View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 6.3 Chaatvaalaad Dhishniyaanupavapati - Krishna Yajurveda Taittiriya Samhita

1) chātvā̍lā̠-ddhiṣṇi̍yā̠-ndhiṣṇi̍yā̠g̠ śchātvā̍lā̠ch chātvā̍lā̠-ddhiṣṇi̍yān ।
2) dhiṣṇi̍yā̠ nupōpa̠ dhiṣṇi̍yā̠-ndhiṣṇi̍yā̠nupa̍ ।
3) upa̍ vapati vapa̠ tyupōpa̍ vapati ।
4) va̠pa̠ti̠ yōni̠-ryōni̍-rvapati vapati̠ yōni̍ḥ ।
5) yōni̠-rvai vai yōni̠-ryōni̠-rvai ।
6) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
7) ya̠jñasya̠ chātvā̍la̠-ñchātvā̍laṃ ya̠jñasya̍ ya̠jñasya̠ chātvā̍lam ।
8) chātvā̍laṃ ya̠jñasya̍ ya̠jñasya̠ chātvā̍la̠-ñchātvā̍laṃ ya̠jñasya̍ ।
9) ya̠jñasya̍ sayōni̠tvāya̍ sayōni̠tvāya̍ ya̠jñasya̍ ya̠jñasya̍ sayōni̠tvāya̍ ।
10) sa̠yō̠ni̠tvāya̍ dē̠vā dē̠vā-ssa̍yōni̠tvāya̍ sayōni̠tvāya̍ dē̠vāḥ ।
10) sa̠yō̠ni̠tvāyēti̍ sayōni - tvāya̍ ।
11) dē̠vā vai vai dē̠vā dē̠vā vai ।
12) vai ya̠jñaṃ ya̠jñaṃ vai vai ya̠jñam ।
13) ya̠jña-mparā̠ parā̍ ya̠jñaṃ ya̠jña-mparā̎ ।
14) parā̍ 'jayantā jayanta̠ parā̠ parā̍ 'jayanta ।
15) a̠ja̠ya̠nta̠ ta-nta ma̍jayantā jayanta̠ tam ।
16) ta māgnī̎ddhrā̠ dāgnī̎ddhrā̠-tta-nta māgnī̎ddhrāt ।
17) āgnī̎ddhrā̠-tpuna̠ḥ puna̠ rāgnī̎ddhrā̠ dāgnī̎ddhrā̠-tpuna̍ḥ ।
17) āgnī̎ddhrā̠dityāgni̍ - i̠ddhrā̠t ।
18) puna̠ rapāpa̠ puna̠ḥ puna̠ rapa̍ ।
19) apā̍ jaya-nnajaya̠-nnapāpā̍ jayann ।
20) a̠ja̠ya̠-nnē̠ta dē̠ta da̍jaya-nnajaya-nnē̠tat ।
21) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
22) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
23) ya̠jñasyā pa̍rājita̠ mapa̍rājitaṃ ya̠jñasya̍ ya̠jñasyā pa̍rājitam ।
24) apa̍rājita̠ṃ ya-dyadapa̍rājita̠ mapa̍rājita̠ṃ yat ।
24) apa̍rājita̠mityapa̍rā - ji̠ta̠m ।
25) yadāgnī̎ddhra̠ māgnī̎ddhra̠ṃ ya-dyadāgnī̎ddhram ।
26) āgnī̎ddhra̠ṃ ya-dyadāgnī̎ddhra̠ māgnī̎ddhra̠ṃ yat ।
26) āgnī̎ddhra̠mityāgni̍ - i̠ddhra̠m ।
27) yadāgnī̎ddhrā̠ dāgnī̎ddhrā̠-dya-dyadāgnī̎ddhrāt ।
28) āgnī̎ddhrā̠-ddhiṣṇi̍yā̠-ndhiṣṇi̍yā̠ nāgnī̎ddhrā̠ dāgnī̎ddhrā̠-ddhiṣṇi̍yān ।
28) āgnī̎ddhrā̠dityāgni̍ - i̠ddhrā̠t ।
29) dhiṣṇi̍yān. vi̠hara̍ti vi̠hara̍ti̠ dhiṣṇi̍yā̠-ndhiṣṇi̍yān. vi̠hara̍ti ।
30) vi̠hara̍ti̠ ya-dya-dvi̠hara̍ti vi̠hara̍ti̠ yat ।
30) vi̠hara̠tīti̍ vi - hara̍ti ।
31) yadē̠ vaiva ya-dyadē̠va ।
32) ē̠va ya̠jñasya̍ ya̠jñasyai̠vaiva ya̠jñasya̍ ।
33) ya̠jñasyā pa̍rājita̠ mapa̍rājitaṃ ya̠jñasya̍ ya̠jñasyā pa̍rājitam ।
34) apa̍rājita̠-ntata̠ statō 'pa̍rājita̠ mapa̍rājita̠-ntata̍ḥ ।
34) apa̍rājita̠mityapa̍rā - ji̠ta̠m ।
35) tata̍ ē̠vaiva tata̠ stata̍ ē̠va ।
36) ē̠vaina̍ mēna mē̠vai vaina̎m ।
37) ē̠na̠-mpuna̠ḥ puna̍ rēna mēna̠-mpuna̍ḥ ।
38) puna̍ stanutē tanutē̠ puna̠ḥ puna̍ stanutē ।
39) ta̠nu̠tē̠ pa̠rā̠jitya̍ parā̠jitya̍ tanutē tanutē parā̠jitya̍ ।
40) pa̠rā̠ji tyē̍vēva parā̠jitya̍ parā̠jityē̍va ।
40) pa̠rā̠jityēti̍ parā - jitya̍ ।
41) i̠va̠ khalu̠ khalvi̍vēva̠ khalu̍ ।
42) khalu̠ vai vai khalu̠ khalu̠ vai ।
43) vā ē̠ta ē̠tē vai vā ē̠tē ।
44) ē̠tē ya̍nti yantyē̠ta ē̠tē ya̍nti ।
45) ya̠nti̠ yē yē ya̍nti yanti̠ yē ।
46) yē ba̍hiṣpavamā̠na-mba̍hiṣpavamā̠naṃ yē yē ba̍hiṣpavamā̠nam ।
47) ba̠hi̠ṣpa̠va̠mā̠nagṃ sarpa̍nti̠ sarpa̍nti bahiṣpavamā̠na-mba̍hiṣpavamā̠nagṃ sarpa̍nti ।
47) ba̠hi̠ṣpa̠va̠mā̠namiti̍ bahiḥ - pa̠va̠mā̠nam ।
48) sarpa̍nti bahiṣpavamā̠nē ba̍hiṣpavamā̠nē sarpa̍nti̠ sarpa̍nti bahiṣpavamā̠nē ।
49) ba̠hi̠ṣpa̠va̠mā̠nē stu̠tē stu̠tē ba̍hiṣpavamā̠nē ba̍hiṣpavamā̠nē stu̠tē ।
49) ba̠hi̠ṣpa̠va̠mā̠na iti̍ bahiḥ - pa̠va̠mā̠nē ।
50) stu̠ta ā̍hāha stu̠tē stu̠ta ā̍ha ।
॥ 1 ॥ (50/60)

1) ā̠hāgnī̠ dagnī̍ dāhā̠ hāgnī̎t ।
2) agnī̍ da̠gnī na̠gnī nagnī̠ dagnī̍ da̠gnīn ।
2) agnī̠dityagni̍ - i̠t ।
3) a̠gnīn. vi vya̍gnī na̠gnīn. vi ।
4) vi ha̍ra hara̠ vi vi ha̍ra ।
5) ha̠ra̠ ba̠r̠hi-rba̠r̠hir-ha̍ra hara ba̠r̠hiḥ ।
6) ba̠r̠hi-sstṛ̍ṇāhi stṛṇāhi ba̠r̠hi-rba̠r̠hi-sstṛ̍ṇāhi ।
7) stṛ̠ṇā̠hi̠ pu̠rō̠ḍāśā̎-npurō̠ḍāśā̎-nthstṛṇāhi stṛṇāhi purō̠ḍāśān̍ ।
8) pu̠rō̠ḍāśā̠gṃ̠ ala̠ mala̍-mpurō̠ḍāśā̎-npurō̠ḍāśā̠gṃ̠ ala̎m ।
9) ala̍-ṅkuru ku̠rvala̠ mala̍-ṅkuru ।
10) ku̠rvi tīti̍ kuru ku̠rviti̍ ।
11) iti̍ ya̠jñaṃ ya̠jña mitīti̍ ya̠jñam ।
12) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
13) ē̠vā pa̠jityā̍ pa̠ji tyai̠vaivā pa̠jitya̍ ।
14) a̠pa̠jitya̠ puna̠ḥ puna̍ rapa̠jityā̍ pa̠jitya̠ puna̍ḥ ।
14) a̠pa̠jityētya̍pa - jitya̍ ।
15) puna̍ stanvā̠nā sta̍nvā̠nāḥ puna̠ḥ puna̍ stanvā̠nāḥ ।
16) ta̠nvā̠nā ya̍nti yanti tanvā̠nā sta̍nvā̠nā ya̍nti ।
17) ya̠ntyaṅgā̍rai̠ raṅgā̍rai-ryanti ya̠ntyaṅgā̍raiḥ ।
18) aṅgā̍rai̠-rdvē dvē aṅgā̍rai̠ raṅgā̍rai̠-rdvē ।
19) dvē sava̍nē̠ sava̍nē̠ dvē dvē sava̍nē ।
19) dvē iti̠ dvē ।
20) sava̍nē̠ vi vi sava̍nē̠ sava̍nē̠ vi ।
20) sava̍nē̠ iti̠ sava̍nē ।
21) vi ha̍rati harati̠ vi vi ha̍rati ।
22) ha̠ra̠ti̠ śa̠lākā̍bhi-śśa̠lākā̍bhir-harati harati śa̠lākā̍bhiḥ ।
23) śa̠lākā̍bhi stṛ̠tīya̍-ntṛ̠tīyagṃ̍ śa̠lākā̍bhi-śśa̠lākā̍bhi stṛ̠tīya̎m ।
24) tṛ̠tīyagṃ̍ saśukra̠tvāya̍ saśukra̠tvāya̍ tṛ̠tīya̍-ntṛ̠tīyagṃ̍ saśukra̠tvāya̍ ।
25) sa̠śu̠kra̠tvā yāthō̠ athō̍ saśukra̠tvāya̍ saśukra̠tvā yāthō̎ ।
25) sa̠śu̠kra̠tvāyēti̍ saśukra - tvāya̍ ।
26) athō̠ sagṃ sa mathō̠ athō̠ sam ।
26) athō̠ ityathō̎ ।
27) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
28) bha̠ra̠ tyē̠vaiva bha̍rati bhara tyē̠va ।
29) ē̠vaina̍ dēna dē̠vai vaina̍t ।
30) ē̠na̠-ddhiṣṇi̍yā̠ dhiṣṇi̍yā ēna dēna̠-ddhiṣṇi̍yāḥ ।
31) dhiṣṇi̍yā̠ vai vai dhiṣṇi̍yā̠ dhiṣṇi̍yā̠ vai ।
32) vā a̠muṣmi̍-nna̠muṣmi̠n̠. vai vā a̠muṣminn̍ ।
33) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
34) lō̠kē sōma̠gṃ̠ sōma̍m ँlō̠kē lō̠kē sōma̎m ।
35) sōma̍ marakṣa-nnarakṣa̠-nthsōma̠gṃ̠ sōma̍ marakṣann ।
36) a̠ra̠kṣa̠-ntēbhya̠ stēbhyō̍ 'rakṣa-nnarakṣa̠-ntēbhya̍ḥ ।
37) tēbhyō 'dhyadhi̠ tēbhya̠ stēbhyō 'dhi̍ ।
38) adhi̠ sōma̠gṃ̠ sōma̠ madhyadhi̠ sōma̎m ।
39) sōma̠ mā sōma̠gṃ̠ sōma̠ mā ।
40) ā 'ha̍ra-nnahara̠nnā 'ha̍rann ।
41) a̠ha̠ra̠-nta-nta ma̍hara-nnahara̠-ntam ।
42) ta ma̍nva̠vāya̍-nnanva̠vāya̠-nta-nta ma̍nva̠vāyann̍ ।
43) a̠nva̠vāya̠-nta-nta ma̍nva̠vāya̍-nnanva̠vāya̠-ntam ।
43) a̠nva̠vāya̠nnitya̍nu - a̠vāyann̍ ।
44) ta-mpari̠ pari̠ ta-nta-mpari̍ ।
45) parya̍viśa-nnaviśa̠-npari̠ parya̍viśann ।
46) a̠vi̠śa̠n̠. yō yō̍ 'viśa-nnaviśa̠n̠. yaḥ ।
47) ya ēva mē̠vaṃ yō ya ēvam ।
48) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
49) vēda̍ vi̠ndatē̍ vi̠ndatē̠ vēda̠ vēda̍ vi̠ndatē̎ ।
50) vi̠ndatē̍ parivē̠ṣṭāra̍-mparivē̠ṣṭāra̍ṃ vi̠ndatē̍ vi̠ndatē̍ parivē̠ṣṭāra̎m ।
॥ 2 ॥ (50/57)

1) pa̠ri̠vē̠ṣṭāra̠-ntē tē pa̍rivē̠ṣṭāra̍-mparivē̠ṣṭāra̠-ntē ।
1) pa̠ri̠vē̠ṣṭāra̠miti̍ pari - vē̠ṣṭāra̎m ।
2) tē sō̍mapī̠thēna̍ sōmapī̠thēna̠ tē tē sō̍mapī̠thēna̍ ।
3) sō̠ma̠pī̠thēna̠ vi vi sō̍mapī̠thēna̍ sōmapī̠thēna̠ vi ।
3) sō̠ma̠pī̠thēnēti̍ sōma - pī̠thēna̍ ।
4) vyā̎rdhyantā rdhyanta̠ vi vyā̎rdhyanta ।
5) ā̠rdhya̠nta̠ tē ta ā̎rdhyantā rdhyanta̠ tē ।
6) tē dē̠vēṣu̍ dē̠vēṣu̠ tē tē dē̠vēṣu̍ ।
7) dē̠vēṣu̍ sōmapī̠thagṃ sō̍mapī̠tha-ndē̠vēṣu̍ dē̠vēṣu̍ sōmapī̠tham ।
8) sō̠ma̠pī̠tha mai̎chCha ntaichChanta sōmapī̠thagṃ sō̍mapī̠tha mai̎chChanta ।
8) sō̠ma̠pī̠thamiti̍ sōma - pī̠tham ।
9) ai̠chCha̠nta̠ tāg​ stānai̎ chCha ntaichChanta̠ tān ।
10) tā-ndē̠vā dē̠vā stāg​ stā-ndē̠vāḥ ।
11) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
12) a̠bru̠va̠-ndvēdvē̠ dvēdvē̍ abruva-nnabruva̠-ndvēdvē̎ ।
13) dvēdvē̠ nāma̍nī̠ nāma̍nī̠ dvēdvē̠ dvēdvē̠ nāma̍nī ।
13) dvē​dvē̠ iti̠ dvē - dvē̠ ।
14) nāma̍nī kuruddhva-ṅkuruddhva̠-nnāma̍nī̠ nāma̍nī kuruddhvam ।
14) nāma̍nī̠ iti̠ nāma̍nī ।
15) ku̠ru̠ddhva̠ mathātha̍ kuruddhva-ṅkuruddhva̠ matha̍ ।
16) atha̠ pra prāthātha̠ pra ।
17) pra vā̍ vā̠ pra pra vā̎ ।
18) vā̠ ''phsyathā̠ phsyatha̍ vā vā̠ ''phsyatha̍ ।
19) ā̠phsyatha̠ na nāphsyathā̠ phsyatha̠ na ।
20) na vā̍ vā̠ na na vā̎ ।
21) vētīti̍ vā̠ vēti̍ ।
22) itya̠gnayō̠ 'gnaya̠ itī tya̠gnaya̍ḥ ।
23) a̠gnayō̠ vai vā a̠gnayō̠ 'gnayō̠ vai ।
24) vā athātha̠ vai vā atha̍ ।
25) atha̠ dhiṣṇi̍yā̠ dhiṣṇi̍yā̠ athātha̠ dhiṣṇi̍yāḥ ।
26) dhiṣṇi̍yā̠ stasmā̠-ttasmā̠-ddhiṣṇi̍yā̠ dhiṣṇi̍yā̠ stasmā̎t ।
27) tasmā̎-ddvi̠nāmā̎ dvi̠nāmā̠ tasmā̠-ttasmā̎-ddvi̠nāmā̎ ।
28) dvi̠nāmā̎ brāhma̠ṇō brā̎hma̠ṇō dvi̠nāmā̎ dvi̠nāmā̎ brāhma̠ṇaḥ ।
28) dvi̠nāmēti̍ dvi - nāmā̎ ।
29) brā̠hma̠ṇō 'rdhu̠kō 'rdhu̍kō brāhma̠ṇō brā̎hma̠ṇō 'rdhu̍kaḥ ।
30) ardhu̍ka̠ stēṣā̠-ntēṣā̠ mardhu̠kō 'rdhu̍ka̠ stēṣā̎m ।
31) tēṣā̠ṃ yē yē tēṣā̠-ntēṣā̠ṃ yē ।
32) yē nēdi̍ṣṭha̠-nnēdi̍ṣṭha̠ṃ yē yē nēdi̍ṣṭham ।
33) nēdi̍ṣṭha-mpa̠ryavi̍śa-npa̠ryavi̍śa̠-nnēdi̍ṣṭha̠-nnēdi̍ṣṭha-mpa̠ryavi̍śann ।
34) pa̠ryavi̍śa̠-ntē tē pa̠ryavi̍śa-npa̠ryavi̍śa̠-ntē ।
34) pa̠ryavi̍śa̠nniti̍ pari - avi̍śann ।
35) tē sō̍mapī̠thagṃ sō̍mapī̠tha-ntē tē sō̍mapī̠tham ।
36) sō̠ma̠pī̠tha-mpra pra sō̍mapī̠thagṃ sō̍mapī̠tha-mpra ।
36) sō̠ma̠pī̠thamiti̍ sōma - pī̠tham ।
37) prāpnu̍va-nnāpnuva̠-npra prāpnu̍vann ।
38) ā̠pnu̠va̠-nnā̠ha̠va̠nīya̍ āhava̠nīya̍ āpnuva-nnāpnuva-nnāhava̠nīya̍ḥ ।
39) ā̠ha̠va̠nīya̍ āgnī̠ddhrīya̍ āgnī̠ddhrīya̍ āhava̠nīya̍ āhava̠nīya̍ āgnī̠ddhrīya̍ḥ ।
39) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīya̍ḥ ।
40) ā̠gnī̠ddhrīyō̍ hō̠trīyō̍ hō̠trīya̍ āgnī̠ddhrīya̍ āgnī̠ddhrīyō̍ hō̠trīya̍ḥ ।
40) ā̠gnī̠ddhrīya̠ ityā̎gni - i̠dhrīya̍ḥ ।
41) hō̠trīyō̍ mārjā̠līyō̍ mārjā̠līyō̍ hō̠trīyō̍ hō̠trīyō̍ mārjā̠līya̍ḥ ।
42) mā̠rjā̠līya̠ stasmā̠-ttasmā̎-nmārjā̠līyō̍ mārjā̠līya̠ stasmā̎t ।
43) tasmā̠-ttēṣu̠ tēṣu̠ tasmā̠-ttasmā̠-ttēṣu̍ ।
44) tēṣu̍ juhvati juhvati̠ tēṣu̠ tēṣu̍ juhvati ।
45) ju̠hva̠ tya̠ti̠hāyā̍ ti̠hāya̍ juhvati juhva tyati̠hāya̍ ।
46) a̠ti̠hāya̠ vaṣa̠-ḍvaṣa̍ ḍati̠hāyā̍ ti̠hāya̠ vaṣa̍ṭ ।
46) a̠ti̠hāyētya̍ti - hāya̍ ।
47) vaṣa̍-ṭkarōti karōti̠ vaṣa̠-ḍvaṣa̍-ṭkarōti ।
48) ka̠rō̠ti̠ vi vi ka̍rōti karōti̠ vi ।
49) vi hi hi vi vi hi ।
50) hyē̍ta ē̠tē hi hyē̍tē ।
॥ 3 ॥ (50/61)

1) ē̠tē sō̍mapī̠thēna̍ sōmapī̠thēnai̠ta ē̠tē sō̍mapī̠thēna̍ ।
2) sō̠ma̠pī̠thēnā rdhya̠ntā rdhya̍nta sōmapī̠thēna̍ sōmapī̠thēnā rdhya̍nta ।
2) sō̠ma̠pī̠thēnēti̍ sōma - pī̠thēna̍ ।
3) ārdhya̍nta dē̠vā dē̠vā ārdhya̠ntā rdhya̍nta dē̠vāḥ ।
4) dē̠vā vai vai dē̠vā dē̠vā vai ।
5) vai yā yā vai vai yāḥ ।
6) yāḥ prāchī̠ḥ prāchī̠-ryā yāḥ prāchī̎ḥ ।
7) prāchī̠ rāhu̍tī̠ rāhu̍tī̠ḥ prāchī̠ḥ prāchī̠ rāhu̍tīḥ ।
8) āhu̍tī̠ raju̍havu̠ raju̍havu̠ rāhu̍tī̠ rāhu̍tī̠ raju̍havuḥ ।
8) āhu̍tī̠rityā - hu̠tī̠ḥ ।
9) aju̍havu̠-ryē yē 'ju̍havu̠ raju̍havu̠-ryē ।
10) yē pu̠rastā̎-tpu̠rastā̠-dyē yē pu̠rastā̎t ।
11) pu̠rastā̠ dasu̍rā̠ asu̍rāḥ pu̠rastā̎-tpu̠rastā̠ dasu̍rāḥ ।
12) asu̍rā̠ āsa̠-nnāsa̠-nnasu̍rā̠ asu̍rā̠ āsann̍ ।
13) āsa̠-ntāg​ stā nāsa̠-nnāsa̠-ntān ।
14) tāg​ stābhi̠ stābhi̠ stāg​ stāg​ stābhi̍ḥ ।
15) tābhi̠ḥ pra pra tābhi̠ stābhi̠ḥ pra ।
16) prāṇu̍dantā nudanta̠ pra prāṇu̍danta ।
17) a̠nu̠da̠nta̠ yā yā a̍nudantā nudanta̠ yāḥ ।
18) yāḥ pra̠tīchī̎ḥ pra̠tīchī̠-ryā yāḥ pra̠tīchī̎ḥ ।
19) pra̠tīchī̠-ryē yē pra̠tīchī̎ḥ pra̠tīchī̠-ryē ।
20) yē pa̠śchā-tpa̠śchā-dyē yē pa̠śchāt ।
21) pa̠śchā dasu̍rā̠ asu̍rāḥ pa̠śchā-tpa̠śchā dasu̍rāḥ ।
22) asu̍rā̠ āsa̠-nnāsa̠-nnasu̍rā̠ asu̍rā̠ āsann̍ ।
23) āsa̠-ntāg​ stā nāsa̠-nnāsa̠-ntān ।
24) tāg​ stābhi̠ stābhi̠ stāg​ stāg​ stābhi̍ḥ ।
25) tābhi̠ rapāpa̠ tābhi̠ stābhi̠ rapa̍ ।
26) apā̍nudantā nuda̠ntā pāpā̍ nudanta ।
27) a̠nu̠da̠nta̠ prāchī̠ḥ prāchī̍ ranudantā nudanta̠ prāchī̎ḥ ।
28) prāchī̍ ra̠nyā a̠nyāḥ prāchī̠ḥ prāchī̍ ra̠nyāḥ ।
29) a̠nyā āhu̍taya̠ āhu̍tayō̠ 'nyā a̠nyā āhu̍tayaḥ ।
30) āhu̍tayō hū̠yantē̍ hū̠yanta̠ āhu̍taya̠ āhu̍tayō hū̠yantē̎ ।
30) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ ।
31) hū̠yantē̎ pra̠tya-mpra̠tyaṃ. hū̠yantē̍ hū̠yantē̎ pra̠tyam ।
32) pra̠tya ṃāsī̍na̠ āsī̍naḥ pra̠tya-mpra̠tya ṃāsī̍naḥ ।
33) āsī̍nō̠ dhiṣṇi̍yā̠-ndhiṣṇi̍yā̠ nāsī̍na̠ āsī̍nō̠ dhiṣṇi̍yān ।
34) dhiṣṇi̍yā̠n vyāghā̍rayati̠ vyāghā̍rayati̠ dhiṣṇi̍yā̠-ndhiṣṇi̍yā̠n vyāghā̍rayati ।
35) vyāghā̍rayati pa̠śchā-tpa̠śchā-dvyāghā̍rayati̠ vyāghā̍rayati pa̠śchāt ।
35) vyāghā̍raya̠tīti̍ vi - āghā̍rayati ।
36) pa̠śchāch cha̍ cha pa̠śchā-tpa̠śchāch cha̍ ।
37) chai̠vaiva cha̍ chai̠va ।
38) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
39) pu̠rastā̎ch cha cha pu̠rastā̎-tpu̠rastā̎ch cha ।
40) cha̠ yaja̍mānō̠ yaja̍mānaścha cha̠ yaja̍mānaḥ ।
41) yaja̍mānō̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠n̠. yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyān ।
42) bhrātṛ̍vyā̠-npra pra bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠-npra ।
43) pra ṇu̍datē nudatē̠ pra pra ṇu̍datē ।
44) nu̠da̠tē̠ tasmā̠-ttasmā̎-nnudatē nudatē̠ tasmā̎t ।
45) tasmā̠-tparā̍chī̠ḥ parā̍chī̠ stasmā̠-ttasmā̠-tparā̍chīḥ ।
46) parā̍chīḥ pra̠jāḥ pra̠jāḥ parā̍chī̠ḥ parā̍chīḥ pra̠jāḥ ।
47) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
47) pra̠jā iti̍ pra - jāḥ ।
48) pra vī̍yantē vīyantē̠ pra pra vī̍yantē ।
49) vī̠ya̠ntē̠ pra̠tīchī̎ḥ pra̠tīchī̎-rvīyantē vīyantē pra̠tīchī̎ḥ ।
50) pra̠tīchī̎-rjāyantē jāyantē pra̠tīchī̎ḥ pra̠tīchī̎-rjāyantē ।
॥ 4 ॥ (50/55)

1) jā̠ya̠ntē̠ prā̠ṇāḥ prā̠ṇā jā̍yantē jāyantē prā̠ṇāḥ ।
2) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
2) prā̠ṇā iti̍ pra - a̠nāḥ ।
3) vā ē̠ta ē̠tē vai vā ē̠tē ।
4) ē̠tē ya-dyadē̠ta ē̠tē yat ।
5) ya-ddhiṣṇi̍yā̠ dhiṣṇi̍yā̠ ya-dya-ddhiṣṇi̍yāḥ ।
6) dhiṣṇi̍yā̠ ya-dya-ddhiṣṇi̍yā̠ dhiṣṇi̍yā̠ yat ।
7) yada̍ddhva̠ryu ra̍ddhva̠ryu-rya-dyada̍ddhva̠ryuḥ ।
8) a̠ddhva̠ryuḥ pra̠tya-mpra̠tyaṃ ṃa̍ddhva̠ryu ra̍ddhva̠ryuḥ pra̠tyam ।
9) pra̠tya-ndhiṣṇi̍yā̠-ndhiṣṇi̍yā-npra̠tya-mpra̠tya-ndhiṣṇi̍yān ।
10) dhiṣṇi̍yā nati̠sarpē̍ dati̠sarpē̠-ddhiṣṇi̍yā̠-ndhiṣṇi̍yā nati̠sarpē̎t ।
11) a̠ti̠sarpē̎-tprā̠ṇā-nprā̠ṇā na̍ti̠sarpē̍ dati̠sarpē̎-tprā̠ṇān ।
11) a̠ti̠sarpē̠ditya̍ti - sarpē̎t ।
12) prā̠ṇā-nthsagṃ sa-mprā̠ṇā-nprā̠ṇā-nthsam ।
12) prā̠ṇāniti̍ pra - a̠nān ।
13) sa-ṅka̍r​ṣē-tkar​ṣē̠-thsagṃ sa-ṅka̍r​ṣēt ।
14) ka̠r̠ṣē̠-tpra̠māyu̍kaḥ pra̠māyu̍kaḥ kar​ṣē-tkar​ṣē-tpra̠māyu̍kaḥ ।
15) pra̠māyu̍ka-ssyā-thsyā-tpra̠māyu̍kaḥ pra̠māyu̍ka-ssyāt ।
15) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
16) syā̠-nnābhi̠-rnābhi̍-ssyā-thsyā̠-nnābhi̍ḥ ।
17) nābhi̠-rvai vai nābhi̠-rnābhi̠-rvai ।
18) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
19) ē̠ṣā ya̠jñasya̍ ya̠jña syai̠ṣaiṣā ya̠jñasya̍ ।
20) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
21) yaddhōtā̠ hōtā̠ ya-dyaddhōtā̎ ।
22) hōtō̠rdhva ū̠rdhvō hōtā̠ hōtō̠rdhvaḥ ।
23) ū̠rdhvaḥ khalu̠ khalū̠rdhva ū̠rdhvaḥ khalu̍ ।
24) khalu̠ vai vai khalu̠ khalu̠ vai ।
25) vai nābhyai̠ nābhyai̠ vai vai nābhyai̎ ।
26) nābhyai̎ prā̠ṇaḥ prā̠ṇō nābhyai̠ nābhyai̎ prā̠ṇaḥ ।
27) prā̠ṇō 'vā̠ ṃavā̎-mprā̠ṇaḥ prā̠ṇō 'vāṃ̍ ।
27) prā̠ṇa iti̍ pra - a̠naḥ ।
28) avā̍ ṃapā̠nō̍ 'pā̠nō 'vā̠ ṃavā̍ ṃapā̠naḥ ।
29) a̠pā̠nō ya-dyada̍pā̠nō̍ 'pā̠nō yat ।
29) a̠pā̠na itya̍pa - a̠naḥ ।
30) yada̍ddhva̠ryu ra̍ddhva̠ryu-rya-dyada̍ddhva̠ryuḥ ।
31) a̠ddhva̠ryuḥ pra̠tya-mpra̠tyaṃ ṃa̍ddhva̠ryu ra̍ddhva̠ryuḥ pra̠tyam ।
32) pra̠tyaṃ. hōtā̍ra̠gṃ̠ hōtā̍ra-mpra̠tya-mpra̠tyaṃ. hōtā̍ram ।
33) hōtā̍ra mati̠sarpē̍ dati̠sarpē̠ ddhōtā̍ra̠gṃ̠ hōtā̍ra mati̠sarpē̎t ।
34) a̠ti̠sarpē̍ dapā̠nē̍ 'pā̠nē̍ 'ti̠sarpē̍ dati̠sarpē̍ dapā̠nē ।
34) a̠ti̠sarpē̠ditya̍ti - sarpē̎t ।
35) a̠pā̠nē prā̠ṇa-mprā̠ṇa ma̍pā̠nē̍ 'pā̠nē prā̠ṇam ।
35) a̠pā̠na itya̍pa - a̠nē ।
36) prā̠ṇa-nda̍ddhyā-ddaddhyā-tprā̠ṇa-mprā̠ṇa-nda̍ddhyāt ।
36) prā̠ṇamiti̍ pra - a̠nam ।
37) da̠ddhyā̠-tpra̠māyu̍kaḥ pra̠māyu̍kō daddhyā-ddaddhyā-tpra̠māyu̍kaḥ ।
38) pra̠māyu̍ka-ssyā-thsyā-tpra̠māyu̍kaḥ pra̠māyu̍ka-ssyāt ।
38) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
39) syā̠-nna na syā̎-thsyā̠-nna ।
40) nāddhva̠ryu ra̍ddhva̠ryu-rna nāddhva̠ryuḥ ।
41) a̠ddhva̠ryu rupōpā̎ ddhva̠ryu ra̍ddhva̠ryu rupa̍ ।
42) upa̍ gāyē-dgāyē̠ dupōpa̍ gāyēt ।
43) gā̠yē̠-dvāgvī̎ryō̠ vāgvī̎ryō gāyē-dgāyē̠-dvāgvī̎ryaḥ ।
44) vāgvī̎ryō̠ vai vai vāgvī̎ryō̠ vāgvī̎ryō̠ vai ।
44) vāgvī̎rya̠ iti̠ vāk - vī̠rya̠ḥ ।
45) vā a̍ddhva̠ryu ra̍ddhva̠ryu-rvai vā a̍ddhva̠ryuḥ ।
46) a̠ddhva̠ryu-rya-dyada̍ddhva̠ryu ra̍ddhva̠ryu-ryat ।
47) yada̍ddhva̠ryu ra̍ddhva̠ryu-rya-dyada̍ddhva̠ryuḥ ।
48) a̠ddhva̠ryu ru̍pa̠gāyē̍ dupa̠gāyē̍ daddhva̠ryu ra̍ddhva̠ryu ru̍pa̠gāyē̎t ।
49) u̠pa̠gāyē̍ dud​gā̠tra u̍d​gā̠tra u̍pa̠gāyē̍ dupa̠gāyē̍ dud​gā̠trē ।
49) u̠pa̠gāyē̠dityu̍pa - gāyē̎t ।
50) u̠d​gā̠trē vācha̠ṃ vācha̍ mud​gā̠tra u̍d​gā̠trē vācha̎m ।
50) u̠d​gā̠tra ityu̍t - gā̠trē ।
॥ 5 ॥ (50/63)

1) vācha̠gṃ̠ sagṃ saṃ vācha̠ṃ vācha̠gṃ̠ sam ।
2) sa-mpra pra sagṃ sa-mpra ।
3) pra ya̍chChē-dyachChē̠-tpra pra ya̍chChēt ।
4) ya̠chChē̠ du̠pa̠dāsu̍ kōpa̠dāsu̍kā yachChē-dyachChē dupa̠dāsu̍kā ।
5) u̠pa̠dāsu̍kā 'syāsyō pa̠dāsu̍ kōpa̠dāsu̍kā 'sya ।
5) u̠pa̠dāsu̠kētyu̍pa - dāsu̍kā ।
6) a̠sya̠ vāg vāga̍ syāsya̠ vāk ।
7) vā-khsyā̎-thsyā̠-dvāg vā-khsyā̎t ।
8) syā̠-dbra̠hma̠vā̠dinō̎ brahmavā̠dina̍-ssyā-thsyā-dbrahmavā̠dina̍ḥ ।
9) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
9) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
10) va̠da̠nti̠ na na va̍danti vadanti̠ na ।
11) nāsagg̍sthi̠tē 'sagg̍sthitē̠ na nāsagg̍sthitē ।
12) asagg̍sthitē̠ sōmē̠ sōmē 'sagg̍sthi̠tē 'sagg̍sthitē̠ sōmē̎ ।
12) asagg̍sthita̠ ityasa̎m - sthi̠tē̠ ।
13) sōmē̎ 'ddhva̠ryu ra̍ddhva̠ryu-ssōmē̠ sōmē̎ 'ddhva̠ryuḥ ।
14) a̠ddhva̠ryuḥ pra̠tya-mpra̠tyaṃ ṃa̍ddhva̠ryu ra̍ddhva̠ryuḥ pra̠tyam ।
15) pra̠tya-ṅkhsada̠-ssada̍ḥ pra̠tya-mpra̠tya-ṅkhsada̍ḥ ।
16) sadō 'tyati̠ sada̠-ssadō 'ti̍ ।
17) atī̍yā diyā̠ datyatī̍yāt ।
18) i̠yā̠ dathāthē̍ yādiyā̠ datha̍ ।
19) atha̍ ka̠thā ka̠thā 'thātha̍ ka̠thā ।
20) ka̠thā dā̎kṣi̠ṇāni̍ dākṣi̠ṇāni̍ ka̠thā ka̠thā dā̎kṣi̠ṇāni̍ ।
21) dā̠kṣi̠ṇāni̠ hōtu̠gṃ̠ hōtu̍-ndākṣi̠ṇāni̍ dākṣi̠ṇāni̠ hōtu̎m ।
22) hōtu̍ mētyēti̠ hōtu̠gṃ̠ hōtu̍ mēti ।
23) ē̠ti̠ yāmō̠ yāma̍ ētyēti̠ yāma̍ḥ ।
24) yāmō̠ hi hi yāmō̠ yāmō̠ hi ।
25) hi sa sa hi hi saḥ ।
26) sa tēṣā̠-ntēṣā̠gṃ̠ sa sa tēṣā̎m ।
27) tēṣā̠-ṅkasmai̠ kasmai̠ tēṣā̠-ntēṣā̠-ṅkasmai̎ ।
28) kasmā̠ ahāha̠ kasmai̠ kasmā̠ aha̍ ।
29) aha̍ dē̠vā dē̠vā ahāha̍ dē̠vāḥ ।
30) dē̠vā yāma̠ṃ yāma̍-ndē̠vā dē̠vā yāma̎m ।
31) yāma̍ṃ vā vā̠ yāma̠ṃ yāma̍ṃ vā ।
32) vā 'yā̍ma̠ mayā̍maṃ vā̠ vā 'yā̍mam ।
33) ayā̍maṃ vā̠ vā 'yā̍ma̠ mayā̍maṃ vā ।
34) vā 'nvanu̍ vā̠ vā 'nu̍ ।
35) anu̍ jñāsyanti jñāsya̠ ntyanvanu̍ jñāsyanti ।
36) jñā̠sya̠ntī tīti̍ jñāsyanti jñāsya̠ntīti̍ ।
37) ityutta̍rē̠ ṇōtta̍rē̠ṇē tītyutta̍rēṇa ।
38) utta̍rē̠ṇā gnī̎ddhra̠ māgnī̎ddhra̠ mutta̍rē̠ ṇōtta̍rē̠ṇā gnī̎ddhram ।
38) utta̍rē̠ṇētyut - ta̠rē̠ṇa̠ ।
39) āgnī̎ddhra-mpa̠rītya̍ pa̠rītyā gnī̎ddhra̠ māgnī̎ddhra-mpa̠rītya̍ ।
39) āgnī̎ddhra̠mityāgni̍ - i̠ddhra̠m ।
40) pa̠rītya̍ juhōti juhōti pa̠rītya̍ pa̠rītya̍ juhōti ।
40) pa̠rītyēti̍ pari - itya̍ ।
41) ju̠hō̠ti̠ dā̠kṣi̠ṇāni̍ dākṣi̠ṇāni̍ juhōti juhōti dākṣi̠ṇāni̍ ।
42) dā̠kṣi̠ṇāni̠ na na dā̎kṣi̠ṇāni̍ dākṣi̠ṇāni̠ na ।
43) na prā̠ṇā-nprā̠ṇā-nna na prā̠ṇān ।
44) prā̠ṇā-nthsagṃ sa-mprā̠ṇā-nprā̠ṇā-nthsam ।
44) prā̠ṇāniti̍ pra - a̠nān ।
45) sa-ṅka̍r​ṣati kar​ṣati̠ sagṃ sa-ṅka̍r​ṣati ।
46) ka̠r̠ṣa̠ti̠ ni ni ka̍r​ṣati kar​ṣati̠ ni ।
47) nyā̎(1̠)nyē̎ 'nyē ni nya̍nyē ।
48) a̠nyē dhiṣṇi̍yā̠ dhiṣṇi̍yā a̠nyē̎ 'nyē dhiṣṇi̍yāḥ ।
49) dhiṣṇi̍yā u̠pyanta̍ u̠pyantē̠ dhiṣṇi̍yā̠ dhiṣṇi̍yā u̠pyantē̎ ।
50) u̠pyantē̠ na nōpyanta̍ u̠pyantē̠ na ।
51) nānyē̎ 'nyē na nānyē ।
52) a̠nyē yān. yāna̠nyē̎ 'nyē yān ।
53) yā-nni̠vapa̍ti ni̠vapa̍ti̠ yān. yā-nni̠vapa̍ti ।
54) ni̠vapa̍ti̠ tēna̠ tēna̍ ni̠vapa̍ti ni̠vapa̍ti̠ tēna̍ ।
54) ni̠vapa̠tīti̍ ni - vapa̍ti ।
55) tēna̠ tāg​ stāg​ stēna̠ tēna̠ tān ।
56) tā-nprī̍ṇāti prīṇāti̠ tāg​ stā-nprī̍ṇāti ।
57) prī̠ṇā̠ti̠ yān. yā-nprī̍ṇāti prīṇāti̠ yān ।
58) yā-nna na yān. yā-nna ।
59) na ni̠vapa̍ti ni̠vapa̍ti̠ na na ni̠vapa̍ti ।
60) ni̠vapa̍ti̠ ya-dya-nni̠vapa̍ti ni̠vapa̍ti̠ yat ।
60) ni̠vapa̠tīti̍ ni - vapa̍ti ।
61) yada̍nudi̠śa tya̍nudi̠śati̠ ya-dyada̍nudi̠śati̍ ।
62) a̠nu̠di̠śati̠ tēna̠ tēnā̍ nudi̠śa tya̍nudi̠śati̠ tēna̍ ।
62) a̠nu̠di̠śatītya̍nu - di̠śati̍ ।
63) tēna̠ tāg​ stāg​ stēna̠ tēna̠ tān ।
64) tāniti̠ tān ।
॥ 6 ॥ (64/74)
॥ a. 1 ॥

1) su̠va̠rgāya̠ vai vai su̍va̠rgāya̍ suva̠rgāya̠ vai ।
1) su̠va̠rgāyēti̍ suvaḥ - gāya̍ ।
2) vā ē̠tā nyē̠tāni̠ vai vā ē̠tāni̍ ।
3) ē̠tāni̍ lō̠kāya̍ lō̠kāyai̠ tānyē̠tāni̍ lō̠kāya̍ ।
4) lō̠kāya̍ hūyantē hūyantē lō̠kāya̍ lō̠kāya̍ hūyantē ।
5) hū̠ya̠ntē̠ ya-dyaddhū̍yantē hūyantē̠ yat ।
6) ya-dvai̍sarja̠nāni̍ vaisarja̠nāni̠ ya-dya-dvai̍sarja̠nāni̍ ।
7) vai̠sa̠rja̠nāni̠ dvābhyā̠-ndvābhyā̎ṃ vaisarja̠nāni̍ vaisarja̠nāni̠ dvābhyā̎m ।
8) dvābhyā̠-ṅgār​ha̍patyē̠ gār​ha̍patyē̠ dvābhyā̠-ndvābhyā̠-ṅgār​ha̍patyē ।
9) gār​ha̍patyē juhōti juhōti̠ gār​ha̍patyē̠ gār​ha̍patyē juhōti ।
9) gār​ha̍patya̠ iti̠ gār​ha̍ - pa̠tyē̠ ।
10) ju̠hō̠ti̠ dvi̠pā-ddvi̠pāj ju̍hōti juhōti dvi̠pāt ।
11) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
11) dvi̠pāditi̍ dvi - pāt ।
12) yaja̍māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̍ṣṭhityai ।
13) prati̍ṣṭhityā̠ āgnī̎ddhra̠ āgnī̎ddhrē̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ āgnī̎ddhrē ।
13) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
14) āgnī̎ddhrē juhōti juhō̠ tyāgnī̎ddhra̠ āgnī̎ddhrē juhōti ।
14) āgnī̎ddhra̠ ityāgni̍ - i̠ddhrē̠ ।
15) ju̠hō̠ tya̠ntari̍kṣē̠ 'ntari̍kṣē juhōti juhō tya̠ntari̍kṣē ।
16) a̠ntari̍kṣa ē̠vaivā ntari̍kṣē̠ 'ntari̍kṣa ē̠va ।
17) ē̠vaivaivā ।
18) ā kra̍matē kramata̠ ā kra̍matē ।
19) kra̠ma̠ta̠ ā̠ha̠va̠nīya̍ āhava̠nīyē̎ kramatē kramata āhava̠nīyē̎ ।
20) ā̠ha̠va̠nīyē̍ juhōti juhō tyāhava̠nīya̍ āhava̠nīyē̍ juhōti ।
20) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīyē̎ ।
21) ju̠hō̠ti̠ su̠va̠rgagṃ su̍va̠rga-ñju̍hōti juhōti suva̠rgam ।
22) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
22) su̠va̠rgamiti̍ suvaḥ - gam ।
23) ē̠vaina̍ mēna mē̠vai vaina̎m ।
24) ē̠na̠m ँlō̠kam ँlō̠ka mē̍na mēnam ँlō̠kam ।
25) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
26) ga̠ma̠ya̠ti̠ dē̠vā-ndē̠vā-nga̍mayati gamayati dē̠vān ।
27) dē̠vān. vai vai dē̠vā-ndē̠vān. vai ।
28) vai su̍va̠rgagṃ su̍va̠rgaṃ vai vai su̍va̠rgam ।
29) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
29) su̠va̠rgamiti̍ suvaḥ - gam ।
30) lō̠kaṃ ya̠tō ya̠tō lō̠kam ँlō̠kaṃ ya̠taḥ ।
31) ya̠tō rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠tō ya̠tō rakṣāgṃ̍si ।
32) rakṣāg̍ syajighāgṃsa-nnajighāgṃsa̠-nrakṣāgṃ̍si̠ rakṣāg̍ syajighāgṃsann ।
33) a̠ji̠ghā̠gṃ̠sa̠-ntē tē̍ 'jighāgṃsa-nnajighāgṃsa̠-ntē ।
34) tē sōmē̍na̠ sōmē̍na̠ tē tē sōmē̍na ।
35) sōmē̍na̠ rājñā̠ rājñā̠ sōmē̍na̠ sōmē̍na̠ rājñā̎ ।
36) rājñā̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si̠ rājñā̠ rājñā̠ rakṣāgṃ̍si ।
37) rakṣāg̍ syapa̠hatyā̍ pa̠hatya̠ rakṣāgṃ̍si̠ rakṣāg̍ syapa̠hatya̍ ।
38) a̠pa̠ha tyā̠ptu ma̠ptu ma̍pa̠ha tyā̍pa̠ha tyā̠ptum ।
38) a̠pa̠hatyētya̍pa - hatya̍ ।
39) a̠ptu mā̠tmāna̍ mā̠tmāna̍ ma̠ptu ma̠ptu mā̠tmāna̎m ।
40) ā̠tmāna̍-ṅkṛ̠tvā kṛ̠tvā ''tmāna̍ mā̠tmāna̍-ṅkṛ̠tvā ।
41) kṛ̠tvā su̍va̠rgagṃ su̍va̠rga-ṅkṛ̠tvā kṛ̠tvā su̍va̠rgam ।
42) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
42) su̠va̠rgamiti̍ suvaḥ - gam ।
43) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
44) ā̠ya̠-nrakṣa̍sā̠gṃ̠ rakṣa̍sā māya-nnāya̠-nrakṣa̍sām ।
45) rakṣa̍sā̠ manu̍palābhā̠yā nu̍palābhāya̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ manu̍palābhāya ।
46) anu̍palābhā̠yātta̠ āttō 'nu̍palābhā̠yā nu̍palābhā̠yātta̍ḥ ।
46) anu̍palābhā̠yētyanu̍pa - lā̠bhā̠ya̠ ।
47) ātta̠-ssōma̠-ssōma̠ ātta̠ ātta̠-ssōma̍ḥ ।
48) sōmō̍ bhavati bhavati̠ sōma̠-ssōmō̍ bhavati ।
49) bha̠va̠ tyathātha̍ bhavati bhava̠ tyatha̍ ।
50) atha̍ vaisarja̠nāni̍ vaisarja̠nā nyathātha̍ vaisarja̠nāni̍ ।
॥ 7 ॥ (50/61)

1) vai̠sa̠rja̠nāni̍ juhōti juhōti vaisarja̠nāni̍ vaisarja̠nāni̍ juhōti ।
2) ju̠hō̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā-ñjuhōti juhōti̠ rakṣa̍sām ।
3) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
4) apa̍hatyai̠ tva-ntva mapa̍hatyā̠ apa̍hatyai̠ tvam ।
4) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
5) tvagṃ sō̍ma sōma̠ tva-ntvagṃ sō̍ma ।
6) sō̠ma̠ ta̠nū̠kṛdbhya̍ stanū̠kṛdbhya̍-ssōma sōma tanū̠kṛdbhya̍ḥ ।
7) ta̠nū̠kṛdbhya̠ itīti̍ tanū̠kṛdbhya̍ stanū̠kṛdbhya̠ iti̍ ।
7) ta̠nū̠kṛdbhya̠ iti̍ tanū̠kṛt - bhya̠ḥ ।
8) ityā̍hā̠hē tītyā̍ha ।
9) ā̠ha̠ ta̠nū̠kṛ-tta̍nū̠kṛ dā̍hāha tanū̠kṛt ।
10) ta̠nū̠kṛddhi hi ta̍nū̠kṛ-tta̍nū̠kṛddhi ।
10) ta̠nū̠kṛditi̍ tanū - kṛt ।
11) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
12) ē̠ṣa dvēṣō̎bhyō̠ dvēṣō̎bhya ē̠ṣa ē̠ṣa dvēṣō̎bhyaḥ ।
13) dvēṣō̎bhyō̠ 'nyakṛ̍tēbhyō̠ 'nyakṛ̍tēbhyō̠ dvēṣō̎bhyō̠ dvēṣō̎bhyō̠ 'nyakṛ̍tēbhyaḥ ।
13) dvēṣō̎bhya̠ iti̠ dvēṣa̍ḥ - bhya̠ḥ ।
14) a̠nyakṛ̍tēbhya̠ itī tya̠nyakṛ̍tēbhyō̠ 'nyakṛ̍tēbhya̠ iti̍ ।
14) a̠nyakṛ̍tēbhya̠ itya̠nya - kṛ̠tē̠bhya̠ḥ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠hā̠ nyakṛ̍tā nya̠nyakṛ̍tā nyāhāhā̠ nyakṛ̍tāni ।
17) a̠nyakṛ̍tāni̠ hi hya̍nyakṛ̍tā nya̠ nyakṛ̍tāni̠ hi ।
17) a̠nyakṛ̍tā̠nītya̠nya - kṛ̠tā̠ni̠ ।
18) hi rakṣāgṃ̍si̠ rakṣāgṃ̍si̠ hi hi rakṣāgṃ̍si ।
19) rakṣāg̍ syu̠ rū̍ru rakṣāgṃ̍si̠ rakṣāg̍ syu̠ru ।
20) u̠ru ya̠ntā ya̠ntō rū̍ru ya̠ntā ।
21) ya̠ntā 'sya̍si ya̠ntā ya̠ntā 'si̍ ।
22) a̠si̠ varū̍tha̠ṃ varū̍tha masyasi̠ varū̍tham ।
23) varū̍tha̠ mitīti̠ varū̍tha̠ṃ varū̍tha̠ miti̍ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠hō̠rū̎(1̠)rvā̍hā hō̠ru ।
26) u̠ru ṇō̍ na u̠rū̍ru ṇa̍ḥ ।
27) na̠ skṛ̠dhi̠ kṛ̠dhi̠ nō̠ na̠ skṛ̠dhi̠ ।
28) kṛ̠dhī tīti̍ kṛdhi kṛ̠dhīti̍ ।
29) iti̠ vāva vāvē tīti̠ vāva ।
30) vāvaita dē̠ta-dvāva vāvaitat ।
31) ē̠ta dā̍hā hai̠ta dē̠ta dā̍ha ।
32) ā̠ha̠ ju̠ṣā̠ṇō ju̍ṣā̠ṇa ā̍hāha juṣā̠ṇaḥ ।
33) ju̠ṣā̠ṇō a̠ptu ra̠ptu-rju̍ṣā̠ṇō ju̍ṣā̠ṇō a̠ptuḥ ।
34) a̠ptu rājya̠syājya̍ syā̠ptu ra̠ptu rājya̍sya ।
35) ājya̍sya vētu vē̠tvājya̠ syājya̍sya vētu ।
36) vē̠tvitīti̍ vētu vē̠tviti̍ ।
37) ityā̍hā̠hē tītyā̍ha ।
38) ā̠hā̠ptu ma̠ptu mā̍hā hā̠ptum ।
39) a̠ptu mē̠vai vāptu ma̠ptu mē̠va ।
40) ē̠va yaja̍māna̠ṃ yaja̍māna mē̠vaiva yaja̍mānam ।
41) yaja̍māna-ṅkṛ̠tvā kṛ̠tvā yaja̍māna̠ṃ yaja̍māna-ṅkṛ̠tvā ।
42) kṛ̠tvā su̍va̠rgagṃ su̍va̠rga-ṅkṛ̠tvā kṛ̠tvā su̍va̠rgam ।
43) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
43) su̠va̠rgamiti̍ suvaḥ - gam ।
44) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
45) ga̠ma̠ya̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā-ṅgamayati gamayati̠ rakṣa̍sām ।
46) rakṣa̍sā̠ manu̍palābhā̠yā nu̍palābhāya̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ manu̍palābhāya ।
47) anu̍palābhā̠yā 'nu̍palābhā̠yā nu̍palābhā̠yā ।
47) anu̍palābhā̠yētyanu̍pa - lā̠bhā̠ya̠ ।
48) ā sōma̠gṃ̠ sōma̠ mā sōma̎m ।
49) sōma̍-ndadatē dadatē̠ sōma̠gṃ̠ sōma̍-ndadatē ।
50) da̠da̠ta̠ ā da̍datē dadata̠ ā ।
॥ 8 ॥ (50/58)

1) ā grāv.ṇṇō̠ grāv.ṇṇa̠ ā grāv.ṇṇa̍ḥ ।
2) grāv.ṇṇa̠ ā grāv.ṇṇō̠ grāv.ṇṇa̠ ā ।
3) ā vā̍ya̠vyā̍ni vāya̠vyā̎nyā vā̍ya̠vyā̍ni ।
4) vā̠ya̠vyā̎nyā vā̍ya̠vyā̍ni vāya̠vyā̎nyā ।
5) ā drō̍ṇakala̠śa-ndrō̍ṇakala̠śa mā drō̍ṇakala̠śam ।
6) drō̠ṇa̠ka̠la̠śa mudu-ddrō̍ṇakala̠śa-ndrō̍ṇakala̠śa mut ।
6) drō̠ṇa̠ka̠la̠śamiti̍ drōṇa - ka̠la̠śam ।
7) u-tpatnī̠-mpatnī̠ mudu-tpatnī̎m ।
8) patnī̠ mā patnī̠-mpatnī̠ mā ।
9) ā na̍yanti naya̠ntyā na̍yanti ।
10) na̠ya̠-ntyanvanu̍ nayanti naya̠-ntyanu̍ ।
11) anvanā̠g̠ syanā̠g̠ syan van vanāgṃ̍si ।
12) anāgṃ̍si̠ pra prāṇā̠g̠ syanāgṃ̍si̠ pra ।
13) pra va̍rtayanti vartayanti̠ pra pra va̍rtayanti ।
14) va̠rta̠ya̠nti̠ yāva̠-dyāva̍-dvartayanti vartayanti̠ yāva̍t ।
15) yāva̍ dē̠vaiva yāva̠-dyāva̍ dē̠va ।
16) ē̠vāsyā̎ syai̠vai vāsya̍ ।
17) a̠syā styastya̍ syā̠ syāsti̍ ।
18) asti̠ tēna̠ tēnā styasti̠ tēna̍ ।
19) tēna̍ sa̠ha sa̠ha tēna̠ tēna̍ sa̠ha ।
20) sa̠ha su̍va̠rgagṃ su̍va̠rgagṃ sa̠ha sa̠ha su̍va̠rgam ।
21) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
21) su̠va̠rgamiti̍ suvaḥ - gam ।
22) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
23) ē̠ti̠ naya̍vatyā̠ naya̍va tyaityēti̠ naya̍vatyā ।
24) naya̍vatya̠ r​cha r​chā naya̍vatyā̠ naya̍vatya̠ r​chā ।
24) naya̍va̠tyēti̠ naya̍ - va̠tyā̠ ।
25) ṛ̠chā ''gnī̎ddhra̠ āgnī̎ddhra ṛ̠cha r​chā ''gnī̎ddhrē ।
26) āgnī̎ddhrē juhōti juhō̠ tyāgnī̎ddhra̠ āgnī̎ddhrē juhōti ।
26) āgnī̎ddhra̠ ityāgni̍ - i̠ddhrē̠ ।
27) ju̠hō̠ti̠ su̠va̠rgasya̍ suva̠rgasya̍ juhōti juhōti suva̠rgasya̍ ।
28) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
28) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
29) lō̠kasyā̠ bhinī̎tyā a̠bhinī̎tyai lō̠kasya̍ lō̠kasyā̠ bhinī̎tyai ।
30) a̠bhinī̎tyai̠ grāv.ṇṇō̠ grāv.ṇṇō̠ 'bhinī̎tyā a̠bhinī̎tyai̠ grāv.ṇṇa̍ḥ ।
30) a̠bhinī̎tyā̠ itya̠bhi - nī̠tyai̠ ।
31) grāv.ṇṇō̍ vāya̠vyā̍ni vāya̠vyā̍ni̠ grāv.ṇṇō̠ grāv.ṇṇō̍ vāya̠vyā̍ni ।
32) vā̠ya̠vyā̍ni drōṇakala̠śa-ndrō̍ṇakala̠śaṃ vā̍ya̠vyā̍ni vāya̠vyā̍ni drōṇakala̠śam ।
33) drō̠ṇa̠ka̠la̠śa māgnī̎ddhra̠ āgnī̎ddhrē drōṇakala̠śa-ndrō̍ṇakala̠śa māgnī̎ddhrē ।
33) drō̠ṇa̠ka̠la̠śamiti̍ drōṇa - ka̠la̠śam ।
34) āgnī̎ddhra̠ upōpā gnī̎ddhra̠ āgnī̎ddhra̠ upa̍ ।
34) āgnī̎ddhra̠ ityāgni̍ - i̠ddhrē̠ ।
35) upa̍ vāsayati vāsaya̠ tyupōpa̍ vāsayati ।
36) vā̠sa̠ya̠ti̠ vi vi vā̍sayati vāsayati̠ vi ।
37) vi hi hi vi vi hi ।
38) hyē̍na mēna̠gṃ̠ hi hyē̍nam ।
39) ē̠na̠-ntai stai rē̍na mēna̠-ntaiḥ ।
40) tai-rgṛ̠hṇatē̍ gṛ̠hṇatē̠ tai stai-rgṛ̠hṇatē̎ ।
41) gṛ̠hṇatē̠ ya-dya-dgṛ̠hṇatē̍ gṛ̠hṇatē̠ yat ।
42) ya-thsa̠ha sa̠ha ya-dya-thsa̠ha ।
43) sa̠hōpa̍vā̠sayē̍ dupavā̠sayē̎-thsa̠ha sa̠hōpa̍vā̠sayē̎t ।
44) u̠pa̠vā̠sayē̍ dapuvā̠yētā̍ puvā̠yētō̍ pavā̠sayē̍ dupavā̠sayē̍ dapuvā̠yēta̍ ।
44) u̠pa̠vā̠sayē̠dityu̍pa - vā̠sayē̎t ।
45) a̠pu̠vā̠yēta̍ sau̠myā sau̠myā 'pu̍vā̠yētā̍ puvā̠yēta̍ sau̠myā ।
46) sau̠mya r​cha r​chā sau̠myā sau̠mya r​chā ।
47) ṛ̠chā pra prā r​cha r​chā pra ।
48) pra pā̍dayati pādayati̠ pra pra pā̍dayati ।
49) pā̠da̠ya̠ti̠ svayā̠ svayā̍ pādayati pādayati̠ svayā̎ ।
50) svayai̠vaiva svayā̠ svayai̠va ।
॥ 9 ॥ (50/59)

1) ē̠vaina̍ mēna mē̠vai vaina̎m ।
2) ē̠na̠-ndē̠vata̍yā dē̠vata̍yaina mēna-ndē̠vata̍yā ।
3) dē̠vata̍yā̠ pra pra dē̠vata̍yā dē̠vata̍yā̠ pra ।
4) pra pā̍dayati pādayati̠ pra pra pā̍dayati ।
5) pā̠da̠ya̠ tyadi̍tyā̠ adi̍tyāḥ pādayati pādaya̠ tyadi̍tyāḥ ।
6) adi̍tyā̠-ssada̠-ssadō 'di̍tyā̠ adi̍tyā̠-ssada̍ḥ ।
7) sadō̎ 'syasi̠ sada̠-ssadō̍ 'si ।
8) a̠sya di̍tyā̠ adi̍tyā asya̠sya di̍tyāḥ ।
9) adi̍tyā̠-ssada̠-ssadō 'di̍tyā̠ adi̍tyā̠-ssada̍ḥ ।
10) sada̠ ā sada̠-ssada̠ ā ।
11) ā sī̍da sī̠dā sī̍da ।
12) sī̠dē tīti̍ sīda sī̠dēti̍ ।
13) ityā̍hā̠hē tītyā̍ha ।
14) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
15) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
15) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
16) ē̠vaita dē̠ta dē̠vai vaitat ।
17) ē̠ta-dyaja̍mānō̠ yaja̍māna ē̠ta dē̠ta-dyaja̍mānaḥ ।
18) yaja̍mānō̠ vai vai yaja̍mānō̠ yaja̍mānō̠ vai ।
19) vā ē̠ta syai̠tasya̠ vai vā ē̠tasya̍ ।
20) ē̠tasya̍ pu̠rā pu̠raita syai̠tasya̍ pu̠rā ।
21) pu̠rā gō̠ptā gō̠ptā pu̠rā pu̠rā gō̠ptā ।
22) gō̠ptā bha̍vati bhavati gō̠ptā gō̠ptā bha̍vati ।
23) bha̠va̠ tyē̠ṣa ē̠ṣa bha̍vati bhava tyē̠ṣaḥ ।
24) ē̠ṣa vō̍ va ē̠ṣa ē̠ṣa va̍ḥ ।
25) vō̠ dē̠va̠ dē̠va̠ vō̠ vō̠ dē̠va̠ ।
26) dē̠va̠ sa̠vi̠ta̠-ssa̠vi̠ta̠-rdē̠va̠ dē̠va̠ sa̠vi̠ta̠ḥ ।
27) sa̠vi̠ta̠-ssōma̠-ssōma̍-ssavita-ssavita̠-ssōma̍ḥ ।
28) sōma̠ itīti̠ sōma̠-ssōma̠ iti̍ ।
29) ityā̍hā̠hē tītyā̍ha ।
30) ā̠ha̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta āhāha savi̠tṛpra̍sūtaḥ ।
31) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
31) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
32) ē̠vaina̍ mēna mē̠vai vaina̎m ।
33) ē̠na̠-ndē̠vatā̎bhyō dē̠vatā̎bhya ēna mēna-ndē̠vatā̎bhyaḥ ।
34) dē̠vatā̎bhya̠-ssagṃ sa-ndē̠vatā̎bhyō dē̠vatā̎bhya̠-ssam ।
35) sa-mpra pra sagṃ sa-mpra ।
36) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
37) ya̠chCha̠ tyē̠ta dē̠ta-dya̍chChati yachCha tyē̠tat ।
38) ē̠ta-ttva-ntva mē̠ta dē̠ta-ttvam ।
39) tvagṃ sō̍ma sōma̠ tva-ntvagṃ sō̍ma ।
40) sō̠ma̠ dē̠vō dē̠va-ssō̍ma sōma dē̠vaḥ ।
41) dē̠vō dē̠vā-ndē̠vā-ndē̠vō dē̠vō dē̠vān ।
42) dē̠vānupōpa̍ dē̠vā-ndē̠vānupa̍ ।
43) upā̍gā agā̠ upōpā̍gāḥ ।
44) a̠gā̠ itī tya̍gā agā̠ iti̍ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠ha̠ dē̠vō dē̠va ā̍hāha dē̠vaḥ ।
47) dē̠vō hi hi dē̠vō dē̠vō hi ।
48) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
49) ē̠ṣa sa-nthsa-nnē̠ṣa ē̠ṣa sann ।
50) sa-ndē̠vā-ndē̠vā-nthsa-nthsa-ndē̠vān ।
॥ 10 ॥ (50/52)

1) dē̠vā nu̠pai tyu̠paiti̍ dē̠vā-ndē̠vānu̠paiti̍ ।
2) u̠paitī̠da mi̠da mu̠pai tyu̠paitī̠dam ।
2) u̠paitītyu̍pa - ēti̍ ।
3) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
4) a̠ha-mma̍nu̠ṣyō̍ manu̠ṣyō̍ 'ha ma̠ha-mma̍nu̠ṣya̍ḥ ।
5) ma̠nu̠ṣyō̍ manu̠ṣyā̎-nmanu̠ṣyā̎-nmanu̠ṣyō̍ manu̠ṣyō̍ manu̠ṣyān̍ ।
6) ma̠nu̠ṣyā̍ni tīti̍ manu̠ṣyā̎-nmanu̠ṣyā̍niti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ ma̠nu̠ṣyō̍ manu̠ṣya̍ āhāha manu̠ṣya̍ḥ ।
9) ma̠nu̠ṣyō̍ hi hi ma̍nu̠ṣyō̍ manu̠ṣyō̍ hi ।
10) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
11) ē̠ṣa sa-nthsa-nnē̠ṣa ē̠ṣa sann ।
12) sa-nma̍nu̠ṣyā̎-nmanu̠ṣyā̎-nthsa-nthsa-nma̍nu̠ṣyān̍ ।
13) ma̠nu̠ṣyā̍ nu̠pai tyu̠paiti̍ manu̠ṣyā̎-nmanu̠ṣyā̍ nu̠paiti̍ ।
14) u̠paiti̠ ya-dyadu̠pai tyu̠paiti̠ yat ।
14) u̠paitītyu̍pa - ēti̍ ।
15) yadē̠ta dē̠ta-dya-dyadē̠tat ।
16) ē̠ta-dyaju̠-ryaju̍ rē̠ta dē̠ta-dyaju̍ḥ ।
17) yaju̠-rna na yaju̠-ryaju̠-rna ।
18) na brū̠yā-dbrū̠yā-nna na brū̠yāt ।
19) brū̠yā dapra̍jā̠ apra̍jā brū̠yā-dbrū̠yā dapra̍jāḥ ।
20) apra̍jā apa̠śu ra̍pa̠śu rapra̍jā̠ apra̍jā apa̠śuḥ ।
20) apra̍jā̠ ityapra̍ - jā̠ḥ ।
21) a̠pa̠śu-ryaja̍mānō̠ yaja̍mānō 'pa̠śu ra̍pa̠śu-ryaja̍mānaḥ ।
22) yaja̍māna-ssyā-thsyā̠-dyaja̍mānō̠ yaja̍māna-ssyāt ।
23) syā̠-thsa̠ha sa̠ha syā̎-thsyā-thsa̠ha ।
24) sa̠ha pra̠jayā̎ pra̠jayā̍ sa̠ha sa̠ha pra̠jayā̎ ।
25) pra̠jayā̍ sa̠ha sa̠ha pra̠jayā̎ pra̠jayā̍ sa̠ha ।
25) pra̠jayēti̍ pra - jayā̎ ।
26) sa̠ha rā̠yō rā̠ya-ssa̠ha sa̠ha rā̠yaḥ ।
27) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
28) pōṣē̠ṇē tīti̠ pōṣē̍ṇa̠ pōṣē̠ṇēti̍ ।
29) ityā̍hā̠hē tītyā̍ha ।
30) ā̠ha̠ pra̠jayā̎ pra̠jayā̍ ''hāha pra̠jayā̎ ।
31) pra̠jayai̠vaiva pra̠jayā̎ pra̠jayai̠va ।
31) pra̠jayēti̍ pra - jayā̎ ।
32) ē̠va pa̠śubhi̍ḥ pa̠śubhi̍ rē̠vaiva pa̠śubhi̍ḥ ।
33) pa̠śubhi̍-ssa̠ha sa̠ha pa̠śubhi̍ḥ pa̠śubhi̍-ssa̠ha ।
33) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
34) sa̠hēma mi̠magṃ sa̠ha sa̠hēmam ।
35) i̠mam ँlō̠kam ँlō̠ka mi̠ma mi̠mam ँlō̠kam ।
36) lō̠ka mu̠pāva̍rtata u̠pāva̍rtatē lō̠kam ँlō̠ka mu̠pāva̍rtatē ।
37) u̠pāva̍rtatē̠ namō̠ nama̍ u̠pāva̍rtata u̠pāva̍rtatē̠ nama̍ḥ ।
37) u̠pāva̍rtata̠ ityu̍pa - āva̍rtatē ।
38) namō̍ dē̠vēbhyō̍ dē̠vēbhyō̠ namō̠ namō̍ dē̠vēbhya̍ḥ ।
39) dē̠vēbhya̠ itīti̍ dē̠vēbhyō̍ dē̠vēbhya̠ iti̍ ।
40) ityā̍hā̠hē tītyā̍ha ।
41) ā̠ha̠ na̠ma̠skā̠rō na̍maskā̠ra ā̍hāha namaskā̠raḥ ।
42) na̠ma̠skā̠rō hi hi na̍maskā̠rō na̍maskā̠rō hi ।
42) na̠ma̠skā̠ra iti̍ namaḥ - kā̠raḥ ।
43) hi dē̠vānā̎-ndē̠vānā̠gṃ̠ hi hi dē̠vānā̎m ।
44) dē̠vānāg̍ sva̠dhā sva̠dhā dē̠vānā̎-ndē̠vānāg̍ sva̠dhā ।
45) sva̠dhā pi̠tṛbhya̍ḥ pi̠tṛbhya̍-ssva̠dhā sva̠dhā pi̠tṛbhya̍ḥ ।
45) sva̠dhēti̍ sva - dhā ।
46) pi̠tṛbhya̠ itīti̍ pi̠tṛbhya̍ḥ pi̠tṛbhya̠ iti̍ ।
46) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
47) ityā̍hā̠hē tītyā̍ha ।
48) ā̠ha̠ sva̠dhā̠kā̠ra-ssva̍dhākā̠ra ā̍hāha svadhākā̠raḥ ।
49) sva̠dhā̠kā̠rō hi hi sva̍dhākā̠ra-ssva̍dhākā̠rō hi ।
49) sva̠dhā̠kā̠ra iti̍ svadhā - kā̠raḥ ।
50) hi pi̍tṛ̠ṇā-mpi̍tṛ̠ṇāgṃ hi hi pi̍tṛ̠ṇām ।
॥ 11 ॥ (50/61)

1) pi̠tṛ̠ṇā mi̠da mi̠da-mpi̍tṛ̠ṇā-mpi̍tṛ̠ṇā mi̠dam ।
2) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
3) a̠ha-nni-rṇira̠ha ma̠ha-nniḥ ।
4) ni-rvaru̍ṇasya̠ varu̍ṇasya̠ ni-rṇi-rvaru̍ṇasya ।
5) varu̍ṇasya̠ pāśā̠-tpāśā̠-dvaru̍ṇasya̠ varu̍ṇasya̠ pāśā̎t ।
6) pāśā̠di tīti̠ pāśā̠-tpāśā̠ diti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ va̠ru̠ṇa̠pā̠śā-dva̍ruṇapā̠śā dā̍hāha varuṇapā̠śāt ।
9) va̠ru̠ṇa̠pā̠śā dē̠vaiva va̍ruṇapā̠śā-dva̍ruṇapā̠śā dē̠va ।
9) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
10) ē̠va ni-rṇirē̠ vaiva niḥ ।
11) ni-rmu̍chyatē muchyatē̠ ni-rṇi-rmu̍chyatē ।
12) mu̠chya̠tē 'gnē 'gnē̍ muchyatē muchya̠tē 'gnē̎ ।
13) agnē̎ vratapatē vratapa̠tē 'gnē 'gnē̎ vratapatē ।
14) vra̠ta̠pa̠ta̠ ā̠tmana̍ ā̠tmanō̎ vratapatē vratapata ā̠tmana̍ḥ ।
14) vra̠ta̠pa̠ta̠ iti̍ vrata - pa̠tē̠ ।
15) ā̠tmana̠ḥ pūrvā̠ pūrvā̠ ''tmana̍ ā̠tmana̠ḥ pūrvā̎ ।
16) pūrvā̍ ta̠nū sta̠nūḥ pūrvā̠ pūrvā̍ ta̠nūḥ ।
17) ta̠nū rā̠dēyā̠ ''dēyā̍ ta̠nū sta̠nū rā̠dēyā̎ ।
18) ā̠dēyētī tyā̠dēyā̠ ''dēyēti̍ ।
18) ā̠dēyētyā̎ - dēyā̎ ।
19) ityā̍hu rāhu̠ri tītyā̍huḥ ।
20) ā̠hu̠ḥ kaḥ ka ā̍hu rāhu̠ḥ kaḥ ।
21) kō hi hi kaḥ kō hi ।
22) hi ta-ttaddhi hi tat ।
23) ta-dvēda̠ vēda̠ ta-tta-dvēda̍ ।
24) vēda̠ ya-dya-dvēda̠ vēda̠ yat ।
25) ya-dvasī̍yā̠n̠. vasī̍yā̠n̠. ya-dya-dvasī̍yān ।
26) vasī̍yā̠-nthsvē svē vasī̍yā̠n̠. vasī̍yā̠-nthsvē ।
27) svē vaśē̠ vaśē̠ svē svē vaśē̎ ।
28) vaśē̍ bhū̠tē bhū̠tē vaśē̠ vaśē̍ bhū̠tē ।
29) bhū̠tē puna̠ḥ puna̍-rbhū̠tē bhū̠tē puna̍ḥ ।
30) puna̍-rvā vā̠ puna̠ḥ puna̍-rvā ।
31) vā̠ dadā̍ti̠ dadā̍ti vā vā̠ dadā̍ti ।
32) dadā̍ti̠ na na dadā̍ti̠ dadā̍ti̠ na ।
33) na vā̍ vā̠ na na vā̎ ।
34) vētīti̍ vā̠ vēti̍ ।
35) iti̠ grāvā̍ṇō̠ grāvā̍ṇa̠ itīti̠ grāvā̍ṇaḥ ।
36) grāvā̍ṇō̠ vai vai grāvā̍ṇō̠ grāvā̍ṇō̠ vai ।
37) vai sōma̍sya̠ sōma̍sya̠ vai vai sōma̍sya ।
38) sōma̍sya̠ rājñō̠ rājña̠-ssōma̍sya̠ sōma̍sya̠ rājña̍ḥ ।
39) rājñō̍ malimlusē̠nā ma̍limlusē̠nā rājñō̠ rājñō̍ malimlusē̠nā ।
40) ma̠li̠mlu̠sē̠nā yō yō ma̍limlusē̠nā ma̍limlusē̠nā yaḥ ।
40) ma̠li̠mlu̠sē̠nēti̍ malimlu - sē̠nā ।
41) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
42) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
43) vi̠dvā-ngrāv.ṇṇō̠ grāv.ṇṇō̍ vi̠dvān. vi̠dvā-ngrāv.ṇṇa̍ḥ ।
44) grāv.ṇṇa̠ āgnī̎ddhra̠ āgnī̎ddhrē̠ grāv.ṇṇō̠ grāv.ṇṇa̠ āgnī̎ddhrē ।
45) āgnī̎ddhra upavā̠saya̍ tyupavā̠saya̠ tyāgnī̎ddhra̠ āgnī̎ddhra upavā̠saya̍ti ।
45) āgnī̎ddhra̠ ityāgni̍ - i̠ddhrē̠ ।
46) u̠pa̠vā̠saya̍ti̠ na nōpa̍vā̠saya̍ tyupavā̠saya̍ti̠ na ।
46) u̠pa̠vā̠saya̠tītyu̍pa - vā̠saya̍ti ।
47) naina̍ mēna̠nna naina̎m ।
48) ē̠na̠-mma̠li̠mlu̠sē̠nā ma̍limlusē̠naina̍ mēna-mmalimlusē̠nā ।
49) ma̠li̠mlu̠sē̠nā vi̍ndati vindati malimlusē̠nā ma̍limlusē̠nā vi̍ndati ।
49) ma̠li̠mlu̠sē̠nēti̍ malimlu - sē̠nā ।
50) vi̠nda̠tīti̍ vindati ।
॥ 12 ॥ (50/57)
॥ a. 2 ॥

1) vai̠ṣṇa̠vya r​cha r​chā vai̎ṣṇa̠vyā vai̎ṣṇa̠vya r​chā ।
2) ṛ̠chā hu̠tvā hu̠tva r​cha r​chā hu̠tvā ।
3) hu̠tvā yūpa̠ṃ yūpagṃ̍ hu̠tvā hu̠tvā yūpa̎m ।
4) yūpa̠ machChā chCha̠ yūpa̠ṃ yūpa̠ machCha̍ ।
5) achChai̎ tyē̠ tyachChā chChai̍ti ।
6) ē̠ti̠ vai̠ṣṇa̠vō vai̎ṣṇa̠va ē̎tyēti vaiṣṇa̠vaḥ ।
7) vai̠ṣṇa̠vō vai vai vai̎ṣṇa̠vō vai̎ṣṇa̠vō vai ।
8) vai dē̠vata̍yā dē̠vata̍yā̠ vai vai dē̠vata̍yā ।
9) dē̠vata̍yā̠ yūpō̠ yūpō̍ dē̠vata̍yā dē̠vata̍yā̠ yūpa̍ḥ ।
10) yūpa̠-ssvayā̠ svayā̠ yūpō̠ yūpa̠-ssvayā̎ ।
11) svayai̠vaiva svayā̠ svayai̠va ।
12) ē̠vaina̍ mēna mē̠vai vaina̎m ।
13) ē̠na̠-ndē̠vata̍yā dē̠vata̍yaina mēna-ndē̠vata̍yā ।
14) dē̠vata̠yā 'chChāchCha̍ dē̠vata̍yā dē̠vata̠yā 'chCha̍ ।
15) achChai̎ tyē̠ tyachChā chChai̍ti ।
16) ē̠tya tyatyē̎ tyē̠ tyati̍ ।
17) atya̠nyā na̠nyā natya tya̠nyān ।
18) a̠nyā nagā̠ magā̍ ma̠nyā na̠nyā nagā̎m ।
19) agā̠nna nāgā̠ magā̠nna ।
20) nānyā na̠nyā-nna nānyān ।
21) a̠nyā nupō pā̠nyā na̠nyā nupa̍ ।
22) upā̍gā magā̠ mupō pā̍gām ।
23) a̠gā̠ mitī tya̍gā magā̠ miti̍ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠hātya tyā̍hā̠ hāti̍ ।
26) ati̠ hi hya tyati̠ hi ।
27) hya̍nyā na̠nyān. hi hya̍nyān ।
28) a̠nyā nētyē tya̠nyā na̠nyā nēti̍ ।
29) ēti̠ na naityēti̠ na ।
30) nānyā na̠nyā-nna nānyān ।
31) a̠nyā nu̠pai tyu̠pai tya̠nyā na̠nyā nu̠paiti̍ ।
32) u̠paitya̠ rvā ga̠rvā gu̠pai tyu̠pai tya̠rvāk ।
32) u̠paitītyu̍pa - ēti̍ ।
33) a̠rvā-ktvā̎ tvā̠ 'rvā ga̠rvā-ktvā̎ ।
34) tvā̠ parai̠ḥ parai̎ stvā tvā̠ parai̎ḥ ।
35) parai̍ ravida mavida̠-mparai̠ḥ parai̍ ravidam ।
36) a̠vi̠da̠-mpa̠raḥ pa̠rō̍ 'vida mavida-mpa̠raḥ ।
37) pa̠rō 'va̍rai̠ rava̍raiḥ pa̠raḥ pa̠rō 'va̍raiḥ ।
38) ava̍rai̠ ritī tyava̍rai̠ rava̍rai̠ riti̍ ।
39) ityā̍hā̠hē tītyā̍ha ।
40) ā̠hā̠ rvā ga̠rvā gā̍hā hā̠rvāk ।
41) a̠rvā gghi hya̍ rvāga̠ rvā gghi ।
42) hyē̍na mēna̠gṃ̠ hi hyē̍nam ।
43) ē̠na̠-mparai̠ḥ parai̍ rēna mēna̠-mparai̎ḥ ।
44) parai̎-rvi̠ndati̍ vi̠ndati̠ parai̠ḥ parai̎-rvi̠ndati̍ ।
45) vi̠ndati̍ pa̠raḥ pa̠rō vi̠ndati̍ vi̠ndati̍ pa̠raḥ ।
46) pa̠rō 'va̍rai̠ rava̍raiḥ pa̠raḥ pa̠rō 'va̍raiḥ ।
47) ava̍rai̠ sta-nta mava̍rai̠ rava̍rai̠ stam ।
48) ta-ntvā̎ tvā̠ ta-nta-ntvā̎ ।
49) tvā̠ ju̠ṣē̠ ju̠ṣē̠ tvā̠ tvā̠ ju̠ṣē̠ ।
50) ju̠ṣē̠ vai̠ṣṇa̠vaṃ vai̎ṣṇa̠va-ñju̍ṣē juṣē vaiṣṇa̠vam ।
॥ 13 ॥ (50/51)

1) vai̠ṣṇa̠va-ndē̍vaya̠jyāyai̍ dēvaya̠jyāyai̍ vaiṣṇa̠vaṃ vai̎ṣṇa̠va-ndē̍vaya̠jyāyai̎ ।
2) dē̠va̠ya̠jyāyā̠ itīti̍ dēvaya̠jyāyai̍ dēvaya̠jyāyā̠ iti̍ ।
2) dē̠va̠ya̠jyāyā̠ iti̍ dēva - ya̠jyāyai̎ ।
3) ityā̍hā̠hē tītyā̍ha ।
4) ā̠ha̠ dē̠va̠ya̠jyāyai̍ dēvaya̠jyāyā̍ āhāha dēvaya̠jyāyai̎ ।
5) dē̠va̠ya̠jyāyai̠ hi hi dē̍vaya̠jyāyai̍ dēvaya̠jyāyai̠ hi ।
5) dē̠va̠ya̠jyāyā̠ iti̍ dēva - ya̠jyāyai̎ ।
6) hyē̍na mēna̠gṃ̠ hi hyē̍nam ।
7) ē̠na̠-ñju̠ṣatē̍ ju̠ṣata̍ ēna mēna-ñju̠ṣatē̎ ।
8) ju̠ṣatē̍ dē̠vō dē̠vō ju̠ṣatē̍ ju̠ṣatē̍ dē̠vaḥ ।
9) dē̠va stvā̎ tvā dē̠vō dē̠va stvā̎ ।
10) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
11) sa̠vi̠tā maddhvā̠ maddhvā̍ savi̠tā sa̍vi̠tā maddhvā̎ ।
12) maddhvā̍ 'na-ktvanaktu̠ maddhvā̠ maddhvā̍ 'naktu ।
13) a̠na̠-ktvitītya̍na-ktvana̠-ktviti̍ ।
14) ityā̍hā̠hē tītyā̍ha ।
15) ā̠ha̠ tēja̍sā̠ tēja̍sā ''hāha̠ tēja̍sā ।
16) tēja̍sai̠ vaiva tēja̍sā̠ tēja̍sai̠va ।
17) ē̠vaina̍ mēna mē̠vai vaina̎m ।
18) ē̠na̠ ma̠na̠-ktya̠na̠-ktyē̠na̠ mē̠na̠ ma̠na̠kti̠ ।
19) a̠na̠-ktyōṣa̍dha̠ ōṣa̍dhē 'na-ktyana̠-ktyōṣa̍dhē ।
20) ōṣa̍dhē̠ trāya̍sva̠ trāya̠svauṣa̍dha̠ ōṣa̍dhē̠ trāya̍sva ।
21) trāya̍svaina mēna̠-ntrāya̍sva̠ trāya̍svainam ।
22) ē̠na̠gg̠ svadhi̍tē̠ svadhi̍ta ēna mēna̠gg̠ svadhi̍tē ।
23) svadhi̍tē̠ mā mā svadhi̍tē̠ svadhi̍tē̠ mā ।
23) svadhi̍ta̠ iti̠ sva - dhi̠tē̠ ।
24) maina̍ mēna̠-mmā maina̎m ।
25) ē̠na̠gṃ̠ hi̠gṃ̠sī̠r̠ hi̠gṃ̠sī̠ rē̠na̠ mē̠na̠gṃ̠ hi̠gṃ̠sī̠ḥ ।
26) hi̠gṃ̠sī̠ri tīti̍ higṃsīr-higṃsī̠ riti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ vajrō̠ vajra̍ āhāha̠ vajra̍ḥ ।
29) vajrō̠ vai vai vajrō̠ vajrō̠ vai ।
30) vai svadhi̍ti̠-ssvadhi̍ti̠-rvai vai svadhi̍tiḥ ।
31) svadhi̍ti̠-śśāntyai̠ śāntyai̠ svadhi̍ti̠-ssvadhi̍ti̠-śśāntyai̎ ।
31) svadhi̍ti̠riti̠ sva - dhi̠ti̠ḥ ।
32) śāntyai̠ svadhi̍tē̠-ssvadhi̍tē̠-śśāntyai̠ śāntyai̠ svadhi̍tēḥ ।
33) svadhi̍tē-rvṛ̠kṣasya̍ vṛ̠kṣasya̠ svadhi̍tē̠-ssvadhi̍tē-rvṛ̠kṣasya̍ ।
33) svadhi̍tē̠riti̠ sva - dhi̠tē̠ḥ ।
34) vṛ̠kṣasya̠ bibhya̍tō̠ bibhya̍tō vṛ̠kṣasya̍ vṛ̠kṣasya̠ bibhya̍taḥ ।
35) bibhya̍taḥ pratha̠mēna̍ pratha̠mēna̠ bibhya̍tō̠ bibhya̍taḥ pratha̠mēna̍ ।
36) pra̠tha̠mēna̠ śaka̍lēna̠ śaka̍lēna pratha̠mēna̍ pratha̠mēna̠ śaka̍lēna ।
37) śaka̍lēna sa̠ha sa̠ha śaka̍lēna̠ śaka̍lēna sa̠ha ।
38) sa̠ha tēja̠ stēja̍-ssa̠ha sa̠ha tēja̍ḥ ।
39) tēja̠ḥ parā̠ parā̠ tēja̠ stēja̠ḥ parā̎ ।
40) parā̍ patati patati̠ parā̠ parā̍ patati ।
41) pa̠ta̠ti̠ yō yaḥ pa̍tati patati̠ yaḥ ।
42) yaḥ pra̍tha̠maḥ pra̍tha̠mō yō yaḥ pra̍tha̠maḥ ।
43) pra̠tha̠ma-śśaka̍la̠-śśaka̍laḥ pratha̠maḥ pra̍tha̠ma-śśaka̍laḥ ।
44) śaka̍laḥ parā̠patē̎-tparā̠patē̠ chChaka̍la̠-śśaka̍laḥ parā̠patē̎t ।
45) pa̠rā̠patē̠-tta-nta-mpa̍rā̠patē̎-tparā̠patē̠-ttam ।
45) pa̠rā̠patē̠diti̍ parā - patē̎t ।
46) ta mapyapi̠ ta-nta mapi̍ ।
47) apyā 'pyapyā ।
48) ā ha̍rē ddharē̠dā ha̍rēt ।
49) ha̠rē̠-thsatē̍jasa̠gṃ̠ satē̍jasagṃ harē ddharē̠-thsatē̍jasam ।
50) satē̍jasa mē̠vaiva satē̍jasa̠gṃ̠ satē̍jasa mē̠va ।
50) satē̍jasa̠miti̠ sa - tē̠ja̠sa̠m ।
॥ 14 ॥ (50/57)

1) ē̠vaina̍ mēna mē̠vai vaina̎m ।
2) ē̠na̠ maina̍ mēna̠ mā ।
3) ā ha̍rati hara̠tyā ha̍rati ।
4) ha̠ra̠ tī̠ma i̠mē ha̍rati hara tī̠mē ।
5) i̠mē vai vā i̠ma i̠mē vai ।
6) vai lō̠kā lō̠kā vai vai lō̠kāḥ ।
7) lō̠kā yūpā̠-dyūpā̎ llō̠kā lō̠kā yūpā̎t ।
8) yūpā̎-tpraya̠taḥ pra̍ya̠tō yūpā̠-dyūpā̎-tpraya̠taḥ ।
9) pra̠ya̠tō bi̍bhyati bibhyati praya̠taḥ pra̍ya̠tō bi̍bhyati ।
9) pra̠ya̠ta iti̍ pra - ya̠taḥ ।
10) bi̠bhya̠ti̠ diva̠-ndiva̍-mbibhyati bibhyati̠ diva̎m ।
11) diva̠ magrē̠ṇā grē̍ṇa̠ diva̠-ndiva̠ magrē̍ṇa ।
12) agrē̍ṇa̠ mā mā 'grē̠ṇā grē̍ṇa̠ mā ।
13) mā lē̍khī-rlēkhī̠-rmā mā lē̍khīḥ ।
14) lē̠khī̠ ra̠ntari̍kṣa ma̠ntari̍kṣam ँlēkhī-rlēkhī ra̠ntari̍kṣam ।
15) a̠ntari̍kṣa̠-mmaddhyē̍na̠ maddhyē̍nā̠ ntari̍kṣa ma̠ntari̍kṣa̠-mmaddhyē̍na ।
16) maddhyē̍na̠ mā mā maddhyē̍na̠ maddhyē̍na̠ mā ।
17) mā higṃ̍sīr-higṃsī̠-rmā mā higṃ̍sīḥ ।
18) hi̠gṃ̠sī̠ri tīti̍ higṃsīr-higṃsī̠riti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠hai̠bhya ē̠bhya ā̍hā hai̠bhyaḥ ।
21) ē̠bhya ē̠vai vaibhya ē̠bhya ē̠va ।
22) ē̠vaina̍ mēna mē̠vai vaina̎m ।
23) ē̠na̠m ँlō̠kēbhyō̍ lō̠kēbhya̍ ēna mēnam ँlō̠kēbhya̍ḥ ।
24) lō̠kēbhya̍-śśamayati śamayati lō̠kēbhyō̍ lō̠kēbhya̍-śśamayati ।
25) śa̠ma̠ya̠ti̠ vana̍spatē̠ vana̍spatē śamayati śamayati̠ vana̍spatē ।
26) vana̍spatē śa̠tava̍l​śa-śśa̠tava̍l​śō̠ vana̍spatē̠ vana̍spatē śa̠tava̍l​śaḥ ।
27) śa̠tava̍l​śō̠ vi vi śa̠tava̍l​śa-śśa̠tava̍l​śō̠ vi ।
27) śa̠tava̍l​śa̠ iti̍ śa̠ta - va̠l̠.śa̠ḥ ।
28) vi rō̍ha rōha̠ vi vi rō̍ha ।
29) rō̠hē tīti̍ rōha rō̠hēti̍ ।
30) ityā̠vraścha̍na ā̠vraścha̍na̠ itī tyā̠vraścha̍nē ।
31) ā̠vraścha̍nē juhōti juhō tyā̠vraścha̍na ā̠vraścha̍nē juhōti ।
31) ā̠vraścha̍na̠ ityā̎ - vraścha̍nē ।
32) ju̠hō̠ti̠ tasmā̠-ttasmā̎j juhōti juhōti̠ tasmā̎t ।
33) tasmā̍ dā̠vraścha̍nā dā̠vraścha̍nā̠-ttasmā̠-ttasmā̍ dā̠vraścha̍nāt ।
34) ā̠vraścha̍nā-dvṛ̠kṣāṇā̎ṃ vṛ̠kṣāṇā̍ mā̠vraścha̍nā dā̠vraścha̍nā-dvṛ̠kṣāṇā̎m ।
34) ā̠vraścha̍nā̠dityā̎ - vraścha̍nāt ।
35) vṛ̠kṣāṇā̠-mbhūyāgṃ̍sō̠ bhūyāgṃ̍sō vṛ̠kṣāṇā̎ṃ vṛ̠kṣāṇā̠-mbhūyāgṃ̍saḥ ।
36) bhūyāgṃ̍sa̠ udu-dbhūyāgṃ̍sō̠ bhūyāgṃ̍sa̠ ut ।
37) u-tti̍ṣṭhanti tiṣṭha̠-ntyudu-tti̍ṣṭhanti ।
38) ti̠ṣṭha̠nti̠ sa̠hasra̍val​śā-ssa̠hasra̍val​śā stiṣṭhanti tiṣṭhanti sa̠hasra̍val​śāḥ ।
39) sa̠hasra̍val​śā̠ vi vi sa̠hasra̍val​śā-ssa̠hasra̍val​śā̠ vi ।
39) sa̠hasra̍val​śā̠ iti̍ sa̠hasra̍ - va̠l̠.śā̠ḥ ।
40) vi va̠yaṃ va̠yaṃ vi vi va̠yam ।
41) va̠yagṃ ru̍hēma ruhēma va̠yaṃ va̠yagṃ ru̍hēma ।
42) ru̠hē̠mē tīti̍ ruhēma ruhē̠mēti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠hā̠ śiṣa̍ mā̠śiṣa̍ māhā hā̠śiṣa̎m ।
45) ā̠śiṣa̍ mē̠vai vāśiṣa̍ mā̠śiṣa̍ mē̠va ।
45) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
46) ē̠vaitā mē̠tā mē̠vai vaitām ।
47) ē̠tā maitā mē̠tā mā ।
48) ā śā̎stē śāsta̠ ā śā̎stē ।
49) śā̠stē 'na̍kṣasaṅga̠ mana̍kṣasaṅgagṃ śāstē śā̠stē 'na̍kṣasaṅgam ।
50) ana̍kṣasaṅgaṃ vṛśchē-dvṛśchē̠ dana̍kṣasaṅga̠ mana̍kṣasaṅgaṃ vṛśchēt ।
50) ana̍kṣasaṅga̠mityana̍kṣa - sa̠ṅga̠m ।
॥ 15 ॥ (50/57)

1) vṛ̠śchē̠-dya-dya-dvṛ̍śchē-dvṛśchē̠-dyat ।
2) yada̍kṣasa̠ṅga ma̍kṣasa̠ṅgaṃ ya-dyada̍kṣasa̠ṅgam ।
3) a̠kṣa̠sa̠ṅgaṃ vṛ̠śchē-dvṛ̠śchē da̍kṣasa̠ṅga ma̍kṣasa̠ṅgaṃ vṛ̠śchēt ।
3) a̠kṣa̠sa̠ṅgamitya̍kṣa - sa̠ṅgam ।
4) vṛ̠śchēda̍ dhaī̠ṣa ma̍dhaī̠ṣaṃ vṛ̠śchē-dvṛ̠śchē da̍dhaī̠ṣam ।
5) a̠dha̠ī̠ṣaṃ yaja̍mānasya̠ yaja̍mānasyā dhaī̠ṣa ma̍dhaī̠ṣaṃ yaja̍mānasya ।
5) a̠dha̠ī̠ṣamitya̍dhaḥ - ī̠ṣam ।
6) yaja̍mānasya pra̠māyu̍ka-mpra̠māyu̍ka̠ṃ yaja̍mānasya̠ yaja̍mānasya pra̠māyu̍kam ।
7) pra̠māyu̍kagg​ syā-thsyā-tpra̠māyu̍ka-mpra̠māyu̍kagg​ syāt ।
7) pra̠māyu̍ka̠miti̍ pra - māyu̍kam ।
8) syā̠-dyaṃ yagg​ syā̎-thsyā̠-dyam ।
9) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
10) kā̠mayē̠tā pra̍tiṣṭhi̠tō 'pra̍tiṣṭhitaḥ kā̠mayē̍ta kā̠mayē̠tā pra̍tiṣṭhitaḥ ।
11) apra̍tiṣṭhita-ssyā-thsyā̠ dapra̍tiṣṭhi̠tō 'pra̍tiṣṭhita-ssyāt ।
11) apra̍tiṣṭhita̠ ityapra̍ti - sthi̠ta̠ḥ ।
12) syā̠di tīti̍ syā-thsyā̠ diti̍ ।
13) ityā̍ rō̠ha mā̍rō̠ha mitī tyā̍rō̠ham ।
14) ā̠rō̠ha-ntasmai̠ tasmā̍ ārō̠ha mā̍rō̠ha-ntasmai̎ ।
14) ā̠rō̠hamityā̎ - rō̠ham ।
15) tasmai̍ vṛśchē-dvṛśchē̠-ttasmai̠ tasmai̍ vṛśchēt ।
16) vṛ̠śchē̠ dē̠ṣa ē̠ṣa vṛ̍śchē-dvṛśchē dē̠ṣaḥ ।
17) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
18) vai vana̠spatī̍nā̠ṃ vana̠spatī̍nā̠ṃ vai vai vana̠spatī̍nām ।
19) vana̠spatī̍nā̠ mapra̍tiṣṭhi̠tō 'pra̍tiṣṭhitō̠ vana̠spatī̍nā̠ṃ vana̠spatī̍nā̠ mapra̍tiṣṭhitaḥ ।
20) apra̍tiṣṭhi̠tō 'pra̍tiṣṭhitaḥ ।
20) apra̍tiṣṭhita̠ ityapra̍ti - sthi̠ta̠ḥ ।
21) apra̍tiṣṭhita ē̠vaivāpra̍tiṣṭhi̠tō 'pra̍tiṣṭhita ē̠va ।
21) apra̍tiṣṭhita̠ ityapra̍ti - sthi̠ta̠ḥ ।
22) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
23) bha̠va̠ti̠ yaṃ ya-mbha̍vati bhavati̠ yam ।
24) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
25) kā̠mayē̍tā pa̠śu ra̍pa̠śuḥ kā̠mayē̍ta kā̠mayē̍tā pa̠śuḥ ।
26) a̠pa̠śu-ssyā̎-thsyā dapa̠śu ra̍pa̠śu-ssyā̎t ।
27) syā̠di tīti̍ syā-thsyā̠ diti̍ ।
28) itya̍pa̠rṇa ma̍pa̠rṇa mitī tya̍pa̠rṇam ।
29) a̠pa̠rṇa-ntasmai̠ tasmā̍ apa̠rṇa ma̍pa̠rṇa-ntasmai̎ ।
30) tasmai̠ śuṣkā̎gra̠gṃ̠ śuṣkā̎gra̠-ntasmai̠ tasmai̠ śuṣkā̎gram ।
31) śuṣkā̎graṃ vṛśchē-dvṛśchē̠ chChuṣkā̎gra̠gṃ̠ śuṣkā̎graṃ vṛśchēt ।
31) śuṣkā̎gra̠miti̠ śuṣka̍ - a̠gra̠m ।
32) vṛ̠śchē̠ dē̠ṣa ē̠ṣa vṛ̍śchē-dvṛśchē dē̠ṣaḥ ।
33) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
34) vai vana̠spatī̍nā̠ṃ vana̠spatī̍nā̠ṃ vai vai vana̠spatī̍nām ।
35) vana̠spatī̍nā mapaśa̠vyō̍ 'paśa̠vyō vana̠spatī̍nā̠ṃ vana̠spatī̍nā mapaśa̠vyaḥ ।
36) a̠pa̠śa̠vyō̍ 'pa̠śu ra̍pa̠śu ra̍paśa̠vyō̍ 'paśa̠vyō̍ 'pa̠śuḥ ।
37) a̠pa̠śu rē̠vai vāpa̠śu ra̍pa̠śu rē̠va ।
38) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
39) bha̠va̠ti̠ yaṃ ya-mbha̍vati bhavati̠ yam ।
40) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
41) kā̠mayē̍ta paśu̠mā-npa̍śu̠mān kā̠mayē̍ta kā̠mayē̍ta paśu̠mān ।
42) pa̠śu̠mā-nthsyā̎-thsyā-tpaśu̠mā-npa̍śu̠mā-nthsyā̎t ।
42) pa̠śu̠māniti̍ paśu - mān ।
43) syā̠di tīti̍ syā-thsyā̠diti̍ ।
44) iti̍ bahupa̠rṇa-mba̍hupa̠rṇa mitīti̍ bahupa̠rṇam ।
45) ba̠hu̠pa̠rṇa-ntasmai̠ tasmai̍ bahupa̠rṇa-mba̍hupa̠rṇa-ntasmai̎ ।
45) ba̠hu̠pa̠rṇamiti̍ bahu - pa̠rṇam ।
46) tasmai̍ bahuśā̠kha-mba̍huśā̠kha-ntasmai̠ tasmai̍ bahuśā̠kham ।
47) ba̠hu̠śā̠khaṃ vṛ̍śchē-dvṛśchē-dbahuśā̠kha-mba̍huśā̠khaṃ vṛ̍śchēt ।
47) ba̠hu̠śā̠khamiti̍ bahu - śā̠kham ।
48) vṛ̠śchē̠ dē̠ṣa ē̠ṣa vṛ̍śchē-dvṛśchē dē̠ṣaḥ ।
49) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
50) vai vana̠spatī̍nā̠ṃ vana̠spatī̍nā̠ṃ vai vai vana̠spatī̍nām ।
॥ 16 ॥ (50/61)

1) vana̠spatī̍nā-mpaśa̠vya̍ḥ paśa̠vyō̍ vana̠spatī̍nā̠ṃ vana̠spatī̍nā-mpaśa̠vya̍ḥ ।
2) pa̠śa̠vya̍ḥ paśu̠mā-npa̍śu̠mā-npa̍śa̠vya̍ḥ paśa̠vya̍ḥ paśu̠mān ।
3) pa̠śu̠mānē̠ vaiva pa̍śu̠mā-npa̍śu̠mānē̠va ।
3) pa̠śu̠māniti̍ paśu - mān ।
4) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
5) bha̠va̠ti̠ prati̍ṣṭhita̠-mprati̍ṣṭhita-mbhavati bhavati̠ prati̍ṣṭhitam ।
6) prati̍ṣṭhitaṃ vṛśchē-dvṛśchē̠-tprati̍ṣṭhita̠-mprati̍ṣṭhitaṃ vṛśchēt ।
6) prati̍ṣṭhita̠miti̠ prati̍ - sthi̠ta̠m ।
7) vṛ̠śchē̠-tpra̠ti̠ṣṭhākā̍masya prati̠ṣṭhākā̍masya vṛśchē-dvṛśchē-tprati̠ṣṭhākā̍masya ।
8) pra̠ti̠ṣṭhākā̍ma syai̠ṣa ē̠ṣa pra̍ti̠ṣṭhākā̍masya prati̠ṣṭhākā̍ma syai̠ṣaḥ ।
8) pra̠ti̠ṣṭhākā̍ma̠syēti̍ prati̠ṣṭhā - kā̠ma̠sya̠ ।
9) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
10) vai vana̠spatī̍nā̠ṃ vana̠spatī̍nā̠ṃ vai vai vana̠spatī̍nām ।
11) vana̠spatī̍nā̠-mprati̍ṣṭhita̠ḥ prati̍ṣṭhitō̠ vana̠spatī̍nā̠ṃ vana̠spatī̍nā̠-mprati̍ṣṭhitaḥ ।
12) prati̍ṣṭhitō̠ yō yaḥ prati̍ṣṭhita̠ḥ prati̍ṣṭhitō̠ yaḥ ।
12) prati̍ṣṭhita̠ iti̠ prati̍ - sthi̠ta̠ḥ ।
13) ya-ssa̠mē sa̠mē yō ya-ssa̠mē ।
14) sa̠mē bhūmyai̠ bhūmyai̍ sa̠mē sa̠mē bhūmyai̎ ।
15) bhūmyai̠ svā-thsvā-dbhūmyai̠ bhūmyai̠ svāt ।
16) svā-dyōnē̠-ryōnē̠-ssvā-thsvā-dyōnē̎ḥ ।
17) yōnē̍ rū̠ḍhō rū̠ḍhō yōnē̠-ryōnē̍ rū̠ḍhaḥ ।
18) rū̠ḍhaḥ prati̠ prati̍ rū̠ḍhō rū̠ḍhaḥ prati̍ ।
19) pratyē̠vaiva prati̠ pratyē̠va ।
20) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
21) ti̠ṣṭha̠ti̠ yō yasti̍ṣṭhati tiṣṭhati̠ yaḥ ।
22) yaḥ pra̠tya-mpra̠tyaṃ. yō yaḥ pra̠tyam ।
23) pra̠tyaṃ ṃupa̍nata̠ upa̍nataḥ pra̠tya-mpra̠tyaṃ ṃupa̍nataḥ ।
24) upa̍nata̠ sta-nta mupa̍nata̠ upa̍nata̠ stam ।
24) upa̍nata̠ ityupa̍ - na̠ta̠ḥ ।
25) taṃ vṛ̍śchē-dvṛśchē̠-tta-ntaṃ vṛ̍śchēt ।
26) vṛ̠śchē̠-thsa sa vṛ̍śchē-dvṛśchē̠-thsaḥ ।
27) sa hi hi sa sa hi ।
28) hi mēdha̠-mmēdha̠gṃ̠ hi hi mēdha̎m ।
29) mēdha̍ ma̠bhya̍bhi mēdha̠-mmēdha̍ ma̠bhi ।
30) a̠bhyupa̍nata̠ upa̍natō̠ 'bhya̍ bhyupa̍nataḥ ।
31) upa̍nata̠ḥ pañchā̍ratni̠-mpañchā̍ratni̠ mupa̍nata̠ upa̍nata̠ḥ pañchā̍ratnim ।
31) upa̍nata̠ ityupa̍ - na̠ta̠ḥ ।
32) pañchā̍ratni̠-ntasmai̠ tasmai̠ pañchā̍ratni̠-mpañchā̍ratni̠-ntasmai̎ ।
32) pañchā̍ratni̠miti̠ pañcha̍ - a̠ra̠tni̠m ।
33) tasmai̍ vṛśchē-dvṛśchē̠-ttasmai̠ tasmai̍ vṛśchēt ।
34) vṛ̠śchē̠-dyaṃ yaṃ vṛ̍śchē-dvṛśchē̠-dyam ।
35) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
36) kā̠mayē̠tōpōpa̍ kā̠mayē̍ta kā̠mayē̠tōpa̍ ।
37) upai̍na mēna̠ mupō pai̍nam ।
38) ē̠na̠ mutta̍ra̠ utta̍ra ēna mēna̠ mutta̍raḥ ।
39) utta̍rō ya̠jñō ya̠jña utta̍ra̠ utta̍rō ya̠jñaḥ ।
39) utta̍ra̠ ityut - ta̠ra̠ḥ ।
40) ya̠jñō na̍mē-nnamē-dya̠jñō ya̠jñō na̍mēt ।
41) na̠mē̠ ditīti̍ namē-nnamē̠ diti̍ ।
42) iti̠ pañchā̎kṣarā̠ pañchā̎kṣa̠ rētīti̠ pañchā̎kṣarā ।
43) pañchā̎kṣarā pa̠ṅktiḥ pa̠ṅktiḥ pañchā̎kṣarā̠ pañchā̎kṣarā pa̠ṅktiḥ ।
43) pañchā̎kṣa̠rēti̠ pañcha̍ - a̠kṣa̠rā̠ ।
44) pa̠ṅktiḥ pāṅkta̠ḥ pāṅkta̍ḥ pa̠ṅktiḥ pa̠ṅktiḥ pāṅkta̍ḥ ।
45) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
46) ya̠jña upōpa̍ ya̠jñō ya̠jña upa̍ ।
47) upai̍na mēna̠ mupō pai̍nam ।
48) ē̠na̠ mutta̍ra̠ utta̍ra ēna mēna̠ mutta̍raḥ ।
49) utta̍rō ya̠jñō ya̠jña utta̍ra̠ utta̍rō ya̠jñaḥ ।
49) utta̍ra̠ ityut - ta̠ra̠ḥ ।
50) ya̠jñō na̍mati namati ya̠jñō ya̠jñō na̍mati ।
॥ 17 ॥ (50/60)

1) na̠ma̠ti̠ ṣaḍa̍ratni̠gṃ̠ ṣaḍa̍ratni-nnamati namati̠ ṣaḍa̍ratnim ।
2) ṣaḍa̍ratni-mprati̠ṣṭhākā̍masya prati̠ṣṭhākā̍masya̠ ṣaḍa̍ratni̠gṃ̠ ṣaḍa̍ratni-mprati̠ṣṭhākā̍masya ।
2) ṣaḍa̍ratni̠miti̠ ṣaṭ - a̠ra̠tni̠m ।
3) pra̠ti̠ṣṭhākā̍masya̠ ṣa-ṭthṣaṭ pra̍ti̠ṣṭhākā̍masya prati̠ṣṭhākā̍masya̠ ṣaṭ ।
3) pra̠ti̠ṣṭhākā̍ma̠syēti̍ prati̠ṣṭhā - kā̠ma̠sya̠ ।
4) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
5) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
6) ṛ̠tava̍ ṛ̠tuṣ vṛ̠tuṣ vṛ̠tava̍ ṛ̠tava̍ ṛ̠tuṣu̍ ।
7) ṛ̠tuṣ vē̠vaiva r​tuṣ vṛ̠tu ṣvē̠va ।
8) ē̠va prati̠ pratyē̠vaiva prati̍ ।
9) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
10) ti̠ṣṭha̠ti̠ sa̠ptāra̍tnigṃ sa̠ptāra̍tni-ntiṣṭhati tiṣṭhati sa̠ptāra̍tnim ।
11) sa̠ptāra̍tni-mpa̠śukā̍masya pa̠śukā̍masya sa̠ptāra̍tnigṃ sa̠ptāra̍tni-mpa̠śukā̍masya ।
11) sa̠ptāra̍tni̠miti̍ sa̠pta - a̠ra̠tni̠m ।
12) pa̠śukā̍masya sa̠ptapa̍dā sa̠ptapa̍dā pa̠śukā̍masya pa̠śukā̍masya sa̠ptapa̍dā ।
12) pa̠śukā̍ma̠syēti̍ pa̠śu - kā̠ma̠sya̠ ।
13) sa̠ptapa̍dā̠ śakva̍rī̠ śakva̍rī sa̠ptapa̍dā sa̠ptapa̍dā̠ śakva̍rī ।
13) sa̠ptapa̠dēti̍ sa̠pta - pa̠dā̠ ।
14) śakva̍rī pa̠śava̍ḥ pa̠śava̠-śśakva̍rī̠ śakva̍rī pa̠śava̍ḥ ।
15) pa̠śava̠-śśakva̍rī̠ śakva̍rī pa̠śava̍ḥ pa̠śava̠-śśakva̍rī ।
16) śakva̍rī pa̠śū-npa̠śū-ñChakva̍rī̠ śakva̍rī pa̠śūn ।
17) pa̠śūnē̠ vaiva pa̠śū-npa̠śūnē̠va ।
18) ē̠vāvā vai̠vai vāva̍ ।
19) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
20) ru̠ndhē̠ navā̍ratni̠-nnavā̍ratnigṃ rundhē rundhē̠ navā̍ratnim ।
21) navā̍ratni̠-ntēja̍skāmasya̠ tēja̍skāmasya̠ navā̍ratni̠-nnavā̍ratni̠-ntēja̍skāmasya ।
21) navā̍ratni̠miti̠ nava̍ - a̠ra̠tni̠m ।
22) tēja̍skāmasya tri̠vṛtā̎ tri̠vṛtā̠ tēja̍skāmasya̠ tēja̍skāmasya tri̠vṛtā̎ ।
22) tēja̍skāma̠syēti̠ tēja̍ḥ - kā̠ma̠sya̠ ।
23) tri̠vṛtā̠ stōmē̍na̠ stōmē̍na tri̠vṛtā̎ tri̠vṛtā̠ stōmē̍na ।
23) tri̠vṛtēti̍ tri - vṛtā̎ ।
24) stōmē̍na̠ sammi̍ta̠gṃ̠ sammi̍ta̠gg̠ stōmē̍na̠ stōmē̍na̠ sammi̍tam ।
25) sammi̍ta̠-ntēja̠ stēja̠-ssammi̍ta̠gṃ̠ sammi̍ta̠-ntēja̍ḥ ।
25) sammi̍ta̠miti̠ saṃ - mi̠ta̠m ।
26) tēja̍ stri̠vṛ-ttri̠vṛ-ttēja̠ stēja̍ stri̠vṛt ।
27) tri̠vṛ-ttē̍ja̠svī tē̍ja̠svī tri̠vṛ-ttri̠vṛ-ttē̍ja̠svī ।
27) tri̠vṛditi̍ tri - vṛt ।
28) tē̠ja̠ svyē̍vaiva tē̍ja̠svī tē̍ja̠svyē̍va ।
29) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
30) bha̠va̠ tyēkā̍daśāratni̠ mēkā̍daśāratni-mbhavati bhava̠ tyēkā̍daśāratnim ।
31) ēkā̍daśāratni mindri̠yakā̍ma syēndri̠yakā̍ma̠syai kā̍daśāratni̠ mēkā̍daśāratni mindri̠yakā̍masya ।
31) ēkā̍daśāratni̠mityēkā̍daśa - a̠ra̠tni̠m ।
32) i̠ndri̠yakā̍ma̠ syaikā̍daśākṣa̠rai kā̍daśākṣa rēndri̠yakā̍ma syēndri̠yakā̍ma̠ syaikā̍daśākṣarā ।
32) i̠ndri̠yakā̍ma̠syētī̎mdri̠ya - kā̠ma̠sya̠ ।
33) ēkā̍daśākṣarā tri̠ṣṭu-ktri̠ṣṭu gēkā̍daśākṣa̠ raikā̍daśākṣarā tri̠ṣṭuk ।
33) ēkā̍daśākṣa̠rētyēkā̍daśa - a̠kṣa̠rā̠ ।
34) tri̠ṣṭu gi̍ndri̠ya mi̍ndri̠ya-ntri̠ṣṭu-ktri̠ṣṭu gi̍ndri̠yam ।
35) i̠ndri̠ya-ntri̠ṣṭu-ktri̠ṣṭu gi̍ndri̠ya mi̍ndri̠ya-ntri̠ṣṭuk ।
36) tri̠ṣṭu gi̍ndriyā̠vī ndri̍yā̠vī tri̠ṣṭu-ktri̠ṣṭu gi̍ndriyā̠vī ।
37) i̠ndri̠yā̠vyē̍ vaivēndri̍yā̠vī ndri̍yā̠ vyē̍va ।
38) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
39) bha̠va̠ti̠ pañcha̍daśāratni̠-mpañcha̍daśāratni-mbhavati bhavati̠ pañcha̍daśāratnim ।
40) pañcha̍daśāratni̠-mbhrātṛ̍vyavatō̠ bhrātṛ̍vyavata̠ḥ pañcha̍daśāratni̠-mpañcha̍daśāratni̠-mbhrātṛ̍vyavataḥ ।
40) pañcha̍daśāratni̠miti̠ pañcha̍daśa - a̠ra̠tni̠m ।
41) bhrātṛ̍vyavataḥ pañchada̠śaḥ pa̍ñchada̠śō bhrātṛ̍vyavatō̠ bhrātṛ̍vyavataḥ pañchada̠śaḥ ।
41) bhrātṛ̍vyavata̠ iti̠ bhrātṛ̍vya - va̠ta̠ḥ ।
42) pa̠ñcha̠da̠śō vajrō̠ vajra̍ḥ pañchada̠śaḥ pa̍ñchada̠śō vajra̍ḥ ।
42) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
43) vajrō̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai̠ vajrō̠ vajrō̠ bhrātṛ̍vyābhibhūtyai ।
44) bhrātṛ̍vyābhibhūtyai sa̠ptada̍śāratnigṃ sa̠ptada̍śāratni̠-mbhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai sa̠ptada̍śāratnim ।
44) bhrātṛ̍vyābhibhūtyā̠ iti̠ bhrātṛ̍vya - a̠bhi̠bhū̠tyai̠ ।
45) sa̠ptada̍śāratni-mpra̠jākā̍masya pra̠jākā̍masya sa̠ptada̍śāratnigṃ sa̠ptada̍śāratni-mpra̠jākā̍masya ।
45) sa̠ptada̍śāratni̠miti̍ sa̠ptada̍śa - a̠ra̠tni̠m ।
46) pra̠jākā̍masya saptada̠śa-ssa̍ptada̠śaḥ pra̠jākā̍masya pra̠jākā̍masya saptada̠śaḥ ।
46) pra̠jākā̍ma̠syēti̍ pra̠jā - kā̠ma̠sya̠ ।
47) sa̠pta̠da̠śaḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-ssaptada̠śa-ssa̍ptada̠śaḥ pra̠jāpa̍tiḥ ।
47) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
48) pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ ।
48) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
49) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ ।
49) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
50) āptyā̠ ēka̍vigṃśatyaratni̠ mēka̍vigṃśatyaratni̠ māptyā̠ āptyā̠ ēka̍vigṃśatyaratnim ।
51) ēka̍vigṃśatyaratni-mprati̠ṣṭhākā̍masya prati̠ṣṭhākā̍ma̠ syaika̍vigṃśatyaratni̠ mēka̍vigṃśatyaratni-mprati̠ṣṭhākā̍masya ।
51) ēka̍vigṃśatyaratni̠mityēka̍vigṃśati - a̠ra̠tni̠m ।
52) pra̠ti̠ṣṭhākā̍ma syaikavi̠gṃ̠śa ē̍kavi̠gṃ̠śaḥ pra̍ti̠ṣṭhākā̍masya prati̠ṣṭhākā̍ma syaikavi̠gṃ̠śaḥ ।
52) pra̠ti̠ṣṭhākā̍ma̠syēti̍ prati̠ṣṭhā - kā̠ma̠sya̠ ।
53) ē̠ka̠vi̠gṃ̠śa-sstōmā̍nā̠g̠ stōmā̍nā mēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śa-sstōmā̍nām ।
53) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
54) stōmā̍nā-mprati̠ṣṭhā pra̍ti̠ṣṭhā stōmā̍nā̠g̠ stōmā̍nā-mprati̠ṣṭhā ।
55) pra̠ti̠ṣṭhā prati̍ṣṭhityai̠ prati̍ṣṭhityai prati̠ṣṭhā pra̍ti̠ṣṭhā prati̍ṣṭhityai ।
55) pra̠ti̠ṣṭhēti̍ prati - sthā ।
56) prati̍ṣṭhityā a̠ṣṭāśri̍ ra̠ṣṭāśri̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityā a̠ṣṭāśri̍ḥ ।
56) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
57) a̠ṣṭāśri̍-rbhavati bhava tya̠ṣṭāśri̍ ra̠ṣṭāśri̍-rbhavati ।
57) a̠ṣṭāśri̠ritya̠ṣṭā - a̠śri̠ḥ ।
58) bha̠va̠ tya̠ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā bhavati bhava tya̠ṣṭākṣa̍rā ।
59) a̠ṣṭākṣa̍rā gāya̠trī gā̍ya̠ trya̍ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā gāya̠trī ।
59) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ ।
60) gā̠ya̠trī tēja̠ stējō̍ gāya̠trī gā̍ya̠trī tēja̍ḥ ।
61) tējō̍ gāya̠trī gā̍ya̠trī tēja̠ stējō̍ gāya̠trī ।
62) gā̠ya̠trī gā̍ya̠trī ।
63) gā̠ya̠trī ya̍jñamu̠khaṃ ya̍jñamu̠kha-ṅgā̍ya̠trī gā̍ya̠trī ya̍jñamu̠kham ।
64) ya̠jña̠mu̠kha-ntēja̍sā̠ tēja̍sā yajñamu̠khaṃ ya̍jñamu̠kha-ntēja̍sā ।
64) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
65) tēja̍sai̠vaiva tēja̍sā̠ tēja̍sai̠va ।
66) ē̠va gā̍yatri̠yā gā̍yatri̠yaivaiva gā̍yatri̠yā ।
67) gā̠ya̠tri̠yā ya̍jñamu̠khēna̍ yajñamu̠khēna̍ gāyatri̠yā gā̍yatri̠yā ya̍jñamu̠khēna̍ ।
68) ya̠jña̠mu̠khēna̠ sammi̍ta̠-ssammi̍tō yajñamu̠khēna̍ yajñamu̠khēna̠ sammi̍taḥ ।
68) ya̠jña̠mu̠khēnēti̍ yajña - mu̠khēna̍ ।
69) sammi̍ta̠ iti̠ saṃ - mi̠ta̠ḥ ।
॥ 18 ॥ (69/100)
॥ a. 3 ॥

1) pṛ̠thi̠vyai tvā̎ tvā pṛthi̠vyai pṛ̍thi̠vyai tvā̎ ।
2) tvā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāya ।
3) a̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya tvā ।
4) tvā̠ di̠vē di̠vē tvā̎ tvā di̠vē ।
5) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
6) tvē tīti̍ tvā̠ tvēti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠hai̠bhya ē̠bhya ā̍hā hai̠bhyaḥ ।
9) ē̠bhya ē̠vai vaibhya ē̠bhya ē̠va ।
10) ē̠vaina̍ mēna mē̠vai vaina̎m ।
11) ē̠na̠m ँlō̠kēbhyō̍ lō̠kēbhya̍ ēna mēnam ँlō̠kēbhya̍ḥ ।
12) lō̠kēbhya̠ḥ pra pra lō̠kēbhyō̍ lō̠kēbhya̠ḥ pra ।
13) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti ।
14) u̠kṣa̠ti̠ parā̎mcha̠-mparā̎mcha mukṣa tyukṣati̠ parā̎mcham ।
15) parā̎mcha̠-mpra pra parā̎mcha̠-mparā̎mcha̠-mpra ।
16) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti ।
17) u̠kṣa̠ti̠ parā̠-mparā̍ ṃukṣa tyukṣati̠ parāṃ̍ ।
18) parā̍ ṃivēva̠ parā̠-mparā̍ ṃiva ।
19) i̠va̠ hi hīvē̍va̠ hi ।
20) hi su̍va̠rga-ssu̍va̠rgō hi hi su̍va̠rgaḥ ।
21) su̠va̠rgō lō̠kō lō̠ka-ssu̍va̠rga-ssu̍va̠rgō lō̠kaḥ ।
21) su̠va̠rga iti̍ suvaḥ - gaḥ ।
22) lō̠kaḥ krū̠ra-ṅkrū̠ram ँlō̠kō lō̠kaḥ krū̠ram ।
23) krū̠ra mi̍vēva krū̠ra-ṅkrū̠ra mi̍va ।
24) i̠va̠ vai vā i̍vēva̠ vai ।
25) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
26) ē̠ta-tka̍rōti karō tyē̠ta dē̠ta-tka̍rōti ।
27) ka̠rō̠ti̠ ya-dya-tka̍rōti karōti̠ yat ।
28) ya-tkhana̍ti̠ khana̍ti̠ ya-dya-tkhana̍ti ।
29) khana̍ tya̠pō̍ 'paḥ khana̍ti̠ khana̍ tya̠paḥ ।
30) a̠pō 'vā vā̠pō̍ 'pō 'va̍ ।
31) ava̍ nayati naya̠ tyavāva̍ nayati ।
32) na̠ya̠ti̠ śāntyai̠ śāntyai̍ nayati nayati̠ śāntyai̎ ।
33) śāntyai̠ yava̍matī̠-ryava̍matī̠-śśāntyai̠ śāntyai̠ yava̍matīḥ ।
34) yava̍matī̠ ravāva̠ yava̍matī̠-ryava̍matī̠ rava̍ ।
34) yava̍matī̠riti̠ yava̍ - ma̠tī̠ḥ ।
35) ava̍ nayati naya̠ tyavāva̍ nayati ।
36) na̠ya̠ tyū-rgūr-nna̍yati naya̠ tyūrk ।
37) ūrg vai vā ū-rgūrg vai ।
38) vai yavō̠ yavō̠ vai vai yava̍ḥ ।
39) yavō̠ yaja̍mānēna̠ yaja̍mānēna̠ yavō̠ yavō̠ yaja̍mānēna ।
40) yaja̍mānēna̠ yūpō̠ yūpō̠ yaja̍mānēna̠ yaja̍mānēna̠ yūpa̍ḥ ।
41) yūpa̠-ssammi̍ta̠-ssammi̍tō̠ yūpō̠ yūpa̠-ssammi̍taḥ ।
42) sammi̍tō̠ yāvā̠n̠. yāvā̠-nthsammi̍ta̠-ssammi̍tō̠ yāvān̍ ।
42) sammi̍ta̠ iti̠ saṃ - mi̠ta̠ḥ ।
43) yāvā̍nē̠ vaiva yāvā̠n̠. yāvā̍nē̠va ।
44) ē̠va yaja̍mānō̠ yaja̍māna ē̠vaiva yaja̍mānaḥ ।
45) yaja̍māna̠ stāva̍tī̠-ntāva̍tī̠ṃ yaja̍mānō̠ yaja̍māna̠ stāva̍tīm ।
46) tāva̍tī mē̠vaiva tāva̍tī̠-ntāva̍tī mē̠va ।
47) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
48) a̠smi̠-nnūrja̠ mūrja̍ masmi-nnasmi̠-nnūrja̎m ।
49) ūrja̍-ndadhāti dadhā̠ tyūrja̠ mūrja̍-ndadhāti ।
50) da̠dhā̠ti̠ pi̠tṛ̠ṇā-mpi̍tṛ̠ṇā-nda̍dhāti dadhāti pitṛ̠ṇām ।
॥ 19 ॥ (50/53)

1) pi̠tṛ̠ṇāgṃ sada̍na̠gṃ̠ sada̍na-mpitṛ̠ṇā-mpi̍tṛ̠ṇāgṃ sada̍nam ।
2) sada̍na masyasi̠ sada̍na̠gṃ̠ sada̍na masi ।
3) a̠sī tītya̍ sya̠sīti̍ ।
4) iti̍ ba̠r̠hi-rba̠r̠hi ritīti̍ ba̠r̠hiḥ ।
5) ba̠r̠hi ravāva̍ ba̠r̠hi-rba̠r̠hi rava̍ ।
6) ava̍ stṛṇāti stṛṇā̠ tyavāva̍ stṛṇāti ।
7) stṛ̠ṇā̠ti̠ pi̠tṛ̠dē̠va̠tya̍-mpitṛdēva̠tyagg̍ stṛṇāti stṛṇāti pitṛdēva̠tya̎m ।
8) pi̠tṛ̠dē̠va̠tyagṃ̍ hi hi pi̍tṛdēva̠tya̍-mpitṛdēva̠tyagṃ̍ hi ।
8) pi̠tṛ̠dē̠va̠tya̍miti̍ pitṛ - dē̠va̠tya̎m ।
9) hyē̍ta dē̠taddhi hyē̍tat ।
10) ē̠ta-dya-dyadē̠ta dē̠ta-dyat ।
11) ya-nnikhā̍ta̠-nnikhā̍ta̠ṃ ya-dya-nnikhā̍tam ।
12) nikhā̍ta̠ṃ ya-dya-nnikhā̍ta̠-nnikhā̍ta̠ṃ yat ।
12) nikhā̍ta̠miti̠ ni - khā̠ta̠m ।
13) ya-dba̠r̠hi-rba̠r̠hi-rya-dya-dba̠r̠hiḥ ।
14) ba̠r̠hi rana̍vastī̠ryā na̍vastīrya ba̠r̠hi-rba̠r̠hi rana̍vastīrya ।
15) ana̍vastīrya minu̠yā-nmi̍nu̠yā dana̍vastī̠ryā na̍vastīrya minu̠yāt ।
15) ana̍vastī̠ryētyana̍va - stī̠rya̠ ।
16) mi̠nu̠yā-tpi̍tṛdēva̠tya̍ḥ pitṛdēva̠tyō̍ minu̠yā-nmi̍nu̠yā-tpi̍tṛdēva̠tya̍ḥ ।
17) pi̠tṛ̠dē̠va̠tyō̍ nikhā̍tō̠ nikhā̍taḥ pitṛdēva̠tya̍ḥ pitṛdēva̠tyō̍ nikhā̍taḥ ।
17) pi̠tṛ̠dē̠va̠tya̍ iti̍ pitṛ - dē̠va̠tya̍ḥ ।
18) nikhā̍ta-ssyā-thsyā̠-nnikhā̍tō̠ nikhā̍ta-ssyāt ।
18) nikhā̍ta̠ iti̠ ni - khā̠ta̠ḥ ।
19) syā̠-dba̠r̠hi-rba̠r̠hi-ssyā̎-thsyā-dba̠r̠hiḥ ।
20) ba̠r̠hi ra̍va̠stīryā̍ va̠stīrya̍ ba̠r̠hi-rba̠r̠hi ra̍va̠stīrya̍ ।
21) a̠va̠stīrya̍ minōti minō tyava̠stīryā̍ va̠stīrya̍ minōti ।
21) a̠va̠stīryētya̍va - stīrya̍ ।
22) mi̠nō̠ tya̠syā ma̠syā-mmi̍nōti minō tya̠syām ।
23) a̠syā mē̠vai vāsyā ma̠syā mē̠va ।
24) ē̠vaina̍ mēna mē̠vai vaina̎m ।
25) ē̠na̠-mmi̠nō̠ti̠ mi̠nō̠ tyē̠na̠ mē̠na̠-mmi̠nō̠ti̠ ।
26) mi̠nō̠ti̠ yū̠pa̠śa̠ka̠laṃ yū̍paśaka̠la-mmi̍nōti minōti yūpaśaka̠lam ।
27) yū̠pa̠śa̠ka̠la mavāva̍ yūpaśaka̠laṃ yū̍paśaka̠la mava̍ ।
27) yū̠pa̠śa̠ka̠lamiti̍ yūpa - śa̠ka̠lam ।
28) avā̎sya tyasya̠ tyavā vā̎syati ।
29) a̠sya̠ti̠ satē̍jasa̠gṃ̠ satē̍jasa masya tyasyati̠ satē̍jasam ।
30) satē̍jasa mē̠vaiva satē̍jasa̠gṃ̠ satē̍jasa mē̠va ।
30) satē̍jasa̠miti̠ sa - tē̠ja̠sa̠m ।
31) ē̠vaina̍ mēna mē̠vai vaina̎m ।
32) ē̠na̠-mmi̠nō̠ti̠ mi̠nō̠ tyē̠na̠ mē̠na̠-mmi̠nō̠ti̠ ।
33) mi̠nō̠ti̠ dē̠vō dē̠vō mi̍nōti minōti dē̠vaḥ ।
34) dē̠va stvā̎ tvā dē̠vō dē̠va stvā̎ ।
35) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
36) sa̠vi̠tā maddhvā̠ maddhvā̍ savi̠tā sa̍vi̠tā maddhvā̎ ।
37) maddhvā̍ 'na-ktvanaktu̠ maddhvā̠ maddhvā̍ 'naktu ।
38) a̠na̠-ktvitītya̍ na-ktvana̠ktviti̍ ।
39) ityā̍hā̠hē tītyā̍ha ।
40) ā̠ha̠ tēja̍sā̠ tēja̍sā ''hāha̠ tēja̍sā ।
41) tēja̍sai̠vaiva tēja̍sā̠ tēja̍sai̠va ।
42) ē̠vaina̍ mēna mē̠vai vaina̎m ।
43) ē̠na̠ ma̠na̠-ktya̠na̠-ktyē̠na̠ mē̠na̠ ma̠na̠kti̠ ।
44) a̠na̠kti̠ su̠pi̠ppa̠lābhya̍-ssupippa̠lābhyō̍ 'na-ktyanakti supippa̠lābhya̍ḥ ।
45) su̠pi̠ppa̠lābhya̍ stvā tvā supippa̠lābhya̍-ssupippa̠lābhya̍ stvā ।
45) su̠pi̠ppa̠lābhya̠ iti̍ su - pi̠ppa̠lābhya̍ḥ ।
46) tvauṣa̍dhībhya̠ ōṣa̍dhībhya stvā̠ tvauṣa̍dhībhyaḥ ।
47) ōṣa̍dhībhya̠ itītyōṣa̍dhībhya̠ ōṣa̍dhībhya̠ iti̍ ।
47) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
48) iti̍ cha̠ṣāla̍-ñcha̠ṣāla̠ mitīti̍ cha̠ṣāla̎m ।
49) cha̠ṣāla̠-mprati̠ prati̍ cha̠ṣāla̍-ñcha̠ṣāla̠-mprati̍ ।
50) prati̍ muñchati muñchati̠ prati̠ prati̍ muñchati ।
॥ 20 ॥ (50/60)

1) mu̠ñcha̠ti̠ tasmā̠-ttasmā̎-nmuñchati muñchati̠ tasmā̎t ।
2) tasmā̎ chChīr​ṣa̠ta-śśī̍r​ṣa̠ta stasmā̠-ttasmā̎ chChīr​ṣa̠taḥ ।
3) śī̠r̠ṣa̠ta ōṣa̍dhaya̠ ōṣa̍dhaya-śśīr​ṣa̠ta-śśī̍r​ṣa̠ta ōṣa̍dhayaḥ ।
4) ōṣa̍dhaya̠ḥ phala̠-mphala̠ mōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ phala̎m ।
5) phala̍-ṅgṛhṇanti gṛhṇanti̠ phala̠-mphala̍-ṅgṛhṇanti ।
6) gṛ̠hṇa̠-ntya̠na-ktya̠nakti̍ gṛhṇanti gṛhṇa-ntya̠nakti̍ ।
7) a̠nakti̠ tēja̠ stējō̠ 'na-ktya̠nakti̠ tēja̍ḥ ।
8) tējō̠ vai vai tēja̠ stējō̠ vai ।
9) vā ājya̠ mājya̠ṃ vai vā ājya̎m ।
10) ājya̠ṃ yaja̍mānēna̠ yaja̍mānē̠ nājya̠ mājya̠ṃ yaja̍mānēna ।
11) yaja̍mānēnā gni̠ṣṭhā 'gni̠ṣṭhā yaja̍mānēna̠ yaja̍mānēnā gni̠ṣṭhā ।
12) a̠gni̠ṣṭhā 'śri̠ raśri̍ ragni̠ṣṭhā 'gni̠ṣṭhā 'śri̍ḥ ।
12) a̠gni̠ṣṭhētya̍gni - sthā ।
13) aśri̠-ssammi̍tā̠ sammi̠tā 'śri̠ raśri̠-ssammi̍tā ।
14) sammi̍tā̠ ya-dya-thsammi̍tā̠ sammi̍tā̠ yat ।
14) sammi̠tēti̠ saṃ - mi̠tā̠ ।
15) yada̍gni̠ṣṭhā ma̍gni̠ṣṭhāṃ ya-dyada̍gni̠ṣṭhām ।
16) a̠gni̠ṣṭhā maśri̠ maśri̍ magni̠ṣṭhā ma̍gni̠ṣṭhā maśri̎m ।
16) a̠gni̠ṣṭhāmitya̍gni - sthām ।
17) aśri̍ ma̠na-ktya̠na-ktyaśri̠ maśri̍ ma̠nakti̍ ।
18) a̠nakti̠ yaja̍māna̠ṃ yaja̍māna ma̠na-ktya̠nakti̠ yaja̍mānam ।
19) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
20) ē̠va tēja̍sā̠ tēja̍sai̠vaiva tēja̍sā ।
21) tēja̍sā 'na-ktyanakti̠ tēja̍sā̠ tēja̍sā 'nakti ।
22) a̠na̠-ktyā̠nta mā̠nta ma̍na-ktyana-ktyā̠ntam ।
23) ā̠nta ma̍na-ktyana-ktyā̠nta mā̠nta ma̍nakti ।
23) ā̠ntamityā̎ - a̠ntam ।
24) a̠na̠-ktyā̠nta mā̠nta ma̍na-ktyana-ktyā̠ntam ।
25) ā̠nta mē̠vai vānta mā̠nta mē̠va ।
25) ā̠ntamityā̎ - a̠ntam ।
26) ē̠va yaja̍māna̠ṃ yaja̍māna mē̠vaiva yaja̍mānam ।
27) yaja̍māna̠-ntēja̍sā̠ tēja̍sā̠ yaja̍māna̠ṃ yaja̍māna̠-ntēja̍sā ।
28) tēja̍sā 'na-ktyanakti̠ tēja̍sā̠ tēja̍sā 'nakti ।
29) a̠na̠kti̠ sa̠rvata̍-ssa̠rvatō̍ 'na-ktyanakti sa̠rvata̍ḥ ।
30) sa̠rvata̠ḥ pari̠ pari̍ sa̠rvata̍-ssa̠rvata̠ḥ pari̍ ।
31) pari̍ mṛśati mṛśati̠ pari̠ pari̍ mṛśati ।
32) mṛ̠śa̠ tyapa̍rivarga̠ mapa̍rivarga-mmṛśati mṛśa̠ tyapa̍rivargam ।
33) apa̍rivarga mē̠vai vāpa̍rivarga̠ mapa̍rivarga mē̠va ।
33) apa̍rivarga̠mityapa̍ri - va̠rga̠m ।
34) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
35) a̠smi̠-ntēja̠ stējō̎ 'smi-nnasmi̠-ntēja̍ḥ ।
36) tējō̍ dadhāti dadhāti̠ tēja̠ stējō̍ dadhāti ।
37) da̠dhā̠ tyudu-dda̍dhāti dadhā̠ tyut ।
38) u-ddiva̠-ndiva̠ mudu-ddiva̎m ।
39) divagg̍ stabhāna stabhāna̠ diva̠-ndivagg̍ stabhāna ।
40) sta̠bhā̠nā sta̍bhāna stabhā̠nā ।
41) ā 'ntari̍kṣa ma̠ntari̍kṣa̠ mā 'ntari̍kṣam ।
42) a̠ntari̍kṣa-mpṛṇa pṛṇā̠ntari̍kṣa ma̠ntari̍kṣa-mpṛṇa ।
43) pṛ̠ṇē tīti̍ pṛṇa pṛ̠ṇēti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠hai̠ṣā mē̠ṣā mā̍hā hai̠ṣām ।
46) ē̠ṣām ँlō̠kānā̎m ँlō̠kānā̍ mē̠ṣā mē̠ṣām ँlō̠kānā̎m ।
47) lō̠kānā̠ṃ vidhṛ̍tyai̠ vidhṛ̍tyai lō̠kānā̎m ँlō̠kānā̠ṃ vidhṛ̍tyai ।
48) vidhṛ̍tyai vaiṣṇa̠vyā vai̎ṣṇa̠vyā vidhṛ̍tyai̠ vidhṛ̍tyai vaiṣṇa̠vyā ।
48) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ ।
49) vai̠ṣṇa̠vya r​cha r​chā vai̎ṣṇa̠vyā vai̎ṣṇa̠vya r​chā ।
50) ṛ̠chā ka̍lpayati kalpaya tyṛ̠cha r​chā ka̍lpayati ।
॥ 21 ॥ (50/57)

1) ka̠lpa̠ya̠ti̠ vai̠ṣṇa̠vō vai̎ṣṇa̠vaḥ ka̍lpayati kalpayati vaiṣṇa̠vaḥ ।
2) vai̠ṣṇa̠vō vai vai vai̎ṣṇa̠vō vai̎ṣṇa̠vō vai ।
3) vai dē̠vata̍yā dē̠vata̍yā̠ vai vai dē̠vata̍yā ।
4) dē̠vata̍yā̠ yūpō̠ yūpō̍ dē̠vata̍yā dē̠vata̍yā̠ yūpa̍ḥ ।
5) yūpa̠-ssvayā̠ svayā̠ yūpō̠ yūpa̠-ssvayā̎ ।
6) svayai̠ vaiva svayā̠ svayai̠va ।
7) ē̠vaina̍ mēna mē̠vai vaina̎m ।
8) ē̠na̠-ndē̠vata̍yā dē̠vata̍yaina mēna-ndē̠vata̍yā ।
9) dē̠vata̍yā kalpayati kalpayati dē̠vata̍yā dē̠vata̍yā kalpayati ।
10) ka̠lpa̠ya̠ti̠ dvābhyā̠-ndvābhyā̎-ṅkalpayati kalpayati̠ dvābhyā̎m ।
11) dvābhyā̎-ṅkalpayati kalpayati̠ dvābhyā̠-ndvābhyā̎-ṅkalpayati ।
12) ka̠lpa̠ya̠ti̠ dvi̠pā-ddvi̠pā-tka̍lpayati kalpayati dvi̠pāt ।
13) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
13) dvi̠pāditi̍ dvi - pāt ।
14) yaja̍māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̍ṣṭhityai ।
15) prati̍ṣṭhityai̠ yaṃ ya-mprati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yam ।
15) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
16) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
17) kā̠mayē̍ta̠ tēja̍sā̠ tēja̍sā kā̠mayē̍ta kā̠mayē̍ta̠ tēja̍sā ।
18) tēja̍saina mēna̠-ntēja̍sā̠ tēja̍sainam ।
19) ē̠na̠-ndē̠vatā̍bhi-rdē̠vatā̍bhi rēna mēna-ndē̠vatā̍bhiḥ ।
20) dē̠vatā̍bhi rindri̠yē ṇē̎mdri̠yēṇa̍ dē̠vatā̍bhi-rdē̠vatā̍bhi rindri̠yēṇa̍ ।
21) i̠ndri̠yēṇa̠ vi vīndri̠yē ṇē̎mdri̠yēṇa̠ vi ।
22) vya̍rdhayēya mardhayēya̠ṃ vi vya̍rdhayēyam ।
23) a̠rdha̠yē̠ya̠ mitī tya̍rdhayēya mardhayēya̠ miti̍ ।
24) itya̍gni̠ṣṭhā ma̍gni̠ṣṭhā mitī tya̍gni̠ṣṭhām ।
25) a̠gni̠ṣṭhā-ntasya̠ tasyā̎ gni̠ṣṭhā ma̍gni̠ṣṭhā-ntasya̍ ।
25) a̠gni̠ṣṭhāmitya̍gni - sthām ।
26) tasyāśri̠ maśri̠-ntasya̠ tasyāśri̎m ।
27) aśri̍ māhava̠nīyā̍ dāhava̠nīyā̠ daśri̠ maśri̍ māhava̠nīyā̎t ।
28) ā̠ha̠va̠nīyā̍ di̠ttha mi̠ttha mā̍hava̠nīyā̍ dāhava̠nīyā̍ di̠ttham ।
28) ā̠ha̠va̠nīyā̠dityā̎ - ha̠va̠nīyā̎t ।
29) i̠tthaṃ vā̍ vē̠ttha mi̠tthaṃ vā̎ ।
30) vē̠ttha mi̠tthaṃ vā̍ vē̠ttham ।
31) i̠tthaṃ vā̍ vē̠ttha mi̠tthaṃ vā̎ ।
32) vā 'tyati̍ vā̠ vā 'ti̍ ।
33) ati̍ nāvayē-nnāvayē̠ datyati̍ nāvayēt ।
34) nā̠va̠yē̠-ttēja̍sā̠ tēja̍sā nāvayē-nnāvayē̠-ttēja̍sā ।
35) tēja̍sai̠vaiva tēja̍sā̠ tēja̍sai̠va ।
36) ē̠vaina̍ mēna mē̠vai vaina̎m ।
37) ē̠na̠-ndē̠vatā̍bhi-rdē̠vatā̍ bhirēna mēna-ndē̠vatā̍bhiḥ ।
38) dē̠vatā̍bhi rindri̠yē ṇē̎mdri̠yēṇa̍ dē̠vatā̍bhi-rdē̠vatā̍bhi rindri̠yēṇa̍ ।
39) i̠ndri̠yēṇa̠ vi vīndri̠yē ṇē̎mdri̠yēṇa̠ vi ।
40) vya̍rdhaya tyardhayati̠ vi vya̍rdhayati ।
41) a̠rdha̠ya̠ti̠ yaṃ ya ma̍rdhaya tyardhayati̠ yam ।
42) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
43) kā̠mayē̍ta̠ tēja̍sā̠ tēja̍sā kā̠mayē̍ta kā̠mayē̍ta̠ tēja̍sā ।
44) tēja̍saina mēna̠-ntēja̍sā̠ tēja̍sainam ।
45) ē̠na̠-ndē̠vatā̍bhi-rdē̠vatā̍bhi rēna mēna-ndē̠vatā̍bhiḥ ।
46) dē̠vatā̍bhi rindri̠yē ṇē̎mdri̠yēṇa̍ dē̠vatā̍bhi-rdē̠vatā̍bhi rindri̠yēṇa̍ ।
47) i̠ndri̠yēṇa̠ sagṃ sa mi̍ndri̠yē ṇē̎mdri̠yēṇa̠ sam ।
48) sa ma̍rdhayēya mardhayēya̠gṃ̠ sagṃ sa ma̍rdhayēyam ।
49) a̠rdha̠yē̠ya̠ mitī tya̍rdhayēya mardhayēya̠ miti̍ ।
50) itya̍gni̠ṣṭhā ma̍gni̠ṣṭhā mitī tya̍gni̠ṣṭhām ।
॥ 22 ॥ (50/54)

1) a̠gni̠ṣṭhā-ntasya̠ tasyā̎ gni̠ṣṭhā ma̍gni̠ṣṭhā-ntasya̍ ।
1) a̠gni̠ṣṭhāmitya̍gni - sthām ।
2) tasyāśri̠ maśri̠-ntasya̠ tasyāśri̎m ।
3) aśri̍ māhava̠nīyē̍nā hava̠nīyē̠nāśri̠ maśri̍ māhava̠nīyē̍na ।
4) ā̠ha̠va̠nīyē̍na̠ sagṃ sa mā̍hava̠nīyē̍nā hava̠nīyē̍na̠ sam ।
4) ā̠ha̠va̠nīyē̠nētyā̎ - ha̠va̠nīyē̍na ।
5) sa-mmi̍nuyā-nminuyā̠-thsagṃ sa-mmi̍nuyāt ।
6) mi̠nu̠yā̠-ttēja̍sā̠ tēja̍sā minuyā-nminuyā̠-ttēja̍sā ।
7) tēja̍sai̠ vaiva tēja̍sā̠ tēja̍sai̠va ।
8) ē̠vaina̍ mēna mē̠vai vaina̎m ।
9) ē̠na̠-ndē̠vatā̍bhi-rdē̠vatā̍bhi rēna mēna-ndē̠vatā̍bhiḥ ।
10) dē̠vatā̍bhi rindri̠yē ṇē̎mdri̠yēṇa̍ dē̠vatā̍bhi-rdē̠vatā̍bhi rindri̠yēṇa̍ ।
11) i̠ndri̠yēṇa̠ sagṃ sa mi̍ndri̠yē ṇē̎mdri̠yēṇa̠ sam ।
12) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
13) a̠rdha̠ya̠ti̠ bra̠hma̠vani̍-mbrahma̠vani̍ mardhaya tyardhayati brahma̠vani̎m ।
14) bra̠hma̠vani̍-ntvā tvā brahma̠vani̍-mbrahma̠vani̍-ntvā ।
14) bra̠hma̠vani̠miti̍ brahma - vani̎m ।
15) tvā̠ kṣa̠tra̠vani̍-ṅkṣatra̠vani̍-ntvā tvā kṣatra̠vani̎m ।
16) kṣa̠tra̠vani̠ mitīti̍ kṣatra̠vani̍-ṅkṣatra̠vani̠ miti̍ ।
16) kṣa̠tra̠vani̠miti̍ kṣatra - vani̎m ।
17) ityā̍hā̠hē tītyā̍ha ।
18) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
19) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
19) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
20) ē̠vaita dē̠ta dē̠vai vaitat ।
21) ē̠ta-tpari̠ paryē̠ta dē̠ta-tpari̍ ।
22) pari̍ vyayati vyayati̠ pari̠ pari̍ vyayati ।
23) vya̠ya̠ tyū-rgūrg vya̍yati vyaya̠ tyūrk ।
24) ūrg vai vā ū-rgūrg vai ।
25) vai ra̍śa̠nā ra̍śa̠nā vai vai ra̍śa̠nā ।
26) ra̠śa̠nā yaja̍mānēna̠ yaja̍mānēna raśa̠nā ra̍śa̠nā yaja̍mānēna ।
27) yaja̍mānēna̠ yūpō̠ yūpō̠ yaja̍mānēna̠ yaja̍mānēna̠ yūpa̍ḥ ।
28) yūpa̠-ssammi̍ta̠-ssammi̍tō̠ yūpō̠ yūpa̠-ssammi̍taḥ ।
29) sammi̍tō̠ yaja̍māna̠ṃ yaja̍māna̠gṃ̠ sammi̍ta̠-ssammi̍tō̠ yaja̍mānam ।
29) sammi̍ta̠ iti̠ saṃ - mi̠ta̠ḥ ।
30) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
31) ē̠vō-rjō-rjaivaivōrjā ।
32) ū̠rjā sagṃ sa mū̠-rjōrjā sam ।
33) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
34) a̠rdha̠ya̠ti̠ nā̠bhi̠da̠ghnē nā̍bhida̠ghnē̎ 'rdhaya tyardhayati nābhida̠ghnē ।
35) nā̠bhi̠da̠ghnē pari̠ pari̍ ṇābhida̠ghṇē nā̍bhida̠ghnē pari̍ ।
35) nā̠bhi̠da̠ghna iti̍ nābhi - da̠ghnē ।
36) pari̍ vyayati vyayati̠ pari̠ pari̍ vyayati ।
37) vya̠ya̠ti̠ nā̠bhi̠da̠ghnē nā̍bhida̠ghnē vya̍yati vyayati nābhida̠ghnē ।
38) nā̠bhi̠da̠ghna ē̠vaiva nā̍bhida̠ghnē nā̍bhida̠ghna ē̠va ।
38) nā̠bhi̠da̠ghna iti̍ nābhi - da̠ghnē ।
39) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
40) a̠smā̠ ūrja̠ mūrja̍ masmā asmā̠ ūrja̎m ।
41) ūrja̍-ndadhāti dadhā̠ tyūrja̠ mūrja̍-ndadhāti ।
42) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
43) tasmā̎-nnābhida̠ghnē nā̍bhida̠ghnē tasmā̠-ttasmā̎-nnābhida̠ghnē ।
44) nā̠bhi̠da̠ghna ū̠-rjōrjā nā̍bhida̠ghnē nā̍bhida̠ghna ū̠rjā ।
44) nā̠bhi̠da̠ghna iti̍ nābhi - da̠ghnē ।
45) ū̠rjā bhu̍ñjatē bhuñjata ū̠-rjōrjā bhu̍ñjatē ।
46) bhu̠ñja̠tē̠ yaṃ ya-mbhu̍ñjatē bhuñjatē̠ yam ।
47) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
48) kā̠mayē̍ tō̠-rjōrjā kā̠mayē̍ta kā̠mayē̍ tō̠rjā ।
49) ū̠-rjaina̍ mēna mū̠-rjō-rjaina̎m ।
50) ē̠na̠ṃ vi vyē̍na mēna̠ṃ vi ।
॥ 23 ॥ (50/59)

1) vya̍rdhayēya mardhayēya̠ṃ vi vya̍rdhayēyam ।
2) a̠rdha̠yē̠ya̠ mitī tya̍rdhayēya mardhayēya̠ miti̍ ।
3) ityū̠rdhvā mū̠rdhvā mitī tyū̠rdhvām ।
4) ū̠rdhvāṃ vā̍ vō̠rdhvā mū̠rdhvāṃ vā̎ ।
5) vā̠ tasya̠ tasya̍ vā vā̠ tasya̍ ।
6) tasyā vā̍chī̠ mavā̍chī̠-ntasya̠ tasyā vā̍chīm ।
7) avā̍chīṃ vā̠ vā 'vā̍chī̠ mavā̍chīṃ vā ।
8) vā 'vāva̍ vā̠ vā 'va̍ ।
9) avō̍hē dūhē̠ davā vō̍hēt ।
10) ū̠hē̠ dū̠-rjō-rjōhē̍ dūhē dū̠rjā ।
11) ū̠-rjaivai vō-rjō-rjaiva ।
12) ē̠vaina̍ mēna mē̠vai vaina̎m ।
13) ē̠na̠ṃ vi vyē̍na mēna̠ṃ vi ।
14) vya̍rdhaya tyardhayati̠ vi vya̍rdhayati ।
15) a̠rdha̠ya̠ti̠ yadi̠ yadya̍rdhaya tyardhayati̠ yadi̍ ।
16) yadi̍ kā̠mayē̍ta kā̠mayē̍ta̠ yadi̠ yadi̍ kā̠mayē̍ta ।
17) kā̠mayē̍ta̠ var​ṣu̍kō̠ var​ṣu̍kaḥ kā̠mayē̍ta kā̠mayē̍ta̠ var​ṣu̍kaḥ ।
18) var​ṣu̍kaḥ pa̠rjanya̍ḥ pa̠rjanyō̠ var​ṣu̍kō̠ var​ṣu̍kaḥ pa̠rjanya̍ḥ ।
19) pa̠rjanya̍-ssyā-thsyā-tpa̠rjanya̍ḥ pa̠rjanya̍-ssyāt ।
20) syā̠di tīti̍ syā-thsyā̠ diti̍ ।
21) ityavā̍chī̠ mavā̍chī̠ mitī tyavā̍chīm ।
22) avā̍chī̠ mavāvā vā̍chī̠ mavā̍chī̠ mava̍ ।
23) avō̍hē dūhē̠ davā vō̍hēt ।
24) ū̠hē̠-dvṛṣṭi̠ṃ vṛṣṭi̍ mūhē dūhē̠-dvṛṣṭi̎m ।
25) vṛṣṭi̍ mē̠vaiva vṛṣṭi̠ṃ vṛṣṭi̍ mē̠va ।
26) ē̠va ni nyē̍vaiva ni ।
27) ni ya̍chChati yachChati̠ ni ni ya̍chChati ।
28) ya̠chCha̠ti̠ yadi̠ yadi̍ yachChati yachChati̠ yadi̍ ।
29) yadi̍ kā̠mayē̍ta kā̠mayē̍ta̠ yadi̠ yadi̍ kā̠mayē̍ta ।
30) kā̠mayē̠tā va̍r​ṣu̠kō 'va̍r​ṣukaḥ kā̠mayē̍ta kā̠mayē̠tā va̍r​ṣukaḥ ।
31) ava̍r​ṣuka-ssyā-thsyā̠ dava̍r​ṣu̠kō 'va̍r​ṣuka-ssyāt ।
32) syā̠di tīti̍ syā-thsyā̠ diti̍ ।
33) ityū̠rdhvā mū̠rdhvā mitī tyū̠rdhvām ।
34) ū̠rdhvā mudu dū̠rdhvā mū̠rdhvā mut ।
35) udū̍hē dūhē̠ dudu dū̍hēt ।
36) ū̠hē̠-dvṛṣṭi̠ṃ vṛṣṭi̍ mūhē dūhē̠-dvṛṣṭi̎m ।
37) vṛṣṭi̍ mē̠vaiva vṛṣṭi̠ṃ vṛṣṭi̍ mē̠va ।
38) ē̠vō dudē̠ vaivōt ।
39) u-dya̍chChati yachCha̠ tyudu-dya̍chChati ।
40) ya̠chCha̠ti̠ pi̠tṛ̠ṇā-mpi̍tṛ̠ṇāṃ ya̍chChati yachChati pitṛ̠ṇām ।
41) pi̠tṛ̠ṇā-nnikhā̍ta̠-nnikhā̍ta-mpitṛ̠ṇā-mpi̍tṛ̠ṇā-nnikhā̍tam ।
42) nikhā̍ta-mmanu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā̠-nnikhā̍ta̠-nnikhā̍ta-mmanu̠ṣyā̍ṇām ।
42) nikhā̍ta̠miti̠ ni - khā̠ta̠m ।
43) ma̠nu̠ṣyā̍ṇā mū̠rdhva mū̠rdhva-mma̍nu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā mū̠rdhvam ।
44) ū̠rdhva-nnikhā̍tā̠-nnikhā̍tā dū̠rdhva mū̠rdhva-nnikhā̍tāt ।
45) nikhā̍tā̠dā nikhā̍tā̠-nnikhā̍tā̠dā ।
45) nikhā̍tā̠diti̠ ni - khā̠tā̠t ।
46) ā ra̍śa̠nāyā̍ raśa̠nāyā̠ ā ra̍śa̠nāyā̎ḥ ।
47) ra̠śa̠nāyā̠ ōṣa̍dhīnā̠ mōṣa̍dhīnāgṃ raśa̠nāyā̍ raśa̠nāyā̠ ōṣa̍dhīnām ।
48) ōṣa̍dhīnāgṃ raśa̠nā ra̍śa̠ nauṣa̍dhīnā̠ mōṣa̍dhīnāgṃ raśa̠nā ।
49) ra̠śa̠nā viśvē̍ṣā̠ṃ viśvē̍ṣāgṃ raśa̠nā ra̍śa̠nā viśvē̍ṣām ।
50) viśvē̍ṣā-ndē̠vānā̎-ndē̠vānā̠ṃ viśvē̍ṣā̠ṃ viśvē̍ṣā-ndē̠vānā̎m ।
॥ 24 ॥ (50/52)

1) dē̠vānā̍ mū̠rdhva mū̠rdhva-ndē̠vānā̎-ndē̠vānā̍ mū̠rdhvam ।
2) ū̠rdhvagṃ ra̍śa̠nāyā̍ raśa̠nāyā̍ ū̠rdhva mū̠rdhvagṃ ra̍śa̠nāyā̎ḥ ।
3) ra̠śa̠nāyā̠ ā ra̍śa̠nāyā̍ raśa̠nāyā̠ ā ।
4) ā cha̠ṣālā̎ch cha̠ṣālā̠dā cha̠ṣālā̎t ।
5) cha̠ṣālā̠ dindra̠ syēndra̍sya cha̠ṣālā̎ch cha̠ṣālā̠ dindra̍sya ।
6) indra̍sya cha̠ṣāla̍-ñcha̠ṣāla̠ mindra̠ syēndra̍sya cha̠ṣāla̎m ।
7) cha̠ṣālagṃ̍ sā̠ddhyānāgṃ̍ sā̠ddhyānā̎-ñcha̠ṣāla̍-ñcha̠ṣālagṃ̍ sā̠ddhyānā̎m ।
8) sā̠ddhyānā̠ mati̍rikta̠ mati̍riktagṃ sā̠ddhyānāgṃ̍ sā̠ddhyānā̠ mati̍riktam ।
9) ati̍rikta̠gṃ̠ sa sō 'ti̍rikta̠ mati̍rikta̠gṃ̠ saḥ ।
9) ati̍rikta̠mityati̍ - ri̠kta̠m ।
10) sa vai vai sa sa vai ।
11) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
12) ē̠ṣa sa̍rvadēva̠tya̍-ssarvadēva̠tya̍ ē̠ṣa ē̠ṣa sa̍rvadēva̠tya̍ḥ ।
13) sa̠rva̠dē̠va̠tyō̍ ya-dya-thsa̍rvadēva̠tya̍-ssarvadēva̠tyō̍ yat ।
13) sa̠rva̠dē̠va̠tya̍ iti̍ sarva - dē̠va̠tya̍ḥ ।
14) ya-dyūpō̠ yūpō̠ ya-dya-dyūpa̍ḥ ।
15) yūpō̠ ya-dya-dyūpō̠ yūpō̠ yat ।
16) ya-dyūpa̠ṃ yūpa̠ṃ ya-dya-dyūpa̎m ।
17) yūpa̍-mmi̠nōti̍ mi̠nōti̠ yūpa̠ṃ yūpa̍-mmi̠nōti̍ ।
18) mi̠nōti̠ sarvā̠-ssarvā̍ mi̠nōti̍ mi̠nōti̠ sarvā̎ḥ ।
19) sarvā̍ ē̠vaiva sarvā̠-ssarvā̍ ē̠va ।
20) ē̠va dē̠vatā̍ dē̠vatā̍ ē̠vaiva dē̠vatā̎ḥ ।
21) dē̠vatā̎ḥ prīṇāti prīṇāti dē̠vatā̍ dē̠vatā̎ḥ prīṇāti ।
22) prī̠ṇā̠ti̠ ya̠jñēna̍ ya̠jñēna̍ prīṇāti prīṇāti ya̠jñēna̍ ।
23) ya̠jñēna̠ vai vai ya̠jñēna̍ ya̠jñēna̠ vai ।
24) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
25) dē̠vā-ssu̍va̠rgagṃ su̍va̠rga-ndē̠vā dē̠vā-ssu̍va̠rgam ।
26) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
26) su̠va̠rgamiti̍ suvaḥ - gam ।
27) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
28) ā̠ya̠-ntē ta ā̍ya-nnāya̠-ntē ।
29) tē̍ 'manyantā manyanta̠ tē tē̍ 'manyanta ।
30) a̠ma̠nya̠nta̠ ma̠nu̠ṣyā̍ manu̠ṣyā̍ amanyantā manyanta manu̠ṣyā̎ḥ ।
31) ma̠nu̠ṣyā̍ nō nō manu̠ṣyā̍ manu̠ṣyā̍ naḥ ।
32) nō̠ 'nvābha̍viṣya ntya̠nvābha̍viṣyanti nō nō̠ 'nvābha̍viṣyanti ।
33) a̠nvābha̍viṣya̠ntītī tya̠nvābha̍viṣya ntya̠nvābha̍viṣya̠ntīti̍ ।
33) a̠nvābha̍viṣya̠ntītya̍nu - ābha̍viṣyanti ।
34) iti̠ tē ta itīti̠ tē ।
35) tē yūpē̍na̠ yūpē̍na̠ tē tē yūpē̍na ।
36) yūpē̍na yōpayi̠tvā yō̍payi̠tvā yūpē̍na̠ yūpē̍na yōpayi̠tvā ।
37) yō̠pa̠yi̠tvā su̍va̠rgagṃ su̍va̠rgaṃ yō̍payi̠tvā yō̍payi̠tvā su̍va̠rgam ।
38) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
38) su̠va̠rgamiti̍ suvaḥ - gam ।
39) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
40) ā̠ya̠-nta-nta mā̍ya-nnāya̠-ntam ।
41) ta mṛṣa̍ya̠ ṛṣa̍ya̠ sta-nta mṛṣa̍yaḥ ।
42) ṛṣa̍yō̠ yūpē̍na̠ yūpē̠na r​ṣa̍ya̠ ṛṣa̍yō̠ yūpē̍na ।
43) yūpē̍nai̠ vaiva yūpē̍na̠ yūpē̍nai̠va ।
44) ē̠vān van vē̠vai vānu̍ ।
45) anu̠ pra prāṇvanu̠ pra ।
46) prājā̍na-nnajāna̠-npra prājā̍nann ।
47) a̠jā̠na̠-nta-ttada̍jāna-nnajāna̠-ntat ।
48) ta-dyūpa̍sya̠ yūpa̍sya̠ ta-tta-dyūpa̍sya ।
49) yūpa̍sya yūpa̠tvaṃ yū̍pa̠tvaṃ yūpa̍sya̠ yūpa̍sya yūpa̠tvam ।
50) yū̠pa̠tvaṃ ya-dya-dyū̍pa̠tvaṃ yū̍pa̠tvaṃ yat ।
50) yū̠pa̠tvamiti̍ yūpa - tvam ।
॥ 25 ॥ (50/56)

1) ya-dyūpa̠ṃ yūpa̠ṃ ya-dya-dyūpa̎m ।
2) yūpa̍-mmi̠nōti̍ mi̠nōti̠ yūpa̠ṃ yūpa̍-mmi̠nōti̍ ।
3) mi̠nōti̍ suva̠rgasya̍ suva̠rgasya̍ mi̠nōti̍ mi̠nōti̍ suva̠rgasya̍ ।
4) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
4) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
5) lō̠kasya̠ prajñā̎tyai̠ prajñā̎tyai lō̠kasya̍ lō̠kasya̠ prajñā̎tyai ।
6) prajñā̎tyai pu̠rastā̎-tpu̠rastā̠-tprajñā̎tyai̠ prajñā̎tyai pu̠rastā̎t ।
6) prajñā̎tyā̠ iti̠ pra - jñā̠tyai̠ ।
7) pu̠rastā̎-nminōti minōti pu̠rastā̎-tpu̠rastā̎-nminōti ।
8) mi̠nō̠ti̠ pu̠rastā̎-tpu̠rastā̎-nminōti minōti pu̠rastā̎t ।
9) pu̠rastā̠ddhi hi pu̠rastā̎-tpu̠rastā̠ddhi ।
10) hi ya̠jñasya̍ ya̠jñasya̠ hi hi ya̠jñasya̍ ।
11) ya̠jñasya̍ prajñā̠yatē̎ prajñā̠yatē̍ ya̠jñasya̍ ya̠jñasya̍ prajñā̠yatē̎ ।
12) pra̠jñā̠yatē 'pra̍jñāta̠ mapra̍jñāta-mprajñā̠yatē̎ prajñā̠yatē 'pra̍jñātam ।
12) pra̠jñā̠yata̠ iti̍ pra - jñā̠yatē̎ ।
13) apra̍jñāta̠gṃ̠ hi hyapra̍jñāta̠ mapra̍jñāta̠gṃ̠ hi ।
13) apra̍jñāta̠mityapra̍ - jñā̠ta̠m ।
14) hi ta-ttaddhi hi tat ।
15) ta-dya-dya-tta-tta-dyat ।
16) yadati̍pa̠nnē 'ti̍pannē̠ ya-dyadati̍pannē ।
17) ati̍panna ā̠hu rā̠hu rati̍pa̠nnē 'ti̍panna ā̠huḥ ।
17) ati̍panna̠ ityati̍ - pa̠nnē̠ ।
18) ā̠hu ri̠da mi̠da mā̠hu rā̠hu ri̠dam ।
19) i̠da-ṅkā̠rya̍-ṅkā̠rya̍ mi̠da mi̠da-ṅkā̠rya̎m ।
20) kā̠rya̍ māsī dāsī-tkā̠rya̍-ṅkā̠rya̍ māsīt ।
21) ā̠sī̠di tītyā̍sī dāsī̠ diti̍ ।
22) iti̍ sā̠ddhyā-ssā̠ddhyā itīti̍ sā̠ddhyāḥ ।
23) sā̠ddhyā vai vai sā̠ddhyā-ssā̠ddhyā vai ।
24) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
25) dē̠vā ya̠jñaṃ ya̠jña-ndē̠vā dē̠vā ya̠jñam ।
26) ya̠jña matyati̍ ya̠jñaṃ ya̠jña mati̍ ।
27) atya̍ manyantā manya̠ntā tyatya̍ manyanta ।
28) a̠ma̠nya̠nta̠ tāg​ stā na̍manyantā manyanta̠ tān ।
29) tān. ya̠jñō ya̠jña stāg​ stān. ya̠jñaḥ ।
30) ya̠jñō na na ya̠jñō ya̠jñō na ।
31) nāspṛ̍śa daspṛśa̠-nna nāspṛ̍śat ।
32) a̠spṛ̠śa̠-ttāg​ stā na̍spṛśa daspṛśa̠-ttān ।
33) tān. ya-dya-ttāg​ stān. yat ।
34) ya-dya̠jñasya̍ ya̠jñasya̠ ya-dya-dya̠jñasya̍ ।
35) ya̠jñasyā ti̍rikta̠ mati̍riktaṃ ya̠jñasya̍ ya̠jñasyā ti̍riktam ।
36) ati̍rikta̠ māsī̠ dāsī̠ dati̍rikta̠ mati̍rikta̠ māsī̎t ।
36) ati̍rikta̠mityati̍ - ri̠kta̠m ।
37) āsī̠-tta-ttadāsī̠ dāsī̠-ttat ।
38) tada̍spṛśa daspṛśa̠-tta-ttada̍spṛśat ।
39) a̠spṛ̠śa̠ dati̍rikta̠ mati̍rikta maspṛśa daspṛśa̠ dati̍riktam ।
40) ati̍rikta̠ṃ vai vā ati̍rikta̠ mati̍rikta̠ṃ vai ।
40) ati̍rikta̠mityati̍ - ri̠kta̠m ।
41) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
42) ē̠ta-dya̠jñasya̍ ya̠jñasyai̠ta dē̠ta-dya̠jñasya̍ ।
43) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
44) yada̠gnā va̠gnau ya-dyada̠gnau ।
45) a̠gnā va̠gni ma̠gni ma̠gnā va̠gnā va̠gnim ।
46) a̠gni-mma̍thi̠tvā ma̍thi̠tvā 'gni ma̠gni-mma̍thi̠tvā ।
47) ma̠thi̠tvā pra̠hara̍ti pra̠hara̍ti mathi̠tvā ma̍thi̠tvā pra̠hara̍ti ।
48) pra̠hara̠ tyati̍rikta̠ mati̍rikta-mpra̠hara̍ti pra̠hara̠ tyati̍riktam ।
48) pra̠hara̠tīti̍ pra - hara̍ti ।
49) ati̍rikta mē̠ta dē̠ta dati̍rikta̠ mati̍rikta mē̠tat ।
49) ati̍rikta̠mityati̍ - ri̠kta̠m ।
50) ē̠ta-dyūpa̍sya̠ yūpa̍ syai̠ta dē̠ta-dyūpa̍sya ।
॥ 26 ॥ (50/59)

1) yūpa̍sya̠ ya-dya-dyūpa̍sya̠ yūpa̍sya̠ yat ।
2) yadū̠rdhva mū̠rdhvaṃ ya-dyadū̠rdhvam ।
3) ū̠rdhva-ñcha̠ṣālā̎ch cha̠ṣālā̍ dū̠rdhva mū̠rdhva-ñcha̠ṣālā̎t ।
4) cha̠ṣālā̠-ttēṣā̠-ntēṣā̎-ñcha̠ṣālā̎ch cha̠ṣālā̠-ttēṣā̎m ।
5) tēṣā̠-nta-tta-ttēṣā̠-ntēṣā̠-ntat ।
6) ta-dbhā̍ga̠dhēya̍-mbhāga̠dhēya̠-nta-tta-dbhā̍ga̠dhēya̎m ।
7) bhā̠ga̠dhēya̠-ntāg​ stā-nbhā̍ga̠dhēya̍-mbhāga̠dhēya̠-ntān ।
7) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
8) tānē̠ vaiva tāg​ stānē̠va ।
9) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
10) tēna̍ prīṇāti prīṇāti̠ tēna̠ tēna̍ prīṇāti ।
11) prī̠ṇā̠ti̠ dē̠vā dē̠vāḥ prī̍ṇāti prīṇāti dē̠vāḥ ।
12) dē̠vā vai vai dē̠vā dē̠vā vai ।
13) vai sagg​sthi̍tē̠ sagg​sthi̍tē̠ vai vai sagg​sthi̍tē ।
14) sagg​sthi̍tē̠ sōmē̠ sōmē̠ sagg​sthi̍tē̠ sagg​sthi̍tē̠ sōmē̎ ।
14) sagg​sthi̍ta̠ iti̠ saṃ - sthi̠tē̠ ।
15) sōmē̠ pra pra sōmē̠ sōmē̠ pra ।
16) pra srucha̠-ssrucha̠ḥ pra pra srucha̍ḥ ।
17) sruchō 'ha̍ra̠-nnaha̍ra̠-nthsrucha̠-ssruchō 'ha̍rann ।
18) aha̍ra̠-npra prāha̍ra̠-nnaha̍ra̠-npra ।
19) pra yūpa̠ṃ yūpa̠-mpra pra yūpa̎m ।
20) yūpa̠-ntē tē yūpa̠ṃ yūpa̠-ntē ।
21) tē̍ 'manyantā manyanta̠ tē tē̍ 'manyanta ।
22) a̠ma̠nya̠nta̠ ya̠jña̠vē̠śa̠sa̠ṃ ya̠jña̠vē̠śa̠sa̠ ma̠ma̠nya̠ntā̠ ma̠nya̠nta̠ ya̠jña̠vē̠śa̠sa̠m ।
23) ya̠jña̠vē̠śa̠sa̠ṃ vai vai ya̍jñavēśasaṃ yajñavēśasa̠ṃ vai ।
23) ya̠jña̠vē̠śa̠samiti̍ yajña - vē̠śa̠sa̠m ।
24) vā i̠da mi̠daṃ vai vā i̠dam ।
25) i̠da-ṅku̍rmaḥ kurma i̠da mi̠da-ṅku̍rmaḥ ।
26) ku̠rma̠ itīti̍ kurmaḥ kurma̠ iti̍ ।
27) iti̠ tē ta itīti̠ tē ।
28) tē pra̍sta̠ra-mpra̍sta̠ra-ntē tē pra̍sta̠ram ।
29) pra̠sta̠ragg​ sru̠chāg​ sru̠chā-mpra̍sta̠ra-mpra̍sta̠ragg​ sru̠chām ।
29) pra̠sta̠ramiti̍ pra - sta̠ram ।
30) sru̠chā-nni̠ṣkraya̍ṇa-nni̠ṣkraya̍ṇagg​ sru̠chāg​ sru̠chā-nni̠ṣkraya̍ṇam ।
31) ni̠ṣkraya̍ṇa mapaśya-nnapaśya-nni̠ṣkraya̍ṇa-nni̠ṣkraya̍ṇa mapaśyann ।
31) ni̠ṣkraya̍ṇa̠miti̍ niḥ - kraya̍ṇam ।
32) a̠pa̠śya̠-nthsvaru̠gg̠ svaru̍ mapaśya-nnapaśya̠-nthsvaru̎m ।
33) svaru̠ṃ yūpa̍sya̠ yūpa̍sya̠ svaru̠gg̠ svaru̠ṃ yūpa̍sya ।
34) yūpa̍sya̠ sagg​sthi̍tē̠ sagg​sthi̍tē̠ yūpa̍sya̠ yūpa̍sya̠ sagg​sthi̍tē ।
35) sagg​sthi̍tē̠ sōmē̠ sōmē̠ sagg​sthi̍tē̠ sagg​sthi̍tē̠ sōmē̎ ।
35) sagg​sthi̍ta̠ iti̠ saṃ - sthi̠tē̠ ।
36) sōmē̠ pra pra sōmē̠ sōmē̠ pra ।
37) pra pra̍sta̠ra-mpra̍sta̠ra-mpra pra pra̍sta̠ram ।
38) pra̠sta̠ragṃ hara̍ti̠ hara̍ti prasta̠ra-mpra̍sta̠ragṃ hara̍ti ।
38) pra̠sta̠ramiti̍ pra - sta̠ram ।
39) hara̍ti ju̠hōti̍ ju̠hōti̠ hara̍ti̠ hara̍ti ju̠hōti̍ ।
40) ju̠hōti̠ svaru̠gg̠ svaru̍-ñju̠hōti̍ ju̠hōti̠ svaru̎m ।
41) svaru̠ maya̍jñavēśasā̠yā ya̍jñavēśasāya̠ svaru̠gg̠ svaru̠ maya̍jñavēśasāya ।
42) aya̍jñavēśasā̠yētyaya̍jña - vē̠śa̠sā̠ya̠ ।
॥ 27 ॥ (42/49)
॥ a. 4 ॥

1) sā̠ddhyā vai vai sā̠ddhyā-ssā̠ddhyā vai ।
2) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
3) dē̠vā a̠smi-nna̠smi-ndē̠vā dē̠vā a̠sminn ।
4) a̠smin ँlō̠kē lō̠kē̎ 'smi-nna̠smin ँlō̠kē ।
5) lō̠ka ā̍sa-nnāsan ँlō̠kē lō̠ka ā̍sann ।
6) ā̠sa̠-nna nāsa̍-nnāsa̠-nna ।
7) nānya da̠nya-nna nānyat ।
8) a̠nya-tki-ṅki ma̠nya da̠nya-tkim ।
9) ki-ñcha̠na cha̠na ki-ṅki-ñcha̠na ।
10) cha̠na mi̠ṣa-nmi̠ṣach cha̠na cha̠na mi̠ṣat ।
11) mi̠ṣa-ttē tē mi̠ṣa-nmi̠ṣa-ttē ।
12) tē̎ 'gni ma̠gni-ntē tē̎ 'gnim ।
13) a̠gni mē̠vai vāgni ma̠gni mē̠va ।
14) ē̠vāgnayē̠ 'gnaya̍ ē̠vai vāgnayē̎ ।
15) a̠gnayē̠ mēdhā̍ya̠ mēdhā̍yā̠ gnayē̠ 'gnayē̠ mēdhā̍ya ।
16) mēdhā̠yā mēdhā̍ya̠ mēdhā̠yā ।
17) ā 'la̍bhantā labha̠ntā 'la̍bhanta ।
18) a̠la̠bha̠nta̠ na nāla̍bhantā labhanta̠ na ।
19) na hi hi na na hi ।
20) hya̍nya da̠nya ddhi hya̍nyat ।
21) a̠nya dā̍la̠mbhya̍ māla̠mbhya̍ ma̠nya da̠nyadā̍ la̠mbhya̎m ।
22) ā̠la̠mbhya̍ mavi̍nda̠-nnavi̍nda-nnāla̠mbhya̍ māla̠mbhya̍ mavi̍ndann ।
22) ā̠la̠mbhya̍mityā̎ - la̠mbhya̎m ।
23) avi̍nda̠-ntata̠ statō 'vi̍nda̠-nnavi̍nda̠-ntata̍ḥ ।
24) tatō̠ vai vai tata̠ statō̠ vai ।
25) vā i̠mā i̠mā vai vā i̠māḥ ।
26) i̠māḥ pra̠jāḥ pra̠jā i̠mā i̠māḥ pra̠jāḥ ।
27) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
27) pra̠jā iti̍ pra - jāḥ ।
28) prājā̍yantā jāyanta̠ pra prājā̍yanta ।
29) a̠jā̠ya̠nta̠ ya-dyada̍jāyantā jāyanta̠ yat ।
30) yada̠gnā va̠gnau ya-dyada̠gnau ।
31) a̠gnā va̠gni ma̠gni ma̠gnā va̠gnā va̠gnim ।
32) a̠gni-mma̍thi̠tvā ma̍thi̠tvā 'gni ma̠gni-mma̍thi̠tvā ।
33) ma̠thi̠tvā pra̠hara̍ti pra̠hara̍ti mathi̠tvā ma̍thi̠tvā pra̠hara̍ti ।
34) pra̠hara̍ti pra̠jānā̎-mpra̠jānā̎-mpra̠hara̍ti pra̠hara̍ti pra̠jānā̎m ।
34) pra̠hara̠tīti̍ pra - hara̍ti ।
35) pra̠jānā̎-mpra̠jana̍nāya pra̠jana̍nāya pra̠jānā̎-mpra̠jānā̎-mpra̠jana̍nāya ।
35) pra̠jānā̠miti̍ pra - jānā̎m ।
36) pra̠jana̍nāya ru̠drō ru̠draḥ pra̠jana̍nāya pra̠jana̍nāya ru̠draḥ ।
36) pra̠jana̍nā̠yēti̍ pra - jāna̍nāya ।
37) ru̠drō vai vai ru̠drō ru̠drō vai ।
38) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
39) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
40) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
41) a̠gni-ryaja̍mānō̠ yaja̍mānō̠ 'gni ra̠gni-ryaja̍mānaḥ ।
42) yaja̍mānaḥ pa̠śuḥ pa̠śu-ryaja̍mānō̠ yaja̍mānaḥ pa̠śuḥ ।
43) pa̠śu-rya-dya-tpa̠śuḥ pa̠śu-ryat ।
44) ya-tpa̠śu-mpa̠śuṃ ya-dya-tpa̠śum ।
45) pa̠śu mā̠labhyā̠ labhya̍ pa̠śu-mpa̠śu mā̠labhya̍ ।
46) ā̠labhyā̠gni ma̠gni mā̠labhyā̠ labhyā̠gnim ।
46) ā̠labhyētyā̎ - labhya̍ ।
47) a̠gni-mmanthē̠-nmanthē̍ da̠gni ma̠gni-mmanthē̎t ।
48) manthē̎-dru̠drāya̍ ru̠drāya̠ manthē̠-nmanthē̎-dru̠drāya̍ ।
49) ru̠drāya̠ yaja̍māna̠ṃ yaja̍mānagṃ ru̠drāya̍ ru̠drāya̠ yaja̍mānam ।
50) yaja̍māna̠ mapyapi̠ yaja̍māna̠ṃ yaja̍māna̠ mapi̍ ।
॥ 28 ॥ (50/56)

1) api̍ daddhyā-ddaddhyā̠ dapyapi̍ daddhyāt ।
2) da̠ddhyā̠-tpra̠māyu̍kaḥ pra̠māyu̍kō daddhyā-ddaddhyā-tpra̠māyu̍kaḥ ।
3) pra̠māyu̍ka-ssyā-thsyā-tpra̠māyu̍kaḥ pra̠māyu̍ka-ssyāt ।
3) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
4) syā̠ dathō̠ athō̎ syā-thsyā̠ dathō̎ ।
5) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
5) athō̠ ityathō̎ ।
6) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
7) ā̠hu̠ ra̠gni ra̠gni rā̍hu rāhu ra̠gniḥ ।
8) a̠gni-ssarvā̠-ssarvā̍ a̠gni ra̠gni-ssarvā̎ḥ ।
9) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
10) dē̠vatā̍ ha̠vir-ha̠vi-rdē̠vatā̍ dē̠vatā̍ ha̠viḥ ।
11) ha̠vi rē̠ta dē̠ta ddha̠vir-ha̠vi rē̠tat ।
12) ē̠ta-dya-dyadē̠ta dē̠ta-dyat ।
13) ya-tpa̠śuḥ pa̠śu-rya-dya-tpa̠śuḥ ।
14) pa̠śuri tīti̍ pa̠śuḥ pa̠śu riti̍ ।
15) iti̠ ya-dyadi tīti̠ yat ।
16) ya-tpa̠śu-mpa̠śuṃ ya-dya-tpa̠śum ।
17) pa̠śu mā̠labhyā̠ labhya̍ pa̠śu-mpa̠śu mā̠labhya̍ ।
18) ā̠labhyā̠gni ma̠gni mā̠labhyā̠ labhyā̠gnim ।
18) ā̠labhyētyā̎ - labhya̍ ।
19) a̠gni-mmantha̍ti̠ mantha̍ tya̠gni ma̠gni-mmantha̍ti ।
20) mantha̍ti ha̠vyāya̍ ha̠vyāya̠ mantha̍ti̠ mantha̍ti ha̠vyāya̍ ।
21) ha̠vyāyai̠ vaiva ha̠vyāya̍ ha̠vyāyai̠va ।
22) ē̠vā sa̍nnā̠yā sa̍nnā yai̠vaivā sa̍nnāya ।
23) āsa̍nnāya̠ sarvā̠-ssarvā̠ āsa̍nnā̠yā sa̍nnāya̠ sarvā̎ḥ ।
23) āsa̍nnā̠yētyā - sa̠nnā̠ya̠ ।
24) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
25) dē̠vatā̍ janayati janayati dē̠vatā̍ dē̠vatā̍ janayati ।
26) ja̠na̠ya̠ tyu̠pā̠kṛ tyō̍pā̠kṛtya̍ janayati janaya tyupā̠kṛtya̍ ।
27) u̠pā̠kṛtyai̠ vaivōpā̠kṛ tyō̍pā̠kṛtyai̠va ।
27) u̠pā̠kṛtyētyu̍pa - ā̠kṛtya̍ ।
28) ē̠va manthyō̠ manthya̍ ē̠vaiva manthya̍ḥ ।
29) manthya̠ sta-tta-nmanthyō̠ manthya̠ stat ।
30) ta-nna na ta-tta-nna ।
31) nēvē̍va̠ na nēva̍ ।
32) i̠vāla̍bdha̠ māla̍bdha mivē̠ vāla̍bdham ।
33) āla̍bdha̠-nna nāla̍bdha̠ māla̍bdha̠-nna ।
33) āla̍bdha̠mityā - la̠bdha̠m ।
34) nēvē̍va̠ na nēva̍ ।
35) i̠vānā̍labdha̠ manā̍labdha mivē̠ vānā̍labdham ।
36) anā̍labdha ma̠gnē ra̠gnē ranā̍labdha̠ manā̍labdha ma̠gnēḥ ।
36) anā̍labdha̠mityanā̎ - la̠bdha̠m ।
37) a̠gnē-rja̠nitra̍-ñja̠nitra̍ ma̠gnē ra̠gnē-rja̠nitra̎m ।
38) ja̠nitra̍ masyasi ja̠nitra̍-ñja̠nitra̍ masi ।
39) a̠sī tītya̍ sya̠sīti̍ ।
40) ityā̍hā̠hē tītyā̍ha ।
41) ā̠hā̠gnē ra̠gnē rā̍hā hā̠gnēḥ ।
42) a̠gnēr-hi hya̍gnē ra̠gnēr-hi ।
43) hyē̍ta dē̠taddhi hyē̍tat ।
44) ē̠taj ja̠nitra̍-ñja̠nitra̍ mē̠ta dē̠taj ja̠nitra̎m ।
45) ja̠nitra̠ṃ vṛṣa̍ṇau̠ vṛṣa̍ṇau ja̠nitra̍-ñja̠nitra̠ṃ vṛṣa̍ṇau ।
46) vṛṣa̍ṇau stha-ssthō̠ vṛṣa̍ṇau̠ vṛṣa̍ṇau sthaḥ ।
47) stha̠ itīti̍ stha-sstha̠ iti̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠ha̠ vṛṣa̍ṇau̠ vṛṣa̍ṇā vāhāha̠ vṛṣa̍ṇau ।
50) vṛṣa̍ṇau̠ hi hi vṛṣa̍ṇau̠ vṛṣa̍ṇau̠ hi ।
॥ 29 ॥ (50/57)

1) hyē̍tā vē̠tau hi hyē̍tau ।
2) ē̠tā vu̠rva śyu̠rva śyē̠tā vē̠tā vu̠rvaśī̎ ।
3) u̠rvaśya̍ sya syu̠rva śyu̠rva śya̍si ।
4) a̠syā̠yu rā̠yu ra̍sya syā̠yuḥ ।
5) ā̠yu ra̍sya syā̠yu rā̠yu ra̍si ।
6) a̠sī tītya̍ sya̠sīti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ mi̠thu̠na̠tvāya̍ mithuna̠tvāyā̍ hāha mithuna̠tvāya̍ ।
9) mi̠thu̠na̠tvāya̍ ghṛ̠tēna̍ ghṛ̠tēna̍ mithuna̠tvāya̍ mithuna̠tvāya̍ ghṛ̠tēna̍ ।
9) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
10) ghṛ̠tēnā̠ktē a̠ktē ghṛ̠tēna̍ ghṛ̠tēnā̠ktē ।
11) a̠ktē vṛṣa̍ṇa̠ṃ vṛṣa̍ṇa ma̠ktē a̠ktē vṛṣa̍ṇam ।
11) a̠ktē itya̠ktē ।
12) vṛṣa̍ṇa-ndadhāthā-ndadhāthā̠ṃ vṛṣa̍ṇa̠ṃ vṛṣa̍ṇa-ndadhāthām ।
13) da̠dhā̠thā̠ mitīti̍ dadhāthā-ndadhāthā̠ miti̍ ।
14) ityā̍hā̠hē tītyā̍ha ।
15) ā̠ha̠ vṛṣa̍ṇa̠ṃ vṛṣa̍ṇa māhāha̠ vṛṣa̍ṇam ।
16) vṛṣa̍ṇa̠gṃ̠ hi hi vṛṣa̍ṇa̠ṃ vṛṣa̍ṇa̠gṃ̠ hi ।
17) hyē̍tē ē̠tē hi hyē̍tē ।
18) ē̠tē dadhā̍tē̠ dadhā̍tē ē̠tē ē̠tē dadhā̍tē ।
18) ē̠tē ityē̠tē ।
19) dadhā̍tē̠ yē yē dadhā̍tē̠ dadhā̍tē̠ yē ।
19) dadhā̍tē̠ iti̠ dadhā̍tē ।
20) yē a̠gni ma̠gniṃ yē yē a̠gnim ।
20) yē iti̠ yē ।
21) a̠gni-ṅgā̍ya̠tra-ṅgā̍ya̠tra ma̠gni ma̠gni-ṅgā̍ya̠tram ।
22) gā̠ya̠tra-ñChanda̠ śChandō̍ gāya̠tra-ṅgā̍ya̠tra-ñChanda̍ḥ ।
23) Chandō 'nvanu̠ Chanda̠ śChandō 'nu̍ ।
24) anu̠ pra prāṇvanu̠ pra ।
25) pra jā̍yasva jāyasva̠ pra pra jā̍yasva ।
26) jā̠ya̠svē tīti̍ jāyasva jāya̠svēti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ Chandō̍bhi̠ śChandō̍bhi rāhāha̠ Chandō̍bhiḥ ।
29) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va ।
29) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
30) ē̠vaina̍ mēna mē̠vai vaina̎m ।
31) ē̠na̠-mpra praina̍ mēna̠-mpra ।
32) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
33) ja̠na̠ya̠ tya̠gnayē̠ 'gnayē̍ janayati janaya tya̠gnayē̎ ।
34) a̠gnayē̍ ma̠thyamā̍nāya ma̠thyamā̍nā yā̠gnayē̠ 'gnayē̍ ma̠thyamā̍nāya ।
35) ma̠thyamā̍nā̠ yānvanu̍ ma̠thyamā̍nāya ma̠thyamā̍nā̠ yānu̍ ।
36) anu̍ brūhi brū̠hyanvanu̍ brūhi ।
37) brū̠hī tīti̍ brūhi brū̠hīti̍ ।
38) ityā̍hā̠hē tītyā̍ha ।
39) ā̠ha̠ sā̠vi̠trīgṃ sā̍vi̠trī mā̍hāha sāvi̠trīm ।
40) sā̠vi̠trī mṛcha̠ mṛchagṃ̍ sāvi̠trīgṃ sā̍vi̠trī mṛcha̎m ।
41) ṛcha̠ manvan vṛcha̠ mṛcha̠ manu̍ ।
42) anvā̍ hā̠hān van vā̍ha ।
43) ā̠ha̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta āhāha savi̠tṛpra̍sūtaḥ ।
44) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
44) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
45) ē̠vaina̍ mēna mē̠vai vaina̎m ।
46) ē̠na̠-mma̠ntha̠ti̠ ma̠ntha̠ tyē̠na̠ mē̠na̠-mma̠ntha̠ti̠ ।
47) ma̠ntha̠ti̠ jā̠tāya̍ jā̠tāya̍ manthati manthati jā̠tāya̍ ।
48) jā̠tāyā nvanu̍ jā̠tāya̍ jā̠tā yānu̍ ।
49) anu̍ brūhi brū̠hya nvanu̍ brūhi ।
50) brū̠hi̠ pra̠hri̠yamā̍ṇāya prahri̠yamā̍ṇāya brūhi brūhi prahri̠yamā̍ṇāya ।
॥ 30 ॥ (50/57)

1) pra̠hri̠yamā̍ṇā̠yā nvanu̍ prahri̠yamā̍ṇāya prahri̠yamā̍ṇā̠ yānu̍ ।
1) pra̠hri̠yamā̍ṇā̠yēti̍ pra - hri̠yamā̍ṇāya ।
2) anu̍ brūhi brū̠hyan vanu̍ brūhi ।
3) brū̠hī tīti̍ brūhi brū̠hīti̍ ।
4) ityā̍hā̠hē tītyā̍ha ।
5) ā̠ha̠ kāṇḍē̍kāṇḍē̠ kāṇḍē̍kāṇḍa āhāha̠ kāṇḍē̍kāṇḍē ।
6) kāṇḍē̍kāṇḍa ē̠vaiva kāṇḍē̍kāṇḍē̠ kāṇḍē̍kāṇḍa ē̠va ।
6) kāṇḍē̍kāṇḍa̠ iti̠ kāṇḍē̎ - kā̠ṇḍē̠ ।
7) ē̠vaina̍ mēna mē̠vai vaina̎m ।
8) ē̠na̠-ṅkri̠yamā̍ṇē kri̠yamā̍ṇa ēna mēna-ṅkri̠yamā̍ṇē ।
9) kri̠yamā̍ṇē̠ sagṃ sa-ṅkri̠yamā̍ṇē kri̠yamā̍ṇē̠ sam ।
10) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
11) a̠rdha̠ya̠ti̠ gā̠ya̠trī-rgā̍ya̠trī ra̍rdhaya tyardhayati gāya̠trīḥ ।
12) gā̠ya̠trī-ssarvā̠-ssarvā̍ gāya̠trī-rgā̍ya̠trī-ssarvā̎ḥ ।
13) sarvā̠ anvanu̠ sarvā̠-ssarvā̠ anu̍ ।
14) anvā̍ hā̠hā nvan vā̍ha ।
15) ā̠ha̠ gā̠ya̠traCha̍ndā gāya̠traCha̍ndā āhāha gāya̠traCha̍ndāḥ ।
16) gā̠ya̠traCha̍ndā̠ vai vai gā̍ya̠traCha̍ndā gāya̠traCha̍ndā̠ vai ।
16) gā̠ya̠traCha̍ndā̠ iti̍ gāya̠tra - Cha̠ndā̠ḥ ।
17) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
18) a̠gni-ssvēna̠ svēnā̠gni ra̠gni-ssvēna̍ ।
19) svēnai̠ vaiva svēna̠ svēnai̠va ।
20) ē̠vaina̍ mēna mē̠vai vaina̎m ।
21) ē̠na̠-ñChanda̍sā̠ Chanda̍saina mēna̠-ñChanda̍sā ।
22) Chanda̍sā̠ sagṃ sa-ñChanda̍sā̠ Chanda̍sā̠ sam ।
23) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
24) a̠rdha̠ya̠ tya̠gni ra̠gni ra̍rdhaya tyardhaya tya̠gniḥ ।
25) a̠gniḥ pu̠rā pu̠rā 'gni ra̠gniḥ pu̠rā ।
26) pu̠rā bhava̍ti̠ bhava̍ti pu̠rā pu̠rā bhava̍ti ।
27) bhava̍ tya̠gni ma̠gni-mbhava̍ti̠ bhava̍ tya̠gnim ।
28) a̠gni-mma̍thi̠tvā ma̍thi̠tvā 'gni ma̠gni-mma̍thi̠tvā ।
29) ma̠thi̠tvā pra pra ma̍thi̠tvā ma̍thi̠tvā pra ।
30) pra ha̍rati harati̠ pra pra ha̍rati ।
31) ha̠ra̠ti̠ tau tau ha̍rati harati̠ tau ।
32) tau sa̠mbhava̍ntau sa̠mbhava̍ntau̠ tau tau sa̠mbhava̍ntau ।
33) sa̠mbhava̍ntau̠ yaja̍māna̠ṃ yaja̍mānagṃ sa̠mbhava̍ntau sa̠mbhava̍ntau̠ yaja̍mānam ।
33) sa̠mbhava̍ntā̠viti̍ saṃ - bhava̍ntau ।
34) yaja̍māna ma̠bhya̍bhi yaja̍māna̠ṃ yaja̍māna ma̠bhi ।
35) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
36) sa-mbha̍vatō bhavata̠-ssagṃ sa-mbha̍vataḥ ।
37) bha̠va̠tō̠ bhava̍ta̠-mbhava̍ta-mbhavatō bhavatō̠ bhava̍tam ।
38) bhava̍ta-nnō nō̠ bhava̍ta̠-mbhava̍ta-nnaḥ ।
39) na̠-ssama̍nasau̠ sama̍nasau nō na̠-ssama̍nasau ।
40) sama̍nasā̠ vitīti̠ sama̍nasau̠ sama̍nasā̠ viti̍ ।
40) sama̍nasā̠viti̠ sa - ma̠na̠sau̠ ।
41) ityā̍hā̠hē tītyā̍ha ।
42) ā̠ha̠ śāntyai̠ śāntyā̍ āhāha̠ śāntyai̎ ।
43) śāntyai̎ pra̠hṛtya̍ pra̠hṛtya̠ śāntyai̠ śāntyai̎ pra̠hṛtya̍ ।
44) pra̠hṛtya̍ juhōti juhōti pra̠hṛtya̍ pra̠hṛtya̍ juhōti ।
44) pra̠hṛtyēti̍ pra - hṛtya̍ ।
45) ju̠hō̠ti̠ jā̠tāya̍ jā̠tāya̍ juhōti juhōti jā̠tāya̍ ।
46) jā̠tāyai̠ vaiva jā̠tāya̍ jā̠tāyai̠va ।
47) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
48) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m ।
49) anna̠ mapya pyanna̠ manna̠ mapi̍ ।
50) api̍ dadhāti dadhā̠ tyapyapi̍ dadhāti ।
51) da̠dhā̠ tyājyē̠nā jyē̍na dadhāti dadhā̠ tyājyē̍na ।
52) ājyē̍na juhōti juhō̠ tyājyē̠nā jyē̍na juhōti ।
53) ju̠hō̠ tyē̠ta dē̠taj ju̍hōti juhō tyē̠tat ।
54) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
55) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
56) a̠gnēḥ pri̠ya-mpri̠ya ma̠gnē ra̠gnēḥ pri̠yam ।
57) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
58) dhāma̠ ya-dya-ddhāma̠ dhāma̠ yat ।
59) yadājya̠ mājya̠ṃ ya-dyadājya̎m ।
60) ājya̍-mpri̠yēṇa̍ pri̠yēṇājya̠ mājya̍-mpri̠yēṇa̍ ।
61) pri̠yēṇai̠ vaiva pri̠yēṇa̍ pri̠yēṇai̠va ।
62) ē̠vaina̍ mēna mē̠vai vaina̎m ।
63) ē̠na̠-ndhāmnā̠ dhāmnai̍na mēna̠-ndhāmnā̎ ।
64) dhāmnā̠ sagṃ sa-ndhāmnā̠ dhāmnā̠ sam ।
65) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
66) a̠rdha̠ya̠ tyathō̠ athō̍ ardhaya tyardhaya̠ tyathō̎ ।
67) athō̠ tēja̍sā̠ tēja̠sā 'thō̠ athō̠ tēja̍sā ।
67) athō̠ ityathō̎ ।
68) tēja̠sēti̠ tēja̍sā ।
॥ 31 ॥ (68/75)
॥ a. 5 ॥

1) i̠ṣē tvā̎ tvē̠ṣa i̠ṣē tvā̎ ।
2) tvētīti̍ tvā̠ tvēti̍ ।
3) iti̍ ba̠r̠hi-rba̠r̠hi ritīti̍ ba̠r̠hiḥ ।
4) ba̠r̠hirā ba̠r̠hi-rba̠r̠hirā ।
5) ā da̍ttē datta̠ ā da̍ttē ।
6) da̠tta̠ i̠chChata̍ i̠chChatē̍ dattē datta i̠chChatē̎ ।
7) i̠chChata̍ ivē vē̠chChata̍ i̠chChata̍ iva ।
8) i̠va̠ hi hīvē̍va̠ hi ।
9) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
10) ē̠ṣa yō ya ē̠ṣa ē̠ṣa yaḥ ।
11) yō yaja̍tē̠ yaja̍tē̠ yō yō yaja̍tē ।
12) yaja̍ta upa̠vī ru̍pa̠vī-ryaja̍tē̠ yaja̍ta upa̠vīḥ ।
13) u̠pa̠vī ra̍syasyu pa̠vī ru̍pa̠vī ra̍si ।
13) u̠pa̠vīrityu̍pa - vīḥ ।
14) a̠sī tītya̍sya̠ sīti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠hō pōpā̍ hā̠hōpa̍ ।
17) upa̠ hi hyupōpa̠ hi ।
18) hyē̍nā nēnā̠n̠. hi hyē̍nān ।
19) ē̠nā̠ nā̠ka̠rō tyā̍ka̠rō tyē̍nānēnā nāka̠rōti̍ ।
20) ā̠ka̠rō tyupō̠ upō̍ āka̠rō tyā̍ka̠rō tyupō̎ ।
20) ā̠ka̠rōtītyā̎ - ka̠rōti̍ ।
21) upō̍ dē̠vā-ndē̠vā nupō̠ upō̍ dē̠vān ।
21) upō̠ ityupō̎ ।
22) dē̠vā-ndaivī̠-rdaivī̎-rdē̠vā-ndē̠vā-ndaivī̎ḥ ।
23) daivī̠-rviśō̠ viśō̠ daivī̠-rdaivī̠-rviśa̍ḥ ।
24) viśa̠ḥ pra pra viśō̠ viśa̠ḥ pra ।
25) prāgu̍ ragu̠ḥ pra prāgu̍ḥ ।
26) a̠gu̠ ritī tya̍gu ragu̠ riti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ daivī̠-rdaivī̍ rāhāha̠ daivī̎ḥ ।
29) daivī̠r̠ hi hi daivī̠-rdaivī̠r̠ hi ।
30) hyē̍tā ē̠tā hi hyē̍tāḥ ।
31) ē̠tā viśō̠ viśa̍ ē̠tā ē̠tā viśa̍ḥ ।
32) viśa̍-ssa̠tī-ssa̠tī-rviśō̠ viśa̍-ssa̠tīḥ ।
33) sa̠tī-rdē̠vā-ndē̠vā-nthsa̠tī-ssa̠tī-rdē̠vān ।
34) dē̠vā nu̍pa̠ya ntyu̍pa̠yanti̍ dē̠vā-ndē̠vā nu̍pa̠yanti̍ ।
35) u̠pa̠yanti̠ vahnī̠-rvahnī̍ rupa̠ya ntyu̍pa̠yanti̠ vahnī̎ḥ ।
35) u̠pa̠yantītyu̍pa - yanti̍ ।
36) vahnī̍ ru̠śija̍ u̠śijō̠ vahnī̠-rvahnī̍ ru̠śija̍ḥ ।
37) u̠śija̠ itī tyu̠śija̍ u̠śija̠ iti̍ ।
38) ityā̍hā̠hē tītyā̍ha ।
39) ā̠ha̠ r​tvija̍ ṛ̠tvija̍ āhāha̠ r​tvija̍ḥ ।
40) ṛ̠tvijō̠ vai vā ṛ̠tvija̍ ṛ̠tvijō̠ vai ।
41) vai vahna̍yō̠ vahna̍yō̠ vai vai vahna̍yaḥ ।
42) vahna̍ya u̠śija̍ u̠śijō̠ vahna̍yō̠ vahna̍ya u̠śija̍ḥ ।
43) u̠śija̠ stasmā̠-ttasmā̍ du̠śija̍ u̠śija̠ stasmā̎t ।
44) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
45) ē̠va mā̍hā hai̠va mē̠va mā̍ha ।
46) ā̠ha̠ bṛha̍spatē̠ bṛha̍spata āhāha̠ bṛha̍spatē ।
47) bṛha̍spatē dhā̠raya̍ dhā̠raya̠ bṛha̍spatē̠ bṛha̍spatē dhā̠raya̍ ।
48) dhā̠rayā̠ vasū̍ni̠ vasū̍ni dhā̠raya̍ dhā̠rayā̠ vasū̍ni ।
49) vasū̠nī tīti̠ vasū̍ni̠ vasū̠ nīti̍ ।
50) ityā̍hā̠hē tītyā̍ha ।
॥ 32 ॥ (50/54)

1) ā̠ha̠ brahma̠ brahmā̍hāha̠ brahma̍ ।
2) brahma̠ vai vai brahma̠ brahma̠ vai ।
3) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
4) dē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̍ḥ ।
5) bṛha̠spati̠-rbrahma̍ṇā̠ brahma̍ṇā̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̍ṇā ।
6) brahma̍ṇai̠ vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
7) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
8) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn ।
9) pa̠śūna vāva̍ pa̠śū-npa̠śūnava̍ ।
10) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
11) ru̠ndhē̠ ha̠vyā ha̠vyā ru̍ndhē rundhē ha̠vyā ।
12) ha̠vyā tē̍ tē ha̠vyā ha̠vyā tē̎ ।
13) tē̠ sva̠da̠ntā̠g̠ sva̠da̠ntā̠-ntē̠ tē̠ sva̠da̠ntā̠m ।
14) sva̠da̠ntā̠ mitīti̍ svadantāg​ svadantā̠ miti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ sva̠daya̍ti sva̠daya̍ tyāhāha sva̠daya̍ti ।
17) sva̠daya̍ tyē̠vaiva sva̠daya̍ti sva̠daya̍ tyē̠va ।
18) ē̠vainā̍ nēnā nē̠vai vainān̍ ।
19) ē̠nā̠-ndēva̠ dēvai̍nā nēnā̠-ndēva̍ ।
20) dēva̍ tvaṣṭa stvaṣṭa̠-rdēva̠ dēva̍ tvaṣṭaḥ ।
21) tva̠ṣṭa̠-rvasu̠ vasu̍ tvaṣṭa stvaṣṭa̠-rvasu̍ ।
22) vasu̍ raṇva raṇva̠ vasu̠ vasu̍ raṇva ।
23) ra̠ṇvē tīti̍ raṇva ra̠ṇvēti̍ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠ha̠ tvaṣṭā̠ tvaṣṭā̍ ''hāha̠ tvaṣṭā̎ ।
26) tvaṣṭā̠ vai vai tvaṣṭā̠ tvaṣṭā̠ vai ।
27) vai pa̍śū̠nā-mpa̍śū̠nāṃ vai vai pa̍śū̠nām ।
28) pa̠śū̠nā-mmi̍thu̠nānā̎-mmithu̠nānā̎-mpaśū̠nā-mpa̍śū̠nā-mmi̍thu̠nānā̎m ।
29) mi̠thu̠nānāgṃ̍ rūpa̠kṛ-drū̍pa̠kṛ-nmi̍thu̠nānā̎-mmithu̠nānāgṃ̍ rūpa̠kṛt ।
30) rū̠pa̠kṛ-drū̠pagṃ rū̠pagṃ rū̍pa̠kṛ-drū̍pa̠kṛ-drū̠pam ।
30) rū̠pa̠kṛditi̍ rūpa - kṛt ।
31) rū̠pa mē̠vaiva rū̠pagṃ rū̠pa mē̠va ।
32) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
33) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
34) da̠dhā̠ti̠ rēva̍tī̠ rēva̍tī-rdadhāti dadhāti̠ rēva̍tīḥ ।
35) rēva̍tī̠ rama̍ddhva̠gṃ̠ rama̍ddhva̠gṃ̠ rēva̍tī̠ rēva̍tī̠ rama̍ddhvam ।
36) rama̍ddhva̠ mitīti̠ rama̍ddhva̠gṃ̠ rama̍ddhva̠ miti̍ ।
37) ityā̍hā̠hē tītyā̍ha ।
38) ā̠ha̠ pa̠śava̍ḥ pa̠śava̍ āhāha pa̠śava̍ḥ ।
39) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
40) vai rē̠vatī̍ rē̠vatī̠-rvai vai rē̠vatī̎ḥ ।
41) rē̠vatī̎ḥ pa̠śū-npa̠śū-nrē̠vatī̍ rē̠vatī̎ḥ pa̠śūn ।
42) pa̠śūnē̠ vaiva pa̠śū-npa̠śūnē̠va ।
43) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
44) a̠smai̠ ra̠ma̠ya̠ti̠ ra̠ma̠ya̠ tya̠smā̠ a̠smai̠ ra̠ma̠ya̠ti̠ ।
45) ra̠ma̠ya̠ti̠ dē̠vasya̍ dē̠vasya̍ ramayati ramayati dē̠vasya̍ ।
46) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
47) tvā̠ sa̠vi̠tu-ssa̍vi̠tu stvā̎ tvā savi̠tuḥ ।
48) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
49) pra̠sa̠va itīti̍ prasa̠vē pra̍sa̠va iti̍ ।
49) pra̠sa̠va iti̍ pra - sa̠vē ।
50) iti̍ raśa̠nāgṃ ra̍śa̠nā mitīti̍ raśa̠nām ।
॥ 33 ॥ (50/52)

1) ra̠śa̠nā mā ra̍śa̠nāgṃ ra̍śa̠nā mā ।
2) ā da̍ttē datta̠ ā da̍ttē ।
3) da̠ttē̠ prasū̎tyai̠ prasū̎tyai dattē dattē̠ prasū̎tyai ।
4) prasū̎tyā a̠śvinō̍ ra̠śvinō̠ḥ prasū̎tyai̠ prasū̎tyā a̠śvinō̎ḥ ।
4) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
5) a̠śvinō̎-rbā̠hubhyā̎-mbā̠hubhyā̍ ma̠śvinō̍ ra̠śvinō̎-rbā̠hubhyā̎m ।
6) bā̠hubhyā̠ mitīti̍ bā̠hubhyā̎-mbā̠hubhyā̠ miti̍ ।
6) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠hā̠śvinā̍ va̠śvinā̍ vāhā hā̠śvinau̎ ।
9) a̠śvinau̠ hi hya̍śvinā̍ va̠śvinau̠ hi ।
10) hi dē̠vānā̎-ndē̠vānā̠gṃ̠ hi hi dē̠vānā̎m ।
11) dē̠vānā̍ maddhva̠ryū a̍ddhva̠ryū dē̠vānā̎-ndē̠vānā̍ maddhva̠ryū ।
12) a̠ddhva̠ryū āstā̠ māstā̍ maddhva̠ryū a̍ddhva̠ryū āstā̎m ।
12) a̠ddhva̠ryū itya̍ddhva̠ryū ।
13) āstā̎-mpū̠ṣṇaḥ pū̠ṣṇa āstā̠ māstā̎-mpū̠ṣṇaḥ ।
14) pū̠ṣṇō hastā̎bhyā̠gṃ̠ hastā̎bhyā-mpū̠ṣṇaḥ pū̠ṣṇō hastā̎bhyām ।
15) hastā̎bhyā̠ mitīti̠ hastā̎bhyā̠gṃ̠ hastā̎bhyā̠ miti̍ ।
16) ityā̍hā̠hē tītyā̍ha ।
17) ā̠ha̠ yatyai̠ yatyā̍ āhāha̠ yatyai̎ ।
18) yatyā̍ ṛ̠tasya̠ r​tasya̠ yatyai̠ yatyā̍ ṛ̠tasya̍ ।
19) ṛ̠tasya̍ tvā tva̠ rtasya̠ r​tasya̍ tvā ।
20) tvā̠ dē̠va̠ha̠vi̠-rdē̠va̠ha̠vi̠ stvā̠ tvā̠ dē̠va̠ha̠vi̠ḥ ।
21) dē̠va̠ha̠vi̠ḥ pāśē̍na̠ pāśē̍na dēvahavi-rdēvahavi̠ḥ pāśē̍na ।
21) dē̠va̠ha̠vi̠riti̍ dēva - ha̠vi̠ḥ ।
22) pāśē̠nā pāśē̍na̠ pāśē̠nā ।
23) ā ra̍bhē rabha̠ ā ra̍bhē ।
24) ra̠bha̠ itīti̍ rabhē rabha̠ iti̍ ।
25) ityā̍hā̠hē tītyā̍ha ।
26) ā̠ha̠ sa̠tyagṃ sa̠tya mā̍hāha sa̠tyam ।
27) sa̠tyaṃ vai vai sa̠tyagṃ sa̠tyaṃ vai ।
28) vā ṛ̠ta mṛ̠taṃ vai vā ṛ̠tam ।
29) ṛ̠tagṃ sa̠tyēna̍ sa̠tyēna̠ r​ta mṛ̠tagṃ sa̠tyēna̍ ।
30) sa̠tyēnai̠ vaiva sa̠tyēna̍ sa̠tyēnai̠va ।
31) ē̠vaina̍ mēna mē̠vai vaina̎m ।
32) ē̠na̠ mṛ̠tēna̠ r​tēnai̍na mēna mṛ̠tēna̍ ।
33) ṛ̠tēnā̠ r​tēna̠ r​tēnā ।
34) ā ra̍bhatē rabhata̠ ā ra̍bhatē ।
35) ra̠bha̠tē̠ 'kṣṇa̠yā 'kṣṇa̠yā ra̍bhatē rabhatē 'kṣṇa̠yā ।
36) a̠kṣṇa̠yā pari̠ parya̍kṣṇa̠yā 'kṣṇa̠yā pari̍ ।
37) pari̍ harati harati̠ pari̠ pari̍ harati ।
38) ha̠ra̠ti̠ vaddhya̠ṃ vaddhyagṃ̍ harati harati̠ vaddhya̎m ।
39) vaddhya̠gṃ̠ hi hi vaddhya̠ṃ vaddhya̠gṃ̠ hi ।
40) hi pra̠tyañcha̍-mpra̠tyañcha̠gṃ̠ hi hi pra̠tyañcha̎m ।
41) pra̠tyañcha̍-mpratimu̠ñchanti̍ pratimu̠ñchanti̍ pra̠tyañcha̍-mpra̠tyañcha̍-mpratimu̠ñchanti̍ ।
42) pra̠ti̠mu̠ñchanti̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai pratimu̠ñchanti̍ pratimu̠ñchanti̠ vyāvṛ̍ttyai ।
42) pra̠ti̠mu̠ñchantīti̍ prati - mu̠ñchanti̍ ।
43) vyāvṛ̍ttyai̠ dhar​ṣa̠ dhar​ṣa̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ dhar​ṣa̍ ।
43) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
44) dhar​ṣā̠ mānu̍ṣā̠-nmānu̍ṣā̠-ndhar​ṣa̠ dhar​ṣā̠ mānu̍ṣān ।
45) mānu̍ṣā̠ni tīti̠ mānu̍ṣā̠-nmānu̍ṣā̠ niti̍ ।
46) iti̠ ni nītīti̠ ni ।
47) ni yu̍nakti yunakti̠ ni ni yu̍nakti ।
48) yu̠na̠kti̠ dhṛtyai̠ dhṛtyai̍ yunakti yunakti̠ dhṛtyai̎ ।
49) dhṛtyā̍ a̠dbhyō̎ 'dbhyō dhṛtyai̠ dhṛtyā̍ a̠dbhyaḥ ।
50) a̠dbhya stvā̎ tvā̠ 'dbhyō̎ 'dbhya stvā̎ ।
50) a̠dbhya itya̍t - bhyaḥ ।
॥ 34 ॥ (50/57)

1) tvauṣa̍dhībhya̠ ōṣa̍dhībhya stvā̠ tvauṣa̍dhībhyaḥ ।
2) ōṣa̍dhībhya̠ḥ pra prauṣa̍dhībhya̠ ōṣa̍dhībhya̠ḥ pra ।
2) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
3) prōkṣā̎ myukṣāmi̠ pra prōkṣā̍mi ।
4) u̠kṣā̠ mītī tyu̍kṣā myukṣā̠ mīti̍ ।
5) ityā̍hā̠hē tītyā̍ha ।
6) ā̠hā̠dbhyō̎ 'dbhya ā̍hā hā̠dbhyaḥ ।
7) a̠dbhyō hi hyā̎(1̠)dbhyō̎ 'dbhyō hi ।
7) a̠dbhya itya̍t - bhyaḥ ।
8) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
9) ē̠ṣa ōṣa̍dhībhya̠ ōṣa̍dhībhya ē̠ṣa ē̠ṣa ōṣa̍dhībhyaḥ ।
10) ōṣa̍dhībhya-ssa̠mbhava̍ti sa̠mbhava̠ tyōṣa̍dhībhya̠ ōṣa̍dhībhya-ssa̠mbhava̍ti ।
10) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
11) sa̠mbhava̍ti̠ ya-dya-thsa̠mbhava̍ti sa̠mbhava̍ti̠ yat ।
11) sa̠mbhava̠tīti̍ saṃ - bhava̍ti ।
12) ya-tpa̠śuḥ pa̠śu-rya-dya-tpa̠śuḥ ।
13) pa̠śu ra̠pā ma̠pā-mpa̠śuḥ pa̠śu ra̠pām ।
14) a̠pā-mpē̠ruḥ pē̠ru ra̠pā ma̠pā-mpē̠ruḥ ।
15) pē̠ru ra̍syasi pē̠ruḥ pē̠ru ra̍si ।
16) a̠sītī tya̍sya̠ sīti̍ ।
17) ityā̍hā̠hē tītyā̍ha ।
18) ā̠hai̠ṣa ē̠ṣa ā̍hā hai̠ṣaḥ ।
19) ē̠ṣa hi hyē̍ṣa ē̠ṣa hi ।
20) hya̍pā ma̠pāgṃ hi hya̍pām ।
21) a̠pā-mpā̠tā pā̠tā 'pā ma̠pā-mpā̠tā ।
22) pā̠tā yō yaḥ pā̠tā pā̠tā yaḥ ।
23) yō mēdhā̍ya̠ mēdhā̍ya̠ yō yō mēdhā̍ya ।
24) mēdhā̍yā ra̠bhyata̍ āra̠bhyatē̠ mēdhā̍ya̠ mēdhā̍yā ra̠bhyatē̎ ।
25) ā̠ra̠bhyatē̎ svā̠ttagg​ svā̠tta mā̍ra̠bhyata̍ āra̠bhyatē̎ svā̠ttam ।
25) ā̠ra̠bhyata̠ ityā̎ - ra̠bhyatē̎ ।
26) svā̠tta-ñchi̍ch chi-thsvā̠ttagg​ svā̠tta-ñchi̍t ।
27) chi̠-thsadē̍va̠gṃ̠ sadē̍va-ñchich chi̠-thsadē̍vam ।
28) sadē̍vagṃ ha̠vyagṃ ha̠vyagṃ sadē̍va̠gṃ̠ sadē̍vagṃ ha̠vyam ।
28) sadē̍va̠miti̠ sa - dē̠va̠m ।
29) ha̠vya māpa̠ āpō̍ ha̠vyagṃ ha̠vya māpa̍ḥ ।
30) āpō̍ dēvī-rdēvī̠ rāpa̠ āpō̍ dēvīḥ ।
31) dē̠vī̠-ssvada̍ta̠ svada̍ta dēvī-rdēvī̠-ssvada̍ta ।
32) svada̍taina mēna̠gg̠ svada̍ta̠ svada̍tainam ।
33) ē̠na̠ mitī tyē̍na mēna̠ miti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠ha̠ sva̠daya̍ti sva̠daya̍ tyāhāha sva̠daya̍ti ।
36) sva̠daya̍ tyē̠vaiva sva̠daya̍ti sva̠daya̍ tyē̠va ।
37) ē̠vaina̍ mēna mē̠vai vaina̎m ।
38) ē̠na̠ mu̠pari̍ṣṭā du̠pari̍ṣṭā dēna mēna mu̠pari̍ṣṭāt ।
39) u̠pari̍ṣṭā̠-tpra prōpari̍ṣṭā du̠pari̍ṣṭā̠-tpra ।
40) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti ।
41) u̠kṣa̠ tyu̠pari̍ṣṭā du̠pari̍ṣṭā dukṣa tyukṣa tyu̠pari̍ṣṭāt ।
42) u̠pari̍ṣṭā dē̠vaivōpari̍ṣṭā du̠pari̍ṣṭā dē̠va ।
43) ē̠vaina̍ mēna mē̠vai vaina̎m ।
44) ē̠na̠-mmēddhya̠-mmēddhya̍ mēna mēna̠-mmēddhya̎m ।
45) mēddhya̍-ṅkarōti karōti̠ mēddhya̠-mmēddhya̍-ṅkarōti ।
46) ka̠rō̠ti̠ pā̠yaya̍ti pā̠yaya̍ti karōti karōti pā̠yaya̍ti ।
47) pā̠yaya̍ tyantara̠tō̎ 'ntara̠taḥ pā̠yaya̍ti pā̠yaya̍ tyantara̠taḥ ।
48) a̠nta̠ra̠ta ē̠vaivā nta̍ra̠tō̎ 'ntara̠ta ē̠va ।
49) ē̠vaina̍ mēna mē̠vai vaina̎m ।
50) ē̠na̠-mmēddhya̠-mmēddhya̍ mēna mēna̠-mmēddhya̎m ।
51) mēddhya̍-ṅkarōti karōti̠ mēddhya̠-mmēddhya̍-ṅkarōti ।
52) ka̠rō̠ tya̠dhastā̍ da̠dhastā̎-tkarōti karō tya̠dhastā̎t ।
53) a̠dhastā̠ dupōpā̠ dhastā̍ da̠dhastā̠ dupa̍ ।
54) upō̎kṣa tyukṣa̠ tyupō pō̎kṣati ।
55) u̠kṣa̠ti̠ sa̠rvata̍-ssa̠rvata̍ ukṣa tyukṣati sa̠rvata̍ḥ ।
56) sa̠rvata̍ ē̠vaiva sa̠rvata̍-ssa̠rvata̍ ē̠va ।
57) ē̠vaina̍ mēna mē̠vai vaina̎m ।
58) ē̠na̠-mmēddhya̠-mmēddhya̍ mēna mēna̠-mmēddhya̎m ।
59) mēddhya̍-ṅkarōti karōti̠ mēddhya̠-mmēddhya̍-ṅkarōti ।
60) ka̠rō̠tīti̍ karōti ।
॥ 35 ॥ (60/66)
॥ a. 6 ॥

1) a̠gninā̠ vai vā a̠gninā̠ 'gninā̠ vai ।
2) vai hōtrā̠ hōtrā̠ vai vai hōtrā̎ ।
3) hōtrā̍ dē̠vā dē̠vā hōtrā̠ hōtrā̍ dē̠vāḥ ।
4) dē̠vā asu̍rā̠ nasu̍rā-ndē̠vā dē̠vā asu̍rān ।
5) asu̍rāna̠ bhya̍bhya su̍rā̠ nasu̍rā na̠bhi ।
6) a̠bhya̍bhava-nnabhava-nna̠bhyā̎(1̠)bhya̍bhavann ।
7) a̠bha̠va̠-nna̠gnayē̠ 'gnayē̍ 'bhava-nnabhava-nna̠gnayē̎ ।
8) a̠gnayē̍ sami̠ddhyamā̍nāya sami̠ddhyamā̍nā yā̠gnayē̠ 'gnayē̍ sami̠ddhyamā̍nāya ।
9) sa̠mi̠ddhyamā̍nā̠ yānvanu̍ sami̠ddhyamā̍nāya sami̠ddhyamā̍nā̠ yānu̍ ।
9) sa̠mi̠ddhyamā̍nā̠yēti̍ saṃ - i̠ddhyamā̍nāya ।
10) anu̍ brūhi brū̠hya nvanu̍ brūhi ।
11) brū̠hī tīti̍ brūhi brū̠hīti̍ ।
12) ityā̍hā̠hē tītyā̍ha ।
13) ā̠ha̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyā āhāha̠ bhrātṛ̍vyābhibhūtyai ।
14) bhrātṛ̍vyābhibhūtyai sa̠ptada̍śa sa̠ptada̍śa̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai sa̠ptada̍śa ।
14) bhrātṛ̍vyābhibhūtyā̠ iti̠ bhrātṛ̍vya - a̠bhi̠bhū̠tyai̠ ।
15) sa̠ptada̍śa sāmidhē̠nī-ssā̍midhē̠nī-ssa̠ptada̍śa sa̠ptada̍śa sāmidhē̠nīḥ ।
15) sa̠ptada̠śēti̍ sa̠pta - da̠śa̠ ।
16) sā̠mi̠dhē̠nī ranvanu̍ sāmidhē̠nī-ssā̍midhē̠nī ranu̍ ।
16) sā̠mi̠dhē̠nīriti̍ sāṃ - i̠dhē̠nīḥ ।
17) anvā̍ hā̠hān van vā̍ha ।
18) ā̠ha̠ sa̠pta̠da̠śa-ssa̍ptada̠śa ā̍hāha saptada̠śaḥ ।
19) sa̠pta̠da̠śaḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-ssaptada̠śa-ssa̍ptada̠śaḥ pra̠jāpa̍tiḥ ।
19) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
20) pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ ।
20) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
21) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ ।
21) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
22) āptyai̍ sa̠ptada̍śa sa̠ptada̠śā ptyā̠ āptyai̍ sa̠ptada̍śa ।
23) sa̠ptada̠śān vanu̍ sa̠ptada̍śa sa̠ptada̠śānu̍ ।
23) sa̠ptada̠śēti̍ sa̠pta - da̠śa̠ ।
24) anvā̍ hā̠hān van vā̍ha ।
25) ā̠ha̠ dvāda̍śa̠ dvāda̍śā hāha̠ dvāda̍śa ।
26) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
27) māsā̠ḥ pañcha̠ pañcha̠ māsā̠ māsā̠ḥ pañcha̍ ।
28) pañcha̠ r​tava̍ ṛ̠tava̠ḥ pañcha̠ pañcha̠ r​tava̍ḥ ।
29) ṛ̠tava̠-ssa sa ṛ̠tava̍ ṛ̠tava̠-ssaḥ ।
30) sa sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa sa sa̍ṃvathsa̠raḥ ।
31) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ram ।
31) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
32) sa̠ṃva̠thsa̠ra-mpra̠jāḥ pra̠jā-ssa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-mpra̠jāḥ ।
32) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
33) pra̠jā anvanu̍ pra̠jāḥ pra̠jā anu̍ ।
33) pra̠jā iti̍ pra - jāḥ ।
34) anu̠ pra prāṇvanu̠ pra ।
35) pra jā̍yantē jāyantē̠ pra pra jā̍yantē ।
36) jā̠ya̠ntē̠ pra̠jānā̎-mpra̠jānā̎-ñjāyantē jāyantē pra̠jānā̎m ।
37) pra̠jānā̎-mpra̠jana̍nāya pra̠jana̍nāya pra̠jānā̎-mpra̠jānā̎-mpra̠jana̍nāya ।
37) pra̠jānā̠miti̍ pra - jānā̎m ।
38) pra̠jana̍nāya dē̠vā dē̠vāḥ pra̠jana̍nāya pra̠jana̍nāya dē̠vāḥ ।
38) pra̠jana̍nā̠yēti̍ pra - jana̍nāya ।
39) dē̠vā vai vai dē̠vā dē̠vā vai ।
40) vai sā̍midhē̠nī-ssā̍midhē̠nī-rvai vai sā̍midhē̠nīḥ ।
41) sā̠mi̠dhē̠nī ra̠nūchyā̠ nūchya̍ sāmidhē̠nī-ssā̍midhē̠nī ra̠nūchya̍ ।
41) sā̠mi̠dhē̠nīriti̍ sāṃ - i̠dhē̠nīḥ ।
42) a̠nūchya̍ ya̠jñaṃ ya̠jña ma̠nūchyā̠ nūchya̍ ya̠jñam ।
42) a̠nūchyētya̍nu - uchya̍ ।
43) ya̠jñanna na ya̠jñaṃ ya̠jñanna ।
44) nān vanu̠ na nānu̍ ।
45) anva̍paśya-nnapaśya̠-nnan van va̍paśyann ।
46) a̠pa̠śya̠-nthsa sō̍ 'paśya-nnapaśya̠-nthsaḥ ।
47) sa pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-ssa sa pra̠jāpa̍tiḥ ।
48) pra̠jāpa̍ti stū̠ṣṇī-ntū̠ṣṇī-mpra̠jāpa̍tiḥ pra̠jāpa̍ti stū̠ṣṇīm ।
48) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
49) tū̠ṣṇī mā̍ghā̠ra mā̍ghā̠ra-ntū̠ṣṇī-ntū̠ṣṇī mā̍ghā̠ram ।
50) ā̠ghā̠ra mā ''ghā̠ra mā̍ghā̠ra mā ।
50) ā̠ghā̠ramityā̎ - ghā̠ram ।
॥ 36 ॥ (50/67)

1) ā 'ghā̍raya daghāraya̠dā 'ghā̍rayat ।
2) a̠ghā̠ra̠ya̠-ttata̠ statō̍ 'ghāraya daghāraya̠-ttata̍ḥ ।
3) tatō̠ vai vai tata̠ statō̠ vai ।
4) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
5) dē̠vā ya̠jñaṃ ya̠jña-ndē̠vā dē̠vā ya̠jñam ।
6) ya̠jña man vanu̍ ya̠jñaṃ ya̠jña manu̍ ।
7) anva̍paśya-nnapaśya̠-nnan van va̍paśyann ।
8) a̠pa̠śya̠n̠. ya-dyada̍paśya-nnapaśya̠n̠. yat ।
9) ya-ttū̠ṣṇī-ntū̠ṣṇīṃ ya-dya-ttū̠ṣṇīm ।
10) tū̠ṣṇī mā̍ghā̠ra mā̍ghā̠ra-ntū̠ṣṇī-ntū̠ṣṇī mā̍ghā̠ram ।
11) ā̠ghā̠ra mā̍ghā̠raya̍ tyāghā̠raya̍ tyāghā̠ra mā̍ghā̠ra mā̍ghā̠raya̍ti ।
11) ā̠ghā̠ramityā̎ - ghā̠ram ।
12) ā̠ghā̠raya̍ti ya̠jñasya̍ ya̠jñasyā̍ ghā̠raya̍tyā ghā̠raya̍ti ya̠jñasya̍ ।
12) ā̠ghā̠raya̠tītyā̎ - ghā̠raya̍ti ।
13) ya̠jñasyānu̍ khyātyā̠ anu̍khyātyai ya̠jñasya̍ ya̠jñasyānu̍ khyātyai ।
14) anu̍khyātyā̠ asu̍rē̠ ṣvasu̍rē̠ ṣvanu̍khyātyā̠ anu̍khyātyā̠ asu̍rēṣu ।
14) anu̍khyātyā̠ ityanu̍ - khyā̠tyai̠ ।
15) asu̍rēṣu̠ vai vā asu̍rē̠ ṣvasu̍rēṣu̠ vai ।
16) vai ya̠jñō ya̠jñō vai vai ya̠jñaḥ ।
17) ya̠jña ā̍sī dāsī-dya̠jñō ya̠jña ā̍sīt ।
18) ā̠sī̠-tta-nta mā̍sī dāsī̠-ttam ।
19) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ ।
20) dē̠vā stū̎ṣṇīgṃhō̠mēna̍ tūṣṇīgṃhō̠mēna̍ dē̠vā dē̠vā stū̎ṣṇīgṃhō̠mēna̍ ।
21) tū̠ṣṇī̠gṃ̠hō̠mēnā̍ vṛñjatā vṛñjata tūṣṇīgṃhō̠mēna̍ tūṣṇīgṃhō̠mēnā̍ vṛñjata ।
21) tū̠ṣṇī̠gṃ̠hō̠mēnēti̍ tūṣṇīm - hō̠mēna̍ ।
22) a̠vṛ̠ñja̠ta̠ ya-dyada̍vṛñjatā vṛñjata̠ yat ।
23) ya-ttū̠ṣṇī-ntū̠ṣṇīṃ ya-dya-ttū̠ṣṇīm ।
24) tū̠ṣṇī mā̍ghā̠ra mā̍ghā̠ra-ntū̠ṣṇī-ntū̠ṣṇī mā̍ghā̠ram ।
25) ā̠ghā̠ra mā̍ghā̠raya̍ tyāghā̠raya̍ tyāghā̠ra mā̍ghā̠ra mā̍ghā̠raya̍ti ।
25) ā̠ghā̠ramityā̎ - ghā̠ram ।
26) ā̠ghā̠raya̍ti̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasyā ghā̠raya̍ tyāghā̠raya̍ti̠ bhrātṛ̍vyasya ।
26) ā̠ghā̠raya̠tītyā̎ - ghā̠raya̍ti ।
27) bhrātṛ̍vyasyai̠ vaiva bhrātṛ̍vyasya̠ bhrātṛ̍vyasyai̠va ।
28) ē̠va ta-ttadē̠ vaiva tat ।
29) ta-dya̠jñaṃ ya̠jña-nta-tta-dya̠jñam ।
30) ya̠jñaṃ vṛ̍ṅktē vṛṅktē ya̠jñaṃ ya̠jñaṃ vṛ̍ṅktē ।
31) vṛ̠ṅktē̠ pa̠ri̠dhī-npa̍ri̠dhīn. vṛ̍ṅktē vṛṅktē pari̠dhīn ।
32) pa̠ri̠dhī-nthsagṃ sa-mpa̍ri̠dhī-npa̍ri̠dhī-nthsam ।
32) pa̠ri̠dhīniti̍ pari - dhīn ।
33) sa-mmā̎r​ṣṭi mār​ṣṭi̠ sagṃ sa-mmā̎r​ṣṭi ।
34) mā̠r​ṣṭi̠ pu̠nāti̍ pu̠nāti̍ mār​ṣṭi mār​ṣṭi pu̠nāti̍ ।
35) pu̠nā tyē̠vaiva pu̠nāti̍ pu̠nā tyē̠va ।
36) ē̠vainā̍ nēnā nē̠vai vainān̍ ।
37) ē̠nā̠-ntristri̠ stristri̍ rēnā nēnā̠-ntristri̍ḥ ।
38) tristri̠-ssagṃ sa-ntristri̠ stristri̠-ssam ।
38) tristri̠riti̠ triḥ - tri̠ḥ ।
39) sa-mmā̎r​ṣṭi mār​ṣṭi̠ sagṃ sa-mmā̎r​ṣṭi ।
40) mā̠r​ṣṭi̠ tryā̍vṛ̠-ttryā̍vṛ-nmār​ṣṭi mār​ṣṭi̠ tryā̍vṛt ।
41) tryā̍vṛ̠ddhi hi tryā̍vṛ̠-ttryā̍vṛ̠ddhi ।
41) tryā̍vṛ̠diti̠ tri - ā̠vṛ̠t ।
42) hi ya̠jñō ya̠jñō hi hi ya̠jñaḥ ।
43) ya̠jñō 'thō̠ athō̍ ya̠jñō ya̠jñō 'thō̎ ।
44) athō̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mathō̠ athō̠ rakṣa̍sām ।
44) athō̠ ityathō̎ ।
45) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
46) apa̍hatyai̠ dvāda̍śa̠ dvāda̠śā pa̍hatyā̠ apa̍hatyai̠ dvāda̍śa ।
46) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
47) dvāda̍śa̠ sagṃ sa-ndvāda̍śa̠ dvāda̍śa̠ sam ।
48) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
49) pa̠dya̠ntē̠ dvāda̍śa̠ dvāda̍śa padyantē padyantē̠ dvāda̍śa ।
50) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
॥ 37 ॥ (50/61)

1) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ ।
2) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ram ।
2) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
3) sa̠ṃva̠thsa̠ra mē̠vaiva sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra mē̠va ।
3) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
4) ē̠va prī̍ṇāti prīṇā tyē̠vaiva prī̍ṇāti ।
5) prī̠ṇā̠ tyathō̠ athō̎ prīṇāti prīṇā̠ tyathō̎ ।
6) athō̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra mathō̠ athō̍ saṃvathsa̠ram ।
6) athō̠ ityathō̎ ।
7) sa̠ṃva̠thsa̠ra mē̠vaiva sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra mē̠va ।
7) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
8) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
9) a̠smā̠ upōpā̎smā asmā̠ upa̍ ।
10) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
11) da̠dhā̠ti̠ su̠va̠rgasya̍ suva̠rgasya̍ dadhāti dadhāti suva̠rgasya̍ ।
12) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
12) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
13) lō̠kasya̠ sama̍ṣṭyai̠ sama̍ṣṭyai lō̠kasya̍ lō̠kasya̠ sama̍ṣṭyai ।
14) sama̍ṣṭyai̠ śira̠-śśira̠-ssama̍ṣṭyai̠ sama̍ṣṭyai̠ śira̍ḥ ।
14) sama̍ṣṭyā̠ iti̠ saṃ - a̠ṣṭyai̠ ।
15) śirō̠ vai vai śira̠-śśirō̠ vai ।
16) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
17) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
18) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
19) yadā̍ghā̠ra ā̍ghā̠rō ya-dyadā̍ghā̠raḥ ।
20) ā̠ghā̠rō̎ 'gni ra̠gni rā̍ghā̠ra ā̍ghā̠rō̎ 'gniḥ ।
20) ā̠ghā̠ra ityā̎ - ghā̠raḥ ।
21) a̠gni-ssarvā̠-ssarvā̍ a̠gni ra̠gni-ssarvā̎ḥ ।
22) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
23) dē̠vatā̠ ya-dya-ddē̠vatā̍ dē̠vatā̠ yat ।
24) yadā̍ghā̠ra mā̍ghā̠raṃ ya-dyadā̍ghā̠ram ।
25) ā̠ghā̠ra mā̍ghā̠raya̍ tyāghā̠raya̍ tyāghā̠ra mā̍ghā̠ra mā̍ghā̠raya̍ti ।
25) ā̠ghā̠ramityā̎ - ghā̠ram ।
26) ā̠ghā̠raya̍ti śīr​ṣa̠ta-śśī̍r​ṣa̠ta ā̍ghā̠raya̍ tyāghā̠raya̍ti śīr​ṣa̠taḥ ।
26) ā̠ghā̠raya̠tītyā̎ - ghā̠raya̍ti ।
27) śī̠r̠ṣa̠ta ē̠vaiva śī̍r​ṣa̠ta-śśī̍r​ṣa̠ta ē̠va ।
28) ē̠va ya̠jñasya̍ ya̠jñasyai̠ vaiva ya̠jñasya̍ ।
29) ya̠jñasya̠ yaja̍mānō̠ yaja̍mānō ya̠jñasya̍ ya̠jñasya̠ yaja̍mānaḥ ।
30) yaja̍māna̠-ssarvā̠-ssarvā̠ yaja̍mānō̠ yaja̍māna̠-ssarvā̎ḥ ।
31) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
32) dē̠vatā̠ avāva̍ dē̠vatā̍ dē̠vatā̠ ava̍ ।
33) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
34) ru̠ndhē̠ śira̠-śśirō̍ rundhē rundhē̠ śira̍ḥ ।
35) śirō̠ vai vai śira̠-śśirō̠ vai ।
36) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
37) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
38) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
39) yadā̍ghā̠ra ā̍ghā̠rō ya-dyadā̍ghā̠raḥ ।
40) ā̠ghā̠ra ā̠tmā ''tmā ''ghā̠ra ā̍ghā̠ra ā̠tmā ।
40) ā̠ghā̠ra ityā̎ - ghā̠raḥ ।
41) ā̠tmā pa̠śuḥ pa̠śu rā̠tmā ''tmā pa̠śuḥ ।
42) pa̠śu rā̍ghā̠ra mā̍ghā̠ra-mpa̠śuḥ pa̠śu rā̍ghā̠ram ।
43) ā̠ghā̠ra mā̠ghāryā̠ ghāryā̍ ghā̠ra mā̍ghā̠ra mā̠ghārya̍ ।
43) ā̠ghā̠ramityā̎ - ghā̠ram ।
44) ā̠ghārya̍ pa̠śu-mpa̠śu mā̠ghāryā̠ ghārya̍ pa̠śum ।
44) ā̠ghāryētyā̎ - ghārya̍ ।
45) pa̠śugṃ sagṃ sa-mpa̠śu-mpa̠śugṃ sam ।
46) sa ma̍na-ktyanakti̠ sagṃ sa ma̍nakti ।
47) a̠na̠-ktyā̠tma-nnā̠tma-nna̍na-ktyana-ktyā̠tmann ।
48) ā̠tma-nnē̠vai vātma-nnā̠tma-nnē̠va ।
49) ē̠va ya̠jñasya̍ ya̠jñasyai̠ vaiva ya̠jñasya̍ ।
50) ya̠jñasya̠ śira̠-śśirō̍ ya̠jñasya̍ ya̠jñasya̠ śira̍ḥ ।
॥ 38 ॥ (50/62)

1) śira̠ḥ prati̠ prati̠ śira̠-śśira̠ḥ prati̍ ।
2) prati̍ dadhāti dadhāti̠ prati̠ prati̍ dadhāti ।
3) da̠dhā̠ti̠ sagṃ sa-nda̍dhāti dadhāti̠ sam ।
4) sa-ntē̍ tē̠ sagṃ sa-ntē̎ ।
5) tē̠ prā̠ṇaḥ prā̠ṇa stē̍ tē prā̠ṇaḥ ।
6) prā̠ṇō vā̠yunā̍ vā̠yunā̎ prā̠ṇaḥ prā̠ṇō vā̠yunā̎ ।
6) prā̠ṇa iti̍ pra - a̠naḥ ।
7) vā̠yunā̍ gachChatā-ṅgachChatāṃ vā̠yunā̍ vā̠yunā̍ gachChatām ।
8) ga̠chCha̠tā̠ mitīti̍ gachChatā-ṅgachChatā̠ miti̍ ।
9) ityā̍hā̠hē tītyā̍ha ।
10) ā̠ha̠ vā̠yu̠dē̠va̠tyō̍ vāyudēva̠tya̍ āhāha vāyudēva̠tya̍ḥ ।
11) vā̠yu̠dē̠va̠tyō̍ vai vai vā̍yudēva̠tyō̍ vāyudēva̠tyō̍ vai ।
11) vā̠yu̠dē̠va̠tya̍ iti̍ vāyu - dē̠va̠tya̍ḥ ।
12) vai prā̠ṇaḥ prā̠ṇō vai vai prā̠ṇaḥ ।
13) prā̠ṇō vā̠yau vā̠yau prā̠ṇaḥ prā̠ṇō vā̠yau ।
13) prā̠ṇa iti̍ pra - a̠naḥ ।
14) vā̠yā vē̠vaiva vā̠yau vā̠yā vē̠va ।
15) ē̠vāsyā̎ syai̠vai vāsya̍ ।
16) a̠sya̠ prā̠ṇa-mprā̠ṇa ma̍syāsya prā̠ṇam ।
17) prā̠ṇa-ñju̍hōti juhōti prā̠ṇa-mprā̠ṇa-ñju̍hōti ।
17) prā̠ṇamiti̍ pra - a̠nam ।
18) ju̠hō̠ti̠ sagṃ sa-ñju̍hōti juhōti̠ sam ।
19) saṃ yaja̍trai̠-ryaja̍trai̠-ssagṃ saṃ yaja̍traiḥ ।
20) yaja̍trai̠ raṅgā̠ nyaṅgā̍ni̠ yaja̍trai̠-ryaja̍trai̠ raṅgā̍ni ।
21) aṅgā̍ni̠ sagṃ sa maṅgā̠ nyaṅgā̍ni̠ sam ।
22) saṃ ya̠jñapa̍ti-rya̠jñapa̍ti̠-ssagṃ saṃ ya̠jñapa̍tiḥ ।
23) ya̠jñapa̍ti rā̠śiṣā̠ ''śiṣā̍ ya̠jñapa̍ti-rya̠jñapa̍ti rā̠śiṣā̎ ।
23) ya̠jñapa̍ti̠riti̍ ya̠jña - pa̠ti̠ḥ ।
24) ā̠śiṣētī tyā̠śiṣā̠ ''śiṣēti̍ ।
24) ā̠śiṣētyā̎ - śiṣā̎ ।
25) ityā̍hā̠hē tītyā̍ha ।
26) ā̠ha̠ ya̠jñapa̍tiṃ ya̠jñapa̍ti māhāha ya̠jñapa̍tim ।
27) ya̠jñapa̍ti mē̠vaiva ya̠jñapa̍tiṃ ya̠jñapa̍ti mē̠va ।
27) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
28) ē̠vāsyā̎ syai̠vai vāsya̍ ।
29) a̠syā̠ śiṣa̍ mā̠śiṣa̍ masyā syā̠śiṣa̎m ।
30) ā̠śiṣa̍-ṅgamayati gamaya tyā̠śiṣa̍ mā̠śiṣa̍-ṅgamayati ।
30) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
31) ga̠ma̠ya̠ti̠ vi̠śvarū̍pō vi̠śvarū̍pō gamayati gamayati vi̠śvarū̍paḥ ।
32) vi̠śvarū̍pō̠ vai vai vi̠śvarū̍pō vi̠śvarū̍pō̠ vai ।
32) vi̠śvarū̍pa̠ iti̍ vi̠śva - rū̠pa̠ḥ ।
33) vai tvā̠ṣṭra stvā̠ṣṭrō vai vai tvā̠ṣṭraḥ ।
34) tvā̠ṣṭra u̠pari̍ṣṭā du̠pari̍ṣṭā-ttvā̠ṣṭra stvā̠ṣṭra u̠pari̍ṣṭāt ।
35) u̠pari̍ṣṭā-tpa̠śu-mpa̠śu mu̠pari̍ṣṭā du̠pari̍ṣṭā-tpa̠śum ।
36) pa̠śu ma̠bhya̍bhi pa̠śu-mpa̠śu ma̠bhi ।
37) a̠bhya̍vamī davamī da̠bhyā̎(1̠)bhya̍ vamīt ।
38) a̠va̠mī̠-ttasmā̠-ttasmā̍ davamī davamī̠-ttasmā̎t ।
39) tasmā̍ du̠pari̍ṣṭā du̠pari̍ṣṭā̠-ttasmā̠-ttasmā̍ du̠pari̍ṣṭāt ।
40) u̠pari̍ṣṭā-tpa̠śōḥ pa̠śō ru̠pari̍ṣṭā du̠pari̍ṣṭā-tpa̠śōḥ ।
41) pa̠śō-rna na pa̠śōḥ pa̠śō-rna ।
42) nāvāva̠ na nāva̍ ।
43) ava̍ dyanti dya̠ntyavāva̍ dyanti ।
44) dya̠nti̠ ya-dya-ddya̍nti dyanti̠ yat ।
45) yadu̠pari̍ṣṭā du̠pari̍ṣṭā̠-dya-dyadu̠pari̍ṣṭāt ।
46) u̠pari̍ṣṭā-tpa̠śu-mpa̠śu mu̠pari̍ṣṭā du̠pari̍ṣṭā-tpa̠śum ।
47) pa̠śugṃ sa̍ma̠nakti̍ sama̠nakti̍ pa̠śu-mpa̠śugṃ sa̍ma̠nakti̍ ।
48) sa̠ma̠nakti̠ mēddhya̠-mmēddhyagṃ̍ sama̠nakti̍ sama̠nakti̠ mēddhya̎m ।
48) sa̠ma̠naktīti̍ saṃ - a̠nakti̍ ।
49) mēddhya̍ mē̠vaiva mēddhya̠-mmēddhya̍ mē̠va ।
50) ē̠vaina̍ mēna mē̠vai vaina̎m ।
॥ 39 ॥ (50/60)

1) ē̠na̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠na̠ mē̠na̠-ṅka̠rō̠ti̠ ।
2) ka̠rō̠ tyṛ̠tvija̍ ṛ̠tvija̍ḥ karōti karō tyṛ̠tvija̍ḥ ।
3) ṛ̠tvijō̍ vṛṇītē vṛṇīta ṛ̠tvija̍ ṛ̠tvijō̍ vṛṇītē ।
4) vṛ̠ṇī̠tē̠ Chandāgṃ̍si̠ Chandāgṃ̍si vṛṇītē vṛṇītē̠ Chandāgṃ̍si ।
5) Chandāg̍ syē̠vaiva Chandāgṃ̍si̠ Chandāg̍ syē̠va ।
6) ē̠va vṛ̍ṇītē vṛṇīta ē̠vaiva vṛ̍ṇītē ।
7) vṛ̠ṇī̠tē̠ sa̠pta sa̠pta vṛ̍ṇītē vṛṇītē sa̠pta ।
8) sa̠pta vṛ̍ṇītē vṛṇītē sa̠pta sa̠pta vṛ̍ṇītē ।
9) vṛ̠ṇī̠tē̠ sa̠pta sa̠pta vṛ̍ṇītē vṛṇītē sa̠pta ।
10) sa̠pta grā̠myā grā̠myā-ssa̠pta sa̠pta grā̠myāḥ ।
11) grā̠myāḥ pa̠śava̍ḥ pa̠śavō̎ grā̠myā grā̠myāḥ pa̠śava̍ḥ ।
12) pa̠śava̍-ssa̠pta sa̠pta pa̠śava̍ḥ pa̠śava̍-ssa̠pta ।
13) sa̠ptāra̠ṇyā ā̍ra̠ṇyā-ssa̠pta sa̠ptāra̠ṇyāḥ ।
14) ā̠ra̠ṇyā-ssa̠pta sa̠ptāra̠ṇyā ā̍ra̠ṇyā-ssa̠pta ।
15) sa̠pta Chandāgṃ̍si̠ Chandāgṃ̍si sa̠pta sa̠pta Chandāgṃ̍si ।
16) Chandāg̍ syu̠bhaya̍ syō̠bhaya̍sya̠ Chandāgṃ̍si̠ Chandāg̍ syu̠bhaya̍sya ।
17) u̠bhaya̠syā va̍ruddhyā̠ ava̍ruddhyā u̠bhaya̍ syō̠bhaya̠syā va̍ruddhyai ।
18) ava̍ruddhyā̠ ēkā̍da̠ śaikā̍da̠śā va̍ruddhyā̠ ava̍ruddhyā̠ ēkā̍daśa ।
18) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
19) ēkā̍daśa prayā̠jā-npra̍yā̠jā nēkā̍da̠ śaikā̍daśa prayā̠jān ।
20) pra̠yā̠jān. ya̍jati yajati prayā̠jā-npra̍yā̠jān. ya̍jati ।
20) pra̠yā̠jāniti̍ pra - yā̠jān ।
21) ya̠ja̠ti̠ daśa̠ daśa̍ yajati yajati̠ daśa̍ ।
22) daśa̠ vai vai daśa̠ daśa̠ vai ।
23) vai pa̠śōḥ pa̠śō-rvai vai pa̠śōḥ ।
24) pa̠śōḥ prā̠ṇāḥ prā̠ṇāḥ pa̠śōḥ pa̠śōḥ prā̠ṇāḥ ।
25) prā̠ṇā ā̠tmā ''tmā prā̠ṇāḥ prā̠ṇā ā̠tmā ।
25) prā̠ṇā iti̍ pra - a̠nāḥ ।
26) ā̠tmaikā̍da̠śa ē̍kāda̠śa ā̠tmā ''tmaikā̍da̠śaḥ ।
27) ē̠kā̠da̠śō yāvā̠n̠. yāvā̍ nēkāda̠śa ē̍kāda̠śō yāvān̍ ।
28) yāvā̍nē̠ vaiva yāvā̠n̠. yāvā̍nē̠va ।
29) ē̠va pa̠śuḥ pa̠śu rē̠vaiva pa̠śuḥ ।
30) pa̠śu sta-nta-mpa̠śuḥ pa̠śu stam ।
31) ta-mpra pra ta-nta-mpra ।
32) pra ya̍jati yajati̠ pra pra ya̍jati ।
33) ya̠ja̠ti̠ va̠pāṃ va̠pāṃ ya̍jati yajati va̠pām ।
34) va̠pā mēka̠ ēkō̍ va̠pāṃ va̠pā mēka̍ḥ ।
35) ēka̠ḥ pari̠ paryēka̠ ēka̠ḥ pari̍ ।
36) pari̍ śayē śayē̠ pari̠ pari̍ śayē ।
37) śa̠ya̠ ā̠tmā ''tmā śa̍yē śaya ā̠tmā ।
38) ā̠tmaivai vātmā ''tmaiva ।
39) ē̠vātmāna̍ mā̠tmāna̍ mē̠vai vātmāna̎m ।
40) ā̠tmāna̠-mpari̠ paryā̠tmāna̍ mā̠tmāna̠-mpari̍ ।
41) pari̍ śayē śayē̠ pari̠ pari̍ śayē ।
42) śa̠yē̠ vajrō̠ vajra̍-śśayē śayē̠ vajra̍ḥ ।
43) vajrō̠ vai vai vajrō̠ vajrō̠ vai ।
44) vai svadhi̍ti̠-ssvadhi̍ti̠-rvai vai svadhi̍tiḥ ।
45) svadhi̍ti̠-rvajrō̠ vajra̠-ssvadhi̍ti̠-ssvadhi̍ti̠-rvajra̍ḥ ।
45) svadhi̍ti̠riti̠ sva - dhi̠ti̠ḥ ।
46) vajrō̍ yūpaśaka̠lō yū̍paśaka̠lō vajrō̠ vajrō̍ yūpaśaka̠laḥ ।
47) yū̠pa̠śa̠ka̠lō ghṛ̠ta-ṅghṛ̠taṃ yū̍paśaka̠lō yū̍paśaka̠lō ghṛ̠tam ।
47) yū̠pa̠śa̠ka̠la iti̍ yūpa - śa̠ka̠laḥ ।
48) ghṛ̠ta-ṅkhalu̠ khalu̍ ghṛ̠ta-ṅghṛ̠ta-ṅkhalu̍ ।
49) khalu̠ vai vai khalu̠ khalu̠ vai ।
50) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
51) dē̠vā vajra̠ṃ vajra̍-ndē̠vā dē̠vā vajra̎m ।
52) vajra̍-ṅkṛ̠tvā kṛ̠tvā vajra̠ṃ vajra̍-ṅkṛ̠tvā ।
53) kṛ̠tvā sōma̠gṃ̠ sōma̍-ṅkṛ̠tvā kṛ̠tvā sōma̎m ।
54) sōma̍ maghna-nnaghna̠-nthsōma̠gṃ̠ sōma̍ maghnann ।
55) a̠ghna̠-nghṛ̠tēna̍ ghṛ̠tēnā̎ ghna-nnaghna-nghṛ̠tēna̍ ।
56) ghṛ̠tē nā̠ktā va̠ktau ghṛ̠tēna̍ ghṛ̠tē nā̠ktau ।
57) a̠ktau pa̠śu-mpa̠śu ma̠ktā va̠ktau pa̠śum ।
58) pa̠śu-ntrā̍yēthā-ntrāyēthā-mpa̠śu-mpa̠śu-ntrā̍yēthām ।
59) trā̠yē̠thā̠ mitīti̍ trāyēthā-ntrāyēthā̠ miti̍ ।
60) ityā̍hā̠hē tītyā̍ha ।
61) ā̠ha̠ vajrē̍ṇa̠ vajrē̍ṇāhāha̠ vajrē̍ṇa ।
62) vajrē̍ṇai̠ vaiva vajrē̍ṇa̠ vajrē̍ṇai̠va ।
63) ē̠vaina̍ mēna mē̠vai vaina̎m ।
64) ē̠na̠ṃ vaśē̠ vaśa̍ ēna mēna̠ṃ vaśē̎ ।
65) vaśē̍ kṛ̠tvā kṛ̠tvā vaśē̠ vaśē̍ kṛ̠tvā ।
66) kṛ̠tvā ''la̍bhatē labhata̠ ā kṛ̠tvā kṛ̠tvā ''la̍bhatē ।
67) ā la̍bhatē labhata̠ ā la̍bhatē ।
68) la̠bha̠ta̠ iti̍ labhatē ।
॥ 40 ॥ (68/73)
॥ a. 7 ॥

1) parya̍gni karōti karōti̠ parya̍gni̠ parya̍gni karōti ।
1) parya̠gnīti̠ pari̍ - a̠gni̠ ।
2) ka̠rō̠ti̠ sa̠rva̠hutagṃ̍ sarva̠huta̍-ṅkarōti karōti sarva̠huta̎m ।
3) sa̠rva̠huta̍ mē̠vaiva sa̍rva̠hutagṃ̍ sarva̠huta̍ mē̠va ।
3) sa̠rva̠huta̠miti̍ sarva - huta̎m ।
4) ē̠vaina̍ mēna mē̠vai vaina̎m ।
5) ē̠na̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠na̠ mē̠na̠-ṅka̠rō̠ti̠ ।
6) ka̠rō̠ tyaska̍ndā̠yā ska̍ndāya karōti karō̠ tyaska̍ndāya ।
7) aska̍ndā̠yā ska̍nna̠ maska̍nna̠ maska̍ndā̠yā ska̍ndā̠yā ska̍nnam ।
8) aska̍nna̠gṃ̠ hi hyaska̍nna̠ maska̍nna̠gṃ̠ hi ।
9) hi ta-ttaddhi hi tat ।
10) ta-dya-dya-tta-tta-dyat ।
11) yaddhu̠tasya̍ hu̠tasya̠ ya-dyaddhu̠tasya̍ ।
12) hu̠tasya̠ skanda̍ti̠ skanda̍ti hu̠tasya̍ hu̠tasya̠ skanda̍ti ।
13) skanda̍ti̠ tri stri-sskanda̍ti̠ skanda̍ti̠ triḥ ।
14) triḥ parya̍gni̠ parya̍gni̠ tri striḥ parya̍gni ।
15) parya̍gni karōti karōti̠ parya̍gni̠ parya̍gni karōti ।
15) parya̠gnīti̠ pari̍ - a̠gni̠ ।
16) ka̠rō̠ti̠ tryā̍vṛ̠-ttryā̍vṛ-tkarōti karōti̠ tryā̍vṛt ।
17) tryā̍vṛ̠ddhi hi tryā̍vṛ̠-ttryā̍vṛ̠ddhi ।
17) tryā̍vṛ̠diti̠ tri - ā̠vṛ̠t ।
18) hi ya̠jñō ya̠jñō hi hi ya̠jñaḥ ।
19) ya̠jñō 'thō̠ athō̍ ya̠jñō ya̠jñō 'thō̎ ।
20) athō̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mathō̠ athō̠ rakṣa̍sām ।
20) athō̠ ityathō̎ ।
21) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
22) apa̍hatyai brahmavā̠dinō̎ brahmavā̠dinō 'pa̍hatyā̠ apa̍hatyai brahmavā̠dina̍ḥ ।
22) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
23) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
23) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
24) va̠da̠ ntya̠nvā̠rabhyō̎ 'nvā̠rabhyō̍ vadanti vada ntyanvā̠rabhya̍ḥ ।
25) a̠nvā̠rabhya̍ḥ pa̠śū(3)ḥ pa̠śū(3) ra̍nvā̠rabhyō̎ 'nvā̠rabhya̍ḥ pa̠śū(3)ḥ ।
25) a̠nvā̠rabhya̠ itya̍nu - ā̠rabhya̍ḥ ।
26) pa̠śū(3)-rna na pa̠śū(3)ḥ pa̠śū(3)-rna ।
27) nānvā̠rabhyā(3) a̍nvā̠rabhyā(3) na nānvā̠rabhyā(3)ḥ ।
28) a̠nvā̠rabhyā(3) itītya̍ nvā̠rabhyā(3) a̍nvā̠rabhyā(3) iti̍ ।
28) a̠nvā̠rabhyā(3) itya̍nu - ā̠rabhyā(3)ḥ ।
29) iti̍ mṛ̠tyavē̍ mṛ̠tyava̠ itīti̍ mṛ̠tyavē̎ ।
30) mṛ̠tyavē̠ vai vai mṛ̠tyavē̍ mṛ̠tyavē̠ vai ।
31) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
32) ē̠ṣa nī̍yatē nīyata ē̠ṣa ē̠ṣa nī̍yatē ।
33) nī̠ya̠tē̠ ya-dya-nnī̍yatē nīyatē̠ yat ।
34) ya-tpa̠śuḥ pa̠śu-rya-dya-tpa̠śuḥ ।
35) pa̠śu sta-nta-mpa̠śuḥ pa̠śu stam ।
36) taṃ ya-dya-tta-ntaṃ yat ।
37) yada̍nvā̠rabhē̍tā nvā̠rabhē̍ta̠ ya-dyada̍nvā̠rabhē̍ta ।
38) a̠nvā̠rabhē̍ta pra̠māyu̍kaḥ pra̠māyu̍kō 'nvā̠rabhē̍tā nvā̠rabhē̍ta pra̠māyu̍kaḥ ।
38) a̠nvā̠rabhē̠tētya̍nu - ā̠rabhē̍ta ।
39) pra̠māyu̍kō̠ yaja̍mānō̠ yaja̍mānaḥ pra̠māyu̍kaḥ pra̠māyu̍kō̠ yaja̍mānaḥ ।
39) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
40) yaja̍māna-ssyā-thsyā̠-dyaja̍mānō̠ yaja̍māna-ssyāt ।
41) syā̠ dathō̠ athō̎ syā-thsyā̠ dathō̎ ।
42) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
42) athō̠ ityathō̎ ।
43) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
44) ā̠hu̠-ssu̠va̠rgāya̍ suva̠rgā yā̍hu rāhu-ssuva̠rgāya̍ ।
45) su̠va̠rgāya̠ vai vai su̍va̠rgāya̍ suva̠rgāya̠ vai ।
45) su̠va̠rgāyēti̍ suvaḥ - gāya̍ ।
46) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
47) ē̠ṣa lō̠kāya̍ lō̠kā yai̠ṣa ē̠ṣa lō̠kāya̍ ।
48) lō̠kāya̍ nīyatē nīyatē lō̠kāya̍ lō̠kāya̍ nīyatē ।
49) nī̠ya̠tē̠ ya-dya-nnī̍yatē nīyatē̠ yat ।
50) ya-tpa̠śuḥ pa̠śu-rya-dya-tpa̠śuḥ ।
॥ 41 ॥ (50/63)

1) pa̠śu ritīti̍ pa̠śuḥ pa̠śu riti̍ ।
2) iti̠ ya-dyaditīti̠ yat ।
3) ya-nna na ya-dya-nna ।
4) nānvā̠rabhē̍tā nvā̠rabhē̍ta̠ na nānvā̠rabhē̍ta ।
5) a̠nvā̠rabhē̍ta suva̠rgā-thsu̍va̠rgā da̍nvā̠rabhē̍tā nvā̠rabhē̍ta suva̠rgāt ।
5) a̠nvā̠rabhē̠tētya̍nu - ā̠rabhē̍ta ।
6) su̠va̠rgā llō̠kā llō̠kā-thsu̍va̠rgā-thsu̍va̠rgā llō̠kāt ।
6) su̠va̠rgāditi̍ suvaḥ - gāt ।
7) lō̠kā-dyaja̍mānō̠ yaja̍mānō lō̠kā llō̠kā-dyaja̍mānaḥ ।
8) yaja̍mānō hīyēta hīyēta̠ yaja̍mānō̠ yaja̍mānō hīyēta ।
9) hī̠yē̠ta̠ va̠pā̠śrapa̍ṇībhyāṃ vapā̠śrapa̍ṇībhyāgṃ hīyēta hīyēta vapā̠śrapa̍ṇībhyām ।
10) va̠pā̠śrapa̍ṇībhyā ma̠nvāra̍bhatē̠ 'nvāra̍bhatē vapā̠śrapa̍ṇībhyāṃ vapā̠śrapa̍ṇībhyā ma̠nvāra̍bhatē ।
10) va̠pā̠śrapa̍ṇībhyā̠miti̍ vapā - śrapa̍ṇībhyām ।
11) a̠nvāra̍bhatē̠ ta-ttada̠nvāra̍bhatē̠ 'nvāra̍bhatē̠ tat ।
11) a̠nvāra̍bhata̠ itya̍nu - āra̍bhatē ।
12) ta-nna na ta-tta-nna ।
13) nēvē̍va̠ na nēva̍ ।
14) i̠vā̠n vāra̍bdha ma̠n vāra̍bdha mivē vā̠n vāra̍bdham ।
15) a̠n vāra̍bdha̠nna nān vāra̍bdha ma̠n vāra̍bdha̠nna ।
15) a̠nvāra̍bdha̠mitya̍nu - āra̍bdham ।
16) nēvē̍va̠ na nēva̍ ।
17) i̠vāna̍n vārabdha̠ mana̍n vārabdha mivē̠ vāna̍n vārabdham ।
18) ana̍n vārabdha̠ mupōpā na̍n vārabdha̠ mana̍n vārabdha̠ mupa̍ ।
18) ana̍nvārabdha̠mityana̍nu - ā̠ra̠bdha̠m ।
19) upa̠ pra prōpōpa̠ pra ।
20) prēṣyē̎ṣya̠ pra prēṣya̍ ।
21) i̠ṣya̠ hō̠ta̠r̠ hō̠ta̠ ri̠ṣyē̠ṣya̠ hō̠ta̠ḥ ।
22) hō̠ta̠r̠ ha̠vyā ha̠vyā hō̍tar-hōtar-ha̠vyā ।
23) ha̠vyā dē̠vēbhyō̍ dē̠vēbhyō̍ ha̠vyā ha̠vyā dē̠vēbhya̍ḥ ।
24) dē̠vēbhya̠ itīti̍ dē̠vēbhyō̍ dē̠vēbhya̠ iti̍ ।
25) ityā̍hā̠hē tītyā̍ha ।
26) ā̠hē̠ṣi̠ta mi̍ṣi̠ta mā̍hāhēṣi̠tam ।
27) i̠ṣi̠tagṃ hi hīṣi̠ta mi̍ṣi̠tagṃ hi ।
28) hi karma̠ karma̠ hi hi karma̍ ।
29) karma̍ kri̠yatē̎ kri̠yatē̠ karma̠ karma̍ kri̠yatē̎ ।
30) kri̠yatē̠ rēva̍tī̠ rēva̍tīḥ kri̠yatē̎ kri̠yatē̠ rēva̍tīḥ ।
31) rēva̍tī-rya̠jñapa̍tiṃ ya̠jñapa̍ti̠gṃ̠ rēva̍tī̠ rēva̍tī-rya̠jñapa̍tim ।
32) ya̠jñapa̍ti-mpriya̠dhā pri̍ya̠dhā ya̠jñapa̍tiṃ ya̠jñapa̍ti-mpriya̠dhā ।
32) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
33) pri̠ya̠dhā ''vi̍śata viśa̠tā pri̍ya̠dhā pri̍ya̠dhā ''vi̍śata ।
33) pri̠ya̠dhēti̍ priya - dhā ।
34) ā vi̍śata viśa̠tā vi̍śata ।
35) vi̠śa̠tē tīti̍ viśata viśa̠tēti̍ ।
36) ityā̍hā̠hē tītyā̍ha ।
37) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
38) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
38) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
39) ē̠vaita dē̠ta dē̠vai vaitat ।
40) ē̠ta da̠gninā̠ 'gninai̠ta dē̠ta da̠gninā̎ ।
41) a̠gninā̍ pu̠rastā̎-tpu̠rastā̍ da̠gninā̠ 'gninā̍ pu̠rastā̎t ।
42) pu̠rastā̍ dētyēti pu̠rastā̎-tpu̠rastā̍ dēti ।
43) ē̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā mētyēti̠ rakṣa̍sām ।
44) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
45) apa̍hatyai pṛthi̠vyāḥ pṛ̍thi̠vyā apa̍hatyā̠ apa̍hatyai pṛthi̠vyāḥ ।
45) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
46) pṛ̠thi̠vyā-ssa̠mpṛcha̍-ssa̠mpṛcha̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā-ssa̠mpṛcha̍ḥ ।
47) sa̠mpṛcha̍ḥ pāhi pāhi sa̠mpṛcha̍-ssa̠mpṛcha̍ḥ pāhi ।
47) sa̠mpṛcha̠ iti̍ saṃ - pṛcha̍ḥ ।
48) pā̠hī tīti̍ pāhi pā̠hīti̍ ।
49) iti̍ ba̠r̠hi-rba̠r̠hi ritīti̍ ba̠r̠hiḥ ।
50) ba̠r̠hi rupōpa̍ ba̠r̠hi-rba̠r̠hi rupa̍ ।
॥ 42 ॥ (50/61)

1) upā̎sya tyasya̠ tyupōpā̎ syati ।
2) a̠sya̠ tyaska̍ndā̠yā ska̍ndāyā sya tyasya̠ tyaska̍ndāya ।
3) aska̍ndā̠yā ska̍nna̠ maska̍nna̠ maska̍ndā̠yā ska̍ndā̠yā ska̍nnam ।
4) aska̍nna̠gṃ̠ hi hyaska̍nna̠ maska̍nna̠gṃ̠ hi ।
5) hi ta-ttaddhi hi tat ।
6) ta-dya-dya-tta-tta-dyat ।
7) ya-dba̠r̠hiṣi̍ ba̠r̠hiṣi̠ ya-dya-dba̠r̠hiṣi̍ ।
8) ba̠r̠hiṣi̠ skanda̍ti̠ skanda̍ti ba̠r̠hiṣi̍ ba̠r̠hiṣi̠ skanda̍ti ।
9) skanda̠ tyathō̠ athō̠ skanda̍ti̠ skanda̠ tyathō̎ ।
10) athō̍ bar​hi̠ṣada̍-mbar​hi̠ṣada̠ mathō̠ athō̍ bar​hi̠ṣada̎m ।
10) athō̠ ityathō̎ ।
11) ba̠r̠hi̠ṣada̍ mē̠vaiva ba̍r​hi̠ṣada̍-mbar​hi̠ṣada̍ mē̠va ।
11) ba̠r̠hi̠ṣada̠miti̍ bar​hi - sada̎m ।
12) ē̠vaina̍ mēna mē̠vai vaina̎m ।
13) ē̠na̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠na̠ mē̠na̠-ṅka̠rō̠ti̠ ।
14) ka̠rō̠ti̠ parā̠-mparā̎-ṅkarōti karōti̠ parāṃ̍ ।
15) parā̠ṃ ā parā̠-mparā̠ṃ ā ।
16) ā va̍rtatē vartata̠ ā va̍rtatē ।
17) va̠rta̠tē̠ 'ddhva̠ryu ra̍ddhva̠ryu-rva̍rtatē vartatē 'ddhva̠ryuḥ ।
18) a̠ddhva̠ryuḥ pa̠śōḥ pa̠śō ra̍ddhva̠ryu ra̍ddhva̠ryuḥ pa̠śōḥ ।
19) pa̠śō-ssa̎m.jña̠pyamā̍nā-thsaṃ.jña̠pyamā̍nā-tpa̠śōḥ pa̠śō-ssa̎m.jña̠pyamā̍nāt ।
20) sa̠ṃ.jña̠pyamā̍nā-tpa̠śubhya̍ḥ pa̠śubhya̍-ssaṃ.jña̠pyamā̍nā-thsaṃ.jña̠pyamā̍nā-tpa̠śubhya̍ḥ ।
20) sa̠ṃ.jña̠pyamā̍nā̠diti̍ saṃ. - jña̠pyamā̍nāt ।
21) pa̠śubhya̍ ē̠vaiva pa̠śubhya̍ḥ pa̠śubhya̍ ē̠va ।
21) pa̠śubhya̠ iti̍ pa̠śu - bhya̠ḥ ।
22) ē̠va ta-ttadē̠ vaiva tat ।
23) ta-nni ni ta-tta-nni ।
24) ni hnu̍tē hnutē̠ ni ni hnu̍tē ।
25) hnu̠ta̠ ā̠tmana̍ ā̠tmanō̎ hnutē hnuta ā̠tmana̍ḥ ।
26) ā̠tmanō 'nā̎vraskā̠yā nā̎vraskāyā̠ tmana̍ ā̠tmanō 'nā̎vraskāya ।
27) anā̎vraskāya̠ gachCha̍ti̠ gachCha̠ tyanā̎vraskā̠yā nā̎vraskāya̠ gachCha̍ti ।
27) anā̎vraskā̠yētyanā̎ - vra̠skā̠ya̠ ।
28) gachCha̍ti̠ śriya̠gg̠ śriya̠-ṅgachCha̍ti̠ gachCha̍ti̠ śriya̎m ।
29) śriya̠-mpra pra śriya̠gg̠ śriya̠-mpra ।
30) pra pa̠śū-npa̠śū-npra pra pa̠śūn ।
31) pa̠śūnā̎pnō tyāpnōti pa̠śū-npa̠śūnā̎pnōti ।
32) ā̠pnō̠ti̠ yō ya ā̎pnō tyāpnōti̠ yaḥ ।
33) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
34) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
35) vēda̍ pa̠śchāllō̍kā pa̠śchāllō̍kā̠ vēda̠ vēda̍ pa̠śchāllō̍kā ।
36) pa̠śchāllō̍kā̠ vai vai pa̠śchāllō̍kā pa̠śchāllō̍kā̠ vai ।
36) pa̠śchāllō̠kēti̍ pa̠śchāt - lō̠kā̠ ।
37) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
38) ē̠ṣā prāchī̠ prāchyē̠ṣaiṣā prāchī̎ ।
39) prāchyu̠dānī̍yata u̠dānī̍yatē̠ prāchī̠ prāchyu̠dānī̍yatē ।
40) u̠dānī̍yatē̠ ya-dyadu̠dānī̍yata u̠dānī̍yatē̠ yat ।
40) u̠dānī̍yata̠ ityu̍t - ānī̍yatē ।
41) ya-tpatnī̠ patnī̠ ya-dya-tpatnī̎ ।
42) patnī̠ namō̠ nama̠ḥ patnī̠ patnī̠ nama̍ḥ ।
43) nama̍stē tē̠ namō̠ nama̍stē ।
44) ta̠ ā̠tā̠nā̠ tā̠na̠ tē̠ ta̠ ā̠tā̠na̠ ।
45) ā̠tā̠nē tītyā̍tā nātā̠ nēti̍ ।
45) ā̠tā̠nētyā̎ - tā̠na̠ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠hā̠ di̠tyasyā̍ di̠tyasyā̍ hāhā di̠tyasya̍ ।
48) ā̠di̠tyasya̠ vai vā ā̍di̠tyasyā̍ di̠tyasya̠ vai ।
49) vai ra̠śmayō̍ ra̠śmayō̠ vai vai ra̠śmaya̍ḥ ।
50) ra̠śmaya̍ ātā̠nā ā̍tā̠nā ra̠śmayō̍ ra̠śmaya̍ ātā̠nāḥ ।
॥ 43 ॥ (50/58)

1) ā̠tā̠nā stēbhya̠ stēbhya̍ ātā̠nā ā̍tā̠nā stēbhya̍ḥ ।
1) ā̠tā̠nā ityā̎ - tā̠nāḥ ।
2) tēbhya̍ ē̠vaiva tēbhya̠ stēbhya̍ ē̠va ।
3) ē̠va namō̠ nama̍ ē̠vaiva nama̍ḥ ।
4) nama̍ skarōti karōti̠ namō̠ nama̍ skarōti ।
5) ka̠rō̠ tya̠na̠rvā 'na̠rvā ka̍rōti karō tyana̠rvā ।
6) a̠na̠rvā pra prāṇa̠rvā 'na̠rvā pra ।
7) prēhī̍hi̠ pra prēhi̍ ।
8) i̠hītītī̍ hī̠hīti̍ ।
9) ityā̍hā̠hē tītyā̍ha ।
10) ā̠ha̠ bhrātṛ̍vyō̠ bhrātṛ̍vya āhāha̠ bhrātṛ̍vyaḥ ।
11) bhrātṛ̍vyō̠ vai vai bhrātṛ̍vyō̠ bhrātṛ̍vyō̠ vai ।
12) vā arvā 'rvā̠ vai vā arvā̎ ।
13) arvā̠ bhrātṛ̍vyāpanuttyai̠ bhrātṛ̍vyāpanuttyā̠ arvā 'rvā̠ bhrātṛ̍vyāpanuttyai ।
14) bhrātṛ̍vyāpanuttyai ghṛ̠tasya̍ ghṛ̠tasya̠ bhrātṛ̍vyāpanuttyai̠ bhrātṛ̍vyāpanuttyai ghṛ̠tasya̍ ।
14) bhrātṛ̍vyāpanuttyā̠ iti̠ bhrātṛ̍vya - a̠pa̠nu̠ttyai̠ ।
15) ghṛ̠tasya̍ ku̠lyā-ṅku̠lyā-ṅghṛ̠tasya̍ ghṛ̠tasya̍ ku̠lyām ।
16) ku̠lyā manvanu̍ ku̠lyā-ṅku̠lyā manu̍ ।
17) anu̍ sa̠ha sa̠hān vanu̍ sa̠ha ।
18) sa̠ha pra̠jayā̎ pra̠jayā̍ sa̠ha sa̠ha pra̠jayā̎ ।
19) pra̠jayā̍ sa̠ha sa̠ha pra̠jayā̎ pra̠jayā̍ sa̠ha ।
19) pra̠jayēti̍ pra - jayā̎ ।
20) sa̠ha rā̠yō rā̠ya-ssa̠ha sa̠ha rā̠yaḥ ।
21) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
22) pōṣē̠ṇē tīti̠ pōṣē̍ṇa̠ pōṣē̠ṇēti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠hā̠śiṣa̍ mā̠śiṣa̍ māhā hā̠śiṣa̎m ।
25) ā̠śiṣa̍ mē̠vai vāśiṣa̍ mā̠śiṣa̍ mē̠va ।
25) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
26) ē̠vaitā mē̠tā mē̠vai vaitām ।
27) ē̠tā maitā mē̠tā mā ।
28) ā śā̎stē śāsta̠ ā śā̎stē ।
29) śā̠sta̠ āpa̠ āpa̍-śśāstē śāsta̠ āpa̍ḥ ।
30) āpō̍ dēvī-rdēvī̠ rāpa̠ āpō̍ dēvīḥ ।
31) dē̠vī̠-śśu̠ddhā̠yu̠va̠-śśu̠ddhā̠yu̠vō̠ dē̠vī̠-rdē̠vī̠-śśu̠ddhā̠yu̠va̠ḥ ।
32) śu̠ddhā̠yu̠va̠ itīti̍ śuddhāyuva-śśuddhāyuva̠ iti̍ ।
32) śu̠ddhā̠yu̠va̠ iti̍ śuddha - yu̠va̠ḥ ।
33) ityā̍hā̠hē tītyā̍ha ।
34) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
35) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
35) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
36) ē̠vaita dē̠ta dē̠vai vaitat ।
37) ē̠tadityē̠tat ।
॥ 44 ॥ (37/43)
॥ a. 8 ॥

1) pa̠śō-rvai vai pa̠śōḥ pa̠śō-rvai ।
2) vā āla̍bdha̠syā la̍bdhasya̠ vai vā āla̍bdhasya ।
3) āla̍bdhasya prā̠ṇā-nprā̠ṇā nāla̍bdha̠syā la̍bdhasya prā̠ṇān ।
3) āla̍bdha̠syētyā - la̠bdha̠sya̠ ।
4) prā̠ṇā-ñChuk Chu-kprā̠ṇā-nprā̠ṇā-ñChuk ।
4) prā̠ṇāniti̍ pra - a̠nān ।
5) śugṛ̍chCha tyṛchChati̠ śuk Chugṛ̍chChati ।
6) ṛ̠chCha̠ti̠ vāg vāgṛ̍chCha tyṛchChati̠ vāk ।
7) vā-ktē̍ tē̠ vāg vā-ktē̎ ।
8) ta̠ ā tē̍ ta̠ ā ।
9) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
10) pyā̠ya̠tā̠-mprā̠ṇaḥ prā̠ṇaḥ pyā̍yatā-mpyāyatā-mprā̠ṇaḥ ।
11) prā̠ṇa stē̍ tē prā̠ṇaḥ prā̠ṇa stē̎ ।
11) prā̠ṇa iti̍ pra - a̠naḥ ।
12) ta̠ ā tē̍ ta̠ ā ।
13) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
14) pyā̠ya̠tā̠ mitīti̍ pyāyatā-mpyāyatā̠ miti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ prā̠ṇēbhya̍ḥ prā̠ṇēbhya̍ āhāha prā̠ṇēbhya̍ḥ ।
17) prā̠ṇēbhya̍ ē̠vaiva prā̠ṇēbhya̍ḥ prā̠ṇēbhya̍ ē̠va ।
17) prā̠ṇēbhya̠ iti̍ pra - a̠nēbhya̍ḥ ।
18) ē̠vāsyā̎ syai̠vai vāsya̍ ।
19) a̠sya̠ śucha̠gṃ̠ śucha̍ masyāsya̠ śucha̎m ।
20) śuchagṃ̍ śamayati śamayati̠ śucha̠gṃ̠ śuchagṃ̍ śamayati ।
21) śa̠ma̠ya̠ti̠ sā sā śa̍mayati śamayati̠ sā ।
22) sā prā̠ṇēbhya̍ḥ prā̠ṇēbhya̠-ssā sā prā̠ṇēbhya̍ḥ ।
23) prā̠ṇēbhyō 'dhyadhi̍ prā̠ṇēbhya̍ḥ prā̠ṇēbhyō 'dhi̍ ।
23) prā̠ṇēbhya̠ iti̍ pra - a̠nēbhya̍ḥ ।
24) adhi̍ pṛthi̠vī-mpṛ̍thi̠vī madhyadhi̍ pṛthi̠vīm ।
25) pṛ̠thi̠vīgṃ śuk Chu-kpṛ̍thi̠vī-mpṛ̍thi̠vīgṃ śuk ।
26) śu-kpra pra śuk Chu-kpra ।
27) pra vi̍śati viśati̠ pra pra vi̍śati ।
28) vi̠śa̠ti̠ śagṃ śaṃ vi̍śati viśati̠ śam ।
29) śa mahō̎bhyā̠ mahō̎bhyā̠gṃ̠ śagṃ śa mahō̎bhyām ।
30) ahō̎bhyā̠ mitī tyahō̎bhyā̠ mahō̎bhyā̠ miti̍ ।
30) ahō̎bhyā̠mityaha̍ḥ - bhyā̠m ।
31) iti̠ ni nītīti̠ ni ।
32) ni na̍yati nayati̠ ni ni na̍yati ।
33) na̠ya̠ tya̠hō̠rā̠trābhyā̍ mahōrā̠trābhyā̎-nnayati naya tyahōrā̠trābhyā̎m ।
34) a̠hō̠rā̠trābhyā̍ mē̠vai vāhō̍rā̠trābhyā̍ mahōrā̠trābhyā̍ mē̠va ।
34) a̠hō̠rā̠trābhyā̠mitya̍haḥ - rā̠trābhyā̎m ।
35) ē̠va pṛ̍thi̠vyai pṛ̍thi̠vyā ē̠vaiva pṛ̍thi̠vyai ।
36) pṛ̠thi̠vyai śucha̠gṃ̠ śucha̍-mpṛthi̠vyai pṛ̍thi̠vyai śucha̎m ।
37) śuchagṃ̍ śamayati śamayati̠ śucha̠gṃ̠ śuchagṃ̍ śamayati ।
38) śa̠ma̠ya̠ tyōṣa̍dha̠ ōṣa̍dhē śamayati śamaya̠ tyōṣa̍dhē ।
39) ōṣa̍dhē̠ trāya̍sva̠ trāya̠svauṣa̍dha̠ ōṣa̍dhē̠ trāya̍sva ।
40) trāya̍ svaina mēna̠-ntrāya̍sva̠ trāya̍ svainam ।
41) ē̠na̠gg̠ svadhi̍tē̠ svadhi̍ta ēna mēna̠gg̠ svadhi̍tē ।
42) svadhi̍tē̠ mā mā svadhi̍tē̠ svadhi̍tē̠ mā ।
42) svadhi̍ta̠ iti̠ sva - dhi̠tē̠ ।
43) maina̍ mēna̠-mmā maina̎m ।
44) ē̠na̠gṃ̠ hi̠gṃ̠sī̠r̠ hi̠gṃ̠sī̠ rē̠na̠ mē̠na̠gṃ̠ hi̠gṃ̠sī̠ḥ ।
45) hi̠gṃ̠sī̠ ritīti̍ higṃsīr-higṃsī̠ riti̍ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠ha̠ vajrō̠ vajra̍ āhāha̠ vajra̍ḥ ।
48) vajrō̠ vai vai vajrō̠ vajrō̠ vai ।
49) vai svadhi̍ti̠-ssvadhi̍ti̠-rvai vai svadhi̍tiḥ ।
50) svadhi̍ti̠-śśāntyai̠ śāntyai̠ svadhi̍ti̠-ssvadhi̍ti̠-śśāntyai̎ ।
50) svadhi̍ti̠riti̠ sva - dhi̠ti̠ḥ ।
॥ 45 ॥ (50/59)

1) śāntyai̍ pār​śva̠taḥ pā̎r​śva̠ta-śśāntyai̠ śāntyai̍ pār​śva̠taḥ ।
2) pā̠r​śva̠ta ā pā̎r​śva̠taḥ pā̎r​śva̠ta ā ।
3) ā chChya̍ti Chyati̠dā chChya̍ti ।
4) Chya̠ti̠ ma̠ddhya̠tō ma̍ddhya̠ta śChya̍ti Chyati maddhya̠taḥ ।
5) ma̠ddhya̠tō hi hi ma̍ddhya̠tō ma̍ddhya̠tō hi ।
6) hi ma̍nu̠ṣyā̍ manu̠ṣyā̍ hi hi ma̍nu̠ṣyā̎ḥ ।
7) ma̠nu̠ṣyā̍ ā̠chChya ntyā̠chChyanti̍ manu̠ṣyā̍ manu̠ṣyā̍ ā̠chChyanti̍ ।
8) ā̠chChyanti̍ tira̠śchīna̍-ntira̠śchīna̍ mā̠chChya ntyā̠chChyanti̍ tira̠śchīna̎m ।
8) ā̠chChyantītyā̎ - Chyanti̍ ।
9) ti̠ra̠śchīna̠ mā ti̍ra̠śchīna̍-ntira̠śchīna̠ mā ।
10) ā chChya̍ti Chya̠tyā chChya̍ti ।
11) Chya̠ tya̠nū̠chīna̍ manū̠chīna̍-ñChyati Chya tyanū̠chīna̎m ।
12) a̠nū̠chīna̠gṃ̠ hi hya̍nū̠chīna̍ manū̠chīna̠gṃ̠ hi ।
13) hi ma̍nu̠ṣyā̍ manu̠ṣyā̍ hi hi ma̍nu̠ṣyā̎ḥ ।
14) ma̠nu̠ṣyā̍ ā̠chChya ntyā̠chChyanti̍ manu̠ṣyā̍ manu̠ṣyā̍ ā̠chChyanti̍ ।
15) ā̠chChyanti̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyā ā̠chChya ntyā̠chChyanti̠ vyāvṛ̍ttyai ।
15) ā̠chChyantītyā̎ - Chyanti̍ ।
16) vyāvṛ̍ttyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ṃ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai̠ rakṣa̍sām ।
16) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
17) rakṣa̍sā-mbhā̠gō bhā̠gō rakṣa̍sā̠gṃ̠ rakṣa̍sā-mbhā̠gaḥ ।
18) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
19) a̠sī tītya̍ sya̠ sīti̍ ।
20) iti̍ sthavima̠ta-sstha̍vima̠ta itīti̍ sthavima̠taḥ ।
21) stha̠vi̠ma̠tō ba̠r̠hi-rba̠r̠hi-sstha̍vima̠ta-sstha̍vima̠tō ba̠r̠hiḥ ।
22) ba̠r̠hi ra̠ktvā 'ktvā ba̠r̠hi-rba̠r̠hi ra̠ktvā ।
23) a̠ktvā 'pāpā̠ ktvā 'ktvā 'pa̍ ।
24) apā̎ syatya sya̠tya pāpā̎ syati ।
25) a̠sya̠ tya̠snā 'snā 'sya̍ tyasya tya̠snā ।
26) a̠snaivai vāsnā 'snaiva ।
27) ē̠va rakṣāgṃ̍si̠ rakṣāg̍ syē̠vaiva rakṣāgṃ̍si ।
28) rakṣāgṃ̍si ni̠rava̍dayatē ni̠rava̍dayatē̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si ni̠rava̍dayatē ।
29) ni̠rava̍dayata i̠da mi̠da-nni̠rava̍dayatē ni̠rava̍dayata i̠dam ।
29) ni̠rava̍dayata̠ iti̍ niḥ - ava̍dayatē ।
30) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
31) a̠hagṃ rakṣō̠ rakṣō̠ 'ha ma̠hagṃ rakṣa̍ḥ ।
32) rakṣō̍ 'dha̠ma ma̍dha̠magṃ rakṣō̠ rakṣō̍ 'dha̠mam ।
33) a̠dha̠ma-ntama̠ stamō̍ 'dha̠ma ma̍dha̠ma-ntama̍ḥ ।
34) tamō̍ nayāmi nayāmi̠ tama̠ stamō̍ nayāmi ।
35) na̠yā̠mi̠ yō yō na̍yāmi nayāmi̠ yaḥ ।
36) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
37) a̠smā-ndvēṣṭi̠ dvēṣṭya̠ smāna̠ smā-ndvēṣṭi̍ ।
38) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
39) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
40) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
41) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
42) dvi̠ṣma itīti̍ dvi̠ṣmō dvi̠ṣma iti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠ha̠ dvau dvā vā̍hāha̠ dvau ।
45) dvau vāva vāva dvau dvau vāva ।
46) vāva puru̍ṣau̠ puru̍ṣau̠ vāva vāva puru̍ṣau ।
47) puru̍ṣau̠ yaṃ ya-mpuru̍ṣau̠ puru̍ṣau̠ yam ।
48) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
49) chai̠vaiva cha̍ chai̠va ।
50) ē̠va dvēṣṭi̠ dvēṣṭyē̠ vaiva dvēṣṭi̍ ।
॥ 46 ॥ (50/54)

1) dvēṣṭi̠ yō yō dvēṣṭi̠ dvēṣṭi̠ yaḥ ।
2) yaścha̍ cha̠ yō yaścha̍ ।
3) chai̠na̠ mē̠na̠-ñcha̠ chai̠na̠m ।
4) ē̠na̠-ndvēṣṭi̠ dvēṣṭyē̍na mēna̠-ndvēṣṭi̍ ।
5) dvēṣṭi̠ tau tau dvēṣṭi̠ dvēṣṭi̠ tau ।
6) tā vu̠bhā vu̠bhau tau tā vu̠bhau ।
7) u̠bhā va̍dha̠ma ma̍dha̠ma mu̠bhā vu̠bhā va̍dha̠mam ।
8) a̠dha̠ma-ntama̠ stamō̍ 'dha̠ma ma̍dha̠ma-ntama̍ḥ ।
9) tamō̍ nayati nayati̠ tama̠ stamō̍ nayati ।
10) na̠ya̠ tī̠ṣa i̠ṣē na̍yati naya tī̠ṣē ।
11) i̠ṣē tvā̎ tvē̠ṣa i̠ṣē tvā̎ ।
12) tvētīti̍ tvā̠ tvēti̍ ।
13) iti̍ va̠pāṃ va̠pā mitīti̍ va̠pām ।
14) va̠pā mudu-dva̠pāṃ va̠pā mut ।
15) u-tkhi̍dati khida̠ tyudu-tkhi̍dati ।
16) khi̠da̠ tī̠chChata̍ i̠chChatē̍ khidati khida tī̠chChatē̎ ।
17) i̠chChata̍ ivē vē̠chChata̍ i̠chChata̍ iva ।
18) i̠va̠ hi hīvē̍va̠ hi ।
19) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
20) ē̠ṣa yō ya ē̠ṣa ē̠ṣa yaḥ ।
21) yō yaja̍tē̠ yaja̍tē̠ yō yō yaja̍tē ।
22) yaja̍tē̠ ya-dya-dyaja̍tē̠ yaja̍tē̠ yat ।
23) yadu̍patṛ̠ndyā du̍patṛ̠ndyā-dya-dyadu̍patṛ̠ndyāt ।
24) u̠pa̠tṛ̠ndyā-dru̠drō ru̠dra u̍patṛ̠ndyā du̍patṛ̠ndyā-dru̠draḥ ।
24) u̠pa̠tṛ̠ndyādityu̍pa - tṛ̠ndyāt ।
25) ru̠drō̎ 'syāsya ru̠drō ru̠drō̎ 'sya ।
26) a̠sya̠ pa̠śū-npa̠śūna̍ syāsya pa̠śūn ।
27) pa̠śū-nghātu̍kō̠ ghātu̍kaḥ pa̠śū-npa̠śū-nghātu̍kaḥ ।
28) ghātu̍ka-ssyā-thsyā̠-dghātu̍kō̠ ghātu̍ka-ssyāt ।
29) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
30) ya-nna na ya-dya-nna ।
31) nōpa̍tṛ̠ndyā du̍patṛ̠ndyā-nna nōpa̍tṛ̠ndyāt ।
32) u̠pa̠tṛ̠ndyā daya̠tā 'ya̍tōpatṛ̠ndyā du̍patṛ̠ndyā daya̍tā ।
32) u̠pa̠tṛ̠ndyādityu̍pa - tṛ̠ndyāt ।
33) aya̍tā syā-thsyā̠ daya̠tā 'ya̍tā syāt ।
34) syā̠ da̠nyayā̠ 'nyayā̎ syā-thsyā da̠nyayā̎ ।
35) a̠nyayō̍patṛ̠ṇa ttyu̍patṛ̠ṇa ttya̠nyayā̠ 'nyayō̍patṛ̠ṇatti̍ ।
36) u̠pa̠tṛ̠ṇa ttya̠nyayā̠ 'nyayō̍patṛ̠ṇa ttyu̍patṛ̠ṇa ttya̠nyayā̎ ।
36) u̠pa̠tṛ̠ṇattītyu̍pa - tṛ̠ṇatti̍ ।
37) a̠nyayā̠ na nānyayā̠ 'nyayā̠ na ।
38) na dhṛtyai̠ dhṛtyai̠ na na dhṛtyai̎ ।
39) dhṛtyai̍ ghṛ̠tēna̍ ghṛ̠tēna̠ dhṛtyai̠ dhṛtyai̍ ghṛ̠tēna̍ ।
40) ghṛ̠tēna̍ dyāvāpṛthivī dyāvāpṛthivī ghṛ̠tēna̍ ghṛ̠tēna̍ dyāvāpṛthivī ।
41) dyā̠vā̠pṛ̠thi̠vī̠ pra pra dyā̍vāpṛthivī dyāvāpṛthivī̠ pra ।
41) dyā̠vā̠pṛ̠thi̠vī̠ iti̍ dyāvā - pṛ̠thi̠vī̠ ।
42) prōrṇvā̍thā mūrṇvāthā̠-mpra prōrṇvā̍thām ।
43) ū̠rṇvā̠thā̠ mitī tyū̎rṇvāthā mūrṇvāthā̠ miti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ā̍hāha̠ dyāvā̍pṛthi̠vī ।
46) dyāvā̍pṛthi̠vī ē̠vaiva dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ē̠va ।
46) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
47) ē̠va rasē̍na̠ rasē̍nai̠ vaiva rasē̍na ।
48) rasē̍nā na-ktyanakti̠ rasē̍na̠ rasē̍nānakti ।
49) a̠na̠-ktyachChi̠nnō 'chChi̍nnō 'na-ktyana̠-ktyachChi̍nnaḥ ।
50) achChi̍nnō̠ rāyō̠ rāyō 'chChi̠nnō 'chChi̍nnō̠ rāya̍ḥ ।
॥ 47 ॥ (50/55)

1) rāya̍-ssu̠vīra̍-ssu̠vīrō̠ rāyō̠ rāya̍-ssu̠vīra̍ḥ ।
2) su̠vīra̠ itīti̍ su̠vīra̍-ssu̠vīra̠ iti̍ ।
2) su̠vīra̠ iti̍ su - vīra̍ḥ ।
3) ityā̍hā̠hē tītyā̍ha ।
4) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
5) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
5) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
6) ē̠vaita dē̠ta dē̠vai vaitat ।
7) ē̠ta-tkrū̠ra-ṅkrū̠ra mē̠ta dē̠ta-tkrū̠ram ।
8) krū̠ra mi̍vēva krū̠ra-ṅkrū̠ra mi̍va ।
9) i̠va̠ vai vā i̍vēva̠ vai ।
10) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
11) ē̠ta-tka̍rōti karō tyē̠ta dē̠ta-tka̍rōti ।
12) ka̠rō̠ti̠ ya-dya-tka̍rōti karōti̠ yat ।
13) ya-dva̠pāṃ va̠pāṃ ya-dya-dva̠pām ।
14) va̠pā mu̍tkhi̠da tyu̍tkhi̠dati̍ va̠pāṃ va̠pā mu̍tkhi̠dati̍ ।
15) u̠tkhi̠da tyu̠rū̎(1̠) rū̎tkhi̠da tyu̍tkhi̠da tyu̠ru ।
15) u̠tkhi̠datītyu̍t - khi̠dati̍ ।
16) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣam ।
17) a̠ntari̍kṣa̠ manvan va̠ntari̍kṣa ma̠ntari̍kṣa̠ manu̍ ।
18) anvi̍ hī̠hyan vanvi̍hi ।
19) i̠hī tītī̍hī̠ hīti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ śāntyai̠ śāntyā̍ āhāha̠ śāntyai̎ ।
22) śāntyai̠ pra pra śāntyai̠ śāntyai̠ pra ।
23) pra vai vai pra pra vai ।
24) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
25) ē̠ṣō̎ 'smāda̠smā dē̠ṣa ē̠ṣō̎ 'smāt ।
26) a̠smā llō̠kā llō̠kā da̠smā da̠smā llō̠kāt ।
27) lō̠kāch chya̍vatē chyavatē lō̠kā llō̠kāch chya̍vatē ।
28) chya̠va̠tē̠ yō yaśchya̍vatē chyavatē̠ yaḥ ।
29) yaḥ pa̠śu-mpa̠śuṃ yō yaḥ pa̠śum ।
30) pa̠śu-mmṛ̠tyavē̍ mṛ̠tyavē̍ pa̠śu-mpa̠śu-mmṛ̠tyavē̎ ।
31) mṛ̠tyavē̍ nī̠yamā̍na-nnī̠yamā̍na-mmṛ̠tyavē̍ mṛ̠tyavē̍ nī̠yamā̍nam ।
32) nī̠yamā̍na manvā̠rabha̍tē 'nvā̠rabha̍tē nī̠yamā̍na-nnī̠yamā̍na manvā̠rabha̍tē ।
33) a̠nvā̠rabha̍tē vapā̠śrapa̍ṇī vapā̠śrapa̍ṇī anvā̠rabha̍tē 'nvā̠rabha̍tē vapā̠śrapa̍ṇī ।
33) a̠nvā̠rabha̍ta̠ itya̍nu - ā̠rabha̍tē ।
34) va̠pā̠śrapa̍ṇī̠ puna̠ḥ puna̍-rvapā̠śrapa̍ṇī vapā̠śrapa̍ṇī̠ puna̍ḥ ।
34) va̠pā̠śrapa̍ṇī̠ iti̍ vapā - śrapa̍ṇī ।
35) puna̍ ra̠nvāra̍bhatē̠ 'nvāra̍bhatē̠ puna̠ḥ puna̍ ra̠nvāra̍bhatē ।
36) a̠nvāra̍bhatē̠ 'smi-nna̠sminna̠ nvāra̍bhatē̠ 'nvāra̍bhatē̠ 'sminn ।
36) a̠nvāra̍bhata̠ itya̍nu - āra̍bhatē ।
37) a̠smi-nnē̠vai vāsmi-nna̠smi-nnē̠va ।
38) ē̠va lō̠kē lō̠ka ē̠vaiva lō̠kē ।
39) lō̠kē prati̠ prati̍ lō̠kē lō̠kē prati̍ ।
40) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
41) ti̠ṣṭha̠ tya̠gninā̠ 'gninā̍ tiṣṭhati tiṣṭha tya̠gninā̎ ।
42) a̠gninā̍ pu̠rastā̎-tpu̠rastā̍ da̠gninā̠ 'gninā̍ pu̠rastā̎t ।
43) pu̠rastā̍ dētyēti pu̠rastā̎-tpu̠rastā̍ dēti ।
44) ē̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā mētyēti̠ rakṣa̍sām ।
45) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
46) apa̍hatyā̠ athō̠ athō̠ apa̍hatyā̠ apa̍hatyā̠ athō̎ ।
46) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
47) athō̍ dē̠vatā̍ dē̠vatā̠ athō̠ athō̍ dē̠vatā̎ḥ ।
47) athō̠ ityathō̎ ।
48) dē̠vatā̍ ē̠vaiva dē̠vatā̍ dē̠vatā̍ ē̠va ।
49) ē̠va ha̠vyēna̍ ha̠vyēnai̠ vaiva ha̠vyēna̍ ।
50) ha̠vyēnān vanu̍ ha̠vyēna̍ ha̠vyē nānu̍ ।
॥ 48 ॥ (50/58)

1) anvē̎tyē̠ tyan van vē̍ti ।
2) ē̠ti̠ na naityē̍ti̠ na ।
3) nānta̠ma ma̍nta̠ma-nna nānta̠mam ।
4) a̠nta̠ma maṅgā̍ra̠ maṅgā̍ra manta̠ma ma̍nta̠ma maṅgā̍ram ।
5) aṅgā̍ra̠ matya tyaṅgā̍ra̠ maṅgā̍ra̠ mati̍ ।
6) ati̍ harē ddharē̠ datyati̍ harēt ।
7) ha̠rē̠-dya-dya ddha̍rē ddharē̠-dyat ।
8) yada̍nta̠ma ma̍nta̠maṃ ya-dyada̍nta̠mam ।
9) a̠nta̠ma maṅgā̍ra̠ maṅgā̍ra manta̠ma ma̍nta̠ma maṅgā̍ram ।
10) aṅgā̍ra mati̠harē̍ dati̠harē̠ daṅgā̍ra̠ maṅgā̍ra mati̠harē̎t ।
11) a̠ti̠harē̎-ddē̠vatā̍ dē̠vatā̍ ati̠harē̍ dati̠harē̎-ddē̠vatā̎ḥ ।
11) a̠ti̠harē̠ditya̍ti - harē̎t ।
12) dē̠vatā̠ atyati̍ dē̠vatā̍ dē̠vatā̠ ati̍ ।
13) ati̍ manyēta manyē̠ tātyati̍ manyēta ।
14) ma̠nyē̠ta̠ vāyō̠ vāyō̍ manyēta manyēta̠ vāyō̎ ।
15) vāyō̠ vi vi vāyō̠ vāyō̠ vi ।
15) vāyō̠ iti̠ vāyō̎ ।
16) vīhī̍hi̠ vi vīhi̍ ।
17) i̠hi̠ stō̠kānāg̍ stō̠kānā̍ mihīhi stō̠kānā̎m ।
18) stō̠kānā̠ mitīti̍ stō̠kānāg̍ stō̠kānā̠ miti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠ha̠ tasmā̠-ttasmā̍dā hāha̠ tasmā̎t ।
21) tasmā̠-dvibha̍ktā̠ vibha̍ktā̠ stasmā̠-ttasmā̠-dvibha̍ktāḥ ।
22) vibha̍ktā-sstō̠kā-sstō̠kā vibha̍ktā̠ vibha̍ktā-sstō̠kāḥ ।
22) vibha̍ktā̠ iti̠ vi - bha̠ktā̠ḥ ।
23) stō̠kā avāva̍ stō̠kā-sstō̠kā ava̍ ।
24) ava̍ padyantē padya̠ntē 'vāva̍ padyantē ।
25) pa̠dya̠ntē 'gra̠ magra̍-mpadyantē padya̠ntē 'gra̎m ।
26) agra̠ṃ vai vā agra̠ magra̠ṃ vai ।
27) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
28) ē̠ta-tpa̍śū̠nā-mpa̍śū̠nā mē̠ta dē̠ta-tpa̍śū̠nām ।
29) pa̠śū̠nāṃ ya-dya-tpa̍śū̠nā-mpa̍śū̠nāṃ yat ।
30) ya-dva̠pā va̠pā ya-dya-dva̠pā ।
31) va̠pā 'gra̠ magra̍ṃ va̠pā va̠pā 'gra̎m ।
32) agra̠ mōṣa̍dhīnā̠ mōṣa̍dhīnā̠ magra̠ magra̠ mōṣa̍dhīnām ।
33) ōṣa̍dhīnā-mba̠r̠hi-rba̠r̠hi rōṣa̍dhīnā̠ mōṣa̍dhīnā-mba̠r̠hiḥ ।
34) ba̠r̠hi ragrē̠ṇā grē̍ṇa ba̠r̠hi-rba̠r̠hi ragrē̍ṇa ।
35) agrē̍ṇai̠ vaivā grē̠ṇā grē̍ṇai̠va ।
36) ē̠vāgra̠ magra̍ mē̠vai vāgra̎m ।
37) agra̠gṃ̠ sagṃ sa magra̠ magra̠gṃ̠ sam ।
38) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
39) a̠rdha̠ya̠ tyathō̠ athō̍ ardhaya tyardhaya̠ tyathō̎ ।
40) athō̠ ōṣa̍dhī̠ ṣvōṣa̍dhī̠ ṣvathō̠ athō̠ ōṣa̍dhīṣu ।
40) athō̠ ityathō̎ ।
41) ōṣa̍dhī ṣvē̠vai vauṣa̍dhī̠ ṣvōṣa̍dhī ṣvē̠va ।
42) ē̠va pa̠śū-npa̠śūnē̠ vaiva pa̠śūn ।
43) pa̠śū-nprati̠ prati̍ pa̠śū-npa̠śū-nprati̍ ।
44) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
45) sthā̠pa̠ya̠ti̠ svāhā̍kṛtībhya̠-ssvāhā̍kṛtībhya-ssthāpayati sthāpayati̠ svāhā̍kṛtībhyaḥ ।
46) svāhā̍kṛtībhya̠ḥ pra pra svāhā̍kṛtībhya̠-ssvāhā̍kṛtībhya̠ḥ pra ।
46) svāhā̍kṛtībhya̠ iti̠ svāhā̍kṛti - bhya̠ḥ ।
47) prēṣyē̎ ṣya̠ pra prēṣya̍ ।
48) i̠ṣyē tītī̎ṣyē̠ ṣyēti̍ ।
49) ityā̍hā̠hē tītyā̍ha ।
50) ā̠ha̠ ya̠jñasya̍ ya̠jñasyā̍ hāha ya̠jñasya̍ ।
॥ 49 ॥ (50/55)

1) ya̠jñasya̠ sami̍ṣṭyai̠ sami̍ṣṭyai ya̠jñasya̍ ya̠jñasya̠ sami̍ṣṭyai ।
2) sami̍ṣṭyai prāṇāpā̠nau prā̍ṇāpā̠nau sami̍ṣṭyai̠ sami̍ṣṭyai prāṇāpā̠nau ।
2) sami̍ṣṭyā̠ iti̠ saṃ - i̠ṣṭyai̠ ।
3) prā̠ṇā̠pā̠nau vai vai prā̍ṇāpā̠nau prā̍ṇāpā̠nau vai ।
3) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
4) vā ē̠tā vē̠tau vai vā ē̠tau ।
5) ē̠tau pa̍śū̠nā-mpa̍śū̠nā mē̠tā vē̠tau pa̍śū̠nām ।
6) pa̠śū̠nāṃ ya-dya-tpa̍śū̠nā-mpa̍śū̠nāṃ yat ।
7) ya-tpṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jyaṃ ya-dya-tpṛ̍ṣadā̠jyam ।
8) pṛ̠ṣa̠dā̠jya mā̠tmā ''tmā pṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jya mā̠tmā ।
8) pṛ̠ṣa̠dā̠jyamiti̍ pṛṣat - ā̠jyam ।
9) ā̠tmā va̠pā va̠pā ''tmā ''tmā va̠pā ।
10) va̠pā pṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jyaṃ va̠pā va̠pā pṛ̍ṣadā̠jyam ।
11) pṛ̠ṣa̠dā̠jya ma̍bhi̠ghāryā̍ bhi̠ghārya̍ pṛṣadā̠jya-mpṛ̍ṣadā̠jya ma̍bhi̠ghārya̍ ।
11) pṛ̠ṣa̠dā̠jyamiti̍ pṛṣat - ā̠jyam ।
12) a̠bhi̠ghārya̍ va̠pāṃ va̠pā ma̍bhi̠ghāryā̍ bhi̠ghārya̍ va̠pām ।
12) a̠bhi̠ghāryētya̍bhi - ghārya̍ ।
13) va̠pā ma̠bhya̍bhi va̠pāṃ va̠pā ma̠bhi ।
14) a̠bhi ghā̍rayati ghāraya tya̠bhya̍bhi ghā̍rayati ।
15) ghā̠ra̠ya̠ tyā̠tma nā̠tma-nghā̍rayati ghāraya tyā̠tmann ।
16) ā̠tma nē̠vai vātma nā̠tma nē̠va ।
17) ē̠va pa̍śū̠nā-mpa̍śū̠nā mē̠vaiva pa̍śū̠nām ।
18) pa̠śū̠nā-mprā̍ṇāpā̠nau prā̍ṇāpā̠nau pa̍śū̠nā-mpa̍śū̠nā-mprā̍ṇāpā̠nau ।
19) prā̠ṇā̠pā̠nau da̍dhāti dadhāti prāṇāpā̠nau prā̍ṇāpā̠nau da̍dhāti ।
19) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
20) da̠dhā̠ti̠ svāhā̠ svāhā̍ dadhāti dadhāti̠ svāhā̎ ।
21) svāhō̠rdhvana̍bhasa mū̠rdhvana̍bhasa̠gg̠ svāhā̠ svāhō̠rdhvana̍bhasam ।
22) ū̠rdhvana̍bhasa-mmāru̠ta-mmā̍ru̠ta mū̠rdhvana̍bhasa mū̠rdhvana̍bhasa-mmāru̠tam ।
22) ū̠rdhvana̍bhasa̠mityū̠rdhva - na̠bha̠sa̠m ।
23) mā̠ru̠ta-ṅga̍chChata-ṅgachChata-mmāru̠ta-mmā̍ru̠ta-ṅga̍chChatam ।
24) ga̠chCha̠ta̠ mitīti̍ gachChata-ṅgachChata̠ miti̍ ।
25) ityā̍hā̠hē tītyā̍ha ।
26) ā̠hō̠rdhvana̍bhā ū̠rdhvana̍bhā āhā hō̠rdhvana̍bhāḥ ।
27) ū̠rdhvana̍bhā ha hō̠rdhvana̍bhā ū̠rdhvana̍bhā ha ।
27) ū̠rdhvana̍bhā̠ ityū̠rdhva - na̠bhā̠ḥ ।
28) ha̠ sma̠ sma̠ ha̠ ha̠ sma̠ ।
29) sma̠ vai vai sma̍ sma̠ vai ।
30) vai mā̍ru̠tō mā̍ru̠tō vai vai mā̍ru̠taḥ ।
31) mā̠ru̠tō dē̠vānā̎-ndē̠vānā̎-mmāru̠tō mā̍ru̠tō dē̠vānā̎m ।
32) dē̠vānā̎ṃ vapā̠śrapa̍ṇī vapā̠śrapa̍ṇī dē̠vānā̎-ndē̠vānā̎ṃ vapā̠śrapa̍ṇī ।
33) va̠pā̠śrapa̍ṇī̠ pra pra va̍pā̠śrapa̍ṇī vapā̠śrapa̍ṇī̠ pra ।
33) va̠pā̠śrapa̍ṇī̠ iti̍ vapā - śrapa̍ṇī ।
34) pra ha̍rati harati̠ pra pra ha̍rati ।
35) ha̠ra̠ti̠ tēna̠ tēna̍ harati harati̠ tēna̍ ।
36) tēnai̠ vaiva tēna̠ tēnai̠va ।
37) ē̠vainē̍ ēnē ē̠vai vainē̎ ।
38) ē̠nē̠ pra prainē̍ ēnē̠ pra ।
38) ē̠nē̠ ityē̍nē ।
39) pra ha̍rati harati̠ pra pra ha̍rati ।
40) ha̠ra̠ti̠ viṣū̍chī̠ viṣū̍chī harati harati̠ viṣū̍chī ।
41) viṣū̍chī̠ pra pra viṣū̍chī̠ viṣū̍chī̠ pra ।
41) viṣū̍chī̠ iti̠ viṣū̍chī ।
42) pra ha̍rati harati̠ pra pra ha̍rati ।
43) ha̠ra̠ti̠ tasmā̠-ttasmā̎ ddharati harati̠ tasmā̎t ।
44) tasmā̠-dviṣva̍ñchau̠ viṣva̍ñchau̠ tasmā̠-ttasmā̠-dviṣva̍ñchau ।
45) viṣva̍ñchau prāṇāpā̠nau prā̍ṇāpā̠nau viṣva̍ñchau̠ viṣva̍ñchau prāṇāpā̠nau ।
46) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
॥ 50 ॥ (46/57)
॥ a. 9 ॥

1) pa̠śu mā̠labhyā̠ labhya̍ pa̠śu-mpa̠śu mā̠labhya̍ ।
2) ā̠labhya̍ purō̠ḍāśa̍-mpurō̠ḍāśa̍ mā̠labhyā̠ labhya̍ purō̠ḍāśa̎m ।
2) ā̠labhyētyā̎ - labhya̍ ।
3) pu̠rō̠ḍāśa̠-nni-rṇiṣ pu̍rō̠ḍāśa̍-mpurō̠ḍāśa̠-nniḥ ।
4) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
5) va̠pa̠ti̠ samē̍dha̠gṃ̠ samē̍dhaṃ vapati vapati̠ samē̍dham ।
6) samē̍dha mē̠vaiva samē̍dha̠gṃ̠ samē̍dha mē̠va ।
6) samē̍dha̠miti̠ sa - mē̠dha̠m ।
7) ē̠vaina̍ mēna mē̠vai vaina̎m ।
8) ē̠na̠ maina̍ mēna̠ mā ।
9) ā la̍bhatē labhata̠ ā la̍bhatē ।
10) la̠bha̠tē̠ va̠payā̍ va̠payā̍ labhatē labhatē va̠payā̎ ।
11) va̠payā̎ pra̠charya̍ pra̠charya̍ va̠payā̍ va̠payā̎ pra̠charya̍ ।
12) pra̠charya̍ purō̠ḍāśē̍na purō̠ḍāśē̍na pra̠charya̍ pra̠charya̍ purō̠ḍāśē̍na ।
12) pra̠charyēti̍ pra - charya̍ ।
13) pu̠rō̠ḍāśē̍na̠ pra pra pu̍rō̠ḍāśē̍na purō̠ḍāśē̍na̠ pra ।
14) pra cha̍rati charati̠ pra pra cha̍rati ।
15) cha̠ra̠ tyū-rgūrkcha̍rati chara̠ tyūrk ।
16) ūrg vai vā ū-rgūrg vai ।
17) vai pu̍rō̠ḍāśa̍ḥ purō̠ḍāśō̠ vai vai pu̍rō̠ḍāśa̍ḥ ।
18) pu̠rō̠ḍāśa̠ ūrja̠ mūrja̍-mpurō̠ḍāśa̍ḥ purō̠ḍāśa̠ ūrja̎m ।
19) ūrja̍ mē̠vai vōrja̠ mūrja̍ mē̠va ।
20) ē̠va pa̍śū̠nā-mpa̍śū̠nā mē̠vaiva pa̍śū̠nām ।
21) pa̠śū̠nā-mma̍ddhya̠tō ma̍ddhya̠taḥ pa̍śū̠nā-mpa̍śū̠nā-mma̍ddhya̠taḥ ।
22) ma̠ddhya̠tō da̍dhāti dadhāti maddhya̠tō ma̍ddhya̠tō da̍dhāti ।
23) da̠dhā̠ tyathō̠ athō̍ dadhāti dadhā̠ tyathō̎ ।
24) athō̍ pa̠śōḥ pa̠śō rathō̠ athō̍ pa̠śōḥ ।
24) athō̠ ityathō̎ ।
25) pa̠śō rē̠vaiva pa̠śōḥ pa̠śō rē̠va ।
26) ē̠va Chi̠dra-ñChi̠dra mē̠vaiva Chi̠dram ।
27) Chi̠dra mapyapi̍ chChi̠dra-ñChi̠dra mapi̍ ।
28) api̍ dadhāti dadhā̠ tyapyapi̍ dadhāti ।
29) da̠dhā̠ti̠ pṛ̠ṣa̠dā̠jyasya̍ pṛṣadā̠jyasya̍ dadhāti dadhāti pṛṣadā̠jyasya̍ ।
30) pṛ̠ṣa̠dā̠jya syō̍pa̠ha tyō̍pa̠hatya̍ pṛṣadā̠jyasya̍ pṛṣadā̠jya syō̍pa̠hatya̍ ।
30) pṛ̠ṣa̠dā̠jyasyēti̍ pṛṣat - ā̠jyasya̍ ।
31) u̠pa̠hatya̠ tri stri ru̍pa̠hatyō̍ pa̠hatya̠ triḥ ।
31) u̠pa̠hatyētyu̍pa - hatya̍ ।
32) triḥ pṛ̍chChati pṛchChati̠ tri striḥ pṛ̍chChati ।
33) pṛ̠chCha̠ti̠ śṛ̠tagṃ śṛ̠ta-mpṛ̍chChati pṛchChati śṛ̠tam ।
34) śṛ̠tagṃ ha̠vī(3)r-ha̠vī(3)-śśṛ̠tagṃ śṛ̠tagṃ ha̠vī(3)ḥ ।
35) ha̠vī(3)-śśa̍mita-śśamitar-ha̠vī(3)r-ha̠vī(3)-śśa̍mitaḥ ।
36) śa̠mi̠ta̠ ritīti̍ śamita-śśamita̠ riti̍ ।
37) iti̠ triṣa̍tyā̠ striṣa̍tyā̠ itīti̠ triṣa̍tyāḥ ।
38) triṣa̍tyā̠ hi hi triṣa̍tyā̠ striṣa̍tyā̠ hi ।
38) triṣa̍tyā̠ iti̠ tri - sa̠tyā̠ḥ ।
39) hi dē̠vā dē̠vā hi hi dē̠vāḥ ।
40) dē̠vā yō yō dē̠vā dē̠vā yaḥ ।
41) yō 'śṛ̍ta̠ maśṛ̍ta̠ṃ yō yō 'śṛ̍tam ।
42) aśṛ̍tagṃ śṛ̠tagṃ śṛ̠ta maśṛ̍ta̠ maśṛ̍tagṃ śṛ̠tam ।
43) śṛ̠ta māhāha̍ śṛ̠tagṃ śṛ̠ta māha̍ ।
44) āha̠ sa sa āhāha̠ saḥ ।
45) sa ēna̠ saina̍sā̠ sa sa ēna̍sā ।
46) ēna̍sā prāṇāpā̠nau prā̍ṇāpā̠nā vēna̠ saina̍sā prāṇāpā̠nau ।
47) prā̠ṇā̠pā̠nau vai vai prā̍ṇāpā̠nau prā̍ṇāpā̠nau vai ।
47) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
48) vā ē̠tā vē̠tau vai vā ē̠tau ।
49) ē̠tau pa̍śū̠nā-mpa̍śū̠nā mē̠tā vē̠tau pa̍śū̠nām ।
50) pa̠śū̠nāṃ ya-dya-tpa̍śū̠nā-mpa̍śū̠nāṃ yat ।
॥ 51 ॥ (50/58)

1) ya-tpṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jyaṃ ya-dya-tpṛ̍ṣadā̠jyam ।
2) pṛ̠ṣa̠dā̠jya-mpa̠śōḥ pa̠śōḥ pṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jya-mpa̠śōḥ ।
2) pṛ̠ṣa̠dā̠jyamiti̍ pṛṣat - ā̠jyam ।
3) pa̠śōḥ khalu̠ khalu̍ pa̠śōḥ pa̠śōḥ khalu̍ ।
4) khalu̠ vai vai khalu̠ khalu̠ vai ।
5) vā āla̍bdha̠syā la̍bdhasya̠ vai vā āla̍bdhasya ।
6) āla̍bdhasya̠ hṛda̍ya̠gṃ̠ hṛda̍ya̠ māla̍bdha̠syā la̍bdhasya̠ hṛda̍yam ।
6) āla̍bdha̠syētyā - la̠bdha̠sya̠ ।
7) hṛda̍ya mā̠tmā ''tmā hṛda̍ya̠gṃ̠ hṛda̍ya mā̠tmā ।
8) ā̠tmā 'bhyā̎(1̠)bhyā̎tmā ''tmā 'bhi ।
9) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
10) sa mē̎tyēti̠ sagṃ sa mē̍ti ।
11) ē̠ti̠ ya-dyadē̎ tyēti̠ yat ।
12) ya-tpṛ̍ṣadā̠jyēna̍ pṛṣadā̠jyēna̠ ya-dya-tpṛ̍ṣadā̠jyēna̍ ।
13) pṛ̠ṣa̠dā̠jyēna̠ hṛda̍ya̠gṃ̠ hṛda̍ya-mpṛṣadā̠jyēna̍ pṛṣadā̠jyēna̠ hṛda̍yam ।
13) pṛ̠ṣa̠dā̠jyēnēti̍ pṛṣat - ā̠jyēna̍ ।
14) hṛda̍ya mabhighā̠raya̍ tyabhighā̠raya̍ti̠ hṛda̍ya̠gṃ̠ hṛda̍ya mabhighā̠raya̍ti ।
15) a̠bhi̠ghā̠raya̍ tyā̠tma-nnā̠tma-nna̍bhighā̠raya̍ tyabhighā̠raya̍ tyā̠tmann ।
15) a̠bhi̠ghā̠raya̠tītya̍bhi - ghā̠raya̍ti ।
16) ā̠tma-nnē̠vai vātma-nnā̠tma-nnē̠va ।
17) ē̠va pa̍śū̠nā-mpa̍śū̠nā mē̠vaiva pa̍śū̠nām ।
18) pa̠śū̠nā-mprā̍ṇāpā̠nau prā̍ṇāpā̠nau pa̍śū̠nā-mpa̍śū̠nā-mprā̍ṇāpā̠nau ।
19) prā̠ṇā̠pā̠nau da̍dhāti dadhāti prāṇāpā̠nau prā̍ṇāpā̠nau da̍dhāti ।
19) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
20) da̠dhā̠ti̠ pa̠śunā̍ pa̠śunā̍ dadhāti dadhāti pa̠śunā̎ ।
21) pa̠śunā̠ vai vai pa̠śunā̍ pa̠śunā̠ vai ।
22) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
23) dē̠vā-ssu̍va̠rgagṃ su̍va̠rga-ndē̠vā dē̠vā-ssu̍va̠rgam ।
24) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
24) su̠va̠rgamiti̍ suvaḥ - gam ।
25) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
26) ā̠ya̠-ntē ta ā̍ya-nnāya̠-ntē ।
27) tē̍ 'manyantā manyanta̠ tē tē̍ 'manyanta ।
28) a̠ma̠nya̠nta̠ ma̠nu̠ṣyā̍ manu̠ṣyā̍ amanyantā manyanta manu̠ṣyā̎ḥ ।
29) ma̠nu̠ṣyā̍ nō nō manu̠ṣyā̍ manu̠ṣyā̍ naḥ ।
30) nō̠ 'nvābha̍viṣya ntya̠nvābha̍viṣyanti nō nō̠ 'nvābha̍viṣyanti ।
31) a̠nvābha̍viṣya̠ntītī tya̠nvābha̍viṣya ntya̠nvābha̍viṣya̠ntīti̍ ।
31) a̠nvābha̍viṣya̠ntītya̍nu - ābha̍viṣyanti ।
32) iti̠ tasya̠ tasyē tīti̠ tasya̍ ।
33) tasya̠ śira̠-śśira̠ stasya̠ tasya̠ śira̍ḥ ।
34) śira̍ śChi̠ttvā Chi̠ttvā śira̠-śśira̍ śChi̠ttvā ।
35) Chi̠ttvā mēdha̠-mmēdha̍-ñChi̠ttvā Chi̠ttvā mēdha̎m ।
36) mēdha̠-mpra pra mēdha̠-mmēdha̠-mpra ।
37) prākṣā̍raya-nnakṣāraya̠-npra prākṣā̍rayann ।
38) a̠kṣā̠ra̠ya̠-nthsa sō̎ 'kṣāraya-nnakṣāraya̠-nthsaḥ ।
39) sa pra̠kṣaḥ pra̠kṣa-ssa sa pra̠kṣaḥ ।
40) pra̠kṣō̍ 'bhava dabhava-tpra̠kṣaḥ pra̠kṣō̍ 'bhavat ।
41) a̠bha̠va̠-tta-ttada̍bhava dabhava̠-ttat ।
42) ta-tpra̠kṣasya̍ pra̠kṣasya̠ ta-tta-tpra̠kṣasya̍ ।
43) pra̠kṣasya̍ prakṣa̠tva-mpra̍kṣa̠tva-mpra̠kṣasya̍ pra̠kṣasya̍ prakṣa̠tvam ।
44) pra̠kṣa̠tvaṃ ya-dya-tpra̍kṣa̠tva-mpra̍kṣa̠tvaṃ yat ।
44) pra̠kṣa̠tvamiti̍ prakṣa - tvam ।
45) ya-tpla̍kṣaśā̠khā pla̍kṣaśā̠khā ya-dya-tpla̍kṣaśā̠khā ।
46) pla̠kṣa̠śā̠ khōtta̍raba̠r̠hi ru̍ttaraba̠r̠hiḥ pla̍kṣaśā̠khā pla̍kṣaśā̠ khōtta̍raba̠r̠hiḥ ।
46) pla̠kṣa̠śā̠khēti̍ plakṣa - śā̠khā ।
47) u̠tta̠ra̠ba̠r̠hi-rbhava̍ti̠ bhava̍ tyuttaraba̠r̠hi ru̍ttaraba̠r̠hi-rbhava̍ti ।
47) u̠tta̠ra̠ba̠r̠hirityutta̍ra - ba̠r̠hiḥ ।
48) bhava̍ti̠ samē̍dhasya̠ samē̍dhasya̠ bhava̍ti̠ bhava̍ti̠ samē̍dhasya ।
49) samē̍dhasyai̠ vaiva samē̍dhasya̠ samē̍dhasyai̠va ।
49) samē̍dha̠syēti̠ sa - mē̠dha̠sya̠ ।
50) ē̠va pa̠śōḥ pa̠śō rē̠vaiva pa̠śōḥ ।
॥ 52 ॥ (50/61)

1) pa̠śōra vāva̍ pa̠śōḥ pa̠śō rava̍ ।
2) ava̍ dyati dya̠tyavāva̍ dyati ।
3) dya̠ti̠ pa̠śu-mpa̠śu-ndya̍ti dyati pa̠śum ।
4) pa̠śuṃ vai vai pa̠śu-mpa̠śuṃ vai ।
5) vai hri̠yamā̍ṇagg​ hri̠yamā̍ṇa̠ṃ vai vai hri̠yamā̍ṇam ।
6) hri̠yamā̍ṇa̠gṃ̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si hri̠yamā̍ṇagg​ hri̠yamā̍ṇa̠gṃ̠ rakṣāgṃ̍si ।
7) rakṣā̠g̠ syanvanu̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syanu̍ ।
8) anu̍ sachantē sacha̠ntē 'nvanu̍ sachantē ।
9) sa̠cha̠ntē̠ 'nta̠rā 'nta̠rā sa̍chantē sachantē 'nta̠rā ।
10) a̠nta̠rā yūpa̠ṃ yūpa̍ manta̠rā 'nta̠rā yūpa̎m ।
11) yūpa̍-ñcha cha̠ yūpa̠ṃ yūpa̍-ñcha ।
12) chā̠ha̠va̠nīya̍ māhava̠nīya̍-ñcha chāhava̠nīya̎m ।
13) ā̠ha̠va̠nīya̍-ñcha chāhava̠nīya̍ māhava̠nīya̍-ñcha ।
13) ā̠ha̠va̠nīya̠mityā̎ - ha̠va̠nīya̎m ।
14) cha̠ ha̠ra̠ti̠ ha̠ra̠ti̠ cha̠ cha̠ ha̠ra̠ti̠ ।
15) ha̠ra̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sāgṃ harati harati̠ rakṣa̍sām ।
16) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
17) apa̍hatyai pa̠śōḥ pa̠śō rapa̍hatyā̠ apa̍hatyai pa̠śōḥ ।
17) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
18) pa̠śō-rvai vai pa̠śōḥ pa̠śō-rvai ।
19) vā āla̍bdha̠syā la̍bdhasya̠ vai vā āla̍bdhasya ।
20) āla̍bdhasya̠ manō̠ mana̠ āla̍bdha̠syā la̍bdhasya̠ mana̍ḥ ।
20) āla̍bdha̠syētyā - la̠bdha̠sya̠ ।
21) manō 'pāpa̠ manō̠ manō 'pa̍ ।
22) apa̍ krāmati krāma̠ tyapāpa̍ krāmati ।
23) krā̠ma̠ti̠ ma̠nōtā̍yai ma̠nōtā̍yai krāmati krāmati ma̠nōtā̍yai ।
24) ma̠nōtā̍yai ha̠viṣō̍ ha̠viṣō̍ ma̠nōtā̍yai ma̠nōtā̍yai ha̠viṣa̍ḥ ।
25) ha̠viṣō̍ 'vadī̠yamā̍nasyā vadī̠yamā̍nasya ha̠viṣō̍ ha̠viṣō̍ 'vadī̠yamā̍nasya ।
26) a̠va̠dī̠yamā̍na̠syān van va̍ vadī̠yamā̍nasyāvadī̠yamā̍na̠ syānu̍ ।
26) a̠va̠dī̠yamā̍na̠syētya̍va - dī̠yamā̍nasya ।
27) anu̍ brūhi brū̠hyan vanu̍ brūhi ।
28) brū̠hī tīti̍ brūhi brū̠hīti̍ ।
29) ityā̍hā̠hē tītyā̍ha ।
30) ā̠ha̠ manō̠ mana̍ āhāha̠ mana̍ḥ ।
31) mana̍ ē̠vaiva manō̠ mana̍ ē̠va ।
32) ē̠vāsyā̎ syai̠vai vāsya̍ ।
33) a̠syā vāvā̎ syā̠syāva̍ ।
34) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
35) ru̠ndha̠ ēkā̍da̠ śaikā̍daśa rundhē rundha̠ ēkā̍daśa ।
36) ēkā̍daśā va̠dānā̎ nyava̠dānā̠ nyēkā̍da̠ śaikā̍daśā va̠dānā̍ni ।
37) a̠va̠dānā̠ nyavāvā̍ va̠dānā̎ nyava̠dānā̠ nyava̍ ।
37) a̠va̠dānā̠nītya̍va - dānā̍ni ।
38) ava̍ dyati dya̠tyavāva̍ dyati ।
39) dya̠ti̠ daśa̠ daśa̍ dyati dyati̠ daśa̍ ।
40) daśa̠ vai vai daśa̠ daśa̠ vai ।
41) vai pa̠śōḥ pa̠śō-rvai vai pa̠śōḥ ।
42) pa̠śōḥ prā̠ṇāḥ prā̠ṇāḥ pa̠śōḥ pa̠śōḥ prā̠ṇāḥ ।
43) prā̠ṇā ā̠tmā ''tmā prā̠ṇāḥ prā̠ṇā ā̠tmā ।
43) prā̠ṇā iti̍ pra - a̠nāḥ ।
44) ā̠tmaikā̍da̠śa ē̍kāda̠śa ā̠tmā ''tmaikā̍da̠śaḥ ।
45) ē̠kā̠da̠śō yāvā̠n̠. yāvā̍ nēkāda̠śa ē̍kāda̠śō yāvān̍ ।
46) yāvā̍nē̠vaiva yāvā̠n̠. yāvā̍nē̠va ।
47) ē̠va pa̠śuḥ pa̠śu rē̠vaiva pa̠śuḥ ।
48) pa̠śu stasya̠ tasya̍ pa̠śuḥ pa̠śu stasya̍ ।
49) tasyā vāva̠ tasya̠ tasyāva̍ ।
50) ava̍ dyati dya̠tyavāva̍ dyati ।
॥ 53 ॥ (50/56)

1) dya̠ti̠ hṛda̍yasya̠ hṛda̍yasya dyati dyati̠ hṛda̍yasya ।
2) hṛda̍ya̠ syāgrē 'grē̠ hṛda̍yasya̠ hṛda̍ya̠ syāgrē̎ ।
3) agrē 'vāvā grē 'grē 'va̍ ।
4) ava̍ dyati dya̠tyavāva̍ dyati ।
5) dya̠tyathātha̍ dyati dya̠tyatha̍ ।
6) atha̍ ji̠hvāyā̍ ji̠hvāyā̠ athātha̍ ji̠hvāyā̎ḥ ।
7) ji̠hvāyā̠ athātha̍ ji̠hvāyā̍ ji̠hvāyā̠ atha̍ ।
8) atha̠ vakṣa̍sō̠ vakṣa̠sō 'thātha̠ vakṣa̍saḥ ।
9) vakṣa̍sō̠ ya-dya-dvakṣa̍sō̠ vakṣa̍sō̠ yat ।
10) ya-dvai vai ya-dya-dvai ।
11) vai hṛda̍yēna̠ hṛda̍yēna̠ vai vai hṛda̍yēna ।
12) hṛda̍yēnā bhi̠gachCha̍ tyabhi̠gachCha̍ti̠ hṛda̍yēna̠ hṛda̍yēnā bhi̠gachCha̍ti ।
13) a̠bhi̠gachCha̍ti̠ ta-ttada̍bhi̠gachCha̍ tyabhi̠gachCha̍ti̠ tat ।
13) a̠bhi̠gachCha̠tītya̍bhi - gachCha̍ti ।
14) taj ji̠hvayā̍ ji̠hvayā̠ ta-ttaj ji̠hvayā̎ ।
15) ji̠hvayā̍ vadati vadati ji̠hvayā̍ ji̠hvayā̍ vadati ।
16) va̠da̠ti̠ ya-dya-dva̍dati vadati̠ yat ।
17) yaj ji̠hvayā̍ ji̠hvayā̠ ya-dyaj ji̠hvayā̎ ।
18) ji̠hvayā̠ vada̍ti̠ vada̍ti ji̠hvayā̍ ji̠hvayā̠ vada̍ti ।
19) vada̍ti̠ ta-tta-dvada̍ti̠ vada̍ti̠ tat ।
20) tadura̍sa̠ ura̍sa̠ sta-ttadura̍saḥ ।
21) ura̠sō 'dhya dhyura̍sa̠ ura̠sō 'dhi̍ ।
22) adhi̠ ni-rṇiradhyadhi̠ niḥ ।
23) ni-rva̍dati vadati̠ ni-rṇi-rva̍dati ।
24) va̠da̠ tyē̠ta dē̠ta-dva̍dati vada tyē̠tat ।
25) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
26) vai pa̠śōḥ pa̠śō-rvai vai pa̠śōḥ ।
27) pa̠śō-rya̍thāpū̠rvaṃ ya̍thāpū̠rva-mpa̠śōḥ pa̠śō-rya̍thāpū̠rvam ।
28) ya̠thā̠pū̠rvaṃ yasya̠ yasya̍ yathāpū̠rvaṃ ya̍thāpū̠rvaṃ yasya̍ ।
28) ya̠thā̠pū̠rvamiti̍ yathā - pū̠rvam ।
29) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
30) ē̠va ma̍va̠dāyā̍ va̠dāyai̠va mē̠va ma̍va̠dāya̍ ।
31) a̠va̠dāya̍ yathā̠kāma̍ṃ yathā̠kāma̍ mava̠dāyā̍ va̠dāya̍ yathā̠kāma̎m ।
31) a̠va̠dāyētya̍va - dāya̍ ।
32) ya̠thā̠kāma̠ mutta̍rēṣā̠ mutta̍rēṣāṃ yathā̠kāma̍ṃ yathā̠kāma̠ mutta̍rēṣām ।
32) ya̠thā̠kāma̠miti̍ yathā - kāma̎m ।
33) utta̍rēṣā mava̠dya tya̍va̠dya tyutta̍rēṣā̠ mutta̍rēṣā mava̠dyati̍ ।
33) utta̍rēṣā̠mityut - ta̠rē̠ṣā̠m ।
34) a̠va̠dyati̍ yathāpū̠rvaṃ ya̍thāpū̠rva ma̍va̠dya tya̍va̠dyati̍ yathāpū̠rvam ।
34) a̠va̠dyatītya̍va - dyati̍ ।
35) ya̠thā̠pū̠rva mē̠vaiva ya̍thāpū̠rvaṃ ya̍thāpū̠rva mē̠va ।
35) ya̠thā̠pū̠rvamiti̍ yathā - pū̠rvam ।
36) ē̠vāsyā̎ syai̠vai vāsya̍ ।
37) a̠sya̠ pa̠śōḥ pa̠śōra̍ syāsya pa̠śōḥ ।
38) pa̠śō rava̍tta̠ mava̍tta-mpa̠śōḥ pa̠śō rava̍ttam ।
39) ava̍tta-mbhavati bhava̠ tyava̍tta̠ mava̍tta-mbhavati ।
40) bha̠va̠ti̠ ma̠ddhya̠tō ma̍ddhya̠tō bha̍vati bhavati maddhya̠taḥ ।
41) ma̠ddhya̠tō gu̠dasya̍ gu̠dasya̍ maddhya̠tō ma̍ddhya̠tō gu̠dasya̍ ।
42) gu̠dasyā vāva̍ gu̠dasya̍ gu̠dasyāva̍ ।
43) ava̍ dyati dya̠tyavāva̍ dyati ।
44) dya̠ti̠ ma̠ddhya̠tō ma̍ddhya̠tō dya̍ti dyati maddhya̠taḥ ।
45) ma̠ddhya̠tō hi hi ma̍ddhya̠tō ma̍ddhya̠tō hi ।
46) hi prā̠ṇaḥ prā̠ṇō hi hi prā̠ṇaḥ ।
47) prā̠ṇa u̍tta̠ma syō̎tta̠masya̍ prā̠ṇaḥ prā̠ṇa u̍tta̠masya̍ ।
47) prā̠ṇa iti̍ pra - a̠naḥ ।
48) u̠tta̠masyā vāvō̎ tta̠masyō̎tta̠masyāva̍ ।
48) u̠tta̠masyētyu̍t - ta̠masya̍ ।
49) ava̍ dyati dya̠tyavāva̍ dyati ।
50) dya̠tyu̠tta̠ma u̍tta̠mō dya̍ti dyatyutta̠maḥ ।
॥ 54 ॥ (50/59)

1) u̠tta̠mō hi hyu̍tta̠ma u̍tta̠mō hi ।
1) u̠tta̠ma ityu̍t - ta̠maḥ ।
2) hi prā̠ṇaḥ prā̠ṇō hi hi prā̠ṇaḥ ।
3) prā̠ṇō yadi̠ yadi̍ prā̠ṇaḥ prā̠ṇō yadi̍ ।
3) prā̠ṇa iti̍ pra - a̠naḥ ।
4) yadīta̍ra̠ mita̍ra̠ṃ yadi̠ yadīta̍ram ।
5) ita̍ra̠ṃ yadi̠ yadīta̍ra̠ mita̍ra̠ṃ yadi̍ ।
6) yadīta̍ra̠ mita̍ra̠ṃ yadi̠ yadīta̍ram ।
7) ita̍ra mu̠bhaya̍ mu̠bhaya̠ mita̍ra̠ mita̍ra mu̠bhaya̎m ।
8) u̠bhaya̍ mē̠vai vōbhaya̍ mu̠bhaya̍ mē̠va ।
9) ē̠vājā̠ myajā̎ myē̠vai vājā̍mi ।
10) ajā̍mi̠ jāya̍mānō̠ jāya̍mā̠nō 'jā̠myajā̍mi̠ jāya̍mānaḥ ।
11) jāya̍mānō̠ vai vai jāya̍mānō̠ jāya̍mānō̠ vai ।
12) vai brā̎hma̠ṇō brā̎hma̠ṇō vai vai brā̎hma̠ṇaḥ ।
13) brā̠hma̠ṇa stri̠bhi stri̠bhi-rbrā̎hma̠ṇō brā̎hma̠ṇa stri̠bhiḥ ।
14) tri̠bhir-ṛ̍ṇa̠va r​ṇa̠vā tri̠bhi stri̠bhir-ṛ̍ṇa̠vā ।
14) tri̠bhiriti̍ tri - bhiḥ ।
15) ṛ̠ṇa̠vā jā̍yatē jāyata ṛṇa̠va r​ṇa̠vā jā̍yatē ।
15) ṛ̠ṇa̠vētyṛ̍ṇa - vā ।
16) jā̠ya̠tē̠ bra̠hma̠charyē̍ṇa brahma̠charyē̍ṇa jāyatē jāyatē brahma̠charyē̍ṇa ।
17) bra̠hma̠charyē̠ṇa r​ṣi̍bhya̠ ṛṣi̍bhyō brahma̠charyē̍ṇa brahma̠charyē̠ṇa r​ṣi̍bhyaḥ ।
17) bra̠hma̠charyē̠ṇēti̍ brahma - charyē̍ṇa ।
18) ṛṣi̍bhyō ya̠jñēna̍ ya̠jñēna r​ṣi̍bhya̠ ṛṣi̍bhyō ya̠jñēna̍ ।
18) ṛṣi̍bhya̠ ityṛṣi̍ - bhya̠ḥ ।
19) ya̠jñēna̍ dē̠vēbhyō̍ dē̠vēbhyō̍ ya̠jñēna̍ ya̠jñēna̍ dē̠vēbhya̍ḥ ।
20) dē̠vēbhya̍ḥ pra̠jayā̎ pra̠jayā̍ dē̠vēbhyō̍ dē̠vēbhya̍ḥ pra̠jayā̎ ।
21) pra̠jayā̍ pi̠tṛbhya̍ḥ pi̠tṛbhya̍ḥ pra̠jayā̎ pra̠jayā̍ pi̠tṛbhya̍ḥ ।
21) pra̠jayēti̍ pra - jayā̎ ।
22) pi̠tṛbhya̍ ē̠ṣa ē̠ṣa pi̠tṛbhya̍ḥ pi̠tṛbhya̍ ē̠ṣaḥ ।
22) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
23) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
24) vā a̍nṛ̠ṇō a̍nṛ̠ṇō vai vā a̍nṛ̠ṇaḥ ।
25) a̠nṛ̠ṇō yō yō a̍nṛ̠ṇō a̍nṛ̠ṇō yaḥ ।
26) yaḥ pu̠trī pu̠trī yō yaḥ pu̠trī ।
27) pu̠trī yajvā̠ yajvā̍ pu̠trī pu̠trī yajvā̎ ।
28) yajvā̎ brahmachārivā̠sī bra̍hmachārivā̠sī yajvā̠ yajvā̎ brahmachārivā̠sī ।
29) bra̠hma̠chā̠ri̠vā̠sī ta-tta-dbra̍hmachārivā̠sī bra̍hmachārivā̠sī tat ।
29) bra̠hma̠chā̠ri̠vā̠sīti̍ brahmachāri - vā̠sī ।
30) tada̍va̠dānai̍ rava̠dānai̠ sta-ttada̍va̠dānai̎ḥ ।
31) a̠va̠dānai̍ rē̠vaivā va̠dānai̍ rava̠dānai̍ rē̠va ।
31) a̠va̠dānai̠ritya̍va - dānai̎ḥ ।
32) ē̠vāvā vai̠vai vāva̍ ।
33) ava̍ dayatē daya̠tē 'vāva̍ dayatē ।
34) da̠ya̠tē̠ ta-tta-dda̍yatē dayatē̠ tat ।
35) tada̍va̠dānā̍nā mava̠dānā̍nā̠-nta-ttada̍va̠dānā̍nām ।
36) a̠va̠dānā̍nā mavadāna̠tva ma̍vadāna̠tva ma̍va̠dānā̍nā mava̠dānā̍nā mavadāna̠tvam ।
36) a̠va̠dānā̍nā̠mitya̍va - dānā̍nām ।
37) a̠va̠dā̠na̠tva-ndē̍vāsu̠rā dē̍vāsu̠rā a̍vadāna̠tva ma̍vadāna̠tva-ndē̍vāsu̠rāḥ ।
37) a̠va̠dā̠na̠tvamitya̍vadāna - tvam ।
38) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
38) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
39) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
39) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ ।
40) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē ।
41) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
42) dē̠vā a̠gni ma̠gni-ndē̠vā dē̠vā a̠gnim ।
43) a̠gni ma̍bruva-nnabruva-nna̠gni ma̠gni ma̍bruvann ।
44) a̠bru̠va̠-ntvayā̠ tvayā̎ 'bruva-nnabruva̠-ntvayā̎ ।
45) tvayā̍ vī̠rēṇa̍ vī̠rēṇa̠ tvayā̠ tvayā̍ vī̠rēṇa̍ ।
46) vī̠rēṇā su̍rā̠ nasu̍rān. vī̠rēṇa̍ vī̠rēṇā su̍rān ।
47) asu̍rāna̠ bhya̍bhya su̍rā̠na su̍rā na̠bhi ।
48) a̠bhi bha̍vāma bhavāmā̠ bhya̍bhi bha̍vāma ।
49) bha̠vā̠mē tīti̍ bhavāma bhavā̠mēti̍ ।
50) iti̠ sa sa itīti̠ saḥ ।
॥ 55 ॥ (50/64)

1) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
2) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
3) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
4) vṛ̠ṇai̠ pa̠śōḥ pa̠śō-rvṛ̍ṇai vṛṇai pa̠śōḥ ।
5) pa̠śō ru̍ddhā̠ra mu̍ddhā̠ra-mpa̠śōḥ pa̠śō ru̍ddhā̠ram ।
6) u̠ddhā̠ra mudu du̍ddhā̠ra mu̍ddhā̠ra mut ।
6) u̠ddhā̠ramityu̍t - hā̠ram ।
7) uddha̍rai harā̠ udu-ddha̍rai ।
8) ha̠rā̠ itīti̍ harai harā̠ iti̍ ।
9) iti̠ sa sa itīti̠ saḥ ।
10) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
11) ē̠ta mu̍ddhā̠ra mu̍ddhā̠ra mē̠ta mē̠ta mu̍ddhā̠ram ।
12) u̠ddhā̠ra mudu du̍ddhā̠ra mu̍ddhā̠ra mut ।
12) u̠ddhā̠ramityu̍t - hā̠ram ।
13) uda̍haratā hara̠ tōduda̍ harata ।
14) a̠ha̠ra̠ta̠ dō-rdōra̍haratā harata̠ dōḥ ।
15) dōḥ pū̎rvā̠rdhasya̍ pūrvā̠rdhasya̠ dō-rdōḥ pū̎rvā̠rdhasya̍ ।
16) pū̠rvā̠rdhasya̍ gu̠da-ṅgu̠da-mpū̎rvā̠rdhasya̍ pūrvā̠rdhasya̍ gu̠dam ।
16) pū̠rvā̠rdhasyēti̍ pūrva - a̠rdhasya̍ ।
17) gu̠da-mma̍ddhya̠tō ma̍ddhya̠tō gu̠da-ṅgu̠da-mma̍ddhya̠taḥ ।
18) ma̠ddhya̠ta-śśrōṇi̠gg̠ śrōṇi̍-mmaddhya̠tō ma̍ddhya̠ta-śśrōṇi̎m ।
19) śrōṇi̍-ñjaghanā̠rdhasya̍ jaghanā̠rdhasya̠ śrōṇi̠gg̠ śrōṇi̍-ñjaghanā̠rdhasya̍ ।
20) ja̠gha̠nā̠rdhasya̠ tata̠ statō̍ jaghanā̠rdhasya̍ jaghanā̠rdhasya̠ tata̍ḥ ।
20) ja̠gha̠nā̠rdhasyēti̍ jaghana - a̠rdhasya̍ ।
21) tatō̍ dē̠vā dē̠vā stata̠ statō̍ dē̠vāḥ ।
22) dē̠vā abha̍va̠-nnabha̍va-ndē̠vā dē̠vā abha̍vann ।
23) abha̍va̠-nparā̠ parā 'bha̍va̠-nnabha̍va̠-nparā̎ ।
24) parā 'su̍rā̠ asu̍rā̠ḥ parā̠ parā 'su̍rāḥ ।
25) asu̍rā̠ ya-dyadasu̍rā̠ asu̍rā̠ yat ।
26) ya-ttrya̠ṅgāṇā̎-ntrya̠ṅgāṇā̠ṃ ya-dya-ttrya̠ṅgāṇā̎m ।
27) trya̠ṅgāṇāgṃ̍ samava̠dyati̍ samava̠dyati̍ trya̠ṅgāṇā̎-ntrya̠ṅgāṇāgṃ̍ samava̠dyati̍ ।
27) trya̠ṅgāṇā̠miti̍ tri - a̠ṅgānā̎m ।
28) sa̠ma̠va̠dyati̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai samava̠dyati̍ samava̠dyati̠ bhrātṛ̍vyābhibhūtyai ।
28) sa̠ma̠va̠dyatīti̍ saṃ - a̠va̠dyati̍ ।
29) bhrātṛ̍vyābhibhūtyai̠ bhava̍ti̠ bhava̍ti̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai̠ bhava̍ti ।
29) bhrātṛ̍vyābhibhūtyā̠ iti̠ bhrātṛ̍vya - a̠bhi̠bhū̠tyai̠ ।
30) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
31) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
32) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
33) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
34) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
35) bha̠va̠ tya̠kṣṇa̠yā 'kṣṇa̠yā bha̍vati bhava tyakṣṇa̠yā ।
36) a̠kṣṇa̠yā 'vāvā̎ kṣṇa̠yā 'kṣṇa̠yā 'va̍ ।
37) ava̍ dyati dya̠tyavāva̍ dyati ।
38) dya̠ti̠ tasmā̠-ttasmā̎-ddyati dyati̠ tasmā̎t ।
39) tasmā̍ dakṣṇa̠yā 'kṣṇa̠yā tasmā̠-ttasmā̍ dakṣṇa̠yā ।
40) a̠kṣṇa̠yā pa̠śava̍ḥ pa̠śavō̎ 'kṣṇa̠yā 'kṣṇa̠yā pa̠śava̍ḥ ।
41) pa̠śavō 'ṅgā̠ nyaṅgā̍ni pa̠śava̍ḥ pa̠śavō 'ṅgā̍ni ।
42) aṅgā̍ni̠ pra prāṅgā̠ nyaṅgā̍ni̠ pra ।
43) pra ha̍ranti haranti̠ pra pra ha̍ranti ।
44) ha̠ra̠nti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai haranti haranti̠ prati̍ṣṭhityai ।
45) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
॥ 56 ॥ (45/52)
॥ a. 10 ॥

1) mēda̍sā̠ sruchau̠ sruchau̠ mēda̍sā̠ mēda̍sā̠ sruchau̎ ।
2) sruchau̠ pra pra sruchau̠ sruchau̠ pra ।
3) prōrṇō̎ tyūrṇōti̠ pra prōrṇō̍ti ।
4) ū̠rṇō̠ti̠ mēdō̍rūpā̠ mēdō̍rūpā ūrṇō tyūrṇōti̠ mēdō̍rūpāḥ ।
5) mēdō̍rūpā̠ vai vai mēdō̍rūpā̠ mēdō̍rūpā̠ vai ।
5) mēdō̍rūpā̠ iti̠ mēda̍ḥ - rū̠pā̠ḥ ।
6) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
7) pa̠śavō̍ rū̠pagṃ rū̠pa-mpa̠śava̍ḥ pa̠śavō̍ rū̠pam ।
8) rū̠pa mē̠vaiva rū̠pagṃ rū̠pa mē̠va ।
9) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
10) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
11) da̠dhā̠ti̠ yū̠ṣan. yū̠ṣa-nda̍dhāti dadhāti yū̠ṣann ।
12) yū̠ṣa-nna̍va̠dhāyā̍ va̠dhāya̍ yū̠ṣan. yū̠ṣa-nna̍va̠dhāya̍ ।
13) a̠va̠dhāya̠ pra prāva̠dhāyā̍ va̠dhāya̠ pra ।
13) a̠va̠dhāyētya̍va - dhāya̍ ।
14) prōrṇō̎ tyūrṇōti̠ pra prōrṇō̍ti ।
15) ū̠rṇō̠ti̠ rasō̠ rasa̍ ūrṇō tyūrṇōti̠ rasa̍ḥ ।
16) rasō̠ vai vai rasō̠ rasō̠ vai ।
17) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
18) ē̠ṣa pa̍śū̠nā-mpa̍śū̠nā mē̠ṣa ē̠ṣa pa̍śū̠nām ।
19) pa̠śū̠nāṃ ya-dya-tpa̍śū̠nā-mpa̍śū̠nāṃ yat ।
20) ya-dyū-ryū-rya-dya-dyūḥ ।
21) yū rasa̠gṃ̠ rasa̠ṃ yū-ryū rasa̎m ।
22) rasa̍ mē̠vaiva rasa̠gṃ̠ rasa̍ mē̠va ।
23) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
24) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
25) da̠dhā̠ti̠ pā̠r​śvēna̍ pā̠r​śvēna̍ dadhāti dadhāti pā̠r​śvēna̍ ।
26) pā̠r​śvēna̍ vasāhō̠maṃ va̍sāhō̠ma-mpā̠r​śvēna̍ pā̠r​śvēna̍ vasāhō̠mam ।
27) va̠sā̠hō̠ma-mpra pra va̍sāhō̠maṃ va̍sāhō̠ma-mpra ।
27) va̠sā̠hō̠mamiti̍ vasā - hō̠mam ।
28) pra yau̍ti yauti̠ pra pra yau̍ti ।
29) yau̠ti̠ maddhya̠-mmaddhya̍ṃ yauti yauti̠ maddhya̎m ।
30) maddhya̠ṃ vai vai maddhya̠-mmaddhya̠ṃ vai ।
31) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
32) ē̠ta-tpa̍śū̠nā-mpa̍śū̠nā mē̠ta dē̠ta-tpa̍śū̠nām ।
33) pa̠śū̠nāṃ ya-dya-tpa̍śū̠nā-mpa̍śū̠nāṃ yat ।
34) ya-tpā̠r​śva-mpā̠r​śvaṃ ya-dya-tpā̠r​śvam ।
35) pā̠r​śvagṃ rasō̠ rasa̍ḥ pā̠r​śva-mpā̠r​śvagṃ rasa̍ḥ ।
36) rasa̍ ē̠ṣa ē̠ṣa rasō̠ rasa̍ ē̠ṣaḥ ।
37) ē̠ṣa pa̍śū̠nā-mpa̍śū̠nā mē̠ṣa ē̠ṣa pa̍śū̠nām ।
38) pa̠śū̠nāṃ ya-dya-tpa̍śū̠nā-mpa̍śū̠nāṃ yat ।
39) ya-dvasā̠ vasā̠ ya-dya-dvasā̎ ।
40) vasā̠ ya-dya-dvasā̠ vasā̠ yat ।
41) ya-tpā̠r​śvēna̍ pā̠r​śvēna̠ ya-dya-tpā̠r​śvēna̍ ।
42) pā̠r​śvēna̍ vasāhō̠maṃ va̍sāhō̠ma-mpā̠r​śvēna̍ pā̠r​śvēna̍ vasāhō̠mam ।
43) va̠sā̠hō̠ma-mpra̠yauti̍ pra̠yauti̍ vasāhō̠maṃ va̍sāhō̠ma-mpra̠yauti̍ ।
43) va̠sā̠hō̠mamiti̍ vasā - hō̠mam ।
44) pra̠yauti̍ maddhya̠tō ma̍ddhya̠taḥ pra̠yauti̍ pra̠yauti̍ maddhya̠taḥ ।
44) pra̠yautīti̍ pra - yauti̍ ।
45) ma̠ddhya̠ta ē̠vaiva ma̍ddhya̠tō ma̍ddhya̠ta ē̠va ।
46) ē̠va pa̍śū̠nā-mpa̍śū̠nā mē̠vaiva pa̍śū̠nām ।
47) pa̠śū̠nāgṃ rasa̠gṃ̠ rasa̍-mpaśū̠nā-mpa̍śū̠nāgṃ rasa̎m ।
48) rasa̍-ndadhāti dadhāti̠ rasa̠gṃ̠ rasa̍-ndadhāti ।
49) da̠dhā̠ti̠ ghnanti̠ ghnanti̍ dadhāti dadhāti̠ ghnanti̍ ।
50) ghnanti̠ vai vai ghnanti̠ ghnanti̠ vai ।
॥ 57 ॥ (50/55)

1) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
2) ē̠ta-tpa̠śu-mpa̠śu mē̠ta dē̠ta-tpa̠śum ।
3) pa̠śuṃ ya-dya-tpa̠śu-mpa̠śuṃ yat ।
4) ya-thsa̎m.jña̠paya̍nti saṃ.jña̠paya̍nti̠ ya-dya-thsa̎m.jña̠paya̍nti ।
5) sa̠ṃ.jña̠paya̍ ntyai̠ndra ai̠ndra-ssa̎m.jña̠paya̍nti saṃ.jña̠paya̍ ntyai̠ndraḥ ।
5) sa̠ṃ.jña̠paya̠ntīti̍ saṃ. - jña̠paya̍nti ।
6) ai̠ndraḥ khalu̠ khalvai̠ndra ai̠ndraḥ khalu̍ ।
7) khalu̠ vai vai khalu̠ khalu̠ vai ।
8) vai dē̠vata̍yā dē̠vata̍yā̠ vai vai dē̠vata̍yā ।
9) dē̠vata̍yā prā̠ṇaḥ prā̠ṇō dē̠vata̍yā dē̠vata̍yā prā̠ṇaḥ ।
10) prā̠ṇa ai̠ndra ai̠ndraḥ prā̠ṇaḥ prā̠ṇa ai̠ndraḥ ।
10) prā̠ṇa iti̍ pra - a̠naḥ ।
11) ai̠ndrō̍ 'pā̠nō̍ 'pā̠na ai̠ndra ai̠ndrō̍ 'pā̠naḥ ।
12) a̠pā̠na ai̠ndra ai̠ndrō̍ 'pā̠nō̍ 'pā̠na ai̠ndraḥ ।
12) a̠pā̠na itya̍pa - a̠naḥ ।
13) ai̠ndraḥ prā̠ṇaḥ prā̠ṇa ai̠ndra ai̠ndraḥ prā̠ṇaḥ ।
14) prā̠ṇō aṅgē̍aṅgē̠ aṅgē̍aṅgē prā̠ṇaḥ prā̠ṇō aṅgē̍aṅgē ।
14) prā̠ṇa iti̍ pra - a̠naḥ ।
15) aṅgē̍aṅgē̠ ni nyaṅgē̍aṅgē̠ aṅgē̍aṅgē̠ ni ।
15) aṅgē̍aṅga̠ ityaṅgē̎ - a̠ṅgē̠ ।
16) ni dē̎ddhya-ddēddhya̠-nni ni dē̎ddhyat ।
17) dē̠ddhya̠ ditīti̍ dēddhya-ddēddhya̠ diti̍ ।
18) ityā̍hā̠hē tītyā̍ha ।
19) ā̠ha̠ prā̠ṇā̠pā̠nau prā̍ṇāpā̠nā vā̍hāha prāṇāpā̠nau ।
20) prā̠ṇā̠pā̠nā vē̠vaiva prā̍ṇāpā̠nau prā̍ṇāpā̠nā vē̠va ।
20) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
21) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
22) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
23) da̠dhā̠ti̠ dēva̠ dēva̍ dadhāti dadhāti̠ dēva̍ ।
24) dēva̍ tvaṣṭa stvaṣṭa̠-rdēva̠ dēva̍ tvaṣṭaḥ ।
25) tva̠ṣṭa̠-rbhūri̠ bhūri̍ tvaṣṭa stvaṣṭa̠-rbhūri̍ ।
26) bhūri̍ tē tē̠ bhūri̠ bhūri̍ tē ।
27) tē̠ sagṃsa̠gṃ̠ sagṃsa̍-ntē tē̠ sagṃsa̎m ।
28) sagṃsa̍ mētvētu̠ sagṃsa̠gṃ̠ sagṃsa̍ mētu ।
28) sagṃsa̠miti̠ saṃ - sa̠m ।
29) ē̠tvitī tyē̎tvē̠ tviti̍ ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠ha̠ tvā̠ṣṭrā stvā̠ṣṭrā ā̍hāha tvā̠ṣṭrāḥ ।
32) tvā̠ṣṭrā hi hi tvā̠ṣṭrā stvā̠ṣṭrā hi ।
33) hi dē̠vata̍yā dē̠vata̍yā̠ hi hi dē̠vata̍yā ।
34) dē̠vata̍yā pa̠śava̍ḥ pa̠śavō̍ dē̠vata̍yā dē̠vata̍yā pa̠śava̍ḥ ।
35) pa̠śavō̠ viṣu̍rūpā̠ viṣu̍rūpāḥ pa̠śava̍ḥ pa̠śavō̠ viṣu̍rūpāḥ ।
36) viṣu̍rūpā̠ ya-dya-dviṣu̍rūpā̠ viṣu̍rūpā̠ yat ।
36) viṣu̍rūpā̠ iti̠ viṣu̍ - rū̠pā̠ḥ ।
37) ya-thsala̍kṣmāṇa̠-ssala̍kṣmāṇō̠ ya-dya-thsala̍kṣmāṇaḥ ।
38) sala̍kṣmāṇō̠ bhava̍tha̠ bhava̍tha̠ sala̍kṣmāṇa̠-ssala̍kṣmāṇō̠ bhava̍tha ।
38) sala̍kṣmāṇa̠ iti̠ sa - la̠kṣmā̠ṇa̠ḥ ।
39) bhava̠thē tīti̠ bhava̍tha̠ bhava̠thēti̍ ।
40) ityā̍hā̠hē tītyā̍ha ।
41) ā̠ha̠ viṣu̍rūpā̠ viṣu̍rūpā āhāha̠ viṣu̍rūpāḥ ।
42) viṣu̍rūpā̠ hi hi viṣu̍rūpā̠ viṣu̍rūpā̠ hi ।
42) viṣu̍rūpā̠ iti̠ viṣu̍ - rū̠pā̠ḥ ।
43) hyē̍ta ē̠tē hi hyē̍tē ।
44) ē̠tē santa̠-ssanta̍ ē̠ta ē̠tē santa̍ḥ ।
45) santa̠-ssala̍kṣmāṇa̠-ssala̍kṣmāṇa̠-ssanta̠-ssanta̠-ssala̍kṣmāṇaḥ ।
46) sala̍kṣmāṇa ē̠tar-hyē̠tar​hi̠ sala̍kṣmāṇa̠-ssala̍kṣmāṇa ē̠tar​hi̍ ।
46) sala̍kṣmāṇa̠ iti̠ sa - la̠kṣmā̠ṇa̠ḥ ।
47) ē̠tar​hi̠ bhava̍nti̠ bhava̍ ntyē̠tar-hyē̠tar​hi̠ bhava̍nti ।
48) bhava̍nti dēva̠trā dē̍va̠trā bhava̍nti̠ bhava̍nti dēva̠trā ।
49) dē̠va̠trā yanta̠ṃ yanta̍-ndēva̠trā dē̍va̠trā yanta̎m ।
49) dē̠va̠trēti̍ dēva - trā ।
50) yanta̠ mava̠sē 'va̍sē̠ yanta̠ṃ yanta̠ mava̍sē ।
॥ 58 ॥ (50/62)

1) ava̍sē̠ sakhā̍ya̠-ssakhā̠yō 'va̠sē 'va̍sē̠ sakhā̍yaḥ ।
2) sakhā̠yō 'nvanu̠ sakhā̍ya̠-ssakhā̠yō 'nu̍ ।
3) anu̍ tvā̠ tvā 'nvanu̍ tvā ।
4) tvā̠ mā̠tā mā̠tā tvā̎ tvā mā̠tā ।
5) mā̠tā pi̠tara̍ḥ pi̠tarō̍ mā̠tā mā̠tā pi̠tara̍ḥ ।
6) pi̠tarō̍ madantu madantu pi̠tara̍ḥ pi̠tarō̍ madantu ।
7) ma̠da̠-ntvitīti̍ madantu mada̠-ntviti̍ ।
8) ityā̍hā̠hē tītyā̍ha ।
9) ā̠hā nu̍mata̠ manu̍mata māhā̠ hānu̍matam ।
10) anu̍mata mē̠vai vānu̍mata̠ manu̍mata mē̠va ।
10) anu̍mata̠mityanu̍ - ma̠ta̠m ।
11) ē̠vaina̍ mēna mē̠vai vaina̎m ।
12) ē̠na̠-mmā̠trā mā̠traina̍ mēna-mmā̠trā ।
13) mā̠trā pi̠trā pi̠trā mā̠trā mā̠trā pi̠trā ।
14) pi̠trā su̍va̠rgagṃ su̍va̠rga-mpi̠trā pi̠trā su̍va̠rgam ।
15) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
15) su̠va̠rgamiti̍ suvaḥ - gam ।
16) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
17) ga̠ma̠ya̠ tya̠rdha̠rchē̎ 'rdha̠rchē ga̍mayati gamaya tyardha̠rchē ।
18) a̠rdha̠rchē va̍sāhō̠maṃ va̍sāhō̠ma ma̍rdha̠rchē̎ 'rdha̠rchē va̍sāhō̠mam ।
18) a̠rdha̠rcha itya̍rdha - ṛ̠chē ।
19) va̠sā̠hō̠ma-ñju̍hōti juhōti vasāhō̠maṃ va̍sāhō̠ma-ñju̍hōti ।
19) va̠sā̠hō̠mamiti̍ vasā - hō̠mam ।
20) ju̠hō̠ tya̠sā va̠sau ju̍hōti juhō tya̠sau ।
21) a̠sau vai vā a̠sā va̠sau vai ।
22) vā a̍rdha̠rchō̎ 'rdha̠rchō vai vā a̍rdha̠rchaḥ ।
23) a̠rdha̠rcha i̠ya mi̠ya ma̍rdha̠rchō̎ 'rdha̠rcha i̠yam ।
23) a̠rdha̠rcha itya̍rdha - ṛ̠chaḥ ।
24) i̠ya ma̍rdha̠rchō̎ 'rdha̠rcha i̠ya mi̠ya ma̍rdha̠rchaḥ ।
25) a̠rdha̠rcha i̠mē i̠mē a̍rdha̠rchō̎ 'rdha̠rcha i̠mē ।
25) a̠rdha̠rcha itya̍rdha - ṛ̠chaḥ ।
26) i̠mē ē̠vaivēmē i̠mē ē̠va ।
26) i̠mē itī̠mē ।
27) ē̠va rasē̍na̠ rasē̍nai̠ vaiva rasē̍na ।
28) rasē̍nā naktya nakti̠ rasē̍na̠ rasē̍nā nakti ।
29) a̠na̠kti̠ diśō̠ diśō̍ 'na-ktyanakti̠ diśa̍ḥ ।
30) diśō̍ juhōti juhōti̠ diśō̠ diśō̍ juhōti ।
31) ju̠hō̠ti̠ diśō̠ diśō̍ juhōti juhōti̠ diśa̍ḥ ।
32) diśa̍ ē̠vaiva diśō̠ diśa̍ ē̠va ।
33) ē̠va rasē̍na̠ rasē̍nai̠ vaiva rasē̍na ।
34) rasē̍nā naktya nakti̠ rasē̍na̠ rasē̍nā nakti ।
35) a̠na̠-ktyathō̠ athō̍ ana-ktyana̠-ktyathō̎ ।
36) athō̍ di̠gbhyō di̠gbhyō 'thō̠ athō̍ di̠gbhyaḥ ।
36) athō̠ ityathō̎ ।
37) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va ।
37) di̠gbhya iti̍ dik - bhyaḥ ।
38) ē̠vōrja̠ mūrja̍ mē̠vai vōrja̎m ।
39) ūrja̠gṃ̠ rasa̠gṃ̠ rasa̠ mūrja̠ mūrja̠gṃ̠ rasa̎m ।
40) rasa̠ mavāva̠ rasa̠gṃ̠ rasa̠ mava̍ ।
41) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
42) ru̠ndhē̠ prā̠ṇā̠pā̠nau prā̍ṇāpā̠nau ru̍ndhē rundhē prāṇāpā̠nau ।
43) prā̠ṇā̠pā̠nau vai vai prā̍ṇāpā̠nau prā̍ṇāpā̠nau vai ।
43) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
44) vā ē̠tā vē̠tau vai vā ē̠tau ।
45) ē̠tau pa̍śū̠nā-mpa̍śū̠nā mē̠tā vē̠tau pa̍śū̠nām ।
46) pa̠śū̠nāṃ ya-dya-tpa̍śū̠nā-mpa̍śū̠nāṃ yat ।
47) ya-tpṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jyaṃ ya-dya-tpṛ̍ṣadā̠jyam ।
48) pṛ̠ṣa̠dā̠jyaṃ vā̍naspa̠tyā vā̍naspa̠tyāḥ pṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jyaṃ vā̍naspa̠tyāḥ ।
48) pṛ̠ṣa̠dā̠jyamiti̍ pṛṣat - ā̠jyam ।
49) vā̠na̠spa̠tyāḥ khalu̠ khalu̍ vānaspa̠tyā vā̍naspa̠tyāḥ khalu̍ ।
50) khalu̠ vai vai khalu̠ khalu̠ vai ।
॥ 59 ॥ (50/61)

1) vai dē̠vata̍yā dē̠vata̍yā̠ vai vai dē̠vata̍yā ।
2) dē̠vata̍yā pa̠śava̍ḥ pa̠śavō̍ dē̠vata̍yā dē̠vata̍yā pa̠śava̍ḥ ।
3) pa̠śavō̠ ya-dya-tpa̠śava̍ḥ pa̠śavō̠ yat ।
4) ya-tpṛ̍ṣadā̠jyasya̍ pṛṣadā̠jyasya̠ ya-dya-tpṛ̍ṣadā̠jyasya̍ ।
5) pṛ̠ṣa̠dā̠jya syō̍pa̠hatyō̍ pa̠hatya̍ pṛṣadā̠jyasya̍ pṛṣadā̠jya syō̍pa̠hatya̍ ।
5) pṛ̠ṣa̠dā̠jyasyēti̍ pṛṣat - ā̠jyasya̍ ।
6) u̠pa̠hatyā hāhō̍pa̠ha tyō̍pa̠hatyāha̍ ।
6) u̠pa̠hatyētyu̍pa - hatya̍ ।
7) āha̠ vana̠spata̍yē̠ vana̠spata̍ya̠ āhāha̠ vana̠spata̍yē ।
8) vana̠spata̠yē 'nvanu̠ vana̠spata̍yē̠ vana̠spata̠yē 'nu̍ ।
9) anu̍ brūhi brū̠hyan vanu̍ brūhi ।
10) brū̠hi̠ vana̠spata̍yē̠ vana̠spata̍yē brūhi brūhi̠ vana̠spata̍yē ।
11) vana̠spata̍yē̠ pra pra vaṇa̠spata̍yē̠ vana̠spata̍yē̠ pra ।
12) prēṣyē̎ ṣya̠ pra prēṣya̍ ।
13) i̠ṣyē tītī̎ṣyē̠ ṣyēti̍ ।
14) iti̍ prāṇāpā̠nau prā̍ṇāpā̠nā vitīti̍ prāṇāpā̠nau ।
15) prā̠ṇā̠pā̠nā vē̠vaiva prā̍ṇāpā̠nau prā̍ṇāpā̠nā vē̠va ।
15) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
16) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
17) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
18) da̠dhā̠ tya̠nyasyā̎nyasyā̠ nyasyā̎nyasya dadhāti dadhā tya̠nyasyā̎nyasya ।
19) a̠nyasyā̎nyasya samava̠ttagṃ sa̍mava̠tta ma̠nyasyā̎nyasyā̠ nyasyā̎nyasya samava̠ttam ।
19) a̠nyasyā̎nya̠syētya̠nyasya̍ - a̠nya̠sya̠ ।
20) sa̠ma̠va̠ttagṃ sa̠mava̍dyati sa̠mava̍dyati samava̠ttagṃ sa̍mava̠ttagṃ sa̠mava̍dyati ।
20) sa̠ma̠va̠ttamiti̍ saṃ - a̠va̠ttam ।
21) sa̠mava̍dyati̠ tasmā̠-ttasmā̎-thsa̠mava̍dyati sa̠mava̍dyati̠ tasmā̎t ।
21) sa̠mava̍dya̠tīti̍ saṃ - ava̍dyati ।
22) tasmā̠-nnānā̍rūpā̠ nānā̍rūpā̠ stasmā̠-ttasmā̠-nnānā̍rūpāḥ ।
23) nānā̍rūpāḥ pa̠śava̍ḥ pa̠śavō̠ nānā̍rūpā̠ nānā̍rūpāḥ pa̠śava̍ḥ ।
23) nānā̍rūpā̠ iti̠ nānā̎ - rū̠pā̠ḥ ।
24) pa̠śavō̍ yū̠ṣṇā yū̠ṣṇā pa̠śava̍ḥ pa̠śavō̍ yū̠ṣṇā ।
25) yū̠ṣṇōpōpa̍ yū̠ṣṇā yū̠ṣṇōpa̍ ।
26) upa̍ siñchati siñcha̠ tyupōpa̍ siñchati ।
27) si̠ñcha̠ti̠ rasō̠ rasa̍-ssiñchati siñchati̠ rasa̍ḥ ।
28) rasō̠ vai vai rasō̠ rasō̠ vai ।
29) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
30) ē̠ṣa pa̍śū̠nā-mpa̍śū̠nā mē̠ṣa ē̠ṣa pa̍śū̠nām ।
31) pa̠śū̠nāṃ ya-dya-tpa̍śū̠nā-mpa̍śū̠nāṃ yat ।
32) ya-dyū-ryū-rya-dya-dyūḥ ।
33) yū rasa̠gṃ̠ rasa̠ṃ yū-ryū rasa̎m ।
34) rasa̍ mē̠vaiva rasa̠gṃ̠ rasa̍ mē̠va ।
35) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
36) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
37) da̠dhā̠tīḍā̠ miḍā̎-ndadhāti dadhā̠tīḍā̎m ।
38) iḍā̠ mupōpēḍā̠ miḍā̠ mupa̍ ।
39) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
40) hva̠ya̠tē̠ pa̠śava̍ḥ pa̠śavō̎ hvayatē hvayatē pa̠śava̍ḥ ।
41) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
42) vā iḍēḍā̠ vai vā iḍā̎ ।
43) iḍā̍ pa̠śū-npa̠śūni ḍēḍā̍ pa̠śūn ।
44) pa̠śūnē̠ vaiva pa̠śū-npa̠śūnē̠va ।
45) ē̠vōpō pai̠vai vōpa̍ ।
46) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
47) hva̠ya̠tē̠ cha̠tu ścha̠tur-hva̍yatē hvayatē cha̠tuḥ ।
48) cha̠tu rupōpa̍ cha̠tu ścha̠tu rupa̍ ।
49) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
50) hva̠ya̠tē̠ chatu̍ṣpā da̠śchatu̍ṣpādō hvayatē hvayatē̠ chatu̍ṣpādaḥ ।
॥ 60 ॥ (50/57)

1) chatu̍ṣpādō̠ hi hi chatu̍ṣpāda̠ śchatu̍ṣpādō̠ hi ।
1) chatu̍ṣpāda̠ iti̠ chatu̍ḥ - pā̠da̠ḥ ।
2) hi pa̠śava̍ḥ pa̠śavō̠ hi hi pa̠śava̍ḥ ।
3) pa̠śavō̠ yaṃ ya-mpa̠śava̍ḥ pa̠śavō̠ yam ।
4) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
5) kā̠mayē̍tā pa̠śu ra̍pa̠śuḥ kā̠mayē̍ta kā̠mayē̍tā pa̠śuḥ ।
6) a̠pa̠śu-ssyā̎-thsyā dapa̠śu ra̍pa̠śu-ssyā̎t ।
7) syā̠di tīti̍ syā-thsyā̠ diti̍ ।
8) itya̍ mē̠daska̍ mamē̠daska̠ mitī tya̍mē̠daska̎m ।
9) a̠mē̠daska̠-ntasmai̠ tasmā̍ amē̠daska̍ mamē̠daska̠-ntasmai̎ ।
9) a̠mē̠daska̠mitya̍mē̠daḥ - ka̠m ।
10) tasmā̠ ā tasmai̠ tasmā̠ ā ।
11) ā da̍ddhyā-ddaddhyā̠dā da̍ddhyāt ।
12) da̠ddhyā̠-nmēdō̍rūpā̠ mēdō̍rūpā daddhyā-ddaddhyā̠-nmēdō̍rūpāḥ ।
13) mēdō̍rūpā̠ vai vai mēdō̍rūpā̠ mēdō̍rūpā̠ vai ।
13) mēdō̍rūpā̠ iti̠ mēda̍ḥ - rū̠pā̠ḥ ।
14) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
15) pa̠śavō̍ rū̠pēṇa̍ rū̠pēṇa̍ pa̠śava̍ḥ pa̠śavō̍ rū̠pēṇa̍ ।
16) rū̠pēṇai̠ vaiva rū̠pēṇa̍ rū̠pēṇai̠va ।
17) ē̠vaina̍ mēna mē̠vai vaina̎m ।
18) ē̠na̠-mpa̠śubhya̍ḥ pa̠śubhya̍ ēna mēna-mpa̠śubhya̍ḥ ।
19) pa̠śubhyō̠ ni-rṇiṣ pa̠śubhya̍ḥ pa̠śubhyō̠ niḥ ।
19) pa̠śubhya̠ iti̍ pa̠śu - bhya̠ḥ ।
20) ni-rbha̍jati bhajati̠ ni-rṇi-rbha̍jati ।
21) bha̠ja̠ tya̠pa̠śu ra̍pa̠śu-rbha̍jati bhaja tyapa̠śuḥ ।
22) a̠pa̠śu rē̠vai vāpa̠śu ra̍pa̠śu rē̠va ।
23) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
24) bha̠va̠ti̠ yaṃ ya-mbha̍vati bhavati̠ yam ।
25) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
26) kā̠mayē̍ta paśu̠mā-npa̍śu̠mān kā̠mayē̍ta kā̠mayē̍ta paśu̠mān ।
27) pa̠śu̠mā-nthsyā̎-thsyā-tpaśu̠mā-npa̍śu̠mā-nthsyā̎t ।
27) pa̠śu̠māniti̍ paśu - mān ।
28) syā̠di tīti̍ syā-thsyā̠ diti̍ ।
29) iti̠ mēda̍sva̠-nmēda̍sva̠ ditīti̠ mēda̍svat ।
30) mēda̍sva̠-ttasmai̠ tasmai̠ mēda̍sva̠-nmēda̍sva̠-ttasmai̎ ।
31) tasmā̠ ā tasmai̠ tasmā̠ ā ।
32) ā da̍ddhyā-ddaddhyā̠dā da̍ddhyāt ।
33) da̠ddhyā̠-nmēdō̍rūpā̠ mēdō̍rūpā daddhyā-ddaddhyā̠-nmēdō̍rūpāḥ ।
34) mēdō̍rūpā̠ vai vai mēdō̍rūpā̠ mēdō̍rūpā̠ vai ।
34) mēdō̍rūpā̠ iti̠ mēda̍ḥ - rū̠pā̠ḥ ।
35) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
36) pa̠śavō̍ rū̠pēṇa̍ rū̠pēṇa̍ pa̠śava̍ḥ pa̠śavō̍ rū̠pēṇa̍ ।
37) rū̠pēṇai̠ vaiva rū̠pēṇa̍ rū̠pē ṇai̠va ।
38) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
39) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn ।
40) pa̠śūna vāva̍ pa̠śū-npa̠śūnava̍ ।
41) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
42) ru̠ndhē̠ pa̠śu̠mā-npa̍śu̠mā-nru̍ndhē rundhē paśu̠mān ।
43) pa̠śu̠mā nē̠vaiva pa̍śu̠mā-npa̍śu̠mānē̠va ।
43) pa̠śu̠māniti̍ paśu - mān ।
44) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
45) bha̠va̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rbhavati bhavati pra̠jāpa̍tiḥ ।
46) pra̠jāpa̍ti-rya̠jñaṃ ya̠jña-mpra̠jāpa̍tiḥ pra̠jāpa̍ti-rya̠jñam ।
46) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
47) ya̠jña ma̍sṛjatā sṛjata ya̠jñaṃ ya̠jña ma̍sṛjata ।
48) a̠sṛ̠ja̠ta̠ sa sō̍ 'sṛjatā sṛjata̠ saḥ ।
49) sa ājya̠ mājya̠gṃ̠ sa sa ājya̎m ।
50) ājya̍-mpu̠rastā̎-tpu̠rastā̠ dājya̠ mājya̍-mpu̠rastā̎t ।
॥ 61 ॥ (50/58)

1) pu̠rastā̍ dasṛjatā sṛjata pu̠rastā̎-tpu̠rastā̍ dasṛjata ।
2) a̠sṛ̠ja̠ta̠ pa̠śu-mpa̠śu ma̍sṛjatā sṛjata pa̠śum ।
3) pa̠śu-mma̍ddhya̠tō ma̍ddhya̠taḥ pa̠śu-mpa̠śu-mma̍ddhya̠taḥ ।
4) ma̠ddhya̠taḥ pṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jya-mma̍ddhya̠tō ma̍ddhya̠taḥ pṛ̍ṣadā̠jyam ।
5) pṛ̠ṣa̠dā̠jya-mpa̠śchā-tpa̠śchā-tpṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jya-mpa̠śchāt ।
5) pṛ̠ṣa̠dā̠jyamiti̍ pṛṣat - ā̠jyam ।
6) pa̠śchā-ttasmā̠-ttasmā̎-tpa̠śchā-tpa̠śchā-ttasmā̎t ।
7) tasmā̠ dājyē̠nā jyē̍na̠ tasmā̠-ttasmā̠ dājyē̍na ।
8) ājyē̍na prayā̠jāḥ pra̍yā̠jā ājyē̠nā jyē̍na prayā̠jāḥ ।
9) pra̠yā̠jā i̍jyanta ijyantē prayā̠jāḥ pra̍yā̠jā i̍jyantē ।
9) pra̠yā̠jā iti̍ pra - yā̠jāḥ ।
10) i̠jya̠ntē̠ pa̠śunā̍ pa̠śunē̎ jyanta ijyantē pa̠śunā̎ ।
11) pa̠śunā̍ maddhya̠tō ma̍ddhya̠taḥ pa̠śunā̍ pa̠śunā̍ maddhya̠taḥ ।
12) ma̠ddhya̠taḥ pṛ̍ṣadā̠jyēna̍ pṛṣadā̠jyēna̍ maddhya̠tō ma̍ddhya̠taḥ pṛ̍ṣadā̠jyēna̍ ।
13) pṛ̠ṣa̠dā̠jyēnā̍ nūyā̠jā a̍nūyā̠jāḥ pṛ̍ṣadā̠jyēna̍ pṛṣadā̠jyēnā̍ nūyā̠jāḥ ।
13) pṛ̠ṣa̠dā̠jyēnēti̍ pṛṣat - ā̠jyēna̍ ।
14) a̠nū̠yā̠jā stasmā̠-ttasmā̍ danūyā̠jā a̍nūyā̠jā stasmā̎t ।
14) a̠nū̠yā̠jā itya̍nu - yā̠jāḥ ।
15) tasmā̍ dē̠ta dē̠ta-ttasmā̠-ttasmā̍ dē̠tat ।
16) ē̠ta-nmi̠śra-mmi̠śra mē̠ta dē̠ta-nmi̠śram ।
17) mi̠śra mi̍vēva mi̠śra-mmi̠śra mi̍va ।
18) i̠va̠ pa̠śchā̠thsṛ̠ṣṭa-mpa̍śchāthsṛ̠ṣṭa mi̍vēva paśchāthsṛ̠ṣṭam ।
19) pa̠śchā̠thsṛ̠ṣṭagṃ hi hi pa̍śchāthsṛ̠ṣṭa-mpa̍śchāthsṛ̠ṣṭagṃ hi ।
19) pa̠śchā̠thsṛ̠ṣṭamiti̍ paśchāt - sṛ̠ṣṭam ।
20) hyēkā̍da̠ śaikā̍daśa̠ hi hyēkā̍daśa ।
21) ēkā̍daśā nūyā̠jāna̍ nūyā̠jā nēkā̍da̠ śaikā̍daśā nūyā̠jān ।
22) a̠nū̠yā̠jān. ya̍jati yaja tyanūyā̠jā na̍nūyā̠jān. ya̍jati ।
22) a̠nū̠yā̠jānitya̍nu - yā̠jān ।
23) ya̠ja̠ti̠ daśa̠ daśa̍ yajati yajati̠ daśa̍ ।
24) daśa̠ vai vai daśa̠ daśa̠ vai ।
25) vai pa̠śōḥ pa̠śō-rvai vai pa̠śōḥ ।
26) pa̠śōḥ prā̠ṇāḥ prā̠ṇāḥ pa̠śōḥ pa̠śōḥ prā̠ṇāḥ ।
27) prā̠ṇā ā̠tmā ''tmā prā̠ṇāḥ prā̠ṇā ā̠tmā ।
27) prā̠ṇā iti̍ pra - a̠nāḥ ।
28) ā̠tmaikā̍da̠śa ē̍kāda̠śa ā̠tmā ''tmaikā̍da̠śaḥ ।
29) ē̠kā̠da̠śō yāvā̠n̠. yāvā̍nē kāda̠śa ē̍kāda̠śō yāvān̍ ।
30) yāvā̍nē̠ vaiva yāvā̠n̠. yāvā̍nē̠va ।
31) ē̠va pa̠śuḥ pa̠śu rē̠vaiva pa̠śuḥ ।
32) pa̠śu sta-nta-mpa̠śuḥ pa̠śu stam ।
33) ta man vanu̠ ta-nta manu̍ ।
34) anu̍ yajati yaja̠ tyan vanu̍ yajati ।
35) ya̠ja̠ti̠ ghnanti̠ ghnanti̍ yajati yajati̠ ghnanti̍ ।
36) ghnanti̠ vai vai ghnanti̠ ghnanti̠ vai ।
37) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
38) ē̠ta-tpa̠śu-mpa̠śu mē̠ta dē̠ta-tpa̠śum ।
39) pa̠śuṃ ya-dya-tpa̠śu-mpa̠śuṃ yat ।
40) ya-thsa̎m.jña̠paya̍nti saṃ.jña̠paya̍nti̠ ya-dya-thsa̎m.jña̠paya̍nti ।
41) sa̠ṃ.jña̠paya̍nti prāṇāpā̠nau prā̍ṇāpā̠nau sa̎m.jña̠paya̍nti saṃ.jña̠paya̍nti prāṇāpā̠nau ।
41) sa̠ṃ.jña̠paya̠ntīti̍ saṃ. - jña̠paya̍nti ।
42) prā̠ṇā̠pā̠nau khalu̠ khalu̍ prāṇāpā̠nau prā̍ṇāpā̠nau khalu̍ ।
42) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
43) khalu̠ vai vai khalu̠ khalu̠ vai ।
44) vā ē̠tā vē̠tau vai vā ē̠tau ।
45) ē̠tau pa̍śū̠nā-mpa̍śū̠nā mē̠tā vē̠tau pa̍śū̠nām ।
46) pa̠śū̠nāṃ ya-dya-tpa̍śū̠nā-mpa̍śū̠nāṃ yat ।
47) ya-tpṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jyaṃ ya-dya-tpṛ̍ṣadā̠jyam ।
48) pṛ̠ṣa̠dā̠jyaṃ ya-dya-tpṛ̍ṣadā̠jya-mpṛ̍ṣadā̠jyaṃ yat ।
48) pṛ̠ṣa̠dā̠jyamiti̍ pṛṣat - ā̠jyam ।
49) ya-tpṛ̍ṣadā̠jyēna̍ pṛṣadā̠jyēna̠ ya-dya-tpṛ̍ṣadā̠jyēna̍ ।
50) pṛ̠ṣa̠dā̠jyēnā̍ nūyā̠jā na̍nūyā̠jā-npṛ̍ṣadā̠jyēna̍ pṛṣadā̠jyēnā̍ nūyā̠jān ।
50) pṛ̠ṣa̠dā̠jyēnēti̍ pṛṣat - ā̠jyēna̍ ।
51) a̠nū̠yā̠jān. yaja̍ti̠ yaja̍ tyanūyā̠jāna̍ nūyā̠jān. yaja̍ti ।
51) a̠nū̠yā̠jānitya̍nu - yā̠jān ।
52) yaja̍ti prāṇāpā̠nau prā̍ṇāpā̠nau yaja̍ti̠ yaja̍ti prāṇāpā̠nau ।
53) prā̠ṇā̠pā̠nā vē̠vaiva prā̍ṇāpā̠nau prā̍ṇāpā̠nā vē̠va ।
53) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
54) ē̠va pa̠śuṣu̍ pa̠śu ṣvē̠vaiva pa̠śuṣu̍ ।
55) pa̠śuṣu̍ dadhāti dadhāti pa̠śuṣu̍ pa̠śuṣu̍ dadhāti ।
56) da̠dhā̠tīti̍ dadhāti ।
॥ 62 ॥ (56, 69)

॥ a. 11 ॥




Browse Related Categories: