1) ya̠jñēna̠ vai vai ya̠jñēna̍ ya̠jñēna̠ vai ।
2) vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ ।
3) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
3) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
4) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
4) pra̠jā iti̍ pra - jāḥ ।
5) a̠sṛ̠ja̠ta̠ tā stā a̍sṛjatā sṛjata̠ tāḥ ।
6) tā u̍pa̠yaḍbhi̍ rupa̠yaḍbhi̠ stā stā u̍pa̠yaḍbhi̍ḥ ।
7) u̠pa̠yaḍbhi̍ rē̠vai vōpa̠yaḍbhi̍ rupa̠yaḍbhi̍ rē̠va ।
7) u̠pa̠yaḍbhi̠rityu̍pa̠yaṭ - bhi̠ḥ ।
8) ē̠vā sṛ̍jatā sṛja tai̠vaivā sṛ̍jata ।
9) a̠sṛ̠ja̠ta̠ ya-dyada̍sṛjatā sṛjata̠ yat ।
10) yadu̍pa̠yaja̍ upa̠yajō̠ ya-dyadu̍pa̠yaja̍ḥ ।
11) u̠pa̠yaja̍ upa̠yaja̍ tyupa̠yaja̍ tyupa̠yaja̍ upa̠yaja̍ upa̠yaja̍ti ।
11) u̠pa̠yaja̠ ityu̍pa - yaja̍ḥ ।
12) u̠pa̠yaja̍ti pra̠jāḥ pra̠jā u̍pa̠yaja̍ tyupa̠yaja̍ti pra̠jāḥ ।
12) u̠pa̠yaja̠tītyu̍pa - yaja̍ti ।
13) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
13) pra̠jā iti̍ pra - jāḥ ।
14) ē̠va ta-ttadē̠vaiva tat ।
15) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
16) yaja̍māna-ssṛjatē sṛjatē̠ yaja̍mānō̠ yaja̍māna-ssṛjatē ।
17) sṛ̠ja̠tē̠ ja̠gha̠nā̠rdhāj ja̍ghanā̠rdhā-thsṛ̍jatē sṛjatē jaghanā̠rdhāt ।
18) ja̠gha̠nā̠rdhā davāva̍ jaghanā̠rdhāj ja̍ghanā̠rdhā dava̍ ।
18) ja̠gha̠nā̠rdhāditi̍ jaghana - a̠rdhāt ।
19) ava̍ dyati dya̠tyavāva̍ dyati ।
20) dya̠ti̠ ja̠gha̠nā̠rdhāj ja̍ghanā̠rdhā-ddya̍ti dyati jaghanā̠rdhāt ।
21) ja̠gha̠nā̠rdhā ddhi hi ja̍ghanā̠rdhāj ja̍ghanā̠rdhā ddhi ।
21) ja̠gha̠nā̠rdhāditi̍ jaghana - a̠rdhāt ।
22) hi pra̠jāḥ pra̠jā hi hi pra̠jāḥ ।
23) pra̠jāḥ pra̠jāya̍ntē pra̠jāya̍ntē pra̠jāḥ pra̠jāḥ pra̠jāya̍ntē ।
23) pra̠jā iti̍ pra - jāḥ ।
24) pra̠jāya̍ntē sthavima̠ta-sstha̍vima̠taḥ pra̠jāya̍ntē pra̠jāya̍ntē sthavima̠taḥ ।
24) pra̠jāya̍nta̠ iti̍ pra - jāya̍ntē ।
25) stha̠vi̠ma̠tō 'vāva̍ sthavima̠ta-sstha̍vima̠tō 'va̍ ।
26) ava̍ dyati dya̠tyavāva̍ dyati ।
27) dya̠ti̠ stha̠vi̠ma̠ta-sstha̍vima̠tō dya̍ti dyati sthavima̠taḥ ।
28) stha̠vi̠ma̠tō hi hi stha̍vima̠ta-sstha̍vima̠tō hi ।
29) hi pra̠jāḥ pra̠jā hi hi pra̠jāḥ ।
30) pra̠jāḥ pra̠jāya̍ntē pra̠jāya̍ntē pra̠jāḥ pra̠jāḥ pra̠jāya̍ntē ।
30) pra̠jā iti̍ pra - jāḥ ।
31) pra̠jāya̠ntē 'sa̍mbhinda̠-nnasa̍mbhinda-npra̠jāya̍ntē pra̠jāya̠ntē 'sa̍mbhindann ।
31) pra̠jāya̍nta̠ iti̍ pra - jāya̍ntē ।
32) asa̍mbhinda̠-nnavā vāsa̍mbhinda̠-nnasa̍mbhinda̠-nnava̍ ।
32) asa̍mbhinda̠nnityasa̎m - bhi̠nda̠nn ।
33) ava̍ dyati dya̠tyavāva̍ dyati ।
34) dya̠ti̠ prā̠ṇānā̎-mprā̠ṇānā̎-ndyati dyati prā̠ṇānā̎m ।
35) prā̠ṇānā̠ masa̍mbhēdā̠yā sa̍mbhēdāya prā̠ṇānā̎-mprā̠ṇānā̠ masa̍mbhēdāya ।
35) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
36) asa̍mbhēdāya̠ na nāsa̍mbhēdā̠yā sa̍mbhēdāya̠ na ।
36) asa̍mbhēdā̠yētyasa̎m - bhē̠dā̠ya̠ ।
37) na pa̠ryāva̍rtayati pa̠ryāva̍rtayati̠ na na pa̠ryāva̍rtayati ।
38) pa̠ryāva̍rtayati̠ ya-dya-tpa̠ryāva̍rtayati pa̠ryāva̍rtayati̠ yat ।
38) pa̠ryāva̍rtaya̠tīti̍ pari - āva̍rtayati ।
39) ya-tpa̍ryāva̠rtayē̎-tparyāva̠rtayē̠-dya-dya-tpa̍ryāva̠rtayē̎t ।
40) pa̠ryā̠va̠rtayē̍ dudāva̠rta u̍dāva̠rtaḥ pa̍ryāva̠rtayē̎-tparyāva̠rtayē̍ dudāva̠rtaḥ ।
40) pa̠ryā̠va̠rtayē̠diti̍ pari - ā̠va̠rtayē̎t ।
41) u̠dā̠va̠rtaḥ pra̠jāḥ pra̠jā u̍dāva̠rta u̍dāva̠rtaḥ pra̠jāḥ ।
42) pra̠jā grāhu̍kō̠ grāhu̍kaḥ pra̠jāḥ pra̠jā grāhu̍kaḥ ।
42) pra̠jā iti̍ pra - jāḥ ।
43) grāhu̍ka-ssyā-thsyā̠-dgrāhu̍kō̠ grāhu̍ka-ssyāt ।
44) syā̠-thsa̠mu̠dragṃ sa̍mu̠dragg syā̎-thsyā-thsamu̠dram ।
45) sa̠mu̠dra-ṅga̍chCha gachCha samu̠dragṃ sa̍mu̠dra-ṅga̍chCha ।
46) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
47) svāhē tīti̠ svāhā̠ svāhēti̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠ha̠ rētō̠ rēta̍ āhāha̠ rēta̍ḥ ।
50) rēta̍ ē̠vaiva rētō̠ rēta̍ ē̠va ।
॥ 1 ॥ (50/68)
1) ē̠va ta-ttadē̠ vaiva tat ।
2) ta-dda̍dhāti dadhāti̠ ta-tta-dda̍dhāti ।
3) da̠dhā̠ tya̠ntari̍kṣa ma̠ntari̍kṣa-ndadhāti dadhā tya̠ntari̍kṣam ।
4) a̠ntari̍kṣa-ṅgachCha gachChā̠ ntari̍kṣa ma̠ntari̍kṣa-ṅgachCha ।
5) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
6) svāhē tīti̠ svāhā̠ svāhēti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠hā̠ ntari̍kṣēṇā̠ ntari̍kṣēṇā hāhā̠ ntari̍kṣēṇa ।
9) a̠ntari̍kṣē ṇai̠vaivā ntari̍kṣēṇā̠ ntari̍kṣēṇai̠va ।
10) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
11) a̠smai̠ pra̠jāḥ pra̠jā a̍smā asmai pra̠jāḥ ।
12) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
12) pra̠jā iti̍ pra - jāḥ ।
13) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
14) ja̠na̠ya̠ tya̠ntari̍kṣa ma̠ntari̍kṣa-ñjanayati janaya tya̠ntari̍kṣam ।
15) a̠ntari̍kṣa̠gṃ̠ hi hya̍ntari̍kṣa ma̠ntari̍kṣa̠gṃ̠ hi ।
16) hyan vanu̠ hi hyanu̍ ।
17) anu̍ pra̠jāḥ pra̠jā an vanu̍ pra̠jāḥ ।
18) pra̠jāḥ pra̠jāya̍ntē pra̠jāya̍ntē pra̠jāḥ pra̠jāḥ pra̠jāya̍ntē ।
18) pra̠jā iti̍ pra - jāḥ ।
19) pra̠jāya̍ntē dē̠va-ndē̠va-mpra̠jāya̍ntē pra̠jāya̍ntē dē̠vam ।
19) pra̠jāya̍nta̠ iti̍ pra - jāya̍ntē ।
20) dē̠vagṃ sa̍vi̠tāragṃ̍ savi̠tāra̍-ndē̠va-ndē̠vagṃ sa̍vi̠tāra̎m ।
21) sa̠vi̠tāra̍-ṅgachCha gachCha savi̠tāragṃ̍ savi̠tāra̍-ṅgachCha ।
22) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
23) svāhē tīti̠ svāhā̠ svāhēti̍ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠ha̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta āhāha savi̠tṛpra̍sūtaḥ ।
26) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
26) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
27) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
28) a̠smai̠ pra̠jāḥ pra̠jā a̍smā asmai pra̠jāḥ ।
29) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
29) pra̠jā iti̍ pra - jāḥ ।
30) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
31) ja̠na̠ya̠ tya̠hō̠rā̠trē a̍hōrā̠trē ja̍nayati janaya tyahōrā̠trē ।
32) a̠hō̠rā̠trē ga̍chCha gachChā hōrā̠trē a̍hōrā̠trē ga̍chCha ।
32) a̠hō̠rā̠trē itya̍haḥ - rā̠trē ।
33) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
34) svāhētīti̠ svāhā̠ svāhēti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠hā̠ hō̠rā̠trābhyā̍ mahōrā̠trābhyā̍ māhāhā hōrā̠trābhyā̎m ।
37) a̠hō̠rā̠trābhyā̍ mē̠vaivā hō̍rā̠trābhyā̍ mahōrā̠trābhyā̍ mē̠va ।
37) a̠hō̠rā̠trābhyā̠mitya̍haḥ - rā̠trābhyā̎m ।
38) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
39) a̠smai̠ pra̠jāḥ pra̠jā a̍smā asmai pra̠jāḥ ।
40) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
40) pra̠jā iti̍ pra - jāḥ ।
41) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
42) ja̠na̠ya̠ tya̠hō̠rā̠trē a̍hōrā̠trē ja̍nayati janaya tyahōrā̠trē ।
43) a̠hō̠rā̠trē hi hya̍hōrā̠trē a̍hōrā̠trē hi ।
43) a̠hō̠rā̠trē itya̍haḥ - rā̠trē ।
44) hyan vanu̠ hi hyanu̍ ।
45) anu̍ pra̠jāḥ pra̠jā an vanu̍ pra̠jāḥ ।
46) pra̠jāḥ pra̠jāya̍ntē pra̠jāya̍ntē pra̠jāḥ pra̠jāḥ pra̠jāya̍ntē ।
46) pra̠jā iti̍ pra - jāḥ ।
47) pra̠jāya̍ntē mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau pra̠jāya̍ntē pra̠jāya̍ntē mi̠trāvaru̍ṇau ।
47) pra̠jāya̍nta̠ iti̍ pra - jāya̍ntē ।
48) mi̠trāvaru̍ṇau gachCha gachCha mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau gachCha ।
48) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
49) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
50) svāhētīti̠ svāhā̠ svāhēti̍ ।
॥ 2 ॥ (50/62)
1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ pra̠jāsu̍ pra̠jā svā̍hāha pra̠jāsu̍ ।
3) pra̠jā svē̠vaiva pra̠jāsu̍ pra̠jā svē̠va ।
3) pra̠jāsviti̍ pra - jāsu̍ ।
4) ē̠va prajā̍tāsu̠ prajā̍tā svē̠vaiva prajā̍tāsu ।
5) prajā̍tāsu prāṇāpā̠nau prā̍ṇāpā̠nau prajā̍tāsu̠ prajā̍tāsu prāṇāpā̠nau ।
5) prajā̍tā̠sviti̠ pra - jā̠tā̠su̠ ।
6) prā̠ṇā̠pā̠nau da̍dhāti dadhāti prāṇāpā̠nau prā̍ṇāpā̠nau da̍dhāti ।
6) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
7) da̠dhā̠ti̠ sōma̠gṃ̠ sōma̍-ndadhāti dadhāti̠ sōma̎m ।
8) sōma̍-ṅgachCha gachCha̠ sōma̠gṃ̠ sōma̍-ṅgachCha ।
9) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
10) svāhētīti̠ svāhā̠ svāhēti̍ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠ha̠ sau̠myā-ssau̠myā ā̍hāha sau̠myāḥ ।
13) sau̠myā hi hi sau̠myā-ssau̠myā hi ।
14) hi dē̠vata̍yā dē̠vata̍yā̠ hi hi dē̠vata̍yā ।
15) dē̠vata̍yā pra̠jāḥ pra̠jā dē̠vata̍yā dē̠vata̍yā pra̠jāḥ ।
16) pra̠jā ya̠jñaṃ ya̠jña-mpra̠jāḥ pra̠jā ya̠jñam ।
16) pra̠jā iti̍ pra - jāḥ ।
17) ya̠jña-ṅga̍chCha gachCha ya̠jñaṃ ya̠jña-ṅga̍chCha ।
18) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
19) svāhētīti̠ svāhā̠ svāhēti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ pra̠jāḥ pra̠jā ā̍hāha pra̠jāḥ ।
22) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
22) pra̠jā iti̍ pra - jāḥ ।
23) ē̠va ya̠jñiyā̍ ya̠jñiyā̍ ē̠vaiva ya̠jñiyā̎ḥ ।
24) ya̠jñiyā̎ḥ karōti karōti ya̠jñiyā̍ ya̠jñiyā̎ḥ karōti ।
25) ka̠rō̠ti̠ Chandāgṃ̍si̠ Chandāgṃ̍si karōti karōti̠ Chandāgṃ̍si ।
26) Chandāgṃ̍si gachCha gachCha̠ Chandāgṃ̍si̠ Chandāgṃ̍si gachCha ।
27) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
28) svāhētīti̠ svāhā̠ svāhēti̍ ।
29) ityā̍hā̠hē tītyā̍ha ।
30) ā̠ha̠ pa̠śava̍ḥ pa̠śava̍ āhāha pa̠śava̍ḥ ।
31) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
32) vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai vai Chandāgṃ̍si ।
33) Chandāgṃ̍si pa̠śū-npa̠śūn Chandāgṃ̍si̠ Chandāgṃ̍si pa̠śūn ।
34) pa̠śū nē̠vaiva pa̠śū-npa̠śūnē̠va ।
35) ē̠vāvā vai̠vai vāva̍ ।
36) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
37) ru̠ndhē̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ru̍ndhē rundhē̠ dyāvā̍pṛthi̠vī ।
38) dyāvā̍pṛthi̠vī ga̍chCha gachCha̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ga̍chCha ।
38) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
39) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
40) svāhētīti̠ svāhā̠ svāhēti̍ ।
41) ityā̍hā̠hē tītyā̍ha ।
42) ā̠ha̠ pra̠jāḥ pra̠jā ā̍hāha pra̠jāḥ ।
43) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
43) pra̠jā iti̍ pra - jāḥ ।
44) ē̠va prajā̍tā̠ḥ prajā̍tā ē̠vaiva prajā̍tāḥ ।
45) prajā̍tā̠ dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̠-mprajā̍tā̠ḥ prajā̍tā̠ dyāvā̍pṛthi̠vībhyā̎m ।
45) prajā̍tā̠ iti̠ pra - jā̠tā̠ḥ ।
46) dyāvā̍pṛthi̠vībhyā̍ mubha̠yata̍ ubha̠yatō̠ dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̍ mubha̠yata̍ḥ ।
46) dyāvā̍pṛthi̠vībhyā̠miti̠ dyāvā̎ - pṛ̠thi̠vībhyā̎m ।
47) u̠bha̠yata̠ḥ pari̠ pa-ryu̍bha̠yata̍ ubha̠yata̠ḥ pari̍ ।
48) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
49) gṛ̠hṇā̠ti̠ nabhō̠ nabhō̍ gṛhṇāti gṛhṇāti̠ nabha̍ḥ ।
50) nabhō̍ di̠vya-ndi̠vya-nnabhō̠ nabhō̍ di̠vyam ।
॥ 3 ॥ (50/59)
1) di̠vya-ṅga̍chCha gachCha di̠vya-ndi̠vya-ṅga̍chCha ।
2) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
3) svāhētīti̠ svāhā̠ svāhēti̍ ।
4) ityā̍hā̠hē tītyā̍ha ।
5) ā̠ha̠ pra̠jābhya̍ḥ pra̠jābhya̍ āhāha pra̠jābhya̍ḥ ।
6) pra̠jābhya̍ ē̠vaiva pra̠jābhya̍ḥ pra̠jābhya̍ ē̠va ।
6) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
7) ē̠va prajā̍tābhya̠ḥ prajā̍tābhya ē̠vaiva prajā̍tābhyaḥ ।
8) prajā̍tābhyō̠ vṛṣṭi̠ṃ vṛṣṭi̠-mprajā̍tābhya̠ḥ prajā̍tābhyō̠ vṛṣṭi̎m ।
8) prajā̍tābhya̠ iti̠ pra - jā̠tā̠bhya̠ḥ ।
9) vṛṣṭi̠-nni ni vṛṣṭi̠ṃ vṛṣṭi̠-nni ।
10) ni ya̍chChati yachChati̠ ni ni ya̍chChati ।
11) ya̠chCha̠ tya̠gni ma̠gniṃ ya̍chChati yachCha tya̠gnim ।
12) a̠gniṃ vai̎śvāna̠raṃ vai̎śvāna̠ra ma̠gni ma̠gniṃ vai̎śvāna̠ram ।
13) vai̠śvā̠na̠ra-ṅga̍chCha gachCha vaiśvāna̠raṃ vai̎śvāna̠ra-ṅga̍chCha ।
14) ga̠chCha̠ svāhā̠ svāhā̍ gachCha gachCha̠ svāhā̎ ।
15) svāhētīti̠ svāhā̠ svāhēti̍ ।
16) ityā̍hā̠hē tītyā̍ha ।
17) ā̠ha̠ pra̠jāḥ pra̠jā ā̍hāha pra̠jāḥ ।
18) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
18) pra̠jā iti̍ pra - jāḥ ।
19) ē̠va prajā̍tā̠ḥ prajā̍tā ē̠vaiva prajā̍tāḥ ।
20) prajā̍tā a̠syā ma̠syā-mprajā̍tā̠ḥ prajā̍tā a̠syām ।
20) prajā̍tā̠ iti̠ pra - jā̠tā̠ḥ ।
21) a̠syā-mprati̠ pratya̠syā ma̠syā-mprati̍ ।
22) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
23) sthā̠pa̠ya̠ti̠ prā̠ṇānā̎-mprā̠ṇānāg̍ sthāpayati sthāpayati prā̠ṇānā̎m ।
24) prā̠ṇānā̠ṃ vai vai prā̠ṇānā̎-mprā̠ṇānā̠ṃ vai ।
24) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
25) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
26) ē̠ṣō 'vā vai̠ṣa ē̠ṣō 'va̍ ।
27) ava̍ dyati dya̠ tyavāva̍ dyati ।
28) dya̠ti̠ yō yō dya̍ti dyati̠ yaḥ ।
29) yō̍ 'va̠dya tya̍va̠dyati̠ yō yō̍ 'va̠dyati̍ ।
30) a̠va̠dyati̍ gu̠dasya̍ gu̠dasyā̍ va̠dya tya̍va̠dyati̍ gu̠dasya̍ ।
30) a̠va̠dyatītya̍va - dyati̍ ।
31) gu̠dasya̠ manō̠ manō̍ gu̠dasya̍ gu̠dasya̠ mana̍ḥ ।
32) manō̍ mē mē̠ manō̠ manō̍ mē ।
33) mē̠ hārdi̠ hārdi̍ mē mē̠ hārdi̍ ।
34) hārdi̍ yachCha yachCha̠ hārdi̠ hārdi̍ yachCha ।
35) ya̠chChētīti̍ yachCha ya̠chChēti̍ ।
36) ityā̍hā̠hē tītyā̍ha ।
37) ā̠ha̠ prā̠ṇā-nprā̠ṇā nā̍hāha prā̠ṇān ।
38) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇānē̠va ।
38) prā̠ṇāniti̍ pra - a̠nān ।
39) ē̠va ya̍thāsthā̠naṃ ya̍thāsthā̠na mē̠vaiva ya̍thāsthā̠nam ।
40) ya̠thā̠sthā̠na mupōpa̍ yathāsthā̠naṃ ya̍thāsthā̠na mupa̍ ।
40) ya̠thā̠sthā̠namiti̍ yathā - sthā̠nam ।
41) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
42) hva̠ya̠tē̠ pa̠śōḥ pa̠śōr-hva̍yatē hvayatē pa̠śōḥ ।
43) pa̠śō-rvai vai pa̠śōḥ pa̠śō-rvai ।
44) vā āla̍bdha̠syā la̍bdhasya̠ vai vā āla̍bdhasya ।
45) āla̍bdhasya̠ hṛda̍ya̠gṃ̠ hṛda̍ya̠ māla̍bdha̠syā la̍bdhasya̠ hṛda̍yam ।
45) āla̍bdha̠syētyā - la̠bdha̠sya̠ ।
46) hṛda̍ya̠gṃ̠ śuk Chug ghṛda̍ya̠gṃ̠ hṛda̍ya̠gṃ̠ śuk ।
47) śugṛ̍chCha tyṛchChati̠ śuk Chugṛ̍chChati ।
48) ṛ̠chCha̠ti̠ sā sarchCha̍ tyṛchChati̠ sā ।
49) sā hṛ̍dayaśū̠lagṃ hṛ̍dayaśū̠lagṃ sā sā hṛ̍dayaśū̠lam ।
50) hṛ̠da̠ya̠śū̠la ma̠bhya̍bhi hṛ̍dayaśū̠lagṃ hṛ̍dayaśū̠la ma̠bhi ।
50) hṛ̠da̠ya̠śū̠lamiti̍ hṛdaya - śū̠lam ।
॥ 4 ॥ (50/60)
1) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
2) sa mē̎tyēti̠ sagṃ sa mē̍ti ।
3) ē̠ti̠ ya-dyadē̎tyēti̠ yat ।
4) ya-tpṛ̍thi̠vyā-mpṛ̍thi̠vyāṃ ya-dya-tpṛ̍thi̠vyām ।
5) pṛ̠thi̠vyāgṃ hṛ̍dayaśū̠lagṃ hṛ̍dayaśū̠la-mpṛ̍thi̠vyā-mpṛ̍thi̠vyāgṃ hṛ̍dayaśū̠lam ।
6) hṛ̠da̠ya̠śū̠la mu̍dvā̠sayē̍ dudvā̠sayē̎ ddhṛdayaśū̠lagṃ hṛ̍dayaśū̠la mu̍dvā̠sayē̎t ।
6) hṛ̠da̠ya̠śū̠lamiti̍ hṛdaya - śū̠lam ।
7) u̠dvā̠sayē̎-tpṛthi̠vī-mpṛ̍thi̠vī mu̍dvā̠sayē̍ dudvā̠sayē̎-tpṛthi̠vīm ।
7) u̠dvā̠sayē̠dityu̍t - vā̠sayē̎t ।
8) pṛ̠thi̠vīgṃ śu̠chā śu̠chā pṛ̍thi̠vī-mpṛ̍thi̠vīgṃ śu̠chā ।
9) śu̠chā 'rpa̍yē darpayēch Chu̠chā śu̠chā 'rpa̍yēt ।
10) a̠rpa̠yē̠-dya-dyada̍rpayē darpayē̠-dyat ।
11) yada̠ phsva̍phsu ya-dyada̠phsu ।
12) a̠phsvā̎(1̠)pō̎(1̠) 'pō̎(1̠) 'phsvā̎(1̠)phsva̍paḥ ।
12) a̠phsvitya̍p - su ।
13) a̠pa-śśu̠chā śu̠chā 'pō̍ 'pa-śśu̠chā ।
14) śu̠chā 'rpa̍yē darpayēch Chu̠chā śu̠chā 'rpa̍yēt ।
15) a̠rpa̠yē̠ch Chuṣka̍sya̠ śuṣka̍ syārpayē darpayē̠ch Chuṣka̍sya ।
16) śuṣka̍sya cha cha̠ śuṣka̍sya̠ śuṣka̍sya cha ।
17) chā̠rdra syā̠rdrasya̍ cha chā̠rdrasya̍ ।
18) ā̠rdrasya̍ cha chā̠rdra syā̠rdrasya̍ cha ।
19) cha̠ sa̠ndhau sa̠ndhau cha̍ cha sa̠ndhau ।
20) sa̠ndhā vudu-thsa̠ndhau sa̠ndhā vut ।
20) sa̠ndhāviti̍ saṃ - dhau ।
21) u-dvā̍sayati vāsaya̠ tyudu-dvā̍sayati ।
22) vā̠sa̠ya̠ tyu̠bhaya̍ syō̠bhaya̍sya vāsayati vāsaya tyu̠bhaya̍sya ।
23) u̠bhaya̍sya̠ śāntyai̠ śāntyā̍ u̠bhaya̍ syō̠bhaya̍sya̠ śāntyai̎ ।
24) śāntyai̠ yaṃ yagṃ śāntyai̠ śāntyai̠ yam ।
25) ya-ndvi̠ṣyā-ddvi̠ṣyā-dyaṃ ya-ndvi̠ṣyāt ।
26) dvi̠ṣyā-tta-nta-ndvi̠ṣyā-ddvi̠ṣyā-ttam ।
27) ta-ndhyā̍yē-ddhyāyē̠-tta-nta-ndhyā̍yēt ।
28) dhyā̠yē̠ch Chu̠chā śu̠chā dhyā̍yē-ddhyāyēch Chu̠chā ।
29) śu̠chaivaiva śu̠chā śu̠chaiva ।
30) ē̠vaina̍ mēna mē̠vai vaina̎m ।
31) ē̠na̠ ma̠rpa̠ya̠ tya̠rpa̠ya̠ tyē̠na̠ mē̠na̠ ma̠rpa̠ya̠ti̠ ।
32) a̠rpa̠ya̠tītya̍rpayati ।
॥ 5 ॥ (32/36)
॥ a. 1 ॥
1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai ya̠jñaṃ ya̠jñaṃ vai vai ya̠jñam ।
3) ya̠jña māgnī̎ddhra̠ āgnī̎ddhrē ya̠jñaṃ ya̠jña māgnī̎ddhrē ।
4) āgnī̎ddhrē̠ vi vyāgnī̎ddhra̠ āgnī̎ddhrē̠ vi ।
4) āgnī̎ddhra̠ ityāgni̍ - i̠ddhrē̠ ।
5) vya̍bhajantā bhajanta̠ vi vya̍bhajanta ।
6) a̠bha̠ja̠nta̠ tata̠ statō̍ 'bhajantā bhajanta̠ tata̍ḥ ।
7) tatō̠ ya-dya-ttata̠ statō̠ yat ।
8) yada̠tyaśi̍ṣyatā̠ tyaśi̍ṣyata̠ ya-dyada̠tyaśi̍ṣyata ।
9) a̠tyaśi̍ṣyata̠ ta-ttada̠tyaśi̍ṣyatā̠ tyaśi̍ṣyata̠ tat ।
9) a̠tyaśi̍ṣya̠tētya̍ti - aśi̍ṣyata ।
10) tada̍bruva-nnabruva̠-nta-ttada̍bruvann ।
11) a̠bru̠va̠n̠. vasa̍tu̠ vasa̍ tvabruva-nnabruva̠n̠. vasa̍tu ।
12) vasa̍tu̠ nu nu vasa̍tu̠ vasa̍tu̠ nu ।
13) nu nō̍ nō̠ nu nu na̍ḥ ।
14) na̠ i̠da mi̠da-nnō̍ na i̠dam ।
15) i̠da mitī tī̠da mi̠da miti̍ ।
16) iti̠ ta-ttadi tīti̠ tat ।
17) ta-dva̍satī̠varī̍ṇāṃ vasatī̠varī̍ṇā̠-nta-tta-dva̍satī̠varī̍ṇām ।
18) va̠sa̠tī̠varī̍ṇāṃ vasatīvari̠tvaṃ va̍satīvari̠tvaṃ va̍satī̠varī̍ṇāṃ vasatī̠varī̍ṇāṃ vasatīvari̠tvam ।
19) va̠sa̠tī̠va̠ri̠tva-ntasmi̠gg̠ stasmi̍n. vasatīvari̠tvaṃ va̍satīvari̠tva-ntasminn̍ ।
19) va̠sa̠tī̠va̠ri̠tvamiti̍ vasatīvari - tvam ।
20) tasmi̍-nprā̠taḥ prā̠ta stasmi̠gg̠ stasmi̍-nprā̠taḥ ।
21) prā̠ta-rna na prā̠taḥ prā̠ta-rna ।
22) na sagṃ sa-nna na sam ।
23) sa ma̍śaknuva-nnaśaknuva̠-nthsagṃ sa ma̍śaknuvann ।
24) a̠śa̠knu̠va̠-nta-ttada̍śaknuva-nnaśaknuva̠-ntat ।
25) tada̠ phsva̍phsu ta-ttada̠phsu ।
26) a̠phsu pra prā phsva̍phsu pra ।
26) a̠phsvitya̍p - su ।
27) prā vē̍śaya-nnavēśaya̠-npra prā vē̍śayann ।
28) a̠vē̠śa̠ya̠-ntā stā a̍vēśaya-nnavēśaya̠-ntāḥ ।
29) tā va̍satī̠varī̎-rvasatī̠varī̠ stā stā va̍satī̠varī̎ḥ ।
30) va̠sa̠tī̠varī̍ rabhava-nnabhavan. vasatī̠varī̎-rvasatī̠varī̍ rabhavann ।
31) a̠bha̠va̠n̠. va̠sa̠tī̠varī̎-rvasatī̠varī̍ rabhava-nnabhavan. vasatī̠varī̎ḥ ।
32) va̠sa̠tī̠varī̎-rgṛhṇāti gṛhṇāti vasatī̠varī̎-rvasatī̠varī̎-rgṛhṇāti ।
33) gṛ̠hṇā̠ti̠ ya̠jñō ya̠jñō gṛ̍hṇāti gṛhṇāti ya̠jñaḥ ।
34) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
35) vai va̍satī̠varī̎-rvasatī̠varī̠-rvai vai va̍satī̠varī̎ḥ ।
36) va̠sa̠tī̠varī̎-rya̠jñaṃ ya̠jñaṃ va̍satī̠varī̎-rvasatī̠varī̎-rya̠jñam ।
37) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
38) ē̠vā rabhyā̠ rabhyai̠ vaivā rabhya̍ ।
39) ā̠rabhya̍ gṛhī̠tvā gṛ̍hī̠tvā ''rabhyā̠ rabhya̍ gṛhī̠tvā ।
39) ā̠rabhyētyā̎ - rabhya̍ ।
40) gṛ̠hī̠tvō pōpa̍ gṛhī̠tvā gṛ̍hī̠ tvōpa̍ ।
41) upa̍ vasati vasa̠ tyupōpa̍ vasati ।
42) va̠sa̠ti̠ yasya̠ yasya̍ vasati vasati̠ yasya̍ ।
43) yasyā gṛ̍hītā̠ agṛ̍hītā̠ yasya̠ yasyā gṛ̍hītāḥ ।
44) agṛ̍hītā a̠bhya̍bhya gṛ̍hītā̠ agṛ̍hītā a̠bhi ।
45) a̠bhi ni̠mrōchē̎-nni̠mrōchē̍ da̠bhya̍bhi ni̠mrōchē̎t ।
46) ni̠mrōchē̠ danā̍ra̠bdhō 'nā̍rabdhō ni̠mrōchē̎-nni̠mrōchē̠ danā̍rabdhaḥ ।
46) ni̠mrōchē̠diti̍ ni - mrōchē̎t ।
47) anā̍rabdhō 'syā̠syā nā̍ra̠bdhō 'nā̍rabdhō 'sya ।
47) anā̍rabdha̠ ityanā̎ - ra̠bdha̠ḥ ।
48) a̠sya̠ ya̠jñō ya̠jñō̎ 'syāsya ya̠jñaḥ ।
49) ya̠jña-ssyā̎-thsyā-dya̠jñō ya̠jña-ssyā̎t ।
50) syā̠-dya̠jñaṃ ya̠jñagg syā̎-thsyā-dya̠jñam ।
॥ 6 ॥ (50/57)
1) ya̠jñaṃ vi vi ya̠jñaṃ ya̠jñaṃ vi ।
2) vi chChi̍ndyāch Chindyā̠-dvi vi chChi̍ndyāt ।
3) Chi̠ndyā̠j jyō̠ti̠ṣyā̎ jyōti̠ṣyā̍ Chindyāch Chindyāj jyōti̠ṣyā̎ ।
4) jyō̠ti̠ṣyā̍ vā vā jyōti̠ṣyā̎ jyōti̠ṣyā̍ vā ।
5) vā̠ gṛ̠hṇī̠yā-dgṛ̍hṇī̠yā-dvā̍ vā gṛhṇī̠yāt ।
6) gṛ̠hṇī̠yā ddhira̍ṇya̠gṃ̠ hira̍ṇya-ṅgṛhṇī̠yā-dgṛ̍hṇī̠yā ddhira̍ṇyam ।
7) hira̍ṇyaṃ vā vā̠ hira̍ṇya̠gṃ̠ hira̍ṇyaṃ vā ।
8) vā̠ 'va̠dhāyā̍ va̠dhāya̍ vā vā 'va̠dhāya̍ ।
9) a̠va̠dhāya̠ saśu̍krāṇā̠gṃ̠ saśu̍krāṇā mava̠dhāyā̍ va̠dhāya̠ saśu̍krāṇām ।
9) a̠va̠dhāyētya̍va - dhāya̍ ।
10) saśu̍krāṇā mē̠vaiva saśu̍krāṇā̠gṃ̠ saśu̍krāṇā mē̠va ।
10) saśu̍krāṇā̠miti̠ sa - śu̠krā̠ṇā̠m ।
11) ē̠va gṛ̍hṇāti gṛhṇā tyē̠vaiva gṛ̍hṇāti ।
12) gṛ̠hṇā̠ti̠ yō yō gṛ̍hṇāti gṛhṇāti̠ yaḥ ।
13) yō vā̍ vā̠ yō yō vā̎ ।
14) vā̠ brā̠hma̠ṇō brā̎hma̠ṇō vā̍ vā brāhma̠ṇaḥ ।
15) brā̠hma̠ṇō ba̍huyā̠jī ba̍huyā̠jī brā̎hma̠ṇō brā̎hma̠ṇō ba̍huyā̠jī ।
16) ba̠hu̠yā̠jī tasya̠ tasya̍ bahuyā̠jī ba̍huyā̠jī tasya̍ ।
16) ba̠hu̠yā̠jīti̍ bahu - yā̠jī ।
17) tasya̠ kumbhyā̍nā̠-ṅkumbhyā̍nā̠-ntasya̠ tasya̠ kumbhyā̍nām ।
18) kumbhyā̍nā-ṅgṛhṇīyā-dgṛhṇīyā̠-tkumbhyā̍nā̠-ṅkumbhyā̍nā-ṅgṛhṇīyāt ।
19) gṛ̠hṇī̠yā̠-thsa sa gṛ̍hṇīyā-dgṛhṇīyā̠-thsaḥ ।
20) sa hi hi sa sa hi ।
21) hi gṛ̍hī̠tava̍satīvarīkō gṛhī̠tava̍satīvarīkō̠ hi hi gṛ̍hī̠tava̍satīvarīkaḥ ।
22) gṛ̠hī̠tava̍satīvarīkō vasatī̠varī̎-rvasatī̠varī̎-rgṛhī̠tava̍satīvarīkō gṛhī̠tava̍satīvarīkō vasatī̠varī̎ḥ ।
22) gṛ̠hī̠tava̍satīvarīka̠ iti̍ gṛhī̠ta - va̠sa̠tī̠va̠rī̠ka̠ḥ ।
23) va̠sa̠tī̠varī̎-rgṛhṇāti gṛhṇāti vasatī̠varī̎-rvasatī̠varī̎-rgṛhṇāti ।
24) gṛ̠hṇā̠ti̠ pa̠śava̍ḥ pa̠śavō̍ gṛhṇāti gṛhṇāti pa̠śava̍ḥ ।
25) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
26) vai va̍satī̠varī̎-rvasatī̠varī̠-rvai vai va̍satī̠varī̎ḥ ।
27) va̠sa̠tī̠varī̎ḥ pa̠śū-npa̠śūn. va̍satī̠varī̎-rvasatī̠varī̎ḥ pa̠śūn ।
28) pa̠śū nē̠vaiva pa̠śū-npa̠śūnē̠va ।
29) ē̠vā rabhyā̠ rabhyai̠ vaivā rabhya̍ ।
30) ā̠rabhya̍ gṛhī̠tvā gṛ̍hī̠tvā ''rabhyā̠ rabhya̍ gṛhī̠tvā ।
30) ā̠rabhyētyā̎ - rabhya̍ ।
31) gṛ̠hī̠ tvōpōpa̍ gṛhī̠tvā gṛ̍hī̠ tvōpa̍ ।
32) upa̍ vasati vasa̠ tyupōpa̍ vasati ।
33) va̠sa̠ti̠ ya-dya-dva̍sati vasati̠ yat ।
34) yada̍nvī̠pa ma̍nvī̠paṃ ya-dyada̍nvī̠pam ।
35) a̠nvī̠pa-ntiṣṭha̠gg̠ stiṣṭha̍-nnanvī̠pa ma̍nvī̠pa-ntiṣṭhann̍ ।
36) tiṣṭha̍-ngṛhṇī̠yā-dgṛ̍hṇī̠yā-ttiṣṭha̠gg̠ stiṣṭha̍-ngṛhṇī̠yāt ।
37) gṛ̠hṇī̠yā-nni̠rmārgu̍kā ni̠rmārgu̍kā gṛhṇī̠yā-dgṛ̍hṇī̠yā-nni̠rmārgu̍kāḥ ।
38) ni̠rmārgu̍kā asmā dasmā-nni̠rmārgu̍kā ni̠rmārgu̍kā asmāt ।
38) ni̠rmārgu̍kā̠ iti̍ niḥ - mārgu̍kāḥ ।
39) a̠smā̠-tpa̠śava̍ḥ pa̠śavō̎ 'smā dasmā-tpa̠śava̍ḥ ।
40) pa̠śava̍-ssyu-ssyuḥ pa̠śava̍ḥ pa̠śava̍-ssyuḥ ।
41) syu̠ḥ pra̠tī̠pa-mpra̍tī̠pagg syu̍-ssyuḥ pratī̠pam ।
42) pra̠tī̠pa-ntiṣṭha̠gg̠ stiṣṭha̍-npratī̠pa-mpra̍tī̠pa-ntiṣṭhann̍ ।
43) tiṣṭha̍-ngṛhṇāti gṛhṇāti̠ tiṣṭha̠gg̠ stiṣṭha̍-ngṛhṇāti ।
44) gṛ̠hṇā̠ti̠ pra̠ti̠ruddhya̍ prati̠ruddhya̍ gṛhṇāti gṛhṇāti prati̠ruddhya̍ ।
45) pra̠ti̠ruddhyai̠vaiva pra̍ti̠ruddhya̍ prati̠ruddhyai̠va ।
45) pra̠ti̠ruddhyēti̍ prati - ruddhya̍ ।
46) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
47) a̠smai̠ pa̠śū-npa̠śūna̍ smā asmai pa̠śūn ।
48) pa̠śū-ngṛ̍hṇāti gṛhṇāti pa̠śū-npa̠śū-ngṛ̍hṇāti ।
49) gṛ̠hṇā̠ tīndra̠ indrō̍ gṛhṇāti gṛhṇā̠ tīndra̍ḥ ।
50) indrō̍ vṛ̠traṃ vṛ̠tra mindra̠ indrō̍ vṛ̠tram ।
॥ 7 ॥ (50/57)
1) vṛ̠tra ma̍ha-nnahan vṛ̠traṃ vṛ̠tra ma̍hann ।
2) a̠ha̠-nthsa sō̍ 'ha-nnaha̠-nthsaḥ ।
3) sō̎(1̠) 'pō̍ 'pa-ssa sō̍ 'paḥ ।
4) a̠pō̎(1̠) 'bhyā̎(1̠)bhyā̎(1̠)pō̎(1̠) 'pō̍ 'bhi ।
5) a̠bhya̍ mriyatā mriyatā̠ bhyā̎(1̠)bhya̍ mriyata ।
6) a̠mri̠ya̠ta̠ tāsā̠-ntāsā̍ mamriyatā mriyata̠ tāsā̎m ।
7) tāsā̠ṃ ya-dya-ttāsā̠-ntāsā̠ṃ yat ।
8) ya-nmēddhya̠-mmēddhya̠ṃ ya-dya-nmēddhya̎m ।
9) mēddhya̍ṃ ya̠jñiya̍ṃ ya̠jñiya̠-mmēddhya̠-mmēddhya̍ṃ ya̠jñiya̎m ।
10) ya̠jñiya̠gṃ̠ sadē̍va̠gṃ̠ sadē̍vaṃ ya̠jñiya̍ṃ ya̠jñiya̠gṃ̠ sadē̍vam ।
11) sadē̍va̠ māsī̠ dāsī̠-thsadē̍va̠gṃ̠ sadē̍va̠ māsī̎t ।
11) sadē̍va̠miti̠ sa - dē̠va̠m ।
12) āsī̠-tta-ttadāsī̠ dāsī̠-ttat ।
13) tada tyati̠ ta-ttadati̍ ।
14) atya̍muchyatā muchya̠tā tya tya̍muchyata ।
15) a̠mu̠chya̠ta̠ tā stā a̍muchyatā muchyata̠ tāḥ ।
16) tā vaha̍ntī̠-rvaha̍ntī̠ stā stā vaha̍ntīḥ ।
17) vaha̍ntī rabhava-nnabhava̠n̠. vaha̍ntī̠-rvaha̍ntī rabhavann ।
18) a̠bha̠va̠n̠. vaha̍ntīnā̠ṃ vaha̍ntīnā mabhava-nnabhava̠n̠. vaha̍ntīnām ।
19) vaha̍ntīnā-ṅgṛhṇāti gṛhṇāti̠ vaha̍ntīnā̠ṃ vaha̍ntīnā-ṅgṛhṇāti ।
20) gṛ̠hṇā̠ti̠ yā yā gṛ̍hṇāti gṛhṇāti̠ yāḥ ।
21) yā ē̠vaiva yā yā ē̠va ।
22) ē̠va mēddhyā̠ mēddhyā̍ ē̠vaiva mēddhyā̎ḥ ।
23) mēddhyā̍ ya̠jñiyā̍ ya̠jñiyā̠ mēddhyā̠ mēddhyā̍ ya̠jñiyā̎ḥ ।
24) ya̠jñiyā̠-ssadē̍vā̠-ssadē̍vā ya̠jñiyā̍ ya̠jñiyā̠-ssadē̍vāḥ ।
25) sadē̍vā̠ āpa̠ āpa̠-ssadē̍vā̠-ssadē̍vā̠ āpa̍ḥ ।
25) sadē̍vā̠ iti̠ sa - dē̠vā̠ḥ ।
26) āpa̠ stāsā̠-ntāsā̠ māpa̠ āpa̠ stāsā̎m ।
27) tāsā̍ mē̠vaiva tāsā̠-ntāsā̍ mē̠va ।
28) ē̠va gṛ̍hṇāti gṛhṇā tyē̠vaiva gṛ̍hṇāti ।
29) gṛ̠hṇā̠ti̠ na na gṛ̍hṇāti gṛhṇāti̠ na ।
30) nānta̠mā a̍nta̠mā na nānta̠māḥ ।
31) a̠nta̠mā vaha̍ntī̠-rvaha̍ntī ranta̠mā a̍nta̠mā vaha̍ntīḥ ।
32) vaha̍ntī̠ ratyati̠ vaha̍ntī̠-rvaha̍ntī̠ rati̍ ।
33) atī̍yā diyā̠ datya tī̍yāt ।
34) i̠yā̠-dya-dyadi̍yā diyā̠-dyat ।
35) yada̍nta̠mā a̍nta̠mā ya-dyada̍nta̠māḥ ।
36) a̠nta̠mā vaha̍ntī̠-rvaha̍ntī ranta̠mā a̍nta̠mā vaha̍ntīḥ ।
37) vaha̍ntī ratī̠yā da̍tī̠yā-dvaha̍ntī̠-rvaha̍ntī ratī̠yāt ।
38) a̠tī̠yā-dya̠jñaṃ ya̠jña ma̍tī̠yā da̍tī̠yā-dya̠jñam ।
38) a̠tī̠yāditya̍ti - i̠yāt ।
39) ya̠jña matyati̍ ya̠jñaṃ ya̠jña mati̍ ।
40) ati̍ manyēta manyē̠tā tyati̍ manyēta ।
41) ma̠nyē̠ta̠ na na ma̍nyēta manyēta̠ na ।
42) na sthā̍va̠rāṇāg̍ sthāva̠rāṇā̠-nna na sthā̍va̠rāṇā̎m ।
43) sthā̠va̠rāṇā̎-ṅgṛhṇīyā-dgṛhṇīyā-thsthāva̠rāṇāg̍ sthāva̠rāṇā̎-ṅgṛhṇīyāt ।
44) gṛ̠hṇī̠yā̠-dvaru̍ṇagṛhītā̠ varu̍ṇagṛhītā gṛhṇīyā-dgṛhṇīyā̠-dvaru̍ṇagṛhītāḥ ।
45) varu̍ṇagṛhītā̠ vai vai varu̍ṇagṛhītā̠ varu̍ṇagṛhītā̠ vai ।
45) varu̍ṇagṛhītā̠ iti̠ varu̍ṇa - gṛ̠hī̠tā̠ḥ ।
46) vai sthā̍va̠rā-ssthā̍va̠rā vai vai sthā̍va̠rāḥ ।
47) sthā̠va̠rā ya-dya-thsthā̍va̠rā-ssthā̍va̠rā yat ।
48) ya-thsthā̍va̠rāṇāg̍ sthāva̠rāṇā̠ṃ ya-dya-thsthā̍va̠rāṇā̎m ।
49) sthā̠va̠rāṇā̎-ṅgṛhṇī̠yā-dgṛ̍hṇī̠yā-thsthā̍va̠rāṇāg̍ sthāva̠rāṇā̎-ṅgṛhṇī̠yāt ।
50) gṛ̠hṇī̠yā-dvaru̍ṇēna̠ varu̍ṇēna gṛhṇī̠yā-dgṛ̍hṇī̠yā-dvaru̍ṇēna ।
॥ 8 ॥ (50/54)
1) varu̍ṇēnā syāsya̠ varu̍ṇēna̠ varu̍ṇēnāsya ।
2) a̠sya̠ ya̠jñaṃ ya̠jña ma̍syāsya ya̠jñam ।
3) ya̠jña-ṅgrā̍hayē-dgrāhayē-dya̠jñaṃ ya̠jña-ṅgrā̍hayēt ।
4) grā̠ha̠yē̠-dya-dya-dgrā̍hayē-dgrāhayē̠-dyat ।
5) ya-dvai vai ya-dya-dvai ।
6) vai divā̠ divā̠ vai vai divā̎ ।
7) divā̠ bhava̍ti̠ bhava̍ti̠ divā̠ divā̠ bhava̍ti ।
8) bhava̍ tya̠pō̍ 'pō bhava̍ti̠ bhava̍ tya̠paḥ ।
9) a̠pō rātrī̠ rātri̍ ra̠pō̍ 'pō rātri̍ḥ ।
10) rātri̠ḥ pra pra rātrī̠ rātri̠ḥ pra ।
11) pra vi̍śati viśati̠ pra pra vi̍śati ।
12) vi̠śa̠ti̠ tasmā̠-ttasmā̎-dviśati viśati̠ tasmā̎t ।
13) tasmā̎-ttā̠mrā stā̠mrā stasmā̠-ttasmā̎-ttā̠mrāḥ ।
14) tā̠mrā āpa̠ āpa̍ stā̠mrā stā̠mrā āpa̍ḥ ।
15) āpō̠ divā̠ divā ''pa̠ āpō̠ divā̎ ।
16) divā̍ dadṛśrē dadṛśrē̠ divā̠ divā̍ dadṛśrē ।
17) da̠dṛ̠śrē̠ ya-dya-dda̍dṛśrē dadṛśrē̠ yat ।
18) ya-nnakta̠-nnakta̠ṃ ya-dya-nnakta̎m ।
19) nakta̠-mbhava̍ti̠ bhava̍ti̠ nakta̠-nnakta̠-mbhava̍ti ।
20) bhava̍ tya̠pō̍ 'pō bhava̍ti̠ bhava̍ tya̠paḥ ।
21) a̠pō 'ha̠ raha̍ ra̠pō̍ 'pō 'ha̍ḥ ।
22) aha̠ḥ pra prāha̠ raha̠ḥ pra ।
23) pra vi̍śati viśati̠ pra pra vi̍śati ।
24) vi̠śa̠ti̠ tasmā̠-ttasmā̎-dviśati viśati̠ tasmā̎t ।
25) tasmā̎ch cha̠ndrā ścha̠ndrā stasmā̠-ttasmā̎ch cha̠ndrāḥ ।
26) cha̠ndrā āpa̠ āpa̍ ścha̠ndrā ścha̠ndrā āpa̍ḥ ।
27) āpō̠ nakta̠-nnakta̠ māpa̠ āpō̠ nakta̎m ।
28) nakta̍-ndadṛśrē dadṛśrē̠ nakta̠-nnakta̍-ndadṛśrē ।
29) da̠dṛ̠śrē̠ Chā̠yāyai̍ Chā̠yāyai̍ dadṛśrē dadṛśrē Chā̠yāyai̎ ।
30) Chā̠yāyai̍ cha cha Chā̠yāyai̍ Chā̠yāyai̍ cha ।
31) chā̠tapa̍ta ā̠tapa̍ta ścha chā̠tapa̍taḥ ।
32) ā̠tapa̍ta ścha chā̠tapa̍ta ā̠tapa̍ta ścha ।
32) ā̠tapa̍ta̠ ityā̎ - tapa̍taḥ ।
33) cha̠ sa̠ndhau sa̠ndhau cha̍ cha sa̠ndhau ।
34) sa̠ndhau gṛ̍hṇāti gṛhṇāti sa̠ndhau sa̠ndhau gṛ̍hṇāti ।
34) sa̠ndhāviti̍ saṃ - dhau ।
35) gṛ̠hṇā̠ tya̠hō̠rā̠trayō̍ rahōrā̠trayō̎-rgṛhṇāti gṛhṇā tyahōrā̠trayō̎ḥ ।
36) a̠hō̠rā̠trayō̍ rē̠vaivā hō̍rā̠trayō̍ rahōrā̠trayō̍ rē̠va ।
36) a̠hō̠rā̠trayō̠ritya̍haḥ - rā̠trayō̎ḥ ।
37) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
38) a̠smai̠ varṇa̠ṃ varṇa̍ masmā asmai̠ varṇa̎m ।
39) varṇa̍-ṅgṛhṇāti gṛhṇāti̠ varṇa̠ṃ varṇa̍-ṅgṛhṇāti ।
40) gṛ̠hṇā̠ti̠ ha̠viṣma̍tīr-ha̠viṣma̍tī-rgṛhṇāti gṛhṇāti ha̠viṣma̍tīḥ ।
41) ha̠viṣma̍tī ri̠mā i̠mā ha̠viṣma̍tīr-ha̠viṣma̍tī ri̠māḥ ।
42) i̠mā āpa̠ āpa̍ i̠mā i̠mā āpa̍ḥ ।
43) āpa̠ itī tyāpa̠ āpa̠ iti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ ha̠viṣkṛ̍tānāgṃ ha̠viṣkṛ̍tānā māhāha ha̠viṣkṛ̍tānām ।
46) ha̠viṣkṛ̍tānā mē̠vaiva ha̠viṣkṛ̍tānāgṃ ha̠viṣkṛ̍tānā mē̠va ।
46) ha̠viṣkṛ̍tānā̠miti̍ ha̠viḥ - kṛ̠tā̠nā̠m ।
47) ē̠va gṛ̍hṇāti gṛhṇā tyē̠vaiva gṛ̍hṇāti ।
48) gṛ̠hṇā̠ti̠ ha̠viṣmān̍. ha̠viṣmā̎-ngṛhṇāti gṛhṇāti ha̠viṣmān̍ ।
49) ha̠viṣmāgṃ̍ astvastu ha̠viṣmān̍. ha̠viṣmāgṃ̍ astu ।
50) a̠stu̠ sūrya̠-ssūryō̍ astvastu̠ sūrya̍ḥ ।
॥ 9 ॥ (50/54)
1) sūrya̠ itīti̠ sūrya̠-ssūrya̠ iti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠ha̠ saśu̍krāṇā̠gṃ̠ saśu̍krāṇā māhāha̠ saśu̍krāṇām ।
4) saśu̍krāṇā mē̠vaiva saśu̍krāṇā̠gṃ̠ saśu̍krāṇā mē̠va ।
4) saśu̍krāṇā̠miti̠ sa - śu̠krā̠ṇā̠m ।
5) ē̠va gṛ̍hṇāti gṛhṇā tyē̠vaiva gṛ̍hṇāti ।
6) gṛ̠hṇā̠ tya̠nu̠ṣṭubhā̍ 'nu̠ṣṭubhā̍ gṛhṇāti gṛhṇā tyanu̠ṣṭubhā̎ ।
7) a̠nu̠ṣṭubhā̍ gṛhṇāti gṛhṇā tyanu̠ṣṭubhā̍ 'nu̠ṣṭubhā̍ gṛhṇāti ।
7) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
8) gṛ̠hṇā̠ti̠ vāg vāg gṛ̍hṇāti gṛhṇāti̠ vāk ।
9) vāg vai vai vāg vāg vai ।
10) vā a̍nu̠ṣṭu ga̍nu̠ṣṭug vai vā a̍nu̠ṣṭuk ।
11) a̠nu̠ṣṭug vā̠chā vā̠chā 'nu̠ṣṭu ga̍nu̠ṣṭug vā̠chā ।
11) a̠nu̠ṣṭugitya̍nu - stuk ।
12) vā̠chaivaiva vā̠chā vā̠chaiva ।
13) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ ।
14) ē̠nā̠-ssarva̍yā̠ sarva̍yainā ēnā̠-ssarva̍yā ।
15) sarva̍yā gṛhṇāti gṛhṇāti̠ sarva̍yā̠ sarva̍yā gṛhṇāti ।
16) gṛ̠hṇā̠ti̠ chatu̍ṣpadayā̠ chatu̍ṣpadayā gṛhṇāti gṛhṇāti̠ chatu̍ṣpadayā ।
17) chatu̍ṣpadaya̠ rcha rchā chatu̍ṣpadayā̠ chatu̍ṣpadaya̠ rchā ।
17) chatu̍ṣpada̠yēti̠ chatu̍ḥ - pa̠da̠yā̠ ।
18) ṛ̠chā gṛ̍hṇāti gṛhṇā tyṛ̠cha rchā gṛ̍hṇāti ।
19) gṛ̠hṇā̠ti̠ tri stri-rgṛ̍hṇāti gṛhṇāti̠ triḥ ।
20) tri-ssā̍dayati sādayati̠ tri stri-ssā̍dayati ।
21) sā̠da̠ya̠ti̠ sa̠pta sa̠pta sā̍dayati sādayati sa̠pta ।
22) sa̠pta sagṃ sagṃ sa̠pta sa̠pta sam ।
23) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
24) pa̠dya̠ntē̠ sa̠ptapa̍dā sa̠ptapa̍dā padyantē padyantē sa̠ptapa̍dā ।
25) sa̠ptapa̍dā̠ śakva̍rī̠ śakva̍rī sa̠ptapa̍dā sa̠ptapa̍dā̠ śakva̍rī ।
25) sa̠ptapa̠dēti̍ sa̠pta - pa̠dā̠ ।
26) śakva̍rī pa̠śava̍ḥ pa̠śava̠-śśakva̍rī̠ śakva̍rī pa̠śava̍ḥ ।
27) pa̠śava̠-śśakva̍rī̠ śakva̍rī pa̠śava̍ḥ pa̠śava̠-śśakva̍rī ।
28) śakva̍rī pa̠śū-npa̠śū-ñChakva̍rī̠ śakva̍rī pa̠śūn ।
29) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
30) ē̠vāvā vai̠vai vāva̍ ।
31) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
32) ru̠ndhē̠ 'smā a̠smai ru̍ndhē rundhē̠ 'smai ।
33) a̠smai vai vā a̠smā a̠smai vai ।
34) vai lō̠kāya̍ lō̠kāya̠ vai vai lō̠kāya̍ ।
35) lō̠kāya̠ gārha̍patyō̠ gārha̍patyō lō̠kāya̍ lō̠kāya̠ gārha̍patyaḥ ।
36) gārha̍patya̠ ā gārha̍patyō̠ gārha̍patya̠ ā ।
36) gārha̍patya̠ iti̠ gārha̍ - pa̠tya̠ḥ ।
37) ā dhī̍yatē dhīyata̠ ā dhī̍yatē ।
38) dhī̠ya̠tē̠ 'muṣmā̍ a̠muṣmai̍ dhīyatē dhīyatē̠ 'muṣmai̎ ।
39) a̠muṣmā̍ āhava̠nīya̍ āhava̠nīyō̠ 'muṣmā̍ a̠muṣmā̍ āhava̠nīya̍ḥ ।
40) ā̠ha̠va̠nīyō̠ ya-dyadā̍hava̠nīya̍ āhava̠nīyō̠ yat ।
40) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīya̍ḥ ।
41) ya-dgārha̍patyē̠ gārha̍patyē̠ ya-dya-dgārha̍patyē ।
42) gārha̍patya upasā̠dayē̍ dupasā̠dayē̠-dgārha̍patyē̠ gārha̍patya upasā̠dayē̎t ।
42) gārha̍patya̠ iti̠ gārha̍ - pa̠tyē̠ ।
43) u̠pa̠sā̠dayē̍ da̠smi-nna̠smi-nnu̍pasā̠dayē̍ dupasā̠dayē̍ da̠sminn ।
43) u̠pa̠sā̠dayē̠dityu̍pa - sā̠dayē̎t ।
44) a̠smin ँlō̠kē lō̠kē̎ 'smi-nna̠smin ँlō̠kē ।
45) lō̠kē pa̍śu̠mā-npa̍śu̠mān ँlō̠kē lō̠kē pa̍śu̠mān ।
46) pa̠śu̠mā-nthsyā̎-thsyā-tpaśu̠mā-npa̍śu̠mā-nthsyā̎t ।
46) pa̠śu̠māniti̍ paśu - mān ।
47) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
48) yadā̍hava̠nīya̍ āhava̠nīyē̠ ya-dyadā̍hava̠nīyē̎ ।
49) ā̠ha̠va̠nīyē̠ 'muṣmi̍-nna̠muṣmi̍-nnāhava̠nīya̍ āhava̠nīyē̠ 'muṣminn̍ ।
49) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīyē̎ ।
50) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
॥ 10 ॥ (50/61)
1) lō̠kē pa̍śu̠mā-npa̍śu̠mān ँlō̠kē lō̠kē pa̍śu̠mān ।
2) pa̠śu̠mā-nthsyā̎-thsyā-tpaśu̠mā-npa̍śu̠mā-nthsyā̎t ।
2) pa̠śu̠māniti̍ paśu - mān ।
3) syā̠ du̠bhayō̍ ru̠bhayō̎-ssyā-thsyā du̠bhayō̎ḥ ।
4) u̠bhayō̠ rupō pō̠bhayō̍ ru̠bhayō̠ rupa̍ ।
5) upa̍ sādayati sādaya̠ tyupōpa̍ sādayati ।
6) sā̠da̠ya̠ tyu̠bhayō̍ ru̠bhayō̎-ssādayati sādaya tyu̠bhayō̎ḥ ।
7) u̠bhayō̍ rē̠vai vōbhayō̍ ru̠bhayō̍ rē̠va ।
8) ē̠vaina̍ mēna mē̠vai vaina̎m ।
9) ē̠na̠m ँlō̠kayō̎-rlō̠kayō̍ rēna mēnam ँlō̠kayō̎ḥ ।
10) lō̠kayō̎ḥ paśu̠manta̍-mpaśu̠manta̍m ँlō̠kayō̎-rlō̠kayō̎ḥ paśu̠manta̎m ।
11) pa̠śu̠manta̍-ṅkarōti karōti paśu̠manta̍-mpaśu̠manta̍-ṅkarōti ।
11) pa̠śu̠manta̠miti̍ paśu - manta̎m ।
12) ka̠rō̠ti̠ sa̠rvata̍-ssa̠rvata̍ḥ karōti karōti sa̠rvata̍ḥ ।
13) sa̠rvata̠ḥ pari̠ pari̍ sa̠rvata̍-ssa̠rvata̠ḥ pari̍ ।
14) pari̍ harati harati̠ pari̠ pari̍ harati ।
15) ha̠ra̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sāgṃ harati harati̠ rakṣa̍sām ।
16) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
17) apa̍hatyā indrāgni̠yō ri̍ndrāgni̠yō rapa̍hatyā̠ apa̍hatyā indrāgni̠yōḥ ।
17) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
18) i̠ndrā̠gni̠yō-rbhā̍ga̠dhēyī̎-rbhāga̠dhēyī̍ rindrāgni̠yō ri̍ndrāgni̠yō-rbhā̍ga̠dhēyī̎ḥ ।
18) i̠ndrā̠gni̠yōritī̎mdra - a̠gni̠yōḥ ।
19) bhā̠ga̠dhēyī̎-sstha stha bhāga̠dhēyī̎-rbhāga̠dhēyī̎-sstha ।
19) bhā̠ga̠dhēyī̠riti̍ bhāga - dhēyī̎ḥ ।
20) sthētīti̍ stha̠ sthēti̍ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
23) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
23) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
24) ē̠vaita dē̠ta dē̠vai vaitat ।
25) ē̠ta dāgnī̎ddhra̠ āgnī̎ddhra ē̠ta dē̠ta dāgnī̎ddhrē ।
26) āgnī̎ddhra̠ upōpāgnī̎ddhra̠ āgnī̎ddhra̠ upa̍ ।
26) āgnī̎ddhra̠ ityāgni̍ - i̠ddhrē̠ ।
27) upa̍ vāsayati vāsaya̠ tyupōpa̍ vāsayati ।
28) vā̠sa̠ya̠ tyē̠ta dē̠ta-dvā̍sayati vāsaya tyē̠tat ।
29) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
30) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
31) ya̠jñasyā pa̍rājita̠ mapa̍rājitaṃ ya̠jñasya̍ ya̠jñasyā pa̍rājitam ।
32) apa̍rājita̠ṃ ya-dyadapa̍rājita̠ mapa̍rājita̠ṃ yat ।
32) apa̍rājita̠mityapa̍rā - ji̠ta̠m ।
33) yadāgnī̎ddhra̠ māgnī̎ddhra̠ṃ ya-dyadāgnī̎ddhram ।
34) āgnī̎ddhra̠ṃ ya-dyadāgnī̎ddhra̠ māgnī̎ddhra̠ṃ yat ।
34) āgnī̎ddhra̠mityāgni̍ - i̠ddhra̠m ।
35) yadē̠vaiva ya-dyadē̠va ।
36) ē̠va ya̠jñasya̍ ya̠jñasyai̠vaiva ya̠jñasya̍ ।
37) ya̠jñasyā pa̍rājita̠ mapa̍rājitaṃ ya̠jñasya̍ ya̠jñasyā pa̍rājitam ।
38) apa̍rājita̠-nta-ttadapa̍rājita̠ mapa̍rājita̠-ntat ।
38) apa̍rājita̠mityapa̍rā - ji̠ta̠m ।
39) tadē̠vaiva ta-ttadē̠va ।
40) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ ।
41) ē̠nā̠ upōpai̍nā ēnā̠ upa̍ ।
42) upa̍ vāsayati vāsaya̠ tyupōpa̍ vāsayati ।
43) vā̠sa̠ya̠ti̠ yatō̠ yatō̍ vāsayati vāsayati̠ yata̍ḥ ।
44) yata̠ḥ khalu̠ khalu̠ yatō̠ yata̠ḥ khalu̍ ।
45) khalu̠ vai vai khalu̠ khalu̠ vai ।
46) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
47) ya̠jñasya̠ vita̍tasya̠ vita̍tasya ya̠jñasya̍ ya̠jñasya̠ vita̍tasya ।
48) vita̍tasya̠ na na vita̍tasya̠ vita̍tasya̠ na ।
48) vita̍ta̠syēti̠ vi - ta̠ta̠sya̠ ।
49) na kri̠yatē̎ kri̠yatē̠ na na kri̠yatē̎ ।
50) kri̠yatē̠ ta-tta-tkri̠yatē̎ kri̠yatē̠ tat ।
51) tadan vanu̠ ta-ttadanu̍ ।
52) anu̍ ya̠jñaṃ ya̠jña man vanu̍ ya̠jñam ।
53) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
54) rakṣā̠g̠ syavāva̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syava̍ ।
55) ava̍ charanti chara̠-ntyavāva̍ charanti ।
56) cha̠ra̠nti̠ ya-dyach cha̍ranti charanti̠ yat ।
57) ya-dvaha̍ntīnā̠ṃ vaha̍ntīnā̠ṃ ya-dya-dvaha̍ntīnām ।
58) vaha̍ntīnā-ṅgṛ̠hṇāti̍ gṛ̠hṇāti̠ vaha̍ntīnā̠ṃ vaha̍ntīnā-ṅgṛ̠hṇāti̍ ।
59) gṛ̠hṇāti̍ kri̠yamā̍ṇa-ṅkri̠yamā̍ṇa-ṅgṛ̠hṇāti̍ gṛ̠hṇāti̍ kri̠yamā̍ṇam ।
60) kri̠yamā̍ṇa mē̠vaiva kri̠yamā̍ṇa-ṅkri̠yamā̍ṇa mē̠va ।
61) ē̠va ta-ttadē̠vaiva tat ।
62) ta-dya̠jñasya̍ ya̠jñasya̠ ta-tta-dya̠jñasya̍ ।
63) ya̠jñasya̍ śayē śayē ya̠jñasya̍ ya̠jñasya̍ śayē ।
64) śa̠yē̠ rakṣa̍sā̠gṃ̠ rakṣa̍sāgṃ śayē śayē̠ rakṣa̍sām ।
65) rakṣa̍sā̠ mana̍nvavachārā̠yā na̍nvavachārāya̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mana̍nvavachārāya ।
66) ana̍nvavachārāya̠ na nāna̍nvavachārā̠yā na̍nvavachārāya̠ na ।
66) ana̍nvavachārā̠yētyana̍nu - a̠va̠chā̠rā̠ya̠ ।
67) na hi hi na na hi ।
68) hyē̍tā ē̠tā hi hyē̍tāḥ ।
69) ē̠tā ī̠laya̍ntī̠ laya̍ ntyē̠tā ē̠tā ī̠laya̍nti ।
70) ī̠laya̠ ntyēlaya̍ntī̠ laya̠ntyā ।
71) ā tṛ̍tīyasava̠nā-ttṛ̍tīyasava̠nādā tṛ̍tīyasava̠nāt ।
72) tṛ̠tī̠ya̠sa̠va̠nā-tpari̠ pari̍ tṛtīyasava̠nā-ttṛ̍tīyasava̠nā-tpari̍ ।
72) tṛ̠tī̠ya̠sa̠va̠nāditi̍ tṛtīya - sa̠va̠nāt ।
73) pari̍ śērē śērē̠ pari̠ pari̍ śērē ।
74) śē̠rē̠ ya̠jñasya̍ ya̠jñasya̍ śērē śērē ya̠jñasya̍ ।
75) ya̠jñasya̠ santa̍tyai̠ santa̍tyai ya̠jñasya̍ ya̠jñasya̠ santa̍tyai ।
76) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ ।
॥ 11 ॥ (76/89)
॥ a. 2 ॥
1) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
1) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
2) va̠da̠nti̠ sa sa va̍danti vadanti̠ saḥ ।
3) sa tu tu sa sa tu ।
4) tvai vai tu tvai ।
5) vā a̍ddhva̠ryu ra̍ddhva̠ryu-rvai vā a̍ddhva̠ryuḥ ।
6) a̠ddhva̠ryu-ssyā̎-thsyā daddhva̠ryu ra̍ddhva̠ryu-ssyā̎t ।
7) syā̠-dyō ya-ssyā̎-thsyā̠-dyaḥ ।
8) ya-ssōma̠gṃ̠ sōma̠ṃ yō ya-ssōma̎m ।
9) sōma̍ mupāva̠hara̍-nnupāva̠hara̠-nthsōma̠gṃ̠ sōma̍ mupāva̠harann̍ ।
10) u̠pā̠va̠hara̠-nthsarvā̎bhya̠-ssarvā̎bhya upāva̠hara̍-nnupāva̠hara̠-nthsarvā̎bhyaḥ ।
10) u̠pā̠va̠hara̠nnityu̍pa - a̠va̠harann̍ ।
11) sarvā̎bhyō dē̠vatā̎bhyō dē̠vatā̎bhya̠-ssarvā̎bhya̠-ssarvā̎bhyō dē̠vatā̎bhyaḥ ।
12) dē̠vatā̎bhya upāva̠harē̍ dupāva̠harē̎-ddē̠vatā̎bhyō dē̠vatā̎bhya upāva̠harē̎t ।
13) u̠pā̠va̠harē̠ ditī tyu̍pāva̠harē̍ dupāva̠harē̠ diti̍ ।
13) u̠pā̠va̠harē̠dityu̍pa - a̠va̠harē̎t ।
14) iti̍ hṛ̠dē hṛ̠da itīti̍ hṛ̠dē ।
15) hṛ̠dē tvā̎ tvā hṛ̠dē hṛ̠dē tvā̎ ।
16) tvētīti̍ tvā̠ tvēti̍ ।
17) ityā̍hā̠hē tītyā̍ha ।
18) ā̠ha̠ ma̠nu̠ṣyē̎bhyō manu̠ṣyē̎bhya āhāha manu̠ṣyē̎bhyaḥ ।
19) ma̠nu̠ṣyē̎bhya ē̠vaiva ma̍nu̠ṣyē̎bhyō manu̠ṣyē̎bhya ē̠va ।
20) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
21) ē̠tēna̍ karōti karō tyē̠tē nai̠tēna̍ karōti ।
22) ka̠rō̠ti̠ mana̍sē̠ mana̍sē karōti karōti̠ mana̍sē ।
23) mana̍sē tvā tvā̠ mana̍sē̠ mana̍sē tvā ।
24) tvētīti̍ tvā̠ tvēti̍ ।
25) ityā̍hā̠hē tītyā̍ha ।
26) ā̠ha̠ pi̠tṛbhya̍ḥ pi̠tṛbhya̍ āhāha pi̠tṛbhya̍ḥ ।
27) pi̠tṛbhya̍ ē̠vaiva pi̠tṛbhya̍ḥ pi̠tṛbhya̍ ē̠va ।
27) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
28) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
29) ē̠tēna̍ karōti karō tyē̠tēnai̠ tēna̍ karōti ।
30) ka̠rō̠ti̠ di̠vē di̠vē ka̍rōti karōti di̠vē ।
31) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
32) tvā̠ sūryā̍ya̠ sūryā̍ya tvā tvā̠ sūryā̍ya ।
33) sūryā̍ya tvā tvā̠ sūryā̍ya̠ sūryā̍ya tvā ।
34) tvētīti̍ tvā̠ tvēti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ dē̠vēbhyō̍ dē̠vēbhya̍ āhāha dē̠vēbhya̍ḥ ।
37) dē̠vēbhya̍ ē̠vaiva dē̠vēbhyō̍ dē̠vēbhya̍ ē̠va ।
38) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
39) ē̠tēna̍ karōti karō tyē̠tē nai̠tēna̍ karōti ।
40) ka̠rō̠ tyē̠tāva̍tī rē̠tāva̍tīḥ karōti karō tyē̠tāva̍tīḥ ।
41) ē̠tāva̍tī̠-rvai vā ē̠tāva̍tī rē̠tāva̍tī̠-rvai ।
42) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
43) dē̠vatā̠ stābhya̠ stābhyō̍ dē̠vatā̍ dē̠vatā̠ stābhya̍ḥ ।
44) tābhya̍ ē̠vaiva tābhya̠ stābhya̍ ē̠va ।
45) ē̠vaina̍ mēna mē̠vai vaina̎m ।
46) ē̠na̠gṃ̠ sarvā̎bhya̠-ssarvā̎bhya ēna mēna̠gṃ̠ sarvā̎bhyaḥ ।
47) sarvā̎bhya u̠pāva̍hara tyu̠pāva̍harati̠ sarvā̎bhya̠-ssarvā̎bhya u̠pāva̍harati ।
48) u̠pāva̍harati pu̠rā pu̠rōpāva̍hara tyu̠pāva̍harati pu̠rā ।
48) u̠pāva̍hara̠tītyu̍pa - ava̍harati ।
49) pu̠rā vā̠chō vā̠chaḥ pu̠rā pu̠rā vā̠chaḥ ।
50) vā̠chaḥ prava̍ditō̠ḥ prava̍ditō-rvā̠chō vā̠chaḥ prava̍ditōḥ ।
॥ 12 ॥ (50/55)
1) prava̍ditōḥ prātaranuvā̠ka-mprā̍taranuvā̠ka-mprava̍ditō̠ḥ prava̍ditōḥ prātaranuvā̠kam ।
1) prava̍ditō̠riti̠ pra - va̠di̠tō̠ḥ ।
2) prā̠ta̠ra̠nu̠vā̠ka mu̠pāka̍rō tyu̠pāka̍rōti prātaranuvā̠ka-mprā̍taranuvā̠ka mu̠pāka̍rōti ।
2) prā̠ta̠ra̠nu̠vā̠kamiti̍ prātaḥ - a̠nu̠vā̠kam ।
3) u̠pāka̍rōti̠ yāva̍tī̠ yāva̍ tyu̠pāka̍rō tyu̠pāka̍rōti̠ yāva̍tī ।
3) u̠pāka̍rō̠tītyu̍pa - āka̍rōti ।
4) yāva̍ tyē̠vaiva yāva̍tī̠ yāva̍ tyē̠va ।
5) ē̠va vāg vāgē̠vaiva vāk ।
6) vā-ktā-ntāṃ vāg vā-ktām ।
7) tā mavāva̠ tā-ntā mava̍ ।
8) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
9) ru̠ndhē̠ 'pō̍ 'pō ru̍ndhē rundhē̠ 'paḥ ।
10) a̠pō 'grē 'grē̠ 'pō̍ 'pō 'grē̎ ।
11) agrē̍ 'bhi̠vyāha̍ra tyabhi̠vyāha̍ra̠ tyagrē 'grē̍ 'bhi̠vyāha̍rati ।
12) a̠bhi̠vyāha̍rati ya̠jñō ya̠jñō̍ 'bhi̠vyāha̍ra tyabhi̠vyāha̍rati ya̠jñaḥ ।
12) a̠bhi̠vyāha̍ra̠tītya̍bhi - vyāha̍rati ।
13) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
14) vā āpa̠ āpō̠ vai vā āpa̍ḥ ।
15) āpō̍ ya̠jñaṃ ya̠jña māpa̠ āpō̍ ya̠jñam ।
16) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
17) ē̠vābhyā̎(1̠)bhyē̍ vaivābhi ।
18) a̠bhi vācha̠ṃ vācha̍ ma̠bhya̍bhi vācha̎m ।
19) vācha̠ṃ vi vi vācha̠ṃ vācha̠ṃ vi ।
20) vi sṛ̍jati sṛjati̠ vi vi sṛ̍jati ।
21) sṛ̠ja̠ti̠ sarvā̍ṇi̠ sarvā̍ṇi sṛjati sṛjati̠ sarvā̍ṇi ।
22) sarvā̍ṇi̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ sarvā̍ṇi̠ sarvā̍ṇi̠ Chandāgṃ̍si ।
23) Chandā̠g̠ syan vanu̠ chChandāgṃ̍si̠ Chandā̠g̠ syanu̍ ।
24) anvā̍hā̠ hān van vā̍ha ।
25) ā̠ha̠ pa̠śava̍ḥ pa̠śava̍ āhāha pa̠śava̍ḥ ।
26) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
27) vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai vai Chandāgṃ̍si ।
28) Chandāgṃ̍si pa̠śū-npa̠śūn Chandāgṃ̍si̠ Chandāgṃ̍si pa̠śūn ।
29) pa̠śūnē̠ vaiva pa̠śū-npa̠śūnē̠va ।
30) ē̠vāvā vai̠vai vāva̍ ।
31) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
32) ru̠ndhē̠ gā̠ya̠tri̠yā gā̍yatri̠yā ru̍ndhē rundhē gāyatri̠yā ।
33) gā̠ya̠tri̠yā tēja̍skāmasya̠ tēja̍skāmasya gāyatri̠yā gā̍yatri̠yā tēja̍skāmasya ।
34) tēja̍skāmasya̠ pari̠ pari̠ tēja̍skāmasya̠ tēja̍skāmasya̠ pari̍ ।
34) tēja̍skāma̠syēti̠ tēja̍ḥ - kā̠ma̠sya̠ ।
35) pari̍ daddhyā-ddaddhyā̠-tpari̠ pari̍ daddhyāt ।
36) da̠ddhyā̠-ttri̠ṣṭubhā̎ tri̠ṣṭubhā̍ daddhyā-ddaddhyā-ttri̠ṣṭubhā̎ ।
37) tri̠ṣṭu bhē̎mdri̠yakā̍ma syēndri̠yakā̍masya tri̠ṣṭubhā̎ tri̠ṣṭu bhē̎mdri̠yakā̍masya ।
38) i̠ndri̠yakā̍masya̠ jaga̍tyā̠ jaga̍ tyēndri̠yakā̍ma syēndri̠yakā̍masya̠ jaga̍tyā ।
38) i̠ndri̠yakā̍ma̠syētī̎mdri̠ya - kā̠ma̠sya̠ ।
39) jaga̍tyā pa̠śukā̍masya pa̠śukā̍masya̠ jaga̍tyā̠ jaga̍tyā pa̠śukā̍masya ।
40) pa̠śukā̍masyā nu̠ṣṭubhā̍ 'nu̠ṣṭubhā̍ pa̠śukā̍masya pa̠śukā̍masyā nu̠ṣṭubhā̎ ।
40) pa̠śukā̍ma̠syēti̍ pa̠śu - kā̠ma̠sya̠ ।
41) a̠nu̠ṣṭubhā̎ prati̠ṣṭhākā̍masya prati̠ṣṭhākā̍masyā nu̠ṣṭubhā̍ 'nu̠ṣṭubhā̎ prati̠ṣṭhākā̍masya ।
41) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
42) pra̠ti̠ṣṭhākā̍masya pa̠ṅktyā pa̠ṅktyā pra̍ti̠ṣṭhākā̍masya prati̠ṣṭhākā̍masya pa̠ṅktyā ।
42) pra̠ti̠ṣṭhākā̍ma̠syēti̍ prati̠ṣṭhā - kā̠ma̠sya̠ ।
43) pa̠ṅktyā ya̠jñakā̍masya ya̠jñakā̍masya pa̠ṅktyā pa̠ṅktyā ya̠jñakā̍masya ।
44) ya̠jñakā̍masya vi̠rājā̍ vi̠rājā̍ ya̠jñakā̍masya ya̠jñakā̍masya vi̠rājā̎ ।
44) ya̠jñakā̍ma̠syēti̍ ya̠jña - kā̠ma̠sya̠ ।
45) vi̠rājā 'nna̍kāma̠syā nna̍kāmasya vi̠rājā̍ vi̠rājā 'nna̍kāmasya ।
45) vi̠rājēti̍ vi - rājā̎ ।
46) anna̍kāmasya śṛ̠ṇōtu̍ śṛ̠ṇō tvanna̍kāma̠syā nna̍kāmasya śṛ̠ṇōtu̍ ।
46) anna̍kāma̠syētyanna̍ - kā̠ma̠sya̠ ।
47) śṛ̠ṇō tva̠gni ra̠gni-śśṛ̠ṇōtu̍ śṛ̠ṇō tva̠gniḥ ।
48) a̠gni-ssa̠midhā̍ sa̠midhā̠ 'gni ra̠gni-ssa̠midhā̎ ।
49) sa̠midhā̠ hava̠gṃ̠ havagṃ̍ sa̠midhā̍ sa̠midhā̠ hava̎m ।
49) sa̠midhēti̍ saṃ - idhā̎ ।
50) hava̍-mmē mē̠ hava̠gṃ̠ hava̍-mmē ।
॥ 13 ॥ (50/63)
1) ma̠ itīti̍ mē ma̠ iti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠ha̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta āhāha savi̠tṛpra̍sūtaḥ ।
4) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
4) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
5) ē̠va dē̠vatā̎bhyō dē̠vatā̎bhya ē̠vaiva dē̠vatā̎bhyaḥ ।
6) dē̠vatā̎bhyō ni̠vēdya̍ ni̠vēdya̍ dē̠vatā̎bhyō dē̠vatā̎bhyō ni̠vēdya̍ ।
7) ni̠vēdyā̠pō̍ 'pō ni̠vēdya̍ ni̠vēdyā̠paḥ ।
7) ni̠vēdyēti̍ ni - vēdya̍ ।
8) a̠pō 'chChā chChā̠pō̍ 'pō 'chCha̍ ।
9) achChai̎ tyē̠ tyachChā chChai̍ti ।
10) ē̠tya̠pō̍ 'pa ē̎tyē tya̠paḥ ।
11) a̠pa i̍ṣyē ṣyā̠pō̍ 'pa i̍ṣya ।
12) i̠ṣya̠ hō̠ta̠r̠ hō̠ta̠ ri̠ṣyē̠ ṣya̠ hō̠ta̠ḥ ।
13) hō̠ta̠ ritīti̍ hōtar-hōta̠ riti̍ ।
14) ityā̍hā̠hē tītyā̍ha ।
15) ā̠hē̠ ṣi̠ta mi̍ṣi̠ta mā̍hāhē ṣi̠tam ।
16) i̠ṣi̠tagṃ hi hīṣi̠ta mi̍ṣi̠tagṃ hi ।
17) hi karma̠ karma̠ hi hi karma̍ ।
18) karma̍ kri̠yatē̎ kri̠yatē̠ karma̠ karma̍ kri̠yatē̎ ।
19) kri̠yatē̠ maitrā̍varuṇasya̠ maitrā̍varuṇasya kri̠yatē̎ kri̠yatē̠ maitrā̍varuṇasya ।
20) maitrā̍varuṇasya chamasāddhvaryō chamasāddhvaryō̠ maitrā̍varuṇasya̠ maitrā̍varuṇasya chamasāddhvaryō ।
20) maitrā̍varuṇa̠syēti̠ maitrā̎ - va̠ru̠ṇa̠sya̠ ।
21) cha̠ma̠sā̠ddhva̠rya̠vā cha̍masāddhvaryō chamasāddhvarya̠vā ।
21) cha̠ma̠sā̠ddhva̠rya̠viti̍ chamasa - a̠ddhva̠ryō̠ ।
22) ā dra̍va dra̠vā dra̍va ।
23) dra̠vētīti̍ drava dra̠vēti̍ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠ha̠ mi̠trāvaru̍ṇau mi̠trāvaru̍ṇā vāhāha mi̠trāvaru̍ṇau ।
26) mi̠trāvaru̍ṇau̠ vai vai mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau̠ vai ।
26) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
27) vā a̠pā ma̠pāṃ vai vā a̠pām ।
28) a̠pā-nnē̠tārau̍ nē̠tārā̍ va̠pā ma̠pā-nnē̠tārau̎ ।
29) nē̠tārau̠ tābhyā̠-ntābhyā̎-nnē̠tārau̍ nē̠tārau̠ tābhyā̎m ।
30) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
31) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ ।
32) ē̠nā̠ achChā chChai̍nā ēnā̠ achCha̍ ।
33) achChai̎ tyē̠ tyachChā chChai̍ti ।
34) ē̠ti̠ dēvī̠-rdēvī̍rē tyēti̠ dēvī̎ḥ ।
35) dēvī̍ rāpa āpō̠ dēvī̠-rdēvī̍ rāpaḥ ।
36) ā̠pō̠ a̠pā̠ ma̠pā̠ mā̠pa̠ ā̠pō̠ a̠pā̠m ।
37) a̠pā̠-nna̠pā̠-nna̠pā̠ da̠pā̠ ma̠pā̠-nna̠pā̠t ।
38) na̠pā̠ ditīti̍ napā-nnapā̠ diti̍ ।
39) ityā̍hā̠hē tītyā̍ha ।
40) ā̠hā hu̠tyā ''hu̍tyā ''hā̠hā hu̍tyā ।
41) āhu̍ tyai̠vaivā hu̠tyā ''hu̍tyai̠va ।
41) āhu̠tyētyā - hu̠tyā̠ ।
42) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ ।
43) ē̠nā̠ ni̠ṣkrīya̍ ni̠ṣkrīyai̍nā ēnā ni̠ṣkrīya̍ ।
44) ni̠ṣkrīya̍ gṛhṇāti gṛhṇāti ni̠ṣkrīya̍ ni̠ṣkrīya̍ gṛhṇāti ।
44) ni̠ṣkrīyēti̍ niḥ - krīya̍ ।
45) gṛ̠hṇā̠ tyathō̠ athō̍ gṛhṇāti gṛhṇā̠ tyathō̎ ।
46) athō̍ ha̠viṣkṛ̍tānāgṃ ha̠viṣkṛ̍tānā̠ mathō̠ athō̍ ha̠viṣkṛ̍tānām ।
46) athō̠ ityathō̎ ।
47) ha̠viṣkṛ̍tānā mē̠vaiva ha̠viṣkṛ̍tānāgṃ ha̠viṣkṛ̍tānā mē̠va ।
47) ha̠viṣkṛ̍tānā̠miti̍ ha̠viḥ - kṛ̠tā̠nā̠m ।
48) ē̠vā bhighṛ̍tānā ma̠bhighṛ̍tānā mē̠vaivā bhighṛ̍tānām ।
49) a̠bhighṛ̍tānā-ṅgṛhṇāti gṛhṇā tya̠bhighṛ̍tānā ma̠bhighṛ̍tānā-ṅgṛhṇāti ।
49) a̠bhighṛ̍tānā̠mitya̠bhi - ghṛ̠tā̠nā̠m ।
50) gṛ̠hṇā̠ti̠ kārṣi̠ḥ kārṣi̍-rgṛhṇāti gṛhṇāti̠ kārṣi̍ḥ ।
॥ 14 ॥ (50/60)
1) kārṣi̍ rasyasi̠ kārṣi̠ḥ kārṣi̍ rasi ।
2) a̠sītī tya̍sya̠ sīti̍ ।
3) ityā̍hā̠hē tītyā̍ha ।
4) ā̠ha̠ śama̍la̠gṃ̠ śama̍la māhāha̠ śama̍lam ।
5) śama̍la mē̠vaiva śama̍la̠gṃ̠ śama̍la mē̠va ।
6) ē̠vāsā̍ māsā mē̠vai vāsā̎m ।
7) ā̠sā̠ mapā pā̍sā māsā̠ mapa̍ ।
8) apa̍ plāvayati plāvaya̠ tyapāpa̍ plāvayati ।
9) plā̠va̠ya̠ti̠ sa̠mu̠drasya̍ samu̠drasya̍ plāvayati plāvayati samu̠drasya̍ ।
10) sa̠mu̠drasya̍ vō va-ssamu̠drasya̍ samu̠drasya̍ vaḥ ।
11) vō 'kṣi̍tyā̠ akṣi̍tyai vō̠ vō 'kṣi̍tyai ।
12) akṣi̍tyā̠ udu dakṣi̍tyā̠ akṣi̍tyā̠ ut ।
13) u-nna̍yē naya̠ udu-nna̍yē ।
14) na̠ya̠ itīti̍ nayē naya̠ iti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
17) tasmā̍ da̠dyamā̍nā a̠dyamā̍nā̠ stasmā̠-ttasmā̍ da̠dyamā̍nāḥ ।
18) a̠dyamā̍nāḥ pī̠yamā̍nāḥ pī̠yamā̍nā a̠dyamā̍nā a̠dyamā̍nāḥ pī̠yamā̍nāḥ ।
19) pī̠yamā̍nā̠ āpa̠ āpa̍ḥ pī̠yamā̍nāḥ pī̠yamā̍nā̠ āpa̍ḥ ।
20) āpō̠ na nāpa̠ āpō̠ na ।
21) na kṣī̍yantē kṣīyantē̠ na na kṣī̍yantē ।
22) kṣī̠ya̠ntē̠ yōni̠-ryōni̍ḥ, kṣīyantē kṣīyantē̠ yōni̍ḥ ।
23) yōni̠-rvai vai yōni̠-ryōni̠-rvai ।
24) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
25) ya̠jñasya̠ chātvā̍la̠-ñchātvā̍laṃ ya̠jñasya̍ ya̠jñasya̠ chātvā̍lam ।
26) chātvā̍laṃ ya̠jñō ya̠jña śchātvā̍la̠-ñchātvā̍laṃ ya̠jñaḥ ।
27) ya̠jñō va̍satī̠varī̎-rvasatī̠varī̎-rya̠jñō ya̠jñō va̍satī̠varī̎ḥ ।
28) va̠sa̠tī̠varīr̍. hōtṛchama̠sagṃ hō̍tṛchama̠saṃ va̍satī̠varī̎-rvasatī̠varīr̍. hōtṛchama̠sam ।
29) hō̠tṛ̠cha̠ma̠sa-ñcha̍ cha hōtṛchama̠sagṃ hō̍tṛchama̠sa-ñcha̍ ।
29) hō̠tṛ̠cha̠ma̠samiti̍ hōtṛ - cha̠ma̠sam ।
30) cha̠ mai̠trā̠va̠ru̠ṇa̠cha̠ma̠sa-mmai̎trāvaruṇachama̠sa-ñcha̍ cha maitrāvaruṇachama̠sam ।
31) mai̠trā̠va̠ru̠ṇa̠cha̠ma̠sa-ñcha̍ cha maitrāvaruṇachama̠sa-mmai̎trāvaruṇachama̠sa-ñcha̍ ।
31) mai̠trā̠va̠ru̠ṇa̠cha̠ma̠samiti̍ maitrāvaruṇa - cha̠ma̠sam ।
32) cha̠ sa̠gg̠sparśya̍ sa̠gg̠sparśya̍ cha cha sa̠gg̠sparśya̍ ।
33) sa̠gg̠sparśya̍ vasatī̠varī̎-rvasatī̠varī̎-ssa̠gg̠sparśya̍ sa̠gg̠sparśya̍ vasatī̠varī̎ḥ ।
33) sa̠gg̠sparśyēti̍ saṃ - sparśya̍ ।
34) va̠sa̠tī̠varī̠-rvyāna̍yati̠ vyāna̍yati vasatī̠varī̎-rvasatī̠varī̠-rvyāna̍yati ।
35) vyāna̍yati ya̠jñasya̍ ya̠jñasya̠ vyāna̍yati̠ vyāna̍yati ya̠jñasya̍ ।
35) vyāna̍ya̠tīti̍ vi - āna̍yati ।
36) ya̠jñasya̍ sayōni̠tvāya̍ sayōni̠tvāya̍ ya̠jñasya̍ ya̠jñasya̍ sayōni̠tvāya̍ ।
37) sa̠yō̠ni̠tvā yāthō̠ athō̍ sayōni̠tvāya̍ sayōni̠tvā yāthō̎ ।
37) sa̠yō̠ni̠tvāyēti̍ sayōni - tvāya̍ ।
38) athō̠ svā-thsvā dathō̠ athō̠ svāt ।
38) athō̠ ityathō̎ ।
39) svā dē̠vaiva svā-thsvā dē̠va ।
40) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ ।
41) ē̠nā̠ yōnē̠-ryōnē̍ rēnā ēnā̠ yōnē̎ḥ ।
42) yōnē̠ḥ pra pra yōnē̠-ryōnē̠ḥ pra ।
43) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
44) ja̠na̠ya̠ tyaddhva̠ryō 'ddhva̍ryō janayati janaya̠ tyaddhva̍ryō ।
45) addhva̠ryō 'vē̠ ravē̠ raddhva̠ryō 'ddhva̠ryō 'vē̎ḥ ।
45) addhva̍ryō̠ ityaddhva̍ryō ।
46) avē̍ ra̠pā(3) a̠pā(3) avē̠ ravē̍ ra̠pā(3)ḥ ।
47) a̠pā(3) itītya̠pā(3) a̠pā(3) iti̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠hō̠ tōtāhā̍ hō̠ta ।
50) u̠tēmī̍ mu̠tōtēm ।
51) ī̠ ma̠na̠nna̠mu̠ ra̠na̠nna̠mu̠rī̠ mī̠ ma̠na̠nna̠mu̠ḥ ।
52) a̠na̠nna̠mu̠ ru̠tō tāna̍nnamu ranannamu ru̠ta ।
53) u̠tē mā i̠mā u̠tōtē māḥ ।
54) i̠māḥ pa̍śya paśyē̠ mā i̠māḥ pa̍śya ।
55) pa̠śyētīti̍ paśya pa̠śyēti̍ ।
56) iti̠ vāva vāvētīti̠ vāva ।
57) vāvaita dē̠ta-dvāva vāvaitat ।
58) ē̠ta dā̍hā hai̠ta dē̠ta dā̍ha ।
59) ā̠ha̠ yadi̠ yadyā̍ hāha̠ yadi̍ ।
60) yadya̍gniṣṭō̠mō̎ 'gniṣṭō̠mō yadi̠ yadya̍gniṣṭō̠maḥ ।
61) a̠gni̠ṣṭō̠mō ju̠hōti̍ ju̠hō tya̍gniṣṭō̠mō̎ 'gniṣṭō̠mō ju̠hōti̍ ।
61) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
62) ju̠hōti̠ yadi̠ yadi̍ ju̠hōti̍ ju̠hōti̠ yadi̍ ।
63) yadyu̠kthya̍ u̠kthyō̍ yadi̠ yadyu̠kthya̍ḥ ।
64) u̠kthya̍ḥ pari̠dhau pa̍ri̠dhā vu̠kthya̍ u̠kthya̍ḥ pari̠dhau ।
65) pa̠ri̠dhau ni ni pa̍ri̠dhau pa̍ri̠dhau ni ।
65) pa̠ri̠dhāviti̍ pari - dhau ।
66) ni mā̎rṣṭi mārṣṭi̠ ni ni mā̎rṣṭi ।
67) mā̠rṣṭi̠ yadi̠ yadi̍ mārṣṭi mārṣṭi̠ yadi̍ ।
68) yadya̍tirā̠trō̍ 'tirā̠trō yadi̠ yadya̍tirā̠traḥ ।
69) a̠ti̠rā̠trō yaju̠-ryaju̍ ratirā̠trō̍ 'tirā̠trō yaju̍ḥ ।
69) a̠ti̠rā̠tra itya̍ti - rā̠traḥ ।
70) yaju̠-rvada̠n̠. vada̠n̠. yaju̠-ryaju̠-rvadann̍ ।
71) vada̠-npra pra vada̠n̠. vada̠-npra ।
72) pra pa̍dyatē padyatē̠ pra pra pa̍dyatē ।
73) pa̠dya̠tē̠ ya̠jña̠kra̠tū̠nāṃ ya̍jñakratū̠nā-mpa̍dyatē padyatē yajñakratū̠nām ।
74) ya̠jña̠kra̠tū̠nāṃ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai yajñakratū̠nāṃ ya̍jñakratū̠nāṃ vyāvṛ̍ttyai ।
74) ya̠jña̠kra̠tū̠nāmiti̍ yajña - kra̠tū̠nām ।
75) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
॥ 15 ॥ (75/86)
॥ a. 3 ॥
1) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
2) tvā̠ sa̠vi̠tu-ssa̍vi̠tu stvā̎ tvā savi̠tuḥ ।
3) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
4) pra̠sa̠va itīti̍ prasa̠vē pra̍sa̠va iti̍ ।
4) pra̠sa̠va iti̍ pra - sa̠vē ।
5) iti̠ grāvā̍ṇa̠-ṅgrāvā̍ṇa̠ mitīti̠ grāvā̍ṇam ।
6) grāvā̍ṇa̠ mā grāvā̍ṇa̠-ṅgrāvā̍ṇa̠ mā ।
7) ā da̍ttē datta̠ ā da̍ttē ।
8) da̠ttē̠ prasū̎tyai̠ prasū̎tyai dattē dattē̠ prasū̎tyai ।
9) prasū̎tyā a̠śvinō̍ ra̠śvinō̠ḥ prasū̎tyai̠ prasū̎tyā a̠śvinō̎ḥ ।
9) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
10) a̠śvinō̎-rbā̠hubhyā̎-mbā̠hubhyā̍ ma̠śvinō̍ ra̠śvinō̎-rbā̠hubhyā̎m ।
11) bā̠hubhyā̠ mitīti̍ bā̠hubhyā̎-mbā̠hubhyā̠ miti̍ ।
11) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
12) ityā̍hā̠hē tītyā̍ha ।
13) ā̠hā̠śvinā̍ va̠śvinā̍ vāhā hā̠śvinau̎ ।
14) a̠śvinau̠ hi hya̍śvinā̍ va̠śvinau̠ hi ।
15) hi dē̠vānā̎-ndē̠vānā̠gṃ̠ hi hi dē̠vānā̎m ।
16) dē̠vānā̍ maddhva̠ryū a̍ddhva̠ryū dē̠vānā̎-ndē̠vānā̍ maddhva̠ryū ।
17) a̠ddhva̠ryū āstā̠ māstā̍ maddhva̠ryū a̍ddhva̠ryū āstā̎m ।
17) a̠ddhva̠ryū itya̍ddhva̠ryū ।
18) āstā̎-mpū̠ṣṇaḥ pū̠ṣṇa āstā̠ māstā̎-mpū̠ṣṇaḥ ।
19) pū̠ṣṇō hastā̎bhyā̠gṃ̠ hastā̎bhyā-mpū̠ṣṇaḥ pū̠ṣṇō hastā̎bhyām ।
20) hastā̎bhyā̠ mitīti̠ hastā̎bhyā̠gṃ̠ hastā̎bhyā̠ miti̍ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠ha̠ yatyai̠ yatyā̍ āhāha̠ yatyai̎ ।
23) yatyai̍ pa̠śava̍ḥ pa̠śavō̠ yatyai̠ yatyai̍ pa̠śava̍ḥ ।
24) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
25) vai sōma̠-ssōmō̠ vai vai sōma̍ḥ ।
26) sōmō̎ vyā̠nō vyā̠na-ssōma̠-ssōmō̎ vyā̠naḥ ।
27) vyā̠na u̍pāgṃśu̠sava̍na upāgṃśu̠sava̍nō vyā̠nō vyā̠na u̍pāgṃśu̠sava̍naḥ ।
27) vyā̠na iti̍ vi - a̠naḥ ।
28) u̠pā̠gṃ̠śu̠sava̍nō̠ ya-dyadu̍pāgṃśu̠sava̍na upāgṃśu̠sava̍nō̠ yat ।
28) u̠pā̠gṃ̠śu̠sava̍na̠ ityu̍pāgṃśu - sava̍naḥ ।
29) yadu̍pāgṃśu̠sava̍na mupāgṃśu̠sava̍na̠ṃ ya-dyadu̍pāgṃśu̠sava̍nam ।
30) u̠pā̠gṃ̠śu̠sava̍na ma̠bhyā̎(1̠)bhyu̍ pāgṃśu̠sava̍na mupāgṃśu̠sava̍na ma̠bhi ।
30) u̠pā̠gṃ̠śu̠sava̍na̠mityu̍pāgṃśu - sava̍nam ।
31) a̠bhi mimī̍tē̠ mimī̍tē̠ 'bhya̍bhi mimī̍tē ।
32) mimī̍tē vyā̠naṃ vyā̠na-mmimī̍tē̠ mimī̍tē vyā̠nam ।
33) vyā̠na mē̠vaiva vyā̠naṃ vyā̠na mē̠va ।
33) vyā̠namiti̍ vi - a̠nam ।
34) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
35) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
36) da̠dhā̠ tīndrā̠ yēndrā̍ya dadhāti dadhā̠ tīndrā̍ya ।
37) indrā̍ya tvā̠ tvēndrā̠ yēndrā̍ya tvā ।
38) tvēndrā̠ yēndrā̍ya tvā̠ tvēndrā̍ya ।
39) indrā̍ya tvā̠ tvēndrā̠ yēndrā̍ya tvā ।
40) tvētīti̍ tvā̠ tvēti̍ ।
41) iti̍ mimītē mimīta̠ itīti̍ mimītē ।
42) mi̠mī̠ta̠ indrā̠ yēndrā̍ya mimītē mimīta̠ indrā̍ya ।
43) indrā̍ya̠ hi hīndrā̠ yēndrā̍ya̠ hi ।
44) hi sōma̠-ssōmō̠ hi hi sōma̍ḥ ।
45) sōma̍ āhri̠yata̍ āhri̠yatē̠ sōma̠-ssōma̍ āhri̠yatē̎ ।
46) ā̠hri̠yatē̠ pañcha̠ pañchā̎ hri̠yata̍ āhri̠yatē̠ pañcha̍ ।
46) ā̠hri̠yata̠ ityā̎ - hri̠yatē̎ ।
47) pañcha̠ kṛtva̠ḥ kṛtva̠ḥ pañcha̠ pañcha̠ kṛtva̍ḥ ।
48) kṛtvō̠ yaju̍ṣā̠ yaju̍ṣā̠ kṛtva̠ḥ kṛtvō̠ yaju̍ṣā ।
49) yaju̍ṣā mimītē mimītē̠ yaju̍ṣā̠ yaju̍ṣā mimītē ।
50) mi̠mī̠tē̠ pañchā̎kṣarā̠ pañchā̎kṣarā mimītē mimītē̠ pañchā̎kṣarā ।
॥ 16 ॥ (50/59)
1) pañchā̎kṣarā pa̠ṅktiḥ pa̠ṅktiḥ pañchā̎kṣarā̠ pañchā̎kṣarā pa̠ṅktiḥ ।
1) pañchā̎kṣa̠rēti̠ pañcha̍ - a̠kṣa̠rā̠ ।
2) pa̠ṅktiḥ pāṅkta̠ḥ pāṅkta̍ḥ pa̠ṅktiḥ pa̠ṅktiḥ pāṅkta̍ḥ ।
3) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
4) ya̠jñō ya̠jñaṃ ya̠jñaṃ ya̠jñō ya̠jñō ya̠jñam ।
5) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
6) ē̠vāvā vai̠vai vāva̍ ।
7) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
8) ru̠ndhē̠ pañcha̠ pañcha̍ rundhē rundhē̠ pañcha̍ ।
9) pañcha̠ kṛtva̠ḥ kṛtva̠ḥ pañcha̠ pañcha̠ kṛtva̍ḥ ।
10) kṛtva̍ stū̠ṣṇī-ntū̠ṣṇī-ṅkṛtva̠ḥ kṛtva̍ stū̠ṣṇīm ।
11) tū̠ṣṇī-ndaśa̠ daśa̍ tū̠ṣṇī-ntū̠ṣṇī-ndaśa̍ ।
12) daśa̠ sagṃ sa-ndaśa̠ daśa̠ sam ।
13) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
14) pa̠dya̠ntē̠ daśā̎kṣarā̠ daśā̎kṣarā padyantē padyantē̠ daśā̎kṣarā ।
15) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
15) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
16) vi̠rā ḍanna̠ manna̍ṃ vi̠rā-ḍvi̠rā ḍanna̎m ।
16) vi̠rāḍiti̍ vi - rāṭ ।
17) anna̍ṃ vi̠rā-ḍvi̠rā ḍanna̠ manna̍ṃ vi̠rāṭ ।
18) vi̠rā-ḍvi̠rājā̍ vi̠rājā̍ vi̠rā-ḍvi̠rā-ḍvi̠rājā̎ ।
18) vi̠rāḍiti̍ vi - rāṭ ।
19) vi̠rā jai̠vaiva vi̠rājā̍ vi̠rā jai̠va ।
19) vi̠rājēti̍ vi - rājā̎ ।
20) ē̠vānnādya̍ ma̠nnādya̍ mē̠vaivānnādya̎m ।
21) a̠nnādya̠ mavā vā̠nnādya̍ ma̠nnādya̠ mava̍ ।
21) a̠nnādya̠mitya̍nna - adya̎m ।
22) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
23) ru̠ndhē̠ śvā̠trā-śśvā̠trā ru̍ndhē rundhē śvā̠trāḥ ।
24) śvā̠trā-sstha̍ stha śvā̠trā-śśvā̠trā-sstha̍ ।
25) stha̠ vṛ̠tra̠turō̍ vṛtra̠tura̍-sstha stha vṛtra̠tura̍ḥ ।
26) vṛ̠tra̠tura̠ itīti̍ vṛtra̠turō̍ vṛtra̠tura̠ iti̍ ।
26) vṛ̠tra̠tura̠ iti̍ vṛtra - tura̍ḥ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠hai̠ṣa ē̠ṣa ā̍hā hai̠ṣaḥ ।
29) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
30) vā a̠pā ma̠pāṃ vai vā a̠pām ।
31) a̠pāgṃ sō̍mapī̠tha-ssō̍mapī̠thō̍ 'pā ma̠pāgṃ sō̍mapī̠thaḥ ।
32) sō̠ma̠pī̠thō yō ya-ssō̍mapī̠tha-ssō̍mapī̠thō yaḥ ।
32) sō̠ma̠pī̠tha iti̍ sōma - pī̠thaḥ ।
33) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
34) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
35) vēda̠ na na vēda̠ vēda̠ na ।
36) nāphsva̍phsu na nāphsu ।
37) a̠phsvārti̠ mārti̍ ma̠phsva̍ phsvārti̎m ।
37) a̠phsvitya̍p - su ।
38) ārti̠ mā ''rti̠ mārti̠ mā ।
39) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
40) ṛ̠chCha̠ti̠ ya-dyadṛ̍chCha tyṛchChati̠ yat ।
41) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
42) tē̠ sō̠ma̠ sō̠ma̠ tē̠ tē̠ sō̠ma̠ ।
43) sō̠ma̠ di̠vi di̠vi sō̍ma sōma di̠vi ।
44) di̠vi jyōti̠-rjyōti̍-rdi̠vi di̠vi jyōti̍ḥ ।
45) jyōti̠ ritīti̠ jyōti̠-rjyōti̠ riti̍ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠hai̠bhya ē̠bhya ā̍hā hai̠bhyaḥ ।
48) ē̠bhya ē̠vai vaibhya ē̠bhya ē̠va ।
49) ē̠vaina̍ mēna mē̠vai vaina̎m ।
50) ē̠na̠m ँlō̠kēbhyō̍ lō̠kēbhya̍ ēna mēnam ँlō̠kēbhya̍ḥ ।
॥ 17 ॥ (50/59)
1) lō̠kēbhya̠-ssagṃ sam ँlō̠kēbhyō̍ lō̠kēbhya̠-ssam ।
2) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
3) bha̠ra̠ti̠ sōma̠-ssōmō̍ bharati bharati̠ sōma̍ḥ ।
4) sōmō̠ vai vai sōma̠-ssōmō̠ vai ।
5) vai rājā̠ rājā̠ vai vai rājā̎ ।
6) rājā̠ diśō̠ diśō̠ rājā̠ rājā̠ diśa̍ḥ ।
7) diśō̠ 'bhya̍bhi diśō̠ diśō̠ 'bhi ।
8) a̠bhya̍ ddhyāya daddhyāya da̠bhyā̎(1̠)bhya̍ ddhyāyat ।
9) a̠ddhyā̠ya̠-thsa sō̎ 'ddhyāya daddhyāya̠-thsaḥ ।
10) sa diśō̠ diśa̠-ssa sa diśa̍ḥ ।
11) diśō 'nvanu̠ diśō̠ diśō 'nu̍ ।
12) anu̠ pra prāṇvanu̠ pra ।
13) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
14) a̠vi̠śa̠-tprā-kprāga̍viśa daviśa̠-tprāk ।
15) prā gapā̠ gapā̠-kprā-kprā gapā̎k ।
16) apā̠ guda̠ guda̠ gapā̠ gapā̠ guda̍k ।
17) uda̍ gadha̠rā ga̍dha̠rā guda̠ guda̍ gadha̠rāk ।
18) a̠dha̠rā gitī tya̍dha̠rā ga̍dha̠rā giti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠ha̠ di̠gbhyō di̠gbhya ā̍hāha di̠gbhyaḥ ।
21) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va ।
21) di̠gbhya iti̍ dik - bhyaḥ ।
22) ē̠vaina̍ mēna mē̠vai vaina̎m ।
23) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
24) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
25) bha̠ra̠ tyathō̠ athō̍ bharati bhara̠ tyathō̎ ।
26) athō̠ diśō̠ diśō 'thō̠ athō̠ diśa̍ḥ ।
26) athō̠ ityathō̎ ।
27) diśa̍ ē̠vaiva diśō̠ diśa̍ ē̠va ।
28) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
29) a̠smā̠ avāvā̎smā asmā̠ ava̍ ।
30) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
31) ru̠ndhē 'mbāmba̍ rundhē ru̠ndhē 'mba̍ ।
32) amba̠ ni nyambāmba̠ ni ।
33) ni ṣva̍ra svara̠ ni ni ṣva̍ra ।
34) sva̠rētīti̍ svara sva̠rēti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ kāmu̍kā̠ḥ kāmu̍kā āhāha̠ kāmu̍kāḥ ।
37) kāmu̍kā ēna mēna̠-ṅkāmu̍kā̠ḥ kāmu̍kā ēnam ।
38) ē̠na̠gg̠ striya̠-sstriya̍ ēna mēna̠gg̠ striya̍ḥ ।
39) striyō̍ bhavanti bhavanti̠ striya̠-sstriyō̍ bhavanti ।
40) bha̠va̠nti̠ yō yō bha̍vanti bhavanti̠ yaḥ ।
41) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
42) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
43) vēda̠ ya-dya-dvēda̠ vēda̠ yat ।
44) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
45) tē̠ sō̠ma̠ sō̠ma̠ tē̠ tē̠ sō̠ma̠ ।
46) sō̠mādā̎bhya̠ madā̎bhyagṃ sōma sō̠mādā̎bhyam ।
47) adā̎bhya̠-nnāma̠ nāmādā̎bhya̠ madā̎bhya̠-nnāma̍ ।
48) nāma̠ jāgṛ̍vi̠ jāgṛ̍vi̠ nāma̠ nāma̠ jāgṛ̍vi ।
49) jāgṛ̠vītīti̠ jāgṛ̍vi̠ jāgṛ̠vīti̍ ।
50) ityā̍hā̠hē tītyā̍ha ।
॥ 18 ॥ (50/52)
1) ā̠hai̠ṣa ē̠ṣa ā̍hā hai̠ṣaḥ ।
2) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
3) vai sōma̍sya̠ sōma̍sya̠ vai vai sōma̍sya ।
4) sōma̍sya sōmapī̠tha-ssō̍mapī̠tha-ssōma̍sya̠ sōma̍sya sōmapī̠thaḥ ।
5) sō̠ma̠pī̠thō yō ya-ssō̍mapī̠tha-ssō̍mapī̠thō yaḥ ।
5) sō̠ma̠pī̠tha iti̍ sōma - pī̠thaḥ ।
6) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
7) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
8) vēda̠ na na vēda̠ vēda̠ na ।
9) na sau̠myāgṃ sau̠myā-nna na sau̠myām ।
10) sau̠myā mārti̠ mārtigṃ̍ sau̠myāgṃ sau̠myā mārti̎m ।
11) ārti̠ mā ''rti̠ mārti̠ mā ।
12) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
13) ṛ̠chCha̠ti̠ ghnanti̠ ghna-ntyṛ̍chCha tyṛchChati̠ ghnanti̍ ।
14) ghnanti̠ vai vai ghnanti̠ ghnanti̠ vai ।
15) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
16) ē̠ta-thsōma̠gṃ̠ sōma̍ mē̠ta dē̠ta-thsōma̎m ।
17) sōma̠ṃ ya-dya-thsōma̠gṃ̠ sōma̠ṃ yat ।
18) yada̍bhiṣu̠ṇva ntya̍bhiṣu̠ṇvanti̠ ya-dyada̍bhiṣu̠ṇvanti̍ ।
19) a̠bhi̠ṣu̠ṇva ntya̠gṃ̠śū na̠gṃ̠śū na̍bhiṣu̠ṇva-ntya̍bhiṣu̠ṇva ntya̠gṃ̠śūn ।
19) a̠bhi̠ṣu̠ṇvantītya̍bhi - su̠nvanti̍ ।
20) a̠gṃ̠śū napāpā̠gṃ̠śū na̠gṃ̠śū napa̍ ।
21) apa̍ gṛhṇāti gṛhṇā̠ tyapāpa̍ gṛhṇāti ।
22) gṛ̠hṇā̠ti̠ trāya̍tē̠ trāya̍tē gṛhṇāti gṛhṇāti̠ trāya̍tē ।
23) trāya̍ta ē̠vaiva trāya̍tē̠ trāya̍ta ē̠va ।
24) ē̠vaina̍ mēna mē̠vai vaina̎m ।
25) ē̠na̠-mprā̠ṇāḥ prā̠ṇā ē̍na mēna-mprā̠ṇāḥ ।
26) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
26) prā̠ṇā iti̍ pra - a̠nāḥ ।
27) vā a̠gṃ̠śavō̠ 'gṃ̠śavō̠ vai vā a̠gṃ̠śava̍ḥ ।
28) a̠gṃ̠śava̍ḥ pa̠śava̍ḥ pa̠śavō̠ 'gṃ̠śavō̠ 'gṃ̠śava̍ḥ pa̠śava̍ḥ ।
29) pa̠śava̠-ssōma̠-ssōma̍ḥ pa̠śava̍ḥ pa̠śava̠-ssōma̍ḥ ।
30) sōmō̠ 'gṃ̠śū na̠gṃ̠śū-nthsōma̠-ssōmō̠ 'gṃ̠śūn ।
31) a̠gṃ̠śū-npuna̠ḥ puna̍ ra̠gṃ̠śū na̠gṃ̠śū-npuna̍ḥ ।
32) puna̠ rapyapi̠ puna̠ḥ puna̠ rapi̍ ।
33) api̍ sṛjati sṛja̠ tyapyapi̍ sṛjati ।
34) sṛ̠ja̠ti̠ prā̠ṇā-nprā̠ṇā-nthsṛ̍jati sṛjati prā̠ṇān ।
35) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇānē̠va ।
35) prā̠ṇāniti̍ pra - a̠nān ।
36) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
37) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
38) da̠dhā̠ti̠ dvaudvau̠ dvaudvau̍ dadhāti dadhāti̠ dvaudvau̎ ।
39) dvaudvā̠ vapyapi̠ dvaudvau̠ dvaudvā̠ vapi̍ ।
39) dvaudvā̠viti̠ dvau - dvau̠ ।
40) api̍ sṛjati sṛja̠ tyapyapi̍ sṛjati ।
41) sṛ̠ja̠ti̠ tasmā̠-ttasmā̎-thsṛjati sṛjati̠ tasmā̎t ।
42) tasmā̠-ddvaudvau̠ dvaudvau̠ tasmā̠-ttasmā̠-ddvaudvau̎ ।
43) dvaudvau̎ prā̠ṇāḥ prā̠ṇā dvaudvau̠ dvaudvau̎ prā̠ṇāḥ ।
43) dvaudvā̠viti̠ dvau - dvau̠ ।
44) prā̠ṇā iti̍ pra - a̠nāḥ ।
॥ 19 ॥ (44/50)
॥ a. 4 ॥
1) prā̠ṇō vai vai prā̠ṇaḥ prā̠ṇō vai ।
1) prā̠ṇa iti̍ pra - a̠naḥ ।
2) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
3) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
4) yadu̍pā̠gṃ̠śu ru̍pā̠gṃ̠śu-rya-dyadu̍pā̠gṃ̠śuḥ ।
5) u̠pā̠gṃ̠śu-rya-dyadu̍pā̠gṃ̠śu ru̍pā̠gṃ̠śu-ryat ।
5) u̠pā̠gṃ̠śurityu̍pa - a̠gṃ̠śuḥ ।
6) yadu̍pā̠g̠śva̍grā upā̠g̠śva̍grā̠ ya-dyadu̍pā̠g̠śva̍grāḥ ।
7) u̠pā̠g̠śva̍grā̠ grahā̠ grahā̍ upā̠g̠śva̍grā upā̠g̠śva̍grā̠ grahā̎ḥ ।
7) u̠pā̠g̠śva̍grā̠ ityu̍pā̠gṃ̠śu - a̠grā̠ḥ ।
8) grahā̍ gṛ̠hyantē̍ gṛ̠hyantē̠ grahā̠ grahā̍ gṛ̠hyantē̎ ।
9) gṛ̠hyantē̎ prā̠ṇa-mprā̠ṇa-ṅgṛ̠hyantē̍ gṛ̠hyantē̎ prā̠ṇam ।
10) prā̠ṇa mē̠vaiva prā̠ṇa-mprā̠ṇa mē̠va ।
10) prā̠ṇamiti̍ pra - a̠nam ।
11) ē̠vān van vē̠vai vānu̍ ।
12) anu̠ pra prāṇvanu̠ pra ।
13) pra ya̍nti yanti̠ pra pra ya̍nti ।
14) ya̠ntya̠ru̠ṇō̍ 'ru̠ṇō ya̍nti yantyaru̠ṇaḥ ।
15) a̠ru̠ṇō ha̍ hāru̠ṇō̍ 'ru̠ṇō ha̍ ।
16) ha̠ sma̠ sma̠ ha̠ ha̠ sma̠ ।
17) smā̠ hā̠ha̠ sma̠ smā̠ha̠ ।
18) ā̠haupa̍vēśi̠ raupa̍vēśi rāhā̠ haupa̍vēśiḥ ।
19) aupa̍vēśiḥ prātassava̠nē prā̍tassava̠na aupa̍vēśi̠ raupa̍vēśiḥ prātassava̠nē ।
19) aupa̍vēśi̠rityaupa̍ - vē̠śi̠ḥ ।
20) prā̠ta̠ssa̠va̠na ē̠vaiva prā̍tassava̠nē prā̍tassava̠na ē̠va ।
20) prā̠ta̠ssa̠va̠na iti̍ prātaḥ - sa̠va̠nē ।
21) ē̠vāha ma̠ha mē̠vai vāham ।
22) a̠haṃ ya̠jñaṃ ya̠jña ma̠ha ma̠haṃ ya̠jñam ।
23) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
24) sagg sthā̍payāmi sthāpayāmi̠ sagṃ sagg sthā̍payāmi ।
25) sthā̠pa̠yā̠mi̠ tēna̠ tēna̍ sthāpayāmi sthāpayāmi̠ tēna̍ ।
26) tēna̠ tata̠ stata̠ stēna̠ tēna̠ tata̍ḥ ।
27) tata̠-ssaggsthi̍tēna̠ saggsthi̍tēna̠ tata̠ stata̠-ssaggsthi̍tēna ।
28) saggsthi̍tēna charāmi charāmi̠ saggsthi̍tēna̠ saggsthi̍tēna charāmi ।
28) saggsthi̍tē̠nēti̠ saṃ - sthi̠tē̠na̠ ।
29) cha̠rā̠mītīti̍ charāmi charā̠mīti̍ ।
30) itya̠ṣṭā va̠ṣṭā vitī tya̠ṣṭau ।
31) a̠ṣṭau kṛtva̠ḥ kṛtvō̠ 'ṣṭā va̠ṣṭau kṛtva̍ḥ ।
32) kṛtvō 'grē 'grē̠ kṛtva̠ḥ kṛtvō 'grē̎ ।
33) agrē̠ 'bhya̍bhyagrē 'grē̠ 'bhi ।
34) a̠bhi ṣu̍ṇōti sunō tya̠bhya̍bhi ṣu̍ṇōti ।
35) su̠nō̠ tya̠ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā sunōti sunō tya̠ṣṭākṣa̍rā ।
36) a̠ṣṭākṣa̍rā gāya̠trī gā̍ya̠ trya̍ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā gāya̠trī ।
36) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ ।
37) gā̠ya̠trī gā̍ya̠tra-ṅgā̍ya̠tra-ṅgā̍ya̠trī gā̍ya̠trī gā̍ya̠tram ।
38) gā̠ya̠tra-mprā̍tassava̠na-mprā̍tassava̠na-ṅgā̍ya̠tra-ṅgā̍ya̠tra-mprā̍tassava̠nam ।
39) prā̠ta̠ssa̠va̠na-mprā̍tassava̠nam ।
39) prā̠ta̠ssa̠va̠namiti̍ prātaḥ - sa̠va̠nam ।
40) prā̠ta̠ssa̠va̠na mē̠vaiva prā̍tassava̠na-mprā̍tassava̠na mē̠va ।
40) prā̠ta̠ssa̠va̠namiti̍ prātaḥ - sa̠va̠nam ।
41) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
42) tēnā̎pnō tyāpnōti̠ tēna̠ tēnā̎pnōti ।
43) ā̠pnō̠ tyēkā̍da̠ śaikā̍daśāpnō tyāpnō̠ tyēkā̍daśa ।
44) ēkā̍daśa̠ kṛtva̠ḥ kṛtva̠ ēkā̍da̠ śaikā̍daśa̠ kṛtva̍ḥ ।
45) kṛtvō̎ dvi̠tīya̍-ndvi̠tīya̠-ṅkṛtva̠ḥ kṛtvō̎ dvi̠tīya̎m ।
46) dvi̠tīya̠ mēkā̍daśākṣa̠ raikā̍daśākṣarā dvi̠tīya̍-ndvi̠tīya̠ mēkā̍daśākṣarā ।
47) ēkā̍daśākṣarā tri̠ṣṭu-ptri̠ṣṭu bēkā̍daśākṣa̠ raikā̍daśākṣarā tri̠ṣṭup ।
47) ēkā̍daśākṣa̠rētyēkā̍daśa - a̠kṣa̠rā̠ ।
48) tri̠ṣṭu-ptraiṣṭu̍bha̠-ntraiṣṭu̍bha-ntri̠ṣṭu-ptri̠ṣṭu-ptraiṣṭu̍bham ।
49) traiṣṭu̍bha̠-mmāddhya̍ndina̠-mmāddhya̍ndina̠-ntraiṣṭu̍bha̠-ntraiṣṭu̍bha̠-mmāddhya̍ndinam ।
50) māddhya̍ndina̠gṃ̠ sava̍na̠gṃ̠ sava̍na̠-mmāddhya̍ndina̠-mmāddhya̍ndina̠gṃ̠ sava̍nam ।
॥ 20 ॥ (50/61)
1) sava̍na̠-mmāddhya̍ndina̠-mmāddhya̍ndina̠gṃ̠ sava̍na̠gṃ̠ sava̍na̠-mmāddhya̍ndinam ।
2) māddhya̍ndina mē̠vaiva māddhya̍ndina̠-mmāddhya̍ndina mē̠va ।
3) ē̠va sava̍na̠gṃ̠ sava̍na mē̠vaiva sava̍nam ।
4) sava̍na̠-ntēna̠ tēna̠ sava̍na̠gṃ̠ sava̍na̠-ntēna̍ ।
5) tēnā̎pnō tyāpnōti̠ tēna̠ tēnā̎pnōti ।
6) ā̠pnō̠ti̠ dvāda̍śa̠ dvāda̍śāpnō tyāpnōti̠ dvāda̍śa ।
7) dvāda̍śa̠ kṛtva̠ḥ kṛtvō̠ dvāda̍śa̠ dvāda̍śa̠ kṛtva̍ḥ ।
8) kṛtva̍ stṛ̠tīya̍-ntṛ̠tīya̠-ṅkṛtva̠ḥ kṛtva̍ stṛ̠tīya̎m ।
9) tṛ̠tīya̠-ndvāda̍śākṣarā̠ dvāda̍śākṣarā tṛ̠tīya̍-ntṛ̠tīya̠-ndvāda̍śākṣarā ।
10) dvāda̍śākṣarā̠ jaga̍tī̠ jaga̍tī̠ dvāda̍śākṣarā̠ dvāda̍śākṣarā̠ jaga̍tī ।
10) dvāda̍śākṣa̠rēti̠ dvāda̍śa - a̠kṣa̠rā̠ ।
11) jaga̍tī̠ jāga̍ta̠-ñjāga̍ta̠-ñjaga̍tī̠ jaga̍tī̠ jāga̍tam ।
12) jāga̍ta-ntṛtīyasava̠na-ntṛ̍tīyasava̠na-ñjāga̍ta̠-ñjāga̍ta-ntṛtīyasava̠nam ।
13) tṛ̠tī̠ya̠sa̠va̠na-ntṛ̍tīyasava̠nam ।
13) tṛ̠tī̠ya̠sa̠va̠namiti̍ tṛtīya - sa̠va̠nam ।
14) tṛ̠tī̠ya̠sa̠va̠na mē̠vaiva tṛ̍tīyasava̠na-ntṛ̍tīyasava̠na mē̠va ।
14) tṛ̠tī̠ya̠sa̠va̠namiti̍ tṛtīya - sa̠va̠nam ।
15) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
16) tēnā̎pnō tyāpnōti̠ tēna̠ tēnā̎pnōti ।
17) ā̠pnō̠ tyē̠tā mē̠tā mā̎pnō tyāpnō tyē̠tām ।
18) ē̠tāgṃ ha̍ hai̠tā mē̠tāgṃ ha̍ ।
19) ha̠ vāva vāva ha̍ ha̠ vāva ।
20) vāva sa sa vāva vāva saḥ ।
21) sa ya̠jñasya̍ ya̠jñasya̠ sa sa ya̠jñasya̍ ।
22) ya̠jñasya̠ saggsthi̍ti̠gṃ̠ saggsthi̍tiṃ ya̠jñasya̍ ya̠jñasya̠ saggsthi̍tim ।
23) saggsthi̍ti muvā chōvācha̠ saggsthi̍ti̠gṃ̠ saggsthi̍ti muvācha ।
23) saggsthi̍ti̠miti̠ saṃ - sthi̠ti̠m ।
24) u̠vā̠chā ska̍ndā̠yā ska̍ndā yōvāchō vā̠chā ska̍ndāya ।
25) aska̍ndā̠yā ska̍nna̠ maska̍nna̠ maska̍ndā̠yā ska̍ndā̠yā ska̍nnam ।
26) aska̍nna̠gṃ̠ hi hyaska̍nna̠ maska̍nna̠gṃ̠ hi ।
27) hi ta-ttaddhi hi tat ।
28) ta-dya-dya-tta-tta-dyat ।
29) ya-dya̠jñasya̍ ya̠jñasya̠ ya-dya-dya̠jñasya̍ ।
30) ya̠jñasya̠ saggsthi̍tasya̠ saggsthi̍tasya ya̠jñasya̍ ya̠jñasya̠ saggsthi̍tasya ।
31) saggsthi̍tasya̠ skanda̍ti̠ skanda̍ti̠ saggsthi̍tasya̠ saggsthi̍tasya̠ skanda̍ti ।
31) saggsthi̍ta̠syēti̠ saṃ - sthi̠ta̠sya̠ ।
32) skanda̠ tyathō̠ athō̠ skanda̍ti̠ skanda̠ tyathō̎ ।
33) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
33) athō̠ ityathō̎ ।
34) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
35) ā̠hu̠-rgā̠ya̠trī gā̍ya̠ tryā̍hu rāhu-rgāya̠trī ।
36) gā̠ya̠trī vāva vāva gā̍ya̠trī gā̍ya̠trī vāva ।
37) vāva prā̍tassava̠nē prā̍tassava̠nē vāva vāva prā̍tassava̠nē ।
38) prā̠ta̠ssa̠va̠nē na na prā̍tassava̠nē prā̍tassava̠nē na ।
38) prā̠ta̠ssa̠va̠na iti̍ prātaḥ - sa̠va̠nē ।
39) nāti̠vādē̍ 'ti̠vādē̠ na nāti̠vādē̎ ।
40) a̠ti̠vāda̠ itī tya̍ti̠vādē̍ 'ti̠vāda̠ iti̍ ।
40) a̠ti̠vāda̠ itya̍ti - vādē̎ ।
41) ityana̍tivādu̠kō 'na̍tivāduka̠ itī tyana̍tivādukaḥ ।
42) ana̍tivāduka ēna mēna̠ mana̍tivādu̠kō 'na̍tivāduka ēnam ।
42) ana̍tivāduka̠ ityana̍ti - vā̠du̠ka̠ḥ ।
43) ē̠na̠-mbhrātṛ̍vyō̠ bhrātṛ̍vya ēna mēna̠-mbhrātṛ̍vyaḥ ।
44) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
45) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
46) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
47) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
48) vēda̠ tasmā̠-ttasmā̠-dvēda̠ vēda̠ tasmā̎t ।
49) tasmā̍ da̠ṣṭāva̍ṣṭā va̠ṣṭāva̍ṣṭau̠ tasmā̠-ttasmā̍ da̠ṣṭāva̍ṣṭau ।
50) a̠ṣṭāva̍ṣṭau̠ kṛtva̠ḥ kṛtvō̠ 'ṣṭāva̍ṣṭā va̠ṣṭāva̍ṣṭau̠ kṛtva̍ḥ ।
50) a̠ṣṭāva̍ṣṭā̠vitya̠ṣṭau - a̠ṣṭau̠ ।
॥ 21 ॥ (50/60)
1) kṛtvō̍ 'bhi̠ṣutya̍ mabhi̠ṣutya̠-ṅkṛtva̠ḥ kṛtvō̍ 'bhi̠ṣutya̎m ।
2) a̠bhi̠ṣutya̍-mbrahmavā̠dinō̎ brahmavā̠dinō̍ 'bhi̠ṣutya̍ mabhi̠ṣutya̍-mbrahmavā̠dina̍ḥ ।
2) a̠bhi̠ṣutya̠mitya̍bhi - sutya̎m ।
3) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
3) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
4) va̠da̠nti̠ pa̠vitra̍vantaḥ pa̠vitra̍vantō vadanti vadanti pa̠vitra̍vantaḥ ।
5) pa̠vitra̍vantō̠ 'nyē̎ 'nyē pa̠vitra̍vantaḥ pa̠vitra̍vantō̠ 'nyē ।
5) pa̠vitra̍vanta̠ iti̍ pa̠vitra̍ - va̠nta̠ḥ ।
6) a̠nyē grahā̠ grahā̍ a̠nyē̎ 'nyē grahā̎ḥ ।
7) grahā̍ gṛ̠hyantē̍ gṛ̠hyantē̠ grahā̠ grahā̍ gṛ̠hyantē̎ ।
8) gṛ̠hyantē̠ kimpa̍vitra̠ḥ kimpa̍vitrō gṛ̠hyantē̍ gṛ̠hyantē̠ kimpa̍vitraḥ ।
9) kimpa̍vitra upā̠gṃ̠śu ru̍pā̠gṃ̠śuḥ kimpa̍vitra̠ḥ kimpa̍vitra upā̠gṃ̠śuḥ ।
9) kimpa̍vitra̠ iti̠ kim - pa̠vi̠tra̠ḥ ।
10) u̠pā̠gṃ̠śu ritī tyu̍pā̠gṃ̠śu ru̍pā̠gṃ̠śu riti̍ ।
10) u̠pā̠gṃ̠śurityu̍pa - a̠gṃ̠śuḥ ।
11) iti̠ vākpa̍vitrō̠ vākpa̍vitra̠ itīti̠ vākpa̍vitraḥ ।
12) vākpa̍vitra̠ itīti̠ vākpa̍vitrō̠ vākpa̍vitra̠ iti̍ ।
12) vākpa̍vitra̠ iti̠ vāk - pa̠vi̠tra̠ḥ ।
13) iti̍ brūyā-dbrūyā̠ditīti̍ brūyāt ।
14) brū̠yā̠-dvā̠chō vā̠chō brū̍yā-dbrūyā-dvā̠chaḥ ।
15) vā̠chas pata̍yē̠ pata̍yē vā̠chō vā̠chas pata̍yē ।
16) pata̍yē pavasva pavasva̠ pata̍yē̠ pata̍yē pavasva ।
17) pa̠va̠sva̠ vā̠ji̠n̠. vā̠ji̠-npa̠va̠sva̠ pa̠va̠sva̠ vā̠ji̠nn ।
18) vā̠ji̠nnitīti̍ vājin. vāji̠-nniti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠ha̠ vā̠chā vā̠chā ''hā̍ha vā̠chā ।
21) vā̠chai vaiva vā̠chā vā̠chaiva ।
22) ē̠vaina̍ mēna mē̠vai vaina̎m ।
23) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
24) pa̠va̠ya̠ti̠ vṛṣṇō̠ vṛṣṇa̍ḥ pavayati pavayati̠ vṛṣṇa̍ḥ ।
25) vṛṣṇō̍ a̠gṃ̠śubhyā̍ ma̠gṃ̠śubhyā̠ṃ vṛṣṇō̠ vṛṣṇō̍ a̠gṃ̠śubhyā̎m ।
26) a̠gṃ̠śubhyā̠ mitī tya̠gṃ̠śubhyā̍ ma̠gṃ̠śubhyā̠ miti̍ ।
26) a̠gṃ̠śubhyā̠mitya̠gṃ̠śu - bhyā̠m ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ vṛṣṇō̠ vṛṣṇa̍ āhāha̠ vṛṣṇa̍ḥ ।
29) vṛṣṇō̠ hi hi vṛṣṇō̠ vṛṣṇō̠ hi ।
30) hyē̍tā vē̠tau hi hyē̍tau ।
31) ē̠tā va̠gṃ̠śū a̠gṃ̠śū ē̠tā vē̠tā va̠gṃ̠śū ।
32) a̠gṃ̠śū yau yā va̠gṃ̠śū a̠gṃ̠śū yau ।
32) a̠gṃ̠śū itya̠gṃ̠śū ।
33) yau sōma̍sya̠ sōma̍sya̠ yau yau sōma̍sya ।
34) sōma̍sya̠ gabha̍stipūtō̠ gabha̍stipūta̠-ssōma̍sya̠ sōma̍sya̠ gabha̍stipūtaḥ ।
35) gabha̍stipūta̠ itīti̠ gabha̍stipūtō̠ gabha̍stipūta̠ iti̍ ।
35) gabha̍stipūta̠ iti̠ gabha̍sti - pū̠ta̠ḥ ।
36) ityā̍hā̠hē tītyā̍ha ।
37) ā̠ha̠ gabha̍stinā̠ gabha̍stinā ''hāha̠ gabha̍stinā ।
38) gabha̍stinā̠ hi hi gabha̍stinā̠ gabha̍stinā̠ hi ।
39) hyē̍na mēna̠gṃ̠ hi hyē̍nam ।
40) ē̠na̠-mpa̠vaya̍ti pa̠vaya̍ tyēna mēna-mpa̠vaya̍ti ।
41) pa̠vaya̍ti dē̠vō dē̠vaḥ pa̠vaya̍ti pa̠vaya̍ti dē̠vaḥ ।
42) dē̠vō dē̠vānā̎-ndē̠vānā̎-ndē̠vō dē̠vō dē̠vānā̎m ।
43) dē̠vānā̎-mpa̠vitra̍-mpa̠vitra̍-ndē̠vānā̎-ndē̠vānā̎-mpa̠vitra̎m ।
44) pa̠vitra̍ masyasi pa̠vitra̍-mpa̠vitra̍ masi ।
45) a̠sītī tya̍sya̠ sīti̍ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠ha̠ dē̠vō dē̠va ā̍hāha dē̠vaḥ ।
48) dē̠vō hi hi dē̠vō dē̠vō hi ।
49) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
50) ē̠ṣa sa-nthsa-nnē̠ṣa ē̠ṣa sann ।
॥ 22 ॥ (50/59)
1) sa-ndē̠vānā̎-ndē̠vānā̠gṃ̠ sa-nthsa-ndē̠vānā̎m ।
2) dē̠vānā̎-mpa̠vitra̍-mpa̠vitra̍-ndē̠vānā̎-ndē̠vānā̎-mpa̠vitra̎m ।
3) pa̠vitra̠ṃ yēṣā̠ṃ yēṣā̎-mpa̠vitra̍-mpa̠vitra̠ṃ yēṣā̎m ।
4) yēṣā̎-mbhā̠gō bhā̠gō yēṣā̠ṃ yēṣā̎-mbhā̠gaḥ ।
5) bhā̠gō 'syasi̍ bhā̠gō bhā̠gō 'si̍ ।
6) asi̠ tēbhya̠ stēbhyō 'syasi̠ tēbhya̍ḥ ।
7) tēbhya̍ stvā tvā̠ tēbhya̠ stēbhya̍ stvā ।
8) tvētīti̍ tvā̠ tvēti̍ ।
9) ityā̍hā̠hē tītyā̍ha ।
10) ā̠ha̠ yēṣā̠ṃ yēṣā̍ māhāha̠ yēṣā̎m ।
11) yēṣā̠gṃ̠ hi hi yēṣā̠ṃ yēṣā̠gṃ̠ hi ।
12) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
13) ē̠ṣa bhā̠gō bhā̠ga ē̠ṣa ē̠ṣa bhā̠gaḥ ।
14) bhā̠ga stēbhya̠ stēbhyō̍ bhā̠gō bhā̠ga stēbhya̍ḥ ।
15) tēbhya̍ ēna mēna̠-ntēbhya̠ stēbhya̍ ēnam ।
16) ē̠na̠-ṅgṛ̠hṇāti̍ gṛ̠hṇā tyē̍na mēna-ṅgṛ̠hṇāti̍ ।
17) gṛ̠hṇāti̠ svāṅkṛ̍ta̠-ssvāṅkṛ̍tō gṛ̠hṇāti̍ gṛ̠hṇāti̠ svāṅkṛ̍taḥ ।
18) svāṅkṛ̍tō 'syasi̠ svāṅkṛ̍ta̠-ssvāṅkṛ̍tō 'si ।
19) a̠sītī tya̍sya̠ sīti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ prā̠ṇa-mprā̠ṇa mā̍hāha prā̠ṇam ।
22) prā̠ṇa mē̠vaiva prā̠ṇa-mprā̠ṇa mē̠va ।
22) prā̠ṇamiti̍ pra - a̠nam ।
23) ē̠va svagg sva mē̠vaiva svam ।
24) sva ma̍kṛtā kṛta̠ svagg sva ma̍kṛta ।
25) a̠kṛ̠ta̠ madhu̍matī̠-rmadhu̍matī rakṛtā kṛta̠ madhu̍matīḥ ।
26) madhu̍matī-rnō nō̠ madhu̍matī̠-rmadhu̍matī-rnaḥ ।
26) madhu̍matī̠riti̠ madhu̍ - ma̠tī̠ḥ ।
27) na̠ iṣa̠ iṣō̍ nō na̠ iṣa̍ḥ ।
28) iṣa̍ skṛdhi kṛ̠dhīṣa̠ iṣa̍ skṛdhi ।
29) kṛ̠dhītīti̍ kṛdhi kṛ̠dhīti̍ ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠ha̠ sarva̠gṃ̠ sarva̍ māhāha̠ sarva̎m ।
32) sarva̍ mē̠vaiva sarva̠gṃ̠ sarva̍ mē̠va ।
33) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
34) a̠smā̠ i̠da mi̠da ma̍smā asmā i̠dam ।
35) i̠dagg sva̍dayati svadayatī̠da mi̠dagg sva̍dayati ।
36) sva̠da̠ya̠ti̠ viśvē̎bhyō̠ viśvē̎bhya-ssvadayati svadayati̠ viśvē̎bhyaḥ ।
37) viśvē̎bhya stvā tvā̠ viśvē̎bhyō̠ viśvē̎bhya stvā ।
38) tvē̠ndri̠yēbhya̍ indri̠yēbhya̍ stvā tvēndri̠yēbhya̍ḥ ।
39) i̠ndri̠yēbhyō̍ di̠vyēbhyō̍ di̠vyēbhya̍ indri̠yēbhya̍ indri̠yēbhyō̍ di̠vyēbhya̍ḥ ।
40) di̠vyēbhya̠ḥ pārthi̍vēbhya̠ḥ pārthi̍vēbhyō di̠vyēbhyō̍ di̠vyēbhya̠ḥ pārthi̍vēbhyaḥ ।
41) pārthi̍vēbhya̠ itīti̠ pārthi̍vēbhya̠ḥ pārthi̍vēbhya̠ iti̍ ।
42) ityā̍hā̠hē tītyā̍ha ।
43) ā̠hō̠ bhayē̍ṣū̠ bhayē̎ ṣvāhāhō̠ bhayē̍ṣu ।
44) u̠bhayē̎ ṣvē̠vai vōbhayē̍ṣū̠ bhayē̎ ṣvē̠va ।
45) ē̠va dē̍vamanu̠ṣyēṣu̍ dēvamanu̠ṣyē ṣvē̠vaiva dē̍vamanu̠ṣyēṣu̍ ।
46) dē̠va̠ma̠nu̠ṣyēṣu̍ prā̠ṇā-nprā̠ṇā-ndē̍vamanu̠ṣyēṣu̍ dēvamanu̠ṣyēṣu̍ prā̠ṇān ।
46) dē̠va̠ma̠nu̠ṣyēṣviti̍ dēva - ma̠nu̠ṣyēṣu̍ ।
47) prā̠ṇā-nda̍dhāti dadhāti prā̠ṇā-nprā̠ṇā-nda̍dhāti ।
47) prā̠ṇāniti̍ pra - a̠nān ।
48) da̠dhā̠ti̠ manō̠ manō̍ dadhāti dadhāti̠ mana̍ḥ ।
49) mana̍ stvā tvā̠ manō̠ mana̍ stvā ।
50) tvā̠ 'ṣṭ va̠ṣṭu̠ tvā̠ tvā̠ 'ṣṭu̠ ।
॥ 23 ॥ (50/54)
1) a̠ṣṭ vitī tya̍ṣṭ va̠ṣṭ viti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠ha̠ manō̠ mana̍ āhāha̠ mana̍ḥ ।
4) mana̍ ē̠vaiva manō̠ mana̍ ē̠va ।
5) ē̠vāśñu̍tē 'śñuta ē̠vaivā śñu̍tē ।
6) a̠śñu̠ta̠ u̠rū̎(1̠)rva̍śñutē 'śñuta u̠ru ।
7) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣam ।
8) a̠ntari̍kṣa̠ man van va̠ntari̍kṣa ma̠ntari̍kṣa̠ manu̍ ।
9) anvi̍hī̠ hyanvan vi̍hi ।
10) i̠hī tītī̍ hī̠hīti̍ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠hā̠ nta̠ri̠kṣa̠dē̠va̠tyō̎ 'ntarikṣadēva̠tya̍ āhāhā ntarikṣadēva̠tya̍ḥ ।
13) a̠nta̠ri̠kṣa̠dē̠va̠tyō̍ hi hya̍ntarikṣadēva̠tyō̎ 'ntarikṣadēva̠tyō̍ hi ।
13) a̠nta̠ri̠kṣa̠dē̠va̠tya̍ itya̍ntarikṣa - dē̠va̠tya̍ḥ ।
14) hi prā̠ṇaḥ prā̠ṇō hi hi prā̠ṇaḥ ।
15) prā̠ṇa-ssvāhā̠ svāhā̎ prā̠ṇaḥ prā̠ṇa-ssvāhā̎ ।
15) prā̠ṇa iti̍ pra - a̠naḥ ।
16) svāhā̎ tvā tvā̠ svāhā̠ svāhā̎ tvā ।
17) tvā̠ su̠bha̠va̠-ssu̠bha̠va̠ stvā̠ tvā̠ su̠bha̠va̠ḥ ।
18) su̠bha̠va̠-ssūryā̍ya̠ sūryā̍ya subhava-ssubhava̠-ssūryā̍ya ।
18) su̠bha̠va̠ iti̍ su - bha̠va̠ḥ ।
19) sūryā̠yētīti̠ sūryā̍ya̠ sūryā̠yēti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ prā̠ṇāḥ prā̠ṇā ā̍hāha prā̠ṇāḥ ।
22) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
22) prā̠ṇā iti̍ pra - a̠nāḥ ।
23) vai svabha̍vasa̠-ssvabha̍vasō̠ vai vai svabha̍vasaḥ ।
24) svabha̍vasō dē̠vā dē̠vā-ssvabha̍vasa̠-ssvabha̍vasō dē̠vāḥ ।
24) svabha̍vasa̠ iti̠ sva - bha̠va̠sa̠ḥ ।
25) dē̠vā stēṣu̠ tēṣu̍ dē̠vā dē̠vā stēṣu̍ ।
26) tēṣvē̠vaiva tēṣu̠ tēṣvē̠va ।
27) ē̠va pa̠rōkṣa̍-mpa̠rōkṣa̍ mē̠vaiva pa̠rōkṣa̎m ।
28) pa̠rōkṣa̍-ñjuhōti juhōti pa̠rōkṣa̍-mpa̠rōkṣa̍-ñjuhōti ।
28) pa̠rōkṣa̠miti̍ paraḥ - akṣa̎m ।
29) ju̠hō̠ti̠ dē̠vēbhyō̍ dē̠vēbhyō̍ juhōti juhōti dē̠vēbhya̍ḥ ।
30) dē̠vēbhya̍ stvā tvā dē̠vēbhyō̍ dē̠vēbhya̍ stvā ।
31) tvā̠ ma̠rī̠chi̠pēbhyō̍ marīchi̠pēbhya̍ stvā tvā marīchi̠pēbhya̍ḥ ।
32) ma̠rī̠chi̠pēbhya̠ itīti̍ marīchi̠pēbhyō̍ marīchi̠pēbhya̠ iti̍ ।
32) ma̠rī̠chi̠pēbhya̠ iti̍ marīchi - pēbhya̍ḥ ।
33) ityā̍hā̠hē tītyā̍ha ।
34) ā̠hā̠ di̠tyasyā̍ di̠tyasyā̍ hāhā di̠tyasya̍ ।
35) ā̠di̠tyasya̠ vai vā ā̍di̠tyasyā̍ di̠tyasya̠ vai ।
36) vai ra̠śmayō̍ ra̠śmayō̠ vai vai ra̠śmaya̍ḥ ।
37) ra̠śmayō̍ dē̠vā dē̠vā ra̠śmayō̍ ra̠śmayō̍ dē̠vāḥ ।
38) dē̠vā ma̍rīchi̠pā ma̍rīchi̠pā dē̠vā dē̠vā ma̍rīchi̠pāḥ ।
39) ma̠rī̠chi̠pā stēṣā̠-ntēṣā̎-mmarīchi̠pā ma̍rīchi̠pā stēṣā̎m ।
39) ma̠rī̠chi̠pā iti̍ marīchi - pāḥ ।
40) tēṣā̠-nta-tta-ttēṣā̠-ntēṣā̠-ntat ।
41) ta-dbhā̍ga̠dhēya̍-mbhāga̠dhēya̠-nta-tta-dbhā̍ga̠dhēya̎m ।
42) bhā̠ga̠dhēya̠-ntāg stā-nbhā̍ga̠dhēya̍-mbhāga̠dhēya̠-ntān ।
42) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
43) tānē̠vaiva tāg stā nē̠va ।
44) ē̠vatē na̠tē nai̠vaiva tēna̍ ।
45) tēna̍ prīṇāti prīṇāti̠ tēna̠ tēna̍ prīṇāti ।
46) prī̠ṇā̠ti̠ yadi̠ yadi̍ prīṇāti prīṇāti̠ yadi̍ ।
47) yadi̍ kā̠mayē̍ta kā̠mayē̍ta̠ yadi̠ yadi̍ kā̠mayē̍ta ।
48) kā̠mayē̍ta̠ varṣu̍kō̠ varṣu̍kaḥ kā̠mayē̍ta kā̠mayē̍ta̠ varṣu̍kaḥ ।
49) varṣu̍kaḥ pa̠rjanya̍ḥ pa̠rjanyō̠ varṣu̍kō̠ varṣu̍kaḥ pa̠rjanya̍ḥ ।
50) pa̠rjanya̍-ssyā-thsyā-tpa̠rjanya̍ḥ pa̠rjanya̍-ssyāt ।
॥ 24 ॥ (50/59)
1) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
2) iti̠ nīchā̠ nīchē tīti̠ nīchā̎ ।
3) nīchā̠ hastē̍na̠ hastē̍na̠ nīchā̠ nīchā̠ hastē̍na ।
4) hastē̍na̠ ni ni hastē̍na̠ hastē̍na̠ ni ।
5) ni mṛ̍jyā-nmṛjyā̠-nni ni mṛ̍jyāt ।
6) mṛ̠jyā̠-dvṛṣṭi̠ṃ vṛṣṭi̍-mmṛjyā-nmṛjyā̠-dvṛṣṭi̎m ।
7) vṛṣṭi̍ mē̠vaiva vṛṣṭi̠ṃ vṛṣṭi̍ mē̠va ।
8) ē̠va ni nyē̍vaiva ni ।
9) ni ya̍chChati yachChati̠ ni ni ya̍chChati ।
10) ya̠chCha̠ti̠ yadi̠ yadi̍ yachChati yachChati̠ yadi̍ ।
11) yadi̍ kā̠mayē̍ta kā̠mayē̍ta̠ yadi̠ yadi̍ kā̠mayē̍ta ।
12) kā̠mayē̠tā va̍rṣu̠kō 'va̍rṣukaḥ kā̠mayē̍ta kā̠mayē̠tā va̍rṣukaḥ ।
13) ava̍rṣuka-ssyā-thsyā̠ dava̍rṣu̠kō 'va̍rṣuka-ssyāt ।
14) syā̠di tīti̍ syā-thsyā̠ diti̍ ।
15) ityu̍ttā̠nēnō̎ ttā̠nēnē tītyu̍ttā̠nēna̍ ।
16) u̠ttā̠nēna̠ ni nyu̍ttā̠ nēnō̎ttā̠nēna̠ ni ।
16) u̠ttā̠nēnētyu̍t - tā̠nēna̍ ।
17) ni mṛ̍jyā-nmṛjyā̠-nni ni mṛ̍jyāt ।
18) mṛ̠jyā̠-dvṛṣṭi̠ṃ vṛṣṭi̍-mmṛjyā-nmṛjyā̠-dvṛṣṭi̎m ।
19) vṛṣṭi̍ mē̠vaiva vṛṣṭi̠ṃ vṛṣṭi̍ mē̠va ।
20) ē̠vōdu dē̠vaivōt ।
21) u-dya̍chChati yachCha̠ tyudu-dya̍chChati ।
22) ya̠chCha̠ti̠ yadi̠ yadi̍ yachChati yachChati̠ yadi̍ ।
23) yadya̍bhi̠charē̍ dabhi̠charē̠-dyadi̠ yadya̍bhi̠charē̎t ।
24) a̠bhi̠charē̍ da̠mu ma̠mu ma̍bhi̠charē̍ dabhi̠charē̍ da̠mum ।
24) a̠bhi̠charē̠ditya̍bhi - charē̎t ।
25) a̠mu-ñja̍hi jahya̠mu ma̠mu-ñja̍hi ।
26) ja̠hya thātha̍ jahi ja̠hyatha̍ ।
27) atha̍ tvā̠ tvā 'thātha̍ tvā ।
28) tvā̠ hō̠ṣyā̠mi̠ hō̠ṣyā̠mi̠ tvā̠ tvā̠ hō̠ṣyā̠mi̠ ।
29) hō̠ṣyā̠mī tīti̍ hōṣyāmi hōṣyā̠ mīti̍ ।
30) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
31) brū̠yā̠ dāhu̍ti̠ māhu̍ti-mbrūyā-dbrūyā̠ dāhu̍tim ।
32) āhu̍ti mē̠vai vāhu̍ti̠ māhu̍ti mē̠va ।
32) āhu̍ti̠mityā - hu̠ti̠m ।
33) ē̠vaina̍ mēna mē̠vai vaina̎m ।
34) ē̠na̠-mprē̠phsa-nprē̠phsa-nnē̍na mēna-mprē̠phsann ।
35) prē̠phsan. ha̍nti hanti prē̠phsa-nprē̠phsan. ha̍nti ।
35) prē̠phsanniti̍ pra - ī̠phsann ।
36) ha̠nti̠ yadi̠ yadi̍ hanti hanti̠ yadi̍ ।
37) yadi̍ dū̠rē dū̠rē yadi̠ yadi̍ dū̠rē ।
38) dū̠rē syā-thsyā-ddū̠rē dū̠rē syāt ।
39) syādā syā-thsyādā ।
40) ā tami̍tō̠ stami̍tō̠rā tami̍tōḥ ।
41) tami̍tō stiṣṭhē-ttiṣṭhē̠-ttami̍tō̠ stami̍tō stiṣṭhēt ।
42) ti̠ṣṭhē̠-tprā̠ṇa-mprā̠ṇa-nti̍ṣṭhē-ttiṣṭhē-tprā̠ṇam ।
43) prā̠ṇa mē̠vaiva prā̠ṇa-mprā̠ṇa mē̠va ।
43) prā̠ṇamiti̍ pra - a̠nam ।
44) ē̠vāsyā̎ syai̠vai vāsya̍ ।
45) a̠syā̠ nu̠gatyā̍ nu̠gatyā̎ syāsyā nu̠gatya̍ ।
46) a̠nu̠gatya̍ hanti hantya nu̠gatyā̍ nu̠gatya̍ hanti ।
46) a̠nu̠gatyētya̍nu - gatya̍ ।
47) ha̠nti̠ yadi̠ yadi̍ hanti hanti̠ yadi̍ ।
48) yadya̍bhi̠charē̍ dabhi̠charē̠-dyadi̠ yadya̍bhi̠charē̎t ।
49) a̠bhi̠charē̍ da̠muṣyā̠ muṣyā̍ bhi̠charē̍ dabhi̠charē̍ da̠muṣya̍ ।
49) a̠bhi̠charē̠ditya̍bhi - charē̎t ।
50) a̠muṣya̍ tvā tvā̠ 'muṣyā̠ muṣya̍ tvā ।
॥ 25 ॥ (50/57)
1) tvā̠ prā̠ṇē prā̠ṇē tvā̎ tvā prā̠ṇē ।
2) prā̠ṇē sā̍dayāmi sādayāmi prā̠ṇē prā̠ṇē sā̍dayāmi ।
2) prā̠ṇa iti̍ pra - a̠nē ।
3) sā̠da̠yā̠mī tīti̍ sādayāmi sādayā̠ mīti̍ ।
4) iti̍ sādayē-thsādayē̠ ditīti̍ sādayēt ।
5) sā̠da̠yē̠ dasa̠nnō 'sa̍nna-ssādayē-thsādayē̠ dasa̍nnaḥ ।
6) asa̍nnō̠ vai vā asa̠nnō 'sa̍nnō̠ vai ।
7) vai prā̠ṇaḥ prā̠ṇō vai vai prā̠ṇaḥ ।
8) prā̠ṇaḥ prā̠ṇa-mprā̠ṇa-mprā̠ṇaḥ prā̠ṇaḥ prā̠ṇam ।
8) prā̠ṇa iti̍ pra - a̠naḥ ।
9) prā̠ṇa mē̠vaiva prā̠ṇa-mprā̠ṇa mē̠va ।
9) prā̠ṇamiti̍ pra - a̠nam ।
10) ē̠vāsyā̎ syai̠vai vāsya̍ ।
11) a̠sya̠ sā̠da̠ya̠ti̠ sā̠da̠ya̠ tya̠syā̠sya̠ sā̠da̠ya̠ti̠ ।
12) sā̠da̠ya̠ti̠ ṣa̠ḍbhi ṣṣa̠ḍbhi-ssā̍dayati sādayati ṣa̠ḍbhiḥ ।
13) ṣa̠ḍbhi ra̠gṃ̠śubhi̍ ra̠gṃ̠śubhi̍ ṣṣa̠ḍbhi ṣṣa̠ḍbhi ra̠gṃ̠śubhi̍ḥ ।
13) ṣa̠ḍbhiriti̍ ṣaṭ - bhiḥ ।
14) a̠gṃ̠śubhi̍ḥ pavayati pavaya tya̠gṃ̠śubhi̍ ra̠gṃ̠śubhi̍ḥ pavayati ।
14) a̠gṃ̠śubhi̠ritya̠gṃ̠śu - bhi̠ḥ ।
15) pa̠va̠ya̠ti̠ ṣa-ṭthṣaṭ pa̍vayati pavayati̠ ṣaṭ ।
16) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
17) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
18) ṛ̠tava̍ ṛ̠tubhir̍. ṛ̠tubhir̍. ṛ̠tava̍ ṛ̠tava̍ ṛ̠tubhi̍ḥ ।
19) ṛ̠tubhi̍ rē̠vaiva rtubhir̍. ṛ̠tubhi̍ rē̠va ।
19) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
20) ē̠vaina̍ mēna mē̠vai vaina̎m ।
21) ē̠na̠-mpa̠va̠ya̠ti̠ pa̠va̠ya̠ tyē̠na̠ mē̠na̠-mpa̠va̠ya̠ti̠ ।
22) pa̠va̠ya̠ti̠ tri striḥ pa̍vayati pavayati̠ triḥ ।
23) triḥ pa̍vayati pavayati̠ tri striḥ pa̍vayati ।
24) pa̠va̠ya̠ti̠ traya̠ straya̍ḥ pavayati pavayati̠ traya̍ḥ ।
25) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
26) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
27) lō̠kā ē̠bhi rē̠bhi-rlō̠kā lō̠kā ē̠bhiḥ ।
28) ē̠bhi rē̠vai vaibhi rē̠bhi rē̠va ।
29) ē̠vaina̍ mēna mē̠vai vaina̎m ।
30) ē̠na̠m ँlō̠kai-rlō̠kai rē̍na mēnam ँlō̠kaiḥ ।
31) lō̠kaiḥ pa̍vayati pavayati lō̠kai-rlō̠kaiḥ pa̍vayati ।
32) pa̠va̠ya̠ti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dina̍ḥ pavayati pavayati brahmavā̠dina̍ḥ ।
33) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
33) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
34) va̠da̠nti̠ kasmā̠-tkasmā̎-dvadanti vadanti̠ kasmā̎t ।
35) kasmā̎-thsa̠tyā-thsa̠tyā-tkasmā̠-tkasmā̎-thsa̠tyāt ।
36) sa̠tyā-ttraya̠ straya̍-ssa̠tyā-thsa̠tyā-ttraya̍ḥ ।
37) traya̍ḥ paśū̠nā-mpa̍śū̠nā-ntraya̠ straya̍ḥ paśū̠nām ।
38) pa̠śū̠nāgṃ hastā̍dānā̠ hastā̍dānāḥ paśū̠nā-mpa̍śū̠nāgṃ hastā̍dānāḥ ।
39) hastā̍dānā̠ itīti̠ hastā̍dānā̠ hastā̍dānā̠ iti̍ ।
39) hastā̍dānā̠ iti̠ hasta̍ - ā̠dā̠nā̠ḥ ।
40) iti̠ ya-dyadi tīti̠ yat ।
41) ya-ttri stri-rya-dya-ttriḥ ।
42) tri ru̍pā̠gṃ̠śu mu̍pā̠gṃ̠śu-ntri stri ru̍pā̠gṃ̠śum ।
43) u̠pā̠gṃ̠śugṃ hastē̍na̠ hastē̍nōpā̠gṃ̠śu mu̍pā̠gṃ̠śugṃ hastē̍na ।
43) u̠pā̠gṃ̠śumityu̍pa - a̠gṃ̠śum ।
44) hastē̍na vigṛ̠hṇāti̍ vigṛ̠hṇāti̠ hastē̍na̠ hastē̍na vigṛ̠hṇāti̍ ।
45) vi̠gṛ̠hṇāti̠ tasmā̠-ttasmā̎-dvigṛ̠hṇāti̍ vigṛ̠hṇāti̠ tasmā̎t ।
45) vi̠gṛ̠hṇātīti̍ vi - gṛ̠hṇāti̍ ।
46) tasmā̠-ttraya̠ straya̠ stasmā̠-ttasmā̠-ttraya̍ḥ ।
47) traya̍ḥ paśū̠nā-mpa̍śū̠nā-ntraya̠ straya̍ḥ paśū̠nām ।
48) pa̠śū̠nāgṃ hastā̍dānā̠ hastā̍dānāḥ paśū̠nā-mpa̍śū̠nāgṃ hastā̍dānāḥ ।
49) hastā̍dānā̠ḥ puru̍ṣa̠ḥ puru̍ṣō̠ hastā̍dānā̠ hastā̍dānā̠ḥ puru̍ṣaḥ ।
49) hastā̍dānā̠ iti̠ hasta̍ - ā̠dā̠nā̠ḥ ।
50) puru̍ṣō ha̠stī ha̠stī puru̍ṣa̠ḥ puru̍ṣō ha̠stī ।
51) ha̠stī ma̠rkaṭō̍ ma̠rkaṭō̍ ha̠stī ha̠stī ma̠rkaṭa̍ḥ ।
52) ma̠rkaṭa̠ iti̍ ma̠rkaṭa̍ḥ ।
॥ 26 ॥ (52/63)
॥ a. 5 ॥
1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai ya-dya-dvai vai yat ।
3) ya-dya̠jñē ya̠jñē ya-dya-dya̠jñē ।
4) ya̠jñē 'ku̍rva̠tā ku̍rvata ya̠jñē ya̠jñē 'ku̍rvata ।
5) aku̍rvata̠ ta-ttadaku̍rva̠tā ku̍rvata̠ tat ।
6) tadasu̍rā̠ asu̍rā̠ sta-ttadasu̍rāḥ ।
7) asu̍rā akurvatā kurva̠tā su̍rā̠ asu̍rā akurvata ।
8) a̠ku̠rva̠ta̠ tē tē̍ 'kurvatā kurvata̠ tē ।
9) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
10) dē̠vā u̍pā̠gṃ̠śā vu̍pā̠gṃ̠śau dē̠vā dē̠vā u̍pā̠gṃ̠śau ।
11) u̠pā̠gṃ̠śau ya̠jñaṃ ya̠jña mu̍pā̠gṃ̠śā vu̍pā̠gṃ̠śau ya̠jñam ।
11) u̠pā̠gṃ̠śāvityu̍pa - a̠gṃ̠śau ।
12) ya̠jñagṃ sa̠gg̠sthāpyagṃ̍ sa̠gg̠sthāpya̍ṃ ya̠jñaṃ ya̠jñagṃ sa̠gg̠sthāpya̎m ।
13) sa̠gg̠sthāpya̍ mapaśya-nnapaśya-nthsa̠gg̠sthāpyagṃ̍ sa̠gg̠sthāpya̍ mapaśyann ।
13) sa̠gg̠sthāpya̠miti̍ saṃ - sthāpya̎m ।
14) a̠pa̠śya̠-nta-nta ma̍paśya-nnapaśya̠-ntam ।
15) ta mu̍pā̠gṃ̠śā vu̍pā̠gṃ̠śau ta-nta mu̍pā̠gṃ̠śau ।
16) u̠pā̠gṃ̠śau sagṃ sa mu̍pā̠gṃ̠śā vu̍pā̠gṃ̠śau sam ।
16) u̠pā̠gṃ̠śāvityu̍pa - a̠gṃ̠śau ।
17) sa ma̍sthāpaya-nnasthāpaya̠-nthsagṃ sa ma̍sthāpayann ।
18) a̠sthā̠pa̠ya̠-ntē tē̎ 'sthāpaya-nnasthāpaya̠-ntē ।
19) tē 'su̍rā̠ asu̍rā̠ stē tē 'su̍rāḥ ।
20) asu̍rā̠ vajra̠ṃ vajra̠ masu̍rā̠ asu̍rā̠ vajra̎m ।
21) vajra̍ mu̠dyatyō̠ dyatya̠ vajra̠ṃ vajra̍ mu̠dyatya̍ ।
22) u̠dyatya̍ dē̠vā-ndē̠vā nu̠dya tyō̠dyatya̍ dē̠vān ।
22) u̠dyatyētyu̍t - yatya̍ ।
23) dē̠vāna̠ bhya̍bhi dē̠vā-ndē̠vāna̠bhi ।
24) a̠bhyā̍ yantā yantā̠ bhyā̎(1̠)bhyā̍ yanta ।
25) ā̠ya̠nta̠ tē ta ā̍yantā yanta̠ tē ।
26) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
27) dē̠vā bibhya̍tō̠ bibhya̍tō dē̠vā dē̠vā bibhya̍taḥ ।
28) bibhya̍ta̠ indra̠ mindra̠-mbibhya̍tō̠ bibhya̍ta̠ indra̎m ।
29) indra̠ mupōpēndra̠ mindra̠ mupa̍ ।
30) upā̍dhāva-nnadhāva̠-nnupōpā̍ dhāvann ।
31) a̠dhā̠va̠-ntāg stāna̍ dhāva-nnadhāva̠-ntān ।
32) tānindra̠ indra̠ stāg stānindra̍ḥ ।
33) indrō̎ 'ntaryā̠mēṇā̎ ntaryā̠mēṇēndra̠ indrō̎ 'ntaryā̠mēṇa̍ ।
34) a̠nta̠ryā̠mēṇā̠nta ra̠nta ra̍ntaryā̠mēṇā̎ ntaryā̠mēṇā̠ntaḥ ।
34) a̠nta̠ryā̠mēṇētya̍ntaḥ - yā̠mēna̍ ।
35) a̠nta ra̍dhattā dhattā̠nta ra̠nta ra̍dhatta ।
36) a̠dha̠tta̠ ta-ttada̍dhattā dhatta̠ tat ।
37) tada̍ntaryā̠masyā̎ ntaryā̠masya̠ ta-ttada̍ntaryā̠masya̍ ।
38) a̠nta̠ryā̠masyā̎ ntaryāma̠tva ma̍ntaryāma̠tva ma̍ntaryā̠masyā̎ ntaryā̠masyā̎ ntaryāma̠tvam ।
38) a̠nta̠ryā̠masyētya̍ntaḥ - yā̠masya̍ ।
39) a̠nta̠ryā̠ma̠tvaṃ ya-dyada̍ntaryāma̠tva ma̍ntaryāma̠tvaṃ yat ।
39) a̠nta̠ryā̠ma̠tvamitya̍ntaryāma - tvam ।
40) yada̍ntaryā̠mō̎ 'ntaryā̠mō ya-dyada̍ntaryā̠maḥ ।
41) a̠nta̠ryā̠mō gṛ̠hyatē̍ gṛ̠hyatē̎ 'ntaryā̠mō̎ 'ntaryā̠mō gṛ̠hyatē̎ ।
41) a̠nta̠ryā̠ma itya̍ntaḥ - yā̠maḥ ।
42) gṛ̠hyatē̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā-ngṛ̠hyatē̍ gṛ̠hyatē̠ bhrātṛ̍vyān ।
43) bhrātṛ̍vyānē̠ vaiva bhrātṛ̍vyā̠-nbhrātṛ̍vyānē̠va ।
44) ē̠va ta-ttadē̠ vaiva tat ।
45) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
46) yaja̍mānō̠ 'nta ra̠nta-ryaja̍mānō̠ yaja̍mānō̠ 'ntaḥ ।
47) a̠nta-rdha̍ttē dhattē̠ 'nta ra̠nta-rdha̍ttē ।
48) dha̠ttē̠ 'nta ra̠nta-rdha̍ttē dhattē̠ 'ntaḥ ।
49) a̠nta stē̍ tē̠ 'nta ra̠nta stē̎ ।
50) tē̠ da̠dhā̠mi̠ da̠dhā̠mi̠ tē̠ tē̠ da̠dhā̠mi̠ ।
॥ 27 ॥ (50/58)
1) da̠dhā̠mi̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī da̍dhāmi dadhāmi̠ dyāvā̍pṛthi̠vī ।
2) dyāvā̍pṛthi̠vī a̠nta ra̠nta-rdyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̠ntaḥ ।
2) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
3) a̠nta ru̠rū̎(1̠) rva̍nta ra̠nta ru̠ru ।
4) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠) rva̍ntari̍kṣam ।
5) a̠ntari̍kṣa̠ mitī tya̠ntari̍kṣa ma̠ntari̍kṣa̠ miti̍ ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠hai̠bhi rē̠bhi rā̍hā hai̠bhiḥ ।
8) ē̠bhi rē̠vai vaibhi rē̠bhi rē̠va ।
9) ē̠va lō̠kai-rlō̠kai rē̠vaiva lō̠kaiḥ ।
10) lō̠kai-ryaja̍mānō̠ yaja̍mānō lō̠kai-rlō̠kai-ryaja̍mānaḥ ।
11) yaja̍mānō̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠n̠. yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyān ।
12) bhrātṛ̍vyā na̠nta ra̠nta-rbhrātṛ̍vyā̠-nbhrātṛ̍vyā na̠ntaḥ ।
13) a̠nta-rdha̍ttē dhattē̠ 'nta ra̠nta-rdha̍ttē ।
14) dha̠ttē̠ tē tē dha̍ttē dhattē̠ tē ।
15) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
16) dē̠vā a̍manyantā manyanta dē̠vā dē̠vā a̍manyanta ।
17) a̠ma̠nya̠ntēndra̠ indrō̍ 'manyantā manya̠ntēndra̍ḥ ।
18) indrō̠ vai vā indra̠ indrō̠ vai ।
19) vā i̠da mi̠daṃ vai vā i̠dam ।
20) i̠da ma̍bhū dabhū di̠da mi̠da ma̍bhūt ।
21) a̠bhū̠-dya-dyada̍bhū dabhū̠-dyat ।
22) ya-dva̠yaṃ va̠yaṃ ya-dya-dva̠yam ।
23) va̠yagg sma-ssmō va̠yaṃ va̠yagg smaḥ ।
24) sma itīti̠ sma-ssma iti̍ ।
25) iti̠ tē ta itīti̠ tē ।
26) tē̎ 'bruva-nnabruva̠-ntē tē̎ 'bruvann ।
27) a̠bru̠va̠-nmagha̍va̠-nmagha̍va-nnabruva-nnabruva̠-nmagha̍vann ।
28) magha̍va̠-nnanvanu̠ magha̍va̠-nmagha̍va̠-nnanu̍ ।
28) magha̍va̠nniti̠ magha̍ - va̠nn ।
29) anu̍ nō̠ nō 'nvanu̍ naḥ ।
30) na̠ ā nō̍ na̠ ā ।
31) ā bha̍ja bha̠jā bha̍ja ।
32) bha̠jētīti̍ bhaja bha̠jēti̍ ।
33) iti̍ sa̠jōṣā̎-ssa̠jōṣā̠ itīti̍ sa̠jōṣā̎ḥ ।
34) sa̠jōṣā̍ dē̠vai-rdē̠vai-ssa̠jōṣā̎-ssa̠jōṣā̍ dē̠vaiḥ ।
34) sa̠jōṣā̠ iti̍ sa - jōṣā̎ḥ ।
35) dē̠vai rava̍rai̠ rava̍rai-rdē̠vai-rdē̠vai rava̍raiḥ ।
36) ava̍rai̠ḥ parai̠ḥ parai̠ rava̍rai̠ rava̍rai̠ḥ parai̎ḥ ।
37) parai̎ ścha cha̠ parai̠ḥ parai̎ ścha ।
38) chētīti̍ cha̠ chēti̍ ।
39) itya̍bravī dabravī̠ ditī tya̍bravīt ।
40) a̠bra̠vī̠-dyē yē̎ 'bravī dabravī̠-dyē ।
41) yē cha̍ cha̠ yē yē cha̍ ।
42) chai̠vaiva cha̍ chai̠va ।
43) ē̠va dē̠vā dē̠vā ē̠vaiva dē̠vāḥ ।
44) dē̠vāḥ parē̠ parē̍ dē̠vā dē̠vāḥ parē̎ ।
45) parē̠ yē yē parē̠ parē̠ yē ।
46) yē cha̍ cha̠ yē yē cha̍ ।
47) chāva̠rē 'va̍rē cha̠ chāva̍rē ।
48) ava̍rē̠ tāg stā nava̠rē 'va̍rē̠ tān ।
49) tānu̠bhayā̍ nu̠bhayā̠-ntāg stā nu̠bhayān̍ ।
50) u̠bhayā̍ na̠nvābha̍ja da̠nvābha̍ja du̠bhayā̍ nu̠bhayā̍ na̠nvābha̍jat ।
॥ 28 ॥ (50/53)
1) a̠nvābha̍ja-thsa̠jōṣā̎-ssa̠jōṣā̍ a̠nvābha̍ja da̠nvābha̍ja-thsa̠jōṣā̎ḥ ।
1) a̠nvābha̍ja̠ditya̍nu - ābha̍jat ।
2) sa̠jōṣā̍ dē̠vai-rdē̠vai-ssa̠jōṣā̎-ssa̠jōṣā̍ dē̠vaiḥ ।
2) sa̠jōṣā̠ iti̍ sa - jōṣā̎ḥ ।
3) dē̠vai rava̍rai̠ rava̍rai-rdē̠vai-rdē̠vai rava̍raiḥ ।
4) ava̍rai̠ḥ parai̠ḥ parai̠ rava̍rai̠ rava̍rai̠ḥ parai̎ḥ ।
5) parai̎ ścha cha̠ parai̠ḥ parai̎ ścha ।
6) chētīti̍ cha̠ chēti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ yē ya ā̍hāha̠ yē ।
9) yē cha̍ cha̠ yē yē cha̍ ।
10) chai̠vaiva cha̍ chai̠va ।
11) ē̠va dē̠vā dē̠vā ē̠vaiva dē̠vāḥ ।
12) dē̠vāḥ parē̠ parē̍ dē̠vā dē̠vāḥ parē̎ ।
13) parē̠ yē yē parē̠ parē̠ yē ।
14) yē cha̍ cha̠ yē yē cha̍ ।
15) chāva̠rē 'va̍rē cha̠ chāva̍rē ।
16) ava̍rē̠ tāg stāna va̠rē 'va̍rē̠ tān ।
17) tānu̠bhayā̍ nu̠bhayā̠-ntāg stā nu̠bhayān̍ ।
18) u̠bhayā̍ na̠nvābha̍ja tya̠nvābha̍ja tyu̠bhayā̍ nu̠bhayā̍ na̠nvābha̍jati ।
19) a̠nvābha̍ja tyantaryā̠mē̎ 'ntaryā̠mē̎ 'nvābha̍ja tya̠nvābha̍ja tyantaryā̠mē ।
19) a̠nvābha̍ja̠tītya̍nu - ābha̍jati ।
20) a̠nta̠ryā̠mē ma̍ghava-nmaghava-nnantaryā̠mē̎ 'ntaryā̠mē ma̍ghavann ।
20) a̠nta̠ryā̠ma itya̍ntaḥ - yā̠mē ।
21) ma̠gha̠va̠-nmā̠da̠ya̠sva̠ mā̠da̠ya̠sva̠ ma̠gha̠va̠-nma̠gha̠va̠-nmā̠da̠ya̠sva̠ ।
21) ma̠gha̠va̠nniti̍ magha - va̠nn ।
22) mā̠da̠ya̠ svētīti̍ mādayasva mādaya̠svēti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠ha̠ ya̠jñā-dya̠jñā dā̍hāha ya̠jñāt ।
25) ya̠jñā dē̠vaiva ya̠jñā-dya̠jñā dē̠va ।
26) ē̠va yaja̍māna̠ṃ yaja̍māna mē̠vaiva yaja̍mānam ।
27) yaja̍māna̠-nna na yaja̍māna̠ṃ yaja̍māna̠-nna ।
28) nānta ra̠nta-rna nāntaḥ ।
29) a̠nta rē̎tyē tya̠nta ra̠nta rē̍ti ।
30) ē̠tyu̠pa̠yā̠magṛ̍hīta upayā̠magṛ̍hīta ētyētyupayā̠magṛ̍hītaḥ ।
31) u̠pa̠yā̠magṛ̍hītō 'sya syupayā̠magṛ̍hīta upayā̠magṛ̍hītō 'si ।
31) u̠pa̠yā̠magṛ̍hīta̠ ityu̍payā̠ma - gṛ̠hī̠ta̠ḥ ।
32) a̠sītī tya̍sya̠ sīti̍ ।
33) ityā̍hā̠hē tītyā̍ha ।
34) ā̠hā̠ pā̠nasyā̍ pā̠nasyā̍ hāhā pā̠nasya̍ ।
35) a̠pā̠nasya̠ dhṛtyai̠ dhṛtyā̍ apā̠nasyā̍ pā̠nasya̠ dhṛtyai̎ ।
35) a̠pā̠nasyētya̍pa - a̠nasya̍ ।
36) dhṛtyai̠ ya-dya-ddhṛtyai̠ dhṛtyai̠ yat ।
37) yadu̠bhā vu̠bhau ya-dyadu̠bhau ।
38) u̠bhā va̍pavi̠trā va̍pavi̠trā vu̠bhā vu̠bhā va̍pavi̠trau ।
39) a̠pa̠vi̠trau gṛ̠hyēyā̍tā-ṅgṛ̠hyēyā̍tā mapavi̠trā va̍pavi̠trau gṛ̠hyēyā̍tām ।
40) gṛ̠hyēyā̍tā-mprā̠ṇa-mprā̠ṇa-ṅgṛ̠hyēyā̍tā-ṅgṛ̠hyēyā̍tā-mprā̠ṇam ।
41) prā̠ṇa ma̍pā̠nō̍ 'pā̠naḥ prā̠ṇa-mprā̠ṇa ma̍pā̠naḥ ।
41) prā̠ṇamiti̍ pra - a̠nam ।
42) a̠pā̠nō 'nvan va̍pā̠nō̍ 'pā̠nō 'nu̍ ।
42) a̠pā̠na itya̍pa - a̠naḥ ।
43) anu̠ ni nyan vanu̠ ni ।
44) nyṛ̍chChē dṛchChē̠-nni nyṛ̍chChēt ।
45) ṛ̠chChē̠-tpra̠māyu̍kaḥ pra̠māyu̍ka ṛchChē dṛchChē-tpra̠māyu̍kaḥ ।
46) pra̠māyu̍ka-ssyā-thsyā-tpra̠māyu̍kaḥ pra̠māyu̍ka-ssyāt ।
46) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
47) syā̠-tpa̠vitra̍vā-npa̠vitra̍vā-nthsyā-thsyā-tpa̠vitra̍vān ।
48) pa̠vitra̍vā nantaryā̠mō̎ 'ntaryā̠maḥ pa̠vitra̍vā-npa̠vitra̍vā nantaryā̠maḥ ।
48) pa̠vitra̍vā̠niti̍ pa̠vitra̍ - vā̠n ।
49) a̠nta̠ryā̠mō gṛ̍hyatē gṛhyatē 'ntaryā̠mō̎ 'ntaryā̠mō gṛ̍hyatē ।
49) a̠nta̠ryā̠ma itya̍ntaḥ - yā̠maḥ ।
50) gṛ̠hya̠tē̠ prā̠ṇā̠pā̠nayō̎ḥ prāṇāpā̠nayō̎-rgṛhyatē gṛhyatē prāṇāpā̠nayō̎ḥ ।
॥ 29 ॥ (50/62)
1) prā̠ṇā̠pā̠nayō̠-rvidhṛ̍tyai̠ vidhṛ̍tyai prāṇāpā̠nayō̎ḥ prāṇāpā̠nayō̠-rvidhṛ̍tyai ।
1) prā̠ṇā̠pā̠nayō̠riti̍ prāṇa - a̠pā̠nayō̎ḥ ।
2) vidhṛ̍tyai prāṇāpā̠nau prā̍ṇāpā̠nau vidhṛ̍tyai̠ vidhṛ̍tyai prāṇāpā̠nau ।
2) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ ।
3) prā̠ṇā̠pā̠nau vai vai prā̍ṇāpā̠nau prā̍ṇāpā̠nau vai ।
3) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
4) vā ē̠tā vē̠tau vai vā ē̠tau ।
5) ē̠tau ya-dyadē̠tā vē̠tau yat ।
6) yadu̍pāgśvantaryā̠mā vu̍pāgśvantaryā̠mau ya-dyadu̍pāgśvantaryā̠mau ।
7) u̠pā̠g̠śva̠nta̠ryā̠mau vyā̠nō vyā̠na u̍pāgśvantaryā̠mā vu̍pāgśvantaryā̠mau vyā̠naḥ ।
7) u̠pā̠g̠śva̠nta̠ryā̠māvityu̍pāgṃśu - a̠nta̠ryā̠mau ।
8) vyā̠na u̍pāgṃśu̠sava̍na upāgṃśu̠sava̍nō vyā̠nō vyā̠na u̍pāgṃśu̠sava̍naḥ ।
8) vyā̠na iti̍ vi - a̠naḥ ।
9) u̠pā̠gṃ̠śu̠sava̍nō̠ yaṃ ya mu̍pāgṃśu̠sava̍na upāgṃśu̠sava̍nō̠ yam ।
9) u̠pā̠gṃ̠śu̠sava̍na̠ ityu̍pāgṃśu - sava̍naḥ ।
10) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
11) kā̠mayē̍ta pra̠māyu̍kaḥ pra̠māyu̍kaḥ kā̠mayē̍ta kā̠mayē̍ta pra̠māyu̍kaḥ ।
12) pra̠māyu̍ka-ssyā-thsyā-tpra̠māyu̍kaḥ pra̠māyu̍ka-ssyāt ।
12) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
13) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
14) itya sagg̍spṛṣṭā̠ vasagg̍spṛṣṭā̠ vitī tyasagg̍spṛṣṭau ।
15) asagg̍spṛṣṭau̠ tasya̠ tasyā sagg̍spṛṣṭā̠ vasagg̍spṛṣṭau̠ tasya̍ ।
15) asagg̍spṛṣṭā̠vityasa̎m - spṛ̠ṣṭau̠ ।
16) tasya̍ sādayē-thsādayē̠-ttasya̠ tasya̍ sādayēt ।
17) sā̠da̠yē̠-dvyā̠nēna̍ vyā̠nēna̍ sādayē-thsādayē-dvyā̠nēna̍ ।
18) vyā̠nē nai̠vaiva vyā̠nēna̍ vyā̠nē nai̠va ।
18) vyā̠nēnēti̍ vi - a̠nēna̍ ।
19) ē̠vāsyā̎ syai̠vai vāsya̍ ।
20) a̠sya̠ prā̠ṇā̠pā̠nau prā̍ṇāpā̠nā va̍syāsya prāṇāpā̠nau ।
21) prā̠ṇā̠pā̠nau vi vi prā̍ṇāpā̠nau prā̍ṇāpā̠nau vi ।
21) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
22) vi chChi̍natti Chinatti̠ vi vi chChi̍natti ।
23) Chi̠na̠tti̠ tā̠ja-ktā̠jak Chi̍natti Chinatti tā̠jak ।
24) tā̠ja-kpra pra tā̠ja-ktā̠ja-kpra ।
25) pra mī̍yatē mīyatē̠ pra pra mī̍yatē ।
26) mī̠ya̠tē̠ yaṃ ya-mmī̍yatē mīyatē̠ yam ।
27) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
28) kā̠mayē̍ta̠ sarva̠gṃ̠ sarva̍-ṅkā̠mayē̍ta kā̠mayē̍ta̠ sarva̎m ।
29) sarva̠ māyu̠ rāyu̠-ssarva̠gṃ̠ sarva̠ māyu̍ḥ ।
30) āyu̍ riyā diyā̠ dāyu̠ rāyu̍ riyāt ।
31) i̠yā̠ ditī tī̍yā diyā̠ diti̍ ।
32) iti̠ saggspṛ̍ṣṭau̠ saggspṛ̍ṣṭā̠ vitīti̠ saggspṛ̍ṣṭau ।
33) saggspṛ̍ṣṭau̠ tasya̠ tasya̠ saggspṛ̍ṣṭau̠ saggspṛ̍ṣṭau̠ tasya̍ ।
33) saggspṛ̍ṣṭā̠viti̠ saṃ - spṛ̠ṣṭau̠ ।
34) tasya̍ sādayē-thsādayē̠-ttasya̠ tasya̍ sādayēt ।
35) sā̠da̠yē̠-dvyā̠nēna̍ vyā̠nēna̍ sādayē-thsādayē-dvyā̠nēna̍ ।
36) vyā̠nē nai̠vaiva vyā̠nēna̍ vyā̠nē nai̠va ।
36) vyā̠nēnēti̍ vi - a̠nēna̍ ।
37) ē̠vāsyā̎ syai̠vai vāsya̍ ।
38) a̠sya̠ prā̠ṇā̠pā̠nau prā̍ṇāpā̠nā va̍syāsya prāṇāpā̠nau ।
39) prā̠ṇā̠pā̠nau sagṃ sa-mprā̍ṇāpā̠nau prā̍ṇāpā̠nau sam ।
39) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
40) sa-nta̍nōti tanōti̠ sagṃ sa-nta̍nōti ।
41) ta̠nō̠ti̠ sarva̠gṃ̠ sarva̍-ntanōti tanōti̠ sarva̎m ।
42) sarva̠ māyu̠ rāyu̠-ssarva̠gṃ̠ sarva̠ māyu̍ḥ ।
43) āyu̍ rētyē̠ tyāyu̠ rāyu̍rēti ।
44) ē̠tītyē̍ti ।
॥ 30 ॥ (44/57)
॥ a. 6 ॥
1) vāg vai vai vāg vāg vai ।
2) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
3) ē̠ṣā ya-dyadē̠ṣaiṣā yat ।
4) yadai̎mdravāya̠va ai̎mdravāya̠vō ya-dyadai̎mdravāya̠vaḥ ।
5) ai̠ndra̠vā̠ya̠vō ya-dyadai̎mdravāya̠va ai̎mdravāya̠vō yat ।
5) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
6) yadai̎mdravāya̠vāgrā̍ aindravāya̠vāgrā̠ ya-dyadai̎mdravāya̠vāgrā̎ḥ ।
7) ai̠ndra̠vā̠ya̠vāgrā̠ grahā̠ grahā̍ aindravāya̠vāgrā̍ aindravāya̠vāgrā̠ grahā̎ḥ ।
7) ai̠ndra̠vā̠ya̠vāgrā̠ ityai̎mdravāya̠va - a̠grā̠ḥ ।
8) grahā̍ gṛ̠hyantē̍ gṛ̠hyantē̠ grahā̠ grahā̍ gṛ̠hyantē̎ ।
9) gṛ̠hyantē̠ vācha̠ṃ vācha̍-ṅgṛ̠hyantē̍ gṛ̠hyantē̠ vācha̎m ।
10) vācha̍ mē̠vaiva vācha̠ṃ vācha̍ mē̠va ।
11) ē̠vān van vē̠vaivānu̍ ।
12) anu̠ pra prāṇ vanu̠ pra ।
13) pra ya̍nti yanti̠ pra pra ya̍nti ।
14) ya̠nti̠ vā̠yuṃ vā̠yuṃ ya̍nti yanti vā̠yum ।
15) vā̠yu-ndē̠vā dē̠vā vā̠yuṃ vā̠yu-ndē̠vāḥ ।
16) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
17) a̠bru̠va̠-nthsōma̠gṃ̠ sōma̍ mabruva-nnabruva̠-nthsōma̎m ।
18) sōma̠gṃ̠ rājā̍na̠gṃ̠ rājā̍na̠gṃ̠ sōma̠gṃ̠ sōma̠gṃ̠ rājā̍nam ।
19) rājā̍nagṃ hanāma hanāma̠ rājā̍na̠gṃ̠ rājā̍nagṃ hanāma ।
20) ha̠nā̠mē tīti̍ hanāma hanā̠ mēti̍ ।
21) iti̠ sa sa itīti̠ saḥ ।
22) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
23) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
24) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
25) vṛ̠ṇai̠ mada̍grā̠ mada̍grā vṛṇai vṛṇai̠ mada̍grāḥ ।
26) mada̍grā ē̠vaiva mada̍grā̠ mada̍grā ē̠va ।
26) mada̍grā̠ iti̠ mat - a̠grā̠ḥ ।
27) ē̠va vō̍ va ē̠vaiva va̍ḥ ।
28) vō̠ grahā̠ grahā̍ vō vō̠ grahā̎ḥ ।
29) grahā̍ gṛhyāntai gṛhyāntai̠ grahā̠ grahā̍ gṛhyāntai ।
30) gṛ̠hyā̠ntā̠ itīti̍ gṛhyāntai gṛhyāntā̠ iti̍ ।
31) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
32) tasmā̍ daindravāya̠vāgrā̍ aindravāya̠vāgrā̠ stasmā̠-ttasmā̍ daindravāya̠vāgrā̎ḥ ।
33) ai̠ndra̠vā̠ya̠vāgrā̠ grahā̠ grahā̍ aindravāya̠vāgrā̍ aindravāya̠vāgrā̠ grahā̎ḥ ।
33) ai̠ndra̠vā̠ya̠vāgrā̠ ityai̎mdravāya̠va - a̠grā̠ḥ ।
34) grahā̍ gṛhyantē gṛhyantē̠ grahā̠ grahā̍ gṛhyantē ।
35) gṛ̠hya̠ntē̠ ta-nta-ṅgṛ̍hyantē gṛhyantē̠ tam ।
36) ta ma̍ghna-nnaghna̠-nta-nta ma̍ghnann ।
37) a̠ghna̠-nthsa sō̎ 'ghna-nnaghna̠-nthsaḥ ।
38) sō̍ 'pūya dapūya̠-thsa sō̍ 'pūyat ।
39) a̠pū̠ya̠-tta-nta ma̍pūya dapūya̠-ttam ।
40) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ ।
41) dē̠vā na na dē̠vā dē̠vā na ।
42) nōpōpa̠ na nōpa̍ ।
43) upā̍ dhṛṣṇuva-nnadhṛṣṇuva̠-nnupōpā̍ dhṛṣṇuvann ।
44) a̠dhṛ̠ṣṇu̠va̠-ntē tē̍ 'dhṛṣṇuva-nnadhṛṣṇuva̠-ntē ।
45) tē vā̠yuṃ vā̠yu-ntē tē vā̠yum ।
46) vā̠yu ma̍bruva-nnabruvan. vā̠yuṃ vā̠yu ma̍bruvann ।
47) a̠bru̠va̠-nni̠ma mi̠ma ma̍bruva-nnabruva-nni̠mam ।
48) i̠ma-nnō̍ na i̠ma mi̠ma-nna̍ḥ ।
49) na̠-ssva̠da̠ya̠ sva̠da̠ya̠ nō̠ na̠-ssva̠da̠ya̠ ।
50) sva̠da̠yētīti̍ svadaya svada̠yēti̍ ।
॥ 31 ॥ (50/54)
1) iti̠ sa sa itīti̠ saḥ ।
2) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
3) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
4) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
5) vṛ̠ṇai̠ ma̠ddē̠va̠tyā̍ni maddēva̠tyā̍ni vṛṇai vṛṇai maddēva̠tyā̍ni ।
6) ma̠ddē̠va̠tyā̎ nyē̠vaiva ma̍ddēva̠tyā̍ni maddēva̠tyā̎ nyē̠va ।
6) ma̠ddē̠va̠tyā̍nīti̍ mat - dē̠va̠tyā̍ni ।
7) ē̠va vō̍ va ē̠vaiva va̍ḥ ।
8) va̠ḥ pātrā̍ṇi̠ pātrā̍ṇi vō va̠ḥ pātrā̍ṇi ।
9) pātrā̎ ṇyuchyāntā uchyāntai̠ pātrā̍ṇi̠ pātrā̎ ṇyuchyāntai ।
10) u̠chyā̠ntā̠ itī tyu̍chyāntā uchyāntā̠ iti̍ ।
11) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
12) tasmā̎-nnānādēva̠tyā̍ni nānādēva̠tyā̍ni̠ tasmā̠-ttasmā̎-nnānādēva̠tyā̍ni ।
13) nā̠nā̠dē̠va̠tyā̍ni̠ santi̠ santi̍ nānādēva̠tyā̍ni nānādēva̠tyā̍ni̠ santi̍ ।
13) nā̠nā̠dē̠va̠tyā̍nīti̍ nānā - dē̠va̠tyā̍ni ।
14) santi̍ vāya̠vyā̍ni vāya̠vyā̍ni̠ santi̠ santi̍ vāya̠vyā̍ni ।
15) vā̠ya̠vyā̎ nyuchyanta uchyantē vāya̠vyā̍ni vāya̠vyā̎ nyuchyantē ।
16) u̠chya̠ntē̠ ta-nta mu̍chyanta uchyantē̠ tam ।
17) ta mē̎bhya ēbhya̠ sta-nta mē̎bhyaḥ ।
18) ē̠bhyō̠ vā̠yu-rvā̠yu rē̎bhya ēbhyō vā̠yuḥ ।
19) vā̠yu rē̠vaiva vā̠yu-rvā̠yu rē̠va ।
20) ē̠vā sva̍daya dasvadaya dē̠vai vāsva̍dayat ।
21) a̠sva̠da̠ya̠-ttasmā̠-ttasmā̍ dasvadaya dasvadaya̠-ttasmā̎t ।
22) tasmā̠-dya-dya-ttasmā̠-ttasmā̠-dyat ।
23) ya-tpūya̍ti̠ pūya̍ti̠ ya-dya-tpūya̍ti ।
24) pūya̍ti̠ ta-tta-tpūya̍ti̠ pūya̍ti̠ tat ।
25) ta-tpra̍vā̠tē pra̍vā̠tē ta-tta-tpra̍vā̠tē ।
26) pra̠vā̠tē vi vi pra̍vā̠tē pra̍vā̠tē vi ।
26) pra̠vā̠ta iti̍ pra - vā̠tē ।
27) vi ṣa̍janti sajanti̠ vi vi ṣa̍janti ।
28) sa̠ja̠nti̠ vā̠yu-rvā̠yu-ssa̍janti sajanti vā̠yuḥ ।
29) vā̠yur-hi hi vā̠yu-rvā̠yur-hi ।
30) hi tasya̠ tasya̠ hi hi tasya̍ ।
31) tasya̍ pavayi̠tā pa̍vayi̠tā tasya̠ tasya̍ pavayi̠tā ।
32) pa̠va̠yi̠tā sva̍dayi̠tā sva̍dayi̠tā pa̍vayi̠tā pa̍vayi̠tā sva̍dayi̠tā ।
33) sva̠da̠yi̠tā tasya̠ tasya̍ svadayi̠tā sva̍dayi̠tā tasya̍ ।
34) tasya̍ vi̠graha̍ṇaṃ vi̠graha̍ṇa̠-ntasya̠ tasya̍ vi̠graha̍ṇam ।
35) vi̠graha̍ṇa̠-nna na vi̠graha̍ṇaṃ vi̠graha̍ṇa̠-nna ।
35) vi̠graha̍ṇa̠miti̍ vi - graha̍ṇam ।
36) nāvi̍nda-nnavinda̠-nna nāvi̍ndann ।
37) a̠vi̠nda̠-nthsā sā 'vi̍nda-nnavinda̠-nthsā ।
38) sā 'di̍ti̠ radi̍ti̠-ssā sā 'di̍tiḥ ।
39) adi̍ti rabravī dabravī̠ dadi̍ti̠ radi̍ti rabravīt ।
40) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
41) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
42) vṛ̠ṇā̠ athātha̍ vṛṇai vṛṇā̠ atha̍ ।
43) atha̠ mayā̠ mayā 'thātha̠ mayā̎ ।
44) mayā̠ vi vi mayā̠ mayā̠ vi ।
45) vi gṛ̍hṇīddhva-ṅgṛhṇīddhva̠ṃ vi vi gṛ̍hṇīddhvam ।
46) gṛ̠hṇī̠ddhva̠-mma̠ddē̠va̠tyā̍ maddēva̠tyā̍ gṛhṇīddhva-ṅgṛhṇīddhva-mmaddēva̠tyā̎ḥ ।
47) ma̠ddē̠va̠tyā̍ ē̠vaiva ma̍ddēva̠tyā̍ maddēva̠tyā̍ ē̠va ।
47) ma̠ddē̠va̠tyā̍ iti̍ mat - dē̠va̠tyā̎ḥ ।
48) ē̠va vō̍ va ē̠vaiva va̍ḥ ।
49) va̠-ssōmā̠-ssōmā̍ vō va̠-ssōmā̎ḥ ।
50) sōmā̎-ssa̠nnā-ssa̠nnā-ssōmā̠-ssōmā̎-ssa̠nnāḥ ।
॥ 32 ॥ (50/55)
1) sa̠nnā a̍sa-nnasa-nthsa̠nnā-ssa̠nnā a̍sann ।
2) a̠sa̠-nnitī tya̍sa-nnasa̠-nniti̍ ।
3) ityu̍payā̠magṛ̍hīta upayā̠magṛ̍hīta̠ itī tyu̍payā̠magṛ̍hītaḥ ।
4) u̠pa̠yā̠magṛ̍hītō 'sya syupayā̠magṛ̍hīta upayā̠magṛ̍hītō 'si ।
4) u̠pa̠yā̠magṛ̍hīta̠ ityu̍payā̠ma - gṛ̠hī̠ta̠ḥ ।
5) a̠sītī tya̍sya̠ sīti̍ ।
6) ityā̍hā̠hē tītyā̍ha ।
7) ā̠hā̠ di̠ti̠dē̠va̠tyā̍ aditidēva̠tyā̍ āhāhā ditidēva̠tyā̎ḥ ।
8) a̠di̠ti̠dē̠va̠tyā̎ stēna̠ tēnā̍ ditidēva̠tyā̍ aditidēva̠tyā̎ stēna̍ ।
8) a̠di̠ti̠dē̠va̠tyā̍ itya̍diti - dē̠va̠tyā̎ḥ ।
9) tēna̠ yāni̠ yāni̠ tēna̠ tēna̠ yāni̍ ।
10) yāni̠ hi hi yāni̠ yāni̠ hi ।
11) hi dā̍ru̠mayā̍ṇi dāru̠mayā̍ṇi̠ hi hi dā̍ru̠mayā̍ṇi ।
12) dā̠ru̠mayā̍ṇi̠ pātrā̍ṇi̠ pātrā̍ṇi dāru̠mayā̍ṇi dāru̠mayā̍ṇi̠ pātrā̍ṇi ।
12) dā̠ru̠mayā̠ṇīti̍ dāru - mayā̍ni ।
13) pātrā̎ ṇya̠syā a̠syai pātrā̍ṇi̠ pātrā̎ ṇya̠syai ।
14) a̠syai tāni̠ tānya̠syā a̠syai tāni̍ ।
15) tāni̠ yōnē̠-ryōnē̠ stāni̠ tāni̠ yōnē̎ḥ ।
16) yōnē̠-ssambhū̍tāni̠ sambhū̍tāni̠ yōnē̠-ryōnē̠-ssambhū̍tāni ।
17) sambhū̍tāni̠ yāni̠ yāni̠ sambhū̍tāni̠ sambhū̍tāni̠ yāni̍ ।
17) sambhū̍tā̠nīti̠ saṃ - bhū̠tā̠ni̠ ।
18) yāni̍ mṛ̠nmayā̍ni mṛ̠nmayā̍ni̠ yāni̠ yāni̍ mṛ̠nmayā̍ni ।
19) mṛ̠nmayā̍ni sā̠kṣā-thsā̠kṣā-nmṛ̠nmayā̍ni mṛ̠nmayā̍ni sā̠kṣāt ।
19) mṛ̠nmayā̠nīti̍ mṛt - mayā̍ni ।
20) sā̠kṣā-ttāni̠ tāni̍ sā̠kṣā-thsā̠kṣā-ttāni̍ ।
20) sā̠kṣāditi̍ sa - a̠kṣāt ।
21) tānya̠syā a̠syai tāni̠ tānya̠syai ।
22) a̠syai tasmā̠-ttasmā̍ da̠syā a̠syai tasmā̎t ।
23) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
24) ē̠va mā̍hā hai̠va mē̠va mā̍ha ।
25) ā̠ha̠ vāg vāgā̍ hāha̠ vāk ।
26) vāg vai vai vāg vāg vai ।
27) vai parā̍chī̠ parā̍chī̠ vai vai parā̍chī ।
28) parā̠ chyavyā̍kṛ̠tā 'vyā̍kṛtā̠ parā̍chī̠ parā̠ chyavyā̍kṛtā ।
29) avyā̍kṛtā 'vada davada̠ davyā̍kṛ̠tā 'vyā̍kṛtā 'vadat ।
29) avyā̍kṛ̠tētyavi̍ - ā̠kṛ̠tā̠ ।
30) a̠va̠da̠-ttē tē̍ 'vada davada̠-ttē ।
31) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
32) dē̠vā indra̠ mindra̍-ndē̠vā dē̠vā indra̎m ।
33) indra̍ mabruva-nnabruva̠-nnindra̠ mindra̍ mabruvann ।
34) a̠bru̠va̠-nni̠mā mi̠mā ma̍bruva-nnabruva-nni̠mām ।
35) i̠mā-nnō̍ na i̠mā mi̠mā-nna̍ḥ ।
36) nō̠ vācha̠ṃ vācha̍-nnō nō̠ vācha̎m ।
37) vācha̠ṃ vyāku̍ru̠ vyāku̍ru̠ vācha̠ṃ vācha̠ṃ vyāku̍ru ।
38) vyāku̠-rvitīti̠ vyāku̍ru̠ vyāku̠-rviti̍ ।
38) vyāku̠rviti̍ vi - āku̍ru ।
39) iti̠ sa sa itīti̠ saḥ ।
40) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
41) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
42) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
43) vṛ̠ṇai̠ mahya̠-mmahya̍ṃ vṛṇai vṛṇai̠ mahya̎m ।
44) mahya̍-ñcha cha̠ mahya̠-mmahya̍-ñcha ।
45) chai̠vaiva cha̍ chai̠va ।
46) ē̠vaiṣa ē̠ṣa ē̠vai vaiṣaḥ ।
47) ē̠ṣa vā̠yavē̍ vā̠yava̍ ē̠ṣa ē̠ṣa vā̠yavē̎ ।
48) vā̠yavē̍ cha cha vā̠yavē̍ vā̠yavē̍ cha ।
49) cha̠ sa̠ha sa̠ha cha̍ cha sa̠ha ।
50) sa̠ha gṛ̍hyātai gṛhyātai sa̠ha sa̠ha gṛ̍hyātai ।
51) gṛ̠hyā̠tā̠ itīti̍ gṛhyātai gṛhyātā̠ iti̍ ।
52) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
53) tasmā̍ daindravāya̠va ai̎mdravāya̠va stasmā̠-ttasmā̍ daindravāya̠vaḥ ।
54) ai̠ndra̠vā̠ya̠va-ssa̠ha sa̠haindra̍vāya̠va ai̎mdravāya̠va-ssa̠ha ।
54) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
55) sa̠ha gṛ̍hyatē gṛhyatē sa̠ha sa̠ha gṛ̍hyatē ।
56) gṛ̠hya̠tē̠ tā-ntā-ṅgṛ̍hyatē gṛhyatē̠ tām ।
57) tā mindra̠ indra̠ stā-ntā mindra̍ḥ ।
58) indrō̍ maddhya̠tō ma̍ddhya̠ta indra̠ indrō̍ maddhya̠taḥ ।
59) ma̠ddhya̠tō̍ 'va̠kramyā̍ va̠kramya̍ maddhya̠tō ma̍ddhya̠tō̍ 'va̠kramya̍ ।
60) a̠va̠kramya̠ vyāka̍rō̠-dvyāka̍rō dava̠kramyā̍ va̠kramya̠ vyāka̍rōt ।
60) a̠va̠kramyētya̍va - kramya̍ ।
61) vyāka̍rō̠-ttasmā̠-ttasmā̠-dvyāka̍rō̠-dvyāka̍rō̠-ttasmā̎t ।
61) vyāka̍rō̠diti̍ vi - āka̍rōt ।
62) tasmā̍ di̠ya mi̠ya-ntasmā̠-ttasmā̍ di̠yam ।
63) i̠yaṃ vyākṛ̍tā̠ vyākṛ̍tē̠ya mi̠yaṃ vyākṛ̍tā ।
64) vyākṛ̍tā̠ vāg vāg vyākṛ̍tā̠ vyākṛ̍tā̠ vāk ।
64) vyākṛ̠tēti̍ vi - ākṛ̍tā ।
65) vāgu̍dyata udyatē̠ vāg vāgu̍dyatē ।
66) u̠dya̠tē̠ tasmā̠-ttasmā̍ dudyata udyatē̠ tasmā̎t ।
67) tasmā̎-thsa̠kṛ-thsa̠kṛ-ttasmā̠-ttasmā̎-thsa̠kṛt ।
68) sa̠kṛ dindrā̠ yēndrā̍ya sa̠kṛ-thsa̠kṛ dindrā̍ya ।
69) indrā̍ya maddhya̠tō ma̍ddhya̠ta indrā̠ yēndrā̍ya maddhya̠taḥ ।
70) ma̠ddhya̠tō gṛ̍hyatē gṛhyatē maddhya̠tō ma̍ddhya̠tō gṛ̍hyatē ।
71) gṛ̠hya̠tē̠ dvi-rdvi-rgṛ̍hyatē gṛhyatē̠ dviḥ ।
72) dvi-rvā̠yavē̍ vā̠yavē̠ dvi-rdvi-rvā̠yavē̎ ।
73) vā̠yavē̠ dvau dvau vā̠yavē̍ vā̠yavē̠ dvau ।
74) dvau hi hi dvau dvau hi ।
75) hi sa sa hi hi saḥ ।
76) sa varau̠ varau̠ sa sa varau̎ ।
77) varā̠ vavṛ̍ṇī̠tā vṛ̍ṇīta̠ varau̠ varā̠ vavṛ̍ṇīta ।
78) avṛ̍ṇī̠tētyavṛ̍ṇīta ।
॥ 33 ॥ (78/90)
॥ a. 7 ॥
1) mi̠tra-ndē̠vā dē̠vā mi̠tra-mmi̠tra-ndē̠vāḥ ।
2) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
3) a̠bru̠va̠-nthsōma̠gṃ̠ sōma̍ mabruva-nnabruva̠-nthsōma̎m ।
4) sōma̠gṃ̠ rājā̍na̠gṃ̠ rājā̍na̠gṃ̠ sōma̠gṃ̠ sōma̠gṃ̠ rājā̍nam ।
5) rājā̍nagṃ hanāma hanāma̠ rājā̍na̠gṃ̠ rājā̍nagṃ hanāma ।
6) ha̠nā̠ mētīti̍ hanāma hanā̠mēti̍ ।
7) iti̠ sa sa itīti̠ saḥ ।
8) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
9) a̠bra̠vī̠-nna nābra̍vī dabravī̠-nna ।
10) nāha ma̠ha-nna nāham ।
11) a̠hagṃ sarva̍sya̠ sarva̍syā̠ha ma̠hagṃ sarva̍sya ।
12) sarva̍sya̠ vai vai sarva̍sya̠ sarva̍sya̠ vai ।
13) vā a̠ha ma̠haṃ vai vā a̠ham ।
14) a̠ha-mmi̠tra-mmi̠tra ma̠ha ma̠ha-mmi̠tram ।
15) mi̠tra ma̍smyasmi mi̠tra-mmi̠tra ma̍smi ।
16) a̠smī tītya̍smya̠ smīti̍ ।
17) iti̠ ta-nta mitīti̠ tam ।
18) ta ma̍bruva-nnabruva̠-nta-nta ma̍bruvann ।
19) a̠bru̠va̠n̠. hanā̍ma̠ hanā̍mā bruva-nnabruva̠n̠. hanā̍ma ।
20) hanā̍ mai̠vaiva hanā̍ma̠ hanā̍ mai̠va ।
21) ē̠vētī tyē̠ vaivēti̍ ।
22) iti̠ sa sa itīti̠ saḥ ।
23) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
24) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
25) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
26) vṛ̠ṇai̠ paya̍sā̠ paya̍sā vṛṇai vṛṇai̠ paya̍sā ।
27) paya̍ sai̠vaiva paya̍sā̠ paya̍ sai̠va ।
28) ē̠va mē̍ ma ē̠vaiva mē̎ ।
29) mē̠ sōma̠gṃ̠ sōma̍-mmē mē̠ sōma̎m ।
30) sōmagg̍ śrīṇa-ñChrīṇa̠-nthsōma̠gṃ̠ sōmagg̍ śrīṇann ।
31) śrī̠ṇa̠-nnitīti̍ śrīṇa-ñChrīṇa̠-nniti̍ ।
32) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
33) tasmā̎-nmaitrāvaru̠ṇa-mmai̎trāvaru̠ṇa-ntasmā̠-ttasmā̎-nmaitrāvaru̠ṇam ।
34) mai̠trā̠va̠ru̠ṇa-mpaya̍sā̠ paya̍sā maitrāvaru̠ṇa-mmai̎trāvaru̠ṇa-mpaya̍sā ।
34) mai̠trā̠va̠ru̠ṇamiti̍ maitrā - va̠ru̠ṇam ।
35) paya̍sā śrīṇanti śrīṇanti̠ paya̍sā̠ paya̍sā śrīṇanti ।
36) śrī̠ṇa̠nti̠ tasmā̠-ttasmā̎ch Chrīṇanti śrīṇanti̠ tasmā̎t ।
37) tasmā̎-tpa̠śava̍ḥ pa̠śava̠ stasmā̠-ttasmā̎-tpa̠śava̍ḥ ।
38) pa̠śavō 'pāpa̍ pa̠śava̍ḥ pa̠śavō 'pa̍ ।
39) apā̎ krāma-nnakrāma̠-nnapāpā̎ krāmann ।
40) a̠krā̠ma̠-nmi̠trō mi̠trō̎ 'krāma-nnakrāma-nmi̠traḥ ।
41) mi̠tra-ssa-nthsa-nmi̠trō mi̠tra-ssann ।
42) san krū̠ra-ṅkrū̠ragṃ sa-nthsan krū̠ram ।
43) krū̠ra ma̍ka rakaḥ krū̠ra-ṅkrū̠ra ma̍kaḥ ।
44) a̠ka̠ ritī tya̍ka raka̠ riti̍ ।
45) iti̍ krū̠ra-ṅkrū̠ra mitīti̍ krū̠ram ।
46) krū̠ra mi̍vēva krū̠ra-ṅkrū̠ra mi̍va ।
47) i̠va̠ khalu̠ khalvi̍vēva̠ khalu̍ ।
48) khalu̠ vai vai khalu̠ khalu̠ vai ।
49) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
50) ē̠ṣa ka̍rōti karō tyē̠ṣa ē̠ṣa ka̍rōti ।
॥ 34 ॥ (50/51)
1) ka̠rō̠ti̠ yō yaḥ ka̍rōti karōti̠ yaḥ ।
2) ya-ssōmē̍na̠ sōmē̍na̠ yō ya-ssōmē̍na ।
3) sōmē̍na̠ yaja̍tē̠ yaja̍tē̠ sōmē̍na̠ sōmē̍na̠ yaja̍tē ।
4) yaja̍tē̠ tasmā̠-ttasmā̠-dyaja̍tē̠ yaja̍tē̠ tasmā̎t ।
5) tasmā̎-tpa̠śava̍ḥ pa̠śava̠ stasmā̠-ttasmā̎-tpa̠śava̍ḥ ।
6) pa̠śavō 'pāpa̍ pa̠śava̍ḥ pa̠śavō 'pa̍ ।
7) apa̍ krāmanti krāma̠ ntyapāpa̍ krāmanti ।
8) krā̠ma̠nti̠ ya-dya-tkrā̍manti krāmanti̠ yat ।
9) ya-nmai̎trāvaru̠ṇa-mmai̎trāvaru̠ṇaṃ ya-dya-nmai̎trāvaru̠ṇam ।
10) mai̠trā̠va̠ru̠ṇa-mpaya̍sā̠ paya̍sā maitrāvaru̠ṇa-mmai̎trāvaru̠ṇa-mpaya̍sā ।
10) mai̠trā̠va̠ru̠ṇamiti̍ maitrā - va̠ru̠ṇam ।
11) paya̍sā śrī̠ṇāti̍ śrī̠ṇāti̠ paya̍sā̠ paya̍sā śrī̠ṇāti̍ ।
12) śrī̠ṇāti̍ pa̠śubhi̍ḥ pa̠śubhi̍-śśrī̠ṇāti̍ śrī̠ṇāti̍ pa̠śubhi̍ḥ ।
13) pa̠śubhi̍ rē̠vaiva pa̠śubhi̍ḥ pa̠śubhi̍ rē̠va ।
13) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
14) ē̠va ta-ttadē̠ vaiva tat ।
15) ta-nmi̠tra-mmi̠tra-nta-tta-nmi̠tram ।
16) mi̠tragṃ sa̍ma̠rdhaya̍ti sama̠rdhaya̍ti mi̠tra-mmi̠tragṃ sa̍ma̠rdhaya̍ti ।
17) sa̠ma̠rdhaya̍ti pa̠śubhi̍ḥ pa̠śubhi̍-ssama̠rdhaya̍ti sama̠rdhaya̍ti pa̠śubhi̍ḥ ।
17) sa̠ma̠rdhaya̠tīti̍ saṃ - a̠rdhaya̍ti ।
18) pa̠śubhi̠-ryaja̍māna̠ṃ yaja̍māna-mpa̠śubhi̍ḥ pa̠śubhi̠-ryaja̍mānam ।
18) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
19) yaja̍māna-mpu̠rā pu̠rā yaja̍māna̠ṃ yaja̍māna-mpu̠rā ।
20) pu̠rā khalu̠ khalu̍ pu̠rā pu̠rā khalu̍ ।
21) khalu̠ vāva vāva khalu̠ khalu̠ vāva ।
22) vāvaiva mē̠vaṃ vāva vāvaivam ।
23) ē̠va-mmi̠trō mi̠tra ē̠va mē̠va-mmi̠traḥ ।
24) mi̠trō̍ 'vē davē-nmi̠trō mi̠trō̍ 'vēt ।
25) a̠vē̠ dapāpā̍ vē davē̠ dapa̍ ।
26) apa̠ ma-nmada pāpa̠ mat ।
27) ma-tkrū̠ra-ṅkrū̠ra-mma-nma-tkrū̠ram ।
28) krū̠ra-ñcha̠kruṣa̍ ścha̠kruṣa̍ḥ krū̠ra-ṅkrū̠ra-ñcha̠kruṣa̍ḥ ।
29) cha̠kruṣa̍ḥ pa̠śava̍ḥ pa̠śava̍ ścha̠kruṣa̍ ścha̠kruṣa̍ḥ pa̠śava̍ḥ ।
30) pa̠śava̍ḥ kramiṣyanti kramiṣyanti pa̠śava̍ḥ pa̠śava̍ḥ kramiṣyanti ।
31) kra̠mi̠ṣya̠ntī tīti̍ kramiṣyanti kramiṣya̠ntīti̍ ।
32) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
33) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
34) ē̠va ma̍vṛṇītā vṛṇītai̠va mē̠va ma̍vṛṇīta ।
35) a̠vṛ̠ṇī̠ta̠ varu̍ṇa̠ṃ varu̍ṇa mavṛṇītā vṛṇīta̠ varu̍ṇam ।
36) varu̍ṇa-ndē̠vā dē̠vā varu̍ṇa̠ṃ varu̍ṇa-ndē̠vāḥ ।
37) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
38) a̠bru̠va̠-ntvayā̠ tvayā̎ 'bruva-nnabruva̠-ntvayā̎ ।
39) tvayā 'gṃ̍śa̠bhuvā 'gṃ̍śa̠bhuvā̠ tvayā̠ tvayā 'gṃ̍śa̠bhuvā̎ ।
40) a̠gṃ̠śa̠bhuvā̠ sōma̠gṃ̠ sōma̍ magṃśa̠bhuvā 'gṃ̍śa̠bhuvā̠ sōma̎m ।
40) a̠gṃ̠śa̠bhuvētyagṃ̍śa - bhuvā̎ ।
41) sōma̠gṃ̠ rājā̍na̠gṃ̠ rājā̍na̠gṃ̠ sōma̠gṃ̠ sōma̠gṃ̠ rājā̍nam ।
42) rājā̍nagṃ hanāma hanāma̠ rājā̍na̠gṃ̠ rājā̍nagṃ hanāma ।
43) ha̠nā̠mētīti̍ hanāma hanā̠mēti̍ ।
44) iti̠ sa sa itīti̠ saḥ ।
45) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
46) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
47) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
48) vṛ̠ṇai̠ mahya̠-mmahya̍ṃ vṛṇai vṛṇai̠ mahya̎m ।
49) mahya̍-ñcha cha̠ mahya̠-mmahya̍-ñcha ।
50) chai̠vaiva cha̍ chai̠va ।
॥ 35 ॥ (50/55)
1) ē̠vaiṣa ē̠ṣa ē̠vai vaiṣaḥ ।
2) ē̠ṣa mi̠trāya̍ mi̠trā yai̠ṣa ē̠ṣa mi̠trāya̍ ।
3) mi̠trāya̍ cha cha mi̠trāya̍ mi̠trāya̍ cha ।
4) cha̠ sa̠ha sa̠ha cha̍ cha sa̠ha ।
5) sa̠ha gṛ̍hyātai gṛhyātai sa̠ha sa̠ha gṛ̍hyātai ।
6) gṛ̠hyā̠tā̠ itīti̍ gṛhyātai gṛhyātā̠ iti̍ ।
7) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
8) tasmā̎-nmaitrāvaru̠ṇō mai̎trāvaru̠ṇa stasmā̠-ttasmā̎-nmaitrāvaru̠ṇaḥ ।
9) mai̠trā̠va̠ru̠ṇa-ssa̠ha sa̠ha mai̎trāvaru̠ṇō mai̎trāvaru̠ṇa-ssa̠ha ।
9) mai̠trā̠va̠ru̠ṇa iti̍ maitrā - va̠ru̠ṇaḥ ।
10) sa̠ha gṛ̍hyatē gṛhyatē sa̠ha sa̠ha gṛ̍hyatē ।
11) gṛ̠hya̠tē̠ tasmā̠-ttasmā̎-dgṛhyatē gṛhyatē̠ tasmā̎t ।
12) tasmā̠-drājñā̠ rājñā̠ tasmā̠-ttasmā̠-drājñā̎ ।
13) rājñā̠ rājā̍na̠gṃ̠ rājā̍na̠gṃ̠ rājñā̠ rājñā̠ rājā̍nam ।
14) rājā̍na magṃśa̠bhuvā 'gṃ̍śa̠bhuvā̠ rājā̍na̠gṃ̠ rājā̍na magṃśa̠bhuvā̎ ।
15) a̠gṃ̠śa̠bhuvā̎ ghnanti ghnantyagṃśa̠bhuvā 'gṃ̍śa̠bhuvā̎ ghnanti ।
15) a̠gṃ̠śa̠bhuvētyagṃ̍śa - bhuvā̎ ।
16) ghna̠nti̠ vaiśyē̍na̠ vaiśyē̍na ghnanti ghnanti̠ vaiśyē̍na ।
17) vaiśyē̍na̠ vaiśya̠ṃ vaiśya̠ṃ vaiśyē̍na̠ vaiśyē̍na̠ vaiśya̎m ।
18) vaiśyagṃ̍ śū̠drēṇa̍ śū̠drēṇa̠ vaiśya̠ṃ vaiśyagṃ̍ śū̠drēṇa̍ ।
19) śū̠drēṇa̍ śū̠dragṃ śū̠dragṃ śū̠drēṇa̍ śū̠drēṇa̍ śū̠dram ।
20) śū̠dra-nna na śū̠dragṃ śū̠dra-nna ।
21) na vai vai na na vai ।
22) vā i̠da mi̠daṃ vai vā i̠dam ।
23) i̠da-ndivā̠ divē̠da mi̠da-ndivā̎ ।
24) divā̠ na na divā̠ divā̠ na ।
25) na nakta̠-nnakta̠-nna na nakta̎m ।
26) nakta̍ māsī dāsī̠-nnakta̠-nnakta̍ māsīt ।
27) ā̠sī̠ davyā̍vṛtta̠ mavyā̍vṛtta māsī dāsī̠ davyā̍vṛttam ।
28) avyā̍vṛtta̠-ntē tē 'vyā̍vṛtta̠ mavyā̍vṛtta̠-ntē ।
28) avyā̍vṛtta̠mityavi̍ - ā̠vṛ̠tta̠m ।
29) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
30) dē̠vā mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau dē̠vā dē̠vā mi̠trāvaru̍ṇau ।
31) mi̠trāvaru̍ṇā vabruva-nnabruva-nmi̠trāvaru̍ṇau mi̠trāvaru̍ṇā vabruvann ।
31) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
32) a̠bru̠va̠-nni̠da mi̠da ma̍bruva-nnabruva-nni̠dam ।
33) i̠da-nnō̍ na i̠da mi̠da-nna̍ḥ ।
34) nō̠ vi vi nō̍ nō̠ vi ।
35) vi vā̍sayataṃ vāsayata̠ṃ vi vi vā̍sayatam ।
36) vā̠sa̠ya̠ta̠ mitīti̍ vāsayataṃ vāsayata̠ miti̍ ।
37) iti̠ tau tā vitīti̠ tau ।
38) tā va̍brūtā mabrūtā̠-ntau tā va̍brūtām ।
39) a̠brū̠tā̠ṃ vara̠ṃ vara̍ mabrūtā mabrūtā̠ṃ vara̎m ।
40) vara̍ṃ vṛṇāvahai vṛṇāvahai̠ vara̠ṃ vara̍ṃ vṛṇāvahai ।
41) vṛ̠ṇā̠va̠hā̠ ēka̠ ēkō̍ vṛṇāvahai vṛṇāvahā̠ ēka̍ḥ ।
42) ēka̍ ē̠vai vaika̠ ēka̍ ē̠va ।
43) ē̠vā va dā̠va dē̠vai vāvat ।
44) ā̠va-tpūrva̠ḥ pūrva̍ ā̠va dā̠va-tpūrva̍ḥ ।
45) pūrvō̠ grahō̠ graha̠ḥ pūrva̠ḥ pūrvō̠ graha̍ḥ ।
46) grahō̍ gṛhyātai gṛhyātai̠ grahō̠ grahō̍ gṛhyātai ।
47) gṛ̠hyā̠tā̠ itīti̍ gṛhyātai gṛhyātā̠ iti̍ ।
48) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
49) tasmā̍ daindravāya̠va ai̎mdravāya̠va stasmā̠-ttasmā̍ daindravāya̠vaḥ ।
50) ai̠ndra̠vā̠ya̠vaḥ pūrva̠ḥ pūrva̍ aindravāya̠va ai̎mdravāya̠vaḥ pūrva̍ḥ ।
50) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
51) pūrvō̍ maitrāvaru̠ṇā-nmai̎trāvaru̠ṇā-tpūrva̠ḥ pūrvō̍ maitrāvaru̠ṇāt ।
52) mai̠trā̠va̠ru̠ṇā-dgṛ̍hyatē gṛhyatē maitrāvaru̠ṇā-nmai̎trāvaru̠ṇā-dgṛ̍hyatē ।
52) mai̠trā̠va̠ru̠ṇāditi̍ maitrā - va̠ru̠ṇāt ।
53) gṛ̠hya̠tē̠ prā̠ṇā̠pā̠nau prā̍ṇāpā̠nau gṛ̍hyatē gṛhyatē prāṇāpā̠nau ।
54) prā̠ṇā̠pā̠nau hi hi prā̍ṇāpā̠nau prā̍ṇāpā̠nau hi ।
54) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
55) hyē̍tā vē̠tau hi hyē̍tau ।
56) ē̠tau ya-dyadē̠tā vē̠tau yat ।
57) yadu̍pāgśvantaryā̠mā vu̍pāgśvantaryā̠mau ya-dyadu̍pāgśvantaryā̠mau ।
58) u̠pā̠g̠śva̠nta̠ryā̠mau mi̠trō mi̠tra u̍pāgśvantaryā̠mā vu̍pāgśvantaryā̠mau mi̠traḥ ।
58) u̠pā̠g̠śva̠nta̠ryā̠māvityu̍pāgṃśu - a̠nta̠ryā̠mau ।
59) mi̠trō 'ha̠ raha̍-rmi̠trō mi̠trō 'ha̍ḥ ।
60) aha̠ raja̍naya̠ daja̍naya̠ daha̠ raha̠ raja̍nayat ।
61) aja̍naya̠-dvaru̍ṇō̠ varu̠ṇō 'ja̍naya̠ daja̍naya̠-dvaru̍ṇaḥ ।
62) varu̍ṇō̠ rātri̠gṃ̠ rātri̠ṃ varu̍ṇō̠ varu̍ṇō̠ rātri̎m ।
63) rātri̠-ntata̠ statō̠ rātri̠gṃ̠ rātri̠-ntata̍ḥ ।
64) tatō̠ vai vai tata̠ statō̠ vai ।
65) vā i̠da mi̠daṃ vai vā i̠dam ।
66) i̠daṃ vi vīda mi̠daṃ vi ।
67) vyau̎chCha dauchCha̠-dvi vyau̎chChat ।
68) au̠chCha̠-dya-dyadau̎chCha dauchCha̠-dyat ।
69) ya-nmai̎trāvaru̠ṇō mai̎trāvaru̠ṇō ya-dya-nmai̎trāvaru̠ṇaḥ ।
70) mai̠trā̠va̠ru̠ṇō gṛ̠hyatē̍ gṛ̠hyatē̍ maitrāvaru̠ṇō mai̎trāvaru̠ṇō gṛ̠hyatē̎ ।
70) mai̠trā̠va̠ru̠ṇa iti̍ maitrā - va̠ru̠ṇaḥ ।
71) gṛ̠hyatē̠ vyu̍ṣṭyai̠ vyu̍ṣṭyai gṛ̠hyatē̍ gṛ̠hyatē̠ vyu̍ṣṭyai ।
72) vyu̍ṣṭyā̠ iti̠ vi - u̠ṣṭyai̠ ।
॥ 36 ॥ (72/81)
॥ a. 8 ॥
1) ya̠jñasya̠ śira̠-śśirō̍ ya̠jñasya̍ ya̠jñasya̠ śira̍ḥ ।
2) śirō̎ 'chChidyatā chChidyata̠ śira̠-śśirō̎ 'chChidyata ।
3) a̠chChi̠dya̠ta̠ tē tē̎ 'chChidyatā chChidyata̠ tē ।
4) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
5) dē̠vā a̠śvinā̍ va̠śvinau̍ dē̠vā dē̠vā a̠śvinau̎ ।
6) a̠śvinā̍ vabruva-nnabruva-nna̠śvinā̍ va̠śvinā̍ vabruvann ।
7) a̠bru̠va̠-nbhi̠ṣajau̍ bhi̠ṣajā̍ vabruva-nnabruva-nbhi̠ṣajau̎ ।
8) bhi̠ṣajau̠ vai vai bhi̠ṣajau̍ bhi̠ṣajau̠ vai ।
9) vai stha̍-ssthō̠ vai vai stha̍ḥ ।
10) stha̠ i̠da mi̠dagg stha̍-sstha i̠dam ।
11) i̠daṃ ya̠jñasya̍ ya̠jñasyē̠da mi̠daṃ ya̠jñasya̍ ।
12) ya̠jñasya̠ śira̠-śśirō̍ ya̠jñasya̍ ya̠jñasya̠ śira̍ḥ ।
13) śira̠ḥ prati̠ prati̠ śira̠-śśira̠ḥ prati̍ ।
14) prati̍ dhatta-ndhatta̠-mprati̠ prati̍ dhattam ।
15) dha̠tta̠ mitīti̍ dhatta-ndhatta̠ miti̍ ।
16) iti̠ tau tā vitīti̠ tau ।
17) tā va̍brūtā mabrūtā̠-ntau tā va̍brūtām ।
18) a̠brū̠tā̠ṃ vara̠ṃ vara̍ mabrūtā mabrūtā̠ṃ vara̎m ।
19) vara̍ṃ vṛṇāvahai vṛṇāvahai̠ vara̠ṃ vara̍ṃ vṛṇāvahai ।
20) vṛ̠ṇā̠va̠hai̠ grahō̠ grahō̍ vṛṇāvahai vṛṇāvahai̠ graha̍ḥ ।
21) graha̍ ē̠vaiva grahō̠ graha̍ ē̠va ।
22) ē̠va nau̍ nā vē̠vaiva nau̎ ।
23) nā̠ vatrātra̍ nau nā̠ vatra̍ ।
24) atrā pyapya trā trāpi̍ ।
25) api̍ gṛhyatā-ṅgṛhyatā̠ mapyapi̍ gṛhyatām ।
26) gṛ̠hya̠tā̠ mitīti̍ gṛhyatā-ṅgṛhyatā̠ miti̍ ।
27) iti̠ tābhyā̠-ntābhyā̠ mitīti̠ tābhyā̎m ।
28) tābhyā̍ mē̠ta mē̠ta-ntābhyā̠-ntābhyā̍ mē̠tam ।
29) ē̠ta mā̎śvi̠na mā̎śvi̠na mē̠ta mē̠ta mā̎śvi̠nam ।
30) ā̠śvi̠na ma̍gṛhṇa-nnagṛhṇa-nnāśvi̠na mā̎śvi̠na ma̍gṛhṇann ।
31) a̠gṛ̠hṇa̠-ntata̠ statō̍ 'gṛhṇa-nnagṛhṇa̠-ntata̍ḥ ।
32) tatō̠ vai vai tata̠ statō̠ vai ।
33) vai tau tau vai vai tau ।
34) tau ya̠jñasya̍ ya̠jñasya̠ tau tau ya̠jñasya̍ ।
35) ya̠jñasya̠ śira̠-śśirō̍ ya̠jñasya̍ ya̠jñasya̠ śira̍ḥ ।
36) śira̠ḥ prati̠ prati̠ śira̠-śśira̠ḥ prati̍ ।
37) pratya̍ dhattā madhattā̠-mprati̠ pratya̍ dhattām ।
38) a̠dha̠ttā̠ṃ ya-dyada̍dhattā madhattā̠ṃ yat ।
39) yadā̎śvi̠na ā̎śvi̠nō ya-dyadā̎śvi̠naḥ ।
40) ā̠śvi̠nō gṛ̠hyatē̍ gṛ̠hyata̍ āśvi̠na ā̎śvi̠nō gṛ̠hyatē̎ ।
41) gṛ̠hyatē̍ ya̠jñasya̍ ya̠jñasya̍ gṛ̠hyatē̍ gṛ̠hyatē̍ ya̠jñasya̍ ।
42) ya̠jñasya̠ niṣkṛ̍tyai̠ niṣkṛ̍tyai ya̠jñasya̍ ya̠jñasya̠ niṣkṛ̍tyai ।
43) niṣkṛ̍tyai̠ tau tau niṣkṛ̍tyai̠ niṣkṛ̍tyai̠ tau ।
43) niṣkṛ̍tyā̠ iti̠ niḥ - kṛ̠tyai̠ ।
44) tau dē̠vā dē̠vā stau tau dē̠vāḥ ।
45) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
46) a̠bru̠va̠-nnapū̍tā̠ vapū̍tā vabruva-nnabruva̠-nnapū̍tau ।
47) apū̍tau̠ vai vā apū̍tā̠ vapū̍tau̠ vai ।
48) vā i̠mā vi̠mau vai vā i̠mau ।
49) i̠mau ma̍nuṣyacha̠rau ma̍nuṣyacha̠rā vi̠mā vi̠mau ma̍nuṣyacha̠rau ।
50) ma̠nu̠ṣya̠cha̠rau bhi̠ṣajau̍ bhi̠ṣajau̍ manuṣyacha̠rau ma̍nuṣyacha̠rau bhi̠ṣajau̎ ।
50) ma̠nu̠ṣya̠cha̠rāviti̍ manuṣya - cha̠rau ।
॥ 37 ॥ (50/52)
1) bhi̠ṣajā̠ vitīti̍ bhi̠ṣajau̍ bhi̠ṣajā̠ viti̍ ।
2) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
3) tasmā̎-dbrāhma̠ṇēna̍ brāhma̠ṇēna̠ tasmā̠-ttasmā̎-dbrāhma̠ṇēna̍ ।
4) brā̠hma̠ṇēna̍ bhēṣa̠ja-mbhē̍ṣa̠ja-mbrā̎hma̠ṇēna̍ brāhma̠ṇēna̍ bhēṣa̠jam ।
5) bhē̠ṣa̠ja-nna na bhē̍ṣa̠ja-mbhē̍ṣa̠ja-nna ।
6) na kā̠rya̍-ṅkā̠rya̍-nna na kā̠rya̎m ।
7) kā̠rya̍ mapū̠tō 'pū̍taḥ kā̠rya̍-ṅkā̠rya̍ mapū̍taḥ ।
8) apū̍tō̠ hi hyapū̠tō 'pū̍tō̠ hi ।
9) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
10) ē̠ṣō̍ 'mē̠ddhyō̍ 'mē̠ddhya ē̠ṣa ē̠ṣō̍ 'mē̠ddhyaḥ ।
11) a̠mē̠ddhyō yō yō̍ 'mē̠ddhyō̍ 'mē̠ddhyō yaḥ ।
12) yō bhi̠ṣag bhi̠ṣag yō yō bhi̠ṣak ।
13) bhi̠ṣa-ktau tau bhi̠ṣag bhi̠ṣa-ktau ।
14) tau ba̍hiṣpavamā̠nēna̍ bahiṣpavamā̠nēna̠ tau tau ba̍hiṣpavamā̠nēna̍ ।
15) ba̠hi̠ṣpa̠va̠mā̠nēna̍ pavayi̠tvā pa̍vayi̠tvā ba̍hiṣpavamā̠nēna̍ bahiṣpavamā̠nēna̍ pavayi̠tvā ।
15) ba̠hi̠ṣpa̠va̠mā̠nēnēti̍ bahiḥ - pa̠va̠mā̠nēna̍ ।
16) pa̠va̠yi̠tvā tābhyā̠-ntābhyā̎-mpavayi̠tvā pa̍vayi̠tvā tābhyā̎m ।
17) tābhyā̍ mē̠ta mē̠ta-ntābhyā̠-ntābhyā̍ mē̠tam ।
18) ē̠ta mā̎śvi̠na mā̎śvi̠na mē̠ta mē̠ta mā̎śvi̠nam ।
19) ā̠śvi̠na ma̍gṛhṇa-nnagṛhṇa-nnāśvi̠na mā̎śvi̠na ma̍gṛhṇann ।
20) a̠gṛ̠hṇa̠-ntasmā̠-ttasmā̍ dagṛhṇa-nnagṛhṇa̠-ntasmā̎t ।
21) tasmā̎-dbahiṣpavamā̠nē ba̍hiṣpavamā̠nē tasmā̠-ttasmā̎-dbahiṣpavamā̠nē ।
22) ba̠hi̠ṣpa̠va̠mā̠nē stu̠tē stu̠tē ba̍hiṣpavamā̠nē ba̍hiṣpavamā̠nē stu̠tē ।
22) ba̠hi̠ṣpa̠va̠mā̠na iti̍ bahiḥ - pa̠va̠mā̠nē ।
23) stu̠ta ā̎śvi̠na ā̎śvi̠na-sstu̠tē stu̠ta ā̎śvi̠naḥ ।
24) ā̠śvi̠nō gṛ̍hyatē gṛhyata āśvi̠na ā̎śvi̠nō gṛ̍hyatē ।
25) gṛ̠hya̠tē̠ tasmā̠-ttasmā̎-dgṛhyatē gṛhyatē̠ tasmā̎t ।
26) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
27) ē̠vaṃ vi̠duṣā̍ vi̠duṣai̠va mē̠vaṃ vi̠duṣā̎ ।
28) vi̠duṣā̍ bahiṣpavamā̠nō ba̍hiṣpavamā̠nō vi̠duṣā̍ vi̠duṣā̍ bahiṣpavamā̠naḥ ।
29) ba̠hi̠ṣpa̠va̠mā̠na u̍pa̠sadya̍ upa̠sadyō̍ bahiṣpavamā̠nō ba̍hiṣpavamā̠na u̍pa̠sadya̍ḥ ।
29) ba̠hi̠ṣpa̠va̠mā̠na iti̍ bahiḥ - pa̠va̠mā̠naḥ ।
30) u̠pa̠sadya̍ḥ pa̠vitra̍-mpa̠vitra̍ mupa̠sadya̍ upa̠sadya̍ḥ pa̠vitra̎m ।
30) u̠pa̠sadya̠ ityu̍pa - sadya̍ḥ ।
31) pa̠vitra̠ṃ vai vai pa̠vitra̍-mpa̠vitra̠ṃ vai ।
32) vai ba̍hiṣpavamā̠nō ba̍hiṣpavamā̠nō vai vai ba̍hiṣpavamā̠naḥ ।
33) ba̠hi̠ṣpa̠va̠mā̠na ā̠tmāna̍ mā̠tmāna̍-mbahiṣpavamā̠nō ba̍hiṣpavamā̠na ā̠tmāna̎m ।
33) ba̠hi̠ṣpa̠va̠mā̠na iti̍ bahiḥ - pa̠va̠mā̠naḥ ।
34) ā̠tmāna̍ mē̠vai vātmāna̍ mā̠tmāna̍ mē̠va ।
35) ē̠va pa̍vayatē pavayata ē̠vaiva pa̍vayatē ।
36) pa̠va̠ya̠tē̠ tayō̠ stayō̎ḥ pavayatē pavayatē̠ tayō̎ḥ ।
37) tayō̎ strē̠dhā trē̠dhā tayō̠ stayō̎ strē̠dhā ।
38) trē̠dhā bhaiṣa̍jya̠-mbhaiṣa̍jya-ntrē̠dhā trē̠dhā bhaiṣa̍jyam ।
39) bhaiṣa̍jya̠ṃ vi vi bhaiṣa̍jya̠-mbhaiṣa̍jya̠ṃ vi ।
40) vi ni ni vi vi ni ।
41) nya̍dadhu radadhu̠-rni nya̍dadhuḥ ।
42) a̠da̠dhu̠ ra̠gnā va̠gnā va̍dadhu radadhu ra̠gnau ।
43) a̠gnau tṛtī̍ya̠-ntṛtī̍ya ma̠gnā va̠gnau tṛtī̍yam ।
44) tṛtī̍ya ma̠phsva̍phsu tṛtī̍ya̠-ntṛtī̍ya ma̠phsu ।
45) a̠phsu tṛtī̍ya̠-ntṛtī̍ya ma̠phsva̍phsu tṛtī̍yam ।
45) a̠phsvitya̍p - su ।
46) tṛtī̍ya-mbrāhma̠ṇē brā̎hma̠ṇē tṛtī̍ya̠-ntṛtī̍ya-mbrāhma̠ṇē ।
47) brā̠hma̠ṇē tṛtī̍ya̠-ntṛtī̍ya-mbrāhma̠ṇē brā̎hma̠ṇē tṛtī̍yam ।
48) tṛtī̍ya̠-ntasmā̠-ttasmā̠-ttṛtī̍ya̠-ntṛtī̍ya̠-ntasmā̎t ।
49) tasmā̍ dudapā̠tra mu̍dapā̠tra-ntasmā̠-ttasmā̍ dudapā̠tram ।
50) u̠da̠pā̠tra mu̍pani̠dhā yō̍pani̠dhā yō̍dapā̠tra mu̍dapā̠tra mu̍pani̠dhāya̍ ।
50) u̠da̠pā̠tramityu̍da - pā̠tram ।
॥ 38 ॥ (50/57)
1) u̠pa̠ni̠dhāya̍ brāhma̠ṇa-mbrā̎hma̠ṇa mu̍pani̠dhā yō̍pani̠dhāya̍ brāhma̠ṇam ।
1) u̠pa̠ni̠dhāyētyu̍pa - ni̠dhāya̍ ।
2) brā̠hma̠ṇa-nda̍kṣiṇa̠tō da̍kṣiṇa̠tō brā̎hma̠ṇa-mbrā̎hma̠ṇa-nda̍kṣiṇa̠taḥ ।
3) da̠kṣi̠ṇa̠tō ni̠ṣādya̍ ni̠ṣādya̍ dakṣiṇa̠tō da̍kṣiṇa̠tō ni̠ṣādya̍ ।
4) ni̠ṣādya̍ bhēṣa̠ja-mbhē̍ṣa̠ja-nni̠ṣādya̍ ni̠ṣādya̍ bhēṣa̠jam ।
4) ni̠ṣādyēti̍ ni - sādya̍ ।
5) bhē̠ṣa̠ja-ṅku̍ryā-tkuryā-dbhēṣa̠ja-mbhē̍ṣa̠ja-ṅku̍ryāt ।
6) ku̠ryā̠-dyāva̠-dyāva̍-tkuryā-tkuryā̠-dyāva̍t ।
7) yāva̍dē̠ vaiva yāva̠-dyāva̍ dē̠va ।
8) ē̠va bhē̍ṣa̠ja-mbhē̍ṣa̠ja mē̠vaiva bhē̍ṣa̠jam ।
9) bhē̠ṣa̠ja-ntēna̠ tēna̍ bhēṣa̠ja-mbhē̍ṣa̠ja-ntēna̍ ।
10) tēna̍ karōti karōti̠ tēna̠ tēna̍ karōti ।
11) ka̠rō̠ti̠ sa̠mardhu̍kagṃ sa̠mardhu̍ka-ṅkarōti karōti sa̠mardhu̍kam ।
12) sa̠mardhu̍ka masyāsya sa̠mardhu̍kagṃ sa̠mardhu̍ka masya ।
12) sa̠mardhu̍ka̠miti̍ saṃ - ardhu̍kam ।
13) a̠sya̠ kṛ̠ta-ṅkṛ̠ta ma̍syāsya kṛ̠tam ।
14) kṛ̠ta-mbha̍vati bhavati kṛ̠ta-ṅkṛ̠ta-mbha̍vati ।
15) bha̠va̠ti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ bhavati bhavati brahmavā̠dina̍ḥ ।
16) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
16) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
17) va̠da̠nti̠ kasmā̠-tkasmā̎-dvadanti vadanti̠ kasmā̎t ।
18) kasmā̎-thsa̠tyā-thsa̠tyā-tkasmā̠-tkasmā̎-thsa̠tyāt ।
19) sa̠tyā dēka̍pātrā̠ ēka̍pātrā-ssa̠tyā-thsa̠tyā dēka̍pātrāḥ ।
20) ēka̍pātrā dvidēva̠tyā̎ dvidēva̠tyā̍ ēka̍pātrā̠ ēka̍pātrā dvidēva̠tyā̎ḥ ।
20) ēka̍pātrā̠ ityēka̍ - pā̠trā̠ḥ ।
21) dvi̠dē̠va̠tyā̍ gṛ̠hyantē̍ gṛ̠hyantē̎ dvidēva̠tyā̎ dvidēva̠tyā̍ gṛ̠hyantē̎ ।
21) dvi̠dē̠va̠tyā̍ iti̍ dvi - dē̠va̠tyā̎ḥ ।
22) gṛ̠hyantē̎ dvi̠pātrā̎ dvi̠pātrā̍ gṛ̠hyantē̍ gṛ̠hyantē̎ dvi̠pātrā̎ḥ ।
23) dvi̠pātrā̍ hūyantē hūyantē dvi̠pātrā̎ dvi̠pātrā̍ hūyantē ।
23) dvi̠pātrā̠ iti̍ dvi - pātrā̎ḥ ।
24) hū̠ya̠nta̠ itīti̍ hūyantē hūyanta̠ iti̍ ।
25) iti̠ ya-dyaditīti̠ yat ।
26) yadēka̍pātrā̠ ēka̍pātrā̠ ya-dyadēka̍pātrāḥ ।
27) ēka̍pātrā gṛ̠hyantē̍ gṛ̠hyanta̠ ēka̍pātrā̠ ēka̍pātrā gṛ̠hyantē̎ ।
27) ēka̍pātrā̠ ityēka̍ - pā̠trā̠ḥ ।
28) gṛ̠hyantē̠ tasmā̠-ttasmā̎-dgṛ̠hyantē̍ gṛ̠hyantē̠ tasmā̎t ।
29) tasmā̠ dēka̠ ēka̠ stasmā̠-ttasmā̠ dēka̍ḥ ।
30) ēkō̎ 'ntara̠tō̎ 'ntara̠ta ēka̠ ēkō̎ 'ntara̠taḥ ।
31) a̠nta̠ra̠taḥ prā̠ṇaḥ prā̠ṇō̎ 'ntara̠tō̎ 'ntara̠taḥ prā̠ṇaḥ ।
32) prā̠ṇō dvi̠pātrā̎ dvi̠pātrā̎ḥ prā̠ṇaḥ prā̠ṇō dvi̠pātrā̎ḥ ।
32) prā̠ṇa iti̍ pra - a̠naḥ ।
33) dvi̠pātrā̍ hūyantē hūyantē dvi̠pātrā̎ dvi̠pātrā̍ hūyantē ।
33) dvi̠pātrā̠ iti̍ dvi - pātrā̎ḥ ।
34) hū̠ya̠ntē̠ tasmā̠-ttasmā̎ ddhūyantē hūyantē̠ tasmā̎t ।
35) tasmā̠-ddvaudvau̠ dvaudvau̠ tasmā̠-ttasmā̠-ddvaudvau̎ ।
36) dvaudvau̍ ba̠hiṣṭā̎-dba̠hiṣṭā̠-ddvaudvau̠ dvaudvau̍ ba̠hiṣṭā̎t ।
36) dvaudvā̠viti̠ dvau - dvau̠ ।
37) ba̠hiṣṭā̎-tprā̠ṇāḥ prā̠ṇā ba̠hiṣṭā̎-dba̠hiṣṭā̎-tprā̠ṇāḥ ।
38) prā̠ṇāḥ prā̠ṇāḥ ।
38) prā̠ṇā iti̍ pra - a̠nāḥ ।
39) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
39) prā̠ṇā iti̍ pra - a̠nāḥ ।
40) vā ē̠ta ē̠tē vai vā ē̠tē ।
41) ē̠tē ya-dyadē̠ta ē̠tē yat ।
42) ya-ddvi̍dēva̠tyā̎ dvidēva̠tyā̍ ya-dya-ddvi̍dēva̠tyā̎ḥ ।
43) dvi̠dē̠va̠tyā̎ḥ pa̠śava̍ḥ pa̠śavō̎ dvidēva̠tyā̎ dvidēva̠tyā̎ḥ pa̠śava̍ḥ ।
43) dvi̠dē̠va̠tyā̍ iti̍ dvi - dē̠va̠tyā̎ḥ ।
44) pa̠śava̠ iḍēḍā̍ pa̠śava̍ḥ pa̠śava̠ iḍā̎ ।
45) iḍā̠ ya-dyadiḍēḍā̠ yat ।
46) yadiḍā̠ miḍā̠ṃ ya-dyadiḍā̎m ।
47) iḍā̠-mpūrvā̠-mpūrvā̠ miḍā̠ miḍā̠-mpūrvā̎m ।
48) pūrvā̎-ndvidēva̠tyē̎bhyō dvidēva̠tyē̎bhya̠ḥ pūrvā̠-mpūrvā̎-ndvidēva̠tyē̎bhyaḥ ।
49) dvi̠dē̠va̠tyē̎bhya upa̠hvayē̍tō pa̠hvayē̍ta dvidēva̠tyē̎bhyō dvidēva̠tyē̎bhya upa̠hvayē̍ta ।
49) dvi̠dē̠va̠tyē̎bhya̠ iti̍ dvi - dē̠va̠tyē̎bhyaḥ ।
50) u̠pa̠hvayē̍ta pa̠śubhi̍ḥ pa̠śubhi̍ rupa̠hvayē̍tō pa̠hvayē̍ta pa̠śubhi̍ḥ ।
50) u̠pa̠hvayē̠tētyu̍pa - hvayē̍ta ।
॥ 39 ॥ (50/66)
1) pa̠śubhi̍ḥ prā̠ṇā-nprā̠ṇā-npa̠śubhi̍ḥ pa̠śubhi̍ḥ prā̠ṇān ।
1) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
2) prā̠ṇā na̠nta ra̠ntaḥ prā̠ṇā-nprā̠ṇā na̠ntaḥ ।
2) prā̠ṇāniti̍ pra - a̠nān ।
3) a̠nta-rda̍dhīta dadhītā̠nta ra̠nta-rda̍dhīta ।
4) da̠dhī̠ta̠ pra̠māyu̍kaḥ pra̠māyu̍kō dadhīta dadhīta pra̠māyu̍kaḥ ।
5) pra̠māyu̍ka-ssyā-thsyā-tpra̠māyu̍kaḥ pra̠māyu̍ka-ssyāt ।
5) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
6) syā̠-ddvi̠dē̠va̠tyā̎-ndvidēva̠tyā̎-nthsyā-thsyā-ddvidēva̠tyān̍ ।
7) dvi̠dē̠va̠tyā̎-nbhakṣayi̠tvā bha̍kṣayi̠tvā dvi̍dēva̠tyā̎-ndvidēva̠tyā̎-nbhakṣayi̠tvā ।
7) dvi̠dē̠va̠tyā̍niti̍ dvi - dē̠va̠tyān̍ ।
8) bha̠kṣa̠yi̠tvēḍā̠ miḍā̎-mbhakṣayi̠tvā bha̍kṣayi̠tvēḍā̎m ।
9) iḍā̠ mupōpēḍā̠ miḍā̠ mupa̍ ।
10) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
11) hva̠ya̠tē̠ prā̠ṇā-nprā̠ṇān hva̍yatē hvayatē prā̠ṇān ।
12) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇānē̠va ।
12) prā̠ṇāniti̍ pra - a̠nān ।
13) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
14) ā̠tma-ndhi̠tvā dhi̠tvā ''tma-nnā̠tma-ndhi̠tvā ।
15) dhi̠tvā pa̠śū-npa̠śū-ndhi̠tvā dhi̠tvā pa̠śūn ।
16) pa̠śūnu pōpa̍ pa̠śū-npa̠śūnupa̍ ।
17) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
18) hva̠ya̠tē̠ vāg vāghva̍yatē hvayatē̠ vāk ।
19) vāg vai vai vāg vāg vai ।
20) vā ai̎mdravāya̠va ai̎mdravāya̠vō vai vā ai̎mdravāya̠vaḥ ।
21) ai̠ndra̠vā̠ya̠va śchakṣu̠ śchakṣu̍ raindravāya̠va ai̎mdravāya̠va śchakṣu̍ḥ ।
21) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
22) chakṣu̍-rmaitrāvaru̠ṇō mai̎trāvaru̠ṇa śchakṣu̠ śchakṣu̍-rmaitrāvaru̠ṇaḥ ।
23) mai̠trā̠va̠ru̠ṇa-śśrōtra̠gg̠ śrōtra̍-mmaitrāvaru̠ṇō mai̎trāvaru̠ṇa-śśrōtra̎m ।
23) mai̠trā̠va̠ru̠ṇa iti̍ maitrā - va̠ru̠ṇaḥ ।
24) śrōtra̍ māśvi̠na ā̎śvi̠na-śśrōtra̠gg̠ śrōtra̍ māśvi̠naḥ ।
25) ā̠śvi̠naḥ pu̠rastā̎-tpu̠rastā̍ dāśvi̠na ā̎śvi̠naḥ pu̠rastā̎t ।
26) pu̠rastā̍ daindravāya̠va mai̎mdravāya̠va-mpu̠rastā̎-tpu̠rastā̍ daindravāya̠vam ।
27) ai̠ndra̠vā̠ya̠va-mbha̍kṣayati bhakṣaya tyaindravāya̠va mai̎mdravāya̠va-mbha̍kṣayati ।
27) ai̠ndra̠vā̠ya̠vamityai̎mdra - vā̠ya̠vam ।
28) bha̠kṣa̠ya̠ti̠ tasmā̠-ttasmā̎-dbhakṣayati bhakṣayati̠ tasmā̎t ।
29) tasmā̎-tpu̠rastā̎-tpu̠rastā̠-ttasmā̠-ttasmā̎-tpu̠rastā̎t ।
30) pu̠rastā̎-dvā̠chā vā̠chā pu̠rastā̎-tpu̠rastā̎-dvā̠chā ।
31) vā̠chā va̍dati vadati vā̠chā vā̠chā va̍dati ।
32) va̠da̠ti̠ pu̠rastā̎-tpu̠rastā̎-dvadati vadati pu̠rastā̎t ।
33) pu̠rastā̎-nmaitrāvaru̠ṇa-mmai̎trāvaru̠ṇa-mpu̠rastā̎-tpu̠rastā̎-nmaitrāvaru̠ṇam ।
34) mai̠trā̠va̠ru̠ṇa-ntasmā̠-ttasmā̎-nmaitrāvaru̠ṇa-mmai̎trāvaru̠ṇa-ntasmā̎t ।
34) mai̠trā̠va̠ru̠ṇamiti̍ maitrā - va̠ru̠ṇam ।
35) tasmā̎-tpu̠rastā̎-tpu̠rastā̠-ttasmā̠-ttasmā̎-tpu̠rastā̎t ।
36) pu̠rastā̠ch chakṣu̍ṣā̠ chakṣu̍ṣā pu̠rastā̎-tpu̠rastā̠ch chakṣu̍ṣā ।
37) chakṣu̍ṣā paśyati paśyati̠ chakṣu̍ṣā̠ chakṣu̍ṣā paśyati ।
38) pa̠śya̠ti̠ sa̠rvata̍-ssa̠rvata̍ḥ paśyati paśyati sa̠rvata̍ḥ ।
39) sa̠rvata̍ḥ pari̠hāra̍-mpari̠hāragṃ̍ sa̠rvata̍-ssa̠rvata̍ḥ pari̠hāra̎m ।
40) pa̠ri̠hāra̍ māśvi̠na mā̎śvi̠na-mpa̍ri̠hāra̍-mpari̠hāra̍ māśvi̠nam ।
40) pa̠ri̠hāra̠miti̍ pari - hāra̎m ।
41) ā̠śvi̠na-ntasmā̠-ttasmā̍ dāśvi̠na mā̎śvi̠na-ntasmā̎t ।
42) tasmā̎-thsa̠rvata̍-ssa̠rvata̠ stasmā̠-ttasmā̎-thsa̠rvata̍ḥ ।
43) sa̠rvata̠-śśrōtrē̍ṇa̠ śrōtrē̍ṇa sa̠rvata̍-ssa̠rvata̠-śśrōtrē̍ṇa ।
44) śrōtrē̍ṇa śṛṇōti śṛṇōti̠ śrōtrē̍ṇa̠ śrōtrē̍ṇa śṛṇōti ।
45) śṛ̠ṇō̠ti̠ prā̠ṇāḥ prā̠ṇā-śśṛ̍ṇōti śṛṇōti prā̠ṇāḥ ।
46) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
46) prā̠ṇā iti̍ pra - a̠nāḥ ।
47) vā ē̠ta ē̠tē vai vā ē̠tē ।
48) ē̠tē ya-dyadē̠ta ē̠tē yat ।
49) ya-ddvi̍dēva̠tyā̎ dvidēva̠tyā̍ ya-dya-ddvi̍dēva̠tyā̎ḥ ।
50) dvi̠dē̠va̠tyā̍ ari̍ktā̠ nyari̍ktāni dvidēva̠tyā̎ dvidēva̠tyā̍ ari̍ktāni ।
50) dvi̠dē̠va̠tyā̍ iti̍ dvi - dē̠va̠tyā̎ḥ ।
॥ 40 ॥ (50/62)
1) ari̍ktāni̠ pātrā̍ṇi̠ pātrā̠ ṇyari̍ktā̠ nyari̍ktāni̠ pātrā̍ṇi ।
2) pātrā̍ṇi sādayati sādayati̠ pātrā̍ṇi̠ pātrā̍ṇi sādayati ।
3) sā̠da̠ya̠ti̠ tasmā̠-ttasmā̎-thsādayati sādayati̠ tasmā̎t ।
4) tasmā̠ dari̍ktā̠ ari̍ktā̠ stasmā̠-ttasmā̠ dari̍ktāḥ ।
5) ari̍ktā antara̠tō̎ 'ntara̠tō 'ri̍ktā̠ ari̍ktā antara̠taḥ ।
6) a̠nta̠ra̠taḥ prā̠ṇāḥ prā̠ṇā a̍ntara̠tō̎ 'ntara̠taḥ prā̠ṇāḥ ।
7) prā̠ṇā yatō̠ yata̍ḥ prā̠ṇāḥ prā̠ṇā yata̍ḥ ।
7) prā̠ṇā iti̍ pra - a̠nāḥ ।
8) yata̠ḥ khalu̠ khalu̠ yatō̠ yata̠ḥ khalu̍ ।
9) khalu̠ vai vai khalu̠ khalu̠ vai ।
10) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
11) ya̠jñasya̠ vita̍tasya̠ vita̍tasya ya̠jñasya̍ ya̠jñasya̠ vita̍tasya ।
12) vita̍tasya̠ na na vita̍tasya̠ vita̍tasya̠ na ।
12) vita̍ta̠syēti̠ vi - ta̠ta̠sya̠ ।
13) na kri̠yatē̎ kri̠yatē̠ na na kri̠yatē̎ ।
14) kri̠yatē̠ ta-tta-tkri̠yatē̎ kri̠yatē̠ tat ।
15) tadan vanu̠ ta-ttadanu̍ ।
16) anu̍ ya̠jñaṃ ya̠jña man vanu̍ ya̠jñam ।
17) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
18) rakṣā̠g̠ syavāva̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syava̍ ।
19) ava̍ charanti chara̠ ntyavāva̍ charanti ।
20) cha̠ra̠nti̠ ya-dyach cha̍ranti charanti̠ yat ।
21) yadari̍ktā̠ nyari̍ktāni̠ ya-dyadari̍ktāni ।
22) ari̍ktāni̠ pātrā̍ṇi̠ pātrā̠ ṇyari̍ktā̠ nyari̍ktāni̠ pātrā̍ṇi ।
23) pātrā̍ṇi sā̠daya̍ti sā̠daya̍ti̠ pātrā̍ṇi̠ pātrā̍ṇi sā̠daya̍ti ।
24) sā̠daya̍ti kri̠yamā̍ṇa-ṅkri̠yamā̍ṇagṃ sā̠daya̍ti sā̠daya̍ti kri̠yamā̍ṇam ।
25) kri̠yamā̍ṇa mē̠vaiva kri̠yamā̍ṇa-ṅkri̠yamā̍ṇa mē̠va ।
26) ē̠va ta-ttadē̠ vaiva tat ।
27) ta-dya̠jñasya̍ ya̠jñasya̠ ta-tta-dya̠jñasya̍ ।
28) ya̠jñasya̍ śayē śayē ya̠jñasya̍ ya̠jñasya̍ śayē ।
29) śa̠yē̠ rakṣa̍sā̠gṃ̠ rakṣa̍sāgṃ śayē śayē̠ rakṣa̍sām ।
30) rakṣa̍sā̠ mana̍nvavachārā̠yā na̍nvavachārāya̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mana̍nvavachārāya ।
31) ana̍nvavachārāya̠ dakṣi̍ṇasya̠ dakṣi̍ṇa̠syā na̍nvavachārā̠yā na̍nvavachārāya̠ dakṣi̍ṇasya ।
31) ana̍nvavachārā̠yētyana̍nu - a̠va̠chā̠rā̠ya̠ ।
32) dakṣi̍ṇasya havi̠rdhāna̍sya havi̠rdhāna̍sya̠ dakṣi̍ṇasya̠ dakṣi̍ṇasya havi̠rdhāna̍sya ।
33) ha̠vi̠rdhāna̠syō tta̍rasyā̠ mutta̍rasyāgṃ havi̠rdhāna̍sya havi̠rdhāna̠syō tta̍rasyām ।
33) ha̠vi̠rdhāna̠syēti̍ haviḥ - dhāna̍sya ।
34) utta̍rasyāṃ varta̠nyāṃ va̍rta̠nyā mutta̍rasyā̠ mutta̍rasyāṃ varta̠nyām ।
34) utta̍rasyā̠mityut - ta̠ra̠syā̠m ।
35) va̠rta̠nyāgṃ sā̍dayati sādayati varta̠nyāṃ va̍rta̠nyāgṃ sā̍dayati ।
36) sā̠da̠ya̠ti̠ vā̠chi vā̠chi sā̍dayati sādayati vā̠chi ।
37) vā̠chyē̍vaiva vā̠chi vā̠chyē̍va ।
38) ē̠va vācha̠ṃ vācha̍ mē̠vaiva vācha̎m ।
39) vācha̍-ndadhāti dadhāti̠ vācha̠ṃ vācha̍-ndadhāti ।
40) da̠dhā̠tyā da̍dhāti dadhā̠tyā ।
41) ā tṛ̍tīyasava̠nā-ttṛ̍tīyasava̠nādā tṛ̍tīyasava̠nāt ।
42) tṛ̠tī̠ya̠sa̠va̠nā-tpari̠ pari̍ tṛtīyasava̠nā-ttṛ̍tīyasava̠nā-tpari̍ ।
42) tṛ̠tī̠ya̠sa̠va̠nāditi̍ tṛtīya - sa̠va̠nāt ।
43) pari̍ śērē śērē̠ pari̠ pari̍ śērē ।
44) śē̠rē̠ ya̠jñasya̍ ya̠jñasya̍ śērē śērē ya̠jñasya̍ ।
45) ya̠jñasya̠ santa̍tyai̠ santa̍tyai ya̠jñasya̍ ya̠jñasya̠ santa̍tyai ।
46) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ ।
॥ 41 ॥ (46/52)
॥ a. 9 ॥
1) bṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎m ।
2) dē̠vānā̎-mpu̠rōhi̍taḥ pu̠rōhi̍tō dē̠vānā̎-ndē̠vānā̎-mpu̠rōhi̍taḥ ।
3) pu̠rōhi̍ta̠ āsī̠ dāsī̎-tpu̠rōhi̍taḥ pu̠rōhi̍ta̠ āsī̎t ।
3) pu̠rōhi̍ta̠ iti̍ pu̠raḥ - hi̠ta̠ḥ ।
4) āsī̠ch Chaṇḍā̠markau̠ śaṇḍā̠markā̠ vāsī̠ dāsī̠ch Chaṇḍā̠markau̎ ।
5) śaṇḍā̠markā̠ vasu̍rāṇā̠ masu̍rāṇā̠gṃ̠ śaṇḍā̠markau̠ śaṇḍā̠markā̠ vasu̍rāṇām ।
5) śaṇḍā̠markā̠viti̠ śaṇḍā̎ - markau̎ ।
6) asu̍rāṇā̠-mbrahma̍ṇvantō̠ brahma̍ṇva̠ntō 'su̍rāṇā̠ masu̍rāṇā̠-mbrahma̍ṇvantaḥ ।
7) brahma̍ṇvantō dē̠vā dē̠vā brahma̍ṇvantō̠ brahma̍ṇvantō dē̠vāḥ ।
7) brahma̍ṇvanta̠ iti̠ brahmaṇṇ̍ - va̠nta̠ḥ ।
8) dē̠vā āsa̠-nnāsa̍-ndē̠vā dē̠vā āsann̍ ।
9) āsa̠-nbrahma̍ṇvantō̠ brahma̍ṇvanta̠ āsa̠-nnāsa̠-nbrahma̍ṇvantaḥ ।
10) brahma̍ṇva̠ntō 'su̍rā̠ asu̍rā̠ brahma̍ṇvantō̠ brahma̍ṇva̠ntō 'su̍rāḥ ।
10) brahma̍ṇvanta̠ iti̠ brahmaṇṇ̍ - va̠nta̠ḥ ।
11) asu̍rā̠ stē tē 'su̍rā̠ asu̍rā̠ stē ।
12) tē̎(1̠) 'nyō̎ 'nyastē tē̎ 'nyaḥ ।
13) a̠nyō̎ 'nya ma̠nya ma̠nyō̎(1̠) 'nyō̎ 'nyam ।
14) a̠nya-nna nānya ma̠nya-nna ।
15) nāśa̍knuva-nnaśaknuva̠-nna nāśa̍knuvann ।
16) a̠śa̠knu̠va̠-nna̠bhibha̍vitu ma̠bhibha̍vitu maśaknuva-nnaśaknuva-nna̠bhibha̍vitum ।
17) a̠bhibha̍vitu̠-ntē tē̍ 'bhibha̍vitu ma̠bhibha̍vitu̠-ntē ।
17) a̠bhibha̍vitu̠mitya̠bhi - bha̠vi̠tu̠m ।
18) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
19) dē̠vā-śśaṇḍā̠markau̠ śaṇḍā̠markau̍ dē̠vā dē̠vā-śśaṇḍā̠markau̎ ।
20) śaṇḍā̠markā̠ vupōpa̠ śaṇḍā̠markau̠ śaṇḍā̠markā̠ vupa̍ ।
20) śaṇḍā̠markā̠viti̠ śaṇḍā̎ - markau̎ ।
21) upā̍ mantrayant āmantraya̠ ntōpōpā̍ mantrayanta ।
22) a̠ma̠ntra̠ya̠nta̠ tau tā va̍mantrayantā mantrayanta̠ tau ।
23) tā va̍brūtā mabrūtā̠-ntau tā va̍brūtām ।
24) a̠brū̠tā̠ṃ vara̠ṃ vara̍ mabrūtā mabrūtā̠ṃ vara̎m ।
25) vara̍ṃ vṛṇāvahai vṛṇāvahai̠ vara̠ṃ vara̍ṃ vṛṇāvahai ।
26) vṛ̠ṇā̠va̠hai̠ grahau̠ grahau̍ vṛṇāvahai vṛṇāvahai̠ grahau̎ ।
27) grahā̍ vē̠vaiva grahau̠ grahā̍ vē̠va ।
28) ē̠va nau̍ nā vē̠vaiva nau̎ ।
29) nā̠ vatrātra̍ nau nā̠ vatra̍ ।
30) atrā pyapya trā trāpi̍ ।
31) api̍ gṛhyētā-ṅgṛhyētā̠ mapyapi̍ gṛhyētām ।
32) gṛ̠hyē̠tā̠ mitīti̍ gṛhyētā-ṅgṛhyētā̠ miti̍ ।
33) iti̠ tābhyā̠-ntābhyā̠ mitīti̠ tābhyā̎m ।
34) tābhyā̍ mē̠tā vē̠tau tābhyā̠-ntābhyā̍ mē̠tau ।
35) ē̠tau śu̠krāma̠nthinau̍ śu̠krāma̠nthinā̍ vē̠tā vē̠tau śu̠krāma̠nthinau̎ ।
36) śu̠krāma̠nthinā̍ vagṛhṇa-nnagṛhṇa-ñChu̠krāma̠nthinau̍ śu̠krāma̠nthinā̍ vagṛhṇann ।
36) śu̠krāma̠nthinā̠viti̍ śu̠krā - ma̠nthinau̎ ।
37) a̠gṛ̠hṇa̠-ntata̠ statō̍ 'gṛhṇa-nnagṛhṇa̠-ntata̍ḥ ।
38) tatō̍ dē̠vā dē̠vā stata̠ statō̍ dē̠vāḥ ।
39) dē̠vā abha̍va̠-nnabha̍va-ndē̠vā dē̠vā abha̍vann ।
40) abha̍va̠-nparā̠ parā 'bha̍va̠-nnabha̍va̠-nparā̎ ।
41) parā 'su̍rā̠ asu̍rā̠ḥ parā̠ parā 'su̍rāḥ ।
42) asu̍rā̠ yasya̠ yasyā su̍rā̠ asu̍rā̠ yasya̍ ।
43) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
44) ē̠vaṃ vi̠duṣō̍ vi̠duṣa̍ ē̠va mē̠vaṃ vi̠duṣa̍ḥ ।
45) vi̠duṣa̍-śśu̠krāma̠nthinau̍ śu̠krāma̠nthinau̍ vi̠duṣō̍ vi̠duṣa̍-śśu̠krāma̠nthinau̎ ।
46) śu̠krāma̠nthinau̍ gṛ̠hyētē̍ gṛ̠hyētē̍ śu̠krāma̠nthinau̍ śu̠krāma̠nthinau̍ gṛ̠hyētē̎ ।
46) śu̠krāma̠nthinā̠viti̍ śu̠krā - ma̠nthinau̎ ।
47) gṛ̠hyētē̠ bhava̍ti̠ bhava̍ti gṛ̠hyētē̍ gṛ̠hyētē̠ bhava̍ti ।
47) gṛ̠hyētē̠ iti̍ gṛ̠hyētē̎ ।
48) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
49) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
50) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
॥ 42 ॥ (50/59)
1) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
2) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
3) bha̠va̠ti̠ tau tau bha̍vati bhavati̠ tau ।
4) tau dē̠vā dē̠vā stau tau dē̠vāḥ ।
5) dē̠vā a̍pa̠nudyā̍ pa̠nudya̍ dē̠vā dē̠vā a̍pa̠nudya̍ ।
6) a̠pa̠nudyā̠ tmana̍ ā̠tmanē̍ 'pa̠nudyā̍ pa̠nudyā̠ tmanē̎ ।
6) a̠pa̠nudyētya̍pa - nudya̍ ।
7) ā̠tmana̠ indrā̠ yēndrā̍yā̠ tmana̍ ā̠tmana̠ indrā̍ya ।
8) indrā̍yā juhavu rajuhavu̠ rindrā̠ yēndrā̍yā juhavuḥ ।
9) a̠ju̠ha̠vu̠ rapa̍nuttā̠ vapa̍nuttā vajuhavu rajuhavu̠ rapa̍nuttau ।
10) apa̍nuttau̠ śaṇḍā̠markau̠ śaṇḍā̠markā̠ vapa̍nuttā̠ vapa̍nuttau̠ śaṇḍā̠markau̎ ।
10) apa̍nuttā̠vityapa̍ - nu̠ttau̠ ।
11) śaṇḍā̠markau̍ sa̠ha sa̠ha śaṇḍā̠markau̠ śaṇḍā̠markau̍ sa̠ha ।
11) śaṇḍā̠markā̠viti̠ śaṇḍā̎ - markau̎ ।
12) sa̠hāmunā̠ 'munā̍ sa̠ha sa̠hāmunā̎ ।
13) a̠munētī tya̠munā̠ 'munēti̍ ।
14) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
15) brū̠yā̠-dyaṃ ya-mbrū̍yā-dbrūyā̠-dyam ।
16) ya-ndvi̠ṣyā-ddvi̠ṣyā-dyaṃ ya-ndvi̠ṣyāt ।
17) dvi̠ṣyā-dyaṃ ya-ndvi̠ṣyā-ddvi̠ṣyā-dyam ।
18) ya mē̠vaiva yaṃ ya mē̠va ।
19) ē̠va dvēṣṭi̠ dvēṣṭyē̠ vaiva dvēṣṭi̍ ।
20) dvēṣṭi̠ tēna̠ tēna̠ dvēṣṭi̠ dvēṣṭi̠ tēna̍ ।
21) tēnai̍nā vēnau̠ tēna̠ tēnai̍nau ।
22) ē̠nau̠ sa̠ha sa̠hainā̍ vēnau sa̠hā ।
23) sa̠hā pāpa̍ sa̠ha sa̠hāpa̍ ।
24) apa̍ nudatē nuda̠tē 'pāpa̍ nudatē ।
25) nu̠da̠tē̠ sa sa nu̍datē nudatē̠ saḥ ।
26) sa pra̍tha̠maḥ pra̍tha̠ma-ssa sa pra̍tha̠maḥ ।
27) pra̠tha̠ma-ssaṅkṛ̍ti̠-ssaṅkṛ̍tiḥ pratha̠maḥ pra̍tha̠ma-ssaṅkṛ̍tiḥ ।
28) saṅkṛ̍ti-rvi̠śvaka̍rmā vi̠śvaka̍rmā̠ saṅkṛ̍ti̠-ssaṅkṛ̍ti-rvi̠śvaka̍rmā ।
28) saṅkṛ̍ti̠riti̠ saṃ - kṛ̠ti̠ḥ ।
29) vi̠śvaka̠rmētīti̍ vi̠śvaka̍rmā vi̠śvaka̠rmēti̍ ।
29) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
30) ityē̠ vaivē tītyē̠va ।
31) ē̠vainā̍ vēnā vē̠vai vainau̎ ।
32) ē̠nā̠ vā̠tmana̍ ā̠tmana̍ ēnā vēnā vā̠tmanē̎ ।
33) ā̠tmana̠ indrā̠ yēndrā̍yā̠ tmana̍ ā̠tmana̠ indrā̍ya ।
34) indrā̍yā juhavu rajuhavu̠ rindrā̠ yēndrā̍yā juhavuḥ ।
35) a̠ju̠ha̠vu̠ rindra̠ indrō̍ 'juhavu rajuhavu̠ rindra̍ḥ ।
36) indrō̠ hi hīndra̠ indrō̠ hi ।
37) hyē̍tā nyē̠tāni̠ hi hyē̍tāni̍ ।
38) ē̠tāni̍ rū̠pāṇi̍ rū̠pā ṇyē̠tā nyē̠tāni̍ rū̠pāṇi̍ ।
39) rū̠pāṇi̠ kari̍kra̠-tkari̍kra-drū̠pāṇi̍ rū̠pāṇi̠ kari̍krat ।
40) kari̍kra̠ dacha̍ra̠ dacha̍ra̠-tkari̍kra̠-tkari̍kra̠ dacha̍rat ।
41) acha̍ra da̠sā va̠sā vacha̍ra̠ dacha̍ra da̠sau ।
42) a̠sau vai vā a̠sā va̠sau vai ।
43) vā ā̍di̠tya ā̍di̠tyō vai vā ā̍di̠tyaḥ ।
44) ā̠di̠tya-śśu̠kra-śśu̠kra ā̍di̠tya ā̍di̠tya-śśu̠kraḥ ।
45) śu̠kra ścha̠ndramā̎ ścha̠ndramā̎-śśu̠kra-śśu̠kra ścha̠ndramā̎ḥ ।
46) cha̠ndramā̍ ma̠nthī ma̠nthī cha̠ndramā̎ ścha̠ndramā̍ ma̠nthī ।
47) ma̠nthya̍ pi̠gṛhyā̍ pi̠gṛhya̍ ma̠nthī ma̠nthya̍ pi̠gṛhya̍ ।
48) a̠pi̠gṛhya̠ prāñchau̠ prāñchā̍ vapi̠gṛhyā̍ pi̠gṛhya̠ prāñchau̎ ।
48) a̠pi̠gṛhyētya̍pi - gṛhya̍ ।
49) prāñchau̠ niḥ ṇiṣ prāñchau̠ prāñchau̠ niḥ ।
50) ni ṣkrā̍mataḥ krāmatō̠ ni-rṇiṣkrā̍mataḥ ।
॥ 43 ॥ (50/56)
1) krā̠ma̠ta̠ stasmā̠-ttasmā̎-tkrāmataḥ krāmata̠ stasmā̎t ।
2) tasmā̠-tprāñchau̠ prāñchau̠ tasmā̠-ttasmā̠-tprāñchau̎ ।
3) prāñchau̠ yantau̠ yantau̠ prāñchau̠ prāñchau̠ yantau̎ ।
4) yantau̠ na na yantau̠ yantau̠ na ।
5) na pa̍śyanti paśyanti̠ na na pa̍śyanti ।
6) pa̠śya̠nti̠ pra̠tyañchau̎ pra̠tyañchau̍ paśyanti paśyanti pra̠tyañchau̎ ।
7) pra̠tyañchā̍ vā̠vṛtyā̠ vṛtya̍ pra̠tyañchau̎ pra̠tyañchā̍ vā̠vṛtya̍ ।
8) ā̠vṛtya̍ juhutō juhuta ā̠vṛtyā̠ vṛtya̍ juhutaḥ ।
8) ā̠vṛtyētyā̎ - vṛtya̍ ।
9) ju̠hu̠ta̠ stasmā̠-ttasmā̎j juhutō juhuta̠ stasmā̎t ।
10) tasmā̎-tpra̠tyañchau̎ pra̠tyañchau̠ tasmā̠-ttasmā̎-tpra̠tyañchau̎ ।
11) pra̠tyañchau̠ yantau̠ yantau̎ pra̠tyañchau̎ pra̠tyañchau̠ yantau̎ ।
12) yantau̍ paśyanti paśyanti̠ yantau̠ yantau̍ paśyanti ।
13) pa̠śya̠nti̠ chakṣu̍ṣī̠ chakṣu̍ṣī paśyanti paśyanti̠ chakṣu̍ṣī ।
14) chakṣu̍ṣī̠ vai vai chakṣu̍ṣī̠ chakṣu̍ṣī̠ vai ।
14) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
15) vā ē̠tē ē̠tē vai vā ē̠tē ।
16) ē̠tē ya̠jñasya̍ ya̠jñasyai̠tē ē̠tē ya̠jñasya̍ ।
16) ē̠tē ityē̠tē ।
17) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
18) yach Chu̠krāma̠nthinau̍ śu̠krāma̠nthinau̠ ya-dyach Chu̠krāma̠nthinau̎ ।
19) śu̠krāma̠nthinau̠ nāsi̍kā̠ nāsi̍kā śu̠krāma̠nthinau̍ śu̠krāma̠nthinau̠ nāsi̍kā ।
19) śu̠krāma̠nthinā̠viti̍ śu̠krā - ma̠nthinau̎ ।
20) nāsi̍ kōttaravē̠di ru̍ttaravē̠di-rnāsi̍kā̠ nāsi̍ kōttaravē̠diḥ ।
21) u̠tta̠ra̠vē̠di ra̠bhitō̠ 'bhita̍ uttaravē̠di ru̍ttaravē̠di ra̠bhita̍ḥ ।
21) u̠tta̠ra̠vē̠dirityu̍ttara - vē̠diḥ ।
22) a̠bhita̍ḥ pari̠kramya̍ pari̠kra myā̠bhitō̠ 'bhita̍ḥ pari̠kramya̍ ।
23) pa̠ri̠kramya̍ juhutō juhutaḥ pari̠kramya̍ pari̠kramya̍ juhutaḥ ।
23) pa̠ri̠kramyēti̍ pari - kramya̍ ।
24) ju̠hu̠ta̠ stasmā̠-ttasmā̎j juhutō juhuta̠ stasmā̎t ।
25) tasmā̍ da̠bhitō̠ 'bhita̠ stasmā̠-ttasmā̍ da̠bhita̍ḥ ।
26) a̠bhitō̠ nāsi̍kā̠-nnāsi̍kā ma̠bhitō̠ 'bhitō̠ nāsi̍kām ।
27) nāsi̍kā̠-ñchakṣu̍ṣī̠ chakṣu̍ṣī̠ nāsi̍kā̠-nnāsi̍kā̠-ñchakṣu̍ṣī ।
28) chakṣu̍ṣī̠ tasmā̠-ttasmā̠ch chakṣu̍ṣī̠ chakṣu̍ṣī̠ tasmā̎t ।
28) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
29) tasmā̠-nnāsi̍kayā̠ nāsi̍kayā̠ tasmā̠-ttasmā̠-nnāsi̍kayā ।
30) nāsi̍kayā̠ chakṣu̍ṣī̠ chakṣu̍ṣī̠ nāsi̍kayā̠ nāsi̍kayā̠ chakṣu̍ṣī ।
31) chakṣu̍ṣī̠ vidhṛ̍tē̠ vidhṛ̍tē̠ chakṣu̍ṣī̠ chakṣu̍ṣī̠ vidhṛ̍tē ।
31) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
32) vidhṛ̍tē sa̠rvata̍-ssa̠rvatō̠ vidhṛ̍tē̠ vidhṛ̍tē sa̠rvata̍ḥ ।
32) vidhṛ̍tē̠ iti̠ vi - dhṛ̠tē̠ ।
33) sa̠rvata̠ḥ pari̠ pari̍ sa̠rvata̍-ssa̠rvata̠ḥ pari̍ ।
34) pari̍ krāmataḥ krāmata̠ḥ pari̠ pari̍ krāmataḥ ।
35) krā̠ma̠tō̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā-ṅkrāmataḥ krāmatō̠ rakṣa̍sām ।
36) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
37) apa̍hatyai dē̠vā dē̠vā apa̍hatyā̠ apa̍hatyai dē̠vāḥ ।
37) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
38) dē̠vā vai vai dē̠vā dē̠vā vai ।
39) vai yā yā vai vai yāḥ ।
40) yāḥ prāchī̠ḥ prāchī̠-ryā yāḥ prāchī̎ḥ ।
41) prāchī̠ rāhu̍tī̠ rāhu̍tī̠ḥ prāchī̠ḥ prāchī̠ rāhu̍tīḥ ।
42) āhu̍tī̠ raju̍havu̠ raju̍havu̠ rāhu̍tī̠ rāhu̍tī̠ raju̍havuḥ ।
42) āhu̍tī̠rityā - hu̠tī̠ḥ ।
43) aju̍havu̠-ryē yē 'ju̍havu̠ raju̍havu̠-ryē ।
44) yē pu̠rastā̎-tpu̠rastā̠-dyē yē pu̠rastā̎t ।
45) pu̠rastā̠ dasu̍rā̠ asu̍rāḥ pu̠rastā̎-tpu̠rastā̠ dasu̍rāḥ ।
46) asu̍rā̠ āsa̠-nnāsa̠-nnasu̍rā̠ asu̍rā̠ āsann̍ ।
47) āsa̠-ntāg stā nāsa̠-nnāsa̠-ntān ।
48) tāg stābhi̠ stābhi̠ stāg stāg stābhi̍ḥ ।
49) tābhi̠ḥ pra pra tābhi̠ stābhi̠ḥ pra ।
50) prāṇu̍dantā nudanta̠ pra prāṇu̍danta ।
॥ 44 ॥ (50/61)
1) a̠nu̠da̠nta̠ yā yā a̍nudantā nudanta̠ yāḥ ।
2) yāḥ pra̠tīchī̎ḥ pra̠tīchī̠-ryā yāḥ pra̠tīchī̎ḥ ।
3) pra̠tīchī̠-ryē yē pra̠tīchī̎ḥ pra̠tīchī̠-ryē ।
4) yē pa̠śchā-tpa̠śchā-dyē yē pa̠śchāt ।
5) pa̠śchā dasu̍rā̠ asu̍rāḥ pa̠śchā-tpa̠śchā dasu̍rāḥ ।
6) asu̍rā̠ āsa̠-nnāsa̠-nnasu̍rā̠ asu̍rā̠ āsann̍ ।
7) āsa̠-ntāg stā nāsa̠-nnāsa̠-ntān ।
8) tāg stābhi̠ stābhi̠ stāg stāg stābhi̍ḥ ।
9) tābhi̠ rapāpa̠ tābhi̠ stābhi̠ rapa̍ ।
10) apā̍nudantā nuda̠ntā pāpā̍ nudanta ।
11) a̠nu̠da̠nta̠ prāchī̠ḥ prāchī̍ ranudantā nudanta̠ prāchī̎ḥ ।
12) prāchī̍ ra̠nyā a̠nyāḥ prāchī̠ḥ prāchī̍ ra̠nyāḥ ।
13) a̠nyā āhu̍taya̠ āhu̍tayō̠ 'nyā a̠nyā āhu̍tayaḥ ।
14) āhu̍tayō hū̠yantē̍ hū̠yanta̠ āhu̍taya̠ āhu̍tayō hū̠yantē̎ ।
14) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ ।
15) hū̠yantē̎ pra̠tyañchau̎ pra̠tyañchau̍ hū̠yantē̍ hū̠yantē̎ pra̠tyañchau̎ ।
16) pra̠tyañchau̍ śu̠krāma̠nthinau̍ śu̠krāma̠nthinau̎ pra̠tyañchau̎ pra̠tyañchau̍ śu̠krāma̠nthinau̎ ।
17) śu̠krāma̠nthinau̍ pa̠śchā-tpa̠śchāch Chu̠krāma̠nthinau̍ śu̠krāma̠nthinau̍ pa̠śchāt ।
17) śu̠krāma̠nthinā̠viti̍ śu̠krā - ma̠nthinau̎ ।
18) pa̠śchāch cha̍ cha pa̠śchā-tpa̠śchāch cha̍ ।
19) chai̠vaiva cha̍ chai̠va ।
20) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
21) pu̠rastā̎ch cha cha pu̠rastā̎-tpu̠rastā̎ch cha ।
22) cha̠ yaja̍mānō̠ yaja̍mānaścha cha̠ yaja̍mānaḥ ।
23) yaja̍mānō̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠n̠. yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyān ।
24) bhrātṛ̍vyā̠-npra pra bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠-npra ।
25) pra ṇu̍datē nudatē̠ pra pra ṇu̍datē ।
26) nu̠da̠tē̠ tasmā̠-ttasmā̎-nnudatē nudatē̠ tasmā̎t ।
27) tasmā̠-tparā̍chī̠ḥ parā̍chī̠ stasmā̠-ttasmā̠-tparā̍chīḥ ।
28) parā̍chīḥ pra̠jāḥ pra̠jāḥ parā̍chī̠ḥ parā̍chīḥ pra̠jāḥ ।
29) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
29) pra̠jā iti̍ pra - jāḥ ।
30) pra vī̍yantē vīyantē̠ pra pra vī̍yantē ।
31) vī̠ya̠ntē̠ pra̠tīchī̎ḥ pra̠tīchī̎-rvīyantē vīyantē pra̠tīchī̎ḥ ।
32) pra̠tīchī̎-rjāyantē jāyantē pra̠tīchī̎ḥ pra̠tīchī̎-rjāyantē ।
33) jā̠ya̠ntē̠ śu̠krāma̠nthinau̍ śu̠krāma̠nthinau̍ jāyantē jāyantē śu̠krāma̠nthinau̎ ।
34) śu̠krāma̠nthinau̠ vai vai śu̠krāma̠nthinau̍ śu̠krāma̠nthinau̠ vai ।
34) śu̠krāma̠nthinā̠viti̍ śu̠krā - ma̠nthinau̎ ।
35) vā an vanu̠ vai vā anu̍ ।
36) anu̍ pra̠jāḥ pra̠jā an vanu̍ pra̠jāḥ ।
37) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
37) pra̠jā iti̍ pra - jāḥ ।
38) pra jā̍yantē jāyantē̠ pra pra jā̍yantē ।
39) jā̠ya̠ntē̠ 'trī ra̠trī-rjā̍yantē jāyantē̠ 'trīḥ ।
40) a̠trī ścha̍ chā̠trī ra̠trī ścha̍ ।
41) chā̠dyā̍ ā̠dyā̎ ścha chā̠dyā̎ḥ ।
42) ā̠dyā̎ ścha chā̠dyā̍ ā̠dyā̎ ścha ।
43) cha̠ su̠vīrā̎-ssu̠vīrā̎ ścha cha su̠vīrā̎ḥ ।
44) su̠vīrā̎ḥ pra̠jāḥ pra̠jā-ssu̠vīrā̎-ssu̠vīrā̎ḥ pra̠jāḥ ।
44) su̠vīrā̠ iti̍ su - vīrā̎ḥ ।
45) pra̠jāḥ pra̍ja̠naya̍-npraja̠naya̍-npra̠jāḥ pra̠jāḥ pra̍ja̠nayann̍ ।
45) pra̠jā iti̍ pra - jāḥ ।
46) pra̠ja̠naya̠-npari̠ pari̍ praja̠naya̍-npraja̠naya̠-npari̍ ।
46) pra̠ja̠naya̠nniti̍ pra - ja̠nayann̍ ।
47) parī̍ hīhi̠ pari̠ parī̍hi ।
48) i̠hi̠ śu̠kra-śśu̠kra i̍hīhi śu̠kraḥ ।
49) śu̠kra-śśu̠kraśō̍chiṣā śu̠kraśō̍chiṣā śu̠kra-śśu̠kra-śśu̠kraśō̍chiṣā ।
50) śu̠kraśō̍chiṣā supra̠jā-ssu̍pra̠jā-śśu̠kraśō̍chiṣā śu̠kraśō̍chiṣā supra̠jāḥ ।
50) śu̠kraśō̍chi̠ṣēti̍ śu̠kra - śō̠chi̠ṣā̠ ।
॥ 45 ॥ (50/59)
1) su̠pra̠jāḥ pra̠jāḥ pra̠jā-ssu̍pra̠jā-ssu̍pra̠jāḥ pra̠jāḥ ।
1) su̠pra̠jā iti̍ su - pra̠jāḥ ।
2) pra̠jāḥ pra̍ja̠naya̍-npraja̠naya̍-npra̠jāḥ pra̠jāḥ pra̍ja̠nayann̍ ।
2) pra̠jā iti̍ pra - jāḥ ।
3) pra̠ja̠naya̠-npari̠ pari̍ praja̠naya̍-npraja̠naya̠-npari̍ ।
3) pra̠ja̠naya̠nniti̍ pra - ja̠nayann̍ ।
4) parī̍ hīhi̠ pari̠ parī̍hi ।
5) i̠hi̠ ma̠nthī ma̠nthī hī̍hi ma̠nthī ।
6) ma̠nthī ma̠nthiśō̍chiṣā ma̠nthiśō̍chiṣā ma̠nthī ma̠nthī ma̠nthiśō̍chiṣā ।
7) ma̠nthiśō̍chi̠ṣētīti̍ ma̠nthiśō̍chiṣā ma̠nthiśō̍chi̠ṣēti̍ ।
7) ma̠nthiśō̍chi̠ṣēti̍ ma̠nthi - śō̠chi̠ṣā̠ ।
8) ityā̍hā̠hē tītyā̍ha ।
9) ā̠hai̠tā ē̠tā ā̍hā hai̠tāḥ ।
10) ē̠tā vai vā ē̠tā ē̠tā vai ।
11) vai su̠vīrā̎-ssu̠vīrā̠ vai vai su̠vīrā̎ḥ ।
12) su̠vīrā̠ yā yā-ssu̠vīrā̎-ssu̠vīrā̠ yāḥ ।
12) su̠vīrā̠ iti̍ su - vīrā̎ḥ ।
13) yā a̠trī ra̠trī-ryā yā a̠trīḥ ।
14) a̠trī rē̠tā ē̠tā a̠trī ra̠trī rē̠tāḥ ।
15) ē̠tā-ssu̍pra̠jā-ssu̍pra̠jā ē̠tā ē̠tā-ssu̍pra̠jāḥ ।
16) su̠pra̠jā yā yā-ssu̍pra̠jā-ssu̍pra̠jā yāḥ ।
16) su̠pra̠jā iti̍ su - pra̠jāḥ ।
17) yā ā̠dyā̍ ā̠dyā̍ yā yā ā̠dyā̎ḥ ।
18) ā̠dyā̍ yō ya ā̠dyā̍ ā̠dyā̍ yaḥ ।
19) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
20) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
21) vēdā̠ trya̍trī vēda̠ vēdā̠trī ।
22) a̠trya̍ syāsyā̠ tryā̎(1̠)trya̍sya ।
23) a̠sya̠ pra̠jā pra̠jā 'syā̎sya pra̠jā ।
24) pra̠jā jā̍yatē jāyatē pra̠jā pra̠jā jā̍yatē ।
24) pra̠jēti̍ pra - jā ।
25) jā̠ya̠tē̠ na na jā̍yatē jāyatē̠ na ।
26) nādyā̎(1̠) ''dyā̍ na nādyā̎ ।
27) ā̠dyā̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē rā̠dyā̎(1̠) ''dyā̎ pra̠jāpa̍tēḥ ।
28) pra̠jāpa̍tē̠ rakṣyakṣi̍ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rakṣi̍ ।
28) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
29) akṣya̍ śvaya daśvaya̠ dakṣyakṣya̍ śvayat ।
30) a̠śva̠ya̠-tta-ttada̍śvaya daśvaya̠-ttat ।
31) ta-tparā̠ parā̠ ta-tta-tparā̎ ।
32) parā̍ 'pata dapata̠-tparā̠ parā̍ 'patat ।
33) a̠pa̠ta̠-tta-ttada̍pata dapata̠-ttat ।
34) ta-dvika̍ṅkata̠ṃ vika̍ṅkata̠-nta-tta-dvika̍ṅkatam ।
35) vika̍ṅkata̠-mpra pra vika̍ṅkata̠ṃ vika̍ṅkata̠-mpra ।
35) vika̍ṅkata̠miti̠ vi - ka̠ṅka̠ta̠m ।
36) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
37) a̠vi̠śa̠-tta-ttada̍viśa daviśa̠-ttat ।
38) ta-dvika̍ṅkatē̠ vika̍ṅkatē̠ ta-tta-dvika̍ṅkatē ।
39) vika̍ṅkatē̠ na na vika̍ṅkatē̠ vika̍ṅkatē̠ na ।
39) vika̍ṅkata̠ iti̠ vi - ka̠ṅka̠tē̠ ।
40) nāra̍matā ramata̠ na nāra̍mata ।
41) a̠ra̠ma̠ta̠ ta-ttada̍ramatā ramata̠ tat ।
42) ta-dyava̠ṃ yava̠-nta-tta-dyava̎m ।
43) yava̠-mpra pra yava̠ṃ yava̠-mpra ।
44) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
45) a̠vi̠śa̠-tta-ttada̍viśa daviśa̠-ttat ।
46) ta-dyavē̠ yavē̠ ta-tta-dyavē̎ ।
47) yavē̍ 'ramatā ramata̠ yavē̠ yavē̍ 'ramata ।
48) a̠ra̠ma̠ta̠ ta-ttada̍ramatā ramata̠ tat ।
49) ta-dyava̍sya̠ yava̍sya̠ ta-tta-dyava̍sya ।
50) yava̍sya yava̠tvaṃ ya̍va̠tvaṃ yava̍sya̠ yava̍sya yava̠tvam ।
॥ 46 ॥ (50/60)
1) ya̠va̠tvaṃ ya-dya-dya̍va̠tvaṃ ya̍va̠tvaṃ yat ।
1) ya̠va̠tvamiti̍ yava - tvam ।
2) ya-dvaika̍ṅkata̠ṃ vaika̍ṅkata̠ṃ ya-dya-dvaika̍ṅkatam ।
3) vaika̍ṅkata-mmanthipā̠tra-mma̍nthipā̠traṃ vaika̍ṅkata̠ṃ vaika̍ṅkata-mmanthipā̠tram ।
4) ma̠nthi̠pā̠tra-mbhava̍ti̠ bhava̍ti manthipā̠tra-mma̍nthipā̠tra-mbhava̍ti ।
4) ma̠nthi̠pā̠tramiti̍ manthi - pā̠tram ।
5) bhava̍ti̠ saktu̍bhi̠-ssaktu̍bhi̠-rbhava̍ti̠ bhava̍ti̠ saktu̍bhiḥ ।
6) saktu̍bhi-śśrī̠ṇāti̍ śrī̠ṇāti̠ saktu̍bhi̠-ssaktu̍bhi-śśrī̠ṇāti̍ ।
6) saktu̍bhi̠riti̠ saktu̍ - bhi̠ḥ ।
7) śrī̠ṇāti̍ pra̠jāpa̍tēḥ pra̠jāpa̍tē-śśrī̠ṇāti̍ śrī̠ṇāti̍ pra̠jāpa̍tēḥ ।
8) pra̠jāpa̍tē rē̠vaiva pra̠jāpa̍tēḥ pra̠jāpa̍tē rē̠va ।
8) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
9) ē̠va ta-ttadē̠ vaiva tat ।
10) tach chakṣu̠ śchakṣu̠ sta-ttach chakṣu̍ḥ ।
11) chakṣu̠-ssagṃ sa-ñchakṣu̠ śchakṣu̠-ssam ।
12) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
13) bha̠ra̠ti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ bharati bharati brahmavā̠dina̍ḥ ।
14) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
14) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
15) va̠da̠nti̠ kasmā̠-tkasmā̎-dvadanti vadanti̠ kasmā̎t ।
16) kasmā̎-thsa̠tyā-thsa̠tyā-tkasmā̠-tkasmā̎-thsa̠tyāt ।
17) sa̠tyā-nma̍nthipā̠tra-mma̍nthipā̠tragṃ sa̠tyā-thsa̠tyā-nma̍nthipā̠tram ।
18) ma̠nthi̠pā̠tragṃ sada̠-ssadō̍ manthipā̠tra-mma̍nthipā̠tragṃ sada̍ḥ ।
18) ma̠nthi̠pā̠tramiti̍ manthi - pā̠tram ।
19) sadō̠ na na sada̠-ssadō̠ na ।
20) nāśñu̍tē 'śñutē̠ na nāśñu̍tē ।
21) a̠śñu̠ta̠ itī tya̍śñutē 'śñuta̠ iti̍ ।
22) ityā̎rtapā̠tra mā̎rtapā̠tra mitī tyā̎rtapā̠tram ।
23) ā̠rta̠pā̠tragṃ hi hyā̎rtapā̠tra mā̎rtapā̠tragṃ hi ।
23) ā̠rta̠pā̠tramityā̎rta - pā̠tram ।
24) hītīti̠ hi hīti̍ ।
25) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
26) brū̠yā̠-dya-dya-dbrū̍yā-dbrūyā̠-dyat ।
27) yada̍śñuvī̠tā śñu̍vī̠ta ya-dyada̍śñuvī̠ta ।
28) a̠śñu̠vī̠tā ndhō̎(1̠) 'ndhō̎ 'śñuvī̠tā śñu̍vī̠ tāndhaḥ ।
29) a̠ndhō̎ 'ddhva̠ryu ra̍ddhva̠ryu ra̠ndhō̎(1̠) 'ndhō̎ 'ddhva̠ryuḥ ।
30) a̠ddhva̠ryu-ssyā̎-thsyā daddhva̠ryu ra̍ddhva̠ryu-ssyā̎t ।
31) syā̠ dārti̠ mārtigg̍ syā-thsyā̠ dārti̎m ।
32) ārti̠ mā ''rti̠ mārti̠ mā ।
33) ārchChē̍ dṛchChē̠ dārchChē̎t ।
34) ṛ̠chChē̠-ttasmā̠-ttasmā̍ dṛchChē dṛchChē̠-ttasmā̎t ।
35) tasmā̠-nna na tasmā̠-ttasmā̠-nna ।
36) nāśñu̍tē 'śñutē̠ na nāśñu̍tē ।
37) a̠śñu̠ta̠ itya̍śnnutē ।
॥ 47 ॥ (37/44)
॥ a. 10 ॥
1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai ya-dya-dvai vai yat ।
3) ya-dya̠jñē ya̠jñē ya-dya-dya̠jñē ।
4) ya̠jñē 'ku̍rva̠tā ku̍rvata ya̠jñē ya̠jñē 'ku̍rvata ।
5) aku̍rvata̠ ta-ttadaku̍rva̠tā ku̍rvata̠ tat ।
6) tadasu̍rā̠ asu̍rā̠ sta-ttadasu̍rāḥ ।
7) asu̍rā akurvatā kurva̠tā su̍rā̠ asu̍rā akurvata ।
8) a̠ku̠rva̠ta̠ tē tē̍ 'kurvatā kurvata̠ tē ।
9) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
10) dē̠vā ā̎graya̠ṇāgrā̍ nāgraya̠ṇāgrā̎-ndē̠vā dē̠vā ā̎graya̠ṇāgrān̍ ।
11) ā̠gra̠ya̠ṇāgrā̠-ngrahā̠-ngrahā̍ nāgraya̠ṇāgrā̍ nāgraya̠ṇāgrā̠-ngrahān̍ ।
11) ā̠gra̠ya̠ṇāgrā̠nityā̎graya̠ṇa - a̠grā̠n ।
12) grahā̍ napaśya-nnapaśya̠-ngrahā̠-ngrahā̍ napaśyann ।
13) a̠pa̠śya̠-ntāg stāna̍ paśyanna paśya̠-ntān ।
14) tāna̍ gṛhṇatā gṛhṇata̠ tāg stāna̍ gṛhṇata ।
15) a̠gṛ̠hṇa̠ta̠ tata̠ statō̍ 'gṛhṇatā gṛhṇata̠ tata̍ḥ ।
16) tatō̠ vai vai tata̠ statō̠ vai ।
17) vai tē tē vai vai tē ।
18) tē 'gra̠ magra̠-ntē tē 'gra̎m ।
19) agra̠-mpari̠ paryagra̠ magra̠-mpari̍ ।
20) paryā̍ya-nnāya̠-npari̠ paryā̍yann ।
21) ā̠ya̠n̠. yasya̠ yasyā̍ya-nnāya̠n̠. yasya̍ ।
22) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
23) ē̠vaṃ vi̠duṣō̍ vi̠duṣa̍ ē̠va mē̠vaṃ vi̠duṣa̍ḥ ।
24) vi̠duṣa̍ āgraya̠ṇāgrā̍ āgraya̠ṇāgrā̍ vi̠duṣō̍ vi̠duṣa̍ āgraya̠ṇāgrā̎ḥ ।
25) ā̠gra̠ya̠ṇāgrā̠ grahā̠ grahā̍ āgraya̠ṇāgrā̍ āgraya̠ṇāgrā̠ grahā̎ḥ ।
25) ā̠gra̠ya̠ṇāgrā̠ ityā̎graya̠ṇa - a̠grā̠ḥ ।
26) grahā̍ gṛ̠hyantē̍ gṛ̠hyantē̠ grahā̠ grahā̍ gṛ̠hyantē̎ ।
27) gṛ̠hyantē 'gra̠ magra̍-ṅgṛ̠hyantē̍ gṛ̠hyantē 'gra̎m ।
28) agra̍ mē̠vai vāgra̠ magra̍ mē̠va ।
29) ē̠va sa̍mā̠nānāgṃ̍ samā̠nānā̍ mē̠vaiva sa̍mā̠nānā̎m ।
30) sa̠mā̠nānā̠-mpari̠ pari̍ samā̠nānāgṃ̍ samā̠nānā̠-mpari̍ ।
31) paryē̎ tyēti̠ pari̠ paryē̍ti ।
32) ē̠ti̠ ru̠gṇava̍tyā ru̠gṇava̍ tyaityēti ru̠gṇava̍tyā ।
33) ru̠gṇava̍tya̠ rcha rchā ru̠gṇava̍tyā ru̠gṇava̍tya̠ rchā ।
33) ru̠gṇava̠tyēti̍ ru̠gṇa - va̠tyā̠ ।
34) ṛ̠chā bhrātṛ̍vyavatō̠ bhrātṛ̍vyavata ṛ̠cha rchā bhrātṛ̍vyavataḥ ।
35) bhrātṛ̍vyavatō gṛhṇīyā-dgṛhṇīyā̠-dbhrātṛ̍vyavatō̠ bhrātṛ̍vyavatō gṛhṇīyāt ।
35) bhrātṛ̍vyavata̠ iti̠ bhrātṛ̍vya - va̠ta̠ḥ ।
36) gṛ̠hṇī̠yā̠-dbhrātṛ̍vyasya̠ bhrātṛ̍vyasya gṛhṇīyā-dgṛhṇīyā̠-dbhrātṛ̍vyasya ।
37) bhrātṛ̍vya syai̠vaiva bhrātṛ̍vyasya̠ bhrātṛ̍vya syai̠va ।
38) ē̠va ru̠ktvā ru̠ktvai vaiva ru̠ktvā ।
39) ru̠ktvā 'gra̠ magragṃ̍ ru̠ktvā ru̠ktvā 'gra̎m ।
40) agragṃ̍ samā̠nānāgṃ̍ samā̠nānā̠ magra̠ magragṃ̍ samā̠nānā̎m ।
41) sa̠mā̠nānā̠-mpari̠ pari̍ samā̠nānāgṃ̍ samā̠nānā̠-mpari̍ ।
42) paryē̎ tyēti̠ pari̠ paryē̍ti ।
43) ē̠ti̠ yē ya ē̎tyēti̠ yē ।
44) yē dē̍vā dēvā̠ yē yē dē̍vāḥ ।
45) dē̠vā̠ di̠vi di̠vi dē̍vā dēvā di̠vi ।
46) di̠vyēkā̍da̠ śaikā̍daśa di̠vi di̠vyēkā̍daśa ।
47) ēkā̍daśa̠ stha sthaikā̍da̠ śaikā̍daśa̠ stha ।
48) sthētīti̠ stha sthēti̍ ।
49) ityā̍hā̠hē tītyā̍ha ।
50) ā̠hai̠tāva̍tī rē̠tāva̍tī rāhā hai̠tāva̍tīḥ ।
॥ 48 ॥ (50/54)
1) ē̠tāva̍tī̠-rvai vā ē̠tāva̍tī rē̠tāva̍tī̠-rvai ।
2) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
3) dē̠vatā̠ stābhya̠ stābhyō̍ dē̠vatā̍ dē̠vatā̠ stābhya̍ḥ ।
4) tābhya̍ ē̠vaiva tābhya̠ stābhya̍ ē̠va ।
5) ē̠vaina̍ mēna mē̠vai vaina̎m ।
6) ē̠na̠gṃ̠ sarvā̎bhya̠-ssarvā̎bhya ēna mēna̠gṃ̠ sarvā̎bhyaḥ ।
7) sarvā̎bhyō gṛhṇāti gṛhṇāti̠ sarvā̎bhya̠-ssarvā̎bhyō gṛhṇāti ।
8) gṛ̠hṇā̠ tyē̠ṣa ē̠ṣa gṛ̍hṇāti gṛhṇā tyē̠ṣaḥ ।
9) ē̠ṣa tē̍ ta ē̠ṣa ē̠ṣa tē̎ ।
10) tē̠ yōni̠-ryōni̍ stē tē̠ yōni̍ḥ ।
11) yōni̠-rviśvē̎bhyō̠ viśvē̎bhyō̠ yōni̠-ryōni̠-rviśvē̎bhyaḥ ।
12) viśvē̎bhya stvā tvā̠ viśvē̎bhyō̠ viśvē̎bhya stvā ।
13) tvā̠ dē̠vēbhyō̍ dē̠vēbhya̍ stvā tvā dē̠vēbhya̍ḥ ।
14) dē̠vēbhya̠ itīti̍ dē̠vēbhyō̍ dē̠vēbhya̠ iti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ vai̠śva̠dē̠vō vai̎śvadē̠va ā̍hāha vaiśvadē̠vaḥ ।
17) vai̠śva̠dē̠vō hi hi vai̎śvadē̠vō vai̎śvadē̠vō hi ।
17) vai̠śva̠dē̠va iti̍ vaiśva - dē̠vaḥ ।
18) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
19) ē̠ṣa dē̠vata̍yā dē̠vata̍ yai̠ṣa ē̠ṣa dē̠vata̍yā ।
20) dē̠vata̍yā̠ vāg vāg dē̠vata̍yā dē̠vata̍yā̠ vāk ।
21) vāg vai vai vāg vāg vai ।
22) vai dē̠vēbhyō̍ dē̠vēbhyō̠ vai vai dē̠vēbhya̍ḥ ।
23) dē̠vēbhyō 'pāpa̍ dē̠vēbhyō̍ dē̠vēbhyō 'pa̍ ।
24) apā̎ krāma dakrāma̠ dapāpā̎ krāmat ।
25) a̠krā̠ma̠-dya̠jñāya̍ ya̠jñāyā̎ krāma dakrāma-dya̠jñāya̍ ।
26) ya̠jñāyā ti̍ṣṭhamā̠nā 'ti̍ṣṭhamānā ya̠jñāya̍ ya̠jñāyā ti̍ṣṭhamānā ।
27) ati̍ṣṭhamānā̠ tē tē 'ti̍ṣṭhamā̠nā 'ti̍ṣṭhamānā̠ tē ।
28) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
29) dē̠vā vā̠chi vā̠chi dē̠vā dē̠vā vā̠chi ।
30) vā̠chyapa̍krāntāyā̠ mapa̍krāntāyāṃ vā̠chi vā̠chyapa̍krāntāyām ।
31) apa̍krāntāyā-ntū̠ṣṇī-ntū̠ṣṇī mapa̍krāntāyā̠ mapa̍krāntāyā-ntū̠ṣṇīm ।
31) apa̍krāntāyā̠mityapa̍ - krā̠ntā̠yā̠m ।
32) tū̠ṣṇī-ṅgrahā̠-ngrahā̎-ntū̠ṣṇī-ntū̠ṣṇī-ṅgrahān̍ ।
33) grahā̍ nagṛhṇatā gṛhṇata̠ grahā̠-ngrahā̍ nagṛhṇata ।
34) a̠gṛ̠hṇa̠ta̠ sā sā 'gṛ̍hṇatā gṛhṇata̠ sā ।
35) sā 'ma̍nyatā manyata̠ sā sā 'ma̍nyata ।
36) a̠ma̠nya̠ta̠ vāg vā ga̍manyatā manyata̠ vāk ।
37) vāga̠nta ra̠nta-rvāg vāga̠ntaḥ ।
38) a̠nta-rya̍nti yantya̠nta ra̠nta-rya̍nti ।
39) ya̠nti̠ vai vai ya̍nti yanti̠ vai ।
40) vai mā̍ mā̠ vai vai mā̎ ।
41) mētīti̍ mā̠ mēti̍ ।
42) iti̠ sā sētīti̠ sā ।
43) sā ''gra̍ya̠ṇa mā̎graya̠ṇagṃ sā sā ''gra̍ya̠ṇam ।
44) ā̠gra̠ya̠ṇa-mprati̠ pratyā̎graya̠ṇa mā̎graya̠ṇa-mprati̍ ।
45) pratyā prati̠ pratyā ।
46) ā 'ga̍chCha dagachCha̠dā 'ga̍chChat ।
47) a̠ga̠chCha̠-tta-ttada̍gachCha dagachCha̠-ttat ।
48) tadā̎graya̠ṇasyā̎ graya̠ṇasya̠ ta-ttadā̎graya̠ṇasya̍ ।
49) ā̠gra̠ya̠ṇasyā̎ grayaṇa̠tva mā̎grayaṇa̠tva mā̎graya̠ṇasyā̎ graya̠ṇasyā̎ grayaṇa̠tvam ।
50) ā̠gra̠ya̠ṇa̠tva-ntasmā̠-ttasmā̍ dāgrayaṇa̠tva mā̎grayaṇa̠tva-ntasmā̎t ।
50) ā̠gra̠ya̠ṇa̠tvamityā̎grayaṇa - tvam ।
॥ 49 ॥ (50/53)
1) tasmā̍ dāgraya̠ṇa ā̎graya̠ṇē tasmā̠-ttasmā̍ dāgraya̠ṇē ।
2) ā̠gra̠ya̠ṇē vāg vāgā̎graya̠ṇa ā̎graya̠ṇē vāk ।
3) vāg vi vi vāg vāg vi ।
4) vi sṛ̍jyatē sṛjyatē̠ vi vi sṛ̍jyatē ।
5) sṛ̠jya̠tē̠ ya-dya-thsṛ̍jyatē sṛjyatē̠ yat ।
6) ya-ttū̠ṣṇī-ntū̠ṣṇīṃ ya-dya-ttū̠ṣṇīm ।
7) tū̠ṣṇī-mpūrvē̠ pūrvē̍ tū̠ṣṇī-ntū̠ṣṇī-mpūrvē̎ ।
8) pūrvē̠ grahā̠ grahā̠ḥ pūrvē̠ pūrvē̠ grahā̎ḥ ।
9) grahā̍ gṛ̠hyantē̍ gṛ̠hyantē̠ grahā̠ grahā̍ gṛ̠hyantē̎ ।
10) gṛ̠hyantē̠ yathā̠ yathā̍ gṛ̠hyantē̍ gṛ̠hyantē̠ yathā̎ ।
11) yathā̎ thsā̠rī thsā̠rī yathā̠ yathā̎ thsā̠rī ।
12) thsā̠rī ya̠tī ya̍ti thsā̠rī thsā̠rī ya̍ti ।
13) iya̍ti mē ma̠ iya̠tī ya̍ti mē ।
14) ma̠ ākha̠ ākhō̍ mē ma̠ ākha̍ḥ ।
15) ākha̠ iya̠tī ya̠ tyākha̠ ākha̠ iya̍ti ।
16) iya̍ti̠ na nēya̠tī ya̍ti̠ na ।
17) nāpāpa̠ na nāpa̍ ।
18) apa̍ rāthsyāmi rāthsyā̠ myapāpa̍ rāthsyāmi ।
19) rā̠thsyā̠mī tīti̍ rāthsyāmi rāthsyā̠ mīti̍ ।
20) ityu̍pāvasṛ̠ja tyu̍pāvasṛ̠ja tītī tyu̍pāvasṛ̠jati̍ ।
21) u̠pā̠va̠sṛ̠ja tyē̠va mē̠va mu̍pāvasṛ̠ja tyu̍pāvasṛ̠ja tyē̠vam ।
21) u̠pā̠va̠sṛ̠jatītyu̍pa - a̠va̠sṛ̠jati̍ ।
22) ē̠va mē̠vai vaiva mē̠va mē̠va ।
23) ē̠va ta-ttadē̠ vaiva tat ।
24) tada̍ddhva̠ryu ra̍ddhva̠ryu sta-ttada̍ddhva̠ryuḥ ।
25) a̠ddhva̠ryu rā̎graya̠ṇa mā̎graya̠ṇa ma̍ddhva̠ryu ra̍ddhva̠ryu rā̎graya̠ṇam ।
26) ā̠gra̠ya̠ṇa-ṅgṛ̍hī̠tvā gṛ̍hī̠tvā ''gra̍ya̠ṇa mā̎graya̠ṇa-ṅgṛ̍hī̠tvā ।
27) gṛ̠hī̠tvā ya̠jñaṃ ya̠jña-ṅgṛ̍hī̠tvā gṛ̍hī̠tvā ya̠jñam ।
28) ya̠jña mā̠rabhyā̠ rabhya̍ ya̠jñaṃ ya̠jña mā̠rabhya̍ ।
29) ā̠rabhya̠ vācha̠ṃ vācha̍ mā̠rabhyā̠ rabhya̠ vācha̎m ।
29) ā̠rabhyētyā̎ - rabhya̍ ।
30) vācha̠ṃ vi vi vācha̠ṃ vācha̠ṃ vi ।
31) vi sṛ̍jatē sṛjatē̠ vi vi sṛ̍jatē ।
32) sṛ̠ja̠tē̠ tri stri-ssṛ̍jatē sṛjatē̠ triḥ ।
33) trir-higṃ hi-ntri strir-him ।
34) hi-ṅka̍rōti karōti̠ higṃ hi-ṅka̍rōti ।
35) ka̠rō̠ tyu̠dgā̠tṝ nu̍dgā̠tṝn ka̍rōti karō tyudgā̠tṝn ।
36) u̠dgā̠tṝ nē̠vai vōdgā̠tṝ nu̍dgā̠tṝnē̠va ।
36) u̠dgā̠tṝnityu̍t - gā̠tṝn ।
37) ē̠va ta-ttadē̠ vaiva tat ।
38) ta-dvṛ̍ṇītē vṛṇītē̠ ta-tta-dvṛ̍ṇītē ।
39) vṛ̠ṇī̠tē̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rvṛṇītē vṛṇītē pra̠jāpa̍tiḥ ।
40) pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai ।
40) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
41) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
42) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
43) yadā̎graya̠ṇa ā̎graya̠ṇō ya-dyadā̎graya̠ṇaḥ ।
44) ā̠gra̠ya̠ṇō ya-dyadā̎graya̠ṇa ā̎graya̠ṇō yat ।
45) yadā̎graya̠ṇa mā̎graya̠ṇaṃ ya-dyadā̎graya̠ṇam ।
46) ā̠gra̠ya̠ṇa-ṅgṛ̍hī̠tvā gṛ̍hī̠tvā ''gra̍ya̠ṇa mā̎graya̠ṇa-ṅgṛ̍hī̠tvā ।
47) gṛ̠hī̠tvā hi̍ṅka̠rōti̍ hiṅka̠rōti̍ gṛhī̠tvā gṛ̍hī̠tvā hi̍ṅka̠rōti̍ ।
48) hi̠ṅka̠rōti̍ pra̠jāpa̍tiḥ pra̠jāpa̍tir-hiṅka̠rōti̍ hiṅka̠rōti̍ pra̠jāpa̍tiḥ ।
48) hi̠ṅka̠rōtīti̍ him - ka̠rōti̍ ।
49) pra̠jāpa̍ti rē̠vaiva pra̠jāpa̍tiḥ pra̠jāpa̍ti rē̠va ।
49) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
50) ē̠va ta-ttadē̠ vaiva tat ।
॥ 50 ॥ (50/56)
1) ta-tpra̠jāḥ pra̠jā sta-tta-tpra̠jāḥ ।
2) pra̠jā a̠bhya̍bhi pra̠jāḥ pra̠jā a̠bhi ।
2) pra̠jā iti̍ pra - jāḥ ।
3) a̠bhi ji̍ghrati jighra tya̠bhya̍bhi ji̍ghrati ।
4) ji̠ghra̠ti̠ tasmā̠-ttasmā̎j jighrati jighrati̠ tasmā̎t ।
5) tasmā̎-dva̠thsaṃ va̠thsa-ntasmā̠-ttasmā̎-dva̠thsam ।
6) va̠thsa-ñjā̠ta-ñjā̠taṃ va̠thsaṃ va̠thsa-ñjā̠tam ।
7) jā̠ta-ṅgau-rgau-rjā̠ta-ñjā̠ta-ṅgauḥ ।
8) gaura̠ bhya̍bhi gau-rgaura̠bhi ।
9) a̠bhi ji̍ghrati jighra tya̠bhya̍bhi ji̍ghrati ।
10) ji̠ghra̠ tyā̠tmā ''tmā ji̍ghrati jighra tyā̠tmā ।
11) ā̠tmā vai vā ā̠tmā ''tmā vai ।
12) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
13) ē̠ṣa ya̠jñasya̍ ya̠jñasyai̠ṣa ē̠ṣa ya̠jñasya̍ ।
14) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
15) yadā̎graya̠ṇa ā̎graya̠ṇō ya-dyadā̎graya̠ṇaḥ ।
16) ā̠gra̠ya̠ṇa-ssava̍nēsavanē̠ sava̍nēsavana āgraya̠ṇa ā̎graya̠ṇa-ssava̍nēsavanē ।
17) sava̍nēsavanē̠ 'bhya̍bhi sava̍nēsavanē̠ sava̍nēsavanē̠ 'bhi ।
17) sava̍nēsavana̠ iti̠ sava̍nē - sa̠va̠nē̠ ।
18) a̠bhi gṛ̍hṇāti gṛhṇā tya̠bhya̍bhi gṛ̍hṇāti ।
19) gṛ̠hṇā̠ tyā̠tma-nnā̠tma-ngṛ̍hṇāti gṛhṇā tyā̠tmann ।
20) ā̠tma-nnē̠vai vātma-nnā̠tma-nnē̠va ।
21) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
22) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
23) sa-nta̍nōti tanōti̠ sagṃ sa-nta̍nōti ।
24) ta̠nō̠ tyu̠pari̍ṣṭā du̠pari̍ṣṭā-ttanōti tanō tyu̠pari̍ṣṭāt ।
25) u̠pari̍ṣṭā̠dō pari̍ṣṭā du̠pari̍ṣṭā̠dā ।
26) ā na̍yati naya̠tyā na̍yati ।
27) na̠ya̠ti̠ rētō̠ rētō̍ nayati nayati̠ rēta̍ḥ ।
28) rēta̍ ē̠vaiva rētō̠ rēta̍ ē̠va ।
29) ē̠va ta-ttadē̠ vaiva tat ।
30) ta-dda̍dhāti dadhāti̠ ta-tta-dda̍dhāti ।
31) da̠dhā̠ tya̠dhastā̍ da̠dhastā̎-ddadhāti dadhā tya̠dhastā̎t ।
32) a̠dhastā̠ dupōpā̠ dhastā̍ da̠dhastā̠ dupa̍ ।
33) upa̍ gṛhṇāti gṛhṇā̠ tyupōpa̍ gṛhṇāti ।
34) gṛ̠hṇā̠ti̠ pra pra gṛ̍hṇāti gṛhṇāti̠ pra ।
35) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
36) ja̠na̠ya̠tyē̠ vaiva ja̍nayati janaya tyē̠va ।
37) ē̠va ta-ttadē̠ vaiva tat ।
38) ta-dbra̍hmavā̠dinō̎ brahmavā̠dina̠ sta-tta-dbra̍hmavā̠dina̍ḥ ।
39) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
39) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
40) va̠da̠nti̠ kasmā̠-tkasmā̎-dvadanti vadanti̠ kasmā̎t ।
41) kasmā̎-thsa̠tyā-thsa̠tyā-tkasmā̠-tkasmā̎-thsa̠tyāt ।
42) sa̠tyā-dgā̍ya̠trī gā̍ya̠trī sa̠tyā-thsa̠tyā-dgā̍ya̠trī ।
43) gā̠ya̠trī kani̍ṣṭhā̠ kani̍ṣṭhā gāya̠trī gā̍ya̠trī kani̍ṣṭhā ।
44) kani̍ṣṭhā̠ Chanda̍sā̠-ñChanda̍sā̠-ṅkani̍ṣṭhā̠ kani̍ṣṭhā̠ Chanda̍sām ।
45) Chanda̍sāgṃ sa̠tī sa̠tī Chanda̍sā̠-ñChanda̍sāgṃ sa̠tī ।
46) sa̠tī sarvā̍ṇi̠ sarvā̍ṇi sa̠tī sa̠tī sarvā̍ṇi ।
47) sarvā̍ṇi̠ sava̍nāni̠ sava̍nāni̠ sarvā̍ṇi̠ sarvā̍ṇi̠ sava̍nāni ।
48) sava̍nāni vahati vahati̠ sava̍nāni̠ sava̍nāni vahati ।
49) va̠ha̠tī tīti̍ vahati vaha̠ tīti̍ ।
50) ityē̠ṣa ē̠ṣa itītyē̠ṣaḥ ।
51) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
52) vai gā̍yatri̠yai gā̍yatri̠yai vai vai gā̍yatri̠yai ।
53) gā̠ya̠tri̠yai va̠thsō va̠thsō gā̍yatri̠yai gā̍yatri̠yai va̠thsaḥ ।
54) va̠thsō ya-dya-dva̠thsō va̠thsō yat ।
55) yadā̎graya̠ṇa ā̎graya̠ṇō ya-dyadā̎graya̠ṇaḥ ।
56) ā̠gra̠ya̠ṇasta-nta mā̎graya̠ṇa ā̎graya̠ṇastam ।
57) ta mē̠vaiva ta-nta mē̠va ।
58) ē̠va ta-ttadē̠ vaiva tat ।
59) tada̍bhini̠varta̍ mabhini̠varta̠-nta-ttada̍bhini̠varta̎m ।
60) a̠bhi̠ni̠varta̠gṃ̠ sarvā̍ṇi̠ sarvā̎ ṇyabhini̠varta̍ mabhini̠varta̠gṃ̠ sarvā̍ṇi ।
60) a̠bhi̠ni̠varta̠mitya̍bhi - ni̠varta̎m ।
61) sarvā̍ṇi̠ sava̍nāni̠ sava̍nāni̠ sarvā̍ṇi̠ sarvā̍ṇi̠ sava̍nāni ।
62) sava̍nāni vahati vahati̠ sava̍nāni̠ sava̍nāni vahati ।
63) va̠ha̠ti̠ tasmā̠-ttasmā̎-dvahati vahati̠ tasmā̎t ।
64) tasmā̎-dva̠thsaṃ va̠thsa-ntasmā̠-ttasmā̎-dva̠thsam ।
65) va̠thsa ma̠pākṛ̍ta ma̠pākṛ̍taṃ va̠thsaṃ va̠thsa ma̠pākṛ̍tam ।
66) a̠pākṛ̍ta̠-ṅgau-rgau ra̠pākṛ̍ta ma̠pākṛ̍ta̠-ṅgauḥ ।
66) a̠pākṛ̍ta̠mitya̍pa - ākṛ̍tam ।
67) gaura̠ bhya̍bhi gau-rgaura̠bhi ।
68) a̠bhi ni nyā̎(1̠)bhya̍bhi ni ।
69) ni va̍rtatē vartatē̠ ni ni va̍rtatē ।
70) va̠rta̠ta̠ iti̍ vartatē ।
॥ 51 ॥ (70, 75)
॥ a. 11 ॥