View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 5.1 Savitraani Juhoti Prasootyai - Krishna Yajurveda Taittiriya Samhita

1) sā̠vi̠trāṇi̍ juhōti juhōti sāvi̠trāṇi̍ sāvi̠trāṇi̍ juhōti ।
2) ju̠hō̠ti̠ prasū̎tyai̠ prasū̎tyai juhōti juhōti̠ prasū̎tyai ।
3) prasū̎tyai chaturgṛhī̠tēna̍ chaturgṛhī̠tēna̠ prasū̎tyai̠ prasū̎tyai chaturgṛhī̠tēna̍ ।
3) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
4) cha̠tu̠rgṛ̠hī̠tēna̍ juhōti juhōti chaturgṛhī̠tēna̍ chaturgṛhī̠tēna̍ juhōti ।
4) cha̠tu̠rgṛ̠hī̠tēnēti̍ chatuḥ - gṛ̠hī̠tēna̍ ।
5) ju̠hō̠ti̠ chatu̍ṣpāda̠ śchatu̍ṣpādō juhōti juhōti̠ chatu̍ṣpādaḥ ।
6) chatu̍ṣpādaḥ pa̠śava̍ḥ pa̠śava̠ śchatu̍ṣpāda̠ śchatu̍ṣpādaḥ pa̠śava̍ḥ ।
6) chatu̍ṣpāda̠ iti̠ chatu̍ḥ - pā̠da̠ḥ ।
7) pa̠śava̍ḥ pa̠śū-npa̠śū-npa̠śava̍ḥ pa̠śava̍ḥ pa̠śūn ।
8) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
9) ē̠vāvā vai̠vai vāva̍ ।
10) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
11) ru̠ndhē̠ chata̍sra̠ śchata̍srō rundhē rundhē̠ chata̍sraḥ ।
12) chata̍srō̠ diśō̠ diśa̠ śchata̍sra̠ śchata̍srō̠ diśa̍ḥ ।
13) diśō̍ di̠kṣu di̠kṣu diśō̠ diśō̍ di̠kṣu ।
14) di̠kṣvē̍vaiva di̠kṣu di̠kṣvē̍va ।
15) ē̠va prati̠ pratyē̠vaiva prati̍ ।
16) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
17) ti̠ṣṭha̠ti̠ Chandāgṃ̍si̠ Chandāgṃ̍si tiṣṭhati tiṣṭhati̠ Chandāgṃ̍si ।
18) Chandāgṃ̍si dē̠vēbhyō̍ dē̠vēbhya̠ śChandāgṃ̍si̠ Chandāgṃ̍si dē̠vēbhya̍ḥ ।
19) dē̠vēbhyō 'pāpa̍ dē̠vēbhyō̍ dē̠vēbhyō 'pa̍ ।
20) apā̎krāma-nnakrāma̠-nnapāpā̎ krāmann ।
21) a̠krā̠ma̠-nna nākrā̍ma-nnakrāma̠-nna ।
22) na vō̍ vō̠ na na va̍ḥ ।
23) vō̠ 'bhā̠gā nya̍bhā̠gāni̍ vō vō 'bhā̠gāni̍ ।
24) a̠bhā̠gāni̍ ha̠vyagṃ ha̠vya ma̍bhā̠gā nya̍bhā̠gāni̍ ha̠vyam ।
25) ha̠vyaṃ va̍kṣyāmō vakṣyāmō ha̠vyagṃ ha̠vyaṃ va̍kṣyāmaḥ ।
26) va̠kṣyā̠ma̠ itīti̍ vakṣyāmō vakṣyāma̠ iti̍ ।
27) iti̠ tēbhya̠ stēbhya̠ itīti̠ tēbhya̍ḥ ।
28) tēbhya̍ ē̠ta dē̠ta-ttēbhya̠ stēbhya̍ ē̠tat ।
29) ē̠tach cha̍turgṛhī̠ta-ñcha̍turgṛhī̠ta mē̠tadē̠tach cha̍turgṛhī̠tam ।
30) cha̠tu̠rgṛ̠hī̠ta ma̍dhāraya-nnadhārayagg​ śchaturgṛhī̠ta-ñcha̍turgṛhī̠ta ma̍dhārayann ।
30) cha̠tu̠rgṛ̠hī̠tamiti̍ chatuḥ - gṛ̠hī̠tam ।
31) a̠dhā̠ra̠ya̠-npu̠rō̠nu̠vā̠kyā̍yai purōnuvā̠kyā̍yā adhāraya-nnadhāraya-npurōnuvā̠kyā̍yai ।
32) pu̠rō̠nu̠vā̠kyā̍yai yā̠jyā̍yai yā̠jyā̍yai purōnuvā̠kyā̍yai purōnuvā̠kyā̍yai yā̠jyā̍yai ।
32) pu̠rō̠nu̠vā̠kyā̍yā̠ iti̍ puraḥ - a̠nu̠vā̠kyā̍yai ।
33) yā̠jyā̍yai dē̠vatā̍yai dē̠vatā̍yai yā̠jyā̍yai yā̠jyā̍yai dē̠vatā̍yai ।
34) dē̠vatā̍yai vaṣaṭkā̠rāya̍ vaṣaṭkā̠rāya̍ dē̠vatā̍yai dē̠vatā̍yai vaṣaṭkā̠rāya̍ ।
35) va̠ṣa̠ṭkā̠rāya̠ ya-dya-dva̍ṣaṭkā̠rāya̍ vaṣaṭkā̠rāya̠ yat ।
35) va̠ṣa̠ṭkā̠rāyēti̍ vaṣaṭ - kā̠rāya̍ ।
36) yach cha̍turgṛhī̠ta-ñcha̍turgṛhī̠taṃ ya-dyach cha̍turgṛhī̠tam ।
37) cha̠tu̠rgṛ̠hī̠ta-ñju̠hōti̍ ju̠hōti̍ chaturgṛhī̠ta-ñcha̍turgṛhī̠ta-ñju̠hōti̍ ।
37) cha̠tu̠rgṛ̠hī̠tamiti̍ chatuḥ - gṛ̠hī̠tam ।
38) ju̠hōti̠ Chandāgṃ̍si̠ Chandāgṃ̍si ju̠hōti̍ ju̠hōti̠ Chandāgṃ̍si ।
39) Chandāg̍ syē̠vaiva Chandāgṃ̍si̠ Chandāg̍ syē̠va ।
40) ē̠va ta-ttadē̠vaiva tat ।
41) ta-tprī̍ṇāti prīṇāti̠ ta-tta-tprī̍ṇāti ।
42) prī̠ṇā̠ti̠ tāni̠ tāni̍ prīṇāti prīṇāti̠ tāni̍ ।
43) tānya̍ syāsya̠ tāni̠ tānya̍sya ।
44) a̠sya̠ prī̠tāni̍ prī̠tā nya̍syāsya prī̠tāni̍ ।
45) prī̠tāni̍ dē̠vēbhyō̍ dē̠vēbhya̍ḥ prī̠tāni̍ prī̠tāni̍ dē̠vēbhya̍ḥ ।
46) dē̠vēbhyō̍ ha̠vyagṃ ha̠vya-ndē̠vēbhyō̍ dē̠vēbhyō̍ ha̠vyam ।
47) ha̠vyaṃ va̍hanti vahanti ha̠vyagṃ ha̠vyaṃ va̍hanti ।
48) va̠ha̠nti̠ yaṃ yaṃ va̍hanti vahanti̠ yam ।
49) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
50) kā̠mayē̍ta̠ pāpī̍yā̠-npāpī̍yān kā̠mayē̍ta kā̠mayē̍ta̠ pāpī̍yān ।
॥ 1 ॥ (50/57)

1) pāpī̍yā-nthsyā-thsyā̠-tpāpī̍yā̠-npāpī̍yā-nthsyāt ।
2) syā̠ditīti̍ syā-thsyā̠diti̍ ।
3) ityēkai̍ka̠ mēkai̍ka̠ mitī tyēkai̍kam ।
4) ēkai̍ka̠-ntasya̠ tasyaikai̍ka̠ mēkai̍ka̠-ntasya̍ ।
4) ēkai̍ka̠mityēka̎m - ē̠ka̠m ।
5) tasya̍ juhuyāj juhuyā̠-ttasya̠ tasya̍ juhuyāt ।
6) ju̠hu̠yā̠ dāhu̍tībhi̠ rāhu̍tībhi-rjuhuyāj juhuyā̠ dāhu̍tībhiḥ ।
7) āhu̍tībhi rē̠vaivāhu̍tībhi̠ rāhu̍tībhi rē̠va ।
7) āhu̍tībhi̠rityāhu̍ti - bhi̠ḥ ।
8) ē̠vaina̍ mēna mē̠vaivaina̎m ।
9) ē̠na̠ mapāpai̍na mēna̠ mapa̍ ।
10) apa̍ gṛhṇāti gṛhṇā̠ tyapāpa̍ gṛhṇāti ।
11) gṛ̠hṇā̠ti̠ pāpī̍yā̠-npāpī̍yā-ngṛhṇāti gṛhṇāti̠ pāpī̍yān ।
12) pāpī̍yā-nbhavati bhavati̠ pāpī̍yā̠-npāpī̍yā-nbhavati ।
13) bha̠va̠ti̠ yaṃ ya-mbha̍vati bhavati̠ yam ।
14) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
15) kā̠mayē̍ta̠ vasī̍yā̠n̠. vasī̍yān kā̠mayē̍ta kā̠mayē̍ta̠ vasī̍yān ।
16) vasī̍yā-nthsyā-thsyā̠-dvasī̍yā̠n̠. vasī̍yā-nthsyāt ।
17) syā̠ditīti̍ syā-thsyā̠diti̍ ।
18) iti̠ sarvā̍ṇi̠ sarvā̠ṇītīti̠ sarvā̍ṇi ।
19) sarvā̍ṇi̠ tasya̠ tasya̠ sarvā̍ṇi̠ sarvā̍ṇi̠ tasya̍ ।
20) tasyā̍ nu̠dru tyā̍nu̠drutya̠ tasya̠ tasyā̍ nu̠drutya̍ ।
21) a̠nu̠drutya̍ juhuyāj juhuyā danu̠drutyā̍ nu̠drutya̍ juhuyāt ।
21) a̠nu̠drutyētya̍nu - drutya̍ ।
22) ju̠hu̠yā̠ dāhu̠tyā ''hu̍tyā juhuyāj juhuyā̠ dāhu̍tyā ।
23) āhu̍ tyai̠vaivā hu̠tyā ''hu̍tyai̠va ।
23) āhu̠tyētyā - hu̠tyā̠ ।
24) ē̠vaina̍ mēna mē̠vaivaina̎m ।
25) ē̠na̠ ma̠bhyā̎(1̠)bhyē̍na mēna ma̠bhi ।
26) a̠bhi kra̍mayati kramaya tya̠bhya̍bhi kra̍mayati ।
27) kra̠ma̠ya̠ti̠ vasī̍yā̠n̠. vasī̍yān kramayati kramayati̠ vasī̍yān ।
28) vasī̍yā-nbhavati bhavati̠ vasī̍yā̠n̠. vasī̍yā-nbhavati ।
29) bha̠va̠tyathō̠ athō̍ bhavati bhava̠tyathō̎ ।
30) athō̍ ya̠jñasya̍ ya̠jñasyāthō̠ athō̍ ya̠jñasya̍ ।
30) athō̠ ityathō̎ ।
31) ya̠jña syai̠vaiva ya̠jñasya̍ ya̠jña syai̠va ।
32) ē̠vai ṣaiṣai vaivaiṣā ।
33) ē̠ṣā 'bhikrā̎mti ra̠bhikrā̎mti rē̠ṣaiṣā 'bhikrā̎mtiḥ ।
34) a̠bhikrā̎mti̠ rētyē tya̠bhikrā̎mti ra̠bhikrā̎mti̠ rēti̍ ।
34) a̠bhikrā̎mti̠ritya̠bhi - krā̠nti̠ḥ ।
35) ēti̠ vai vā ētyēti̠ vai ।
36) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
37) ē̠ṣa ya̍jñamu̠khā-dya̍jñamu̠khādē̠ṣa ē̠ṣa ya̍jñamu̠khāt ।
38) ya̠jña̠mu̠khā dṛddhyā̠ ṛddhyā̍ yajñamu̠khā-dya̍jñamu̠khā dṛddhyā̎ḥ ।
38) ya̠jña̠mu̠khāditi̍ yajña - mu̠khāt ।
39) ṛddhyā̠ yō ya ṛddhyā̠ ṛddhyā̠ yaḥ ।
40) yō̎ 'gnē ra̠gnē-ryō yō̎ 'gnēḥ ।
41) a̠gnē-rdē̠vatā̍yā dē̠vatā̍yā a̠gnē ra̠gnē-rdē̠vatā̍yāḥ ।
42) dē̠vatā̍yā̠ ētyēti̍ dē̠vatā̍yā dē̠vatā̍yā̠ ēti̍ ।
43) ētya̠ṣṭā va̠ṣṭā vētyē tya̠ṣṭau ।
44) a̠ṣṭā vē̠tā nyē̠tā nya̠ṣṭā va̠ṣṭā vē̠tāni̍ ।
45) ē̠tāni̍ sāvi̠trāṇi̍ sāvi̠trāṇyē̠tā nyē̠tāni̍ sāvi̠trāṇi̍ ।
46) sā̠vi̠trāṇi̍ bhavanti bhavanti sāvi̠trāṇi̍ sāvi̠trāṇi̍ bhavanti ।
47) bha̠va̠ ntya̠ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā bhavanti bhava ntya̠ṣṭākṣa̍rā ।
48) a̠ṣṭākṣa̍rā gāya̠trī gā̍ya̠ trya̍ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā gāya̠trī ।
48) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ ।
49) gā̠ya̠trī gā̍ya̠trō gā̍ya̠trō gā̍ya̠trī gā̍ya̠trī gā̍ya̠traḥ ।
50) gā̠ya̠trō̎ 'gni ra̠gni-rgā̍ya̠trō gā̍ya̠trō̎ 'gniḥ ।
॥ 2 ॥ (50/58)

1) a̠gni stēna̠ tēnā̠gni ra̠gni stēna̍ ।
2) tēnai̠ vaiva tēna̠ tēnai̠va ।
3) ē̠va ya̍jñamu̠khā-dya̍jñamu̠khā dē̠vaiva ya̍jñamu̠khāt ।
4) ya̠jña̠mu̠khā dṛddhyā̠ ṛddhyā̍ yajñamu̠khā-dya̍jñamu̠khā dṛddhyā̎ḥ ।
4) ya̠jña̠mu̠khāditi̍ yajña - mu̠khāt ।
5) ṛddhyā̍ a̠gnē ra̠gnēr-ṛddhyā̠ ṛddhyā̍ a̠gnēḥ ।
6) a̠gnē-rdē̠vatā̍yai dē̠vatā̍yā a̠gnē ra̠gnē-rdē̠vatā̍yai ।
7) dē̠vatā̍yai̠ na na dē̠vatā̍yai dē̠vatā̍yai̠ na ।
8) naityē̍ti̠ na naiti̍ ।
9) ē̠tya̠ṣṭā va̠ṣṭā vē̎tyē tya̠ṣṭau ।
10) a̠ṣṭau sā̍vi̠trāṇi̍ sāvi̠trā ṇya̠ṣṭā va̠ṣṭau sā̍vi̠trāṇi̍ ।
11) sā̠vi̠trāṇi̍ bhavanti bhavanti sāvi̠trāṇi̍ sāvi̠trāṇi̍ bhavanti ।
12) bha̠va̠ ntyāhu̍ti̠ rāhu̍ti-rbhavanti bhava̠ ntyāhu̍tiḥ ।
13) āhu̍ti-rnava̠mī na̍va̠ myāhu̍ti̠ rāhu̍ti-rnava̠mī ।
13) āhu̍ti̠rityā - hu̠ti̠ḥ ।
14) na̠va̠mī tri̠vṛta̍-ntri̠vṛta̍-nnava̠mī na̍va̠mī tri̠vṛta̎m ।
15) tri̠vṛta̍ mē̠vaiva tri̠vṛta̍-ntri̠vṛta̍ mē̠va ।
15) tri̠vṛta̠miti̍ tri - vṛta̎m ।
16) ē̠va ya̍jñamu̠khē ya̍jñamu̠kha ē̠vaiva ya̍jñamu̠khē ।
17) ya̠jña̠mu̠khē vi vi ya̍jñamu̠khē ya̍jñamu̠khē vi ।
17) ya̠jña̠mu̠kha iti̍ yajña - mu̠khē ।
18) vi yā̍tayati yātayati̠ vi vi yā̍tayati ।
19) yā̠ta̠ya̠ti̠ yadi̠ yadi̍ yātayati yātayati̠ yadi̍ ।
20) yadi̍ kā̠mayē̍ta kā̠mayē̍ta̠ yadi̠ yadi̍ kā̠mayē̍ta ।
21) kā̠mayē̍ta̠ Chandāgṃ̍si̠ Chandāgṃ̍si kā̠mayē̍ta kā̠mayē̍ta̠ Chandāgṃ̍si ।
22) Chandāgṃ̍si yajñayaśa̠sēna̍ yajñayaśa̠sēna̠ Chandāgṃ̍si̠ Chandāgṃ̍si yajñayaśa̠sēna̍ ।
23) ya̠jña̠ya̠śa̠sēnā̎ rpayēya marpayēyaṃ yajñayaśa̠sēna̍ yajñayaśa̠sēnā̎ rpayēyam ।
23) ya̠jña̠ya̠śa̠sēnēti̍ yajña - ya̠śa̠sēna̍ ।
24) a̠rpa̠yē̠ya̠ mitī tya̍rpayēya marpayēya̠ miti̍ ।
25) ityṛcha̠ mṛcha̠ mitī tyṛcha̎m ।
26) ṛcha̍ manta̠mā ma̍nta̠mā mṛcha̠ mṛcha̍ manta̠mām ।
27) a̠nta̠mā-ṅku̍ryā-tkuryādanta̠mā ma̍nta̠mā-ṅku̍ryāt ।
28) ku̠ryā̠ch Chandāgṃ̍si̠ Chandāgṃ̍si kuryā-tkuryā̠ch Chandāgṃ̍si ।
29) Chandāg̍ syē̠vaiva Chandāgṃ̍si̠ Chandāg̍ syē̠va ।
30) ē̠va ya̍jñayaśa̠sēna̍ yajñayaśa̠sē nai̠vaiva ya̍jñayaśa̠sēna̍ ।
31) ya̠jña̠ya̠śa̠sēnā̎ rpaya tyarpayati yajñayaśa̠sēna̍ yajñayaśa̠sēnā̎ rpayati ।
31) ya̠jña̠ya̠śa̠sēnēti̍ yajña - ya̠śa̠sēna̍ ।
32) a̠rpa̠ya̠ti̠ yadi̠ yadya̍rpaya tyarpayati̠ yadi̍ ।
33) yadi̍ kā̠mayē̍ta kā̠mayē̍ta̠ yadi̠ yadi̍ kā̠mayē̍ta ।
34) kā̠mayē̍ta̠ yaja̍māna̠ṃ yaja̍māna-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaja̍mānam ।
35) yaja̍mānaṃ yajñayaśa̠sēna̍ yajñayaśa̠sēna̠ yaja̍māna̠ṃ yaja̍mānaṃ yajñayaśa̠sēna̍ ।
36) ya̠jña̠ya̠śa̠sēnā̎ rpayēya marpayēyaṃ yajñayaśa̠sēna̍ yajñayaśa̠sēnā̎ rpayēyam ।
36) ya̠jña̠ya̠śa̠sēnēti̍ yajña - ya̠śa̠sēna̍ ।
37) a̠rpa̠yē̠ya̠ mitī tya̍rpayēya marpayēya̠ miti̍ ।
38) iti̠ yaju̠-ryaju̠ ritīti̠ yaju̍ḥ ।
39) yaju̍ ranta̠ma ma̍nta̠maṃ yaju̠-ryaju̍ ranta̠mam ।
40) a̠nta̠ma-ṅku̍ryā-tkuryā danta̠ma ma̍nta̠ma-ṅku̍ryāt ।
41) ku̠ryā̠-dyaja̍māna̠ṃ yaja̍māna-ṅkuryā-tkuryā̠-dyaja̍mānam ।
42) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
43) ē̠va ya̍jñayaśa̠sēna̍ yajñayaśa̠sē nai̠vaiva ya̍jñayaśa̠sēna̍ ।
44) ya̠jña̠ya̠śa̠sēnā̎ rpaya tyarpayati yajñayaśa̠sēna̍ yajñayaśa̠sēnā̎ rpayati ।
44) ya̠jña̠ya̠śa̠sēnēti̍ yajña - ya̠śa̠sēna̍ ।
45) a̠rpa̠ya̠ tyṛ̠cha r​chā 'rpa̍ya tyarpaya tyṛ̠chā ।
46) ṛ̠chā stōma̠gg̠ stōma̍ mṛ̠cha r​chā stōma̎m ।
47) stōma̠gṃ̠ sagṃ sagg​ stōma̠gg̠ stōma̠gṃ̠ sam ।
48) sa ma̍rdhayā rdhaya̠ sagṃ sa ma̍rdhaya ।
49) a̠rdha̠yē tītya̍rdhayā rdha̠yēti̍ ।
50) ityā̍hā̠hē tītyā̍ha ।
॥ 3 ॥ (50/58)

1) ā̠ha̠ samṛ̍ddhyai̠ samṛ̍ddhyā āhāha̠ samṛ̍ddhyai ।
2) samṛ̍ddhyai cha̠turbhi̍ ścha̠turbhi̠-ssamṛ̍ddhyai̠ samṛ̍ddhyai cha̠turbhi̍ḥ ।
2) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
3) cha̠turbhi̠ rabhri̠ mabhri̍-ñcha̠turbhi̍ ścha̠turbhi̠ rabhri̎m ।
3) cha̠turbhi̠riti̍ cha̠tuḥ - bhi̠ḥ ।
4) abhri̠ mā 'bhri̠ mabhri̠ mā ।
5) ā da̍ttē datta̠ ā da̍ttē ।
6) da̠ttē̠ cha̠tvāri̍ cha̠tvāri̍ dattē dattē cha̠tvāri̍ ।
7) cha̠tvāri̠ Chandāgṃ̍si̠ Chandāgṃ̍si cha̠tvāri̍ cha̠tvāri̠ Chandāgṃ̍si ।
8) Chandāgṃ̍si̠ Chandō̍bhi̠ śChandō̍bhi̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ Chandō̍bhiḥ ।
9) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va ।
9) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
10) ē̠va dē̠vasya̍ dē̠vasyai̠ vaiva dē̠vasya̍ ।
11) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
12) tvā̠ sa̠vi̠tu-ssa̍vi̠tu stvā̎ tvā savi̠tuḥ ।
13) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
14) pra̠sa̠va itīti̍ prasa̠vē pra̍sa̠va iti̍ ।
14) pra̠sa̠va iti̍ pra - sa̠vē ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ prasū̎tyai̠ prasū̎tyā āhāha̠ prasū̎tyai ।
17) prasū̎tyā a̠gni ra̠gniḥ prasū̎tyai̠ prasū̎tyā a̠gniḥ ।
17) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
18) a̠gni-rdē̠vēbhyō̍ dē̠vēbhyō̠ 'gni ra̠gni-rdē̠vēbhya̍ḥ ।
19) dē̠vēbhyō̠ nilā̍yata̠ nilā̍yata dē̠vēbhyō̍ dē̠vēbhyō̠ nilā̍yata ।
20) nilā̍yata̠ sa sa nilā̍yata̠ nilā̍yata̠ saḥ ।
21) sa vēṇu̠ṃ vēṇu̠gṃ̠ sa sa vēṇu̎m ।
22) vēṇu̠-mpra pra vēṇu̠ṃ vēṇu̠-mpra ।
23) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
24) a̠vi̠śa̠-thsa sō̍ 'viśa daviśa̠-thsaḥ ।
25) sa ē̠tā mē̠tāgṃ sa sa ē̠tām ।
26) ē̠tā mū̠ti mū̠ti mē̠tā mē̠tā mū̠tim ।
27) ū̠ti manvanū̠ti mū̠ti manu̍ ।
28) anu̠ sagṃ sa manvanu̠ sam ।
29) sa ma̍chara dachara̠-thsagṃ sa ma̍charat ।
30) a̠cha̠ra̠-dya-dyada̍chara dachara̠-dyat ।
31) ya-dvēṇō̠-rvēṇō̠-rya-dya-dvēṇō̎ḥ ।
32) vēṇō̎-ssuṣi̠ragṃ su̍ṣi̠raṃ vēṇō̠-rvēṇō̎-ssuṣi̠ram ।
33) su̠ṣi̠ragṃ su̍ṣi̠rā su̍ṣi̠rā su̍ṣi̠ragṃ su̍ṣi̠ragṃ su̍ṣi̠rā ।
34) su̠ṣi̠rā 'bhri̠ rabhri̍-ssuṣi̠rā su̍ṣi̠rā 'bhri̍ḥ ।
35) abhri̍-rbhavati bhava̠ tyabhri̠ rabhri̍-rbhavati ।
36) bha̠va̠ti̠ sa̠yō̠ni̠tvāya̍ sayōni̠tvāya̍ bhavati bhavati sayōni̠tvāya̍ ।
37) sa̠yō̠ni̠tvāya̠ sa sa sa̍yōni̠tvāya̍ sayōni̠tvāya̠ saḥ ।
37) sa̠yō̠ni̠tvāyēti̍ sayōni - tvāya̍ ।
38) sa yatra̍yatra̠ yatra̍yatra̠ sa sa yatra̍yatra ।
39) yatra̍ya̠trā va̍sa̠ dava̍sa̠-dyatra̍yatra̠ yatra̍ya̠trā va̍sat ।
39) yatra̍ya̠trēti̠ yatra̍ - ya̠tra̠ ।
40) ava̍sa̠-tta-ttadava̍sa̠ dava̍sa̠-ttat ।
41) ta-tkṛ̠ṣṇa-ṅkṛ̠ṣṇa-nta-tta-tkṛ̠ṣṇam ।
42) kṛ̠ṣṇa ma̍bhava dabhava-tkṛ̠ṣṇa-ṅkṛ̠ṣṇa ma̍bhavat ।
43) a̠bha̠va̠-tka̠lmā̠ṣī ka̍lmā̠ ṣya̍bhava dabhava-tkalmā̠ṣī ।
44) ka̠lmā̠ṣī bha̍vati bhavati kalmā̠ṣī ka̍lmā̠ṣī bha̍vati ।
45) bha̠va̠ti̠ rū̠pasa̍mṛddhyai rū̠pasa̍mṛddhyai bhavati bhavati rū̠pasa̍mṛddhyai ।
46) rū̠pasa̍mṛddhyā ubhayata̠ḥkṣṇū ru̍bhayata̠ḥkṣṇū rū̠pasa̍mṛddhyai rū̠pasa̍mṛddhyā ubhayata̠ḥkṣṇūḥ ।
46) rū̠pasa̍mṛddhyā̠ iti̍ rū̠pa - sa̠mṛ̠ddhyai̠ ।
47) u̠bha̠ya̠ta̠ḥkṣṇū-rbha̍vati bhava tyubhayata̠ḥkṣṇū ru̍bhayata̠ḥkṣṇū-rbha̍vati ।
47) u̠bha̠ya̠ta̠ḥkṣṇūrityu̍bhayataḥ - kṣṇūḥ ।
48) bha̠va̠tī̠ta i̠tō bha̍vati bhavatī̠taḥ ।
49) i̠taścha̍ chē̠ ta i̠taścha̍ ।
50) chā̠mutō̠ 'muta̍ścha chā̠muta̍ḥ ।
51) a̠muta̍ścha chā̠mutō̠ 'muta̍ścha ।
52) chā̠rka syā̠rkasya̍ cha chā̠rkasya̍ ।
53) a̠rkasyā va̍ruddhyā̠ ava̍ruddhyā a̠rka syā̠rkasyā va̍ruddhyai ।
54) ava̍ruddhyai vyāmamā̠trī vyā̍mamā̠ tryava̍ruddhyā̠ ava̍ruddhyai vyāmamā̠trī ।
54) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
55) vyā̠ma̠mā̠trī bha̍vati bhavati vyāmamā̠trī vyā̍mamā̠trī bha̍vati ।
55) vyā̠ma̠mā̠trīti̍ vyāma - mā̠trī ।
56) bha̠va̠ tyē̠tāva̍ dē̠tāva̍-dbhavati bhava tyē̠tāva̍t ।
57) ē̠tāva̠-dvai vā ē̠tāva̍ dē̠tāva̠-dvai ।
58) vai puru̍ṣē̠ puru̍ṣē̠ vai vai puru̍ṣē ।
59) puru̍ṣē vī̠rya̍ṃ vī̠rya̍-mpuru̍ṣē̠ puru̍ṣē vī̠rya̎m ।
60) vī̠rya̍ṃ vī̠rya̍sammitā vī̠rya̍sammitā vī̠rya̍ṃ vī̠rya̍ṃ vī̠rya̍sammitā ।
61) vī̠rya̍sammi̠tā 'pa̍rimi̠tā 'pa̍rimitā vī̠rya̍sammitā vī̠rya̍sammi̠tā 'pa̍rimitā ।
61) vī̠rya̍sammi̠tēti̍ vī̠rya̍ - sa̠mmi̠tā̠ ।
62) apa̍rimitā bhavati bhava̠ tyapa̍rimi̠tā 'pa̍rimitā bhavati ।
62) apa̍rimi̠tētyapa̍ri - mi̠tā̠ ।
63) bha̠va̠ tyapa̍rimita̠syā pa̍rimitasya bhavati bhava̠ tyapa̍rimitasya ।
64) apa̍rimita̠syā va̍ruddhyā̠ ava̍ruddhyā̠ apa̍rimita̠syā pa̍rimita̠syā va̍ruddhyai ।
64) apa̍rimita̠syētyapa̍ri - mi̠ta̠sya̠ ।
65) ava̍ruddhyai̠ yō yō 'va̍ruddhyā̠ ava̍ruddhyai̠ yaḥ ।
65) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
66) yō vana̠spatī̍nā̠ṃ vana̠spatī̍nā̠ṃ yō yō vana̠spatī̍nām ।
67) vana̠spatī̍nā-mphala̠grahi̍ḥ phala̠grahi̠-rvana̠spatī̍nā̠ṃ vana̠spatī̍nā-mphala̠grahi̍ḥ ।
68) pha̠la̠grahi̠-ssa sa pha̍la̠grahi̍ḥ phala̠grahi̠-ssaḥ ।
68) pha̠la̠grahi̠riti̍ phala - grahi̍ḥ ।
69) sa ē̍ṣā mēṣā̠gṃ̠ sa sa ē̍ṣām ।
70) ē̠ṣā̠ṃ vī̠ryā̍vān. vī̠ryā̍vā nēṣā mēṣāṃ vī̠ryā̍vān ।
71) vī̠ryā̍vā-nphala̠grahi̍ḥ phala̠grahi̍-rvī̠ryā̍vān. vī̠ryā̍vā-nphala̠grahi̍ḥ ।
71) vī̠ryā̍vā̠niti̍ vī̠rya̍ - vā̠n ।
72) pha̠la̠grahi̠-rvēṇu̠-rvēṇu̍ḥ phala̠grahi̍ḥ phala̠grahi̠-rvēṇu̍ḥ ।
72) pha̠la̠grahi̠riti̍ phala - grahi̍ḥ ।
73) vēṇu̍-rvaiṇa̠vī vai̍ṇa̠vī vēṇu̠-rvēṇu̍-rvaiṇa̠vī ।
74) vai̠ṇa̠vī bha̍vati bhavati vaiṇa̠vī vai̍ṇa̠vī bha̍vati ।
75) bha̠va̠ti̠ vī̠rya̍sya vī̠rya̍sya bhavati bhavati vī̠rya̍sya ।
76) vī̠rya̍syā va̍ruddhyā̠ ava̍ruddhyai vī̠rya̍sya vī̠rya̍syā va̍ruddhyai ।
77) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
॥ 4 ॥ (77/95)
॥ a. 1 ॥

1) vyṛ̍ddha̠ṃ vai vai vyṛ̍ddha̠ṃ vyṛ̍ddha̠ṃ vai ।
1) vyṛ̍ddha̠miti̠ vi - ṛ̠ddha̠m ।
2) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
3) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
4) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
5) yada̍ya̠juṣkē̍ṇā ya̠juṣkē̍ṇa̠ ya-dyada̍ya̠juṣkē̍ṇa ।
6) a̠ya̠juṣkē̍ṇa kri̠yatē̎ kri̠yatē̍ 'ya̠juṣkē̍ṇā ya̠juṣkē̍ṇa kri̠yatē̎ ।
6) a̠ya̠juṣkē̠ṇētya̍ya̠juḥ - kē̠na̠ ।
7) kri̠yata̍ i̠mā mi̠mā-ṅkri̠yatē̎ kri̠yata̍ i̠mām ।
8) i̠mā ma̍gṛbhṇa-nnagṛbhṇa-nni̠mā mi̠mā ma̍gṛbhṇann ।
9) a̠gṛ̠bhṇa̠-nra̠śa̠nāgṃ ra̍śa̠nā ma̍gṛbhṇa-nnagṛbhṇa-nraśa̠nām ।
10) ra̠śa̠nā mṛ̠tasya̠ r​tasya̍ raśa̠nāgṃ ra̍śa̠nā mṛ̠tasya̍ ।
11) ṛ̠tasyētī tyṛ̠tasya̠ r​tasyē ti̍ ।
12) itya̍śvābhi̠dhānī̍ maśvābhi̠dhānī̠ mitī tya̍śvābhi̠dhānī̎m ।
13) a̠śvā̠bhi̠dhānī̠ mā 'śvā̍bhi̠dhānī̍ maśvābhi̠dhānī̠ mā ।
13) a̠śvā̠bhi̠dhānī̠mitya̍śva - a̠bhi̠dhānī̎m ।
14) ā da̍ttē datta̠ ā da̍ttē ।
15) da̠ttē̠ yaju̍ṣkṛtyai̠ yaju̍ṣkṛtyai dattē dattē̠ yaju̍ṣkṛtyai ।
16) yaju̍ṣkṛtyai ya̠jñasya̍ ya̠jñasya̠ yaju̍ṣkṛtyai̠ yaju̍ṣkṛtyai ya̠jñasya̍ ।
16) yaju̍ṣkṛtyā̠ iti̠ yaju̍ḥ - kṛ̠tyai̠ ।
17) ya̠jñasya̠ samṛ̍ddhyai̠ samṛ̍ddhyai ya̠jñasya̍ ya̠jñasya̠ samṛ̍ddhyai ।
18) samṛ̍ddhyai̠ pratū̎rta̠-mpratū̎rta̠gṃ̠ samṛ̍ddhyai̠ samṛ̍ddhyai̠ pratū̎rtam ।
18) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
19) pratū̎rtaṃ vājin. vāji̠-npratū̎rta̠-mpratū̎rtaṃ vājinn ।
19) pratū̎rta̠miti̠ pra - tū̠rta̠m ।
20) vā̠ji̠-nnā vā̍jin. vāji̠-nnā ।
21) ā dra̍va dra̠vā dra̍va ।
22) dra̠vētīti̍ drava dra̠vēti̍ ।
23) ityaśva̠ maśva̠ mitī tyaśva̎m ।
24) aśva̍ ma̠bhya̍bhyaśva̠ maśva̍ ma̠bhi ।
25) a̠bhi da̍dhāti dadhā tya̠bhya̍bhi da̍dhāti ।
26) da̠dhā̠ti̠ rū̠pagṃ rū̠pa-nda̍dhāti dadhāti rū̠pam ।
27) rū̠pa mē̠vaiva rū̠pagṃ rū̠pa mē̠va ।
28) ē̠vāsyā̎ syai̠vai vāsya̍ ।
29) a̠syai̠ta dē̠ta da̍syā syai̠tat ।
30) ē̠ta-nma̍hi̠māna̍-mmahi̠māna̍ mē̠ta dē̠ta-nma̍hi̠māna̎m ।
31) ma̠hi̠māna̠ṃ vyācha̍ṣṭē̠ vyācha̍ṣṭē mahi̠māna̍-mmahi̠māna̠ṃ vyācha̍ṣṭē ।
32) vyācha̍ṣṭē yu̠ñjāthā̎ṃ yu̠ñjāthā̠ṃ vyācha̍ṣṭē̠ vyācha̍ṣṭē yu̠ñjāthā̎m ।
32) vyācha̍ṣṭa̠ iti̍ vi - ācha̍ṣṭē ।
33) yu̠ñjāthā̠gṃ̠ rāsa̍bha̠gṃ̠ rāsa̍bhaṃ yu̠ñjāthā̎ṃ yu̠ñjāthā̠gṃ̠ rāsa̍bham ।
34) rāsa̍bhaṃ yu̠vaṃ yu̠vagṃ rāsa̍bha̠gṃ̠ rāsa̍bhaṃ yu̠vam ।
35) yu̠va mitīti̍ yu̠vaṃ yu̠va miti̍ ।
36) iti̍ garda̠bha-ṅga̍rda̠bha mitīti̍ garda̠bham ।
37) ga̠rda̠bha masa̠ tyasa̍ti garda̠bha-ṅga̍rda̠bha masa̍ti ।
38) asa̍ tyē̠vaivā sa̠tya sa̍tyē̠va ।
39) ē̠va ga̍rda̠bha-ṅga̍rda̠bha mē̠vaiva ga̍rda̠bham ।
40) ga̠rda̠bha-mprati̠ prati̍ garda̠bha-ṅga̍rda̠bha-mprati̍ ।
41) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
42) sthā̠pa̠ya̠ti̠ tasmā̠-ttasmā̎-thsthāpayati sthāpayati̠ tasmā̎t ।
43) tasmā̠ daśvā̠ daśvā̠-ttasmā̠-ttasmā̠ daśvā̎t ।
44) aśvā̎-dgarda̠bhō ga̍rda̠bhō 'śvā̠ daśvā̎-dgarda̠bhaḥ ।
45) ga̠rda̠bhō 'sa̍tta̠rō 'sa̍ttarō garda̠bhō ga̍rda̠bhō 'sa̍ttaraḥ ।
46) asa̍ttarō̠ yōgē̍yōgē̠ yōgē̍yō̠gē 'sa̍tta̠rō 'sa̍ttarō̠ yōgē̍yōgē ।
46) asa̍ttara̠ ityasa̍t - ta̠ra̠ḥ ।
47) yōgē̍yōgē ta̠vasta̍ra-nta̠vasta̍ra̠ṃ yōgē̍yōgē̠ yōgē̍yōgē ta̠vasta̍ram ।
47) yōgē̍yōga̠ iti̠ yōgē̎ - yō̠gē̠ ।
48) ta̠vasta̍ra̠ mitīti̍ ta̠vasta̍ra-nta̠vasta̍ra̠ miti̍ ।
48) ta̠vasta̍ra̠miti̍ ta̠vaḥ - ta̠ra̠m ।
49) ityā̍hā̠hē tītyā̍ha ।
50) ā̠ha̠ yōgē̍yōgē̠ yōgē̍yōga āhāha̠ yōgē̍yōgē ।
॥ 5 ॥ (50/60)

1) yōgē̍yōga ē̠vaiva yōgē̍yōgē̠ yōgē̍yōga ē̠va ।
1) yōgē̍yōga̠ iti̠ yōgē̎ - yō̠gē̠ ।
2) ē̠vaina̍ mēna mē̠vaivaina̎m ।
3) ē̠na̠ṃ yu̠ṅktē̠ yu̠ṅkta̠ ē̠na̠ mē̠na̠ṃ yu̠ṅktē̠ ।
4) yu̠ṅktē̠ vājē̍vājē̠ vājē̍vājē yuṅktē yuṅktē̠ vājē̍vājē ।
5) vājē̍vājē havāmahē havāmahē̠ vājē̍vājē̠ vājē̍vājē havāmahē ।
5) vājē̍vāja̠ iti̠ vājē̎ - vā̠jē̠ ।
6) ha̠vā̠ma̠ha̠ itīti̍ havāmahē havāmaha̠ iti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠hānna̠ manna̍ māhā̠hā nna̎m ।
9) anna̠ṃ vai vā anna̠ manna̠ṃ vai ।
10) vai vājō̠ vājō̠ vai vai vāja̍ḥ ।
11) vājō 'nna̠ manna̠ṃ vājō̠ vājō 'nna̎m ।
12) anna̍ mē̠vaivānna̠ manna̍ mē̠va ।
13) ē̠vāvā vai̠vai vāva̍ ।
14) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
15) ru̠ndhē̠ sakhā̍ya̠-ssakhā̍yō rundhē rundhē̠ sakhā̍yaḥ ।
16) sakhā̍ya̠ indra̠ mindra̠gṃ̠ sakhā̍ya̠-ssakhā̍ya̠ indra̎m ।
17) indra̍ mū̠taya̍ ū̠taya̠ indra̠ mindra̍ mū̠tayē̎ ।
18) ū̠taya̠ itītyū̠taya̍ ū̠taya̠ iti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠hē̠ndri̠ya mi̍ndri̠ya mā̍hā hēndri̠yam ।
21) i̠ndri̠ya mē̠vai vēndri̠ya mi̍ndri̠ya mē̠va ।
22) ē̠vāvā vai̠vai vāva̍ ।
23) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
24) ru̠ndhē̠ 'gni ra̠gnī ru̍ndhē rundhē̠ 'gniḥ ।
25) a̠gni-rdē̠vēbhyō̍ dē̠vēbhyō̠ 'gni ra̠gni-rdē̠vēbhya̍ḥ ।
26) dē̠vēbhyō̠ nilā̍yata̠ nilā̍yata dē̠vēbhyō̍ dē̠vēbhyō̠ nilā̍yata ।
27) nilā̍yata̠ ta-nta-nnilā̍yata̠ nilā̍yata̠ tam ।
28) ta-mpra̠jāpa̍tiḥ pra̠jāpa̍ti̠ sta-nta-mpra̠jāpa̍tiḥ ।
29) pra̠jāpa̍ti̠ ranvanu̍ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ ranu̍ ।
29) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
30) anva̍vinda davinda̠ danvan va̍vindat ।
31) a̠vi̠nda̠-tprā̠jā̠pa̠tyaḥ prā̍jāpa̠tyō̍ 'vinda davinda-tprājāpa̠tyaḥ ।
32) prā̠jā̠pa̠tyō 'śvō 'śva̍ḥ prājāpa̠tyaḥ prā̍jāpa̠tyō 'śva̍ḥ ।
32) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ ।
33) aśvō 'śvē̠nā śvē̠nā śvō 'śvō 'śvē̍na ।
34) aśvē̍na̠ sagṃ sa maśvē̠nā śvē̍na̠ sam ।
35) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
36) bha̠ra̠ tyanu̍vittyā̠ anu̍vittyai bharati bhara̠ tyanu̍vittyai ।
37) anu̍vittyai pāpavasya̠sa-mpā̍pavasya̠sa manu̍vittyā̠ anu̍vittyai pāpavasya̠sam ।
37) anu̍vittyā̠ ityanu̍ - vi̠ttyai̠ ।
38) pā̠pa̠va̠sya̠saṃ vai vai pā̍pavasya̠sa-mpā̍pavasya̠saṃ vai ।
38) pā̠pa̠va̠sya̠samiti̍ pāpa - va̠sya̠sam ।
39) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
40) ē̠ta-tkri̍yatē kriyata ē̠ta dē̠ta-tkri̍yatē ।
41) kri̠ya̠tē̠ ya-dya-tkri̍yatē kriyatē̠ yat ।
42) yachChrēya̍sā̠ śrēya̍sā̠ ya-dyachChrēya̍sā ।
43) śrēya̍sā cha cha̠ śrēya̍sā̠ śrēya̍sā cha ।
44) cha̠ pāpī̍yasā̠ pāpī̍yasā cha cha̠ pāpī̍yasā ।
45) pāpī̍yasā cha cha̠ pāpī̍yasā̠ pāpī̍yasā cha ।
46) cha̠ sa̠mā̠nagṃ sa̍mā̠na-ñcha̍ cha samā̠nam ।
47) sa̠mā̠na-ṅkarma̠ karma̍ samā̠nagṃ sa̍mā̠na-ṅkarma̍ ।
48) karma̍ ku̠rvanti̍ ku̠rvanti̠ karma̠ karma̍ ku̠rvanti̍ ।
49) ku̠rvanti̠ pāpī̍yā̠-npāpī̍yān ku̠rvanti̍ ku̠rvanti̠ pāpī̍yān ।
50) pāpī̍yā̠n̠. hi hi pāpī̍yā̠-npāpī̍yā̠n̠. hi ।
॥ 6 ॥ (50/56)

1) hyaśvā̠ daśvā̠ ddhi hyaśvā̎t ।
2) aśvā̎-dgarda̠bhō ga̍rda̠bhō 'śvā̠ daśvā̎-dgarda̠bhaḥ ।
3) ga̠rda̠bhō 'śva̠ maśva̍-ṅgarda̠bhō ga̍rda̠bhō 'śva̎m ।
4) aśva̠-mpūrva̠-mpūrva̠ maśva̠ maśva̠-mpūrva̎m ।
5) pūrva̍-nnayanti nayanti̠ pūrva̠-mpūrva̍-nnayanti ।
6) na̠ya̠nti̠ pā̠pa̠va̠sya̠sasya̍ pāpavasya̠sasya̍ nayanti nayanti pāpavasya̠sasya̍ ।
7) pā̠pa̠va̠sya̠sasya̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai pāpavasya̠sasya̍ pāpavasya̠sasya̠ vyāvṛ̍ttyai ।
7) pā̠pa̠va̠sya̠sasyēti̍ pāpa - va̠sya̠sasya̍ ।
8) vyāvṛ̍ttyai̠ tasmā̠-ttasmā̠-dvyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ tasmā̎t ।
8) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
9) tasmā̠ chChrēyāgṃ̍sa̠gg̠ śrēyāgṃ̍sa̠-ntasmā̠-ttasmā̠ chChrēyāgṃ̍sam ।
10) śrēyāgṃ̍sa̠-mpāpī̍yā̠-npāpī̍yā̠-ñChrēyāgṃ̍sa̠gg̠ śrēyāgṃ̍sa̠-mpāpī̍yān ।
11) pāpī̍yā-npa̠śchā-tpa̠śchā-tpāpī̍yā̠-npāpī̍yā-npa̠śchāt ।
12) pa̠śchā danvanu̍ pa̠śchā-tpa̠śchā danu̍ ।
13) anvē̎ tyē̠ tyan van vē̍ti ।
14) ē̠ti̠ ba̠hu-rba̠hu rē̎tyēti ba̠huḥ ।
15) ba̠hu-rvai vai ba̠hu-rba̠hu-rvai ।
16) vai bhava̍tō̠ bhava̍tō̠ vai vai bhava̍taḥ ।
17) bhava̍tō̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō̠ bhava̍tō̠ bhava̍tō̠ bhrātṛ̍vyaḥ ।
18) bhrātṛ̍vyō̠ bhava̍ti̠ bhava̍ti̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō̠ bhava̍ti ।
19) bhava̍tīvēva̠ bhava̍ti̠ bhava̍tīva ।
20) i̠va̠ khalu̠ khalvi̍vēva̠ khalu̍ ।
21) khalu̠ vai vai khalu̠ khalu̠ vai ।
22) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
23) ē̠ṣa yō ya ē̠ṣa ē̠ṣa yaḥ ।
24) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
25) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
26) chi̠nu̠tē va̠jrī va̠jrī chi̍nu̠tē chi̍nu̠tē va̠jrī ।
27) va̠jryaśvō 'śvō̍ va̠jrī va̠jryaśva̍ḥ ।
28) aśva̍ḥ pra̠tūrva̍-npra̠tūrva̠-nnaśvō 'śva̍ḥ pra̠tūrvann̍ ।
29) pra̠tūrva̠-nnā pra̠tūrva̍-npra̠tūrva̠-nnā ।
29) pra̠tūrva̠nniti̍ pra - tūrvann̍ ।
30) ēhī̠hyēhi̍ ।
31) i̠hya̠va̠krāma̍-nnava̠krāma̍-nnihī hyava̠krāmann̍ ।
32) a̠va̠krāma̠-nnaśa̍stī̠ raśa̍stī rava̠krāma̍-nnava̠krāma̠-nnaśa̍stīḥ ।
32) a̠va̠krāma̠nnitya̍va - krāmann̍ ।
33) aśa̍stī̠ ritī tyaśa̍stī̠ raśa̍stī̠ riti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠ha̠ vajrē̍ṇa̠ vajrē̍ṇā hāha̠ vajrē̍ṇa ।
36) vajrē̍ ṇai̠vaiva vajrē̍ṇa̠ vajrē̍ṇai̠va ।
37) ē̠va pā̠pmāna̍-mpā̠pmāna̍ mē̠vaiva pā̠pmāna̎m ।
38) pā̠pmāna̠-mbhrātṛ̍vya̠-mbhrātṛ̍vya-mpā̠pmāna̍-mpā̠pmāna̠-mbhrātṛ̍vyam ।
39) bhrātṛ̍vya̠ mavāva̠ bhrātṛ̍vya̠-mbhrātṛ̍vya̠ mava̍ ।
40) ava̍ krāmati krāma̠ tyavāva̍ krāmati ।
41) krā̠ma̠ti̠ ru̠drasya̍ ru̠drasya̍ krāmati krāmati ru̠drasya̍ ।
42) ru̠drasya̠ gāṇa̍patyā̠-dgāṇa̍patyā-dru̠drasya̍ ru̠drasya̠ gāṇa̍patyāt ।
43) gāṇa̍patyā̠ ditīti̠ gāṇa̍patyā̠-dgāṇa̍patyā̠ diti̍ ।
43) gāṇa̍patyā̠diti̠ gāṇa̍ - pa̠tyā̠t ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ rau̠drā rau̠drā ā̍hāha rau̠drāḥ ।
46) rau̠drā vai vai rau̠drā rau̠drā vai ।
47) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
48) pa̠śavō̍ ru̠drā-dru̠drā-tpa̠śava̍ḥ pa̠śavō̍ ru̠drāt ।
49) ru̠drā dē̠vaiva ru̠drā-dru̠drā dē̠va ।
50) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
॥ 7 ॥ (50/55)

1) pa̠śū-nni̠ryāchya̍ ni̠ryāchya̍ pa̠śū-npa̠śū-nni̠ryāchya̍ ।
2) ni̠ryāchyā̠tmana̍ ā̠tmanē̍ ni̠ryāchya̍ ni̠ryāchyā̠tmanē̎ ।
2) ni̠ryāchyēti̍ niḥ - yāchya̍ ।
3) ā̠tmanē̠ karma̠ karmā̠tmana̍ ā̠tmanē̠ karma̍ ।
4) karma̍ kurutē kurutē̠ karma̠ karma̍ kurutē ।
5) ku̠ru̠tē̠ pū̠ṣṇā pū̠ṣṇā ku̍rutē kurutē pū̠ṣṇā ।
6) pū̠ṣṇā sa̠yujā̍ sa̠yujā̍ pū̠ṣṇā pū̠ṣṇā sa̠yujā̎ ।
7) sa̠yujā̍ sa̠ha sa̠ha sa̠yujā̍ sa̠yujā̍ sa̠ha ।
7) sa̠yujēti̍ sa - yujā̎ ।
8) sa̠hē tīti̍ sa̠ha sa̠hēti̍ ।
9) ityā̍hā̠hē tītyā̍ha ।
10) ā̠ha̠ pū̠ṣā pū̠ṣā ''hā̍ha pū̠ṣā ।
11) pū̠ṣā vai vai pū̠ṣā pū̠ṣā vai ।
12) vā addhva̍nā̠ maddhva̍nā̠ṃ vai vā addhva̍nām ।
13) addhva̍nāgṃ sannē̠tā sa̍nnē̠tā 'ddhva̍nā̠ maddhva̍nāgṃ sannē̠tā ।
14) sa̠nnē̠tā sama̍ṣṭyai̠ sama̍ṣṭyai sannē̠tā sa̍nnē̠tā sama̍ṣṭyai ।
14) sa̠nnē̠tēti̍ saṃ - nē̠tā ।
15) sama̍ṣṭyai̠ purī̍ṣāyatana̠ḥ purī̍ṣāyatana̠-ssama̍ṣṭyai̠ sama̍ṣṭyai̠ purī̍ṣāyatanaḥ ।
15) sama̍ṣṭyā̠ iti̠ saṃ - a̠ṣṭyai̠ ।
16) purī̍ṣāyatanō̠ vai vai purī̍ṣāyatana̠ḥ purī̍ṣāyatanō̠ vai ।
16) purī̍ṣāyatana̠ iti̠ purī̍ṣa - ā̠ya̠ta̠na̠ḥ ।
17) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
18) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
19) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
20) a̠gni raṅgi̍ra̠sō 'ṅgi̍rasō̠ 'gni ra̠gni raṅgi̍rasaḥ ।
21) aṅgi̍rasō̠ vai vā aṅgi̍ra̠sō 'ṅgi̍rasō̠ vai ।
22) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
23) ē̠ta magrē 'gra̍ ē̠ta mē̠ta magrē̎ ।
24) agrē̍ dē̠vatā̍nā-ndē̠vatā̍nā̠ magrē 'grē̍ dē̠vatā̍nām ।
25) dē̠vatā̍nā̠gṃ̠ sagṃ sa-ndē̠vatā̍nā-ndē̠vatā̍nā̠gṃ̠ sam ।
26) sa ma̍bhara-nnabhara̠-nthsagṃ sa ma̍bharann ।
27) a̠bha̠ra̠-npṛ̠thi̠vyāḥ pṛ̍thi̠vyā a̍bhara-nnabhara-npṛthi̠vyāḥ ।
28) pṛ̠thi̠vyā-ssa̠dhasthā̎-thsa̠dhasthā̎-tpṛthi̠vyāḥ pṛ̍thi̠vyā-ssa̠dhasthā̎t ।
29) sa̠dhasthā̍ da̠gni ma̠gnigṃ sa̠dhasthā̎-thsa̠dhasthā̍ da̠gnim ।
29) sa̠dhasthā̠diti̍ sa̠dha - sthā̠t ।
30) a̠gni-mpu̍rī̠ṣya̍-mpurī̠ṣya̍ ma̠gni ma̠gni-mpu̍rī̠ṣya̎m ।
31) pu̠rī̠ṣya̍ maṅgira̠sva da̍ṅgira̠sva-tpu̍rī̠ṣya̍-mpurī̠ṣya̍ maṅgira̠svat ।
32) a̠ṅgi̠ra̠sva dachChāchChā̎ ṅgira̠sva da̍ṅgira̠sva dachCha̍ ।
33) achChē̍ hī̠ hyachChā chChē̍hi ।
34) i̠hītītī̍ hī̠hīti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ sāya̍tana̠gṃ̠ sāya̍tana māhāha̠ sāya̍tanam ।
37) sāya̍tana mē̠vaiva sāya̍tana̠gṃ̠ sāya̍tana mē̠va ।
37) sāya̍tana̠miti̠ sa - ā̠ya̠ta̠na̠m ।
38) ē̠vaina̍ mēna mē̠vaivaina̎m ।
39) ē̠na̠-ndē̠vatā̍bhi-rdē̠vatā̍bhi rēna mēna-ndē̠vatā̍bhiḥ ।
40) dē̠vatā̍bhi̠-ssagṃ sa-ndē̠vatā̍bhi-rdē̠vatā̍bhi̠-ssam ।
41) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
42) bha̠ra̠ tya̠gni ma̠gni-mbha̍rati bhara tya̠gnim ।
43) a̠gni-mpu̍rī̠ṣya̍-mpurī̠ṣya̍ ma̠gni ma̠gni-mpu̍rī̠ṣya̎m ।
44) pu̠rī̠ṣya̍ maṅgira̠sva da̍ṅgira̠sva-tpu̍rī̠ṣya̍-mpurī̠ṣya̍ maṅgira̠svat ।
45) a̠ṅgi̠ra̠sva dachChāchChā̎ ṅgira̠sva da̍ṅgira̠sva dachCha̍ ।
46) achChē̍ma imō̠ achChāchChē̍maḥ ।
47) i̠ma̠ itītī̍ma ima̠ iti̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠ha̠ yēna̠ yēnā̍hāha̠ yēna̍ ।
50) yēna̍ sa̠ṅgachCha̍tē sa̠ṅgachCha̍tē̠ yēna̠ yēna̍ sa̠ṅgachCha̍tē ।
॥ 8 ॥ (50/57)

1) sa̠ṅgachCha̍tē̠ vāja̠ṃ vājagṃ̍ sa̠ṅgachCha̍tē sa̠ṅgachCha̍tē̠ vāja̎m ।
1) sa̠ṅgachCha̍ta̠ iti̍ saṃ - gachCha̍tē ।
2) vāja̍ mē̠vaiva vāja̠ṃ vāja̍ mē̠va ।
3) ē̠vāsyā̎ syai̠vaivāsya̍ ।
4) a̠sya̠ vṛ̠ṅktē̠ vṛ̠ṅktē̠ 'syā̠sya̠ vṛ̠ṅktē̠ ।
5) vṛ̠ṅktē̠ pra̠jāpa̍tayē pra̠jāpa̍tayē vṛṅktē vṛṅktē pra̠jāpa̍tayē ।
6) pra̠jāpa̍tayē prati̠prōchya̍ prati̠prōchya̍ pra̠jāpa̍tayē pra̠jāpa̍tayē prati̠prōchya̍ ।
6) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
7) pra̠ti̠prōchyā̠gni ra̠gniḥ pra̍ti̠prōchya̍ prati̠prōchyā̠gniḥ ।
7) pra̠ti̠prōchyēti̍ prati - prōchya̍ ।
8) a̠gni-ssa̠mbhṛtya̍-ssa̠mbhṛtyō̠ 'gni ra̠gni-ssa̠mbhṛtya̍ḥ ।
9) sa̠mbhṛtya̠ itīti̍ sa̠mbhṛtya̍-ssa̠mbhṛtya̠ iti̍ ।
9) sa̠mbhṛtya̠ iti̍ saṃ - bhṛtya̍ḥ ।
10) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
11) ā̠hu̠ ri̠ya mi̠ya mā̍hu rāhu ri̠yam ।
12) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
13) vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ ।
14) pra̠jāpa̍ti̠ stasyā̠ stasyā̎ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ stasyā̎ḥ ।
14) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
15) tasyā̍ ē̠ta dē̠ta-ttasyā̠ stasyā̍ ē̠tat ।
16) ē̠ta chChrōtra̠gg̠ śrōtra̍ mē̠ta dē̠ta chChrōtra̎m ।
17) śrōtra̠ṃ ya-dyachChrōtra̠gg̠ śrōtra̠ṃ yat ।
18) ya-dva̠lmīkō̍ va̠lmīkō̠ ya-dya-dva̠lmīka̍ḥ ।
19) va̠lmīkō̠ 'gni ma̠gniṃ va̠lmīkō̍ va̠lmīkō̠ 'gnim ।
20) a̠gni-mpu̍rī̠ṣya̍-mpurī̠ṣya̍ ma̠gni ma̠gni-mpu̍rī̠ṣya̎m ।
21) pu̠rī̠ṣya̍ maṅgira̠sva da̍ṅgira̠sva-tpu̍rī̠ṣya̍-mpurī̠ṣya̍ maṅgira̠svat ।
22) a̠ṅgi̠ra̠sva-dbha̍riṣyāmō bhariṣyāmō 'ṅgira̠sva da̍ṅgira̠sva-dbha̍riṣyāmaḥ ।
23) bha̠ri̠ṣyā̠ma̠ itīti̍ bhariṣyāmō bhariṣyāma̠ iti̍ ।
24) iti̍ valmīkava̠pāṃ va̍lmīkava̠pā mitīti̍ valmīkava̠pām ।
25) va̠lmī̠ka̠va̠pā mupōpa̍ valmīkava̠pāṃ va̍lmīkava̠pā mupa̍ ।
25) va̠lmī̠ka̠va̠pāmiti̍ valmīka - va̠pām ।
26) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
27) ti̠ṣṭha̠tē̠ sā̠kṣā-thsā̠kṣā-tti̍ṣṭhatē tiṣṭhatē sā̠kṣāt ।
28) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
28) sā̠kṣāditi̍ sa - a̠kṣāt ।
29) ē̠va pra̠jāpa̍tayē pra̠jāpa̍taya ē̠vaiva pra̠jāpa̍tayē ।
30) pra̠jāpa̍tayē prati̠prōchya̍ prati̠prōchya̍ pra̠jāpa̍tayē pra̠jāpa̍tayē prati̠prōchya̍ ।
30) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
31) pra̠ti̠prōchyā̠gni ma̠gni-mpra̍ti̠prōchya̍ prati̠prōchyā̠gnim ।
31) pra̠ti̠prōchyēti̍ prati - prōchya̍ ।
32) a̠gnigṃ sagṃ sa ma̠gni ma̠gnigṃ sam ।
33) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
34) bha̠ra̠ tya̠gni ma̠gni-mbha̍rati bhara tya̠gnim ।
35) a̠gni-mpu̍rī̠ṣya̍-mpurī̠ṣya̍ ma̠gni ma̠gni-mpu̍rī̠ṣya̎m ।
36) pu̠rī̠ṣya̍ maṅgira̠sva da̍ṅgira̠sva-tpu̍rī̠ṣya̍-mpurī̠ṣya̍ maṅgira̠svat ।
37) a̠ṅgi̠ra̠sva-dbha̍rāmō bharāmō 'ṅgira̠sva da̍ṅgira̠sva-dbha̍rāmaḥ ।
38) bha̠rā̠ma̠ itīti̍ bharāmō bharāma̠ iti̍ ।
39) ityā̍hā̠hē tītyā̍ha ।
40) ā̠ha̠ yēna̠ yēnā̍hāha̠ yēna̍ ।
41) yēna̍ sa̠ṅgachCha̍tē sa̠ṅgachCha̍tē̠ yēna̠ yēna̍ sa̠ṅgachCha̍tē ।
42) sa̠ṅgachCha̍tē̠ vāja̠ṃ vājagṃ̍ sa̠ṅgachCha̍tē sa̠ṅgachCha̍tē̠ vāja̎m ।
42) sa̠ṅgachCha̍ta̠ iti̍ saṃ - gachCha̍tē ।
43) vāja̍ mē̠vaiva vāja̠ṃ vāja̍ mē̠va ।
44) ē̠vāsyā̎ syai̠vai vāsya̍ ।
45) a̠sya̠ vṛ̠ṅktē̠ vṛ̠ṅktē̠ 'syā̠sya̠ vṛ̠ṅktē̠ ।
46) vṛ̠ṅktē 'nvanu̍ vṛṅktē vṛ̠ṅktē 'nu̍ ।
47) anva̠gni ra̠gni ranvan va̠gniḥ ।
48) a̠gni ru̠ṣasā̍ mu̠ṣasā̍ ma̠gni ra̠gni ru̠ṣasā̎m ।
49) u̠ṣasā̠ magra̠ magra̍ mu̠ṣasā̍ mu̠ṣasā̠ magra̎m ।
50) agra̍ makhya dakhya̠ dagra̠ magra̍ makhyat ।
॥ 9 ॥ (50/60)

1) a̠khya̠ ditī tya̍khya dakhya̠ diti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠hānu̍khyātyā̠ anu̍khyātyā āhā̠hā nu̍khyātyai ।
4) anu̍khyātyā ā̠gatyā̠ gatyā nu̍khyātyā̠ anu̍khyātyā ā̠gatya̍ ।
4) anu̍khyātyā̠ ityanu̍ - khyā̠tyai̠ ।
5) ā̠gatya̍ vā̠jī vā̠jyā̍gatyā̠ gatya̍ vā̠jī ।
5) ā̠gatyētyā̎ - gatya̍ ।
6) vā̠jyaddhva̍nō̠ addhva̍nō vā̠jī vā̠jyaddhva̍naḥ ।
7) addhva̍na ā̠kramyā̠ kramyā ddhva̍nō̠ 'ddhva̍na ā̠kramya̍ ।
8) ā̠kramya̍ vājin. vāji-nnā̠kramyā̠ kramya̍ vājinn ।
8) ā̠kramyētyā̎ - kramya̍ ।
9) vā̠ji̠-npṛ̠thi̠vī-mpṛ̍thi̠vīṃ vā̍jin. vāji-npṛthi̠vīm ।
10) pṛ̠thi̠vī mitīti̍ pṛthi̠vī-mpṛ̍thi̠vī miti̍ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠hē̠ chChatī̠ chCha tyā̍hāhē̠ chChati̍ ।
13) i̠chCha tyē̠vaivē chChatī̠ chChatyē̠va ।
14) ē̠vaina̍ mēna mē̠vaivaina̎m ।
15) ē̠na̠-mpūrva̍yā̠ pūrva̍yaina mēna̠-mpūrva̍yā ।
16) pūrva̍yā vi̠ndati̍ vi̠ndati̠ pūrva̍yā̠ pūrva̍yā vi̠ndati̍ ।
17) vi̠nda tyutta̍ra̠ yōtta̍rayā vi̠ndati̍ vi̠nda tyutta̍rayā ।
18) utta̍rayā̠ dvābhyā̠-ndvābhyā̠ mutta̍ra̠ yōtta̍rayā̠ dvābhyā̎m ।
18) utta̍ra̠yētyut - ta̠ra̠yā̠ ।
19) dvābhyā̠ mā dvābhyā̠-ndvābhyā̠ mā ।
20) ā kra̍mayati kramaya̠tyā kra̍mayati ।
21) kra̠ma̠ya̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai kramayati kramayati̠ prati̍ṣṭhityai ।
22) prati̍ṣṭhityā̠ anu̍rūpābhyā̠ manu̍rūpābhyā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityā̠ anu̍rūpābhyām ।
22) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
23) anu̍rūpābhyā̠-ntasmā̠-ttasmā̠ danu̍rūpābhyā̠ manu̍rūpābhyā̠-ntasmā̎t ।
23) anu̍rūpābhyā̠mityanu̍ - rū̠pā̠bhyā̠m ।
24) tasmā̠ danu̍rūpā̠ anu̍rūpā̠ stasmā̠-ttasmā̠ danu̍rūpāḥ ।
25) anu̍rūpāḥ pa̠śava̍ḥ pa̠śavō 'nu̍rūpā̠ anu̍rūpāḥ pa̠śava̍ḥ ।
25) anu̍rūpā̠ ityanu̍ - rū̠pā̠ḥ ।
26) pa̠śava̠ḥ pra pra pa̠śava̍ḥ pa̠śava̠ḥ pra ।
27) pra jā̍yantē jāyantē̠ pra pra jā̍yantē ।
28) jā̠ya̠ntē̠ dyau-rdyau-rjā̍yantē jāyantē̠ dyauḥ ।
29) dyau stē̍ tē̠ dyau-rdyau stē̎ ।
30) tē̠ pṛ̠ṣṭha-mpṛ̠ṣṭha-ntē̍ tē pṛ̠ṣṭham ।
31) pṛ̠ṣṭha-mpṛ̍thi̠vī pṛ̍thi̠vī pṛ̠ṣṭha-mpṛ̠ṣṭha-mpṛ̍thi̠vī ।
32) pṛ̠thi̠vī sa̠dhasthagṃ̍ sa̠dhastha̍-mpṛthi̠vī pṛ̍thi̠vī sa̠dhastha̎m ।
33) sa̠dhastha̠ mitīti̍ sa̠dhasthagṃ̍ sa̠dhastha̠ miti̍ ।
33) sa̠dhastha̠miti̍ sa̠dha - stha̠m ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠hai̠bhya ē̠bhya ā̍hā hai̠bhyaḥ ।
36) ē̠bhyō vai vā ē̠bhya ē̠bhyō vai ।
37) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
38) ē̠tam ँlō̠kēbhyō̍ lō̠kēbhya̍ ē̠ta mē̠tam ँlō̠kēbhya̍ḥ ।
39) lō̠kēbhya̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rlō̠kēbhyō̍ lō̠kēbhya̍ḥ pra̠jāpa̍tiḥ ।
40) pra̠jāpa̍ti̠-ssagṃ sa-mpra̠jāpa̍tiḥ pra̠jāpa̍ti̠-ssam ।
40) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
41) sa mai̍raya dairaya̠-thsagṃ sa mai̍rayat ।
42) ai̠ra̠ya̠-drū̠pagṃ rū̠pa mai̍raya dairaya-drū̠pam ।
43) rū̠pa mē̠vaiva rū̠pagṃ rū̠pa mē̠va ।
44) ē̠vāsyā ̎syai̠vai vāsya̍ ।
45) a̠syai̠ta dē̠ta da̍syā syai̠tat ।
46) ē̠ta-nma̍hi̠māna̍-mmahi̠māna̍ mē̠ta dē̠ta-nma̍hi̠māna̎m ।
47) ma̠hi̠māna̠ṃ vyācha̍ṣṭē̠ vyācha̍ṣṭē mahi̠māna̍-mmahi̠māna̠ṃ vyācha̍ṣṭē ।
48) vyācha̍ṣṭē va̠jrī va̠jrī vyācha̍ṣṭē̠ vyācha̍ṣṭē va̠jrī ।
48) vyācha̍ṣṭa̠ iti̍ vi - ācha̍ṣṭē ।
49) va̠jrī vai vai va̠jrī va̠jrī vai ।
50) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
51) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
52) yadaśvō 'śvō̠ ya-dyadaśva̍ḥ ।
53) aśvō̍ da̠dbhi-rda̠dbhi raśvō 'śvō̍ da̠dbhiḥ ।
54) da̠dbhi ra̠nyatō̍dadbhyō̠ 'nyatō̍dadbhyō da̠dbhi-rda̠dbhi ra̠nyatō̍dadbhyaḥ ।
54) da̠dbhiriti̍ dat - bhiḥ ।
55) a̠nyatō̍dadbhyō̠ bhūyā̠-nbhūyā̍ na̠nyatō̍dadbhyō̠ 'nyatō̍dadbhyō̠ bhūyān̍ ।
55) a̠nyatō̍dadbhya̠ itya̠nyatō̍dat - bhya̠ḥ ।
56) bhūyā̠n ँlōma̍bhi̠-rlōma̍bhi̠-rbhūyā̠-nbhūyā̠n ँlōma̍bhiḥ ।
57) lōma̍bhi rubha̠yāda̍dbhya ubha̠yāda̍dbhyō̠ lōma̍bhi̠-rlōma̍bhi rubha̠yāda̍dbhyaḥ ।
57) lōma̍bhi̠riti̠ lōma̍ - bhi̠ḥ ।
58) u̠bha̠yāda̍dbhyō̠ yaṃ ya mu̍bha̠yāda̍dbhya ubha̠yāda̍dbhyō̠ yam ।
58) u̠bha̠yāda̍dbhya̠ ityu̍bha̠yāda̍t - bhya̠ḥ ।
59) ya-ndvi̠ṣyā-ddvi̠ṣyā-dyaṃ ya-ndvi̠ṣyāt ।
60) dvi̠ṣyā-tta-nta-ndvi̠ṣyā-ddvi̠ṣyā-ttam ।
61) ta ma̍dhaspa̠da ma̍dhaspa̠da-nta-nta ma̍dhaspa̠dam ।
62) a̠dha̠spa̠da-ndhyā̍yē-ddhyāyē dadhaspa̠da ma̍dhaspa̠da-ndhyā̍yēt ।
62) a̠dha̠spa̠damitya̍dhaḥ - pa̠dam ।
63) dhyā̠yē̠-dvajrē̍ṇa̠ vajrē̍ṇa dhyāyē-ddhyāyē̠-dvajrē̍ṇa ।
64) vajrē̍ ṇai̠vaiva vajrē̍ṇa̠ vajrē̍ ṇai̠va ।
65) ē̠vaina̍ mēna mē̠vaivaina̎m ।
66) ē̠na̠gg̠ stṛ̠ṇu̠tē̠ stṛ̠ṇu̠ta̠ ē̠na̠ mē̠na̠gg̠ stṛ̠ṇu̠tē̠ ।
67) stṛ̠ṇu̠ta̠ iti̍ staṇutē ।
॥ 10 ॥ (67/82)
॥ a. 2 ॥

1) u-tkrā̍ma krā̠mōdu-tkrā̍ma ।
2) krā̠mōdu-tkrā̍ma krā̠mōt ।
3) uda̍kramī dakramī̠ dudu da̍kramīt ।
4) a̠kra̠mī̠ ditī tya̍kramī dakramī̠ diti̍ ।
5) iti̠ dvābhyā̠-ndvābhyā̠ mitīti̠ dvābhyā̎m ।
6) dvābhyā̠ mudu-ddvābhyā̠-ndvābhyā̠ mut ।
7) u-tkra̍mayati kramaya̠ tyudu-tkra̍mayati ।
8) kra̠ma̠ya̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai kramayati kramayati̠ prati̍ṣṭhityai ।
9) prati̍ṣṭhityā̠ anu̍rūpābhyā̠ manu̍rūpābhyā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityā̠ anu̍rūpābhyām ।
9) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
10) anu̍rūpābhyā̠-ntasmā̠-ttasmā̠ danu̍rūpābhyā̠ manu̍rūpābhyā̠-ntasmā̎t ।
10) anu̍rūpābhyā̠mityanu̍ - rū̠pā̠bhyā̠m ।
11) tasmā̠ danu̍rūpā̠ anu̍rūpā̠ stasmā̠-ttasmā̠ danu̍rūpāḥ ।
12) anu̍rūpāḥ pa̠śava̍ḥ pa̠śavō 'nu̍rūpā̠ anu̍rūpāḥ pa̠śava̍ḥ ।
12) anu̍rūpā̠ ityanu̍ - rū̠pā̠ḥ ।
13) pa̠śava̠ḥ pra pra pa̠śava̍ḥ pa̠śava̠ḥ pra ।
14) pra jā̍yantē jāyantē̠ pra pra jā̍yantē ।
15) jā̠ya̠ntē̠ 'pō̍ 'pō jā̍yantē jāyantē̠ 'paḥ ।
16) a̠pa upō pā̠pō̍ 'pa upa̍ ।
17) upa̍ sṛjati sṛja̠ tyupōpa̍ sṛjati ।
18) sṛ̠ja̠ti̠ yatra̠ yatra̍ sṛjati sṛjati̠ yatra̍ ।
19) yatra̠ vai vai yatra̠ yatra̠ vai ।
20) vā āpa̠ āpō̠ vai vā āpa̍ḥ ।
21) āpa̍ upa̠gachCha̍ ntyupa̠gachCha̠ ntyāpa̠ āpa̍ upa̠gachCha̍nti ।
22) u̠pa̠gachCha̍nti̠ ta-ttadu̍pa̠gachCha̍ ntyupa̠gachCha̍nti̠ tat ।
22) u̠pa̠gachCha̠ntītyu̍pa - gachCha̍nti ।
23) tadōṣa̍dhaya̠ ōṣa̍dhaya̠ sta-ttadōṣa̍dhayaḥ ।
24) ōṣa̍dhaya̠ḥ prati̠ pratyōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ prati̍ ।
25) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
26) ti̠ṣṭha̠ ntyōṣa̍dhī̠ rōṣa̍dhī stiṣṭhanti tiṣṭha̠ ntyōṣa̍dhīḥ ।
27) ōṣa̍dhīḥ prati̠tiṣṭha̍ntīḥ prati̠tiṣṭha̍ntī̠ rōṣa̍dhī̠ rōṣa̍dhīḥ prati̠tiṣṭha̍ntīḥ ।
28) pra̠ti̠tiṣṭha̍ntīḥ pa̠śava̍ḥ pa̠śava̍ḥ prati̠tiṣṭha̍ntīḥ prati̠tiṣṭha̍ntīḥ pa̠śava̍ḥ ।
28) pra̠ti̠tiṣṭha̍ntī̠riti̍ prati - tiṣṭha̍ntīḥ ।
29) pa̠śavō 'nvanu̍ pa̠śava̍ḥ pa̠śavō 'nu̍ ।
30) anu̠ prati̠ pratyanvanu̠ prati̍ ।
31) prati̍ tiṣṭhanti tiṣṭhanti̠ prati̠ prati̍ tiṣṭhanti ।
32) ti̠ṣṭha̠nti̠ pa̠śū-npa̠śū-nti̍ṣṭhanti tiṣṭhanti pa̠śūn ।
33) pa̠śūn. ya̠jñō ya̠jñaḥ pa̠śū-npa̠śūn. ya̠jñaḥ ।
34) ya̠jñō ya̠jñaṃ ya̠jñaṃ ya̠jñō ya̠jñō ya̠jñam ।
35) ya̠jñaṃ yaja̍mānō̠ yaja̍mānō ya̠jñaṃ ya̠jñaṃ yaja̍mānaḥ ।
36) yaja̍mānō̠ yaja̍māna̠ṃ yaja̍māna̠ṃ yaja̍mānō̠ yaja̍mānō̠ yaja̍mānam ।
37) yaja̍māna-mpra̠jāḥ pra̠jā yaja̍māna̠ṃ yaja̍māna-mpra̠jāḥ ।
38) pra̠jā stasmā̠-ttasmā̎-tpra̠jāḥ pra̠jā stasmā̎t ।
38) pra̠jā iti̍ pra - jāḥ ।
39) tasmā̍ da̠pō̍ 'pa stasmā̠-ttasmā̍ da̠paḥ ।
40) a̠pa upō pā̠pō̍ 'pa upa̍ ।
41) upa̍ sṛjati sṛja̠ tyupōpa̍ sṛjati ।
42) sṛ̠ja̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai sṛjati sṛjati̠ prati̍ṣṭhityai ।
43) prati̍ṣṭhityai̠ ya-dya-tprati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yat ।
43) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
44) yada̍ddhva̠ryu ra̍ddhva̠ryu-rya-dyada̍ddhva̠ryuḥ ।
45) a̠ddhva̠ryu ra̍na̠gnā va̍na̠gnā va̍ddhva̠ryu ra̍ddhva̠ryu ra̍na̠gnau ।
46) a̠na̠gnā vāhu̍ti̠ māhu̍ti mana̠gnā va̍na̠gnā vāhu̍tim ।
47) āhu̍ti-ñjuhu̠yāj ju̍hu̠yā dāhu̍ti̠ māhu̍ti-ñjuhu̠yāt ।
47) āhu̍ti̠mityā - hu̠ti̠m ।
48) ju̠hu̠yā da̠ndhō̎ 'ndhō ju̍hu̠yāj ju̍hu̠yā da̠ndhaḥ ।
49) a̠ndhō̎ 'ddhva̠ryu ra̍ddhva̠ryu ra̠ndhō̎(1̠) 'ndhō̎ 'ddhva̠ryuḥ ।
50) a̠ddhva̠ryu-ssyā̎-thsyā daddhva̠ryu ra̍ddhva̠ryu-ssyā̎t ।
॥ 11 ॥ (50/58)

1) syā̠-drakṣāgṃ̍si̠ rakṣāgṃ̍si syā-thsyā̠-drakṣāgṃ̍si ।
2) rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñam ।
3) ya̠jñagṃ ha̍nyur-hanyu-rya̠jñaṃ ya̠jñagṃ ha̍nyuḥ ।
4) ha̠nyu̠r̠ hira̍ṇya̠gṃ̠ hira̍ṇyagṃ hanyur-hanyu̠r̠ hira̍ṇyam ।
5) hira̍ṇya mu̠pā syō̠pāsya̠ hira̍ṇya̠gṃ̠ hira̍ṇya mu̠pāsya̍ ।
6) u̠pāsya̍ juhōti juhō tyu̠pā syō̠pāsya̍ juhōti ।
6) u̠pāsyētyu̍pa - asya̍ ।
7) ju̠hō̠ tya̠gni̠va tya̍gni̠vati̍ juhōti juhō tyagni̠vati̍ ।
8) a̠gni̠va tyē̠vaivāgni̠va tya̍gni̠va tyē̠va ।
8) a̠gni̠vatītya̍gni - vati̍ ।
9) ē̠va ju̍hōti juhō tyē̠vaiva ju̍hōti ।
10) ju̠hō̠ti̠ na na ju̍hōti juhōti̠ na ।
11) nāndhō̎ 'ndhō na nāndhaḥ ।
12) a̠ndhō̎ 'ddhva̠ryu ra̍ddhva̠ryu ra̠ndhō̎(1̠) 'ndhō̎ 'ddhva̠ryuḥ ।
13) a̠ddhva̠ryu-rbhava̍ti̠ bhava̍ tyaddhva̠ryu ra̍ddhva̠ryu-rbhava̍ti ।
14) bhava̍ti̠ na na bhava̍ti̠ bhava̍ti̠ na ।
15) na ya̠jñaṃ ya̠jña-nna na ya̠jñam ।
16) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
17) rakṣāgṃ̍si ghnanti ghnanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si ghnanti ।
18) ghna̠nti̠ jigha̍rmi̠ jigha̍rmi ghnanti ghnanti̠ jigha̍rmi ।
19) jigha̍-rmya̠gni ma̠gni-ñjigha̍rmi̠ jigha̍-rmya̠gnim ।
20) a̠gni-mmana̍sā̠ mana̍sā̠ 'gni ma̠gni-mmana̍sā ।
21) mana̍sā ghṛ̠tēna̍ ghṛ̠tēna̠ mana̍sā̠ mana̍sā ghṛ̠tēna̍ ।
22) ghṛ̠tēnē tīti̍ ghṛ̠tēna̍ ghṛ̠tēnēti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠ha̠ mana̍sā̠ mana̍sā ''hāha̠ mana̍sā ।
25) mana̍sā̠ hi hi mana̍sā̠ mana̍sā̠ hi ।
26) hi puru̍ṣa̠ḥ puru̍ṣō̠ hi hi puru̍ṣaḥ ।
27) puru̍ṣō ya̠jñaṃ ya̠jña-mpuru̍ṣa̠ḥ puru̍ṣō ya̠jñam ।
28) ya̠jña ma̍bhi̠gachCha̍ tyabhi̠gachCha̍ti ya̠jñaṃ ya̠jña ma̍bhi̠gachCha̍ti ।
29) a̠bhi̠gachCha̍ti prati̠kṣyanta̍-mprati̠kṣyanta̍ mabhi̠gachCha̍ tyabhi̠gachCha̍ti prati̠kṣyanta̎m ।
29) a̠bhi̠gachCha̠tītya̍bhi - gachCha̍ti ।
30) pra̠ti̠kṣyanta̠-mbhuva̍nāni̠ bhuva̍nāni prati̠kṣyanta̍-mprati̠kṣyanta̠-mbhuva̍nāni ।
30) pra̠ti̠kṣyanta̠miti̍ prati - kṣyanta̎m ।
31) bhuva̍nāni̠ viśvā̠ viśvā̠ bhuva̍nāni̠ bhuva̍nāni̠ viśvā̎ ।
32) viśvētīti̠ viśvā̠ viśvēti̍ ।
33) ityā̍hā̠hē tītyā̍ha ।
34) ā̠ha̠ sarva̠gṃ̠ sarva̍ māhāha̠ sarva̎m ।
35) sarva̠gṃ̠ hi hi sarva̠gṃ̠ sarva̠gṃ̠ hi ।
36) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
37) ē̠ṣa pra̠tya-mpra̠tyaṃ ṃē̠ṣa ē̠ṣa pra̠tyam ।
38) pra̠tya-ṅkṣēti̠ kṣēti̍ pra̠tya-mpra̠tya-ṅkṣēti̍ ।
39) kṣēti̍ pṛ̠thu-mpṛ̠thu-ṅkṣēti̠ kṣēti̍ pṛ̠thum ।
40) pṛ̠thu-nti̍ra̠śchā ti̍ra̠śchā pṛ̠thu-mpṛ̠thu-nti̍ra̠śchā ।
41) ti̠ra̠śchā vaya̍sā̠ vaya̍sā tira̠śchā ti̍ra̠śchā vaya̍sā ।
42) vaya̍sā bṛ̠hanta̍-mbṛ̠hanta̠ṃ vaya̍sā̠ vaya̍sā bṛ̠hanta̎m ।
43) bṛ̠hanta̠ mitīti̍ bṛ̠hanta̍-mbṛ̠hanta̠ miti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠hālpō 'lpa̍ āhā̠ hālpa̍ḥ ।
46) alpō̠ hi hyalpō 'lpō̠ hi ।
47) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
48) ē̠ṣa jā̠tō jā̠ta ē̠ṣa ē̠ṣa jā̠taḥ ।
49) jā̠tō ma̠hā-nma̠hān jā̠tō jā̠tō ma̠hān ।
50) ma̠hā-nbhava̍ti̠ bhava̍ti ma̠hā-nma̠hā-nbhava̍ti ।
॥ 12 ॥ (50/54)

1) bhava̍ti̠ vyachi̍ṣṭha̠ṃ vyachi̍ṣṭha̠-mbhava̍ti̠ bhava̍ti̠ vyachi̍ṣṭham ।
2) vyachi̍ṣṭha̠ manna̠ manna̠ṃ vyachi̍ṣṭha̠ṃ vyachi̍ṣṭha̠ manna̎m ।
3) annagṃ̍ rabha̠sagṃ ra̍bha̠sa manna̠ mannagṃ̍ rabha̠sam ।
4) ra̠bha̠saṃ vidā̍na̠ṃ vidā̍nagṃ rabha̠sagṃ ra̍bha̠saṃ vidā̍nam ।
5) vidā̍na̠ mitīti̠ vidā̍na̠ṃ vidā̍na̠ miti̍ ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠hānna̠ manna̍ māhā̠ hānna̎m ।
8) anna̍ mē̠vai vānna̠ manna̍ mē̠va ।
9) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
10) a̠smai̠ sva̠da̠ya̠ti̠ sva̠da̠ya̠ tya̠smā̠ a̠smai̠ sva̠da̠ya̠ti̠ ।
11) sva̠da̠ya̠ti̠ sarva̠gṃ̠ sarvagg̍ svadayati svadayati̠ sarva̎m ।
12) sarva̍ masmā asmai̠ sarva̠gṃ̠ sarva̍ masmai ।
13) a̠smai̠ sva̠da̠tē̠ sva̠da̠tē̠ 'smā̠ a̠smai̠ sva̠da̠tē̠ ।
14) sva̠da̠tē̠ yō ya-ssva̍datē svadatē̠ yaḥ ।
15) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
16) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
17) vēdā vēda̠ vēdā ।
18) ā tvā̠ tvā ''tvā̎ ।
19) tvā̠ ji̠gha̠rmi̠ ji̠gha̠rmi̠ tvā̠ tvā̠ ji̠gha̠rmi̠ ।
20) ji̠gha̠rmi̠ vacha̍sā̠ vacha̍sā jigharmi jigharmi̠ vacha̍sā ।
21) vacha̍sā ghṛ̠tēna̍ ghṛ̠tēna̠ vacha̍sā̠ vacha̍sā ghṛ̠tēna̍ ।
22) ghṛ̠tēnē tīti̍ ghṛ̠tēna̍ ghṛ̠tēnēti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
25) tasmā̠-dya-dya-ttasmā̠-ttasmā̠-dyat ।
26) ya-tpuru̍ṣa̠ḥ puru̍ṣō̠ ya-dya-tpuru̍ṣaḥ ।
27) puru̍ṣō̠ mana̍sā̠ mana̍sā̠ puru̍ṣa̠ḥ puru̍ṣō̠ mana̍sā ।
28) mana̍sā 'bhi̠gachCha̍ tyabhi̠gachCha̍ti̠ mana̍sā̠ mana̍sā 'bhi̠gachCha̍ti ।
29) a̠bhi̠gachCha̍ti̠ ta-ttada̍bhi̠gachCha̍ tyabhi̠gachCha̍ti̠ tat ।
29) a̠bhi̠gachCha̠tītya̍bhi - gachCha̍ti ।
30) ta-dvā̠chā vā̠chā ta-tta-dvā̠chā ।
31) vā̠chā va̍dati vadati vā̠chā vā̠chā va̍dati ।
32) va̠da̠ tya̠ra̠kṣasā̍ 'ra̠kṣasā̍ vadati vada tyara̠kṣasā̎ ।
33) a̠ra̠kṣasētī tya̍ra̠kṣasā̍ 'ra̠kṣasēti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠ha̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā māhāha̠ rakṣa̍sām ।
36) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
37) apa̍hatyai̠ marya̍śrī̠-rmarya̍śrī̠ rapa̍hatyā̠ apa̍hatyai̠ marya̍śrīḥ ।
37) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
38) marya̍śrī-sspṛha̠yadva̍rṇa-sspṛha̠yadva̍rṇō̠ marya̍śrī̠-rmarya̍śrī-sspṛha̠yadva̍rṇaḥ ।
38) marya̍śrī̠riti̠ marya̍ - śrī̠ḥ ।
39) spṛ̠ha̠yadva̍rṇō a̠gni ra̠gni-sspṛ̍ha̠yadva̍rṇa-sspṛha̠yadva̍rṇō a̠gniḥ ।
39) spṛ̠ha̠yadva̍rṇa̠ iti̍ spṛha̠yat - va̠rṇa̠ḥ ।
40) a̠gniritī tya̠gni ra̠gni riti̍ ।
41) ityā̍hā̠hē tītyā̍ha ।
42) ā̠hā pa̍chiti̠ mapa̍chiti māhā̠hā pa̍chitim ।
43) apa̍chiti mē̠vaivā pa̍chiti̠ mapa̍chiti mē̠va ।
43) apa̍chiti̠mityapa̍ - chi̠ti̠m ।
44) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
45) a̠smi̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠smi̠-nna̠smi̠-nda̠dhā̠ti̠ ।
46) da̠dhā̠ tyapa̍chitimā̠ napa̍chitimā-ndadhāti dadhā̠ tyapa̍chitimān ।
47) apa̍chitimā-nbhavati bhava̠ tyapa̍chitimā̠ napa̍chitimā-nbhavati ।
47) apa̍chitimā̠nityapa̍chiti - mā̠n ।
48) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
49) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
50) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
॥ 13 ॥ (50/56)

1) vēda̠ mana̍sā̠ mana̍sā̠ vēda̠ vēda̠ mana̍sā ।
2) mana̍sā̠ tu tu mana̍sā̠ mana̍sā̠ tu ।
3) tvai vai tu tvai ।
4) vai tā-ntāṃ vai vai tām ।
5) tā māptu̠ māptu̠-ntā-ntā māptu̎m ।
6) āptu̍ mar​ha tyar​ha̠ tyāptu̠ māptu̍ mar​hati ।
7) a̠r̠ha̠ti̠ yāṃ yā ma̍r​ha tyar​hati̠ yām ।
8) yā ma̍ddhva̠ryu ra̍ddhva̠ryu-ryāṃ yā ma̍ddhva̠ryuḥ ।
9) a̠ddhva̠ryu ra̍na̠gnā va̍na̠gnā va̍ddhva̠ryu ra̍ddhva̠ryu ra̍na̠gnau ।
10) a̠na̠gnā vāhu̍ti̠ māhu̍ti mana̠gnā va̍na̠gnā vāhu̍tim ।
11) āhu̍ti-ñju̠hōti̍ ju̠hō tyāhu̍ti̠ māhu̍ti-ñju̠hōti̍ ।
11) āhu̍ti̠mityā - hu̠ti̠m ।
12) ju̠hōti̠ mana̍svatībhyā̠-mmana̍svatībhyā-ñju̠hōti̍ ju̠hōti̠ mana̍svatībhyām ।
13) mana̍svatībhyā-ñjuhōti juhōti̠ mana̍svatībhyā̠-mmana̍svatībhyā-ñjuhōti ।
14) ju̠hō̠ tyāhu̍tyō̠ rāhu̍tyō-rjuhōti juhō̠ tyāhu̍tyōḥ ।
15) āhu̍tyō̠ rāptyā̠ āptyā̠ āhu̍tyō̠ rāhu̍tyō̠ rāptyai̎ ।
15) āhu̍tyō̠rityā - hu̠tyō̠ḥ ।
16) āptyai̠ dvābhyā̠-ndvābhyā̠ māptyā̠ āptyai̠ dvābhyā̎m ।
17) dvābhyā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityai̠ dvābhyā̠-ndvābhyā̠-mprati̍ṣṭhityai ।
18) prati̍ṣṭhityai yajñamu̠khēya̍jñamukhē yajñamu̠khēya̍jñamukhē̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai yajñamu̠khēya̍jñamukhē ।
18) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
19) ya̠jña̠mu̠khēya̍jñamukhē̠ vai vai ya̍jñamu̠khēya̍jñamukhē yajñamu̠khēya̍jñamukhē̠ vai ।
19) ya̠jña̠mu̠khēya̍jñamukha̠ iti̍ yajñamu̠khē - ya̠jña̠mu̠khē̠ ।
20) vai kri̠yamā̍ṇē kri̠yamā̍ṇē̠ vai vai kri̠yamā̍ṇē ।
21) kri̠yamā̍ṇē ya̠jñaṃ ya̠jña-ṅkri̠yamā̍ṇē kri̠yamā̍ṇē ya̠jñam ।
22) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
23) rakṣāgṃ̍si jighāgṃsanti jighāgṃsanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si jighāgṃsanti ।
24) ji̠ghā̠gṃ̠sa̠ ntyē̠tar-hyē̠tar​hi̍ jighāgṃsanti jighāgṃsa ntyē̠tar​hi̍ ।
25) ē̠tar​hi̠ khalu̠ khalvē̠tar-hyē̠tar​hi̠ khalu̍ ।
26) khalu̠ vai vai khalu̠ khalu̠ vai ।
27) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
28) ē̠ta-dya̍jñamu̠khaṃ ya̍jñamu̠kha mē̠ta dē̠ta-dya̍jñamu̠kham ।
29) ya̠jña̠mu̠khaṃ yar​hi̠ yar​hi̍ yajñamu̠khaṃ ya̍jñamu̠khaṃ yar​hi̍ ।
29) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
30) yar​hyē̍na dēna̠-dyar​hi̠ yar​hyē̍nat ।
31) ē̠na̠ dāhu̍ti̠ rāhu̍ti rēna dēna̠ dāhu̍tiḥ ।
32) āhu̍ti raśñu̠tē̎ 'śñu̠ta āhu̍ti̠ rāhu̍ti raśñu̠tē ।
32) āhu̍ti̠rityā - hu̠ti̠ḥ ।
33) a̠śñu̠tē pari̠ parya̍śñu̠tē̎ 'śñu̠tē pari̍ ।
34) pari̍ likhati likhati̠ pari̠ pari̍ likhati ।
35) li̠kha̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sām ँlikhati likhati̠ rakṣa̍sām ।
36) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
37) apa̍hatyai ti̠sṛbhi̍ sti̠sṛbhi̠ rapa̍hatyā̠ apa̍hatyai ti̠sṛbhi̍ḥ ।
37) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
38) ti̠sṛbhi̠ḥ pari̠ pari̍ ti̠sṛbhi̍ sti̠sṛbhi̠ḥ pari̍ ।
38) ti̠sṛbhi̠riti̍ ti̠sṛ - bhi̠ḥ ।
39) pari̍ likhati likhati̠ pari̠ pari̍ likhati ।
40) li̠kha̠ti̠ tri̠vṛ-ttri̠vṛ lli̍khati likhati tri̠vṛt ।
41) tri̠vṛ-dvai vai tri̠vṛ-ttri̠vṛ-dvai ।
41) tri̠vṛditi̍ tri - vṛt ।
42) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
43) a̠gni-ryāvā̠n̠. yāvā̍ na̠gni ra̠gni-ryāvān̍ ।
44) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va ।
45) ē̠vāgni ra̠gni rē̠vaivāgniḥ ।
46) a̠gni stasmā̠-ttasmā̍ da̠gni ra̠gni stasmā̎t ।
47) tasmā̠-drakṣāgṃ̍si̠ rakṣāgṃ̍si̠ tasmā̠-ttasmā̠-drakṣāgṃ̍si ।
48) rakṣā̠g̠ syapāpa̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syapa̍ ।
49) apa̍ hanti ha̠ntyapāpa̍ hanti ।
50) ha̠nti̠ gā̠ya̠tri̠yā gā̍yatri̠yā ha̍nti hanti gāyatri̠yā ।
॥ 14 ॥ (50/59)

1) gā̠ya̠tri̠yā pari̠ pari̍ gāyatri̠yā gā̍yatri̠yā pari̍ ।
2) pari̍ likhati likhati̠ pari̠ pari̍ likhati ।
3) li̠kha̠ti̠ tēja̠ stējō̍ likhati likhati̠ tēja̍ḥ ।
4) tējō̠ vai vai tēja̠ stējō̠ vai ।
5) vai gā̍ya̠trī gā̍ya̠trī vai vai gā̍ya̠trī ।
6) gā̠ya̠trī tēja̍sā̠ tēja̍sā gāya̠trī gā̍ya̠trī tēja̍sā ।
7) tēja̍ sai̠vaiva tēja̍sā̠ tēja̍ sai̠va ।
8) ē̠vaina̍ mēna mē̠vaivaina̎m ।
9) ē̠na̠-mpari̠ paryē̍na mēna̠-mpari̍ ।
10) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
11) gṛ̠hṇā̠ti̠ tri̠ṣṭubhā̎ tri̠ṣṭubhā̍ gṛhṇāti gṛhṇāti tri̠ṣṭubhā̎ ।
12) tri̠ṣṭubhā̠ pari̠ pari̍ tri̠ṣṭubhā̎ tri̠ṣṭubhā̠ pari̍ ।
13) pari̍ likhati likhati̠ pari̠ pari̍ likhati ।
14) li̠kha̠tī̠ndri̠ya mi̍ndri̠yam ँli̍khati likhatīndri̠yam ।
15) i̠ndri̠yaṃ vai vā i̍ndri̠ya mi̍ndri̠yaṃ vai ।
16) vai tri̠ṣṭu-ktri̠ṣṭug vai vai tri̠ṣṭuk ।
17) tri̠ṣṭu gi̍ndri̠yē ṇē̎mdri̠yēṇa̍ tri̠ṣṭu-ktri̠ṣṭu gi̍ndri̠yēṇa̍ ।
18) i̠ndri̠yē ṇai̠vai vēndri̠yē ṇē̎mdri̠yē ṇai̠va ।
19) ē̠vaina̍ mēna mē̠vaivaina̎m ।
20) ē̠na̠-mpari̠ paryē̍na mēna̠-mpari̍ ।
21) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
22) gṛ̠hṇā̠ tya̠nu̠ṣṭubhā̍ 'nu̠ṣṭubhā̍ gṛhṇāti gṛhṇā tyanu̠ṣṭubhā̎ ।
23) a̠nu̠ṣṭubhā̠ pari̠ parya̍ṇu̠ṣṭubhā̍ 'nu̠ṣṭubhā̠ pari̍ ।
23) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
24) pari̍ likhati likhati̠ pari̠ pari̍ likhati ।
25) li̠kha̠ tya̠nu̠ṣṭu ba̍nu̠ṣṭub li̍khati likha tyanu̠ṣṭup ।
26) a̠nu̠ṣṭu-phsarvā̍ṇi̠ sarvā̎ ṇyanu̠ṣṭu ba̍nu̠ṣṭu-phsarvā̍ṇi ।
26) a̠nu̠ṣṭubitya̍nu - stup ।
27) sarvā̍ṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ sarvā̍ṇi̠ sarvā̍ṇi̠ Chandāgṃ̍si ।
28) Chandāgṃ̍si pari̠bhūḥ pa̍ri̠bhū śChandāgṃ̍si̠ Chandāgṃ̍si pari̠bhūḥ ।
29) pa̠ri̠bhūḥ paryā̎ptyai̠ paryā̎ptyai pari̠bhūḥ pa̍ri̠bhūḥ paryā̎ptyai ।
29) pa̠ri̠bhūriti̍ pari - bhūḥ ।
30) paryā̎ptyai maddhya̠tō ma̍ddhya̠taḥ paryā̎ptyai̠ paryā̎ptyai maddhya̠taḥ ।
30) paryā̎ptyā̠ iti̠ pari̍ - ā̠ptyai̠ ।
31) ma̠ddhya̠tō̍ 'nu̠ṣṭubhā̍ 'nu̠ṣṭubhā̍ maddhya̠tō ma̍ddhya̠tō̍ 'nu̠ṣṭubhā̎ ।
32) a̠nu̠ṣṭubhā̠ vāg vāga̍nu̠ṣṭubhā̍ 'nu̠ṣṭubhā̠ vāk ।
32) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
33) vāg vai vai vāg vāg vai ।
34) vā a̍nu̠ṣṭu ba̍nu̠ṣṭub vai vā a̍nu̠ṣṭup ।
35) a̠nu̠ṣṭu-ptasmā̠-ttasmā̍ danu̠ṣṭu ba̍nu̠ṣṭu-ptasmā̎t ।
35) a̠nu̠ṣṭubitya̍nu - stup ।
36) tasmā̎-nmaddhya̠tō ma̍ddhya̠ta stasmā̠-ttasmā̎-nmaddhya̠taḥ ।
37) ma̠ddhya̠tō vā̠chā vā̠chā ma̍ddhya̠tō ma̍ddhya̠tō vā̠chā ।
38) vā̠chā va̍dāmō vadāmō vā̠chā vā̠chā va̍dāmaḥ ।
39) va̠dā̠mō̠ gā̠ya̠tri̠yā gā̍yatri̠yā va̍dāmō vadāmō gāyatri̠yā ।
40) gā̠ya̠tri̠yā pra̍tha̠mayā̎ pratha̠mayā̍ gāyatri̠yā gā̍yatri̠yā pra̍tha̠mayā̎ ।
41) pra̠tha̠mayā̠ pari̠ pari̍ pratha̠mayā̎ pratha̠mayā̠ pari̍ ।
42) pari̍ likhati likhati̠ pari̠ pari̍ likhati ।
43) li̠kha̠ tyathātha̍ likhati likha̠ tyatha̍ ।
44) athā̍ nu̠ṣṭubhā̍ 'nu̠ṣṭubhā 'thāthā̍ nu̠ṣṭubhā̎ ।
45) a̠nu̠ṣṭubhā 'thāthā̍ nu̠ṣṭubhā̍ 'nu̠ṣṭubhā 'tha̍ ।
45) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
46) atha̍ tri̠ṣṭubhā̎ tri̠ṣṭubhā 'thātha̍ tri̠ṣṭubhā̎ ।
47) tri̠ṣṭubhā̠ tēja̠ stēja̍ stri̠ṣṭubhā̎ tri̠ṣṭubhā̠ tēja̍ḥ ।
48) tējō̠ vai vai tēja̠ stējō̠ vai ।
49) vai gā̍ya̠trī gā̍ya̠trī vai vai gā̍ya̠trī ।
50) gā̠ya̠trī ya̠jñō ya̠jñō gā̍ya̠trī gā̍ya̠trī ya̠jñaḥ ।
51) ya̠jñō̍ 'nu̠ṣṭu ga̍nu̠ṣṭug ya̠jñō ya̠jñō̍ 'nu̠ṣṭuk ।
52) a̠nu̠ṣṭu gi̍ndri̠ya mi̍ndri̠ya ma̍nu̠ṣṭu ga̍nu̠ṣṭu gi̍ndri̠yam ।
52) a̠nu̠ṣṭugitya̍nu - stuk ।
53) i̠ndri̠ya-ntri̠ṣṭu-ptri̠ṣṭu bi̍ndri̠ya mi̍ndri̠ya-ntri̠ṣṭup ।
54) tri̠ṣṭu-ptēja̍sā̠ tēja̍sā tri̠ṣṭu-ptri̠ṣṭu-ptēja̍sā ।
55) tēja̍sā cha cha̠ tēja̍sā̠ tēja̍sā cha ।
56) chai̠vaiva cha̍ chai̠va ।
57) ē̠vēndri̠yē ṇē̎mdri̠yē ṇai̠vai vēndri̠yēṇa̍ ।
58) i̠ndri̠yēṇa̍ cha chēndri̠yē ṇē̎mdri̠yēṇa̍ cha ।
59) chō̠bha̠yata̍ ubha̠yata̍ścha chōbha̠yata̍ḥ ।
60) u̠bha̠yatō̍ ya̠jñaṃ ya̠jña mu̍bha̠yata̍ ubha̠yatō̍ ya̠jñam ।
61) ya̠jña-mpari̠ pari̍ ya̠jñaṃ ya̠jña-mpari̍ ।
62) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
63) gṛ̠hṇā̠tīti̍ gṛhṇāti ।
॥ 15 ॥ (63/71)
॥ a. 3 ॥

1) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
2) tvā̠ sa̠vi̠tu-ssa̍vi̠tu stvā̎ tvā savi̠tuḥ ।
3) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
4) pra̠sa̠va itīti̍ prasa̠vē pra̍sa̠va iti̍ ।
4) pra̠sa̠va iti̍ pra - sa̠vē ।
5) iti̍ khanati khana̠tītīti̍ khanati ।
6) kha̠na̠ti̠ prasū̎tyai̠ prasū̎tyai khanati khanati̠ prasū̎tyai ।
7) prasū̎tyā̠ athō̠ athō̠ prasū̎tyai̠ prasū̎tyā̠ athō̎ ।
7) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
8) athō̍ dhū̠ma-ndhū̠ma mathō̠ athō̍ dhū̠mam ।
8) athō̠ ityathō̎ ।
9) dhū̠ma mē̠vaiva dhū̠ma-ndhū̠ma mē̠va ।
10) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
11) ē̠tēna̍ janayati janaya tyē̠tē nai̠tēna̍ janayati ।
12) ja̠na̠ya̠ti̠ jyōti̍ṣmanta̠-ñjyōti̍ṣmanta-ñjanayati janayati̠ jyōti̍ṣmantam ।
13) jyōti̍ṣmanta-ntvā tvā̠ jyōti̍ṣmanta̠-ñjyōti̍ṣmanta-ntvā ।
14) tvā̠ 'gnē̠ a̠gnē̠ tvā̠ tvā̠ 'gnē̠ ।
15) a̠gnē̠ su̠pratī̍kagṃ su̠pratī̍ka magnē agnē su̠pratī̍kam ।
16) su̠pratī̍ka̠ mitīti̍ su̠pratī̍kagṃ su̠pratī̍ka̠ miti̍ ।
16) su̠pratī̍ka̠miti̍ su - pratī̍kam ।
17) ityā̍hā̠hē tītyā̍ha ।
18) ā̠ha̠ jyōti̠-rjyōti̍ rāhāha̠ jyōti̍ḥ ।
19) jyōti̍ rē̠vaiva jyōti̠-rjyōti̍ rē̠va ।
20) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
21) ē̠tēna̍ janayati janaya tyē̠tē nai̠tēna̍ janayati ।
22) ja̠na̠ya̠ti̠ sa sa ja̍nayati janayati̠ saḥ ।
23) sō̎ 'gni ra̠gni-ssa sō̎ 'gniḥ ।
24) a̠gni-rjā̠tō jā̠tō̎ 'gni ra̠gni-rjā̠taḥ ।
25) jā̠taḥ pra̠jāḥ pra̠jā jā̠tō jā̠taḥ pra̠jāḥ ।
26) pra̠jā-śśu̠chā śu̠chā pra̠jāḥ pra̠jā-śśu̠chā ।
26) pra̠jā iti̍ pra - jāḥ ।
27) śu̠chā ''rpa̍ya dārpaya chChu̠chā śu̠chā ''rpa̍yat ।
28) ā̠rpa̠ya̠-tta-nta mā̎rpaya dārpaya̠-ttam ।
29) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ ।
30) dē̠vā a̍rdha̠rchē nā̎rdha̠rchēna̍ dē̠vā dē̠vā a̍rdha̠rchēna̍ ।
31) a̠rdha̠rchē nā̍śamaya-nnaśamaya-nnardha̠rchēnā̎ rdha̠rchēnā̍ śamayann ।
31) a̠rdha̠rchēnētya̍rdha - ṛ̠chēna̍ ।
32) a̠śa̠ma̠ya̠-ñChi̠vagṃ śi̠va ma̍śamaya-nnaśamaya-ñChi̠vam ।
33) śi̠va-mpra̠jābhya̍ḥ pra̠jābhya̍-śśi̠vagṃ śi̠va-mpra̠jābhya̍ḥ ।
34) pra̠jābhyō 'higṃ̍santa̠ mahigṃ̍santa-mpra̠jābhya̍ḥ pra̠jābhyō 'higṃ̍santam ।
34) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
35) ahigṃ̍santa̠ mitī tyahigṃ̍santa̠ mahigṃ̍santa̠ miti̍ ।
36) ityā̍hā̠hē tītyā̍ha ।
37) ā̠ha̠ pra̠jābhya̍ḥ pra̠jābhya̍ āhāha pra̠jābhya̍ḥ ।
38) pra̠jābhya̍ ē̠vaiva pra̠jābhya̍ḥ pra̠jābhya̍ ē̠va ।
38) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
39) ē̠vaina̍ mēna mē̠vaivaina̎m ।
40) ē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ śa̠ma̠ya̠ tyē̠na̠ mē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ ।
41) śa̠ma̠ya̠ti̠ dvābhyā̠-ndvābhyāgṃ̍ śamayati śamayati̠ dvābhyā̎m ।
42) dvābhyā̎-ṅkhanati khanati̠ dvābhyā̠-ndvābhyā̎-ṅkhanati ।
43) kha̠na̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai khanati khanati̠ prati̍ṣṭhityai ।
44) prati̍ṣṭhityā a̠pā ma̠pā-mprati̍ṣṭhityai̠ prati̍ṣṭhityā a̠pām ।
44) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
45) a̠pā-mpṛ̠ṣṭha-mpṛ̠ṣṭha ma̠pā ma̠pā-mpṛ̠ṣṭham ।
46) pṛ̠ṣṭha ma̍syasi pṛ̠ṣṭha-mpṛ̠ṣṭha ma̍si ।
47) a̠sītī tya̍sya̠sīti̍ ।
48) iti̍ puṣkarapa̠rṇa-mpu̍ṣkarapa̠rṇa mitīti̍ puṣkarapa̠rṇam ।
49) pu̠ṣka̠ra̠pa̠rṇa mā pu̍ṣkarapa̠rṇa-mpu̍ṣkarapa̠rṇa mā ।
49) pu̠ṣka̠ra̠pa̠rṇamiti̍ puṣkara - pa̠rṇam ।
50) ā ha̍rati hara̠tyā ha̍rati ।
॥ 16 ॥ (50/60)

1) ha̠ra̠ tya̠pā ma̠pāgṃ ha̍rati hara tya̠pām ।
2) a̠pāṃ vai vā a̠pā ma̠pāṃ vai ।
3) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
4) ē̠ta-tpṛ̠ṣṭha-mpṛ̠ṣṭha mē̠ta dē̠ta-tpṛ̠ṣṭham ।
5) pṛ̠ṣṭhaṃ ya-dya-tpṛ̠ṣṭha-mpṛ̠ṣṭhaṃ yat ।
6) ya-tpu̍ṣkarapa̠rṇa-mpu̍ṣkarapa̠rṇaṃ ya-dya-tpu̍ṣkarapa̠rṇam ।
7) pu̠ṣka̠ra̠pa̠rṇagṃ rū̠pēṇa̍ rū̠pēṇa̍ puṣkarapa̠rṇa-mpu̍ṣkarapa̠rṇagṃ rū̠pēṇa̍ ।
7) pu̠ṣka̠ra̠pa̠rṇamiti̍ puṣkara - pa̠rṇam ।
8) rū̠pē ṇai̠vaiva rū̠pēṇa̍ rū̠pē ṇai̠va ।
9) ē̠vaina̍ dēna dē̠vai vaina̍t ।
10) ē̠na̠ daina̍ dēna̠dā ।
11) ā ha̍rati hara̠tyā ha̍rati ।
12) ha̠ra̠ti̠ pu̠ṣka̠ra̠pa̠rṇēna̍ puṣkarapa̠rṇēna̍ harati harati puṣkarapa̠rṇēna̍ ।
13) pu̠ṣka̠ra̠pa̠rṇēna̠ sagṃ sa-mpu̍ṣkarapa̠rṇēna̍ puṣkarapa̠rṇēna̠ sam ।
13) pu̠ṣka̠ra̠pa̠rṇēnēti̍ puṣkara - pa̠rṇēna̍ ।
14) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
15) bha̠ra̠ti̠ yōni̠-ryōni̍-rbharati bharati̠ yōni̍ḥ ।
16) yōni̠-rvai vai yōni̠-ryōni̠-rvai ।
17) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
18) a̠gnēḥ pu̍ṣkarapa̠rṇa-mpu̍ṣkarapa̠rṇa ma̠gnē ra̠gnēḥ pu̍ṣkarapa̠rṇam ।
19) pu̠ṣka̠ra̠pa̠rṇagṃ sayō̍ni̠gṃ̠ sayō̍ni-mpuṣkarapa̠rṇa-mpu̍ṣkarapa̠rṇagṃ sayō̍nim ।
19) pu̠ṣka̠ra̠pa̠rṇamiti̍ puṣkara - pa̠rṇam ।
20) sayō̍ni mē̠vaiva sayō̍ni̠gṃ̠ sayō̍ni mē̠va ।
20) sayō̍ni̠miti̠ sa - yō̠ni̠m ।
21) ē̠vāgni ma̠gni mē̠vaivāgnim ।
22) a̠gnigṃ sagṃ sa ma̠gni ma̠gnigṃ sam ।
23) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
24) bha̠ra̠ti̠ kṛ̠ṣṇā̠ji̠nēna̍ kṛṣṇāji̠nēna̍ bharati bharati kṛṣṇāji̠nēna̍ ।
25) kṛ̠ṣṇā̠ji̠nēna̠ sagṃ sa-ṅkṛ̍ṣṇāji̠nēna̍ kṛṣṇāji̠nēna̠ sam ।
25) kṛ̠ṣṇā̠ji̠nēnēti̍ kṛṣṇa - a̠ji̠nēna̍ ।
26) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
27) bha̠ra̠ti̠ ya̠jñō ya̠jñō bha̍rati bharati ya̠jñaḥ ।
28) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
29) vai kṛ̍ṣṇāji̠na-ṅkṛ̍ṣṇāji̠naṃ vai vai kṛ̍ṣṇāji̠nam ।
30) kṛ̠ṣṇā̠ji̠naṃ ya̠jñēna̍ ya̠jñēna̍ kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠naṃ ya̠jñēna̍ ।
30) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
31) ya̠jñē nai̠vaiva ya̠jñēna̍ ya̠jñē nai̠va ।
32) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
33) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
34) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
35) bha̠ra̠ti̠ ya-dya-dbha̍rati bharati̠ yat ।
36) ya-dgrā̠myāṇā̎-ṅgrā̠myāṇā̠ṃ ya-dya-dgrā̠myāṇā̎m ।
37) grā̠myāṇā̎-mpaśū̠nā-mpa̍śū̠nā-ṅgrā̠myāṇā̎-ṅgrā̠myāṇā̎-mpaśū̠nām ।
38) pa̠śū̠nā-ñcharma̍ṇā̠ charma̍ṇā paśū̠nā-mpa̍śū̠nā-ñcharma̍ṇā ।
39) charma̍ṇā sa̠mbharē̎-thsa̠mbharē̠ch charma̍ṇā̠ charma̍ṇā sa̠mbharē̎t ।
40) sa̠mbharē̎-dgrā̠myā-ngrā̠myā-nthsa̠mbharē̎-thsa̠mbharē̎-dgrā̠myān ।
40) sa̠mbharē̠diti̍ saṃ - bharē̎t ।
41) grā̠myā-npa̠śū-npa̠śū-ngrā̠myā-ngrā̠myā-npa̠śūn ।
42) pa̠śū-ñChu̠chā śu̠chā pa̠śū-npa̠śū-ñChu̠chā ।
43) śu̠chā 'rpa̍yē darpayē chChu̠chā śu̠chā 'rpa̍yēt ।
44) a̠rpa̠yē̠-tkṛ̠ṣṇā̠ji̠nēna̍ kṛṣṇāji̠nēnā̎ rpayē darpayē-tkṛṣṇāji̠nēna̍ ।
45) kṛ̠ṣṇā̠ji̠nēna̠ sagṃ sa-ṅkṛ̍ṣṇāji̠nēna̍ kṛṣṇāji̠nēna̠ sam ।
45) kṛ̠ṣṇā̠ji̠nēnēti̍ kṛṣṇa - a̠ji̠nēna̍ ।
46) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
47) bha̠ra̠tyā̠ ra̠ṇyā nā̍ra̠ṇyā-nbha̍rati bharatyā ra̠ṇyān ।
48) ā̠ra̠ṇyā nē̠vai vāra̠ṇyā nā̍ra̠ṇyā nē̠va ।
49) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
50) pa̠śū-ñChu̠chā śu̠chā pa̠śū-npa̠śū-ñChu̠chā ।
॥ 17 ॥ (50/58)

1) śu̠chā 'rpa̍ya tyarpayati śu̠chā śu̠chā 'rpa̍yati ।
2) a̠rpa̠ya̠ti̠ tasmā̠-ttasmā̍ darpaya tyarpayati̠ tasmā̎t ।
3) tasmā̎-thsa̠māva̍-thsa̠māva̠-ttasmā̠-ttasmā̎-thsa̠māva̍t ।
4) sa̠māva̍-tpaśū̠nā-mpa̍śū̠nāgṃ sa̠māva̍-thsa̠māva̍-tpaśū̠nām ।
5) pa̠śū̠nā-mpra̠jāya̍mānānā-mpra̠jāya̍mānānā-mpaśū̠nā-mpa̍śū̠nā-mpra̠jāya̍mānānām ।
6) pra̠jāya̍mānānā māra̠ṇyā ā̍ra̠ṇyāḥ pra̠jāya̍mānānā-mpra̠jāya̍mānānā māra̠ṇyāḥ ।
6) pra̠jāya̍mānānā̠miti̍ pra - jāya̍mānānām ।
7) ā̠ra̠ṇyāḥ pa̠śava̍ḥ pa̠śava̍ āra̠ṇyā ā̍ra̠ṇyāḥ pa̠śava̍ḥ ।
8) pa̠śava̠ḥ kanī̍yāgṃsa̠ḥ kanī̍yāgṃsaḥ pa̠śava̍ḥ pa̠śava̠ḥ kanī̍yāgṃsaḥ ।
9) kanī̍yāgṃsa-śśu̠chā śu̠chā kanī̍yāgṃsa̠ḥ kanī̍yāgṃsa-śśu̠chā ।
10) śu̠chā hi hi śu̠chā śu̠chā hi ।
11) hyṛ̍tā ṛ̠tā hi hyṛ̍tāḥ ।
12) ṛ̠tā lō̍ma̠tō lō̍ma̠ta ṛ̠tā ṛ̠tā lō̍ma̠taḥ ।
13) lō̠ma̠ta-ssagṃ sam ँlō̍ma̠tō lō̍ma̠ta-ssam ।
14) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
15) bha̠ra̠ tyatō 'tō̍ bharati bhara̠ tyata̍ḥ ।
16) atō̠ hi hyatō 'tō̠ hi ।
17) hya̍syā sya̠ hi hya̍sya ।
18) a̠sya̠ mēddhya̠-mmēddhya̍ masyāsya̠ mēddhya̎m ।
19) mēddhya̍-ṅkṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na-mmēddhya̠-mmēddhya̍-ṅkṛṣṇāji̠nam ।
20) kṛ̠ṣṇā̠ji̠na-ñcha̍ cha kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na-ñcha̍ ।
20) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
21) cha̠ pu̠ṣka̠ra̠pa̠rṇa-mpu̍ṣkarapa̠rṇa-ñcha̍ cha puṣkarapa̠rṇam ।
22) pu̠ṣka̠ra̠pa̠rṇa-ñcha̍ cha puṣkarapa̠rṇa-mpu̍ṣkarapa̠rṇa-ñcha̍ ।
22) pu̠ṣka̠ra̠pa̠rṇamiti̍ puṣkara - pa̠rṇam ।
23) cha̠ sagṃ sa-ñcha̍ cha̠ sam ।
24) sagg​ stṛ̍ṇāti stṛṇāti̠ sagṃ sagg​ stṛ̍ṇāti ।
25) stṛ̠ṇā̠tī̠ya mi̠yagg​ stṛ̍ṇāti stṛṇātī̠yam ।
26) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
27) vai kṛ̍ṣṇāji̠na-ṅkṛ̍ṣṇāji̠naṃ vai vai kṛ̍ṣṇāji̠nam ।
28) kṛ̠ṣṇā̠ji̠na ma̠sā va̠sau kṛ̍ṣṇāji̠na-ṅkṛ̍ṣṇāji̠na ma̠sau ।
28) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
29) a̠sau pu̍ṣkarapa̠rṇa-mpu̍ṣkarapa̠rṇa ma̠sā va̠sau pu̍ṣkarapa̠rṇam ।
30) pu̠ṣka̠ra̠pa̠rṇa mā̠bhyā mā̠bhyā-mpu̍ṣkarapa̠rṇa-mpu̍ṣkarapa̠rṇa mā̠bhyām ।
30) pu̠ṣka̠ra̠pa̠rṇamiti̍ puṣkara - pa̠rṇam ।
31) ā̠bhyā mē̠vaivābhyā mā̠bhyā mē̠va ।
32) ē̠vaina̍ mēna mē̠vaivaina̎m ।
33) ē̠na̠ mu̠bha̠yata̍ ubha̠yata̍ ēna mēna mubha̠yata̍ḥ ।
34) u̠bha̠yata̠ḥ pari̠ paryu̍bha̠yata̍ ubha̠yata̠ḥ pari̍ ।
35) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
36) gṛ̠hṇā̠ tya̠gni ra̠gni-rgṛ̍hṇāti gṛhṇā tya̠gniḥ ।
37) a̠gni-rdē̠vēbhyō̍ dē̠vēbhyō̠ 'gni ra̠gni-rdē̠vēbhya̍ḥ ।
38) dē̠vēbhyō̠ nilā̍yata̠ nilā̍yata dē̠vēbhyō̍ dē̠vēbhyō̠ nilā̍yata ।
39) nilā̍yata̠ ta-nta-nnilā̍yata̠ nilā̍yata̠ tam ।
40) ta matha̠rvā 'tha̍rvā̠ ta-nta matha̍rvā ।
41) atha̠rvā 'nvan vatha̠rvā 'tha̠rvā 'nu̍ ।
42) anva̍paśya dapaśya̠ dan van va̍paśyat ।
43) a̠pa̠śya̠ datha̠rvā 'tha̍rvā 'paśya dapaśya̠ datha̍rvā ।
44) atha̍rvā tvā̠ tvā 'tha̠rvā 'tha̍rvā tvā ।
45) tvā̠ pra̠tha̠maḥ pra̍tha̠ma stvā̎ tvā pratha̠maḥ ।
46) pra̠tha̠mō ni-rṇiṣ pra̍tha̠maḥ pra̍tha̠mō niḥ ।
47) nira̍mantha damantha̠-nni-rṇi ra̍manthat ।
48) a̠ma̠ntha̠ da̠gnē̠ a̠gnē̠ a̠ma̠ntha̠ da̠ma̠ntha̠ da̠gnē̠ ।
49) a̠gna̠ itī tya̍gnē 'gna̠ iti̍ ।
50) ityā̍hā̠hē tītyā̍ha ।
॥ 18 ॥ (50/55)

1) ā̠ha̠ yō ya ā̍hāha̠ yaḥ ।
2) ya ē̠vaiva yō ya ē̠va ।
3) ē̠vaina̍ mēna mē̠vaivaina̎m ।
4) ē̠na̠ ma̠nvapa̍śya da̠nvapa̍śya dēna mēna ma̠nvapa̍śyat ।
5) a̠nvapa̍śya̠-ttēna̠ tēnā̠ nvapa̍śya da̠nvapa̍śya̠-ttēna̍ ।
5) a̠nvapa̍śya̠ditya̍nu - apa̍śyat ।
6) tēnai̠vaiva tēna̠ tēnai̠va ।
7) ē̠vaina̍ mēna mē̠vaivaina̎m ।
8) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
9) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
10) bha̠ra̠ti̠ tvā-ntvā-mbha̍rati bharati̠ tvām ।
11) tvā ma̍gnē agnē̠ tvā-ntvā ma̍gnē ।
12) a̠gnē̠ puṣka̍rā̠-tpuṣka̍rā dagnē agnē̠ puṣka̍rāt ।
13) puṣka̍rā̠ dadhyadhi̠ puṣka̍rā̠-tpuṣka̍rā̠ dadhi̍ ।
14) adhītī tyadhya dhīti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ pu̠ṣka̠ra̠pa̠rṇē pu̍ṣkarapa̠rṇa ā̍hāha puṣkarapa̠rṇē ।
17) pu̠ṣka̠ra̠pa̠rṇē hi hi pu̍ṣkarapa̠rṇē pu̍ṣkarapa̠rṇē hi ।
17) pu̠ṣka̠ra̠pa̠rṇa iti̍ puṣkara - pa̠rṇē ।
18) hyē̍na mēna̠gṃ̠ hi hyē̍nam ।
19) ē̠na̠ mupa̍śrita̠ mupa̍śrita mēna mēna̠ mupa̍śritam ।
20) upa̍śrita̠ mavi̍-nda̠davi̍nda̠ dupa̍śrita̠ mupa̍śrita̠ mavi̍ndat ।
20) upa̍śrita̠mityupa̍ - śri̠ta̠m ।
21) avi̍nda̠-tta-nta mavi̍nda̠ davi̍nda̠-ttam ।
22) tamu̍ vu̠ ta-ntamu̍ ।
23) u̠ tvā̠ tva̠ vu̠ tvā̠ ।
24) tvā̠ da̠ddhya-nda̠ddhya-ntvā̎ tvā da̠ddhyam ।
25) da̠ddhyaṃ ṃṛṣi̠r̠ ṛṣi̍-rda̠ddhya-nda̠ddhyaṃ ṃṛṣi̍ḥ ।
26) ṛṣi̠ritī tyṛṣi̠r̠ ṛṣi̠ riti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ da̠ddhya-nda̠ddhyaṃ ṃā̍hāha da̠ddhyam ।
29) da̠ddhyaṃ. vai vai da̠ddhya-nda̠ddhyaṃ. vai ।
30) vā ā̍tharva̠ṇa ā̍tharva̠ṇō vai vā ā̍tharva̠ṇaḥ ।
31) ā̠tha̠rva̠ṇa stē̍ja̠svī tē̍ja̠ svyā̍tharva̠ṇa ā̍tharva̠ṇa stē̍ja̠svī ।
32) tē̠ja̠ svyā̍sī dāsī-ttēja̠svī tē̍ja̠ svyā̍sīt ।
33) ā̠sī̠-ttēja̠ stēja̍ āsī dāsī̠-ttēja̍ḥ ।
34) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
35) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
36) a̠smi̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠smi̠-nna̠smi̠-nda̠dhā̠ti̠ ।
37) da̠dhā̠ti̠ ta-nta-nda̍dhāti dadhāti̠ tam ।
38) ta mu̍ vu̠ ta-nta mu̍ ।
39) u̠ tvā̠ tva̠ vu̠ tvā̠ ।
40) tvā̠ pā̠thyaḥ pā̠thya stvā̎ tvā pā̠thyaḥ ।
41) pā̠thyō vṛṣā̠ vṛṣā̍ pā̠thyaḥ pā̠thyō vṛṣā̎ ।
42) vṛṣētīti̠ vṛṣā̠ vṛṣēti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠ha̠ pūrva̠-mpūrva̍ māhāha̠ pūrva̎m ।
45) pūrva̍ mē̠vaiva pūrva̠-mpūrva̍ mē̠va ।
46) ē̠vōdi̠ta mu̍di̠ta mē̠vai vōdi̠tam ।
47) u̠di̠ta mutta̍rē̠ ṇōtta̍rē ṇōdi̠ta mu̍di̠ta mutta̍rēṇa ।
48) utta̍rēṇā̠ bhya̍bhyutta̍rē̠ ṇōtta̍rēṇā̠bhi ।
48) utta̍rē̠ṇētyut - ta̠rē̠ṇa̠ ।
49) a̠bhi gṛ̍ṇāti gṛṇā tya̠bhya̍bhi gṛ̍ṇāti ।
50) gṛ̠ṇā̠ti̠ cha̠ta̠sṛbhi̍ śchata̠sṛbhi̍-rgṛṇāti gṛṇāti chata̠sṛbhi̍ḥ ।
॥ 19 ॥ (50/54)

1) cha̠ta̠sṛbhi̠-ssagṃ sa-ñcha̍ta̠sṛbhi̍ śchata̠sṛbhi̠-ssam ।
1) cha̠ta̠sṛbhi̠riti̍ chata̠sṛ - bhi̠ḥ ।
2) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
3) bha̠ra̠ti̠ cha̠tvāri̍ cha̠tvāri̍ bharati bharati cha̠tvāri̍ ।
4) cha̠tvāri̠ Chandāgṃ̍si̠ Chandāgṃ̍si cha̠tvāri̍ cha̠tvāri̠ Chandāgṃ̍si ।
5) Chandāgṃ̍si̠ Chandō̍bhi̠ śChandō̍bhi̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ Chandō̍bhiḥ ।
6) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va ।
6) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
7) ē̠va gā̍ya̠trībhi̍-rgāya̠trībhi̍ rē̠vaiva gā̍ya̠trībhi̍ḥ ।
8) gā̠ya̠trībhi̍-rbrāhma̠ṇasya̍ brāhma̠ṇasya̍ gāya̠trībhi̍-rgāya̠trībhi̍-rbrāhma̠ṇasya̍ ।
9) brā̠hma̠ṇasya̍ gāya̠trō gā̍ya̠trō brā̎hma̠ṇasya̍ brāhma̠ṇasya̍ gāya̠traḥ ।
10) gā̠ya̠trō hi hi gā̍ya̠trō gā̍ya̠trō hi ।
11) hi brā̎hma̠ṇō brā̎hma̠ṇō hi hi brā̎hma̠ṇaḥ ।
12) brā̠hma̠ṇa stri̠ṣṭugbhi̍ stri̠ṣṭugbhi̍-rbrāhma̠ṇō brā̎hma̠ṇa stri̠ṣṭugbhi̍ḥ ।
13) tri̠ṣṭugbhī̍ rāja̠nya̍sya rāja̠nya̍sya tri̠ṣṭugbhi̍ stri̠ṣṭugbhī̍ rāja̠nya̍sya ।
13) tri̠ṣṭugbhi̠riti̍ tri̠ṣṭuk - bhi̠ḥ ।
14) rā̠ja̠nya̍sya̠ traiṣṭu̍bha̠ straiṣṭu̍bhō rāja̠nya̍sya rāja̠nya̍sya̠ traiṣṭu̍bhaḥ ।
15) traiṣṭu̍bhō̠ hi hi traiṣṭu̍bha̠ straiṣṭu̍bhō̠ hi ।
16) hi rā̍ja̠nyō̍ rāja̠nyō̍ hi hi rā̍ja̠nya̍ḥ ।
17) rā̠ja̠nyō̍ yaṃ yagṃ rā̍ja̠nyō̍ rāja̠nyō̍ yam ।
18) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
19) kā̠mayē̍ta̠ vasī̍yā̠n̠. vasī̍yān kā̠mayē̍ta kā̠mayē̍ta̠ vasī̍yān ।
20) vasī̍yā-nthsyā-thsyā̠-dvasī̍yā̠n̠. vasī̍yā-nthsyāt ।
21) syā̠ditīti̍ syā-thsyā̠diti̍ ।
22) ityu̠bhayī̍bhi ru̠bhayī̍bhi̠ ritī tyu̠bhayī̍bhiḥ ।
23) u̠bhayī̍bhi̠ stasya̠ tasyō̠bhayī̍bhi ru̠bhayī̍bhi̠ stasya̍ ।
24) tasya̠ sagṃ sa-ntasya̠ tasya̠ sam ।
25) sa-mbha̍rē-dbharē̠-thsagṃ sa-mbha̍rēt ।
26) bha̠rē̠-ttēja̠ stējō̍ bharē-dbharē̠-ttēja̍ḥ ।
27) tēja̍ścha cha̠ tēja̠ stēja̍ścha ।
28) chai̠vaiva cha̍ chai̠va ।
29) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
30) a̠smā̠ i̠ndri̠ya mi̍ndri̠ya ma̍smā asmā indri̠yam ।
31) i̠ndri̠ya-ñcha̍ chēndri̠ya mi̍ndri̠ya-ñcha̍ ।
32) cha̠ sa̠mīchī̍ sa̠mīchī̍ cha cha sa̠mīchī̎ ।
33) sa̠mīchī̍ dadhāti dadhāti sa̠mīchī̍ sa̠mīchī̍ dadhāti ।
33) sa̠mīchī̠ iti̍ sa̠mīchī̎ ।
34) da̠dhā̠ tya̠ṣṭā̠bhi ra̍ṣṭā̠bhi-rda̍dhāti dadhā tyaṣṭā̠bhiḥ ।
35) a̠ṣṭā̠bhi-ssagṃ sa ma̍ṣṭā̠bhi ra̍ṣṭā̠bhi-ssam ।
36) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
37) bha̠ra̠ tya̠ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā bharati bhara tya̠ṣṭākṣa̍rā ।
38) a̠ṣṭākṣa̍rā gāya̠trī gā̍ya̠ trya̍ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā gāya̠trī ।
38) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ ।
39) gā̠ya̠trī gā̍ya̠trō gā̍ya̠trō gā̍ya̠trī gā̍ya̠trī gā̍ya̠traḥ ।
40) gā̠ya̠trō̎ 'gni ra̠gni-rgā̍ya̠trō gā̍ya̠trō̎ 'gniḥ ।
41) a̠gni-ryāvā̠n̠. yāvā̍ na̠gni ra̠gni-ryāvān̍ ।
42) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va ।
43) ē̠vāgni ra̠gni rē̠vaivāgniḥ ।
44) a̠gni sta-nta ma̠gni ra̠gni stam ।
45) tagṃ sagṃ sa-nta-ntagṃ sam ।
46) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
47) bha̠ra̠ti̠ sīda̠ sīda̍ bharati bharati̠ sīda̍ ।
48) sīda̍ hōtar-hōta̠-ssīda̠ sīda̍ hōtaḥ ।
49) hō̠ta̠ ritīti̍ hōtar-hōta̠ riti̍ ।
50) ityā̍hā̠hē tītyā̍ha ।
51) ā̠ha̠ dē̠vatā̍ dē̠vatā̍ āhāha dē̠vatā̎ḥ ।
52) dē̠vatā̍ ē̠vaiva dē̠vatā̍ dē̠vatā̍ ē̠va ।
53) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
54) a̠smai̠ sagṃ sa ma̍smā asmai̠ sam ।
55) sagṃ sā̍dayati sādayati̠ sagṃ sagṃ sā̍dayati ।
56) sā̠da̠ya̠ti̠ ni ni ṣā̍dayati sādayati̠ ni ।
57) ni hōtā̠ hōtā̠ ni ni hōtā̎ ।
58) hōtētīti̠ hōtā̠ hōtēti̍ ।
59) iti̍ manu̠ṣyā̎-nmanu̠ṣyā̍ nitīti̍ manu̠ṣyān̍ ।
60) ma̠nu̠ṣyā̎-nthsagṃ sa-mma̍nu̠ṣyā̎-nmanu̠ṣyā̎-nthsam ।
61) sagṃ sī̍dasva sīdasva̠ sagṃ sagṃ sī̍dasva ।
62) sī̠da̠svē tīti̍ sīdasva sīda̠svēti̍ ।
63) iti̠ vayāgṃ̍si̠ vayā̠gṃ̠sītīti̠ vayāgṃ̍si ।
64) vayāgṃ̍si̠ jani̍ṣva̠ jani̍ṣva̠ vayāgṃ̍si̠ vayāgṃ̍si̠ jani̍ṣva ।
65) jani̍ṣvā̠ hi hi jani̍ṣva̠ jani̍ṣvā̠ hi ।
66) hi jēnyō̠ jēnyō̠ hi hi jēnya̍ḥ ।
67) jēnyō̠ agrē̠ agrē̠ jēnyō̠ jēnyō̠ agrē̎ ।
68) agrē̠ ahnā̠ mahnā̠ magrē̠ agrē̠ ahnā̎m ।
69) ahnā̠ mitītyahnā̠ mahnā̠ miti̍ ।
70) ityā̍hā̠hē tītyā̍ha ।
71) ā̠ha̠ dē̠va̠ma̠nu̠ṣyā-ndē̍vamanu̠ṣyā nā̍hāha dēvamanu̠ṣyān ।
72) dē̠va̠ma̠nu̠ṣyā nē̠vaiva dē̍vamanu̠ṣyā-ndē̍vamanu̠ṣyā nē̠va ।
72) dē̠va̠ma̠nu̠ṣyāniti̍ dēva - ma̠nu̠ṣyān ।
73) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
74) a̠smai̠ sagṃsa̍nnā̠-nthsagṃsa̍nnā nasmā asmai̠ sagṃsa̍nnān ।
75) sagṃsa̍nnā̠-npra pra sagṃsa̍nnā̠-nthsagṃsa̍nnā̠-npra ।
75) sagṃsa̍nnā̠niti̠ saṃ - sa̠nnā̠n ।
76) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
77) ja̠na̠ya̠tīti̍ janayati ।
॥ 20 ॥ (77/84)
॥ a. 4 ॥

1) krū̠ra mi̍vē va krū̠ra-ṅkrū̠ra mi̍va ।
2) i̠va̠ vai vā i̍vē va̠ vai ।
3) vā a̍syā asyā̠ vai vā a̍syāḥ ।
4) a̠syā̠ ē̠ta dē̠ta da̍syā asyā ē̠tat ।
5) ē̠ta-tka̍rōti karō tyē̠ta dē̠ta-tka̍rōti ।
6) ka̠rō̠ti̠ ya-dya-tka̍rōti karōti̠ yat ।
7) ya-tkhana̍ti̠ khana̍ti̠ ya-dya-tkhana̍ti ।
8) khana̍ tya̠pō̍ 'paḥ khana̍ti̠ khana̍ tya̠paḥ ।
9) a̠pa upōpā̠pō̍ 'pa upa̍ ।
10) upa̍ sṛjati sṛja̠ tyupōpa̍ sṛjati ।
11) sṛ̠ja̠ tyāpa̠ āpa̍-ssṛjati sṛja̠ tyāpa̍ḥ ।
12) āpō̠ vai vā āpa̠ āpō̠ vai ।
13) vai śā̠ntā-śśā̠ntā vai vai śā̠ntāḥ ।
14) śā̠ntā-śśā̠ntābhi̍-śśā̠ntābhi̍-śśā̠ntā-śśā̠ntā-śśā̠ntābhi̍ḥ ।
15) śā̠ntābhi̍ rē̠vaiva śā̠ntābhi̍-śśā̠ntābhi̍ rē̠va ।
16) ē̠vāsyā̍ asyā ē̠vaivāsyai̎ ।
17) a̠syai̠ śucha̠gṃ̠ śucha̍ masyā asyai̠ śucha̎m ।
18) śuchagṃ̍ śamayati śamayati̠ śucha̠gṃ̠ śuchagṃ̍ śamayati ।
19) śa̠ma̠ya̠ti̠ sagṃ sagṃ śa̍mayati śamayati̠ sam ।
20) sa-ntē̍ tē̠ sagṃ sa-ntē̎ ।
21) tē̠ vā̠yu-rvā̠yu stē̍ tē vā̠yuḥ ।
22) vā̠yu-rmā̍ta̠riśvā̍ māta̠riśvā̍ vā̠yu-rvā̠yu-rmā̍ta̠riśvā̎ ।
23) mā̠ta̠riśvā̍ dadhātu dadhātu māta̠riśvā̍ māta̠riśvā̍ dadhātu ।
24) da̠dhā̠tvitīti̍ dadhātu dadhā̠tviti̍ ।
25) ityā̍hā̠hē tītyā̍ha ।
26) ā̠ha̠ prā̠ṇaḥ prā̠ṇa ā̍hāha prā̠ṇaḥ ।
27) prā̠ṇō vai vai prā̠ṇaḥ prā̠ṇō vai ।
27) prā̠ṇa iti̍ pra - a̠naḥ ।
28) vai vā̠yu-rvā̠yu-rvai vai vā̠yuḥ ।
29) vā̠yuḥ prā̠ṇēna̍ prā̠ṇēna̍ vā̠yu-rvā̠yuḥ prā̠ṇēna̍ ।
30) prā̠ṇē nai̠vaiva prā̠ṇēna̍ prā̠ṇē nai̠va ।
30) prā̠ṇēnēti̍ pra - a̠nēna̍ ।
31) ē̠vāsyā̍ asyā ē̠vaivāsyai̎ ।
32) a̠syai̠ prā̠ṇa-mprā̠ṇa ma̍syā asyai prā̠ṇam ।
33) prā̠ṇagṃ sagṃ sa-mprā̠ṇa-mprā̠ṇagṃ sam ।
33) prā̠ṇamiti̍ pra - a̠nam ।
34) sa-nda̍dhāti dadhāti̠ sagṃ sa-nda̍dhāti ।
35) da̠dhā̠ti̠ sagṃ sa-nda̍dhāti dadhāti̠ sam ।
36) sa-ntē̍ tē̠ sagṃ sa-ntē̎ ।
37) tē̠ vā̠yu-rvā̠yu stē̍ tē vā̠yuḥ ।
38) vā̠yu ritīti̍ vā̠yu-rvā̠yu riti̍ ।
39) ityā̍hā̠hē tītyā̍ha ।
40) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
41) tasmā̎-dvā̠yupra̍chyutā vā̠yupra̍chyutā̠ tasmā̠-ttasmā̎-dvā̠yupra̍chyutā ।
42) vā̠yupra̍chyutā di̠vō di̠vō vā̠yupra̍chyutā vā̠yupra̍chyutā di̠vaḥ ।
42) vā̠yupra̍chyu̠tēti̍ vā̠yu - pra̠chyu̠tā̠ ।
43) di̠vō vṛṣṭi̠-rvṛṣṭi̍-rdi̠vō di̠vō vṛṣṭi̍ḥ ।
44) vṛṣṭi̍ rīrta īrtē̠ vṛṣṭi̠-rvṛṣṭi̍ rīrtē ।
45) ī̠rtē̠ tasmai̠ tasmā̍ īrta īrtē̠ tasmai̎ ।
46) tasmai̍ cha cha̠ tasmai̠ tasmai̍ cha ।
47) cha̠ dē̠vi̠ dē̠vi̠ cha̠ cha̠ dē̠vi̠ ।
48) dē̠vi̠ vaṣa̠-ḍvaṣa̍-ḍdēvi dēvi̠ vaṣa̍ṭ ।
49) vaṣa̍ḍa stvastu̠ vaṣa̠-ḍvaṣa̍ ḍastu ।
50) a̠stu̠ tubhya̠-ntubhya̍ mastvastu̠ tubhya̎m ।
॥ 21 ॥ (50/54)

1) tubhya̠ mitīti̠ tubhya̠-ntubhya̠ miti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠ha̠ ṣaṭ -thṣaḍā̍hāha̠ ṣaṭ ।
4) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
5) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
6) ṛ̠tava̍ ṛ̠tu ṣvṛ̠tu ṣvṛ̠tava̍ ṛ̠tava̍ ṛ̠tuṣu̍ ।
7) ṛ̠tu ṣvē̠vaiva r​tuṣvṛ̠tu ṣvē̠va ।
8) ē̠va vṛṣṭi̠ṃ vṛṣṭi̍ mē̠vaiva vṛṣṭi̎m ।
9) vṛṣṭi̍-ndadhāti dadhāti̠ vṛṣṭi̠ṃ vṛṣṭi̍-ndadhāti ।
10) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
11) tasmā̠-thsarvā̠-nthsarvā̠-ntasmā̠-ttasmā̠-thsarvān̍ ।
12) sarvā̍ nṛ̠tū nṛ̠tū-nthsarvā̠-nthsarvā̍ nṛ̠tūn ।
13) ṛ̠tūn. va̍r​ṣati var​ṣatyṛ̠tū nṛ̠tūn. va̍r​ṣati ।
14) va̠r̠ṣa̠ti̠ ya-dya-dva̍r​ṣati var​ṣati̠ yat ।
15) ya-dva̍ṣaṭku̠ryā-dva̍ṣaṭku̠ryā-dya-dya-dva̍ṣaṭku̠ryāt ।
16) va̠ṣa̠ṭku̠ryā-dyā̠tayā̍mā yā̠tayā̍mā vaṣaṭku̠ryā-dva̍ṣaṭku̠ryā-dyā̠tayā̍mā ।
16) va̠ṣa̠ṭku̠ryāditi̍ vaṣaṭ - ku̠ryāt ।
17) yā̠tayā̍mā 'syāsya yā̠tayā̍mā yā̠tayā̍mā 'sya ।
17) yā̠tayā̠mēti̍ yā̠ta - yā̠mā̠ ।
18) a̠sya̠ va̠ṣa̠ṭkā̠rō va̍ṣaṭkā̠rō̎ 'syāsya vaṣaṭkā̠raḥ ।
19) va̠ṣa̠ṭkā̠ra-ssyā̎-thsyā-dvaṣaṭkā̠rō va̍ṣaṭkā̠ra-ssyā̎t ।
19) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ ।
20) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
21) ya-nna na ya-dya-nna ।
22) na va̍ṣaṭku̠ryā-dva̍ṣaṭku̠ryā-nna na va̍ṣaṭku̠ryāt ।
23) va̠ṣa̠ṭku̠ryā-drakṣāgṃ̍si̠ rakṣāgṃ̍si vaṣaṭku̠ryā-dva̍ṣaṭku̠ryā-drakṣāgṃ̍si ।
23) va̠ṣa̠ṭku̠ryāditi̍ vaṣaṭ - ku̠ryāt ।
24) rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñam ।
25) ya̠jñagṃ ha̍nyur-hanyu-rya̠jñaṃ ya̠jñagṃ ha̍nyuḥ ।
26) ha̠nyu̠-rva-ḍvaḍḍha̍nyur-hanyu̠-rvaṭ ।
27) vaḍitīti̠ va-ḍvaḍiti̍ ।
28) ityā̍hā̠hē tītyā̍ha ।
29) ā̠ha̠ pa̠rōkṣa̍-mpa̠rōkṣa̍ māhāha pa̠rōkṣa̎m ।
30) pa̠rōkṣa̍ mē̠vaiva pa̠rōkṣa̍-mpa̠rōkṣa̍ mē̠va ।
30) pa̠rōkṣa̠miti̍ paraḥ - akṣa̎m ।
31) ē̠va vaṣa̠-ḍvaṣa̍ ḍē̠vaiva vaṣa̍ṭ ।
32) vaṣa̍-ṭkarōti karōti̠ vaṣa̠-ḍvaṣa̍-ṭkarōti ।
33) ka̠rō̠ti̠ na na ka̍rōti karōti̠ na ।
34) nāsyā̎sya̠ na nāsya̍ ।
35) a̠sya̠ yā̠tayā̍mā yā̠tayā̍mā 'syāsya yā̠tayā̍mā ।
36) yā̠tayā̍mā vaṣaṭkā̠rō va̍ṣaṭkā̠rō yā̠tayā̍mā yā̠tayā̍mā vaṣaṭkā̠raḥ ।
36) yā̠tayā̠mēti̍ yā̠ta - yā̠mā̠ ।
37) va̠ṣa̠ṭkā̠rō bhava̍ti̠ bhava̍ti vaṣaṭkā̠rō va̍ṣaṭkā̠rō bhava̍ti ।
37) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ ।
38) bhava̍ti̠ na na bhava̍ti̠ bhava̍ti̠ na ।
39) na ya̠jñaṃ ya̠jña-nna na ya̠jñam ।
40) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
41) rakṣāgṃ̍si ghnanti ghnanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si ghnanti ।
42) ghna̠nti̠ sujā̍ta̠-ssujā̍tō ghnanti ghnanti̠ sujā̍taḥ ।
43) sujā̍tō̠ jyōti̍ṣā̠ jyōti̍ṣā̠ sujā̍ta̠-ssujā̍tō̠ jyōti̍ṣā ।
43) sujā̍ta̠ iti̠ su - jā̠ta̠ḥ ।
44) jyōti̍ṣā sa̠ha sa̠ha jyōti̍ṣā̠ jyōti̍ṣā sa̠ha ।
45) sa̠hē tīti̍ sa̠ha sa̠hēti̍ ।
46) itya̍nu̠ṣṭubhā̍ 'nu̠ṣṭubhētī tya̍nu̠ṣṭubhā̎ ।
47) a̠nu̠ṣṭubhō pōpā̍nu̠ṣṭubhā̍ 'nu̠ṣṭubhōpa̍ ।
47) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
48) upa̍ nahyati nahya̠ tyupōpa̍ nahyati ।
49) na̠hya̠ tya̠nu̠ṣṭu ba̍nu̠ṣṭu-nna̍hyati nahya tyanu̠ṣṭup ।
50) a̠nu̠ṣṭu-phsarvā̍ṇi̠ sarvā̎ ṇyanu̠ṣṭu ba̍nu̠ṣṭu-phsarvā̍ṇi ।
50) a̠nu̠ṣṭubitya̍nu - stup ।
॥ 22 ॥ (50/60)

1) sarvā̍ṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ sarvā̍ṇi̠ sarvā̍ṇi̠ Chandāgṃ̍si ।
2) Chandāgṃ̍si̠ Chandāgṃ̍si ।
3) Chandāgṃ̍si̠ khalu̠ khalu̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ khalu̍ ।
4) khalu̠ vai vai khalu̠ khalu̠ vai ।
5) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
6) a̠gnēḥ pri̠yā pri̠yā 'gnē ra̠gnēḥ pri̠yā ।
7) pri̠yā ta̠nū sta̠nūḥ pri̠yā pri̠yā ta̠nūḥ ।
8) ta̠nūḥ pri̠yayā̎ pri̠yayā̍ ta̠nū sta̠nūḥ pri̠yayā̎ ।
9) pri̠ya yai̠vaiva pri̠yayā̎ pri̠ya yai̠va ।
10) ē̠vaina̍ mēna mē̠vaivaina̎m ।
11) ē̠na̠-nta̠nuvā̍ ta̠nuvai̍na mēna-nta̠nuvā̎ ।
12) ta̠nuvā̠ pari̠ pari̍ ta̠nuvā̍ ta̠nuvā̠ pari̍ ।
13) pari̍ dadhāti dadhāti̠ pari̠ pari̍ dadhāti ।
14) da̠dhā̠ti̠ vēdu̍kō̠ vēdu̍kō dadhāti dadhāti̠ vēdu̍kaḥ ।
15) vēdu̍kō̠ vāsō̠ vāsō̠ vēdu̍kō̠ vēdu̍kō̠ vāsa̍ḥ ।
16) vāsō̍ bhavati bhavati̠ vāsō̠ vāsō̍ bhavati ।
17) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
18) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
19) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
20) vēda̍ vāru̠ṇō vā̍ru̠ṇō vēda̠ vēda̍ vāru̠ṇaḥ ।
21) vā̠ru̠ṇō vai vai vā̍ru̠ṇō vā̍ru̠ṇō vai ।
22) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
23) a̠gni rupa̍naddha̠ upa̍naddhō̠ 'gni ra̠gni rupa̍naddhaḥ ।
24) upa̍naddha̠ udu dupa̍naddha̠ upa̍naddha̠ ut ।
24) upa̍naddha̠ ityupa̍ - na̠ddha̠ḥ ।
25) udu̍ vu̠vu dudu̍ ।
26) u̠ ti̠ṣṭha̠ ti̠ṣṭha̠ vu̠ ti̠ṣṭha̠ ।
27) ti̠ṣṭha̠ sva̠ddhva̠ra̠ sva̠ddhva̠ra̠ ti̠ṣṭha̠ ti̠ṣṭha̠ sva̠ddhva̠ra̠ ।
28) sva̠ddhva̠ rō̠rdhva ū̠rdhva-ssva̍ddhvara svaddhva rō̠rdhvaḥ ।
28) sva̠ddhva̠rēti̍ su - a̠ddhva̠ra̠ ।
29) ū̠rdhva u̍ vu vū̠rdhva ū̠rdhva u̍ ।
30) ū̠ ṣu ṇō̍ na̠-ssū̍ ṣu ṇa̍ḥ ।
31) su nō̍ na̠-ssu su na̍ḥ ।
32) na̠ ū̠taya̍ ū̠tayē̍ nō na ū̠tayē̎ ।
33) ū̠taya̠ itītyū̠taya̍ ū̠taya̠ iti̍ ।
34) iti̍ sāvi̠trībhyāgṃ̍ sāvi̠trībhyā̠ mitīti̍ sāvi̠trībhyā̎m ।
35) sā̠vi̠trībhyā̠ mudu-thsā̍vi̠trībhyāgṃ̍ sāvi̠trībhyā̠ mut ।
36) u-tti̍ṣṭhati tiṣṭha̠ tyudu-tti̍ṣṭhati ।
37) ti̠ṣṭha̠ti̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta stiṣṭhati tiṣṭhati savi̠tṛpra̍sūtaḥ ।
38) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
38) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
39) ē̠vāsyā̎ syai̠ vaivāsya̍ ।
40) a̠syō̠rdhvā mū̠rdhvā ma̍syā syō̠rdhvām ।
41) ū̠rdhvāṃ va̍ruṇamē̠niṃ va̍ruṇamē̠ni mū̠rdhvā mū̠rdhvāṃ va̍ruṇamē̠nim ।
42) va̠ru̠ṇa̠mē̠ni mudu-dva̍ruṇamē̠niṃ va̍ruṇamē̠ni mut ।
42) va̠ru̠ṇa̠mē̠nimiti̍ varuṇa - mē̠nim ।
43) u-thsṛ̍jati sṛja̠ tyudu-thsṛ̍jati ।
44) sṛ̠ja̠ti̠ dvābhyā̠-ndvābhyāgṃ̍ sṛjati sṛjati̠ dvābhyā̎m ।
45) dvābhyā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityai̠ dvābhyā̠-ndvābhyā̠-mprati̍ṣṭhityai ।
46) prati̍ṣṭhityai̠ sa sa prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ saḥ ।
46) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
47) sa jā̠tō jā̠ta-ssa sa jā̠taḥ ।
48) jā̠tō garbhō̠ garbhō̍ jā̠tō jā̠tō garbha̍ḥ ।
49) garbhō̍ asyasi̠ garbhō̠ garbhō̍ asi ।
50) a̠si̠ rōda̍syō̠ rōda̍syō rasyasi̠ rōda̍syōḥ ।
॥ 23 ॥ (50/55)

1) rōda̍syō̠ ritīti̠ rōda̍syō̠ rōda̍syō̠ riti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠hē̠mē i̠mē ā̍hā hē̠mē ।
4) i̠mē vai vā i̠mē i̠mē vai ।
4) i̠mē itī̠mē ।
5) vai rōda̍sī̠ rōda̍sī̠ vai vai rōda̍sī ।
6) rōda̍sī̠ tayō̠ stayō̠ rōda̍sī̠ rōda̍sī̠ tayō̎ḥ ।
6) rōda̍sī̠ iti̠ rōda̍sī ।
7) tayō̍ rē̠ṣa ē̠ṣa tayō̠ stayō̍ rē̠ṣaḥ ।
8) ē̠ṣa garbhō̠ garbha̍ ē̠ṣa ē̠ṣa garbha̍ḥ ।
9) garbhō̠ ya-dya-dgarbhō̠ garbhō̠ yat ।
10) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
11) a̠gni stasmā̠-ttasmā̍ da̠gni ra̠gni stasmā̎t ।
12) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
13) ē̠va mā̍hāhai̠va mē̠va mā̍ha ।
14) ā̠hāgnē 'gna̍ āhā̠hāgnē̎ ।
15) agnē̠ chāru̠ śchāru̠ ragnē 'gnē̠ chāru̍ḥ ।
16) chāru̠-rvibhṛ̍tō̠ vibhṛ̍ta̠ śchāru̠ śchāru̠-rvibhṛ̍taḥ ।
17) vibhṛ̍ta̠ ōṣa̍dhī̠ ṣvōṣa̍dhīṣu̠ vibhṛ̍tō̠ vibhṛ̍ta̠ ōṣa̍dhīṣu ।
17) vibhṛ̍ta̠ iti̠ vi - bhṛ̠ta̠ḥ ।
18) ōṣa̍dhī̠ ṣvitī tyōṣa̍dhī̠ ṣvōṣa̍dhī̠ ṣviti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠ha̠ ya̠dā ya̠dā ''hā̍ha ya̠dā ।
21) ya̠dā hi hi ya̠dā ya̠dā hi ।
22) hyē̍ta mē̠tagṃ hi hyē̍tam ।
23) ē̠taṃ vi̠bhara̍nti vi̠bhara̍ntyē̠ta mē̠taṃ vi̠bhara̍nti ।
24) vi̠bhara̠ ntyathātha̍ vi̠bhara̍nti vi̠bhara̠ ntyatha̍ ।
24) vi̠bhara̠ntīti̍ vi - bhara̍nti ।
25) atha̠ chāru̍tara̠ śchāru̍ta̠rō 'thātha̠ chāru̍taraḥ ।
26) chāru̍tarō̠ bhava̍ti̠ bhava̍ti̠ chāru̍tara̠ śchāru̍tarō̠ bhava̍ti ।
26) chāru̍tara̠ iti̠ chāru̍ - ta̠ra̠ḥ ।
27) bhava̍ti̠ pra pra bhava̍ti̠ bhava̍ti̠ pra ।
28) pra mā̠tṛbhyō̍ mā̠tṛbhya̠ḥ pra pra mā̠tṛbhya̍ḥ ।
29) mā̠tṛbhyō̠ adhyadhi̍ mā̠tṛbhyō̍ mā̠tṛbhyō̠ adhi̍ ।
29) mā̠tṛbhya̠ iti̍ mā̠tṛ - bhya̠ḥ ।
30) adhi̠ kani̍krada̠-tkani̍kra da̠dadhyadhi̠ kani̍kradat ।
31) kani̍krada-dgā gā̠ḥ kani̍krada̠-tkani̍krada-dgāḥ ।
32) gā̠ itīti̍ gā gā̠ iti̍ ।
33) ityā̍hā̠hē tītyā̍ha ।
34) ā̠hauṣa̍dhaya̠ ōṣa̍dhaya āhā̠ hauṣa̍dhayaḥ ।
35) ōṣa̍dhayō̠ vai vā ōṣa̍dhaya̠ ōṣa̍dhayō̠ vai ।
36) vā a̍syāsya̠ vai vā a̍sya ।
37) a̠sya̠ mā̠tarō̍ mā̠tarō̎ 'syāsya mā̠tara̍ḥ ।
38) mā̠tara̠ stābhya̠ stābhyō̍ mā̠tarō̍ mā̠tara̠ stābhya̍ḥ ।
39) tābhya̍ ē̠vaiva tābhya̠ stābhya̍ ē̠va ।
40) ē̠vaina̍ mēna mē̠vaivaina̎m ।
41) ē̠na̠-mpra praina̍ mēna̠-mpra ।
42) pra chyā̍vayati chyāvayati̠ pra pra chyā̍vayati ।
43) chyā̠va̠ya̠ti̠ sthi̠ra-ssthi̠ra śchyā̍vayati chyāvayati sthi̠raḥ ।
44) sthi̠rō bha̍va bhava sthi̠ra-ssthi̠rō bha̍va ।
45) bha̠va̠ vī̠ḍva̍ṅgō vī̠ḍva̍ṅgō bhava bhava vī̠ḍva̍ṅgaḥ ।
46) vī̠ḍva̍ṅga̠ itīti̍ vī̠ḍva̍ṅgō vī̠ḍva̍ṅga̠ iti̍ ।
46) vī̠ḍva̍ṅga̠ iti̍ vī̠ḍu - a̠ṅga̠ḥ ।
47) iti̍ garda̠bhē ga̍rda̠bha itīti̍ garda̠bhē ।
48) ga̠rda̠bha ā ga̍rda̠bhē ga̍rda̠bha ā ।
49) ā sā̍dayati sādaya̠tyā sā̍dayati ।
50) sā̠da̠ya̠ti̠ sagṃ sagṃ sā̍dayati sādayati̠ sam ।
॥ 24 ॥ (50/57)

1) sa-nna̍hyati nahyati̠ sagṃ sa-nna̍hyati ।
2) na̠hya̠ tyē̠vaiva na̍hyati nahya tyē̠va ।
3) ē̠vaina̍ mēna mē̠vaivaina̎m ।
4) ē̠na̠ mē̠ta yai̠ta yai̍na mēna mē̠tayā̎ ।
5) ē̠tayā̎ sthē̠mnē sthē̠mna ē̠ta yai̠tayā̎ sthē̠mnē ।
6) sthē̠mnē ga̍rda̠bhēna̍ garda̠bhēna̍ sthē̠mnē sthē̠mnē ga̍rda̠bhēna̍ ।
7) ga̠rda̠bhēna̠ sagṃ sa-ṅga̍rda̠bhēna̍ garda̠bhēna̠ sam ।
8) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
9) bha̠ra̠ti̠ tasmā̠-ttasmā̎-dbharati bharati̠ tasmā̎t ।
10) tasmā̎-dgarda̠bhō ga̍rda̠bha stasmā̠-ttasmā̎-dgarda̠bhaḥ ।
11) ga̠rda̠bhaḥ pa̍śū̠nā-mpa̍śū̠nā-ṅga̍rda̠bhō ga̍rda̠bhaḥ pa̍śū̠nām ।
12) pa̠śū̠nā-mbhā̍rabhā̠rita̍mō bhārabhā̠rita̍maḥ paśū̠nā-mpa̍śū̠nā-mbhā̍rabhā̠rita̍maḥ ।
13) bhā̠ra̠bhā̠rita̍mō garda̠bhēna̍ garda̠bhēna̍ bhārabhā̠rita̍mō bhārabhā̠rita̍mō garda̠bhēna̍ ।
13) bhā̠ra̠bhā̠rita̍ma̠ iti̍ bhārabhā̠ri - ta̠ma̠ḥ ।
14) ga̠rda̠bhēna̠ sagṃ sa-ṅga̍rda̠bhēna̍ garda̠bhēna̠ sam ।
15) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
16) bha̠ra̠ti̠ tasmā̠-ttasmā̎-dbharati bharati̠ tasmā̎t ।
17) tasmā̎-dgarda̠bhō ga̍rda̠bha stasmā̠-ttasmā̎-dgarda̠bhaḥ ।
18) ga̠rda̠bhō 'pyapi̍ garda̠bhō ga̍rda̠bhō 'pi̍ ।
19) apya̍nālē̠śē̍ 'nālē̠śē 'pya pya̍nālē̠śē ।
20) a̠nā̠lē̠śē 'tya tya̍nālē̠śē̍ 'nālē̠śē 'ti̍ ।
20) a̠nā̠lē̠śa itya̍nā - lē̠śē ।
21) atya̠nyā na̠nyā natya tya̠nyān ।
22) a̠nyā-npa̠śū-npa̠śū na̠nyā na̠nyā-npa̠śūn ।
23) pa̠śū-nmē̎dyati mēdyati pa̠śū-npa̠śū-nmē̎dyati ।
24) mē̠dya̠ tyanna̠ manna̍-mmēdyati mēdya̠ tyanna̎m ।
25) anna̠gṃ̠ hi hyanna̠ manna̠gṃ̠ hi ।
26) hyē̍nē nainēna̠ hi hyē̍nēna ।
27) ē̠nē̠nā̠rka ma̠rka mē̍nē nainēnā̠rkam ।
28) a̠rkagṃ sa̠mbhara̍nti sa̠mbhara̍ ntya̠rka ma̠rkagṃ sa̠mbhara̍nti ।
29) sa̠mbhara̍nti garda̠bhēna̍ garda̠bhēna̍ sa̠mbhara̍nti sa̠mbhara̍nti garda̠bhēna̍ ।
29) sa̠mbhara̠ntīti̍ saṃ - bhara̍nti ।
30) ga̠rda̠bhēna̠ sagṃ sa-ṅga̍rda̠bhēna̍ garda̠bhēna̠ sam ।
31) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
32) bha̠ra̠ti̠ tasmā̠-ttasmā̎-dbharati bharati̠ tasmā̎t ।
33) tasmā̎-dgarda̠bhō ga̍rda̠bha stasmā̠-ttasmā̎-dgarda̠bhaḥ ।
34) ga̠rda̠bhō dvi̠rētā̎ dvi̠rētā̍ garda̠bhō ga̍rda̠bhō dvi̠rētā̎ḥ ।
35) dvi̠rētā̠-ssa-nthsa-ndvi̠rētā̎ dvi̠rētā̠-ssann ।
35) dvi̠rētā̠ iti̍ dvi - rētā̎ḥ ।
36) san kani̍ṣṭha̠-ṅkani̍ṣṭha̠gṃ̠ sa-nthsan kani̍ṣṭham ।
37) kani̍ṣṭha-mpaśū̠nā-mpa̍śū̠nā-ṅkani̍ṣṭha̠-ṅkani̍ṣṭha-mpaśū̠nām ।
38) pa̠śū̠nā-mpra pra pa̍śū̠nā-mpa̍śū̠nā-mpra ।
39) pra jā̍yatē jāyatē̠ pra pra jā̍yatē ।
40) jā̠ya̠tē̠ 'gni ra̠gni-rjā̍yatē jāyatē̠ 'gniḥ ।
41) a̠gnir-hi hya̍gni ra̠gnir-hi ।
42) hya̍syāsya̠ hi hya̍sya ।
43) a̠sya̠ yōni̠ṃ yōni̍ masyāsya̠ yōni̎m ।
44) yōni̍-nni̠rdaha̍ti ni̠rdaha̍ti̠ yōni̠ṃ yōni̍-nni̠rdaha̍ti ।
45) ni̠rdaha̍ti pra̠jāsu̍ pra̠jāsu̍ ni̠rdaha̍ti ni̠rdaha̍ti pra̠jāsu̍ ।
45) ni̠rdaha̠tīti̍ niḥ - daha̍ti ।
46) pra̠jāsu̠ vai vai pra̠jāsu̍ pra̠jāsu̠ vai ।
46) pra̠jāsviti̍ pra - jāsu̍ ।
47) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
48) ē̠ṣa ē̠tar-hyē̠tar-hyē̠ṣa ē̠ṣa ē̠tar​hi̍ ।
49) ē̠tar-hyārū̍ḍha̠ ārū̍ḍha ē̠tar-hyē̠tar-hyārū̍ḍhaḥ ।
50) ārū̍ḍha̠-ssa sa ārū̍ḍha̠ ārū̍ḍha̠-ssaḥ ।
50) ārū̍ḍha̠ ityā - rū̠ḍha̠ḥ ।
॥ 25 ॥ (50/57)

1) sa ī̎śva̠ra ī̎śva̠ra-ssa sa ī̎śva̠raḥ ।
2) ī̠śva̠raḥ pra̠jāḥ pra̠jā ī̎śva̠ra ī̎śva̠raḥ pra̠jāḥ ।
3) pra̠jā-śśu̠chā śu̠chā pra̠jāḥ pra̠jā-śśu̠chā ।
3) pra̠jā iti̍ pra - jāḥ ।
4) śu̠chā pra̠daha̍ḥ pra̠daha̍-śśu̠chā śu̠chā pra̠daha̍ḥ ।
5) pra̠daha̍-śśi̠va-śśi̠vaḥ pra̠daha̍ḥ pra̠daha̍-śśi̠vaḥ ।
5) pra̠daha̠ iti̍ pra - daha̍ḥ ।
6) śi̠vō bha̍va bhava śi̠va-śśi̠vō bha̍va ।
7) bha̠va̠ pra̠jābhya̍ḥ pra̠jābhyō̍ bhava bhava pra̠jābhya̍ḥ ।
8) pra̠jābhya̠ itīti̍ pra̠jābhya̍ḥ pra̠jābhya̠ iti̍ ।
8) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
9) ityā̍hā̠hē tītyā̍ha ।
10) ā̠ha̠ pra̠jābhya̍ḥ pra̠jābhya̍ āhāha pra̠jābhya̍ḥ ।
11) pra̠jābhya̍ ē̠vaiva pra̠jābhya̍ḥ pra̠jābhya̍ ē̠va ।
11) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
12) ē̠vaina̍ mēna mē̠vaivaina̎m ।
13) ē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ śa̠ma̠ya̠ tyē̠na̠ mē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ ।
14) śa̠ma̠ya̠ti̠ mānu̍ṣībhyō̠ mānu̍ṣībhya-śśamayati śamayati̠ mānu̍ṣībhyaḥ ।
15) mānu̍ṣībhya̠ stva-ntva-mmānu̍ṣībhyō̠ mānu̍ṣībhya̠ stvam ।
16) tva ma̍ṅgirō aṅgi ra̠stva-ntva ma̍ṅgiraḥ ।
17) a̠ṅgi̠ra̠ itī tya̍ṅgirō 'ṅgira̠ iti̍ ।
18) ityā̍hā̠hē tītyā̍ha ।
19) ā̠ha̠ mā̠na̠vyō̍ māna̠vya̍ āhāha māna̠vya̍ḥ ।
20) mā̠na̠vyō̍ hi hi mā̍na̠vyō̍ māna̠vyō̍ hi ।
21) hi pra̠jāḥ pra̠jā hi hi pra̠jāḥ ।
22) pra̠jā mā mā pra̠jāḥ pra̠jā mā ।
22) pra̠jā iti̍ pra - jāḥ ।
23) mā dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī mā mā dyāvā̍pṛthi̠vī ।
24) dyāvā̍pṛthi̠vī a̠bhya̍bhi dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̠bhi ।
24) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
25) a̠bhi śū̍śucha-śśūśuchō a̠bhya̍bhi śū̍śuchaḥ ।
26) śū̠śu̠chō̠ mā mā śū̍śucha-śśūśuchō̠ mā ।
27) mā 'ntari̍kṣa ma̠ntari̍kṣa̠-mmā mā 'ntari̍kṣam ।
28) a̠ntari̍kṣa̠-mmā mā 'ntari̍kṣa ma̠ntari̍kṣa̠-mmā ।
29) mā vana̠spatī̠n̠. vana̠spatī̠-nmā mā vana̠spatīn̍ ।
30) vana̠spatī̠ nitīti̠ vana̠spatī̠n̠. vana̠spatī̠ niti̍ ।
31) ityā̍hā̠hē tītyā̍ha ।
32) ā̠hai̠bhya ē̠bhya ā̍hā hai̠bhyaḥ ।
33) ē̠bhya ē̠vaivaibhya ē̠bhya ē̠va ।
34) ē̠vaina̍ mēna mē̠vaivaina̎m ।
35) ē̠na̠m ँlō̠kēbhyō̍ lō̠kēbhya̍ ēna mēnam ँlō̠kēbhya̍ḥ ।
36) lō̠kēbhya̍-śśamayati śamayati lō̠kēbhyō̍ lō̠kēbhya̍-śśamayati ।
37) śa̠ma̠ya̠ti̠ pra pra śa̍mayati śamayati̠ pra ।
38) praitvē̍tu̠ pra praitu̍ ।
39) ē̠tu̠ vā̠jī vā̠jyē̎tvētu vā̠jī ।
40) vā̠jī kani̍krada̠-tkani̍krada-dvā̠jī vā̠jī kani̍kradat ।
41) kani̍krada̠ ditīti̠ kani̍krada̠-tkani̍krada̠ diti̍ ।
42) ityā̍hā̠hē tītyā̍ha ।
43) ā̠ha̠ vā̠jī vā̠jyā̍hāha vā̠jī ।
44) vā̠jī hi hi vā̠jī vā̠jī hi ।
45) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
46) ē̠ṣa nāna̍da̠-nnāna̍da dē̠ṣa ē̠ṣa nāna̍dat ।
47) nāna̍da̠-drāsa̍bhō̠ rāsa̍bhō̠ nāna̍da̠-nnāna̍da̠-drāsa̍bhaḥ ।
48) rāsa̍bha̠ḥ patvā̠ patvā̠ rāsa̍bhō̠ rāsa̍bha̠ḥ patvā̎ ।
49) patvētīti̠ patvā̠ patvēti̍ ।
50) ityā̍hā̠hē tītyā̍ha ।
॥ 26 ॥ (50/56)

1) ā̠ha̠ rāsa̍bhō̠ rāsa̍bha āhāha̠ rāsa̍bhaḥ ।
2) rāsa̍bha̠ itīti̠ rāsa̍bhō̠ rāsa̍bha̠ iti̍ ।
3) iti̠ hi hītīti̠ hi ।
4) hyē̍ta mē̠tagṃ hi hyē̍tam ।
5) ē̠ta mṛṣa̍ya̠ ṛṣa̍ya ē̠ta mē̠ta mṛṣa̍yaḥ ।
6) ṛṣa̠yō 'va̍da̠-nnava̍da̠-nnṛṣa̍ya̠ ṛṣa̠yō 'va̍dann ।
7) ava̍da̠-nbhara̠-nbhara̠-nnava̍da̠-nnava̍da̠-nbharann̍ ।
8) bhara̍-nna̠gni ma̠gni-mbhara̠-nbhara̍-nna̠gnim ।
9) a̠gni-mpu̍rī̠ṣya̍-mpurī̠ṣya̍ ma̠gni ma̠gni-mpu̍rī̠ṣya̎m ।
10) pu̠rī̠ṣya̍ mitīti̍ purī̠ṣya̍-mpurī̠ṣya̍ miti̍ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠hā̠gni ma̠gni mā̍hā hā̠gnim ।
13) a̠gnigṃ hi hya̍gni ma̠gnigṃ hi ।
14) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
15) ē̠ṣa bhara̍ti̠ bhara̍ tyē̠ṣa ē̠ṣa bhara̍ti ।
16) bhara̍ti̠ mā mā bhara̍ti̠ bhara̍ti̠ mā ।
17) mā pā̍di pādi̠ mā mā pā̍di ।
18) pā̠dyāyu̍ṣa̠ āyu̍ṣaḥ pādi pā̠dyāyu̍ṣaḥ ।
19) āyu̍ṣaḥ pu̠rā pu̠rā ''yu̍ṣa̠ āyu̍ṣaḥ pu̠rā ।
20) pu̠rētīti̍ pu̠rā pu̠rēti̍ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠hāyu̠ rāyu̍ rāhā̠ hāyu̍ḥ ।
23) āyu̍ rē̠vaivāyu̠ rāyu̍ rē̠va ।
24) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
25) a̠smi̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠smi̠-nna̠smi̠-nda̠dhā̠ti̠ ।
26) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
27) tasmā̎-dgarda̠bhō ga̍rda̠bha stasmā̠-ttasmā̎-dgarda̠bhaḥ ।
28) ga̠rda̠bha-ssarva̠gṃ̠ sarva̍-ṅgarda̠bhō ga̍rda̠bha-ssarva̎m ।
29) sarva̠ māyu̠rāyu̠-ssarva̠gṃ̠ sarva̠ māyu̍ḥ ।
30) āyu̍ rētyē̠tyāyu̠ rāyu̍rēti ।
31) ē̠ti̠ tasmā̠-ttasmā̍ dētyēti̠ tasmā̎t ।
32) tasmā̎-dgarda̠bhē ga̍rda̠bhē tasmā̠-ttasmā̎-dgarda̠bhē ।
33) ga̠rda̠bhē pu̠rā pu̠rā ga̍rda̠bhē ga̍rda̠bhē pu̠rā ।
34) pu̠rā ''yu̍ṣa̠ āyu̍ṣaḥ pu̠rā pu̠rā ''yu̍ṣaḥ ।
35) āyu̍ṣa̠ḥ pramī̍tē̠ pramī̍ta̠ āyu̍ṣa̠ āyu̍ṣa̠ḥ pramī̍tē ।
36) pramī̍tē bibhyati bibhyati̠ pramī̍tē̠ pramī̍tē bibhyati ।
36) pramī̍ta̠ iti̠ pra - mī̠tē̠ ।
37) bi̠bhya̠ti̠ vṛṣā̠ vṛṣā̍ bibhyati bibhyati̠ vṛṣā̎ ।
38) vṛṣā̠ 'gni ma̠gniṃ vṛṣā̠ vṛṣā̠ 'gnim ।
39) a̠gniṃ vṛṣa̍ṇa̠ṃ vṛṣa̍ṇa ma̠gni ma̠gniṃ vṛṣa̍ṇam ।
40) vṛṣa̍ṇa̠-mbhara̠-nbhara̠n vṛṣa̍ṇa̠ṃ vṛṣa̍ṇa̠-mbharann̍ ।
41) bhara̠-nnitīti̠ bhara̠-nbhara̠-nniti̍ ।
42) ityā̍hā̠hē tītyā̍ha ।
43) ā̠ha̠ vṛṣā̠ vṛṣā̍ ''hāha̠ vṛṣā̎ ।
44) vṛṣā̠ hi hi vṛṣā̠ vṛṣā̠ hi ।
45) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
46) ē̠ṣa vṛṣā̠ vṛṣai̠ṣa ē̠ṣa vṛṣā̎ ।
47) vṛṣā̠ 'gni ra̠gni-rvṛṣā̠ vṛṣā̠ 'gniḥ ।
48) a̠gnira̠pā ma̠pā ma̠gni ra̠gni ra̠pām ।
49) a̠pā-ṅgarbha̠-ṅgarbha̍ ma̠pā ma̠pā-ṅgarbha̎m ।
50) garbhagṃ̍ samu̠driyagṃ̍ samu̠driya̠-ṅgarbha̠-ṅgarbhagṃ̍ samu̠driya̎m ।
॥ 27 ॥ (50/51)

1) sa̠mu̠driya̠ mitīti̍ samu̠driyagṃ̍ samu̠driya̠ miti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠hā̠pā ma̠pā mā̍hāhā̠pām ।
4) a̠pāgṃ hi hya̍pā ma̠pāgṃ hi ।
5) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
6) ē̠ṣa garbhō̠ garbha̍ ē̠ṣa ē̠ṣa garbha̍ḥ ।
7) garbhō̠ ya-dya-dgarbhō̠ garbhō̠ yat ।
8) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
9) a̠gni ragnē 'gnē̠ 'gni ra̠gni ragnē̎ ।
10) agna̠ ā 'gnē 'gna̠ ā ।
11) ā yā̍hi yā̠hyā yā̍hi ।
12) yā̠hi̠ vī̠tayē̍ vī̠tayē̍ yāhi yāhi vī̠tayē̎ ।
13) vī̠taya̠ itīti̍ vī̠tayē̍ vī̠taya̠ iti̍ ।
14) iti̠ vai vā itīti̠ vai ।
15) vā i̠mā vi̠mau vai vā i̠mau ।
16) i̠mau lō̠kau lō̠kā vi̠mā vi̠mau lō̠kau ।
17) lō̠kau vi vi lō̠kau lō̠kau vi ।
18) vyai̍tā maitā̠ṃ vi vyai̍tām ।
19) ai̠tā̠ magnē 'gna̍ aitā maitā̠ magnē̎ ।
20) agna̠ ā 'gnē 'gna̠ ā ।
21) ā yā̍hi yā̠hyā yā̍hi ।
22) yā̠hi̠ vī̠tayē̍ vī̠tayē̍ yāhi yāhi vī̠tayē̎ ।
23) vī̠taya̠ itīti̍ vī̠tayē̍ vī̠taya̠ iti̍ ।
24) iti̠ ya-dyaditīti̠ yat ।
25) yadāhāha̠ ya-dyadāha̍ ।
26) āhā̠ nayō̍ ra̠nayō̠ rāhāhā̠ nayō̎ḥ ।
27) a̠nayō̎-rlō̠kayō̎-rlō̠kayō̍ ra̠nayō̍ ra̠nayō̎-rlō̠kayō̎ḥ ।
28) lō̠kayō̠-rvītyai̠ vītyai̍ lō̠kayō̎-rlō̠kayō̠-rvītyai̎ ।
29) vītyai̠ prachyu̍ta̠ḥ prachyu̍tō̠ vītyai̠ vītyai̠ prachyu̍taḥ ।
29) vītyā̠ iti̠ vi - i̠tyai̠ ।
30) prachyu̍tō̠ vai vai prachyu̍ta̠ḥ prachyu̍tō̠ vai ।
30) prachyu̍ta̠ iti̠ pra - chyu̠ta̠ḥ ।
31) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
32) ē̠ṣa ā̠yata̍nā dā̠yata̍nā dē̠ṣa ē̠ṣa ā̠yata̍nāt ।
33) ā̠yata̍nā̠ daga̠tō 'ga̍ta ā̠yata̍nā dā̠yata̍nā̠ daga̍taḥ ।
33) ā̠yata̍nā̠dityā̎ - yata̍nāt ।
34) aga̍taḥ prati̠ṣṭhā-mpra̍ti̠ṣṭhā maga̠tō 'ga̍taḥ prati̠ṣṭhām ।
35) pra̠ti̠ṣṭhāgṃ sa sa pra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhāgṃ saḥ ।
35) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
36) sa ē̠tar-hyē̠tar​hi̠ sa sa ē̠tar​hi̍ ।
37) ē̠tar-hya̍ddhva̠ryu ma̍ddhva̠ryu mē̠tar-hyē̠tar-hya̍ddhva̠ryum ।
38) a̠ddhva̠ryu-ñcha̍ chāddhva̠ryu ma̍ddhva̠ryu-ñcha̍ ।
39) cha̠ yaja̍māna̠ṃ yaja̍māna-ñcha cha̠ yaja̍mānam ।
40) yaja̍māna-ñcha cha̠ yaja̍māna̠ṃ yaja̍māna-ñcha ।
41) cha̠ dhyā̠ya̠ti̠ dhyā̠ya̠ti̠ cha̠ cha̠ dhyā̠ya̠ti̠ ।
42) dhyā̠ya̠ tyṛ̠ta mṛ̠ta-ndhyā̍yati dhyāya tyṛ̠tam ।
43) ṛ̠tagṃ sa̠tyagṃ sa̠tya mṛ̠ta mṛ̠tagṃ sa̠tyam ।
44) sa̠tya mitīti̍ sa̠tyagṃ sa̠tya miti̍ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠hē̠ya mi̠ya mā̍hā hē̠yam ।
47) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
48) vā ṛ̠ta mṛ̠taṃ vai vā ṛ̠tam ।
49) ṛ̠ta ma̠sā va̠sā vṛ̠ta mṛ̠ta ma̠sau ।
50) a̠sau sa̠tyagṃ sa̠tya ma̠sā va̠sau sa̠tyam ।
॥ 28 ॥ (50/54)

1) sa̠tya ma̠nayō̍ ra̠nayō̎-ssa̠tyagṃ sa̠tya ma̠nayō̎ḥ ।
2) a̠nayō̍ rē̠vaivā nayō̍ ra̠nayō̍ rē̠va ।
3) ē̠vaina̍ mēna mē̠vaivaina̎m ।
4) ē̠na̠-mprati̠ pratyē̍na mēna̠-mprati̍ ।
5) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
6) sthā̠pa̠ya̠ti̠ na na sthā̍payati sthāpayati̠ na ।
7) nārti̠ mārti̠-nna nārti̎m ।
8) ārti̠ mā ''rti̠ mārti̠ mā ।
9) ārchCha̍ tyṛchCha tyārchChati ।
10) ṛ̠chCha̠ tya̠ddhva̠ryu ra̍ddhva̠ryur-ṛ̍chCha tyṛchCha tyaddhva̠ryuḥ ।
11) a̠ddhva̠ryu-rna nāddhva̠ryu ra̍ddhva̠ryu-rna ।
12) na yaja̍mānō̠ yaja̍mānō̠ na na yaja̍mānaḥ ।
13) yaja̍mānō̠ varu̍ṇō̠ varu̍ṇō̠ yaja̍mānō̠ yaja̍mānō̠ varu̍ṇaḥ ।
14) varu̍ṇō̠ vai vai varu̍ṇō̠ varu̍ṇō̠ vai ।
15) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
16) ē̠ṣa yaja̍māna̠ṃ yaja̍māna mē̠ṣa ē̠ṣa yaja̍mānam ।
17) yaja̍māna ma̠bhya̍bhi yaja̍māna̠ṃ yaja̍māna ma̠bhi ।
18) a̠bhyā 'bhya̍bhyā ।
19) aityē̠tyaiti̍ ।
20) ē̠ti̠ ya-dyadē̎tyēti̠ yat ।
21) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
22) a̠gni rupa̍naddha̠ upa̍naddhō̠ 'gni ra̠gni rupa̍naddhaḥ ।
23) upa̍naddha̠ ōṣa̍dhaya̠ ōṣa̍dhaya̠ upa̍naddha̠ upa̍naddha̠ ōṣa̍dhayaḥ ।
23) upa̍naddha̠ ityupa̍ - na̠ddha̠ḥ ।
24) ōṣa̍dhaya̠ḥ prati̠ pratyōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ prati̍ ।
25) prati̍ gṛhṇīta gṛhṇīta̠ prati̠ prati̍ gṛhṇīta ।
26) gṛ̠hṇī̠tā̠gni ma̠gni-ṅgṛ̍hṇīta gṛhṇītā̠gnim ।
27) a̠gni mē̠ta mē̠ta ma̠gni ma̠gni mē̠tam ।
28) ē̠ta mitī tyē̠ta mē̠ta miti̍ ।
29) ityā̍hā̠hē tītyā̍ha ।
30) ā̠ha̠ śāntyai̠ śāntyā̍ āhāha̠ śāntyai̎ ।
31) śāntyai̠ vyasya̠n vyasya̠-ñChāntyai̠ śāntyai̠ vyasyann̍ ।
32) vyasya̠n̠. viśvā̠ viśvā̠ vyasya̠n vyasya̠n̠. viśvā̎ḥ ।
32) vyasya̠nniti̍ vi - asyann̍ ।
33) viśvā̠ ama̍tī̠ rama̍tī̠-rviśvā̠ viśvā̠ ama̍tīḥ ।
34) ama̍tī̠ rarā̍tī̠ rarā̍tī̠ rama̍tī̠ rama̍tī̠ rarā̍tīḥ ।
35) arā̍tī̠ ritī tyarā̍tī̠ rarā̍tī̠ riti̍ ।
36) ityā̍hā̠hē tītyā̍ha ।
37) ā̠ha̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā māhāha̠ rakṣa̍sām ।
38) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
39) apa̍hatyai ni̠ṣīda̍-nni̠ṣīda̠-nnapa̍hatyā̠ apa̍hatyai ni̠ṣīdann̍ ।
39) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
40) ni̠ṣīda̍-nnō nō ni̠ṣīda̍-nni̠ṣīda̍-nnaḥ ।
40) ni̠ṣīda̠nniti̍ ni - sīdann̍ ।
41) nō̠ apāpa̍ nō nō̠ apa̍ ।
42) apa̍ durma̠ti-ndu̍rma̠ti mapāpa̍ durma̠tim ।
43) du̠rma̠tigṃ ha̍naddhana-ddurma̠ti-ndu̍rma̠tigṃ ha̍nat ।
43) du̠rma̠timiti̍ duḥ - ma̠tim ।
44) ha̠na̠ ditīti̍ hana ddhana̠ diti̍ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠ha̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā āhāha̠ prati̍ṣṭhityai ।
47) prati̍ṣṭhityā̠ ōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ ōṣa̍dhayaḥ ।
47) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
48) ōṣa̍dhaya̠ḥ prati̠ pratyōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ prati̍ ।
49) prati̍ mōdaddhva-mmōdaddhva̠-mprati̠ prati̍ mōdaddhvam ।
50) mō̠da̠ddhva̠ mē̠na̠ mē̠na̠-mmō̠da̠ddhva̠-mmō̠da̠ddhva̠ mē̠na̠m ।
॥ 29 ॥ (50/56)

1) ē̠na̠ mitītyē̍na mēna̠ miti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠hauṣa̍dhaya̠ ōṣa̍dhaya āhā̠ hauṣa̍dhayaḥ ।
4) ōṣa̍dhayō̠ vai vā ōṣa̍dhaya̠ ōṣa̍dhayō̠ vai ।
5) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
6) a̠gnē-rbhā̍ga̠dhēya̍-mbhāga̠dhēya̍ ma̠gnē ra̠gnē-rbhā̍ga̠dhēya̎m ।
7) bhā̠ga̠dhēya̠-ntābhi̠ stābhi̍-rbhāga̠dhēya̍-mbhāga̠dhēya̠-ntābhi̍ḥ ।
7) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
8) tābhi̍ rē̠vaiva tābhi̠ stābhi̍ rē̠va ।
9) ē̠vaina̍ mēna mē̠vaivaina̎m ।
10) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
11) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
12) a̠rdha̠ya̠ti̠ puṣpā̍vatī̠ḥ puṣpā̍vatī rardhaya tyardhayati̠ puṣpā̍vatīḥ ।
13) puṣpā̍vatī-ssupippa̠lā-ssu̍pippa̠lāḥ puṣpā̍vatī̠ḥ puṣpā̍vatī-ssupippa̠lāḥ ।
13) puṣpā̍vatī̠riti̠ puṣpa̍ - va̠tī̠ḥ ।
14) su̠pi̠ppa̠lā itīti̍ supippa̠lā-ssu̍pippa̠lā iti̍ ।
14) su̠pi̠ppa̠lā iti̍ su - pi̠ppa̠lāḥ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
17) tasmā̠ dōṣa̍dhaya̠ ōṣa̍dhaya̠ stasmā̠-ttasmā̠ dōṣa̍dhayaḥ ।
18) ōṣa̍dhaya̠ḥ phala̠-mphala̠ mōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ phala̎m ।
19) phala̍-ṅgṛhṇanti gṛhṇanti̠ phala̠-mphala̍-ṅgṛhṇanti ।
20) gṛ̠hṇa̠ ntya̠ya ma̠ya-ṅgṛ̍hṇanti gṛhṇa ntya̠yam ।
21) a̠yaṃ vō̍ vō̠ 'ya ma̠yaṃ va̍ḥ ।
22) vō̠ garbhō̠ garbhō̍ vō vō̠ garbha̍ḥ ।
23) garbha̍ ṛ̠tviya̍ ṛ̠tviyō̠ garbhō̠ garbha̍ ṛ̠tviya̍ḥ ।
24) ṛ̠tviya̍ḥ pra̠tna-mpra̠tna mṛ̠tviya̍ ṛ̠tviya̍ḥ pra̠tnam ।
25) pra̠tnagṃ sa̠dhasthagṃ̍ sa̠dhastha̍-mpra̠tna-mpra̠tnagṃ sa̠dhastha̎m ।
26) sa̠dhastha̠ mā sa̠dhasthagṃ̍ sa̠dhastha̠ mā ।
26) sa̠dhastha̠miti̍ sa̠dha - stha̠m ।
27) ā 'sa̍da dasada̠dā 'sa̍dat ।
28) a̠sa̠da̠ ditī tya̍sada dasada̠ diti̍ ।
29) ityā̍hā̠hē tītyā̍ha ।
30) ā̠ha̠ yābhyō̠ yābhya̍ āhāha̠ yābhya̍ḥ ।
31) yābhya̍ ē̠vaiva yābhyō̠ yābhya̍ ē̠va ।
32) ē̠vaina̍ mēna mē̠vaivaina̎m ।
33) ē̠na̠-mpra̠chyā̠vaya̍ti prachyā̠vaya̍ tyēna mēna-mprachyā̠vaya̍ti ।
34) pra̠chyā̠vaya̍ti̠ tāsu̠ tāsu̍ prachyā̠vaya̍ti prachyā̠vaya̍ti̠ tāsu̍ ।
34) pra̠chyā̠vaya̠tīti̍ pra - chyā̠vaya̍ti ।
35) tāsvē̠vaiva tāsu̠ tāsvē̠va ।
36) ē̠vaina̍ mēna mē̠vaivaina̎m ।
37) ē̠na̠-mprati̠ pratyē̍na mēna̠-mprati̍ ।
38) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
39) sthā̠pa̠ya̠ti̠ dvābhyā̠-ndvābhyāg̍ sthāpayati sthāpayati̠ dvābhyā̎m ।
40) dvābhyā̍ mu̠pāva̍hara tyu̠pāva̍harati̠ dvābhyā̠-ndvābhyā̍ mu̠pāva̍harati ।
41) u̠pāva̍harati̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā u̠pāva̍hara tyu̠pāva̍harati̠ prati̍ṣṭhityai ।
41) u̠pāva̍hara̠tītyu̍pa - ava̍harati ।
42) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
॥ 30 ॥ (42/48)
॥ a. 5 ॥

1) vā̠ru̠ṇō vai vai vā̍ru̠ṇō vā̍ru̠ṇō vai ।
2) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
3) a̠gni rupa̍naddha̠ upa̍naddhō̠ 'gni ra̠gni rupa̍naddhaḥ ।
4) upa̍naddhō̠ vi vyupa̍naddha̠ upa̍naddhō̠ vi ।
4) upa̍naddha̠ ityupa̍ - na̠ddha̠ḥ ।
5) vi pāja̍sā̠ pāja̍sā̠ vi vi pāja̍sā ।
6) pāja̠sētīti̠ pāja̍sā̠ pāja̠sēti̍ ।
7) iti̠ vi vītīti̠ vi ।
8) vi sragṃ̍sayati sragṃsayati̠ vi vi sragṃ̍sayati ।
9) sra̠gṃ̠sa̠ya̠ti̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta-ssragṃsayati sragṃsayati savi̠tṛpra̍sūtaḥ ।
10) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
10) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
11) ē̠vā syā̎ syai̠vai vāsya̍ ।
12) a̠sya̠ viṣū̍chī̠ṃ viṣū̍chī masyāsya̠ viṣū̍chīm ।
13) viṣū̍chīṃ varuṇamē̠niṃ va̍ruṇamē̠niṃ viṣū̍chī̠ṃ viṣū̍chīṃ varuṇamē̠nim ।
14) va̠ru̠ṇa̠mē̠niṃ vi vi va̍ruṇamē̠niṃ va̍ruṇamē̠niṃ vi ।
14) va̠ru̠ṇa̠mē̠nimiti̍ varuṇa - mē̠nim ।
15) vi sṛ̍jati sṛjati̠ vi vi sṛ̍jati ।
16) sṛ̠ja̠ tya̠pō̍ 'pa-ssṛ̍jati sṛja tya̠paḥ ।
17) a̠pa upōpā̠pō̍ 'pa upa̍ ।
18) upa̍ sṛjati sṛja̠ tyupōpa̍ sṛjati ।
19) sṛ̠ja̠ tyāpa̠ āpa̍-ssṛjati sṛja̠ tyāpa̍ḥ ।
20) āpō̠ vai vā āpa̠ āpō̠ vai ।
21) vai śā̠ntā-śśā̠ntā vai vai śā̠ntāḥ ।
22) śā̠ntā-śśā̠ntābhi̍-śśā̠ntābhi̍-śśā̠ntā-śśā̠ntā-śśā̠ntābhi̍ḥ ।
23) śā̠ntābhi̍ rē̠vaiva śā̠ntābhi̍-śśā̠ntābhi̍ rē̠va ।
24) ē̠vāsyā̎ syai̠vai vāsya̍ ।
25) a̠sya̠ śucha̠gṃ̠ śucha̍ masyā sya̠ śucha̎m ।
26) śuchagṃ̍ śamayati śamayati̠ śucha̠gṃ̠ śuchagṃ̍ śamayati ।
27) śa̠ma̠ya̠ti̠ ti̠sṛbhi̍ sti̠sṛbhi̍-śśamayati śamayati ti̠sṛbhi̍ḥ ।
28) ti̠sṛbhi̠ rupōpa̍ ti̠sṛbhi̍ sti̠sṛbhi̠ rupa̍ ।
28) ti̠sṛbhi̠riti̍ ti̠sṛ - bhi̠ḥ ।
29) upa̍ sṛjati sṛja̠ tyupōpa̍ sṛjati ।
30) sṛ̠ja̠ti̠ tri̠vṛ-ttri̠vṛ-thsṛ̍jati sṛjati tri̠vṛt ।
31) tri̠vṛ-dvai vai tri̠vṛ-ttri̠vṛ-dvai ।
31) tri̠vṛditi̍ tri - vṛt ।
32) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
33) a̠gni-ryāvā̠n̠. yāvā̍ na̠gni ra̠gni-ryāvān̍ ।
34) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va ।
35) ē̠vāgni ra̠gni rē̠vaivāgniḥ ।
36) a̠gni stasya̠ tasyā̠gni ra̠gni stasya̍ ।
37) tasya̠ śucha̠gṃ̠ śucha̠-ntasya̠ tasya̠ śucha̎m ।
38) śuchagṃ̍ śamayati śamayati̠ śucha̠gṃ̠ śuchagṃ̍ śamayati ।
39) śa̠ma̠ya̠ti̠ mi̠trō mi̠tra-śśa̍mayati śamayati mi̠traḥ ।
40) mi̠tra-ssa̠gṃ̠sṛjya̍ sa̠gṃ̠sṛjya̍ mi̠trō mi̠tra-ssa̠gṃ̠sṛjya̍ ।
41) sa̠gṃ̠sṛjya̍ pṛthi̠vī-mpṛ̍thi̠vīgṃ sa̠gṃ̠sṛjya̍ sa̠gṃ̠sṛjya̍ pṛthi̠vīm ।
41) sa̠gṃ̠sṛjyēti̍ saṃ - sṛjya̍ ।
42) pṛ̠thi̠vī mitīti̍ pṛthi̠vī-mpṛ̍thi̠vī miti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠ha̠ mi̠trō mi̠tra ā̍hāha mi̠traḥ ।
45) mi̠trō vai vai mi̠trō mi̠trō vai ।
46) vai śi̠va-śśi̠vō vai vai śi̠vaḥ ।
47) śi̠vō dē̠vānā̎-ndē̠vānāgṃ̍ śi̠va-śśi̠vō dē̠vānā̎m ।
48) dē̠vānā̠-ntēna̠ tēna̍ dē̠vānā̎-ndē̠vānā̠-ntēna̍ ।
49) tēnai̠vaiva tēna̠ tēnai̠va ।
50) ē̠vaina̍ mēna mē̠vaivaina̎m ।
॥ 31 ॥ (50/56)

1) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
2) sagṃ sṛ̍jati sṛjati̠ sagṃ sagṃ sṛ̍jati ।
3) sṛ̠ja̠ti̠ śāntyai̠ śāntyai̍ sṛjati sṛjati̠ śāntyai̎ ।
4) śāntyai̠ ya-dyachChāntyai̠ śāntyai̠ yat ।
5) ya-dgrā̠myāṇā̎-ṅgrā̠myāṇā̠ṃ ya-dya-dgrā̠myāṇā̎m ।
6) grā̠myāṇā̠-mpātrā̍ṇā̠-mpātrā̍ṇā-ṅgrā̠myāṇā̎-ṅgrā̠myāṇā̠-mpātrā̍ṇām ।
7) pātrā̍ṇā-ṅka̠pālai̎ḥ ka̠pālai̠ḥ pātrā̍ṇā̠-mpātrā̍ṇā-ṅka̠pālai̎ḥ ।
8) ka̠pālai̎-ssagṃsṛ̠jē-thsagṃ̍sṛ̠jē-tka̠pālai̎ḥ ka̠pālai̎-ssagṃsṛ̠jēt ।
9) sa̠gṃ̠sṛ̠jē-dgrā̠myāṇi̍ grā̠myāṇi̍ sagṃsṛ̠jē-thsagṃ̍sṛ̠jē-dgrā̠myāṇi̍ ।
9) sa̠gṃ̠sṛ̠jēditi̍ saṃ - sṛ̠jēt ।
10) grā̠myāṇi̠ pātrā̍ṇi̠ pātrā̍ṇi grā̠myāṇi̍ grā̠myāṇi̠ pātrā̍ṇi ।
11) pātrā̍ṇi śu̠chā śu̠chā pātrā̍ṇi̠ pātrā̍ṇi śu̠chā ।
12) śu̠chā 'rpa̍yē darpayē chChu̠chā śu̠chā 'rpa̍yēt ।
13) a̠rpa̠yē̠ da̠rma̠ka̠pā̠lai ra̍rmakapā̠lai ra̍rpayē darpayē darmakapā̠laiḥ ।
14) a̠rma̠ka̠pā̠lai-ssagṃ sa ma̍rmakapā̠lai ra̍rmakapā̠lai-ssam ।
14) a̠rma̠ka̠pā̠lairitya̍rma - ka̠pā̠laiḥ ।
15) sagṃ sṛ̍jati sṛjati̠ sagṃ sagṃ sṛ̍jati ।
16) sṛ̠ja̠ tyē̠tā nyē̠tāni̍ sṛjati sṛja tyē̠tāni̍ ।
17) ē̠tāni̠ vai vā ē̠tā nyē̠tāni̠ vai ।
18) vā a̍nupajīvanī̠yā nya̍nupajīvanī̠yāni̠ vai vā a̍nupajīvanī̠yāni̍ ।
19) a̠nu̠pa̠jī̠va̠nī̠yāni̠ tāni̠ tānya̍nupajīvanī̠yā nya̍nupajīvanī̠yāni̠ tāni̍ ।
19) a̠nu̠pa̠jī̠va̠nī̠yānītya̍nupa - jī̠va̠nī̠yāni̍ ।
20) tānyē̠vaiva tāni̠ tānyē̠va ।
21) ē̠va śu̠chā śu̠chaivaiva śu̠chā ।
22) śu̠chā 'rpa̍ya tyarpayati śu̠chā śu̠chā 'rpa̍yati ।
23) a̠rpa̠ya̠ti̠ śarka̍rābhi̠-śśarka̍rābhi rarpaya tyarpayati̠ śarka̍rābhiḥ ।
24) śarka̍rābhi̠-ssagṃ sagṃ śarka̍rābhi̠-śśarka̍rābhi̠-ssam ।
25) sagṃ sṛ̍jati sṛjati̠ sagṃ sagṃ sṛ̍jati ।
26) sṛ̠ja̠ti̠ dhṛtyai̠ dhṛtyai̍ sṛjati sṛjati̠ dhṛtyai̎ ।
27) dhṛtyā̠ athō̠ athō̠ dhṛtyai̠ dhṛtyā̠ athō̎ ।
28) athō̍ śa̠ntvāya̍ śa̠ntvāyāthō̠ athō̍ śa̠ntvāya̍ ।
28) athō̠ ityathō̎ ।
29) śa̠ntvāyā̍ jalō̠mai ra̍jalō̠mai-śśa̠ntvāya̍ śa̠ntvāyā̍ jalō̠maiḥ ।
29) śa̠ntvāyēti̍ śaṃ - tvāya̍ ।
30) a̠ja̠lō̠mai-ssagṃ sa ma̍jalō̠mai ra̍jalō̠mai-ssam ।
30) a̠ja̠lō̠mairitya̍ja - lō̠maiḥ ।
31) sagṃ sṛ̍jati sṛjati̠ sagṃ sagṃ sṛ̍jati ।
32) sṛ̠ja̠ tyē̠ṣaiṣā sṛ̍jati sṛja tyē̠ṣā ।
33) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
34) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
35) a̠gnēḥ pri̠yā pri̠yā 'gnē ra̠gnēḥ pri̠yā ।
36) pri̠yā ta̠nū sta̠nūḥ pri̠yā pri̠yā ta̠nūḥ ।
37) ta̠nū-rya-dya-tta̠nū sta̠nū-ryat ।
38) yada̠jā 'jā ya-dyada̠jā ।
39) a̠jā pri̠yayā̎ pri̠yayā̠ 'jā 'jā pri̠yayā̎ ।
40) pri̠ya yai̠vaiva pri̠yayā̎ pri̠ya yai̠va ।
41) ē̠vaina̍ mēna mē̠vaivaina̎m ।
42) ē̠na̠-nta̠nuvā̍ ta̠nuvai̍na mēna-nta̠nuvā̎ ।
43) ta̠nuvā̠ sagṃ sa-nta̠nuvā̍ ta̠nuvā̠ sam ।
44) sagṃ sṛ̍jati sṛjati̠ sagṃ sagṃ sṛ̍jati ।
45) sṛ̠ja̠ tyathō̠ athō̍ sṛjati sṛja̠ tyathō̎ ।
46) athō̠ tēja̍sā̠ tēja̠sā 'thō̠ athō̠ tēja̍sā ।
46) athō̠ ityathō̎ ।
47) tēja̍sā kṛṣṇāji̠nasya̍ kṛṣṇāji̠nasya̠ tēja̍sā̠ tēja̍sā kṛṣṇāji̠nasya̍ ।
48) kṛ̠ṣṇā̠ji̠nasya̠ lōma̍bhi̠-rlōma̍bhiḥ kṛṣṇāji̠nasya̍ kṛṣṇāji̠nasya̠ lōma̍bhiḥ ।
48) kṛ̠ṣṇā̠ji̠nasyēti̍ kṛṣṇa - a̠ji̠nasya̍ ।
49) lōma̍bhi̠-ssagṃ sam ँlōma̍bhi̠-rlōma̍bhi̠-ssam ।
49) lōma̍bhi̠riti̠ lōma̍ - bhi̠ḥ ।
50) sagṃ sṛ̍jati sṛjati̠ sagṃ sagṃ sṛ̍jati ।
॥ 32 ॥ (50/59)

1) sṛ̠ja̠ti̠ ya̠jñō ya̠jña-ssṛ̍jati sṛjati ya̠jñaḥ ।
2) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
3) vai kṛ̍ṣṇāji̠na-ṅkṛ̍ṣṇāji̠naṃ vai vai kṛ̍ṣṇāji̠nam ।
4) kṛ̠ṣṇā̠ji̠naṃ ya̠jñēna̍ ya̠jñēna̍ kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠naṃ ya̠jñēna̍ ।
4) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
5) ya̠jñēnai̠vaiva ya̠jñēna̍ ya̠jñēnai̠va ।
6) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
7) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
8) sagṃ sṛ̍jati sṛjati̠ sagṃ sagṃ sṛ̍jati ।
9) sṛ̠ja̠ti̠ ru̠drā ru̠drā-ssṛ̍jati sṛjati ru̠drāḥ ।
10) ru̠drā-ssa̠mbhṛtya̍ sa̠mbhṛtya̍ ru̠drā ru̠drā-ssa̠mbhṛtya̍ ।
11) sa̠mbhṛtya̍ pṛthi̠vī-mpṛ̍thi̠vīgṃ sa̠mbhṛtya̍ sa̠mbhṛtya̍ pṛthi̠vīm ।
11) sa̠mbhṛtyēti̍ saṃ - bhṛtya̍ ।
12) pṛ̠thi̠vī mitīti̍ pṛthi̠vī-mpṛ̍thi̠vī miti̍ ।
13) ityā̍hā̠hē tītyā̍ha ।
14) ā̠hai̠tā ē̠tā ā̍hā hai̠tāḥ ।
15) ē̠tā vai vā ē̠tā ē̠tā vai ।
16) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
17) ē̠ta-ndē̠vatā̍ dē̠vatā̍ ē̠ta mē̠ta-ndē̠vatā̎ḥ ।
18) dē̠vatā̠ agrē 'grē̍ dē̠vatā̍ dē̠vatā̠ agrē̎ ।
19) agrē̠ sagṃ sa magrē 'grē̠ sam ।
20) sa ma̍bhara-nnabhara̠-nthsagṃ sa ma̍bharann ।
21) a̠bha̠ra̠-ntābhi̠ stābhi̍ rabhara-nnabhara̠-ntābhi̍ḥ ।
22) tābhi̍ rē̠vaiva tābhi̠ stābhi̍ rē̠va ।
23) ē̠vaina̍ mēna mē̠vaivaina̎m ।
24) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
25) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
26) bha̠ra̠ti̠ ma̠khasya̍ ma̠khasya̍ bharati bharati ma̠khasya̍ ।
27) ma̠khasya̠ śira̠-śśirō̍ ma̠khasya̍ ma̠khasya̠ śira̍ḥ ।
28) śirō̎ 'syasi̠ śira̠-śśirō̍ 'si ।
29) a̠sītī tya̍sya̠sīti̍ ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠ha̠ ya̠jñō ya̠jña ā̍hāha ya̠jñaḥ ।
32) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
33) vai ma̠khō ma̠khō vai vai ma̠khaḥ ।
34) ma̠kha stasya̠ tasya̍ ma̠khō ma̠kha stasya̍ ।
35) tasyai̠ta dē̠ta-ttasya̠ tasyai̠tat ।
36) ē̠ta chChira̠-śśira̍ ē̠ta dē̠ta chChira̍ḥ ।
37) śirō̠ ya-dyachChira̠-śśirō̠ yat ।
38) yadu̠khōkhā ya-dyadu̠khā ।
39) u̠khā tasmā̠-ttasmā̍ du̠khōkhā tasmā̎t ।
40) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
41) ē̠va mā̍hāhai̠va mē̠va mā̍ha ।
42) ā̠ha̠ ya̠jñasya̍ ya̠jña syā̍hāha ya̠jñasya̍ ।
43) ya̠jñasya̍ pa̠dē pa̠dē ya̠jñasya̍ ya̠jñasya̍ pa̠dē ।
44) pa̠dē stha̍-ssthaḥ pa̠dē pa̠dē stha̍ḥ ।
44) pa̠dē iti̍ pa̠dē ।
45) stha̠ itīti̍ stha-sstha̠ iti̍ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠ha̠ ya̠jñasya̍ ya̠jña syā̍hāha ya̠jñasya̍ ।
48) ya̠jñasya̠ hi hi ya̠jñasya̍ ya̠jñasya̠ hi ।
49) hyē̍tē ē̠tē hi hyē̍tē ।
50) ē̠tē pa̠dē pa̠dē ē̠tē ē̠tē pa̠dē ।
50) ē̠tē ityē̠tē ।
॥ 33 ॥ (50/54)

1) pa̠dē athō̠ athō̍ pa̠dē pa̠dē athō̎ ।
1) pa̠dē iti̍ pa̠dē ।
2) athō̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ athō̠ athō̠ prati̍ṣṭhityai ।
2) athō̠ ityathō̎ ।
3) prati̍ṣṭhityai̠ pra pra prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ pra ।
3) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
4) prānyābhi̍ ra̠nyābhi̠ḥ pra prānyābhi̍ḥ ।
5) a̠nyābhi̠-ryachCha̍ti̠ yachCha̍ tya̠nyābhi̍ ra̠nyābhi̠-ryachCha̍ti ।
6) yachCha̠ tyanvanu̠ yachCha̍ti̠ yachCha̠ tyanu̍ ।
7) anva̠nyai ra̠nyai ranvan va̠nyaiḥ ।
8) a̠nyai-rma̍ntrayatē mantrayatē̠ 'nyai ra̠nyai-rma̍ntrayatē ।
9) ma̠ntra̠ya̠tē̠ mi̠thu̠na̠tvāya̍ mithuna̠tvāya̍ mantrayatē mantrayatē mithuna̠tvāya̍ ।
10) mi̠thu̠na̠tvāya̠ tryu̍ddhi̠-ntryu̍ddhi-mmithuna̠tvāya̍ mithuna̠tvāya̠ tryu̍ddhim ।
10) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
11) tryu̍ddhi-ṅkarōti karōti̠ tryu̍ddhi̠-ntryu̍ddhi-ṅkarōti ।
11) tryu̍ddhi̠miti̠ tri - u̠ddhi̠m ।
12) ka̠rō̠ti̠ traya̠ straya̍ḥ karōti karōti̠ traya̍ḥ ।
13) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
14) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
15) lō̠kā ē̠ṣā mē̠ṣām ँlō̠kā lō̠kā ē̠ṣām ।
16) ē̠ṣām ँlō̠kānā̎m ँlō̠kānā̍ mē̠ṣā mē̠ṣām ँlō̠kānā̎m ।
17) lō̠kānā̠ māptyā̠ āptyai̍ lō̠kānā̎m ँlō̠kānā̠ māptyai̎ ।
18) āptyai̠ Chandō̍bhi̠ śChandō̍bhi̠ rāptyā̠ āptyai̠ Chandō̍bhiḥ ।
19) Chandō̍bhiḥ karōti karōti̠ Chandō̍bhi̠ śChandō̍bhiḥ karōti ।
19) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
20) ka̠rō̠ti̠ vī̠rya̍ṃ vī̠rya̍-ṅkarōti karōti vī̠rya̎m ।
21) vī̠rya̍ṃ vai vai vī̠rya̍ṃ vī̠rya̍ṃ vai ।
22) vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai vai Chandāgṃ̍si ।
23) Chandāgṃ̍si vī̠ryē̍ṇa vī̠ryē̍ṇa̠ Chandāgṃ̍si̠ Chandāgṃ̍si vī̠ryē̍ṇa ।
24) vī̠ryē̍ ṇai̠vaiva vī̠ryē̍ṇa vī̠ryē̍ ṇai̠va ।
25) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
26) ē̠nā̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠nā̠ mē̠nā̠-ṅka̠rō̠ti̠ ।
27) ka̠rō̠ti̠ yaju̍ṣā̠ yaju̍ṣā karōti karōti̠ yaju̍ṣā ।
28) yaju̍ṣā̠ bila̠-mbila̠ṃ yaju̍ṣā̠ yaju̍ṣā̠ bila̎m ।
29) bila̍-ṅkarōti karōti̠ bila̠-mbila̍-ṅkarōti ।
30) ka̠rō̠ti̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai karōti karōti̠ vyāvṛ̍ttyai ।
31) vyāvṛ̍ttyā̠ iya̍tī̠ miya̍tī̠ṃ vyāvṛ̍ttyai̠ vyāvṛ̍ttyā̠ iya̍tīm ।
31) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
32) iya̍tī-ṅkarōti karō̠tīya̍tī̠ miya̍tī-ṅkarōti ।
33) ka̠rō̠ti̠ pra̠jāpa̍tinā pra̠jāpa̍tinā karōti karōti pra̠jāpa̍tinā ।
34) pra̠jāpa̍tinā yajñamu̠khēna̍ yajñamu̠khēna̍ pra̠jāpa̍tinā pra̠jāpa̍tinā yajñamu̠khēna̍ ।
34) pra̠jāpa̍ti̠nēti̍ pra̠jā - pa̠ti̠nā̠ ।
35) ya̠jña̠mu̠khēna̠ sammi̍tā̠gṃ̠ sammi̍tāṃ yajñamu̠khēna̍ yajñamu̠khēna̠ sammi̍tām ।
35) ya̠jña̠mu̠khēnēti̍ yajña - mu̠khēna̍ ।
36) sammi̍tā-ndvista̠nā-ndvi̍sta̠nāgṃ sammi̍tā̠gṃ̠ sammi̍tā-ndvista̠nām ।
36) sammi̍tā̠miti̠ saṃ - mi̠tā̠m ।
37) dvi̠sta̠nā-ṅka̍rōti karōti dvista̠nā-ndvi̍sta̠nā-ṅka̍rōti ।
37) dvi̠sta̠nāmiti̍ dvi - sta̠nām ।
38) ka̠rō̠ti̠ dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyōḥ ka̍rōti karōti̠ dyāvā̍pṛthi̠vyōḥ ।
39) dyāvā̍pṛthi̠vyō-rdōhā̍ya̠ dōhā̍ya̠ dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyō-rdōhā̍ya ।
39) dyāvā̍pṛthi̠vyōriti̠ dyāvā̎ - pṛ̠thi̠vyōḥ ।
40) dōhā̍ya̠ chatu̍sstanā̠-ñchatu̍sstanā̠-ndōhā̍ya̠ dōhā̍ya̠ chatu̍sstanām ।
41) chatu̍sstanā-ṅkarōti karōti̠ chatu̍sstanā̠-ñchatu̍sstanā-ṅkarōti ।
41) chatu̍sstanā̠miti̠ chatu̍ḥ - sta̠nā̠m ।
42) ka̠rō̠ti̠ pa̠śū̠nā-mpa̍śū̠nā-ṅka̍rōti karōti paśū̠nām ।
43) pa̠śū̠nā-ndōhā̍ya̠ dōhā̍ya paśū̠nā-mpa̍śū̠nā-ndōhā̍ya ।
44) dōhā̍yā̠ ṣṭāsta̍nā ma̠ṣṭāsta̍nā̠-ndōhā̍ya̠ dōhā̍yā̠ ṣṭāsta̍nām ।
45) a̠ṣṭāsta̍nā-ṅkarōti karō tya̠ṣṭāsta̍nā ma̠ṣṭāsta̍nā-ṅkarōti ।
45) a̠ṣṭāsta̍nā̠mitya̠ṣṭā - sta̠nā̠m ।
46) ka̠rō̠ti̠ Chanda̍sā̠-ñChanda̍sā-ṅkarōti karōti̠ Chanda̍sām ।
47) Chanda̍sā̠-ndōhā̍ya̠ dōhā̍ya̠ Chanda̍sā̠-ñChanda̍sā̠-ndōhā̍ya ।
48) dōhā̍ya̠ navā̎śri̠-nnavā̎śri̠-ndōhā̍ya̠ dōhā̍ya̠ navā̎śrim ।
49) navā̎śri mabhi̠chara̍tō 'bhi̠chara̍tō̠ navā̎śri̠-nnavā̎śri mabhi̠chara̍taḥ ।
49) navā̎śri̠miti̠ nava̍ - a̠śri̠m ।
50) a̠bhi̠chara̍taḥ kuryā-tkuryā dabhi̠chara̍tō 'bhi̠chara̍taḥ kuryāt ।
50) a̠bhi̠chara̍ta̠ itya̍bhi - chara̍taḥ ।
51) ku̠ryā̠-ttri̠vṛta̍-ntri̠vṛta̍-ṅkuryā-tkuryā-ttri̠vṛta̎m ।
52) tri̠vṛta̍ mē̠vaiva tri̠vṛta̍-ntri̠vṛta̍ mē̠va ।
52) tri̠vṛta̠miti̍ tri - vṛta̎m ।
53) ē̠va vajra̠ṃ vajra̍ mē̠vaiva vajra̎m ।
54) vajragṃ̍ sa̠mbhṛtya̍ sa̠mbhṛtya̠ vajra̠ṃ vajragṃ̍ sa̠mbhṛtya̍ ।
55) sa̠mbhṛtya̠ bhrātṛ̍vyāya̠ bhrātṛ̍vyāya sa̠mbhṛtya̍ sa̠mbhṛtya̠ bhrātṛ̍vyāya ।
55) sa̠mbhṛtyēti̍ saṃ - bhṛtya̍ ।
56) bhrātṛ̍vyāya̠ pra pra bhrātṛ̍vyāya̠ bhrātṛ̍vyāya̠ pra ।
57) pra ha̍rati harati̠ pra pra ha̍rati ।
58) ha̠ra̠ti̠ stṛtyai̠ stṛtyai̍ harati harati̠ stṛtyai̎ ।
59) stṛtyai̍ kṛ̠tvāya̍ kṛ̠tvāya̠ stṛtyai̠ stṛtyai̍ kṛ̠tvāya̍ ।
60) kṛ̠tvāya̠ sā sā kṛ̠tvāya̍ kṛ̠tvāya̠ sā ।
61) sā ma̠hī-mma̠hīgṃ sā sā ma̠hīm ।
62) ma̠hī mu̠khā mu̠khā-mma̠hī-mma̠hī mu̠khām ।
63) u̠khā mitītyu̠khā mu̠khā miti̍ ।
64) iti̠ ni nītīti̠ ni ।
65) ni da̍dhāti dadhāti̠ ni ni da̍dhāti ।
66) da̠dhā̠ti̠ dē̠vatā̍su dē̠vatā̍su dadhāti dadhāti dē̠vatā̍su ।
67) dē̠vatā̎ svē̠vaiva dē̠vatā̍su dē̠vatā̎ svē̠va ।
68) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
69) ē̠nā̠-mprati̠ pratyē̍nā mēnā̠-mprati̍ ।
70) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
71) sthā̠pa̠ya̠tīti̍ sthāpayati ।
॥ 34 ॥ (71/89)
॥ a. 6 ॥

1) sa̠ptabhi̍-rdhūpayati dhūpayati sa̠ptabhi̍-ssa̠ptabhi̍-rdhūpayati ।
1) sa̠ptabhi̠riti̍ sa̠pta - bhi̠ḥ ।
2) dhū̠pa̠ya̠ti̠ sa̠pta sa̠pta dhū̍payati dhūpayati sa̠pta ।
3) sa̠pta vai vai sa̠pta sa̠pta vai ।
4) vai śī̍r​ṣa̠ṇyā̎-śśīr​ṣa̠ṇyā̍ vai vai śī̍r​ṣa̠ṇyā̎ḥ ।
5) śī̠r̠ṣa̠ṇyā̎ḥ prā̠ṇāḥ prā̠ṇā-śśī̍r​ṣa̠ṇyā̎-śśīr​ṣa̠ṇyā̎ḥ prā̠ṇāḥ ।
6) prā̠ṇā-śśira̠-śśira̍ḥ prā̠ṇāḥ prā̠ṇā-śśira̍ḥ ।
6) prā̠ṇā iti̍ pra - a̠nāḥ ।
7) śira̍ ē̠ta dē̠ta chChira̠-śśira̍ ē̠tat ।
8) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
9) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
10) yadu̠khōkhā ya-dyadu̠khā ।
11) u̠khā śī̠r̠ṣa-ñChī̠r̠ṣa-nnu̠khōkhā śī̠r̠ṣann ।
12) śī̠r̠ṣa-nnē̠vaiva śī̠r̠ṣa-ñChī̠r̠ṣa-nnē̠va ।
13) ē̠va ya̠jñasya̍ ya̠jña syai̠vaiva ya̠jñasya̍ ।
14) ya̠jñasya̍ prā̠ṇā-nprā̠ṇān. ya̠jñasya̍ ya̠jñasya̍ prā̠ṇān ।
15) prā̠ṇā-nda̍dhāti dadhāti prā̠ṇā-nprā̠ṇā-nda̍dhāti ।
15) prā̠ṇāniti̍ pra - a̠nān ।
16) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
17) tasmā̎-thsa̠pta sa̠pta tasmā̠-ttasmā̎-thsa̠pta ।
18) sa̠pta śī̠r̠ṣa-ñChī̠r̠ṣa-nthsa̠pta sa̠pta śī̠r̠ṣann ।
19) śī̠r̠ṣa-nprā̠ṇāḥ prā̠ṇā-śśī̠r̠ṣa-ñChī̠r̠ṣa-nprā̠ṇāḥ ।
20) prā̠ṇā a̍śvaśa̠kēnā̎ śvaśa̠kēna̍ prā̠ṇāḥ prā̠ṇā a̍śvaśa̠kēna̍ ।
20) prā̠ṇā iti̍ pra - a̠nāḥ ।
21) a̠śva̠śa̠kēna̍ dhūpayati dhūpaya tyaśvaśa̠kēnā̎ śvaśa̠kēna̍ dhūpayati ।
21) a̠śva̠śa̠kēnētya̍śva - śa̠kēna̍ ।
22) dhū̠pa̠ya̠ti̠ prā̠jā̠pa̠tyaḥ prā̍jāpa̠tyō dhū̍payati dhūpayati prājāpa̠tyaḥ ।
23) prā̠jā̠pa̠tyō vai vai prā̍jāpa̠tyaḥ prā̍jāpa̠tyō vai ।
23) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ ।
24) vā aśvō 'śvō̠ vai vā aśva̍ḥ ।
25) aśva̍-ssayōni̠tvāya̍ sayōni̠tvāyā śvō 'śva̍-ssayōni̠tvāya̍ ।
26) sa̠yō̠ni̠tvāyā di̍ti̠ radi̍ti-ssayōni̠tvāya̍ sayōni̠tvāyā di̍tiḥ ।
26) sa̠yō̠ni̠tvāyēti̍ sayōni - tvāya̍ ।
27) adi̍ti stvā̠ tvā 'di̍ti̠ radi̍ti stvā ।
28) tvētīti̍ tvā̠ tvēti̍ ।
29) ityā̍hā̠hē tītyā̍ha ।
30) ā̠hē̠ya mi̠ya mā̍hāhē̠yam ।
31) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
32) vā adi̍ti̠ radi̍ti̠-rvai vā adi̍tiḥ ।
33) adi̍ti̠ radi̠tyā 'di̠tyā 'di̍ti̠ radi̍ti̠ radi̍tyā ।
34) adi̍ tyai̠vai vādi̠tyā 'di̍tyai̠va ।
35) ē̠vādi̍tyā̠ madi̍tyā mē̠vai vādi̍tyām ।
36) adi̍tyā-ṅkhanati khana̠ tyadi̍tyā̠ madi̍tyā-ṅkhanati ।
37) kha̠na̠ tya̠syā a̠syāḥ kha̍nati khana tya̠syāḥ ।
38) a̠syā akrū̍raṅkārā̠yā krū̍raṅkārāyā̠ syā a̠syā akrū̍raṅkārāya ।
39) akrū̍raṅkārāya̠ na nākrū̍raṅkārā̠yā krū̍raṅkārāya̠ na ।
39) akrū̍raṅkārā̠yētyakrū̍raṃ - kā̠rā̠ya̠ ।
40) na hi hi na na hi ।
41) hi sva-ssvō hi hi svaḥ ।
42) sva-ssvagg​ svagg​ sva-ssva-ssvam ।
43) svagṃ hi̠nasti̍ hi̠nasti̠ svagg​ svagṃ hi̠nasti̍ ।
44) hi̠nasti̍ dē̠vānā̎-ndē̠vānāgṃ̍ hi̠nasti̍ hi̠nasti̍ dē̠vānā̎m ।
45) dē̠vānā̎-ntvā tvā dē̠vānā̎-ndē̠vānā̎-ntvā ।
46) tvā̠ patnī̠ḥ patnī̎ stvā tvā̠ patnī̎ḥ ।
47) patnī̠ ritīti̠ patnī̠ḥ patnī̠ riti̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠ha̠ dē̠vānā̎-ndē̠vānā̍ māhāha dē̠vānā̎m ।
50) dē̠vānā̠ṃ vai vai dē̠vānā̎-ndē̠vānā̠ṃ vai ।
॥ 35 ॥ (50/58)

1) vā ē̠tā mē̠tāṃ vai vā ē̠tām ।
2) ē̠tā-mpatna̍ya̠ḥ patna̍ya ē̠tā mē̠tā-mpatna̍yaḥ ।
3) patna̠yō 'grē 'grē̠ patna̍ya̠ḥ patna̠yō 'grē̎ ।
4) agrē̍ 'kurva-nnakurva̠-nnagrē 'grē̍ 'kurvann ।
5) a̠ku̠rva̠-ntābhi̠ stābhi̍ rakurva-nnakurva̠-ntābhi̍ḥ ।
6) tābhi̍ rē̠vaiva tābhi̠ stābhi̍ rē̠va ।
7) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
8) ē̠nā̠-nda̠dhā̠ti̠ da̠dhā̠ tyē̠nā̠ mē̠nā̠-nda̠dhā̠ti̠ ।
9) da̠dhā̠ti̠ dhi̠ṣaṇā̍ dhi̠ṣaṇā̍ dadhāti dadhāti dhi̠ṣaṇā̎ḥ ।
10) dhi̠ṣaṇā̎ stvā tvā dhi̠ṣaṇā̍ dhi̠ṣaṇā̎ stvā ।
11) tvētīti̍ tvā̠ tvēti̍ ।
12) ityā̍hā̠hē tītyā̍ha ।
13) ā̠ha̠ vi̠dyā vi̠dyā ā̍hāha vi̠dyāḥ ।
14) vi̠dyā vai vai vi̠dyā vi̠dyā vai ।
15) vai dhi̠ṣaṇā̍ dhi̠ṣaṇā̠ vai vai dhi̠ṣaṇā̎ḥ ।
16) dhi̠ṣaṇā̍ vi̠dyābhi̍-rvi̠dyābhi̍-rdhi̠ṣaṇā̍ dhi̠ṣaṇā̍ vi̠dyābhi̍ḥ ।
17) vi̠dyābhi̍ rē̠vaiva vi̠dyābhi̍-rvi̠dyābhi̍ rē̠va ।
18) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
19) ē̠nā̠ ma̠bhyā̎(1̠)bhyē̍nā mēnā ma̠bhi ।
20) a̠bhīndha̍ indhē̠ 'bhya̍bhīndhē̎ ।
21) i̠ndhē̠ gnā gnā i̍ndha indhē̠ gnāḥ ।
22) gnā stvā̎ tvā̠ gnā gnā stvā̎ ।
23) tvētīti̍ tvā̠ tvēti̍ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠ha̠ Chandāgṃ̍si̠ Chandāg̍ syāhāha̠ Chandāgṃ̍si ।
26) Chandāgṃ̍si̠ vai vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai ।
27) vai gnā gnā vai vai gnāḥ ।
28) gnā śChandō̍bhi̠ śChandō̍bhi̠-rgnā gnā śChandō̍bhiḥ ।
29) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va ।
29) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
30) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
31) ē̠nā̠g̠ śra̠pa̠ya̠ti̠ śra̠pa̠ya̠ tyē̠nā̠ mē̠nā̠g̠ śra̠pa̠ya̠ti̠ ।
32) śra̠pa̠ya̠ti̠ varū̎trayō̠ varū̎traya-śśrapayati śrapayati̠ varū̎trayaḥ ।
33) varū̎traya stvā tvā̠ varū̎trayō̠ varū̎traya stvā ।
34) tvētīti̍ tvā̠ tvēti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ hōtrā̠ hōtrā̍ āhāha̠ hōtrā̎ḥ ।
37) hōtrā̠ vai vai hōtrā̠ hōtrā̠ vai ।
38) vai varū̎trayō̠ varū̎trayō̠ vai vai varū̎trayaḥ ।
39) varū̎trayō̠ hōtrā̍bhi̠r̠ hōtrā̍bhi̠-rvarū̎trayō̠ varū̎trayō̠ hōtrā̍bhiḥ ।
40) hōtrā̍bhi rē̠vaiva hōtrā̍bhi̠r̠ hōtrā̍bhi rē̠va ।
41) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
42) ē̠nā̠-mpa̠cha̠ti̠ pa̠cha̠ tyē̠nā̠ mē̠nā̠-mpa̠cha̠ti̠ ।
43) pa̠cha̠ti̠ jana̍yō̠ jana̍yaḥ pachati pachati̠ jana̍yaḥ ।
44) jana̍ya stvā tvā̠ jana̍yō̠ jana̍ya stvā ।
45) tvētīti̍ tvā̠ tvēti̍ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠ha̠ dē̠vānā̎-ndē̠vānā̍ māhāha dē̠vānā̎m ।
48) dē̠vānā̠ṃ vai vai dē̠vānā̎-ndē̠vānā̠ṃ vai ।
49) vai patnī̠ḥ patnī̠-rvai vai patnī̎ḥ ।
50) patnī̠-rjana̍yō̠ jana̍ya̠ḥ patnī̠ḥ patnī̠-rjana̍yaḥ ।
॥ 36 ॥ (50/51)

1) jana̍ya̠ stābhi̠ stābhi̠-rjana̍yō̠ jana̍ya̠ stābhi̍ḥ ।
2) tābhi̍ rē̠vaiva tābhi̠ stābhi̍ rē̠va ।
3) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
4) ē̠nā̠-mpa̠cha̠ti̠ pa̠cha̠ tyē̠nā̠ mē̠nā̠-mpa̠cha̠ti̠ ।
5) pa̠cha̠ti̠ ṣa̠ḍbhi ṣṣa̠ḍbhiḥ pa̍chati pachati ṣa̠ḍbhiḥ ।
6) ṣa̠ḍbhiḥ pa̍chati pachati ṣa̠ḍbhi ṣṣa̠ḍbhiḥ pa̍chati ।
6) ṣa̠ḍbhiriti̍ ṣaṭ - bhiḥ ।
7) pa̠cha̠ti̠ ṣa-ṭthṣaṭ pa̍chati pachati̠ ṣaṭ ।
8) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
9) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
10) ṛ̠tava̍ ṛ̠tubhir̍. ṛ̠tubhir̍. ṛ̠tava̍ ṛ̠tava̍ ṛ̠tubhi̍ḥ ।
11) ṛ̠tubhi̍ rē̠vaiva rtubhir̍. ṛ̠tubhi̍ rē̠va ।
11) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
12) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
13) ē̠nā̠-mpa̠cha̠ti̠ pa̠cha̠ tyē̠nā̠ mē̠nā̠-mpa̠cha̠ti̠ ।
14) pa̠cha̠ti̠ dvi-rdviḥ pa̍chati pachati̠ dviḥ ।
15) dviḥ pacha̍ntu̠ pacha̍ntu̠ dvi-rdviḥ pacha̍ntu ।
16) pacha̠ ntvitīti̠ pacha̍ntu̠ pacha̠ ntviti̍ ।
17) ityā̍hā̠hē tītyā̍ha ।
18) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
19) tasmā̠-ddvi-rdvi stasmā̠-ttasmā̠-ddviḥ ।
20) dvi-ssa̍ṃvathsa̠rasya̍ saṃvathsa̠rasya̠ dvi-rdvi-ssa̍ṃvathsa̠rasya̍ ।
21) sa̠ṃva̠thsa̠rasya̍ sa̠syagṃ sa̠syagṃ sa̍ṃvathsa̠rasya̍ saṃvathsa̠rasya̍ sa̠syam ।
21) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
22) sa̠sya-mpa̍chyatē pachyatē sa̠syagṃ sa̠sya-mpa̍chyatē ।
23) pa̠chya̠tē̠ vā̠ru̠ṇī vā̍ru̠ṇī pa̍chyatē pachyatē vāru̠ṇī ।
24) vā̠ru̠ṇyu̍khōkhā vā̍ru̠ṇī vā̍ru̠ṇyu̍khā ।
25) u̠khā 'bhīddhā̠ 'bhīddhō̠khōkhā 'bhīddhā̎ ।
26) a̠bhīddhā̍ mai̠triyā̍ mai̠triyā̠ 'bhīddhā̠ 'bhīddhā̍ mai̠triyā̎ ।
26) a̠bhīddhētya̠bhi - i̠ddhā̠ ।
27) mai̠triyōpōpa̍ mai̠triyā̍ mai̠triyōpa̍ ।
28) upai̎tyē̠ tyupōpai̍ti ।
29) ē̠ti̠ śāntyai̠ śāntyā̍ ētyēti̠ śāntyai̎ ।
30) śāntyai̍ dē̠vō dē̠va-śśāntyai̠ śāntyai̍ dē̠vaḥ ।
31) dē̠va stvā̎ tvā dē̠vō dē̠va stvā̎ ।
32) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
33) sa̠vi̠tōdu-thsa̍vi̠tā sa̍vi̠tōt ।
34) u-dva̍patu vapa̠tūdu-dva̍patu ।
35) va̠pa̠ tvitīti̍ vapatu vapa̠ tviti̍ ।
36) ityā̍hā̠hē tītyā̍ha ।
37) ā̠ha̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta āhāha savi̠tṛpra̍sūtaḥ ।
38) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
38) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
39) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
40) ē̠nā̠-mbrahma̍ṇā̠ brahma̍ṇainā mēnā̠-mbrahma̍ṇā ।
41) brahma̍ṇā dē̠vatā̍bhi-rdē̠vatā̍bhi̠-rbrahma̍ṇā̠ brahma̍ṇā dē̠vatā̍bhiḥ ।
42) dē̠vatā̍bhi̠ rudu-ddē̠vatā̍bhi-rdē̠vatā̍bhi̠ rut ।
43) u-dva̍pati vapa̠ tyudu-dva̍pati ।
44) va̠pa̠ tyapa̍dyamā̠nā 'pa̍dyamānā vapati vapa̠ tyapa̍dyamānā ।
45) apa̍dyamānā pṛthivi pṛthi̠ vyapa̍dyamā̠nā 'pa̍dyamānā pṛthivi ।
46) pṛ̠thi̠ vyāśā̠ āśā̎ḥ pṛthivi pṛthi̠ vyāśā̎ḥ ।
47) āśā̠ diśō̠ diśa̠ āśā̠ āśā̠ diśa̍ḥ ।
48) diśa̠ ā diśō̠ diśa̠ ā ।
49) ā pṛ̍ṇa pṛ̠ṇā pṛ̍ṇa ।
50) pṛ̠ṇē tīti̍ pṛṇa pṛ̠ṇēti̍ ।
॥ 37 ॥ (50/55)

1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
3) tasmā̍ da̠gni ra̠gni stasmā̠-ttasmā̍ da̠gniḥ ।
4) a̠gni-ssarvā̠-ssarvā̍ a̠gni ra̠gni-ssarvā̎ḥ ।
5) sarvā̠ diśō̠ diśa̠-ssarvā̠-ssarvā̠ diśa̍ḥ ।
6) diśō 'nvanu̠ diśō̠ diśō 'nu̍ ।
7) anu̠ vi vyanvanu̠ vi ।
8) vi bhā̍ti bhāti̠ vi vi bhā̍ti ।
9) bhā̠tyudu-dbhā̍ti bhā̠tyut ।
10) u-tti̍ṣṭha ti̠ṣṭhōdu-tti̍ṣṭha ।
11) ti̠ṣṭha̠ bṛ̠ha̠tī bṛ̍ha̠tī ti̍ṣṭha tiṣṭha bṛha̠tī ।
12) bṛ̠ha̠tī bha̍va bhava bṛha̠tī bṛ̍ha̠tī bha̍va ।
13) bha̠vō̠rdhvōrdhvā bha̍va bhavō̠rdhvā ।
14) ū̠rdhvā ti̍ṣṭha tiṣṭhō̠rdhvōrdhvā ti̍ṣṭha ।
15) ti̠ṣṭha̠ dhru̠vā dhru̠vā ti̍ṣṭha tiṣṭha dhru̠vā ।
16) dhru̠vā tva-ntva-ndhru̠vā dhru̠vā tvam ।
17) tva mitīti̠ tva-ntva miti̍ ।
18) ityā̍hā̠hē tītyā̍ha ।
19) ā̠ha̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā āhāha̠ prati̍ṣṭhityai ।
20) prati̍ṣṭhityā asu̠rya̍ masu̠rya̍-mprati̍ṣṭhityai̠ prati̍ṣṭhityā asu̠rya̎m ।
20) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
21) a̠su̠rya̍-mpātra̠-mpātra̍ masu̠rya̍ masu̠rya̍-mpātra̎m ।
22) pātra̠ manā̎chChṛṇṇa̠ manā̎chChṛṇṇa̠-mpātra̠-mpātra̠ manā̎chChṛṇṇam ।
23) anā̎chChṛṇṇa̠ mā 'nā̎chChṛṇṇa̠ manā̎chChṛṇṇa̠ mā ।
23) anā̎chChṛṇṇa̠mityanā̎ - Chṛ̠ṇṇa̠m ।
24) ā chChṛ̍ṇatti Chṛṇa̠ttiyā chChṛ̍ṇatti ।
25) Chṛ̠ṇa̠tti̠ dē̠va̠trā dē̍va̠trā Chṛ̍ṇatti Chṛṇatti dēva̠trā ।
26) dē̠va̠trā 'ka̍ raka-rdēva̠trā dē̍va̠trā 'ka̍ḥ ।
26) dē̠va̠trēti̍ dēva - trā ।
27) a̠ka̠ ra̠ja̠kṣī̠rēṇā̍ jakṣī̠rēṇā̍ka raka rajakṣī̠rēṇa̍ ।
28) a̠ja̠kṣī̠rēṇā 'ja̍kṣī̠rēṇā̍ jakṣī̠rēṇā ।
28) a̠ja̠kṣī̠rēṇētya̍ja - kṣī̠rēṇa̍ ।
29) ā chChṛ̍ṇatti Chṛṇa̠ttyā chChṛ̍ṇatti ।
30) Chṛ̠ṇa̠tti̠ pa̠ra̠ma-mpa̍ra̠ma-ñChṛ̍ṇatti Chṛṇatti para̠mam ।
31) pa̠ra̠maṃ vai vai pa̍ra̠ma-mpa̍ra̠maṃ vai ।
32) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
33) ē̠ta-tpaya̠ḥ paya̍ ē̠ta dē̠ta-tpaya̍ḥ ।
34) payō̠ ya-dya-tpaya̠ḥ payō̠ yat ।
35) yada̍jakṣī̠ra ma̍jakṣī̠raṃ ya-dyada̍jakṣī̠ram ।
36) a̠ja̠kṣī̠ra-mpa̍ra̠mēṇa̍ para̠mēṇā̍ jakṣī̠ra ma̍jakṣī̠ra-mpa̍ra̠mēṇa̍ ।
36) a̠ja̠kṣī̠ramitya̍ja - kṣī̠ram ।
37) pa̠ra̠mē ṇai̠vaiva pa̍ra̠mēṇa̍ para̠mē ṇai̠va ।
38) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
39) ē̠nā̠-mpaya̍sā̠ paya̍sainā mēnā̠-mpaya̍sā ।
40) paya̠sā ''paya̍sā̠ paya̠sā ।
41) ā chChṛ̍ṇatti Chṛṇa̠ttyā chChṛ̍ṇatti ।
42) Chṛ̠ṇa̠tti̠ yaju̍ṣā̠ yaju̍ṣā Chṛṇatti Chṛṇatti̠ yaju̍ṣā ।
43) yaju̍ṣā̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ yaju̍ṣā̠ yaju̍ṣā̠ vyāvṛ̍ttyai ।
44) vyāvṛ̍ttyai̠ Chandō̍bhi̠ śChandō̍bhi̠-rvyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ Chandō̍bhiḥ ।
44) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
45) Chandō̍bhi̠rā Chandō̍bhi̠ śChandō̍bhi̠rā ।
45) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
46) ā chChṛ̍ṇatti Chṛṇa̠ttyā chChṛ̍ṇatti ।
47) Chṛ̠ṇa̠tti̠ Chandō̍bhi̠ śChandō̍bhi śChṛṇatti Chṛṇatti̠ Chandō̍bhiḥ ।
48) Chandō̍bhi̠-rvai vai Chandō̍bhi̠ śChandō̍bhi̠-rvai ।
48) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
49) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
50) ē̠ṣā kri̍yatē kriyata ē̠ṣaiṣā kri̍yatē ।
51) kri̠ya̠tē̠ Chandō̍bhi̠ śChandō̍bhiḥ kriyatē kriyatē̠ Chandō̍bhiḥ ।
52) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va ।
52) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
53) ē̠va Chandāgṃ̍si̠ Chandāg̍ syē̠vaiva Chandāgṃ̍si ।
54) Chandā̠g̠syā Chandāgṃ̍si̠ Chandā̠g̠syā ।
55) ā chChṛ̍ṇatti Chṛṇa̠ttyā chChṛ̍ṇatti ।
56) Chṛ̠ṇa̠ttīti̍ Chṛṇatti ।
॥ 38 ॥ (56/65)
॥ a. 7 ॥

1) ēka̍vigṃśatyā̠ māṣai̠-rmāṣai̠rēka̍vigṃśa̠ tyaika̍vigṃśatyā̠ māṣai̎ḥ ।
1) ēka̍vigṃśa̠tyētyēka̍ - vi̠gṃ̠śa̠tyā̠ ।
2) māṣai̎ḥ puruṣaśīra̠.ṣa-mpu̍ruṣaśīra̠.ṣa-mmāṣai̠-rmāṣai̎ḥ puruṣaśīra̠.ṣam ।
3) pu̠ru̠ṣa̠śī̠ra̠.ṣa machChāchCha̍ puruṣaśīra̠.ṣa-mpu̍ruṣaśīra̠.ṣa machCha̍ ।
3) pu̠ru̠ṣa̠śī̠ra̠.ṣamiti̍ puruṣa - śī̠ra̠.ṣam ।
4) achChai̎ tyē̠ tyachChā chChai̍ti ।
5) ē̠tya̠mē̠ddhyā a̍mē̠ddhyā ē̎tyē tyamē̠ddhyāḥ ।
6) a̠mē̠ddhyā vai vā a̍mē̠ddhyā a̍mē̠ddhyā vai ।
7) vai māṣā̠ māṣā̠ vai vai māṣā̎ḥ ।
8) māṣā̍ amē̠ddhya ma̍mē̠ddhya-mmāṣā̠ māṣā̍ amē̠ddhyam ।
9) a̠mē̠ddhya-mpu̍ruṣaśī̠r̠ṣa-mpu̍ruṣaśī̠r̠ṣa ma̍mē̠ddhya ma̍mē̠ddhya-mpu̍ruṣaśī̠r̠ṣam ।
10) pu̠ru̠ṣa̠śī̠r̠ṣa ma̍mē̠ddhyai ra̍mē̠ddhyaiḥ pu̍ruṣaśī̠r̠ṣa-mpu̍ruṣaśī̠r̠ṣa ma̍mē̠ddhyaiḥ ।
10) pu̠ru̠ṣa̠śī̠r̠ṣamiti̍ puruṣa - śī̠r̠̠ṣam ।
11) a̠mē̠ddhyai rē̠vaivā mē̠ddhyai ra̍mē̠ddhyai rē̠va ।
12) ē̠vāsyā̎ syai̠vai vāsya̍ ।
13) a̠syā̠mē̠ddhya ma̍mē̠ddhya ma̍syāsyā mē̠ddhyam ।
14) a̠mē̠ddhya-nni̍rava̠dāya̍ nirava̠dāyā̍ mē̠ddhya ma̍mē̠ddhya-nni̍rava̠dāya̍ ।
15) ni̠ra̠va̠dāya̠ mēddhya̠-mmēddhya̍-nnirava̠dāya̍ nirava̠dāya̠ mēddhya̎m ।
15) ni̠ra̠va̠dāyēti̍ niḥ - a̠va̠dāya̍ ।
16) mēddhya̍-ṅkṛ̠tvā kṛ̠tvā mēddhya̠-mmēddhya̍-ṅkṛ̠tvā ।
17) kṛ̠tvā ''ha̍rati hara̠tyā kṛ̠tvā kṛ̠tvā ''ha̍rati ।
18) ā ha̍rati hara̠tyā ha̍rati ।
19) ha̠ra̠tyēka̍vigṃśati̠ rēka̍vigṃśatir-harati hara̠tyēka̍vigṃśatiḥ ।
20) ēka̍vigṃśati-rbhavanti bhava̠ntyēka̍vigṃśati̠ rēka̍vigṃśati-rbhavanti ।
20) ēka̍vigṃśati̠rityēka̍ - vi̠gṃ̠śa̠ti̠ḥ ।
21) bha̠va̠ ntyē̠ka̠vi̠gṃ̠śa ē̍kavi̠gṃ̠śō bha̍vanti bhava ntyēkavi̠gṃ̠śaḥ ।
22) ē̠ka̠vi̠gṃ̠śō vai vā ē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śō vai ।
22) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
23) vai puru̍ṣa̠ḥ puru̍ṣō̠ vai vai puru̍ṣaḥ ।
24) puru̍ṣa̠ḥ puru̍ṣasya̠ puru̍ṣasya̠ puru̍ṣa̠ḥ puru̍ṣa̠ḥ puru̍ṣasya ।
25) puru̍ṣa̠syāptyā̠ āptyai̠ puru̍ṣasya̠ puru̍ṣa̠syāptyai̎ ।
26) āptyai̠ vyṛ̍ddha̠ṃ vyṛ̍ddha̠ māptyā̠ āptyai̠ vyṛ̍ddham ।
27) vyṛ̍ddha̠ṃ vai vai vyṛ̍ddha̠ṃ vyṛ̍ddha̠ṃ vai ।
27) vyṛ̍ddha̠miti̠ vi - ṛ̠ddha̠m ।
28) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
29) ē̠ta-tprā̠ṇaiḥ prā̠ṇai rē̠ta dē̠ta-tprā̠ṇaiḥ ।
30) prā̠ṇai ra̍mē̠ddhya ma̍mē̠ddhya-mprā̠ṇaiḥ prā̠ṇai ra̍mē̠ddhyam ।
30) prā̠ṇairiti̍ pra - a̠naiḥ ।
31) a̠mē̠ddhyaṃ ya-dyada̍mē̠ddhya ma̍mē̠ddhyaṃ yat ।
32) ya-tpu̍ruṣaśī̠r̠ṣa-mpu̍ruṣaśī̠r̠ṣaṃ ya-dya-tpu̍ruṣaśī̠r̠ṣam ।
33) pu̠ru̠ṣa̠śī̠r̠ṣagṃ sa̍pta̠dhā sa̍pta̠dhā pu̍ruṣaśī̠r̠ṣa-mpu̍ruṣaśī̠r̠ṣagṃ sa̍pta̠dhā ।
33) pu̠ru̠ṣa̠śī̠r̠ṣamiti̍ puruṣa - śī̠r̠ṣam ।
34) sa̠pta̠dhā vitṛ̍ṇṇā̠ṃ vitṛ̍ṇṇāgṃ sapta̠dhā sa̍pta̠dhā vitṛ̍ṇṇām ।
34) sa̠pta̠dhēti̍ sapta - dhā ।
35) vitṛ̍ṇṇāṃ valmīkava̠pāṃ va̍lmīkava̠pāṃ vitṛ̍ṇṇā̠ṃ vitṛ̍ṇṇāṃ valmīkava̠pām ।
35) vitṛ̍ṇṇā̠miti̠ vi - tṛ̠ṇṇā̠m ।
36) va̠lmī̠ka̠va̠pā-mprati̠ prati̍ valmīkava̠pāṃ va̍lmīkava̠pā-mprati̍ ।
36) va̠lmī̠ka̠va̠pāmiti̍ valmīka - va̠pām ।
37) prati̠ ni ni prati̠ prati̠ ni ।
38) ni da̍dhāti dadhāti̠ ni ni da̍dhāti ।
39) da̠dhā̠ti̠ sa̠pta sa̠pta da̍dhāti dadhāti sa̠pta ।
40) sa̠pta vai vai sa̠pta sa̠pta vai ।
41) vai śī̍r​ṣa̠ṇyā̎-śśīr​ṣa̠ṇyā̍ vai vai śī̍r​ṣa̠ṇyā̎ḥ ।
42) śī̠r̠ṣa̠ṇyā̎ḥ prā̠ṇaḥ prā̠ṇa-śśī̍ra.ṣa̠ṇyā̎-śśīra.ṣa̠ṇyā̎ḥ prā̠ṇaḥ ।
43) prā̠ṇaḥ prā̠ṇaiḥ prā̠ṇaiḥ prā̠ṇaḥ prā̠ṇaḥ prā̠ṇaiḥ ।
43) prā̠ṇā iti̍ pra - a̠nāḥ ।
44) prā̠ṇai rē̠vaiva prā̠ṇaiḥ prā̠ṇai rē̠va ।
44) prā̠ṇairiti̍ pra - a̠naiḥ ।
45) ē̠vaina̍ dēna dē̠vai vaina̍t ।
46) ē̠na̠-thsagṃ sa mē̍na dēna̠-thsam ।
47) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
48) a̠rdha̠ya̠ti̠ mē̠ddhya̠tvāya̍ mēddhya̠tvāyā̎ rdhaya tyardhayati mēddhya̠tvāya̍ ।
49) mē̠ddhya̠tvāya̠ yāva̍ntō̠ yāva̍ntō mēddhya̠tvāya̍ mēddhya̠tvāya̠ yāva̍ntaḥ ।
49) mē̠ddhya̠tvāyēti̍ mēddhya - tvāya̍ ।
50) yāva̍ntō̠ vai vai yāva̍ntō̠ yāva̍ntō̠ vai ।
॥ 39 ॥ (50/65)

1) vai mṛ̠tyuba̍ndhavō mṛ̠tyuba̍ndhavō̠ vai vai mṛ̠tyuba̍ndhavaḥ ।
2) mṛ̠tyuba̍ndhava̠ stēṣā̠-ntēṣā̎-mmṛ̠tyuba̍ndhavō mṛ̠tyuba̍ndhava̠ stēṣā̎m ।
2) mṛ̠tyuba̍ndhava̠ iti̍ mṛ̠tyu - ba̠ndha̠va̠ḥ ।
3) tēṣā̎ṃ ya̠mō ya̠ma stēṣā̠-ntēṣā̎ṃ ya̠maḥ ।
4) ya̠ma ādhi̍patya̠ mādhi̍patyaṃ ya̠mō ya̠ma ādhi̍patyam ।
5) ādhi̍patya̠-mpari̠ paryādhi̍patya̠ mādhi̍patya̠-mpari̍ ।
5) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
6) parī̍yāyē yāya̠ pari̠ parī̍yāya ।
7) i̠yā̠ya̠ ya̠ma̠gā̠thābhi̍-ryamagā̠thābhi̍ riyāyē yāya yamagā̠thābhi̍ḥ ।
8) ya̠ma̠gā̠thābhi̠ḥ pari̠ pari̍ yamagā̠thābhi̍-ryamagā̠thābhi̠ḥ pari̍ ।
8) ya̠ma̠gā̠thābhi̠riti̍ yama - gā̠thābhi̍ḥ ।
9) pari̍ gāyati gāyati̠ pari̠ pari̍ gāyati ।
10) gā̠ya̠ti̠ ya̠mā-dya̠mā-dgā̍yati gāyati ya̠māt ।
11) ya̠mā dē̠vaiva ya̠mā-dya̠mā dē̠va ।
12) ē̠vaina̍ dēna dē̠vaivaina̍t ।
13) ē̠na̠-dvṛ̠ṅktē̠ vṛ̠ṅkta̠ ē̠na̠ dē̠na̠-dvṛ̠ṅktē̠ ।
14) vṛ̠ṅktē̠ ti̠sṛbhi̍ sti̠sṛbhi̍-rvṛṅktē vṛṅktē ti̠sṛbhi̍ḥ ।
15) ti̠sṛbhi̠ḥ pari̠ pari̍ ti̠sṛbhi̍ sti̠sṛbhi̠ḥ pari̍ ।
15) ti̠sṛbhi̠riti̍ ti̠sṛ - bhi̠ḥ ।
16) pari̍ gāyati gāyati̠ pari̠ pari̍ gāyati ।
17) gā̠ya̠ti̠ traya̠ strayō̍ gāyati gāyati̠ traya̍ḥ ।
18) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
19) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
20) lō̠kā ē̠bhya ē̠bhyō lō̠kā lō̠kā ē̠bhyaḥ ।
21) ē̠bhya ē̠vaivaibhya ē̠bhya ē̠va ।
22) ē̠vaina̍ dēna dē̠vai vaina̍t ।
23) ē̠na̠ llō̠kēbhyō̍ lō̠kēbhya̍ ēna dēna llō̠kēbhya̍ḥ ।
24) lō̠kēbhyō̍ vṛṅktē vṛṅktē lō̠kēbhyō̍ lō̠kēbhyō̍ vṛṅktē ।
25) vṛ̠ṅktē̠ tasmā̠-ttasmā̎-dvṛṅktē vṛṅktē̠ tasmā̎t ।
26) tasmā̠-dgāya̍tē̠ gāya̍tē̠ tasmā̠-ttasmā̠-dgāya̍tē ।
27) gāya̍tē̠ na na gāya̍tē̠ gāya̍tē̠ na ।
28) na dēya̠-ndēya̠-nna na dēya̎m ।
29) dēya̠-ṅgāthā̠ gāthā̠ dēya̠-ndēya̠-ṅgāthā̎ ।
30) gāthā̠ hi hi gāthā̠ gāthā̠ hi ।
31) hi ta-ttaddhi hi tat ।
32) ta-dvṛ̠ṅktē vṛ̠ṅktē ta-tta-dvṛ̠ṅktē ।
33) vṛ̠ṅktē̎ 'gnibhyō̠ 'gnibhyō̍ vṛ̠ṅktē vṛ̠ṅktē̎ 'gnibhya̍ḥ ।
34) a̠gnibhya̍ḥ pa̠śū-npa̠śū na̠gnibhyō̠ 'gnibhya̍ḥ pa̠śūn ।
34) a̠gnibhya̠ itya̠gni - bhya̠ḥ ।
35) pa̠śū nā pa̠śū-npa̠śū nā ।
36) ā la̍bhatē labhata̠ ā la̍bhatē ।
37) la̠bha̠tē̠ kāmā̠ḥ kāmā̍ labhatē labhatē̠ kāmā̎ḥ ।
38) kāmā̠ vai vai kāmā̠ḥ kāmā̠ vai ।
39) vā a̠gnayō̠ 'gnayō̠ vai vā a̠gnaya̍ḥ ।
40) a̠gnaya̠ḥ kāmā̠n kāmā̍ na̠gnayō̠ 'gnaya̠ḥ kāmān̍ ।
41) kāmā̍ nē̠vaiva kāmā̠n kāmā̍ nē̠va ।
42) ē̠vāvā vai̠vai vāva̍ ।
43) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
44) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
45) ya-tpa̠śū-npa̠śūn. ya-dya-tpa̠śūn ।
46) pa̠śū-nna na pa̠śū-npa̠śū-nna ।
47) nālabhē̍tā̠ labhē̍ta̠ na nālabhē̍ta ।
48) ā̠labhē̠tā na̍varuddhā̠ ana̍varuddhā ā̠labhē̍tā̠ labhē̠tā na̍varuddhāḥ ।
48) ā̠labhē̠tētyā̎ - labhē̍ta ।
49) ana̍varuddhā asyā̠syā na̍varuddhā̠ ana̍varuddhā asya ।
49) ana̍varuddhā̠ ityana̍va - ru̠ddhā̠ḥ ।
50) a̠sya̠ pa̠śava̍ḥ pa̠śavō̎ 'syāsya pa̠śava̍ḥ ।
॥ 40 ॥ (50/57)

1) pa̠śava̍-ssyu-ssyuḥ pa̠śava̍ḥ pa̠śava̍-ssyuḥ ।
2) syu̠-rya-dya-thsyu̍-ssyu̠-ryat ।
3) ya-tparya̍gnikṛtā̠-nparya̍gnikṛtā̠n̠. ya-dya-tparya̍gnikṛtān ।
4) parya̍gnikṛtā nuthsṛ̠jē du̍thsṛ̠jē-tparya̍gnikṛtā̠-nparya̍gnikṛtā nuthsṛ̠jēt ।
4) parya̍gnikṛtā̠niti̠ parya̍gni - kṛ̠tā̠n ।
5) u̠thsṛ̠jē-dya̍jñavēśa̠saṃ ya̍jñavēśa̠sa mu̍thsṛ̠jē du̍thsṛ̠jē-dya̍jñavēśa̠sam ।
5) u̠thsṛ̠jēdityu̍t - sa̠jēt ।
6) ya̠jña̠vē̠śa̠sa-ṅku̍ryā-tkuryā-dyajñavēśa̠saṃ ya̍jñavēśa̠sa-ṅku̍ryāt ।
6) ya̠jña̠vē̠śa̠samiti̍ yajña - vē̠śa̠sam ।
7) ku̠ryā̠-dya-dya-tku̍ryā-tkuryā̠-dyat ।
8) ya-thsagg̍sthā̠payē̎-thsagg​sthā̠payē̠-dya-dya-thsagg̍sthā̠payē̎t ।
9) sa̠gg̠sthā̠payē̎-dyā̠tayā̍māni yā̠tayā̍māni sagg​sthā̠payē̎-thsagg​sthā̠payē̎-dyā̠tayā̍māni ।
9) sa̠gg̠sthā̠payē̠diti̍ saṃ - sthā̠payē̎t ।
10) yā̠tayā̍māni śī̠r̠ṣāṇi̍ śī̠r̠ṣāṇi̍ yā̠tayā̍māni yā̠tayā̍māni śī̠r̠ṣāṇi̍ ।
10) yā̠tayā̍mā̠nīti̍ yā̠ta - yā̠mā̠ni̠ ।
11) śī̠r̠ṣāṇi̍ syu-ssyu-śśī̠r̠ṣāṇi̍ śī̠r̠ṣāṇi̍ syuḥ ।
12) syu̠-rya-dya-thsyu̍-ssyu̠-ryat ।
13) ya-tpa̠śū-npa̠śūn. ya-dya-tpa̠śūn ।
14) pa̠śū nā̠labha̍ta ā̠labha̍tē pa̠śū-npa̠śū nā̠labha̍tē ।
15) ā̠labha̍tē̠ tēna̠ tēnā̠ labha̍ta ā̠labha̍tē̠ tēna̍ ।
15) ā̠labha̍ta̠ ityā̎ - labha̍tē ।
16) tēnai̠vaiva tēna̠ tēnai̠va ।
17) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
18) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
19) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
20) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
21) ya-tparya̍gnikṛtā̠-nparya̍gnikṛtā̠n̠. ya-dya-tparya̍gnikṛtān ।
22) parya̍gnikṛtā nuthsṛ̠ja tyu̍thsṛ̠jati̠ parya̍gnikṛtā̠-nparya̍gnikṛtā nuthsṛ̠jati̍ ।
22) parya̍gnikṛtā̠niti̠ parya̍gni - kṛ̠tā̠n ।
23) u̠thsṛ̠jati̍ śī̠r​ṣṇāgṃ śī̠r​ṣṇā mu̍thsṛ̠ja tyu̍thsṛ̠jati̍ śī̠r​ṣṇām ।
23) u̠thsṛ̠jatītyu̍t - sṛ̠jati̍ ।
24) śī̠r​ṣṇā mayā̍tayāmatvā̠yā yā̍tayāmatvāya śī̠r​ṣṇāgṃ śī̠r​ṣṇā mayā̍tayāmatvāya ।
25) ayā̍tayāmatvāya prājāpa̠tyēna̍ prājāpa̠tyēnā yā̍tayāmatvā̠yā yā̍tayāmatvāya prājāpa̠tyēna̍ ।
25) ayā̍tayāmatvā̠yētyayā̍tayāma - tvā̠ya̠ ।
26) prā̠jā̠pa̠tyēna̠ sagṃ sa-mprā̍jāpa̠tyēna̍ prājāpa̠tyēna̠ sam ।
26) prā̠jā̠pa̠tyēnēti̍ prājā - pa̠tyēna̍ ।
27) sagg​ sthā̍payati sthāpayati̠ sagṃ sagg​ sthā̍payati ।
28) sthā̠pa̠ya̠ti̠ ya̠jñō ya̠jña-ssthā̍payati sthāpayati ya̠jñaḥ ।
29) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
30) vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ ।
31) pra̠jāpa̍ti-rya̠jñē ya̠jñē pra̠jāpa̍tiḥ pra̠jāpa̍ti-rya̠jñē ।
31) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
32) ya̠jña ē̠vaiva ya̠jñē ya̠jña ē̠va ।
33) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
34) ya̠jña-mprati̠ prati̍ ya̠jñaṃ ya̠jña-mprati̍ ।
35) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
36) sthā̠pa̠ya̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-ssthāpayati sthāpayati pra̠jāpa̍tiḥ ।
37) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
37) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
38) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
38) pra̠jā iti̍ pra - jāḥ ।
39) a̠sṛ̠ja̠ta̠ sa sō̍ 'sṛjatā sṛjata̠ saḥ ।
40) sa ri̍richā̠nō ri̍richā̠na-ssa sa ri̍richā̠naḥ ।
41) ri̠ri̠chā̠nō̍ 'manyatā manyata ririchā̠nō ri̍richā̠nō̍ 'manyata ।
42) a̠ma̠nya̠ta̠ sa sō̍ 'manyatā manyata̠ saḥ ।
43) sa ē̠tā ē̠tā-ssa sa ē̠tāḥ ।
44) ē̠tā ā̠prī rā̠prī rē̠tā ē̠tā ā̠prīḥ ।
45) ā̠prī ra̍paśya dapaśya dā̠prī rā̠prī ra̍paśyat ।
45) ā̠prīrityā̎ - prīḥ ।
46) a̠pa̠śya̠-ttābhi̠ stābhi̍ rapaśya dapaśya̠-ttābhi̍ḥ ।
47) tābhi̠-rvai vai tābhi̠ stābhi̠-rvai ।
48) vai sa sa vai vai saḥ ।
49) sa mu̍kha̠tō mu̍kha̠ta-ssa sa mu̍kha̠taḥ ।
50) mu̠kha̠ta ā̠tmāna̍ mā̠tmāna̍-mmukha̠tō mu̍kha̠ta ā̠tmāna̎m ।
॥ 41 ॥ (50/64)

1) ā̠tmāna̠ mā ''tmāna̍ mā̠tmāna̠ mā ।
2) ā 'prī̍ṇītā prīṇī̠tā 'prī̍ṇīta ।
3) a̠prī̠ṇī̠ta̠ ya-dyada̍prīṇītā prīṇīta̠ yat ।
4) yadē̠tā ē̠tā ya-dyadē̠tāḥ ।
5) ē̠tā ā̠priya̍ ā̠priya̍ ē̠tā ē̠tā ā̠priya̍ḥ ।
6) ā̠priyō̠ bhava̍nti̠ bhava̍ ntyā̠priya̍ ā̠priyō̠ bhava̍nti ।
6) ā̠priya̠ ityā̎ - priya̍ḥ ।
7) bhava̍nti ya̠jñō ya̠jñō bhava̍nti̠ bhava̍nti ya̠jñaḥ ।
8) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
9) vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ ।
10) pra̠jāpa̍ti-rya̠jñaṃ ya̠jña-mpra̠jāpa̍tiḥ pra̠jāpa̍ti-rya̠jñam ।
10) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
11) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
12) ē̠vaitābhi̍ rē̠tābhi̍ rē̠vaivaitābhi̍ḥ ।
13) ē̠tābhi̍-rmukha̠tō mu̍kha̠ta ē̠tābhi̍ rē̠tābhi̍-rmukha̠taḥ ।
14) mu̠kha̠ta ā mu̍kha̠tō mu̍kha̠ta ā ।
15) ā prī̍ṇāti prīṇā̠tyā prī̍ṇāti ।
16) prī̠ṇā̠ tyapa̍rimitaChanda̠sō 'pa̍rimitaChandasaḥ prīṇāti prīṇā̠ tyapa̍rimitaChandasaḥ ।
17) apa̍rimitaChandasō bhavanti bhava̠ ntyapa̍rimitaChanda̠sō 'pa̍rimitaChandasō bhavanti ।
17) apa̍rimitaChandasa̠ ityapa̍rimita - Cha̠nda̠sa̠ḥ ।
18) bha̠va̠ ntyapa̍rimi̠tō 'pa̍rimitō bhavanti bhava̠ ntyapa̍rimitaḥ ।
19) apa̍rimitaḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ rapa̍rimi̠tō 'pa̍rimitaḥ pra̠jāpa̍tiḥ ।
19) apa̍rimita̠ ityapa̍ri - mi̠ta̠ḥ ।
20) pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ ।
20) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
21) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ ।
21) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
22) āptyā̍ ūnātiri̠ktā ū̍nātiri̠ktā āptyā̠ āptyā̍ ūnātiri̠ktāḥ ।
23) ū̠nā̠ti̠ri̠ktā mi̍thu̠nā mi̍thu̠nā ū̍nātiri̠ktā ū̍nātiri̠ktā mi̍thu̠nāḥ ।
23) ū̠nā̠ti̠ri̠ktā ityū̍na - a̠ti̠ri̠ktāḥ ।
24) mi̠thu̠nāḥ prajā̎tyai̠ prajā̎tyai mithu̠nā mi̍thu̠nāḥ prajā̎tyai ।
25) prajā̎tyai lōma̠śam ँlō̍ma̠śa-mprajā̎tyai̠ prajā̎tyai lōma̠śam ।
25) prajā̎tyā̠ iti̠ pra - jā̠tyai̠ ।
26) lō̠ma̠śaṃ vai vai lō̍ma̠śam ँlō̍ma̠śaṃ vai ।
27) vai nāma̠ nāma̠ vai vai nāma̍ ।
28) nāmai̠ta dē̠ta-nnāma̠ nāmai̠tat ।
29) ē̠tach Chanda̠ śChanda̍ ē̠ta dē̠tach Chanda̍ḥ ।
30) Chanda̍ḥ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ śChanda̠ śChanda̍ḥ pra̠jāpa̍tēḥ ।
31) pra̠jāpa̍tēḥ pa̠śava̍ḥ pa̠śava̍ḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pa̠śava̍ḥ ।
31) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
32) pa̠śavō̍ lōma̠śā lō̍ma̠śāḥ pa̠śava̍ḥ pa̠śavō̍ lōma̠śāḥ ।
33) lō̠ma̠śāḥ pa̠śū-npa̠śūn ँlō̍ma̠śā lō̍ma̠śāḥ pa̠śūn ।
34) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
35) ē̠vāvā vai̠vai vāva̍ ।
36) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
37) ru̠ndhē̠ sarvā̍ṇi̠ sarvā̍ṇi rundhē rundhē̠ sarvā̍ṇi ।
38) sarvā̍ṇi̠ vai vai sarvā̍ṇi̠ sarvā̍ṇi̠ vai ।
39) vā ē̠tā ē̠tā vai vā ē̠tāḥ ।
40) ē̠tā rū̠pāṇi̍ rū̠pā ṇyē̠tā ē̠tā rū̠pāṇi̍ ।
41) rū̠pāṇi̠ sarvā̍ṇi̠ sarvā̍ṇi rū̠pāṇi̍ rū̠pāṇi̠ sarvā̍ṇi ।
42) sarvā̍ṇi rū̠pāṇi̍ rū̠pāṇi̠ sarvā̍ṇi̠ sarvā̍ṇi rū̠pāṇi̍ ।
43) rū̠pā ṇya̠gnā va̠gnau rū̠pāṇi̍ rū̠pā ṇya̠gnau ।
44) a̠gnau chityē̠ chityē̠ 'gnā va̠gnau chityē̎ ।
45) chityē̎ kriyantē kriyantē̠ chityē̠ chityē̎ kriyantē ।
46) kri̠ya̠ntē̠ tasmā̠-ttasmā̎-tkriyantē kriyantē̠ tasmā̎t ।
47) tasmā̍ dē̠tā ē̠tā stasmā̠-ttasmā̍ dē̠tāḥ ।
48) ē̠tā a̠gnē ra̠gnē rē̠tā ē̠tā a̠gnēḥ ।
49) a̠gnēśchitya̍sya̠ chitya̍syā̠ gnē ra̠gnē śchitya̍sya ।
50) chitya̍sya bhavanti bhavanti̠ chitya̍sya̠ chitya̍sya bhavanti ।
॥ 42 ॥ (50/59)

1) bha̠va̠ ntyēka̍vigṃśati̠ mēka̍vigṃśati-mbhavanti bhava̠ ntyēka̍vigṃśatim ।
2) ēka̍vigṃśatigṃ sāmidhē̠nī-ssā̍midhē̠nī rēka̍vigṃśati̠ mēka̍vigṃśatigṃ sāmidhē̠nīḥ ।
2) ēka̍vigṃśati̠mityēka̍ - vi̠gṃ̠śa̠ti̠m ।
3) sā̠mi̠dhē̠nī ranvanu̍ sāmidhē̠nī-ssā̍midhē̠nī ranu̍ ।
3) sā̠mi̠dhē̠nīriti̍ sāṃ - i̠dhē̠nīḥ ।
4) anvā̍ hā̠hā nvan vā̍ha ।
5) ā̠ha̠ rug rugā̍hāha̠ ruk ।
6) rug vai vai rug rug vai ।
7) vā ē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śō vai vā ē̍kavi̠gṃ̠śaḥ ।
8) ē̠ka̠vi̠gṃ̠śō rucha̠gṃ̠ rucha̍ mēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō rucha̎m ।
8) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
9) rucha̍ mē̠vaiva rucha̠gṃ̠ rucha̍ mē̠va ।
10) ē̠va ga̍chChati gachCha tyē̠vaiva ga̍chChati ।
11) ga̠chCha̠ tyathō̠ athō̍ gachChati gachCha̠ tyathō̎ ।
12) athō̎ prati̠ṣṭhā-mpra̍ti̠ṣṭhā mathō̠ athō̎ prati̠ṣṭhām ।
12) athō̠ ityathō̎ ।
13) pra̠ti̠ṣṭhā mē̠vaiva pra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā mē̠va ।
13) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
14) ē̠va pra̍ti̠ṣṭhā pra̍ti̠ ṣṭhaivaiva pra̍ti̠ṣṭhā ।
15) pra̠ti̠ṣṭhā hi hi pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā hi ।
15) pra̠ti̠ṣṭhēti̍ prati - sthā ।
16) hyē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śō hi hyē̍kavi̠gṃ̠śaḥ ।
17) ē̠ka̠vi̠gṃ̠śa śchatu̍rvigṃśati̠-ñchatu̍rvigṃśati mēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śa śchatu̍rvigṃśatim ।
17) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
18) chatu̍rvigṃśati̠ manvanu̠ chatu̍rvigṃśati̠-ñchatu̍rvigṃśati̠ manu̍ ।
18) chatu̍rvigṃśati̠miti̠ chatu̍ḥ - vi̠gṃ̠śa̠ti̠m ।
19) anvā̍ hā̠hā nvan vā̍ha ।
20) ā̠ha̠ chatu̍rvigṃśati̠ śchatu̍rvigṃśatirāhāha̠ chatu̍rvigṃśatiḥ ।
21) chatu̍rvigṃśati rardhamā̠sā a̍rdhamā̠sā śchatu̍rvigṃśati̠ śchatu̍rvigṃśati rardhamā̠sāḥ ।
21) chatu̍rvigṃśati̠riti̠ chatu̍ḥ - vi̠gṃ̠śa̠ti̠ḥ ।
22) a̠rdha̠mā̠sā-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō̎ 'rdhamā̠sā a̍rdhamā̠sā-ssa̍ṃvathsa̠raḥ ।
22) a̠rdha̠mā̠sā itya̍rdha - mā̠sāḥ ।
23) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠raḥ ।
23) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
24) sa̠ṃva̠thsa̠rō̎ 'gni ra̠gni-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō̎ 'gniḥ ।
24) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
25) a̠gni-rvai̎śvāna̠rō vai̎śvāna̠rō̎ 'gnira̠gni-rvai̎śvāna̠raḥ ।
26) vai̠śvā̠na̠ra-ssā̠kṣā-thsā̠kṣā-dvai̎śvāna̠rō vai̎śvāna̠ra-ssā̠kṣāt ।
27) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
27) sā̠kṣāditi̍ sa - a̠kṣāt ।
28) ē̠va vai̎śvāna̠raṃ vai̎śvāna̠ra mē̠vaiva vai̎śvāna̠ram ।
29) vai̠śvā̠na̠ra mavāva̍ vaiśvāna̠raṃ vai̎śvāna̠ra mava̍ ।
30) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
31) ru̠ndhē̠ parā̍chī̠ḥ parā̍chī rundhē rundhē̠ parā̍chīḥ ।
32) parā̍chī̠ ranvanu̠ parā̍chī̠ḥ parā̍chī̠ ranu̍ ।
33) anvā̍ hā̠hā nvan vā̍ha ।
34) ā̠ha̠ parā̠-mparā̍ ṃāhāha̠ parāṃ̍ ।
35) parā̍ ṃivēva̠ parā̠-mparā̍ ṃiva ।
36) i̠va̠ hi hīvē̍va̠ hi ।
37) hi su̍va̠rga-ssu̍va̠rgō hi hi su̍va̠rgaḥ ।
38) su̠va̠rgō lō̠kō lō̠ka-ssu̍va̠rga-ssu̍va̠rgō lō̠kaḥ ।
38) su̠va̠rga iti̍ suvaḥ - gaḥ ।
39) lō̠ka-ssamā̠-ssamā̍ lō̠kō lō̠ka-ssamā̎ḥ ।
40) samā̎ stvā tvā̠ samā̠-ssamā̎ stvā ।
41) tvā̠ 'gnē̠ a̠gnē̠ tvā̠ tvā̠ 'gnē̠ ।
42) a̠gna̠ ṛ̠tava̍ ṛ̠tavō̍ agnē agna ṛ̠tava̍ḥ ।
43) ṛ̠tavō̍ vardhayantu vardhaya ntvṛ̠tava̍ ṛ̠tavō̍ vardhayantu ।
44) va̠rdha̠ya̠ ntvitīti̍ vardhayantu vardhaya̠ ntviti̍ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠ha̠ samā̍bhi̠-ssamā̍bhi rāhāha̠ samā̍bhiḥ ।
47) samā̍bhi rē̠vaiva samā̍bhi̠-ssamā̍bhi rē̠va ।
48) ē̠vāgni ma̠gni mē̠vaivāgnim ।
49) a̠gniṃ va̍rdhayati vardhaya tya̠gni ma̠gniṃ va̍rdhayati ।
50) va̠rdha̠ya̠ tyṛ̠tubhir̍. ṛ̠tubhi̍-rvardhayati vardhaya tyṛ̠tubhi̍ḥ ।
॥ 43 ॥ (50/64)

1) ṛ̠tubhi̍-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠ra mṛ̠tubhir̍. ṛ̠tubhi̍-ssaṃvathsa̠ram ।
1) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
2) sa̠ṃva̠thsa̠raṃ viśvā̠ viśvā̎-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ viśvā̎ḥ ।
2) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
3) viśvā̠ ā viśvā̠ viśvā̠ ā ।
4) ā bhā̍hi bhā̠hyā bhā̍hi ।
5) bhā̠hi̠ pra̠diśa̍ḥ pra̠diśō̍ bhāhi bhāhi pra̠diśa̍ḥ ।
6) pra̠diśa̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyāḥ pra̠diśa̍ḥ pra̠diśa̍ḥ pṛthi̠vyāḥ ।
6) pra̠diśa̠ iti̍ pra - diśa̍ḥ ।
7) pṛ̠thi̠vyā itīti̍ pṛthi̠vyāḥ pṛ̍thi̠vyā iti̍ ।
8) ityā̍hā̠hē tītyā̍ha ।
9) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
10) tasmā̍ da̠gni ra̠gni stasmā̠-ttasmā̍ da̠gniḥ ।
11) a̠gni-ssarvā̠-ssarvā̍ a̠gni ra̠gni-ssarvā̎ḥ ।
12) sarvā̠ diśō̠ diśa̠-ssarvā̠-ssarvā̠ diśa̍ḥ ।
13) diśō 'nvanu̠ diśō̠ diśō 'nu̍ ।
14) anu̠ vi vyanvanu̠ vi ।
15) vi bhā̍ti bhāti̠ vi vi bhā̍ti ।
16) bhā̠ti̠ prati̠ prati̍ bhāti bhāti̠ prati̍ ।
17) pratyau̍hatā mauhatā̠-mprati̠ pratyau̍hatām ।
18) au̠ha̠tā̠ ma̠śvinā̠ 'śvinau̍hatā mauhatā ma̠śvinā̎ ।
19) a̠śvinā̍ mṛ̠tyu-mmṛ̠tyu ma̠śvinā̠ 'śvinā̍ mṛ̠tyum ।
20) mṛ̠tyu ma̍smā dasmā-nmṛ̠tyu-mmṛ̠tyu ma̍smāt ।
21) a̠smā̠ ditītya̍smā dasmā̠ diti̍ ।
22) ityā̍hā̠hē tītyā̍ha ।
23) ā̠ha̠ mṛ̠tyu-mmṛ̠tyu mā̍hāha mṛ̠tyum ।
24) mṛ̠tyu mē̠vaiva mṛ̠tyu-mmṛ̠tyu mē̠va ।
25) ē̠vāsmā̍ dasmā dē̠vaivāsmā̎t ।
26) a̠smā̠ dapāpā̎ smā dasmā̠ dapa̍ ।
27) apa̍ nudati nuda̠ tyapāpa̍ nudati ।
28) nu̠da̠ tyudu-nnu̍dati nuda̠ tyut ।
29) u-dva̠yaṃ va̠ya mudu-dva̠yam ।
30) va̠ya-ntama̍sa̠ stama̍sō va̠yaṃ va̠ya-ntama̍saḥ ।
31) tama̍sa̠ spari̠ pari̠ tama̍sa̠ stama̍sa̠ spari̍ ।
32) parītīti̠ pari̠ parīti̍ ।
33) ityā̍hā̠hē tītyā̍ha ।
34) ā̠ha̠ pā̠pmā pā̠pmā ''hā̍ha pā̠pmā ।
35) pā̠pmā vai vai pā̠pmā pā̠pmā vai ।
36) vai tama̠ stamō̠ vai vai tama̍ḥ ।
37) tama̍ḥ pā̠pmāna̍-mpā̠pmāna̠-ntama̠ stama̍ḥ pā̠pmāna̎m ।
38) pā̠pmāna̍ mē̠vaiva pā̠pmāna̍-mpā̠pmāna̍ mē̠va ।
39) ē̠vāsmā̍ dasmā dē̠vaivāsmā̎t ।
40) a̠smā̠ dapāpā̎ smā dasmā̠ dapa̍ ।
41) apa̍ hanti ha̠ntyapāpa̍ hanti ।
42) ha̠ntyaga̠nmā ga̍nma hanti ha̠ntya ga̍nma ।
43) aga̍nma̠ jyōti̠-rjyōti̠ raga̠nmā ga̍nma̠ jyōti̍ḥ ।
44) jyōti̍ rutta̠ma mu̍tta̠ma-ñjyōti̠-rjyōti̍ rutta̠mam ।
45) u̠tta̠ma mitītyu̍tta̠ma mu̍tta̠ma miti̍ ।
45) u̠tta̠mamityu̍t - ta̠mam ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠hā̠sā va̠sā vā̍hā hā̠sau ।
48) a̠sau vai vā a̠sā va̠sau vai ।
49) vā ā̍di̠tya ā̍di̠tyō vai vā ā̍di̠tyaḥ ।
50) ā̠di̠tyō jyōti̠-rjyōti̍ rādi̠tya ā̍di̠tyō jyōti̍ḥ ।
51) jyōti̍ rutta̠ma mu̍tta̠ma-ñjyōti̠-rjyōti̍ rutta̠mam ।
52) u̠tta̠ma mā̍di̠tyasyā̍ di̠tyasyō̎tta̠ma mu̍tta̠ma mā̍di̠tyasya̍ ।
52) u̠tta̠mamityu̍t - ta̠mam ।
53) ā̠di̠tya syai̠vaivā di̠tyasyā̍ di̠tya syai̠va ।
54) ē̠va sāyu̍jya̠gṃ̠ sāyu̍jya mē̠vaiva sāyu̍jyam ।
55) sāyu̍jya-ṅgachChati gachChati̠ sāyu̍jya̠gṃ̠ sāyu̍jya-ṅgachChati ।
56) ga̠chCha̠ti̠ na na ga̍chChati gachChati̠ na ।
57) na sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō na na sa̍ṃvathsa̠raḥ ।
58) sa̠ṃva̠thsa̠ra sti̍ṣṭhati tiṣṭhati saṃvathsa̠ra-ssa̍ṃvathsa̠ra sti̍ṣṭhati ।
58) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
59) ti̠ṣṭha̠ti̠ na na ti̍ṣṭhati tiṣṭhati̠ na ।
60) nāsyā̎sya̠ na nāsya̍ ।
61) a̠sya̠ śrī-śśrī ra̍syāsya̠ śrīḥ ।
62) śrī sti̍ṣṭhati tiṣṭhati̠ śrī-śśrī sti̍ṣṭhati ।
63) ti̠ṣṭha̠ti̠ yasya̠ yasya̍ tiṣṭhati tiṣṭhati̠ yasya̍ ।
64) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
65) ē̠tāḥ kri̠yantē̎ kri̠yanta̍ ē̠tā ē̠tāḥ kri̠yantē̎ ।
66) kri̠yantē̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī-ṅkri̠yantē̎ kri̠yantē̠ jyōti̍ṣmatīm ।
67) jyōti̍ṣmatī mutta̠mā mu̍tta̠mā-ñjyōti̍ṣmatī̠-ñjyōti̍ṣmatī mutta̠mām ।
68) u̠tta̠mā manvanū̎tta̠mā mu̍tta̠mā manu̍ ।
68) u̠tta̠māmityu̍t - ta̠mām ।
69) anvā̍ hā̠hā nvan vā̍ha ।
70) ā̠ha̠ jyōti̠-rjyōti̍ rāhāha̠ jyōti̍ḥ ।
71) jyōti̍ rē̠vaiva jyōti̠-rjyōti̍ rē̠va ।
72) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
73) a̠smā̠ u̠pari̍ṣṭā du̠pari̍ṣṭā dasmā asmā u̠pari̍ṣṭāt ।
74) u̠pari̍ṣṭā-ddadhāti dadhā tyu̠pari̍ṣṭā du̠pari̍ṣṭā-ddadhāti ।
75) da̠dhā̠ti̠ su̠va̠rgasya̍ suva̠rgasya̍ dadhāti dadhāti suva̠rgasya̍ ।
76) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
76) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
77) lō̠kasyā nu̍khyātyā̠ anu̍khyātyai lō̠kasya̍ lō̠kasyā nu̍khyātyai ।
78) anu̍khyātyā̠ ityanu̍ - khyā̠tyai̠ ।
॥ 44 ॥ (78/86)
॥ a. 8 ॥

1) ṣa̠ḍbhi-rdī̎kṣayati dīkṣayati ṣa̠ḍbhi ṣṣa̠ḍbhi-rdī̎kṣayati ।
1) ṣa̠ḍbhiriti̍ ṣaṭ - bhiḥ ।
2) dī̠kṣa̠ya̠ti̠ ṣaṭ -thṣa-ḍdī̎kṣayati dīkṣayati̠ ṣaṭ ।
3) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
4) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
5) ṛ̠tava̍ ṛ̠tubhir̍. ṛ̠tubhir̍. ṛ̠tava̍ ṛ̠tava̍ ṛ̠tubhi̍ḥ ।
6) ṛ̠tubhi̍ rē̠vaiva r​tubhir̍. ṛ̠tubhi̍ rē̠va ।
6) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
7) ē̠vaina̍ mēna mē̠vaivaina̎m ।
8) ē̠na̠-ndī̠kṣa̠ya̠ti̠ dī̠kṣa̠ya̠ tyē̠na̠ mē̠na̠-ndī̠kṣa̠ya̠ti̠ ।
9) dī̠kṣa̠ya̠ti̠ sa̠ptabhi̍-ssa̠ptabhi̍-rdīkṣayati dīkṣayati sa̠ptabhi̍ḥ ।
10) sa̠ptabhi̍-rdīkṣayati dīkṣayati sa̠ptabhi̍-ssa̠ptabhi̍-rdīkṣayati ।
10) sa̠ptabhi̠riti̍ sa̠pta - bhi̠ḥ ।
11) dī̠kṣa̠ya̠ti̠ sa̠pta sa̠pta dī̎kṣayati dīkṣayati sa̠pta ।
12) sa̠pta Chandāgṃ̍si̠ Chandāgṃ̍si sa̠pta sa̠pta Chandāgṃ̍si ।
13) Chandāgṃ̍si̠ Chandō̍bhi̠ śChandō̍bhi̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ Chandō̍bhiḥ ।
14) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va ।
14) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
15) ē̠vaina̍ mēna mē̠vaivaina̎m ।
16) ē̠na̠-ndī̠kṣa̠ya̠ti̠ dī̠kṣa̠ya̠ tyē̠na̠ mē̠na̠-ndī̠kṣa̠ya̠ti̠ ।
17) dī̠kṣa̠ya̠ti̠ viśvē̠ viśvē̍ dīkṣayati dīkṣayati̠ viśvē̎ ।
18) viśvē̍ dē̠vasya̍ dē̠vasya̠ viśvē̠ viśvē̍ dē̠vasya̍ ।
19) dē̠vasya̍ nē̠tu-rnē̠tu-rdē̠vasya̍ dē̠vasya̍ nē̠tuḥ ।
20) nē̠tu ritīti̍ nē̠tu-rnē̠tu riti̍ ।
21) itya̍nu̠ṣṭubhā̍ 'nu̠ṣṭubhētī tya̍nu̠ṣṭubhā̎ ।
22) a̠nu̠ṣṭubhō̎ tta̠mayō̎ tta̠mayā̍ 'nu̠ṣṭubhā̍ 'nu̠ṣṭubhō̎ tta̠mayā̎ ।
22) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
23) u̠tta̠mayā̍ juhōti juhō tyutta̠mayō̎ tta̠mayā̍ juhōti ।
23) u̠tta̠mayētyu̍t - ta̠mayā̎ ।
24) ju̠hō̠ti̠ vāg vāg ju̍hōti juhōti̠ vāk ।
25) vāg vai vai vāg vāg vai ।
26) vā a̍nu̠ṣṭu ba̍nu̠ṣṭub vai vā a̍nu̠ṣṭup ।
27) a̠nu̠ṣṭu-ptasmā̠-ttasmā̍ danu̠ṣṭu ba̍nu̠ṣṭu-ptasmā̎t ।
27) a̠nu̠ṣṭubitya̍nu - stup ।
28) tasmā̎-tprā̠ṇānā̎-mprā̠ṇānā̠-ntasmā̠-ttasmā̎-tprā̠ṇānā̎m ।
29) prā̠ṇānā̠ṃ vāg vā-kprā̠ṇānā̎-mprā̠ṇānā̠ṃ vāk ।
29) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
30) vāgu̍tta̠mōtta̠mā vāg vāgu̍tta̠mā ।
31) u̠tta̠maika̍smā̠ dēka̍smā dutta̠mōtta̠ maika̍smāt ।
31) u̠tta̠mētyu̍t - ta̠mā ।
32) ēka̍smā da̠kṣarā̍ da̠kṣarā̠ dēka̍smā̠ dēka̍smā da̠kṣarā̎t ।
33) a̠kṣarā̠ danā̎pta̠ manā̎pta ma̠kṣarā̍ da̠kṣarā̠ danā̎ptam ।
34) anā̎pta-mpratha̠ma-mpra̍tha̠ma manā̎pta̠ manā̎pta-mpratha̠mam ।
35) pra̠tha̠ma-mpa̠da-mpa̠da-mpra̍tha̠ma-mpra̍tha̠ma-mpa̠dam ।
36) pa̠da-ntasmā̠-ttasmā̎-tpa̠da-mpa̠da-ntasmā̎t ।
37) tasmā̠-dya-dya-ttasmā̠-ttasmā̠-dyat ।
38) ya-dvā̠chō vā̠chō ya-dya-dvā̠chaḥ ।
39) vā̠chō 'nā̎pta̠ manā̎ptaṃ vā̠chō vā̠chō 'nā̎ptam ।
40) anā̎pta̠-nta-ttadanā̎pta̠ manā̎pta̠-ntat ।
41) ta-nma̍nu̠ṣyā̍ manu̠ṣyā̎ sta-tta-nma̍nu̠ṣyā̎ḥ ।
42) ma̠nu̠ṣyā̍ upōpa̍ manu̠ṣyā̍ manu̠ṣyā̍ upa̍ ।
43) upa̍ jīvanti jīva̠ ntyupōpa̍ jīvanti ।
44) jī̠va̠nti̠ pū̠rṇayā̍ pū̠rṇayā̍ jīvanti jīvanti pū̠rṇayā̎ ।
45) pū̠rṇayā̍ juhōti juhōti pū̠rṇayā̍ pū̠rṇayā̍ juhōti ।
46) ju̠hō̠ti̠ pū̠rṇaḥ pū̠rṇō ju̍hōti juhōti pū̠rṇaḥ ।
47) pū̠rṇa i̍vēva pū̠rṇaḥ pū̠rṇa i̍va ।
48) i̠va̠ hi hīvē̍va̠ hi ।
49) hi pra̠jāpa̍tiḥ pra̠jāpa̍ti̠r̠ hi hi pra̠jāpa̍tiḥ ।
50) pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ ।
50) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
॥ 45 ॥ (50/60)

1) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ ।
1) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
2) āptyai̠ nyū̍na̠yā nyū̍na̠yā ''ptyā̠ āptyai̠ nyū̍na̠yā ।
3) nyū̍na̠yā ju̍hōti juhōti̠ nyū̍na̠yā nyū̍na̠yā ju̍hōti ।
3) nyū̍na̠yēti̠ ni - ū̠na̠yā̠ ।
4) ju̠hō̠ti̠ nyū̍nā̠-nnyū̍nāj juhōti juhōti̠ nyū̍nāt ।
5) nyū̍nā̠ddhi hi nyū̍nā̠-nnyū̍nā̠ddhi ।
5) nyū̍nā̠diti̠ ni - ū̠nā̠t ।
6) hi pra̠jāpa̍tiḥ pra̠jāpa̍ti̠r̠ hi hi pra̠jāpa̍tiḥ ।
7) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
7) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
8) pra̠jā asṛ̍ja̠tā sṛ̍jata pra̠jāḥ pra̠jā asṛ̍jata ।
8) pra̠jā iti̍ pra - jāḥ ।
9) asṛ̍jata pra̠jānā̎-mpra̠jānā̠ masṛ̍ja̠tā sṛ̍jata pra̠jānā̎m ।
10) pra̠jānā̠gṃ̠ sṛṣṭyai̠ sṛṣṭyai̎ pra̠jānā̎-mpra̠jānā̠gṃ̠ sṛṣṭyai̎ ।
10) pra̠jānā̠miti̍ pra - jānā̎m ।
11) sṛṣṭyai̠ ya-dya-thsṛṣṭyai̠ sṛṣṭyai̠ yat ।
12) yada̠rchi ṣya̠rchiṣi̠ ya-dyada̠rchiṣi̍ ।
13) a̠rchiṣi̍ pravṛ̠ñjyā-tpra̍vṛ̠ñjyā da̠rchi ṣya̠rchiṣi̍ pravṛ̠ñjyāt ।
14) pra̠vṛ̠ñjyā-dbhū̠ta-mbhū̠ta-mpra̍vṛ̠ñjyā-tpra̍vṛ̠ñjyā-dbhū̠tam ।
14) pra̠vṛ̠ñjyāditi̍ pra - vṛ̠ñjyāt ।
15) bhū̠ta mavāva̍ bhū̠ta-mbhū̠ta mava̍ ।
16) ava̍ rundhīta rundhī̠tā vāva̍ rundhīta ।
17) ru̠ndhī̠ta̠ ya-dya-dru̍ndhīta rundhīta̠ yat ।
18) yadaṅgā̍rē̠ ṣvaṅgā̍rēṣu̠ ya-dyadaṅgā̍rēṣu ।
19) aṅgā̍rēṣu bhavi̠ṣya-dbha̍vi̠ṣya daṅgā̍rē̠ ṣvaṅgā̍rēṣu bhavi̠ṣyat ।
20) bha̠vi̠ṣya daṅgā̍rē̠ ṣvaṅgā̍rēṣu bhavi̠ṣya-dbha̍vi̠ṣya daṅgā̍rēṣu ।
21) aṅgā̍rēṣu̠ pra prāṅgā̍rē̠ ṣvaṅgā̍rēṣu̠ pra ।
22) pra vṛ̍ṇakti vṛṇakti̠ pra pra vṛ̍ṇakti ।
23) vṛ̠ṇa̠kti̠ bha̠vi̠ṣya-dbha̍vi̠ṣya-dvṛ̍ṇakti vṛṇakti bhavi̠ṣyat ।
24) bha̠vi̠ṣya dē̠vaiva bha̍vi̠ṣya-dbha̍vi̠ṣya dē̠va ।
25) ē̠vāvā vai̠vai vāva̍ ।
26) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
27) ru̠ndhē̠ bha̠vi̠ṣya-dbha̍vi̠ṣya-dru̍ndhē rundhē bhavi̠ṣyat ।
28) bha̠vi̠ṣyaddhi hi bha̍vi̠ṣya-dbha̍vi̠ṣyaddhi ।
29) hi bhūyō̠ bhūyō̠ hi hi bhūya̍ḥ ।
30) bhūyō̍ bhū̠tā-dbhū̠tā-dbhūyō̠ bhūyō̍ bhū̠tāt ।
31) bhū̠tā-ddvābhyā̠-ndvābhyā̎-mbhū̠tā-dbhū̠tā-ddvābhyā̎m ।
32) dvābhyā̠-mpra pra dvābhyā̠-ndvābhyā̠-mpra ।
33) pra vṛ̍ṇakti vṛṇakti̠ pra pra vṛ̍ṇakti ।
34) vṛ̠ṇa̠kti̠ dvi̠pā-ddvi̠pā-dvṛ̍ṇakti vṛṇakti dvi̠pāt ।
35) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
35) dvi̠pāditi̍ dvi - pāt ।
36) yaja̍māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̍ṣṭhityai ।
37) prati̍ṣṭhityai̠ brahma̍ṇā̠ brahma̍ṇā̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ brahma̍ṇā ।
37) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
38) brahma̍ṇā̠ vai vai brahma̍ṇā̠ brahma̍ṇā̠ vai ।
39) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
40) ē̠ṣā yaju̍ṣā̠ yaju̍ ṣai̠ṣaiṣā yaju̍ṣā ।
41) yaju̍ṣā̠ sambhṛ̍tā̠ sambhṛ̍tā̠ yaju̍ṣā̠ yaju̍ṣā̠ sambhṛ̍tā ।
42) sambhṛ̍tā̠ ya-dya-thsambhṛ̍tā̠ sambhṛ̍tā̠ yat ।
42) sambhṛ̠tēti̠ saṃ - bhṛ̠tā̠ ।
43) yadu̠khōkhā ya-dyadu̠khā ।
44) u̠khā sā sōkhōkhā sā ।
45) sā ya-dya-thsā sā yat ।
46) ya-dbhidyē̍ta̠ bhidyē̍ta̠ ya-dya-dbhidyē̍ta ।
47) bhidyē̠tārti̠ mārti̠-mbhidyē̍ta̠ bhidyē̠tārti̎m ।
48) ārti̠ mā ''rti̠ mārti̠ mā ।
49) ārchChē̍ dṛchChē̠ dārchChē̎t ।
50) ṛ̠chChē̠-dyaja̍mānō̠ yaja̍māna ṛchChē dṛchChē̠-dyaja̍mānaḥ ।
॥ 46 ॥ (50/60)

1) yaja̍mānō ha̠nyēta̍ ha̠nyēta̠ yaja̍mānō̠ yaja̍mānō ha̠nyēta̍ ।
2) ha̠nyētā̎ syāsya ha̠nyēta̍ ha̠nyētā̎sya ।
3) a̠sya̠ ya̠jñō ya̠jñō̎ 'syāsya ya̠jñaḥ ।
4) ya̠jñō mitra̠ mitra̍ ya̠jñō ya̠jñō mitra̍ ।
5) mitrai̠tā mē̠tā-mmitra̠ mitrai̠tām ।
6) ē̠tā mu̠khā mu̠khā mē̠tā mē̠tā mu̠khām ।
7) u̠khā-nta̍pa tapō̠khā mu̠khā-nta̍pa ।
8) ta̠pē tīti̍ tapa ta̠pēti̍ ।
9) ityā̍hā̠hē tītyā̍ha ।
10) ā̠ha̠ brahma̠ brahmā̍hāha̠ brahma̍ ।
11) brahma̠ vai vai brahma̠ brahma̠ vai ।
12) vai mi̠trō mi̠trō vai vai mi̠traḥ ।
13) mi̠trō brahma̠-nbrahma̍-nmi̠trō mi̠trō brahmann̍ ।
14) brahma̍-nnē̠vaiva brahma̠-nbrahma̍-nnē̠va ।
15) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
16) ē̠nā̠-mprati̠ pratyē̍nā mēnā̠-mprati̍ ।
17) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
18) sthā̠pa̠ya̠ti̠ na na sthā̍payati sthāpayati̠ na ।
19) nārti̠ mārti̠-nna nārti̎m ।
20) ārti̠ mā ''rti̠ mārti̠ mā ।
21) ārchCha̍ tyṛchCha tyārchChati ।
22) ṛ̠chCha̠ti̠ yaja̍mānō̠ yaja̍māna ṛchCha tyṛchChati̠ yaja̍mānaḥ ।
23) yaja̍mānō̠ na na yaja̍mānō̠ yaja̍mānō̠ na ।
24) nāsyā̎sya̠ na nāsya̍ ।
25) a̠sya̠ ya̠jñō ya̠jñō̎ 'syāsya ya̠jñaḥ ।
26) ya̠jñō ha̍nyatē hanyatē ya̠jñō ya̠jñō ha̍nyatē ।
27) ha̠nya̠tē̠ yadi̠ yadi̍ hanyatē hanyatē̠ yadi̍ ।
28) yadi̠ bhidyē̍ta̠ bhidyē̍ta̠ yadi̠ yadi̠ bhidyē̍ta ।
29) bhidyē̍ta̠ tai stai-rbhidyē̍ta̠ bhidyē̍ta̠ taiḥ ।
30) tai rē̠vaiva tai stai rē̠va ।
31) ē̠va ka̠pālai̎ḥ ka̠pālai̍ rē̠vaiva ka̠pālai̎ḥ ।
32) ka̠pālai̠-ssagṃ sa-ṅka̠pālai̎ḥ ka̠pālai̠-ssam ।
33) sagṃ sṛ̍jē-thsṛjē̠-thsagṃ sagṃ sṛ̍jēt ।
34) sṛ̠jē̠-thsā sā sṛ̍jē-thsṛjē̠-thsā ।
35) saivaiva sā saiva ।
36) ē̠va tata̠ stata̍ ē̠vaiva tata̍ḥ ।
37) tata̠ḥ prāya̍śchitti̠ḥ prāya̍śchitti̠ stata̠ stata̠ḥ prāya̍śchittiḥ ।
38) prāya̍śchitti̠-ryō yaḥ prāya̍śchitti̠ḥ prāya̍śchitti̠-ryaḥ ।
39) yō ga̠taśrī̎-rga̠taśrī̠-ryō yō ga̠taśrī̎ḥ ।
40) ga̠taśrī̠-ssyā-thsyā-dga̠taśrī̎-rga̠taśrī̠-ssyāt ।
40) ga̠taśrī̠riti̍ ga̠ta - śrī̠ḥ ।
41) syā-nma̍thi̠tvā ma̍thi̠tvā syā-thsyā-nma̍thi̠tvā ।
42) ma̠thi̠tvā tasya̠ tasya̍ mathi̠tvā ma̍thi̠tvā tasya̍ ।
43) tasyā vāva̠ tasya̠ tasyāva̍ ।
44) ava̍ daddhyā-ddaddhyā̠ davāva̍ daddhyāt ।
45) da̠ddhyā̠-dbhū̠tō bhū̠tō da̍ddhyā-ddaddhyā-dbhū̠taḥ ।
46) bhū̠tō vai vai bhū̠tō bhū̠tō vai ।
47) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
48) ē̠ṣa sa sa ē̠ṣa ē̠ṣa saḥ ।
49) sa svāg​ svāgṃ sa sa svām ।
50) svā-ndē̠vatā̎-ndē̠vatā̠g̠ svāg​ svā-ndē̠vatā̎m ।
॥ 47 ॥ (50/51)

1) dē̠vatā̠ mupōpa̍ dē̠vatā̎-ndē̠vatā̠ mupa̍ ।
2) upai̎ tyē̠ tyupōpai̍ti ।
3) ē̠ti̠ yō ya ē̎tyēti̠ yaḥ ।
4) yō bhūti̍kāmō̠ bhūti̍kāmō̠ yō yō bhūti̍kāmaḥ ।
5) bhūti̍kāma̠-ssyā-thsyā-dbhūti̍kāmō̠ bhūti̍kāma̠-ssyāt ।
5) bhūti̍kāma̠ iti̠ bhūti̍ - kā̠ma̠ḥ ।
6) syā-dyō ya-ssyā-thsyā-dyaḥ ।
7) ya u̠khāyā̍ u̠khāyai̠ yō ya u̠khāyai̎ ।
8) u̠khāyai̍ sa̠mbhavē̎-thsa̠mbhavē̍ du̠khāyā̍ u̠khāyai̍ sa̠mbhavē̎t ।
9) sa̠mbhavē̠-thsa sa sa̠mbhavē̎-thsa̠mbhavē̠-thsaḥ ।
9) sa̠mbhavē̠diti̍ saṃ - bhavē̎t ।
10) sa ē̠vaiva sa sa ē̠va ।
11) ē̠va tasya̠ tasyai̠vaiva tasya̍ ।
12) tasya̍ syā-thsyā̠-ttasya̠ tasya̍ syāt ।
13) syā̠ datō 'ta̍-ssyā-thsyā̠ data̍ḥ ।
14) atō̠ hi hyatō 'tō̠ hi ।
15) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
16) ē̠ṣa sa̠mbhava̍ti sa̠mbhava̍ tyē̠ṣa ē̠ṣa sa̠mbhava̍ti ।
17) sa̠mbhava̍ tyē̠ṣa ē̠ṣa sa̠mbhava̍ti sa̠mbhava̍ tyē̠ṣaḥ ।
17) sa̠mbhava̠tīti̍ saṃ - bhava̍ti ।
18) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
19) vai sva̍ya̠mbhū-ssva̍ya̠mbhū-rvai vai sva̍ya̠mbhūḥ ।
20) sva̠ya̠mbhū-rnāma̠ nāma̍ svaya̠mbhū-ssva̍ya̠mbhū-rnāma̍ ।
20) sva̠ya̠mbhūriti̍ svayaṃ - bhūḥ ।
21) nāma̠ bhava̍ti̠ bhava̍ti̠ nāma̠ nāma̠ bhava̍ti ।
22) bhava̍ tyē̠vaiva bhava̍ti̠ bhava̍ tyē̠va ।
23) ē̠va yaṃ ya mē̠vaiva yam ।
24) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
25) kā̠mayē̍ta̠ bhrātṛ̍vya̠-mbhrātṛ̍vya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ bhrātṛ̍vyam ।
26) bhrātṛ̍vya masmā asmai̠ bhrātṛ̍vya̠-mbhrātṛ̍vya masmai ।
27) a̠smai̠ ja̠na̠yē̠ya̠-ñja̠na̠yē̠ya̠ ma̠smā̠ a̠smai̠ ja̠na̠yē̠ya̠m ।
28) ja̠na̠yē̠ya̠ mitīti̍ janayēya-ñjanayēya̠ miti̍ ।
29) itya̠nyatō̠ 'nyata̠ itī tya̠nyata̍ḥ ।
30) a̠nyata̠ stasya̠ tasyā̠ nyatō̠ 'nyata̠ stasya̍ ।
31) tasyā̠ hṛtyā̠ hṛtya̠ tasya̠ tasyā̠ hṛtya̍ ।
32) ā̠hṛtyā vāvā̠ hṛtyā̠ hṛtyāva̍ ।
32) ā̠hṛtyētyā̎ - hṛtya̍ ।
33) ava̍ daddhyā-ddaddhyā̠ davāva̍ daddhyāt ।
34) da̠ddhyā̠-thsā̠kṣā-thsā̠kṣā-dda̍ddhyā-ddaddhyā-thsā̠kṣāt ।
35) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
35) sā̠kṣāditi̍ sa - a̠kṣāt ।
36) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
37) a̠smai̠ bhrātṛ̍vya̠-mbhrātṛ̍vya masmā asmai̠ bhrātṛ̍vyam ।
38) bhrātṛ̍vya-ñjanayati janayati̠ bhrātṛ̍vya̠-mbhrātṛ̍vya-ñjanayati ।
39) ja̠na̠ya̠ tya̠mba̠rīṣā̍ damba̠rīṣā̎j janayati janaya tyamba̠rīṣā̎t ।
40) a̠mba̠rīṣā̠ danna̍kāma̠syā nna̍kāmasyāmba̠rīṣā̍ damba̠rīṣā̠ danna̍kāmasya ।
41) anna̍kāma̠syā vāvā nna̍kāma̠syā nna̍kāma̠syāva̍ ।
41) anna̍kāma̠syētyanna̍ - kā̠ma̠sya̠ ।
42) ava̍ daddhyā-ddaddhyā̠ davāva̍ daddhyāt ।
43) da̠ddhyā̠ da̠mba̠rīṣē̎-mba̠rīṣē̍ daddhyā-ddaddhyā damba̠rīṣē̎ ।
44) a̠mba̠rīṣē̠ vai vā a̍mba̠rīṣē̎-mba̠rīṣē̠ vai ।
45) vā anna̠ manna̠ṃ vai vā anna̎m ।
46) anna̍-mbhriyatē bhriya̠tē 'nna̠ manna̍-mbhriyatē ।
47) bhri̠ya̠tē̠ sayō̍ni̠ sayō̍ni bhriyatē bhriyatē̠ sayō̍ni ।
48) sayō̎ nyē̠vaiva sayō̍ni̠ sayō̎ nyē̠va ।
48) sayō̠nīti̠ sa - yō̠ni̠ ।
49) ē̠vānna̠ manna̍ mē̠vai vānna̎m ।
50) anna̠ mavā vānna̠ manna̠ mava̍ ।
॥ 48 ॥ (50/58)

1) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
2) ru̠ndhē̠ muñjā̠-nmuñjā̎-nrundhē rundhē̠ muñjān̍ ।
3) muñjā̠ navāva̠ muñjā̠-nmuñjā̠ nava̍ ।
4) ava̍ dadhāti dadhā̠ tyavāva̍ dadhāti ।
5) da̠dhā̠ tyūrgūrg da̍dhāti dadhā̠ tyūrk ।
6) ūrg vai vā ūrgūrg vai ।
7) vai muñjā̠ muñjā̠ vai vai muñjā̎ḥ ।
8) muñjā̠ ūrja̠ mūrja̠-mmuñjā̠ muñjā̠ ūrja̎m ।
9) ūrja̍ mē̠vaivōrja̠ mūrja̍ mē̠va ।
10) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
11) a̠smā̠ apya pya̍smā asmā̠ api̍ ।
12) api̍ dadhāti dadhā̠ tyapyapi̍ dadhāti ।
13) da̠dhā̠ tya̠gni ra̠gni-rda̍dhāti dadhā tya̠gniḥ ।
14) a̠gni-rdē̠vēbhyō̍ dē̠vēbhyō̠ 'gni ra̠gni-rdē̠vēbhya̍ḥ ।
15) dē̠vēbhyō̠ nilā̍yata̠ nilā̍yata dē̠vēbhyō̍ dē̠vēbhyō̠ nilā̍yata ।
16) nilā̍yata̠ sa sa nilā̍yata̠ nilā̍yata̠ saḥ ।
17) sa kru̍mu̠ka-ṅkru̍mu̠kagṃ sa sa kru̍mu̠kam ।
18) kru̠mu̠ka-mpra pra kru̍mu̠ka-ṅkru̍mu̠ka-mpra ।
19) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
20) a̠vi̠śa̠-tkru̠mu̠ka-ṅkru̍mu̠ka ma̍viśa daviśa-tkrumu̠kam ।
21) kru̠mu̠ka mavāva̍ krumu̠ka-ṅkru̍mu̠ka mava̍ ।
22) ava̍ dadhāti dadhā̠ tyavāva̍ dadhāti ।
23) da̠dhā̠ti̠ ya-dya-dda̍dhāti dadhāti̠ yat ।
24) yadē̠vaiva ya-dyadē̠va ।
25) ē̠vāsyā̎ syai̠vaivāsya̍ ।
26) a̠sya̠ tatra̠ tatrā̎ syāsya̠ tatra̍ ।
27) tatra̠ nya̍kta̠-nnya̍kta̠-ntatra̠ tatra̠ nya̍ktam ।
28) nya̍kta̠-nta-tta-nnya̍kta̠-nnya̍kta̠-ntat ।
28) nya̍kta̠miti̠ ni - a̠kta̠m ।
29) tadē̠vaiva ta-ttadē̠va ।
30) ē̠vāvā vai̠vai vāva̍ ।
31) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
32) ru̠ndha̠ ājyē̠nā jyē̍na rundhē rundha̠ ājyē̍na ।
33) ājyē̍na̠ sagṃ sa mājyē̠nā jyē̍na̠ sam ।
34) saṃ yau̍ti yauti̠ sagṃ saṃ yau̍ti ।
35) yau̠tyē̠ta dē̠ta-dyau̍ti yautyē̠tat ।
36) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
37) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
38) a̠gnēḥ pri̠ya-mpri̠ya ma̠gnē ra̠gnēḥ pri̠yam ।
39) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
40) dhāma̠ ya-dya-ddhāma̠ dhāma̠ yat ।
41) yadājya̠ mājya̠ṃ ya-dyadājya̎m ।
42) ājya̍-mpri̠yēṇa̍ pri̠yēṇājya̠ mājya̍-mpri̠yēṇa̍ ।
43) pri̠yē ṇai̠vaiva pri̠yēṇa̍ pri̠yē ṇai̠va ।
44) ē̠vaina̍ mēna mē̠vaivaina̎m ।
45) ē̠na̠-ndhāmnā̠ dhāmnai̍na mēna̠-ndhāmnā̎ ।
46) dhāmnā̠ sagṃ sa-ndhāmnā̠ dhāmnā̠ sam ।
47) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
48) a̠rdha̠ya̠ tyathō̠ athō̍ ardhaya tyardhaya̠ tyathō̎ ।
49) athō̠ tēja̍sā̠ tēja̠sā̠ 'thō̠ athō̠ tēja̍sā ।
49) athō̠ ityathō̎ ।
50) tēja̍sā̠ vaika̍ṅkatī̠ṃ vaika̍ṅkatī̠-ntēja̍sā̠ tēja̍sā̠ vaika̍ṅkatīm ।
॥ 49 ॥ (50/52)

1) vaika̍ṅkatī̠ mā vaika̍ṅkatī̠ṃ vaika̍ṅkatī̠ mā ।
2) ā da̍dhāti dadhā̠tyā da̍dhāti ।
3) da̠dhā̠ti̠ bhā bhā da̍dhāti dadhāti̠ bhāḥ ।
4) bhā ē̠vaiva bhā bhā ē̠va ।
5) ē̠vāvā vai̠vai vāva̍ ।
6) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
7) ru̠ndhē̠ śa̠mī̠mayīgṃ̍ śamī̠mayīgṃ̍ rundhē rundhē śamī̠mayī̎m ।
8) śa̠mī̠mayī̠ mā śa̍mī̠mayīgṃ̍ śamī̠mayī̠ mā ।
8) śa̠mī̠mayī̠miti̍ śamī - mayī̎m ।
9) ā da̍dhāti dadhā̠tyā da̍dhāti ।
10) da̠dhā̠ti̠ śāntyai̠ śāntyai̍ dadhāti dadhāti̠ śāntyai̎ ।
11) śāntyai̠ sīda̠ sīda̠ śāntyai̠ śāntyai̠ sīda̍ ।
12) sīda̠ tva-ntvagṃ sīda̠ sīda̠ tvam ।
13) tva-mmā̠tu-rmā̠tu stva-ntva-mmā̠tuḥ ।
14) mā̠tu ra̠syā a̠syā mā̠tu-rmā̠tu ra̠syāḥ ।
15) a̠syā u̠pastha̍ u̠pasthē̍ a̠syā a̠syā u̠pasthē̎ ।
16) u̠pastha̠ itī tyu̠pastha̍ u̠pastha̠ iti̍ ।
16) u̠pastha̠ ityu̠pa - sthē̠ ।
17) iti̍ ti̠sṛbhi̍ sti̠sṛbhi̠ ritīti̍ ti̠sṛbhi̍ḥ ।
18) ti̠sṛbhi̍-rjā̠ta-ñjā̠ta-nti̠sṛbhi̍ sti̠sṛbhi̍-rjā̠tam ।
18) ti̠sṛbhi̠riti̍ ti̠sṛ - bhi̠ḥ ।
19) jā̠ta mupōpa̍ jā̠ta-ñjā̠ta mupa̍ ।
20) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
21) ti̠ṣṭha̠tē̠ traya̠ straya̍ stiṣṭhatē tiṣṭhatē̠ traya̍ḥ ।
22) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
23) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
24) lō̠kā ē̠ṣvē̍ṣu lō̠kā lō̠kā ē̠ṣu ।
25) ē̠ṣvē̍ vaivai ṣvē̎(1̠)ṣvē̍va ।
26) ē̠va lō̠kēṣu̍ lō̠kē ṣvē̠vaiva lō̠kēṣu̍ ।
27) lō̠kē ṣvā̠vida̍ mā̠vida̍m ँlō̠kēṣu̍ lō̠kē ṣvā̠vida̎m ।
28) ā̠vida̍-ṅgachChati gachCha tyā̠vida̍ mā̠vida̍-ṅgachChati ।
28) ā̠vida̠mityā̎ - vida̎m ।
29) ga̠chCha̠ tyathō̠ athō̍ gachChati gachCha̠ tyathō̎ ।
30) athō̎ prā̠ṇā-nprā̠ṇā nathō̠ athō̎ prā̠ṇān ।
30) athō̠ ityathō̎ ।
31) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
31) prā̠ṇāniti̍ pra - a̠nān ।
32) ē̠vātma-nnā̠tma-nnē̠vaivātmann ।
33) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
34) dha̠tta̠ iti̍ dhattē ।
॥ 50 ॥ (34/40)
॥ a. 9 ॥

1) na ha̍ ha̠ na na ha̍ ।
2) ha̠ sma̠ sma̠ ha̠ ha̠ sma̠ ।
3) sma̠ vai vai sma̍ sma̠ vai ।
4) vai pu̠rā pu̠rā vai vai pu̠rā ।
5) pu̠rā 'gni ra̠gniḥ pu̠rā pu̠rā 'gniḥ ।
6) a̠gni rapa̍raśuvṛkṇa̠ mapa̍raśuvṛkṇa ma̠gni ra̠gni rapa̍raśuvṛkṇam ।
7) apa̍raśuvṛkṇa-ndahati daha̠ tyapa̍raśuvṛkṇa̠ mapa̍raśuvṛkṇa-ndahati ।
7) apa̍raśuvṛkṇa̠mityapa̍raśu - vṛ̠kṇa̠m ।
8) da̠ha̠ti̠ ta-tta-dda̍hati dahati̠ tat ।
9) tada̍smā asmai̠ ta-ttada̍smai ।
10) a̠smai̠ pra̠yō̠gaḥ pra̍yō̠gō̎ 'smā asmai prayō̠gaḥ ।
11) pra̠yō̠ga ē̠vaiva pra̍yō̠gaḥ pra̍yō̠ga ē̠va ।
11) pra̠yō̠ga iti̍ pra - yō̠gaḥ ।
12) ē̠va r​ṣi̠r̠ ṛṣi̍ rē̠vaiva r​ṣi̍ḥ ।
13) ṛṣi̍ rasva̠daya̠ dasva̠daya̠ dṛṣi̠r̠ ṛṣi̍ rasva̠daya̠t ।
14) a̠sva̠daya̠-dya-dyada̍sva̠daya̠ dasva̠daya̠-dyat ।
15) yada̍gnē agnē̠ ya-dyada̍gnē ।
16) a̠gnē̠ yāni̠ yānya̍gnē agnē̠ yāni̍ ।
17) yāni̠ kāni̠ kāni̠ yāni̠ yāni̠ kāni̍ ।
18) kāni̍ cha cha̠ kāni̠ kāni̍ cha ।
19) chētīti̍ cha̠ chēti̍ ।
20) iti̍ sa̠midhagṃ̍ sa̠midha̠ mitīti̍ sa̠midha̎m ।
21) sa̠midha̠ mā sa̠midhagṃ̍ sa̠midha̠ mā ।
21) sa̠midha̠miti̍ saṃ - idha̎m ।
22) ā da̍dhāti dadhā̠tyā da̍dhāti ।
23) da̠dhā̠ tyapa̍raśuvṛkṇa̠ mapa̍raśuvṛkṇa-ndadhāti dadhā̠ tyapa̍raśuvṛkṇam ।
24) apa̍raśuvṛkṇa mē̠vaivā pa̍raśuvṛkṇa̠ mapa̍raśuvṛkṇa mē̠va ।
24) apa̍raśuvṛkṇa̠mityapa̍raśu - vṛ̠kṇa̠m ।
25) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
26) a̠smai̠ sva̠da̠ya̠ti̠ sva̠da̠ya̠ tya̠smā̠ a̠smai̠ sva̠da̠ya̠ti̠ ।
27) sva̠da̠ya̠ti̠ sarva̠gṃ̠ sarvagg̍ svadayati svadayati̠ sarva̎m ।
28) sarva̍ masmā asmai̠ sarva̠gṃ̠ sarva̍ masmai ।
29) a̠smai̠ sva̠da̠tē̠ sva̠da̠tē̠ 'smā̠ a̠smai̠ sva̠da̠tē̠ ।
30) sva̠da̠tē̠ yō ya-ssva̍datē svadatē̠ yaḥ ।
31) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
32) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
33) vēdaudu̍mbarī̠ maudu̍mbarī̠ṃ vēda̠ vēdaudu̍mbarīm ।
34) audu̍mbarī̠ maudu̍mbarī̠ maudu̍mbarī̠ mā ।
35) ā da̍dhāti dadhā̠tyā da̍dhāti ।
36) da̠dhā̠ tyūrgūrg da̍dhāti dadhā̠ tyūrk ।
37) ūrg vai vā ūrgūrg vai ।
38) vā u̍du̠mbara̍ udu̠mbarō̠ vai vā u̍du̠mbara̍ḥ ।
39) u̠du̠mbara̠ ūrja̠ mūrja̍ mudu̠mbara̍ udu̠mbara̠ ūrja̎m ।
40) ūrja̍ mē̠vaivōrja̠ mūrja̍ mē̠va ।
41) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
42) a̠smā̠ apya pya̍smā asmā̠ api̍ ।
43) api̍ dadhāti dadhā̠ tyapyapi̍ dadhāti ।
44) da̠dhā̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdadhāti dadhāti pra̠jāpa̍tiḥ ।
45) pra̠jāpa̍ti ra̠gni ma̠gni-mpra̠jāpa̍tiḥ pra̠jāpa̍ti ra̠gnim ।
45) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
46) a̠gni ma̍sṛjatā sṛjatā̠gni ma̠gni ma̍sṛjata ।
47) a̠sṛ̠ja̠ta̠ ta-nta ma̍sṛjatā sṛjata̠ tam ।
48) tagṃ sṛ̠ṣṭagṃ sṛ̠ṣṭa-nta-ntagṃ sṛ̠ṣṭam ।
49) sṛ̠ṣṭagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si sṛ̠ṣṭagṃ sṛ̠ṣṭagṃ rakṣāgṃ̍si ।
50) rakṣāg̍ syajighāgṃsa-nnajighāgṃsa̠-nrakṣāgṃ̍si̠ rakṣāg̍ syajighāgṃsann ।
॥ 51 ॥ (50/55)

1) a̠ji̠ghā̠gṃ̠sa̠-nthsa sō̍ 'jighāgṃsa-nnajighāgṃsa̠-nthsaḥ ।
2) sa ē̠ta dē̠ta-thsa sa ē̠tat ।
3) ē̠ta-drā̎kṣō̠ghnagṃ rā̎kṣō̠ghna mē̠ta dē̠ta-drā̎kṣō̠ghnam ।
4) rā̠kṣō̠ghna ma̍paśya dapaśya-drākṣō̠ghnagṃ rā̎kṣō̠ghna ma̍paśyat ।
4) rā̠kṣō̠ghnamiti̍ rākṣaḥ - ghnam ।
5) a̠pa̠śya̠-ttēna̠ tēnā̍ paśya dapaśya̠-ttēna̍ ।
6) tēna̠ vai vai tēna̠ tēna̠ vai ।
7) vai sa sa vai vai saḥ ।
8) sa rakṣāgṃ̍si̠ rakṣāgṃ̍si̠ sa sa rakṣāgṃ̍si ।
9) rakṣā̠g̠ syapāpa̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syapa̍ ।
10) apā̍hatā ha̠tā pāpā̍ hata ।
11) a̠ha̠ta̠ ya-dyada̍hatā hata̠ yat ।
12) ya-drā̎kṣō̠ghnagṃ rā̎kṣō̠ghnaṃ ya-dya-drā̎kṣō̠ghnam ।
13) rā̠kṣō̠ghna-mbhava̍ti̠ bhava̍ti rākṣō̠ghnagṃ rā̎kṣō̠ghna-mbhava̍ti ।
13) rā̠kṣō̠ghnamiti̍ rākṣaḥ - ghnam ।
14) bhava̍ tya̠gnē ra̠gnē-rbhava̍ti̠ bhava̍ tya̠gnēḥ ।
15) a̠gnē rē̠vaivāgnē ra̠gnē rē̠va ।
16) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
17) tēna̍ jā̠tāj jā̠tā-ttēna̠ tēna̍ jā̠tāt ।
18) jā̠tā-drakṣāgṃ̍si̠ rakṣāgṃ̍si jā̠tāj jā̠tā-drakṣāgṃ̍si ।
19) rakṣā̠g̠ syapāpa̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syapa̍ ।
20) apa̍ hanti ha̠ntyapāpa̍ hanti ।
21) ha̠ntyāśva̍tthī̠ māśva̍tthīgṃ hanti ha̠ntyāśva̍tthīm ।
22) āśva̍tthī̠ mā ''śva̍tthī̠ māśva̍tthī̠ mā ।
23) ā da̍dhāti dadhā̠tyā da̍dhāti ।
24) da̠dhā̠ tya̠śva̠tthō̎ 'śva̠tthō da̍dhāti dadhā tyaśva̠tthaḥ ।
25) a̠śva̠tthō vai vā a̍śva̠tthō̎ 'śva̠tthō vai ।
26) vai vana̠spatī̍nā̠ṃ vana̠spatī̍nā̠ṃ vai vai vana̠spatī̍nām ।
27) vana̠spatī̍nāgṃ sapatnasā̠ha-ssa̍patnasā̠hō vana̠spatī̍nā̠ṃ vana̠spatī̍nāgṃ sapatnasā̠haḥ ।
28) sa̠pa̠tna̠sā̠hō viji̍tyai̠ viji̍tyai sapatnasā̠ha-ssa̍patnasā̠hō viji̍tyai ।
28) sa̠pa̠tna̠sā̠ha iti̍ sapatna - sā̠haḥ ।
29) viji̍tyai̠ vaika̍ṅkatī̠ṃ vaika̍ṅkatī̠ṃ viji̍tyai̠ viji̍tyai̠ vaika̍ṅkatīm ।
29) viji̍tyā̠ iti̠ vi - ji̠tyai̠ ।
30) vaika̍ṅkatī̠ mā vaika̍ṅkatī̠ṃ vaika̍ṅkatī̠ mā ।
31) ā da̍dhāti dadhā̠tyā da̍dhāti ।
32) da̠dhā̠ti̠ bhā bhā da̍dhāti dadhāti̠ bhāḥ ।
33) bhā ē̠vaiva bhā bhā ē̠va ।
34) ē̠vāvā vai̠vai vāva̍ ।
35) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
36) ru̠ndhē̠ śa̠mī̠mayīgṃ̍ śamī̠mayīgṃ̍ rundhē rundhē śamī̠mayī̎m ।
37) śa̠mī̠mayī̠ mā śa̍mī̠mayīgṃ̍ śamī̠mayī̠ mā ।
37) śa̠mī̠mayī̠miti̍ śamī - mayī̎m ।
38) ā da̍dhāti dadhā̠tyā da̍dhāti ।
39) da̠dhā̠ti̠ śāntyai̠ śāntyai̍ dadhāti dadhāti̠ śāntyai̎ ।
40) śāntyai̠ sagṃśi̍ta̠gṃ̠ sagṃśi̍ta̠gṃ̠ śāntyai̠ śāntyai̠ sagṃśi̍tam ।
41) sagṃśi̍ta-mmē mē̠ sagṃśi̍ta̠gṃ̠ sagṃśi̍ta-mmē ।
41) sagṃśi̍ta̠miti̠ saṃ - śi̠ta̠m ।
42) mē̠ brahma̠ brahma̍ mē mē̠ brahma̍ ।
43) brahmōdu-dbrahma̠ brahmōt ।
44) udē̍ṣā mēṣā̠ mududē̍ṣām ।
45) ē̠ṣā̠-mbā̠hū bā̠hū ē̍ṣā mēṣā-mbā̠hū ।
46) bā̠hū a̍tira matira-mbā̠hū bā̠hū a̍tiram ।
46) bā̠hū iti̍ bā̠hū ।
47) a̠ti̠ra̠ mitī tya̍tira matira̠ miti̍ ।
48) ityu̍tta̠mē u̍tta̠mē itī tyu̍tta̠mē ।
49) u̠tta̠mē audu̍mbarī̠ audu̍mbarī utta̠mē u̍tta̠mē audu̍mbarī ।
49) u̠tta̠mē ityu̍t - ta̠mē ।
50) audu̍mbarī vāchayati vāchaya̠ tyaudu̍mbarī̠ audu̍mbarī vāchayati ।
50) audu̍mbarī̠ ityaudu̍mbarī ।
॥ 52 ॥ (50/59)

1) vā̠cha̠ya̠ti̠ brahma̍ṇā̠ brahma̍ṇā vāchayati vāchayati̠ brahma̍ṇā ।
2) brahma̍ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
3) ē̠va kṣa̠tra-ṅkṣa̠tra mē̠vaiva kṣa̠tram ।
4) kṣa̠tragṃ sagṃ sa-ṅkṣa̠tra-ṅkṣa̠tragṃ sam ।
5) sagg​ śya̍ti śyati̠ sagṃ sagg​ śya̍ti ।
6) śya̠ti̠ kṣa̠trēṇa̍ kṣa̠trēṇa̍ śyati śyati kṣa̠trēṇa̍ ।
7) kṣa̠trēṇa̠ brahma̠ brahma̍ kṣa̠trēṇa̍ kṣa̠trēṇa̠ brahma̍ ।
8) brahma̠ tasmā̠-ttasmā̠-dbrahma̠ brahma̠ tasmā̎t ।
9) tasmā̎-dbrāhma̠ṇō brā̎hma̠ṇa stasmā̠-ttasmā̎-dbrāhma̠ṇaḥ ।
10) brā̠hma̠ṇō rā̍ja̠nya̍vā-nrāja̠nya̍vā-nbrāhma̠ṇō brā̎hma̠ṇō rā̍ja̠nya̍vān ।
11) rā̠ja̠nya̍vā̠ natyati̍ rāja̠nya̍vā-nrāja̠nya̍vā̠ nati̍ ।
11) rā̠ja̠nya̍ vā̠niti̍ rāja̠nya̍ - vā̠n ।
12) atya̠nya ma̠nya matya tya̠nyam ।
13) a̠nya-mbrā̎hma̠ṇa-mbrā̎hma̠ṇa ma̠nya ma̠nya-mbrā̎hma̠ṇam ।
14) brā̠hma̠ṇa-ntasmā̠-ttasmā̎-dbrāhma̠ṇa-mbrā̎hma̠ṇa-ntasmā̎t ।
15) tasmā̎-drāja̠nyō̍ rāja̠nya̍ stasmā̠-ttasmā̎-drāja̠nya̍ḥ ।
16) rā̠ja̠nyō̎ brāhma̠ṇavā̎-nbrāhma̠ṇavā̎-nrāja̠nyō̍ rāja̠nyō̎ brāhma̠ṇavān̍ ।
17) brā̠hma̠ṇavā̠ natyati̍ brāhma̠ṇavā̎-nbrāhma̠ṇavā̠ nati̍ ।
17) brā̠hma̠ṇavā̠niti̍ brāhma̠ṇa - vā̠n ।
18) atya̠nya ma̠nya matya tya̠nyam ।
19) a̠nyagṃ rā̍ja̠nyagṃ̍ rāja̠nya̍ ma̠nya ma̠nyagṃ rā̍ja̠nya̎m ।
20) rā̠ja̠nya̍-mmṛ̠tyu-rmṛ̠tyū rā̍ja̠nyagṃ̍ rāja̠nya̍-mmṛ̠tyuḥ ।
21) mṛ̠tyu-rvai vai mṛ̠tyu-rmṛ̠tyu-rvai ।
22) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
23) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
24) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
25) a̠gni ra̠mṛta̍ ma̠mṛta̍ ma̠gni ra̠gni ra̠mṛta̎m ।
26) a̠mṛta̠gṃ̠ hira̍ṇya̠gṃ̠ hira̍ṇya ma̠mṛta̍ ma̠mṛta̠gṃ̠ hira̍ṇyam ।
27) hira̍ṇyagṃ ru̠kmagṃ ru̠kmagṃ hira̍ṇya̠gṃ̠ hira̍ṇyagṃ ru̠kmam ।
28) ru̠kma manta̍ra̠ manta̍ragṃ ru̠kmagṃ ru̠kma manta̍ram ।
29) anta̍ra̠-mprati̠ pratyanta̍ra̠ manta̍ra̠-mprati̍ ।
30) prati̍ muñchatē muñchatē̠ prati̠ prati̍ muñchatē ।
31) mu̠ñcha̠tē̠ 'mṛta̍ ma̠mṛta̍-mmuñchatē muñchatē̠ 'mṛta̎m ।
32) a̠mṛta̍ mē̠vaivāmṛta̍ ma̠mṛta̍ mē̠va ।
33) ē̠va mṛ̠tyō-rmṛ̠tyō rē̠vaiva mṛ̠tyōḥ ।
34) mṛ̠tyō ra̠nta ra̠nta-rmṛ̠tyō-rmṛ̠tyō ra̠ntaḥ ।
35) a̠nta-rdha̍ttē dhattē̠ 'nta ra̠nta-rdha̍ttē ।
36) dha̠tta̠ ēka̍vigṃśatinirbādha̠ ēka̍vigṃśatinirbādhō dhattē dhatta̠ ēka̍vigṃśatinirbādhaḥ ।
37) ēka̍vigṃśatinirbādhō bhavati bhava̠ tyēka̍vigṃśatinirbādha̠ ēka̍vigṃśatinirbādhō bhavati ।
37) ēka̍vigṃśatinirbādha̠ ityēka̍vigṃśati - ni̠rbā̠dha̠ḥ ।
38) bha̠va̠tyēka̍vigṃśati̠ rēka̍vigṃśati-rbhavati bhava̠tyēka̍vigṃśatiḥ ।
39) ēka̍vigṃśati̠-rvai vā ēka̍vigṃśati̠ rēka̍vigṃśati̠-rvai ।
39) ēka̍vigṃśati̠rityēka̍ - vi̠gṃ̠śa̠ti̠ḥ ।
40) vai dē̍valō̠kā dē̍valō̠kā vai vai dē̍valō̠kāḥ ।
41) dē̠va̠lō̠kā dvāda̍śa̠ dvāda̍śa dēvalō̠kā dē̍valō̠kā dvāda̍śa ।
41) dē̠va̠lō̠kā iti̍ dēva - lō̠kāḥ ।
42) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
43) māsā̠ḥ pañcha̠ pañcha̠ māsā̠ māsā̠ḥ pañcha̍ ।
44) pañcha̠ r​tava̍ ṛ̠tava̠ḥ pañcha̠ pañcha̠ r​tava̍ḥ ।
45) ṛ̠tava̠ straya̠ straya̍ ṛ̠tava̍ ṛ̠tava̠ straya̍ḥ ।
46) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
47) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
48) lō̠kā a̠sā va̠sau lō̠kā lō̠kā a̠sau ।
49) a̠sā vā̍di̠tya ā̍di̠tyō̍ 'sā va̠sā vā̍di̠tyaḥ ।
50) ā̠di̠tya ē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śa ā̍di̠tya ā̍di̠tya ē̍kavi̠gṃ̠śaḥ ।
॥ 53 ॥ (50/55)

1) ē̠ka̠vi̠gṃ̠śa ē̠tāva̍nta ē̠tāva̍nta ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śa ē̠tāva̍ntaḥ ।
1) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
2) ē̠tāva̍ntō̠ vai vā ē̠tāva̍nta ē̠tāva̍ntō̠ vai ।
3) vai dē̍valō̠kā dē̍valō̠kā vai vai dē̍valō̠kāḥ ।
4) dē̠va̠lō̠kā stēbhya̠ stēbhyō̍ dēvalō̠kā dē̍valō̠kā stēbhya̍ḥ ।
4) dē̠va̠lō̠kā iti̍ dēva - lō̠kāḥ ।
5) tēbhya̍ ē̠vaiva tēbhya̠ stēbhya̍ ē̠va ।
6) ē̠va bhrātṛ̍vya̠-mbhrātṛ̍vya mē̠vaiva bhrātṛ̍vyam ।
7) bhrātṛ̍vya ma̠nta ra̠nta-rbhrātṛ̍vya̠-mbhrātṛ̍vya ma̠ntaḥ ।
8) a̠nta rē̎tyē tya̠nta ra̠nta rē̍ti ।
9) ē̠ti̠ ni̠rbā̠dhai-rni̍rbā̠dhai rē̎tyēti nirbā̠dhaiḥ ।
10) ni̠rbā̠dhai-rvai vai ni̍rbā̠dhai-rni̍rbā̠dhai-rvai ।
10) ni̠rbā̠dhairiti̍ niḥ - bā̠dhaiḥ ।
11) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
12) dē̠vā asu̍rā̠ nasu̍rā-ndē̠vā dē̠vā asu̍rān ।
13) asu̍rā-nnirbā̠dhē ni̍rbā̠dhē 'su̍rā̠ nasu̍rā-nnirbā̠dhē ।
14) ni̠rbā̠dhē̍ 'kurvatā kurvata nirbā̠dhē ni̍rbā̠dhē̍ 'kurvata ।
14) ni̠rbā̠dha iti̍ niḥ - bā̠dhē ।
15) a̠ku̠rva̠ta̠ ta-ttada̍kurvatā kurvata̠ tat ।
16) ta-nni̍rbā̠dhānā̎-nnirbā̠dhānā̠-nta-tta-nni̍rbā̠dhānā̎m ।
17) ni̠rbā̠dhānā̎-nnirbādha̠tva-nni̍rbādha̠tva-nni̍rbā̠dhānā̎-nnirbā̠dhānā̎-nnirbādha̠tvam ।
17) ni̠rbā̠dhānā̠miti̍ niḥ - bā̠dhānā̎m ।
18) ni̠rbā̠dha̠tva-nni̍rbā̠dhī ni̍rbā̠dhī ni̍rbādha̠tva-nni̍rbādha̠tva-nni̍rbā̠dhī ।
18) ni̠rbā̠dha̠tvamiti̍ nirbādha - tvam ।
19) ni̠rbā̠dhī bha̍vati bhavati nirbā̠dhī ni̍rbā̠dhī bha̍vati ।
19) ni̠rbā̠dhīti̍ niḥ - bā̠dhī ।
20) bha̠va̠ti̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā-nbhavati bhavati̠ bhrātṛ̍vyān ।
21) bhrātṛ̍vyā nē̠vaiva bhrātṛ̍vyā̠-nbhrātṛ̍vyā nē̠va ।
22) ē̠va ni̍rbā̠dhē ni̍rbā̠dha ē̠vaiva ni̍rbā̠dhē ।
23) ni̠rbā̠dhē ku̍rutē kurutē nirbā̠dhē ni̍rbā̠dhē ku̍rutē ।
23) ni̠rbā̠dha iti̍ niḥ - bā̠dhē ।
24) ku̠ru̠tē̠ sā̠vi̠tri̠yā sā̍vitri̠yā ku̍rutē kurutē sāvitri̠yā ।
25) sā̠vi̠tri̠yā prati̠ prati̍ sāvitri̠yā sā̍vitri̠yā prati̍ ।
26) prati̍ muñchatē muñchatē̠ prati̠ prati̍ muñchatē ।
27) mu̠ñcha̠tē̠ prasū̎tyai̠ prasū̎tyai muñchatē muñchatē̠ prasū̎tyai ।
28) prasū̎tyai̠ naktō̠ṣāsā̠ naktō̠ṣāsā̠ prasū̎tyai̠ prasū̎tyai̠ naktō̠ṣāsā̎ ।
28) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
29) naktō̠ṣāsētīti̠ naktō̠ṣāsā̠ naktō̠ṣāsēti̍ ।
30) ityutta̍ra̠ yōtta̍ra̠yētī tyutta̍rayā ।
31) utta̍rayā 'hōrā̠trābhyā̍ mahōrā̠trābhyā̠ mutta̍ra̠ yōtta̍rayā 'hōrā̠trābhyā̎m ।
31) utta̍ra̠yētyut - ta̠ra̠yā̠ ।
32) a̠hō̠rā̠trābhyā̍ mē̠vaivā hō̍rā̠trābhyā̍ mahōrā̠trābhyā̍ mē̠va ।
32) a̠hō̠rā̠trābhyā̠mitya̍haḥ - rā̠trābhyā̎m ।
33) ē̠vaina̍ mēna mē̠vaivaina̎m ।
34) ē̠na̠ mudu dē̍na mēna̠ mut ।
35) u-dya̍chChatē yachChata̠ udu-dya̍chChatē ।
36) ya̠chCha̠tē̠ dē̠vā dē̠vā ya̍chChatē yachChatē dē̠vāḥ ।
37) dē̠vā a̠gni ma̠gni-ndē̠vā dē̠vā a̠gnim ।
38) a̠gni-ndhā̍raya-ndhāraya-nna̠gni ma̠gni-ndhā̍rayann ।
39) dhā̠ra̠ya̠-ndra̠vi̠ṇō̠dā dra̍viṇō̠dā dhā̍raya-ndhāraya-ndraviṇō̠dāḥ ।
40) dra̠vi̠ṇō̠dā itīti̍ draviṇō̠dā dra̍viṇō̠dā iti̍ ।
40) dra̠vi̠ṇō̠dā iti̍ draviṇaḥ - dāḥ ।
41) ityā̍hā̠hē tītyā̍ha ।
42) ā̠ha̠ prā̠ṇāḥ prā̠ṇā ā̍hāha prā̠ṇāḥ ।
43) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
43) prā̠ṇā iti̍ pra - a̠nāḥ ।
44) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
45) dē̠vā dra̍viṇō̠dā dra̍viṇō̠dā dē̠vā dē̠vā dra̍viṇō̠dāḥ ।
46) dra̠vi̠ṇō̠dā a̍hōrā̠trābhyā̍ mahōrā̠trābhyā̎-ndraviṇō̠dā dra̍viṇō̠dā a̍hōrā̠trābhyā̎m ।
46) dra̠vi̠ṇō̠dā iti̍ draviṇaḥ - dāḥ ।
47) a̠hō̠rā̠trābhyā̍ mē̠vaivā hō̍rā̠trābhyā̍ mahōrā̠trābhyā̍ mē̠va ।
47) a̠hō̠rā̠trābhyā̠mitya̍haḥ - rā̠trābhyā̎m ।
48) ē̠vaina̍ mēna mē̠vaivaina̎m ।
49) ē̠na̠ mu̠dyatyō̠dya tyai̍na mēna mu̠dyatya̍ ।
50) u̠dyatya̍ prā̠ṇaiḥ prā̠ṇai ru̠dya tyō̠dyatya̍ prā̠ṇaiḥ ।
50) u̠dyatyētu̍t - yatya̍ ।
॥ 54 ॥ (50/66)

1) prā̠ṇai-rdā̍dhāra dādhāra prā̠ṇaiḥ prā̠ṇai-rdā̍dhāra ।
1) prā̠ṇairiti̍ pra - a̠naiḥ ।
2) dā̠dhā̠ rāsī̍na̠ āsī̍nō dādhāra dādhā̠ rāsī̍naḥ ।
3) āsī̍na̠ḥ prati̠ pratyāsī̍na̠ āsī̍na̠ḥ prati̍ ।
4) prati̍ muñchatē muñchatē̠ prati̠ prati̍ muñchatē ।
5) mu̠ñcha̠tē̠ tasmā̠-ttasmā̎-nmuñchatē muñchatē̠ tasmā̎t ।
6) tasmā̠ dāsī̍nā̠ āsī̍nā̠ stasmā̠-ttasmā̠ dāsī̍nāḥ ।
7) āsī̍nāḥ pra̠jāḥ pra̠jā āsī̍nā̠ āsī̍nāḥ pra̠jāḥ ।
8) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
8) pra̠jā iti̍ pra - jāḥ ।
9) pra jā̍yantē jāyantē̠ pra pra jā̍yantē ।
10) jā̠ya̠ntē̠ kṛ̠ṣṇā̠ji̠na-ṅkṛ̍ṣṇāji̠na-ñjā̍yantē jāyantē kṛṣṇāji̠nam ।
11) kṛ̠ṣṇā̠ji̠na mutta̍ra̠ mutta̍ra-ṅkṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na mutta̍ram ।
11) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
12) utta̍ra̠-ntēja̠ stēja̠ utta̍ra̠ mutta̍ra̠-ntēja̍ḥ ।
12) utta̍ra̠mityut - ta̠ra̠m ।
13) tējō̠ vai vai tēja̠ stējō̠ vai ।
14) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
15) hira̍ṇya̠-mbrahma̠ brahma̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-mbrahma̍ ।
16) brahma̍ kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na-mbrahma̠ brahma̍ kṛṣṇāji̠nam ।
17) kṛ̠ṣṇā̠ji̠na-ntēja̍sā̠ tēja̍sā kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na-ntēja̍sā ।
17) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
18) tēja̍sā cha cha̠ tēja̍sā̠ tēja̍sā cha ।
19) chai̠vaiva cha̍ chai̠va ।
20) ē̠vaina̍ mēna mē̠vaivaina̎m ।
21) ē̠na̠-mbrahma̍ṇā̠ brahma̍ṇaina mēna̠-mbrahma̍ṇā ।
22) brahma̍ṇā cha cha̠ brahma̍ṇā̠ brahma̍ṇā cha ।
23) chō̠bha̠yata̍ ubha̠yata̍ścha chōbha̠yata̍ḥ ।
24) u̠bha̠yata̠ḥ pari̠ paryu̍bha̠yata̍ ubha̠yata̠ḥ pari̍ ।
25) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
26) gṛ̠hṇā̠ti̠ ṣaḍu̍dyāma̠gṃ̠ ṣaḍu̍dyāma-ṅgṛhṇāti gṛhṇāti̠ ṣaḍu̍dyāmam ।
27) ṣaḍu̍dyāmagṃ śi̠kyagṃ̍ śi̠kyagṃ̍ ṣaḍu̍dyāma̠gṃ̠ ṣaḍu̍dyāmagṃ śi̠kya̎m ।
27) ṣaḍu̍dyāma̠miti̠ ṣaṭ - u̠dyā̠ma̠m ।
28) śi̠kya̍-mbhavati bhavati śi̠kyagṃ̍ śi̠kya̍-mbhavati ।
29) bha̠va̠ti̠ ṣa-ṭthṣa-ḍbha̍vati bhavati̠ ṣaṭ ।
30) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
31) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
32) ṛ̠tava̍ ṛ̠tubhir̍. ṛ̠tubhir̍. ṛ̠tava̍ ṛ̠tava̍ ṛ̠tubhi̍ḥ ।
33) ṛ̠tubhi̍ rē̠vaiva r​tubhir̍. ṛ̠tubhi̍ rē̠va ।
33) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
34) ē̠vaina̍ mēna mē̠vaivaina̎m ।
35) ē̠na̠ mududē̍na mēna̠ mut ।
36) u-dya̍chChatē yachChata̠ udu-dya̍chChatē ।
37) ya̠chCha̠tē̠ ya-dya-dya̍chChatē yachChatē̠ yat ।
38) ya-ddvāda̍śōdyāma̠-ndvāda̍śōdyāma̠ṃ ya-dya-ddvāda̍śōdyāmam ।
39) dvāda̍śōdyāmagṃ saṃvathsa̠rēṇa̍ saṃvathsa̠rēṇa̠ dvāda̍śōdyāma̠-ndvāda̍śōdyāmagṃ saṃvathsa̠rēṇa̍ ।
39) dvāda̍śōdyāma̠miti̠ dvāda̍śa - u̠dyā̠ma̠m ।
40) sa̠ṃva̠thsa̠rē ṇai̠vaiva sa̍ṃvathsa̠rēṇa̍ saṃvathsa̠rē ṇai̠va ।
40) sa̠ṃva̠thsa̠rēṇēti̍ saṃ - va̠thsa̠rēṇa̍ ।
41) ē̠va mau̠ñja-mmau̠ñja mē̠vaiva mau̠ñjam ।
42) mau̠ñja-mbha̍vati bhavati mau̠ñja-mmau̠ñja-mbha̍vati ।
43) bha̠va̠ tyūrgūrg bha̍vati bhava̠ tyūrk ।
44) ūrg vai vā ūrgūrg vai ।
45) vai muñjā̠ muñjā̠ vai vai muñjā̎ḥ ।
46) muñjā̍ ū̠rjōrjā muñjā̠ muñjā̍ ū̠rjā ।
47) ū̠rjai vaivōrjō-rjaiva ।
48) ē̠vaina̍ mēna mē̠vaivaina̎m ।
49) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
50) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
51) a̠rdha̠ya̠ti̠ su̠pa̠rṇa-ssu̍pa̠rṇō̎ 'rdhaya tyardhayati supa̠rṇaḥ ।
52) su̠pa̠rṇō̎ 'syasi supa̠rṇa-ssu̍pa̠rṇō̍ 'si ।
52) su̠pa̠rṇa iti̍ su - pa̠rṇaḥ ।
53) a̠si̠ ga̠rutmā̎-nga̠rutmā̍ nasyasi ga̠rutmān̍ ।
54) ga̠rutmā̠ nitīti̍ ga̠rutmā̎-nga̠rutmā̠ niti̍ ।
55) ityavāvē tītyava̍ ।
56) avē̎kṣata īkṣa̠tē 'vāvē̎kṣatē ।
57) ī̠kṣa̠tē̠ rū̠pagṃ rū̠pa mī̎kṣata īkṣatē rū̠pam ।
58) rū̠pa mē̠vaiva rū̠pagṃ rū̠pa mē̠va ।
59) ē̠vāsyā̎ syai̠vaivāsya̍ ।
60) a̠syai̠ta dē̠ta da̍syā syai̠tat ।
61) ē̠ta-nma̍hi̠māna̍-mmahi̠māna̍ mē̠ta dē̠ta-nma̍hi̠māna̎m ।
62) ma̠hi̠māna̠ṃ vyācha̍ṣṭē̠ vyācha̍ṣṭē mahi̠māna̍-mmahi̠māna̠ṃ vyācha̍ṣṭē ।
63) vyācha̍ṣṭē̠ diva̠-ndiva̠ṃ vyācha̍ṣṭē̠ vyācha̍ṣṭē̠ diva̎m ।
63) vyācha̍ṣṭa̠ iti̍ vi - ācha̍ṣṭē ।
64) diva̍-ṅgachCha gachCha̠ diva̠-ndiva̍-ṅgachCha ।
65) ga̠chCha̠ suva̠-ssuva̍-rgachCha gachCha̠ suva̍ḥ ।
66) suva̍ḥ pata pata̠ suva̠-ssuva̍ḥ pata ।
67) pa̠tē tīti̍ pata pa̠tēti̍ ।
68) ityā̍hā̠hē tītyā̍ha ।
69) ā̠ha̠ su̠va̠rgagṃ su̍va̠rga mā̍hāha suva̠rgam ।
70) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
70) su̠va̠rgamiti̍ suvaḥ - gam ।
71) ē̠vaina̍ mēna mē̠vaivaina̎m ।
72) ē̠na̠m ँlō̠kam ँlō̠ka mē̍na mēnam ँlō̠kam ।
73) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
74) ga̠ma̠ya̠tīti̍ gamayati ।
॥ 55 ॥ (74/86)
॥ a. 10 ॥

1) sami̍ddhō a̠ñja-nna̠ñja-nthsami̍ddha̠-ssami̍ddhō a̠ñjann ।
1) sami̍ddha̠ iti̠ saṃ - i̠ddha̠ḥ ।
2) a̠ñjan kṛda̍ra̠-ṅkṛda̍ra ma̠ñja-nna̠ñjan kṛda̍ram ।
3) kṛda̍ra-mmatī̠nā-mma̍tī̠nā-ṅkṛda̍ra̠-ṅkṛda̍ra-mmatī̠nām ।
4) ma̠tī̠nā-ṅghṛ̠ta-ṅghṛ̠ta-mma̍tī̠nā-mma̍tī̠nā-ṅghṛ̠tam ।
5) ghṛ̠ta ma̍gnē 'gnē ghṛ̠ta-ṅghṛ̠ta ma̍gnē ।
6) a̠gnē̠ madhu̍ma̠-nmadhu̍ma dagnē 'gnē̠ madhu̍mat ।
7) madhu̍ma̠-tpinva̍māna̠ḥ pinva̍mānō̠ madhu̍ma̠-nmadhu̍ma̠-tpinva̍mānaḥ ।
7) madhu̍ma̠diti̠ madhu̍ - ma̠t ।
8) pinva̍māna̠ iti̠ pinva̍mānaḥ ।
9) vā̠jī vaha̠n̠. vaha̍n. vā̠jī vā̠jī vahann̍ ।
10) vaha̍n. vā̠jina̍ṃ vā̠jina̠ṃ vaha̠n̠. vaha̍n. vā̠jina̎m ।
11) vā̠jina̍-ñjātavēdō jātavēdō vā̠jina̍ṃ vā̠jina̍-ñjātavēdaḥ ।
12) jā̠ta̠vē̠dō̠ dē̠vānā̎-ndē̠vānā̎-ñjātavēdō jātavēdō dē̠vānā̎m ।
12) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
13) dē̠vānā̎ṃ vakṣi vakṣi dē̠vānā̎-ndē̠vānā̎ṃ vakṣi ।
14) va̠kṣi̠ pri̠ya-mpri̠yaṃ va̍kṣi vakṣi pri̠yam ।
15) pri̠ya mā pri̠ya-mpri̠ya mā ।
16) ā sa̠dhasthagṃ̍ sa̠dhastha̠ mā sa̠dhastha̎m ।
17) sa̠dhastha̠miti̍ sa̠dha - stha̠m ।
18) ghṛ̠tēnā̠ñja-nna̠ñja-nghṛ̠tēna̍ ghṛ̠tēnā̠ñjann ।
19) a̠ñja-nthsagṃ sa ma̠ñja-nna̠ñja-nthsam ।
20) sa-mpa̠thaḥ pa̠tha-ssagṃ sa-mpa̠thaḥ ।
21) pa̠thō dē̍va̠yānā̎-ndēva̠yānā̎-npa̠thaḥ pa̠thō dē̍va̠yānān̍ ।
22) dē̠va̠yānā̎-nprajā̠na-npra̍jā̠na-ndē̍va̠yānā̎-ndēva̠yānā̎-nprajā̠nann ।
22) dē̠va̠yānā̠niti̍ dēva - yānān̍ ।
23) pra̠jā̠nan. vā̠jī vā̠jī pra̍jā̠na-npra̍jā̠nan. vā̠jī ।
23) pra̠jā̠nanniti̍ pra - jā̠nann ।
24) vā̠jyapyapi̍ vā̠jī vā̠jyapi̍ ।
25) apyē̎tvē̠ tvapya pyē̍tu ।
26) ē̠tu̠ dē̠vā-ndē̠vā nē̎tvētu dē̠vān ।
27) dē̠vāniti̍ dē̠vān ।
28) anu̍ tvā̠ tvā 'nvanu̍ tvā ।
29) tvā̠ sa̠ptē̠ sa̠ptē̠ tvā̠ tvā̠ sa̠ptē̠ ।
30) sa̠ptē̠ pra̠diśa̍ḥ pra̠diśa̍-ssaptē saptē pra̠diśa̍ḥ ।
31) pra̠diśa̍-ssachantāgṃ sachantā-mpra̠diśa̍ḥ pra̠diśa̍-ssachantām ।
31) pra̠diśa̠ iti̍ pra - diśa̍ḥ ।
32) sa̠cha̠ntā̠g̠ sva̠dhāg​ sva̠dhāgṃ sa̍chantāgṃ sachantāg​ sva̠dhām ।
33) sva̠dhā ma̠smā a̠smai sva̠dhāg​ sva̠dhā ma̠smai ।
33) sva̠dhāmiti̍ sva - dhām ।
34) a̠smai yaja̍mānāya̠ yaja̍mānāyā̠smā a̠smai yaja̍mānāya ।
35) yaja̍mānāya dhēhi dhēhi̠ yaja̍mānāya̠ yaja̍mānāya dhēhi ।
36) dhē̠hīti̍ dhēhi ।
37) īḍya̍ścha̠ chēḍya̠ īḍya̍ścha ।
38) chāsyasi̍ cha̠ chāsi̍ ।
39) asi̠ vandyō̠ vandyō 'syasi̠ vandya̍ḥ ।
40) vandya̍ścha cha̠ vandyō̠ vandya̍ścha ।
41) cha̠ vā̠ji̠n̠. vā̠ji̠gg̠ ścha̠cha̠ vā̠ji̠nn ।
42) vā̠ji̠-nnā̠śu rā̠śu-rvā̍jin. vāji-nnā̠śuḥ ।
43) ā̠śuścha̍ chā̠śu rā̠śuścha̍ ।
44) chāsyasi̍ cha̠ chāsi̍ ।
45) asi̠ mēddhyō̠ mēddhyō 'syasi̠ mēddhya̍ḥ ।
46) mēddhya̍ścha cha̠ mēddhyō̠ mēddhya̍ścha ।
47) cha̠ sa̠ptē̠ sa̠ptē̠ cha̠ cha̠ sa̠ptē̠ ।
48) sa̠pta̠ iti̍ saptē ।
49) ā̠gni ṣṭvā̎ tvā̠ 'gni ra̠gni ṣṭvā̎ ।
50) tvā̠ dē̠vai-rdē̠vai stvā̎ tvā dē̠vaiḥ ।
॥ 56 ॥ (50/57)

1) dē̠vai-rvasu̍bhi̠-rvasu̍bhi-rdē̠vai-rdē̠vai-rvasu̍bhiḥ ।
2) vasu̍bhi-ssa̠jōṣā̎-ssa̠jōṣā̠ vasu̍bhi̠-rvasu̍bhi-ssa̠jōṣā̎ḥ ।
2) vasu̍bhi̠riti̠ vasu̍ - bhi̠ḥ ।
3) sa̠jōṣā̎ḥ prī̠ta-mprī̠tagṃ sa̠jōṣā̎-ssa̠jōṣā̎ḥ prī̠tam ।
3) sa̠jōṣā̠ iti̍ sa - jōṣā̎ḥ ।
4) prī̠taṃ vahni̠ṃ vahni̍-mprī̠ta-mprī̠taṃ vahni̎m ।
5) vahni̍ṃ vahatu vahatu̠ vahni̠ṃ vahni̍ṃ vahatu ।
6) va̠ha̠tu̠ jā̠tavē̍dā jā̠tavē̍dā vahatu vahatu jā̠tavē̍dāḥ ।
7) jā̠tavē̍dā̠ iti̍ jā̠ta - vē̠dā̠ḥ ।
8) stī̠rṇa-mba̠r̠hi-rba̠r̠hi-sstī̠rṇagg​ stī̠rṇa-mba̠r̠hiḥ ।
9) ba̠r̠hi-ssu̠ṣṭarī̍ma su̠ṣṭarī̍ma ba̠r̠hi-rba̠r̠hi-ssu̠ṣṭarī̍ma ।
10) su̠ṣṭarī̍mā juṣā̠ṇā ju̍ṣā̠ṇā su̠ṣṭarī̍ma su̠ṣṭarī̍mā juṣā̠ṇā ।
10) su̠ṣṭarī̠mēti̍ su - starī̍ma ।
11) ju̠ṣā̠ṇō rū̍ru ju̍ṣā̠ṇā ju̍ṣā̠ṇōru ।
12) u̠ru pṛ̠thu pṛ̠thū̎(1̠)rū̍ru pṛ̠thu ।
13) pṛ̠thu pratha̍māna̠-mpratha̍māna-mpṛ̠thu pṛ̠thu pratha̍mānam ।
14) pratha̍māna-mpṛthi̠vyā-mpṛ̍thi̠vyā-mpratha̍māna̠-mpratha̍māna-mpṛthi̠vyām ।
15) pṛ̠thi̠vyāmiti̍ pṛthi̠vyām ।
16) dē̠vēbhi̍-ryu̠ktaṃ yu̠kta-ndē̠vēbhi̍-rdē̠vēbhi̍-ryu̠ktam ।
17) yu̠kta madi̍ti̠ radi̍ti-ryu̠ktaṃ yu̠kta madi̍tiḥ ।
18) adi̍ti-ssa̠jōṣā̎-ssa̠jōṣā̠ adi̍ti̠ radi̍ti-ssa̠jōṣā̎ḥ ।
19) sa̠jōṣā̎-ssyō̠nagg​ syō̠nagṃ sa̠jōṣā̎-ssa̠jōṣā̎-ssyō̠nam ।
19) sa̠jōṣā̠ iti̍ sa - jōṣā̎ḥ ।
20) syō̠na-ṅkṛ̍ṇvā̠nā kṛ̍ṇvā̠nā syō̠nagg​ syō̠na-ṅkṛ̍ṇvā̠nā ।
21) kṛ̠ṇvā̠nā su̍vi̠tē su̍vi̠tē kṛ̍ṇvā̠nā kṛ̍ṇvā̠nā su̍vi̠tē ।
22) su̠vi̠tē da̍dhātu dadhātu suvi̠tē su̍vi̠tē da̍dhātu ।
23) da̠dhā̠tviti̍ dadhātu ।
24) ē̠tā u̍ vu vē̠tā ē̠tā u̍ ।
25) u̠ vō̠ va̠ u̠ vu̠ va̠ḥ ।
26) va̠-ssu̠bhagā̎-ssu̠bhagā̍ vō va-ssu̠bhagā̎ḥ ।
27) su̠bhagā̍ vi̠śvarū̍pā vi̠śvarū̍pā-ssu̠bhagā̎-ssu̠bhagā̍ vi̠śvarū̍pāḥ ।
27) su̠bhagā̠ iti̍ su - bhagā̎ḥ ।
28) vi̠śvarū̍pā̠ vi vi vi̠śvarū̍pā vi̠śvarū̍pā̠ vi ।
28) vi̠śvarū̍pā̠ iti̍ vi̠śva - rū̠pā̠ḥ ।
29) vi pakṣō̍bhi̠ḥ pakṣō̍bhi̠-rvi vi pakṣō̍bhiḥ ।
30) pakṣō̍bhi̠-śśraya̍māṇā̠-śśraya̍māṇā̠ḥ pakṣō̍bhi̠ḥ pakṣō̍bhi̠-śśraya̍māṇāḥ ।
30) pakṣō̍bhi̠riti̠ pakṣa̍ḥ - bhi̠ḥ ।
31) śraya̍māṇā̠ uduchChraya̍māṇā̠-śśraya̍māṇā̠ ut ।
32) udātai̠ rātai̠ rudu dātai̎ḥ ।
33) ātai̠rityātai̎ḥ ।
34) ṛ̠ṣvā-ssa̠tī-ssa̠tīr-ṛ̠ṣvā ṛ̠ṣvā-ssa̠tīḥ ।
35) sa̠tīḥ ka̠vaṣa̍ḥ ka̠vaṣa̍-ssa̠tī-ssa̠tīḥ ka̠vaṣa̍ḥ ।
36) ka̠vaṣa̠-śśumbha̍mānā̠-śśumbha̍mānāḥ ka̠vaṣa̍ḥ ka̠vaṣa̠-śśumbha̍mānāḥ ।
37) śumbha̍mānā̠ dvārō̠ dvāra̠-śśumbha̍mānā̠-śśumbha̍mānā̠ dvāra̍ḥ ।
38) dvārō̍ dē̠vī-rdē̠vī-rdvārō̠ dvārō̍ dē̠vīḥ ।
39) dē̠vī-ssu̍prāya̠ṇā-ssu̍prāya̠ṇā dē̠vī-rdē̠vī-ssu̍prāya̠ṇāḥ ।
40) su̠prā̠ya̠ṇā bha̍vantu bhavantu suprāya̠ṇā-ssu̍prāya̠ṇā bha̍vantu ।
40) su̠prā̠ya̠ṇā iti̍ su - prā̠ya̠ṇāḥ ।
41) bha̠va̠ntviti̍ bhavantu ।
42) a̠nta̠rā mi̠trāvaru̍ṇā mi̠trāvaru̍ṇā 'nta̠rā 'nta̠rā mi̠trāvaru̍ṇā ।
43) mi̠trāvaru̍ṇā̠ chara̍ntī̠ chara̍ntī mi̠trāvaru̍ṇā mi̠trāvaru̍ṇā̠ chara̍ntī ।
43) mi̠trāvaru̠ṇēti̍ mi̠trā - varu̍ṇā ।
44) chara̍ntī̠ mukha̠-mmukha̠-ñchara̍ntī̠ chara̍ntī̠ mukha̎m ।
44) chara̍ntī̠ iti̠ chara̍ntī ।
45) mukha̍ṃ ya̠jñānā̎ṃ ya̠jñānā̠-mmukha̠-mmukha̍ṃ ya̠jñānā̎m ।
46) ya̠jñānā̍ ma̠bhya̍bhi ya̠jñānā̎ṃ ya̠jñānā̍ ma̠bhi ।
47) a̠bhi sa̍ṃvidā̠nē sa̍ṃvidā̠nē a̠bhya̍bhi sa̍ṃvidā̠nē ।
48) sa̠ṃvi̠dā̠nē iti̍ saṃ - vi̠dā̠nē ।
49) u̠ṣāsā̍ vāṃ vā mu̠ṣāsō̠ṣāsā̍ vām ।
50) vā̠gṃ̠ su̠hi̠ra̠ṇyē su̍hira̠ṇyē vā̎ṃ vāgṃ suhira̠ṇyē ।
॥ 57 ॥ (50/60)

1) su̠hi̠ra̠ṇyē su̍śi̠lpē su̍śi̠lpē su̍hira̠ṇyē su̍hira̠ṇyē su̍śi̠lpē ।
1) su̠hi̠ra̠ṇyē iti̍ su - hi̠ra̠ṇyē ।
2) su̠śi̠lpē ṛ̠tasya̠ r​tasya̍ suśi̠lpē su̍śi̠lpē ṛ̠tasya̍ ।
2) su̠śi̠lpē iti̍ su - śi̠lpē ।
3) ṛ̠tasya̠ yōnau̠ yōnā̍ vṛ̠tasya̠ r​tasya̠ yōnau̎ ।
4) yōnā̍ vi̠hēha yōnau̠ yōnā̍ vi̠ha ।
5) i̠ha sā̍dayāmi sādayāmī̠hēha sā̍dayāmi ।
6) sā̠da̠yā̠mīti̍ sādayāmi ।
7) pra̠tha̠mā vā̎ṃ vā-mpratha̠mā pra̍tha̠mā vā̎m ।
8) vā̠gṃ̠ sa̠ra̠thinā̍ sara̠thinā̍ vāṃ vāgṃ sara̠thinā̎ ।
9) sa̠ra̠thinā̍ su̠varṇā̍ su̠varṇā̍ sara̠thinā̍ sara̠thinā̍ su̠varṇā̎ ।
9) sa̠ra̠thinēti̍ sa - ra̠thinā̎ ।
10) su̠varṇā̍ dē̠vau dē̠vau su̠varṇā̍ su̠varṇā̍ dē̠vau ।
10) su̠varṇēti̍ su - varṇā̎ ।
11) dē̠vau paśya̍ntau̠ paśya̍ntau dē̠vau dē̠vau paśya̍ntau ।
12) paśya̍ntau̠ bhuva̍nāni̠ bhuva̍nāni̠ paśya̍ntau̠ paśya̍ntau̠ bhuva̍nāni ।
13) bhuva̍nāni̠ viśvā̠ viśvā̠ bhuva̍nāni̠ bhuva̍nāni̠ viśvā̎ ।
14) viśvēti̠ viśvā̎ ।
15) api̍praya̠-ñchōda̍nā̠ chōda̠nā 'pi̍praya̠ mapi̍praya̠-ñchōda̍nā ।
16) chōda̍nā vāṃ vā̠-ñchōda̍nā̠ chōda̍nā vām ।
17) vā̠-mmimā̍nā̠ mimā̍nā vāṃ vā̠-mmimā̍nā ।
18) mimā̍nā̠ hōtā̍rā̠ hōtā̍rā̠ mimā̍nā̠ mimā̍nā̠ hōtā̍rā ।
19) hōtā̍rā̠ jyōti̠-rjyōti̠r̠ hōtā̍rā̠ hōtā̍rā̠ jyōti̍ḥ ।
20) jyōti̍ḥ pra̠diśā̎ pra̠diśā̠ jyōti̠-rjyōti̍ḥ pra̠diśā̎ ।
21) pra̠diśā̍ di̠śantā̍ di̠śantā̎ pra̠diśā̎ pra̠diśā̍ di̠śantā̎ ।
21) pra̠diśēti̍ pra - diśā̎ ।
22) di̠śantēti̍ di̠śantā̎ ।
23) ā̠di̠tyai-rnō̍ na ādi̠tyai rā̍di̠tyai-rna̍ḥ ।
24) nō̠ bhāra̍tī̠ bhāra̍tī nō nō̠ bhāra̍tī ।
25) bhāra̍tī vaṣṭu vaṣṭu̠ bhāra̍tī̠ bhāra̍tī vaṣṭu ।
26) va̠ṣṭu̠ ya̠jñaṃ ya̠jñaṃ va̍ṣṭu vaṣṭu ya̠jñam ।
27) ya̠jñagṃ sara̍svatī̠ sara̍svatī ya̠jñaṃ ya̠jñagṃ sara̍svatī ।
28) sara̍svatī sa̠ha sa̠ha sara̍svatī̠ sara̍svatī sa̠ha ।
29) sa̠ha ru̠drai ru̠drai-ssa̠ha sa̠ha ru̠draiḥ ।
30) ru̠drai-rnō̍ nō ru̠drai ru̠drai-rna̍ḥ ।
31) na̠ ā̠vī̠ dā̠vī̠-nnō̠ na̠ ā̠vī̠t ।
32) ā̠vī̠dityā̍vīt ।
33) iḍōpa̍hū̠tō pa̍hū̠tē ḍēḍōpa̍hūtā ।
34) upa̍hūtā̠ vasu̍bhi̠-rvasu̍bhi̠ rupa̍hū̠tō pa̍hūtā̠ vasu̍bhiḥ ।
34) upa̍hū̠tētyupa̍ - hū̠tā̠ ।
35) vasu̍bhi-ssa̠jōṣā̎-ssa̠jōṣā̠ vasu̍bhi̠-rvasu̍bhi-ssa̠jōṣā̎ḥ ।
35) vasu̍bhi̠riti̠ vasu̍ - bhi̠ḥ ।
36) sa̠jōṣā̍ ya̠jñaṃ ya̠jñagṃ sa̠jōṣā̎-ssa̠jōṣā̍ ya̠jñam ।
36) sa̠jōṣā̠ iti̍ sa - jōṣā̎ḥ ।
37) ya̠jña-nnō̍ nō ya̠jñaṃ ya̠jña-nna̍ḥ ।
38) nō̠ dē̠vī̠-rdē̠vī̠-rnō̠ nō̠ dē̠vī̠ḥ ।
39) dē̠vī̠ ra̠mṛtē̎ ṣva̠mṛtē̍ṣu dēvī-rdēvī ra̠mṛtē̍ṣu ।
40) a̠mṛtē̍ṣu dhatta dhattā̠mṛtē̎ ṣva̠mṛtē̍ṣu dhatta ।
41) dha̠ttēti̍ dhatta ।
42) tvaṣṭā̍ vī̠raṃ vī̠ra-ntvaṣṭā̠ tvaṣṭā̍ vī̠ram ।
43) vī̠ra-ndē̠vakā̍ma-ndē̠vakā̍maṃ vī̠raṃ vī̠ra-ndē̠vakā̍mam ।
44) dē̠vakā̍ma-ñjajāna jajāna dē̠vakā̍ma-ndē̠vakā̍ma-ñjajāna ।
44) dē̠vakā̍ma̠miti̍ dē̠va - kā̠ma̠m ।
45) ja̠jā̠na̠ tvaṣṭu̠ stvaṣṭu̍-rjajāna jajāna̠ tvaṣṭu̍ḥ ।
46) tvaṣṭu̠ rarvā 'rvā̠ tvaṣṭu̠ stvaṣṭu̠ rarvā̎ ।
47) arvā̍ jāyatē jāya̠tē 'rvā 'rvā̍ jāyatē ।
48) jā̠ya̠ta̠ ā̠śu rā̠śu-rjā̍yatē jāyata ā̠śuḥ ।
49) ā̠śu raśvō 'śva̍ ā̠śu rā̠śu raśva̍ḥ ।
50) aśva̠ ityaśva̍ḥ ।
॥ 58 ॥ (50/59)

1) tvaṣṭē̠da mi̠da-ntvaṣṭā̠ tvaṣṭē̠dam ।
2) i̠daṃ viśva̠ṃ viśva̍ mi̠da mi̠daṃ viśva̎m ।
3) viśva̠-mbhuva̍na̠-mbhuva̍na̠ṃ viśva̠ṃ viśva̠-mbhuva̍nam ।
4) bhuva̍na-ñjajāna jajāna̠ bhuva̍na̠-mbhuva̍na-ñjajāna ।
5) ja̠jā̠na̠ ba̠hō-rba̠hō-rja̍jāna jajāna ba̠hōḥ ।
6) ba̠hōḥ ka̠rtāra̍-ṅka̠rtāra̍-mba̠hō-rba̠hōḥ ka̠rtāra̎m ।
7) ka̠rtāra̍ mi̠hēha ka̠rtāra̍-ṅka̠rtāra̍ mi̠ha ।
8) i̠ha ya̍kṣi yakṣī̠hēha ya̍kṣi ।
9) ya̠kṣi̠ hō̠ta̠r̠ hō̠ta̠-rya̠kṣi̠ ya̠kṣi̠ hō̠ta̠ḥ ।
10) hō̠ta̠riti̍ hōtaḥ ।
11) aśvō̍ ghṛ̠tēna̍ ghṛ̠tēnāśvō 'śvō̍ ghṛ̠tēna̍ ।
12) ghṛ̠tēna̠ tmanyā̠ tmanyā̍ ghṛ̠tēna̍ ghṛ̠tēna̠ tmanyā̎ ।
13) tmanyā̠ sama̍kta̠-ssama̍kta̠ s​tmanyā̠ tmanyā̠ sama̍ktaḥ ।
14) sama̍kta̠ upōpa̠ sama̍kta̠-ssama̍kta̠ upa̍ ।
14) sama̍kta̠ iti̠ saṃ - a̠kta̠ḥ ।
15) upa̍ dē̠vā-ndē̠vāgṃ upōpa̍ dē̠vān ।
16) dē̠vāgṃ ṛ̍tu̠śa ṛ̍tu̠śō dē̠vā-ndē̠vāgṃ ṛ̍tu̠śaḥ ।
17) ṛ̠tu̠śaḥ pātha̠ḥ pātha̍ ṛtu̠śa ṛ̍tu̠śaḥ pātha̍ḥ ।
17) ṛ̠tu̠śa ityṛ̍tu - śaḥ ।
18) pātha̍ ētvētu̠ pātha̠ḥ pātha̍ ētu ।
19) ē̠tvityē̍tu ।
20) vana̠spati̍-rdēvalō̠ka-ndē̍valō̠kaṃ vana̠spati̠-rvana̠spati̍-rdēvalō̠kam ।
21) dē̠va̠lō̠ka-mpra̍jā̠na-npra̍jā̠na-ndē̍valō̠ka-ndē̍valō̠ka-mpra̍jā̠nann ।
21) dē̠va̠lō̠kamiti̍ dēva - lō̠kam ।
22) pra̠jā̠na-nna̠gninā̠ 'gninā̎ prajā̠na-npra̍jā̠na-nna̠gninā̎ ।
22) pra̠jā̠nanniti̍ pra - jā̠nann ।
23) a̠gninā̍ ha̠vyā ha̠vyā 'gninā̠ 'gninā̍ ha̠vyā ।
24) ha̠vyā sva̍di̠tāni̍ svadi̠tāni̍ ha̠vyā ha̠vyā sva̍di̠tāni̍ ।
25) sva̠di̠tāni̍ vakṣa-dvakṣa-thsvadi̠tāni̍ svadi̠tāni̍ vakṣat ।
26) va̠kṣa̠diti̍ vakṣat ।
27) pra̠jāpa̍tē̠ stapa̍sā̠ tapa̍sā pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ stapa̍sā ।
27) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
28) tapa̍sā vāvṛdhā̠nō vā̍vṛdhā̠na stapa̍sā̠ tapa̍sā vāvṛdhā̠naḥ ।
29) vā̠vṛ̠dhā̠na-ssa̠dya-ssa̠dyō vā̍vṛdhā̠nō vā̍vṛdhā̠na-ssa̠dyaḥ ।
30) sa̠dyō jā̠tō jā̠ta-ssa̠dya-ssa̠dyō jā̠taḥ ।
31) jā̠tō da̍dhiṣē dadhiṣē jā̠tō jā̠tō da̍dhiṣē ।
32) da̠dhi̠ṣē̠ ya̠jñaṃ ya̠jña-nda̍dhiṣē dadhiṣē ya̠jñam ।
33) ya̠jña ma̍gnē 'gnē ya̠jñaṃ ya̠jña ma̍gnē ।
34) a̠gna̠ itya̍gnē ।
35) svāhā̍kṛtēna ha̠viṣā̍ ha̠viṣā̠ svāhā̍kṛtēna̠ svāhā̍kṛtēna ha̠viṣā̎ ।
35) svāhā̍kṛtē̠nēti̠ svāhā̎ - kṛ̠tē̠na̠ ।
36) ha̠viṣā̍ purōgāḥ purōgā ha̠viṣā̍ ha̠viṣā̍ purōgāḥ ।
37) pu̠rō̠gā̠ yā̠hi yā̠hi pu̍rōgāḥ purōgā yā̠hi ।
37) pu̠rō̠gā̠ iti̍ puraḥ - gā̠ḥ ।
38) yā̠hi sā̠ddhyā sā̠ddhyā yā̠hi yā̠hi sā̠ddhyā ।
39) sā̠ddhyā ha̠vir-ha̠vi-ssā̠ddhyā sā̠ddhyā ha̠viḥ ।
40) ha̠vi ra̍da ntvadantu ha̠vir-ha̠vi ra̍dantu ।
41) a̠da̠ntu̠ dē̠vā dē̠vā a̍da ntvadantu dē̠vāḥ ।
42) dē̠vā iti̍ dē̠vāḥ ।
॥ 59 ॥ (42, 49)

॥ a. 11 ॥




Browse Related Categories: