhrāja̍ntō̠ bhrāja̍nta īratē ।
61) ī̠ra̠ta̠ itī̍ratē ।
62) tava̠ jyōtī(gm̍)ṣi̠ jyōtī(gm̍)ṣi̠ tava̠ tava̠ jyōtī(gm̍)ṣi ।
63) jyōtī(gg̍)ṣya̠rchayō̍ a̠rchayō̠ jyōtī(gm̍)ṣi̠ jyōtī(gg̍)ṣya̠rchaya̍ḥ ।
64) a̠rchaya̠ itya̠rchaya̍ḥ ।
॥ 31 ॥ (64, 67)

॥ a. 14 ॥




Browse Related Categories: