View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 2.6 Samidho Yajati Vasantam - Krishna Yajurveda Taittiriya Samhita

1) sa̠midhō̍ yajati yajati sa̠midha̍-ssa̠midhō̍ yajati ।
1) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
2) ya̠ja̠ti̠ va̠sa̠ntaṃ va̍sa̠ntaṃ ya̍jati yajati vasa̠ntam ।
3) va̠sa̠nta mē̠vaiva va̍sa̠ntaṃ va̍sa̠nta mē̠va ।
4) ē̠va rtū̠nā mṛ̍tū̠nā mē̠vaiva rtū̠nām ।
5) ṛ̠tū̠nā mavāvā̎ rtū̠nā mṛ̍tū̠nā mava̍ ।
6) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
7) ru̠ndhē̠ tanū̠napā̍ta̠-ntanū̠napā̍tagṃ rundhē rundhē̠ tanū̠napā̍tam ।
8) tanū̠napā̍taṃ yajati yajati̠ tanū̠napā̍ta̠-ntanū̠napā̍taṃ yajati ।
8) tanū̠napā̍ta̠miti̠ tanū̎ - napā̍tam ।
9) ya̠ja̠ti̠ grī̠ṣma-ṅgrī̠ṣmaṃ ya̍jati yajati grī̠ṣmam ।
10) grī̠ṣma mē̠vaiva grī̠ṣma-ṅgrī̠ṣma mē̠va ।
11) ē̠vāvā vai̠vai vāva̍ ।
12) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
13) ru̠ndha̠ i̠ḍa i̠ḍō ru̍ndhē rundha i̠ḍaḥ ।
14) i̠ḍō ya̍jati yajatī̠ḍa i̠ḍō ya̍jati ।
15) ya̠ja̠ti̠ va̠r̠ṣā va̠r̠ṣā ya̍jati yajati va̠r̠ṣāḥ ।
16) va̠r̠ṣā ē̠vaiva va̠r̠ṣā va̠r̠ṣā ē̠va ।
17) ē̠vāvā vai̠vai vāva̍ ।
18) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
19) ru̠ndhē̠ ba̠r̠hi-rba̠r̠hī ru̍ndhē rundhē ba̠r̠hiḥ ।
20) ba̠r̠hi-rya̍jati yajati ba̠r̠hi-rba̠r̠hi-rya̍jati ।
21) ya̠ja̠ti̠ śa̠radagṃ̍ śa̠rada̍ṃ yajati yajati śa̠rada̎m ।
22) śa̠rada̍ mē̠vaiva śa̠radagṃ̍ śa̠rada̍ mē̠va ।
23) ē̠vāvā vai̠vai vāva̍ ।
24) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
25) ru̠ndhē̠ svā̠hā̠kā̠ragg​ svā̍hākā̠ragṃ ru̍ndhē rundhē svāhākā̠ram ।
26) svā̠hā̠kā̠raṃ ya̍jati yajati svāhākā̠ragg​ svā̍hākā̠raṃ ya̍jati ।
26) svā̠hā̠kā̠ramiti̍ svāhā - kā̠ram ।
27) ya̠ja̠ti̠ hē̠ma̠ntagṃ hē̍ma̠ntaṃ ya̍jati yajati hēma̠ntam ।
28) hē̠ma̠nta mē̠vaiva hē̍ma̠ntagṃ hē̍ma̠nta mē̠va ।
29) ē̠vāvā vai̠vai vāva̍ ।
30) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
31) ru̠ndhē̠ tasmā̠-ttasmā̎-drundhē rundhē̠ tasmā̎t ।
32) tasmā̠-thsvāhā̍kṛtā̠-ssvāhā̍kṛtā̠ stasmā̠-ttasmā̠-thsvāhā̍kṛtāḥ ।
33) svāhā̍kṛtā̠ hēma̠n̠. hēma̠-nthsvāhā̍kṛtā̠-ssvāhā̍kṛtā̠ hēmann̍ ।
33) svāhā̍kṛtā̠ iti̠ svāhā̎ - kṛ̠tā̠ḥ ।
34) hēma̍-npa̠śava̍ḥ pa̠śavō̠ hēma̠n̠. hēma̍-npa̠śava̍ḥ ।
35) pa̠śavō 'vāva̍ pa̠śava̍ḥ pa̠śavō 'va̍ ।
36) ava̍ sīdanti sīda̠ ntyavāva̍ sīdanti ।
37) sī̠da̠nti̠ sa̠midha̍-ssa̠midha̍-ssīdanti sīdanti sa̠midha̍ḥ ।
38) sa̠midhō̍ yajati yajati sa̠midha̍-ssa̠midhō̍ yajati ।
38) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
39) ya̠ja̠ tyu̠ṣasa̍ u̠ṣasō̍ yajati yaja tyu̠ṣasa̍ḥ ।
40) u̠ṣasa̍ ē̠vaivōṣasa̍ u̠ṣasa̍ ē̠va ।
41) ē̠va dē̠vatā̍nā-ndē̠vatā̍nā mē̠vaiva dē̠vatā̍nām ।
42) dē̠vatā̍nā̠ mavāva̍ dē̠vatā̍nā-ndē̠vatā̍nā̠ mava̍ ।
43) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
44) ru̠ndhē̠ tanū̠napā̍ta̠-ntanū̠napā̍tagṃ rundhē rundhē̠ tanū̠napā̍tam ।
45) tanū̠napā̍taṃ yajati yajati̠ tanū̠napā̍ta̠-ntanū̠napā̍taṃ yajati ।
45) tanū̠napā̍ta̠miti̠ tanū̎ - napā̍tam ।
46) ya̠ja̠ti̠ ya̠jñaṃ ya̠jñaṃ ya̍jati yajati ya̠jñam ।
47) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
48) ē̠vāvā vai̠vai vāva̍ ।
49) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
50) ru̠ndha̠ i̠ḍa i̠ḍō ru̍ndhē rundha i̠ḍaḥ ।
॥ 1 ॥ (50/56)

1) i̠ḍō ya̍jati yajatī̠ḍa i̠ḍō ya̍jati ।
2) ya̠ja̠ti̠ pa̠śū-npa̠śūn. ya̍jati yajati pa̠śūn ।
3) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
4) ē̠vāvā vai̠vai vāva̍ ।
5) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
6) ru̠ndhē̠ ba̠r̠hi-rba̠r̠hī ru̍ndhē rundhē ba̠r̠hiḥ ।
7) ba̠r̠hi-rya̍jati yajati ba̠r̠hi-rba̠r̠hi-rya̍jati ।
8) ya̠ja̠ti̠ pra̠jā-mpra̠jāṃ ya̍jati yajati pra̠jām ।
9) pra̠jā mē̠vaiva pra̠jā-mpra̠jā mē̠va ।
9) pra̠jāmiti̍ pra - jām ।
10) ē̠vāvā vai̠vai vāva̍ ।
11) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
12) ru̠ndhē̠ sa̠māna̍yatē sa̠māna̍yatē rundhē rundhē sa̠māna̍yatē ।
13) sa̠māna̍yata upa̠bhṛta̍ upa̠bhṛta̍-ssa̠māna̍yatē sa̠māna̍yata upa̠bhṛta̍ḥ ।
13) sa̠māna̍yata̠ iti̍ saṃ - āna̍yatē ।
14) u̠pa̠bhṛta̠ stēja̠ stēja̍ upa̠bhṛta̍ upa̠bhṛta̠ stēja̍ḥ ।
14) u̠pa̠bhṛta̠ ityu̍pa - bhṛta̍ḥ ।
15) tējō̠ vai vai tēja̠ stējō̠ vai ।
16) vā ājya̠ mājya̠ṃ vai vā ājya̎m ।
17) ājya̍-mpra̠jāḥ pra̠jā ājya̠ mājya̍-mpra̠jāḥ ।
18) pra̠jā ba̠r̠hi-rba̠r̠hiḥ pra̠jāḥ pra̠jā ba̠r̠hiḥ ।
18) pra̠jā iti̍ pra - jāḥ ।
19) ba̠r̠hiḥ pra̠jāsu̍ pra̠jāsu̍ ba̠r̠hi-rba̠r̠hiḥ pra̠jāsu̍ ।
20) pra̠jā svē̠vaiva pra̠jāsu̍ pra̠jā svē̠va ।
20) pra̠jāsviti̍ pra - jāsu̍ ।
21) ē̠va tēja̠ stēja̍ ē̠vaiva tēja̍ḥ ।
22) tējō̍ dadhāti dadhāti̠ tēja̠ stējō̍ dadhāti ।
23) da̠dhā̠ti̠ svā̠hā̠kā̠ragg​ svā̍hākā̠ra-nda̍dhāti dadhāti svāhākā̠ram ।
24) svā̠hā̠kā̠raṃ ya̍jati yajati svāhākā̠ragg​ svā̍hākā̠raṃ ya̍jati ।
24) svā̠hā̠kā̠ramiti̍ svāhā - kā̠ram ।
25) ya̠ja̠ti̠ vācha̠ṃ vācha̍ṃ yajati yajati̠ vācha̎m ।
26) vācha̍ mē̠vaiva vācha̠ṃ vācha̍ mē̠va ।
27) ē̠vāvā vai̠vai vāva̍ ।
28) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
29) ru̠ndhē̠ daśa̠ daśa̍ rundhē rundhē̠ daśa̍ ।
30) daśa̠ sagṃ sa-ndaśa̠ daśa̠ sam ।
31) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
32) pa̠dya̠ntē̠ daśā̎kṣarā̠ daśā̎kṣarā padyantē padyantē̠ daśā̎kṣarā ।
33) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
33) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
34) vi̠rāḍanna̠ manna̍ṃ vi̠rā-ḍvi̠rā ḍanna̎m ।
34) vi̠rāḍiti̍ vi - rāṭ ।
35) anna̍ṃ vi̠rā-ḍvi̠rā ḍanna̠ manna̍ṃ vi̠rāṭ ।
36) vi̠rā-ḍvi̠rājā̍ vi̠rājā̍ vi̠rā-ḍvi̠rā-ḍvi̠rājā̎ ।
36) vi̠rāḍiti̍ vi - rāṭ ।
37) vi̠rā jai̠vaiva vi̠rājā̍ vi̠rājai̠va ।
37) vi̠rājēti̍ vi - rājā̎ ।
38) ē̠vā nnādya̍ ma̠nnādya̍ mē̠vaivā nnādya̎m ।
39) a̠nnādya̠ mavāvā̠ nnādya̍ ma̠nnādya̠ mava̍ ।
39) a̠nnādya̠mitya̍nna - adya̎m ।
40) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
41) ru̠ndhē̠ sa̠midha̍-ssa̠midhō̍ rundhē rundhē sa̠midha̍ḥ ।
42) sa̠midhō̍ yajati yajati sa̠midha̍-ssa̠midhō̍ yajati ।
42) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
43) ya̠ja̠ tya̠smi-nna̠smin. ya̍jati yaja tya̠sminn ।
44) a̠smi-nnē̠vaivāsmi-nna̠smi-nnē̠va ।
45) ē̠va lō̠kē lō̠ka ē̠vaiva lō̠kē ।
46) lō̠kē prati̠ prati̍ lō̠kē lō̠kē prati̍ ।
47) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
48) ti̠ṣṭha̠ti̠ tanū̠napā̍ta̠-ntanū̠napā̍ta-ntiṣṭhati tiṣṭhati̠ tanū̠napā̍tam ।
49) tanū̠napā̍taṃ yajati yajati̠ tanū̠napā̍ta̠-ntanū̠napā̍taṃ yajati ।
49) tanū̠napā̍ta̠miti̠ tanū̎ - napā̍tam ।
50) ya̠ja̠ti̠ ya̠jñē ya̠jñē ya̍jati yajati ya̠jñē ।
॥ 2 ॥ (50/63)

1) ya̠jña ē̠vaiva ya̠jñē ya̠jña ē̠va ।
2) ē̠vā ntari̍kṣē̠ 'ntari̍kṣa ē̠vaivā ntari̍kṣē ।
3) a̠ntari̍kṣē̠ prati̠ pratya̠ntari̍kṣē̠ 'ntari̍kṣē̠ prati̍ ।
4) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
5) ti̠ṣṭha̠tī̠ḍa i̠ḍa sti̍ṣṭhati tiṣṭhatī̠ḍaḥ ।
6) i̠ḍō ya̍jati yajatī̠ḍa i̠ḍō ya̍jati ।
7) ya̠ja̠ti̠ pa̠śuṣu̍ pa̠śuṣu̍ yajati yajati pa̠śuṣu̍ ।
8) pa̠śu ṣvē̠vaiva pa̠śuṣu̍ pa̠śu ṣvē̠va ।
9) ē̠va prati̠ pratyē̠vaiva prati̍ ।
10) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
11) ti̠ṣṭha̠ti̠ ba̠r̠hi-rba̠r̠hi sti̍ṣṭhati tiṣṭhati ba̠r̠hiḥ ।
12) ba̠r̠hi-rya̍jati yajati ba̠r̠hi-rba̠r̠hi-rya̍jati ।
13) ya̠ja̠ti̠ yē yē ya̍jati yajati̠ yē ।
14) ya ē̠vaiva yē ya ē̠va ।
15) ē̠va dē̍va̠yānā̍ dēva̠yānā̍ ē̠vaiva dē̍va̠yānā̎ḥ ।
16) dē̠va̠yānā̠ḥ panthā̍na̠ḥ panthā̍nō dēva̠yānā̍ dēva̠yānā̠ḥ panthā̍naḥ ।
16) dē̠va̠yānā̠ iti̍ dēva - yānā̎ḥ ।
17) panthā̍na̠ stēṣu̠ tēṣu̠ panthā̍na̠ḥ panthā̍na̠ stēṣu̍ ।
18) tēṣvē̠vaiva tēṣu̠ tēṣvē̠va ।
19) ē̠va prati̠ pratyē̠vaiva prati̍ ।
20) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
21) ti̠ṣṭha̠ti̠ svā̠hā̠kā̠ragg​ svā̍hākā̠ra-nti̍ṣṭhati tiṣṭhati svāhākā̠ram ।
22) svā̠hā̠kā̠raṃ ya̍jati yajati svāhākā̠ragg​ svā̍hākā̠raṃ ya̍jati ।
22) svā̠hā̠kā̠ramiti̍ svāhā - kā̠ram ।
23) ya̠ja̠ti̠ su̠va̠rgē su̍va̠rgē ya̍jati yajati suva̠rgē ।
24) su̠va̠rga ē̠vaiva su̍va̠rgē su̍va̠rga ē̠va ।
24) su̠va̠rga iti̍ suvaḥ - gē ।
25) ē̠va lō̠kē lō̠ka ē̠vaiva lō̠kē ।
26) lō̠kē prati̠ prati̍ lō̠kē lō̠kē prati̍ ।
27) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
28) ti̠ṣṭha̠ tyē̠tāva̍nta ē̠tāva̍nta stiṣṭhati tiṣṭha tyē̠tāva̍ntaḥ ।
29) ē̠tāva̍ntō̠ vai vā ē̠tāva̍nta ē̠tāva̍ntō̠ vai ।
30) vai dē̍valō̠kā dē̍valō̠kā vai vai dē̍valō̠kāḥ ।
31) dē̠va̠lō̠kā stēṣu̠ tēṣu̍ dēvalō̠kā dē̍valō̠kā stēṣu̍ ।
31) dē̠va̠lō̠kā iti̍ dēva - lō̠kāḥ ।
32) tēṣvē̠vaiva tēṣu̠ tēṣvē̠va ।
33) ē̠va ya̍thāpū̠rvaṃ ya̍thāpū̠rva mē̠vaiva ya̍thāpū̠rvam ।
34) ya̠thā̠pū̠rva-mprati̠ prati̍ yathāpū̠rvaṃ ya̍thāpū̠rva-mprati̍ ।
34) ya̠thā̠pū̠rvamiti̍ yathā - pū̠rvam ।
35) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
36) ti̠ṣṭha̠ti̠ dē̠vā̠su̠rā dē̍vāsu̠rā sti̍ṣṭhati tiṣṭhati dēvāsu̠rāḥ ।
37) dē̠vā̠su̠rā ē̠ṣvē̍ṣu dē̍vāsu̠rā dē̍vāsu̠rā ē̠ṣu ।
37) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
38) ē̠ṣu lō̠kēṣu̍ lō̠kē ṣvē̠ṣvē̍ṣu lō̠kēṣu̍ ।
39) lō̠kē ṣva̍spardhantā spardhanta lō̠kēṣu̍ lō̠kē ṣva̍spardhanta ।
40) a̠spa̠rdha̠nta̠ tē tē̎ 'spardhantā spardhanta̠ tē ।
41) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
42) dē̠vāḥ pra̍yā̠jaiḥ pra̍yā̠jai-rdē̠vā dē̠vāḥ pra̍yā̠jaiḥ ।
43) pra̠yā̠jai rē̠bhya ē̠bhyaḥ pra̍yā̠jaiḥ pra̍yā̠jai rē̠bhyaḥ ।
43) pra̠yā̠jairiti̍ pra - yā̠jaiḥ ।
44) ē̠bhyō lō̠kēbhyō̍ lō̠kēbhya̍ ē̠bhya ē̠bhyō lō̠kēbhya̍ḥ ।
45) lō̠kēbhyō 'su̍rā̠ nasu̍rān ँlō̠kēbhyō̍ lō̠kēbhyō 'su̍rān ।
46) asu̍rā̠-npra prāsu̍rā̠ nasu̍rā̠-npra ।
47) prāṇu̍dantā nudanta̠ pra prāṇu̍danta ।
48) a̠nu̠da̠nta̠ ta-ttada̍nudantā nudanta̠ tat ।
49) ta-tpra̍yā̠jānā̎-mprayā̠jānā̠-nta-tta-tpra̍yā̠jānā̎m ।
50) pra̠yā̠jānā̎-mprayāja̠tva-mpra̍yāja̠tva-mpra̍yā̠jānā̎-mprayā̠jānā̎-mprayāja̠tvam ।
50) pra̠yā̠jānā̠miti̍ pra - yā̠jānā̎m ।
॥ 3 ॥ (50/58)

1) pra̠yā̠ja̠tvaṃ yasya̠ yasya̍ prayāja̠tva-mpra̍yāja̠tvaṃ yasya̍ ।
1) pra̠yā̠ja̠tvamiti̍ prayāja - tvam ।
2) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
3) ē̠vaṃ vi̠duṣō̍ vi̠duṣa̍ ē̠va mē̠vaṃ vi̠duṣa̍ḥ ।
4) vi̠duṣa̍ḥ prayā̠jāḥ pra̍yā̠jā vi̠duṣō̍ vi̠duṣa̍ḥ prayā̠jāḥ ।
5) pra̠yā̠jā i̠jyanta̍ i̠jyantē̎ prayā̠jāḥ pra̍yā̠jā i̠jyantē̎ ।
5) pra̠yā̠jā iti̍ pra - yā̠jāḥ ।
6) i̠jyantē̠ pra prē jyanta̍ i̠jyantē̠ pra ।
7) praibhya ē̠bhyaḥ pra praibhyaḥ ।
8) ē̠bhyō lō̠kēbhyō̍ lō̠kēbhya̍ ē̠bhya ē̠bhyō lō̠kēbhya̍ḥ ।
9) lō̠kēbhyō̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyān ँlō̠kēbhyō̍ lō̠kēbhyō̠ bhrātṛ̍vyān ।
10) bhrātṛ̍vyā-nnudatē nudatē̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā-nnudatē ।
11) nu̠da̠tē̠ 'bhi̠krāma̍ mabhi̠krāma̍-nnudatē nudatē 'bhi̠krāma̎m ।
12) a̠bhi̠krāma̍-ñjuhōti juhō tyabhi̠krāma̍ mabhi̠krāma̍-ñjuhōti ।
12) a̠bhi̠krāma̠mitya̍bhi - krāma̎m ।
13) ju̠hō̠ tya̠bhiji̍tyā a̠bhiji̍tyai juhōti juhō tya̠bhiji̍tyai ।
14) a̠bhiji̍tyai̠ yō yō̍ 'bhiji̍tyā a̠bhiji̍tyai̠ yaḥ ।
14) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
15) yō vai vai yō yō vai ।
16) vai pra̍yā̠jānā̎-mprayā̠jānā̠ṃ vai vai pra̍yā̠jānā̎m ।
17) pra̠yā̠jānā̎-mmithu̠na-mmi̍thu̠na-mpra̍yā̠jānā̎-mprayā̠jānā̎-mmithu̠nam ।
17) pra̠yā̠jānā̠miti̍ pra - yā̠jānā̎m ।
18) mi̠thu̠naṃ vēda̠ vēda̍ mithu̠na-mmi̍thu̠naṃ vēda̍ ।
19) vēda̠ pra pra vēda̠ vēda̠ pra ।
20) pra pra̠jayā̎ pra̠jayā̠ pra pra pra̠jayā̎ ।
21) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
21) pra̠jayēti̍ pra - jayā̎ ।
22) pa̠śubhi̍-rmithu̠nai-rmi̍thu̠naiḥ pa̠śubhi̍ḥ pa̠śubhi̍-rmithu̠naiḥ ।
22) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
23) mi̠thu̠nai-rjā̍yatē jāyatē mithu̠nai-rmi̍thu̠nai-rjā̍yatē ।
24) jā̠ya̠tē̠ sa̠midha̍-ssa̠midhō̍ jāyatē jāyatē sa̠midha̍ḥ ।
25) sa̠midhō̍ ba̠hvī-rba̠hvī-ssa̠midha̍-ssa̠midhō̍ ba̠hvīḥ ।
25) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
26) ba̠hvī ri̍vē va ba̠hvī-rba̠hvī ri̍va ।
27) i̠va̠ ya̠ja̠ti̠ ya̠ja̠tī̠vē̠ va̠ ya̠ja̠ti̠ ।
28) ya̠ja̠ti̠ tanū̠napā̍ta̠-ntanū̠napā̍taṃ yajati yajati̠ tanū̠napā̍tam ।
29) tanū̠napā̍ta̠ mēka̠ mēka̠-ntanū̠napā̍ta̠-ntanū̠napā̍ta̠ mēka̎m ।
29) tanū̠napā̍ta̠miti̠ tanū̎ - napā̍tam ।
30) ēka̍ mivē̠ vaika̠ mēka̍ miva ।
31) i̠va̠ mi̠thu̠na-mmi̍thu̠na mi̍vē va mithu̠nam ।
32) mi̠thu̠na-nta-tta-nmi̍thu̠na-mmi̍thu̠na-ntat ।
33) tadi̠ḍa i̠ḍa sta-ttadi̠ḍaḥ ।
34) i̠ḍō ba̠hvī-rba̠hvī ri̠ḍa i̠ḍō ba̠hvīḥ ।
35) ba̠hvī ri̍vē va ba̠hvī-rba̠hvī ri̍va ।
36) i̠va̠ ya̠ja̠ti̠ ya̠ja̠tī̠vē̠ va̠ ya̠ja̠ti̠ ।
37) ya̠ja̠ti̠ ba̠r̠hi-rba̠r̠hi-rya̍jati yajati ba̠r̠hiḥ ।
38) ba̠r̠hi rēka̠ mēka̍-mba̠r̠hi-rba̠r̠hi rēka̎m ।
39) ēka̍ mivē̠ vaika̠ mēka̍ miva ।
40) i̠va̠ mi̠thu̠na-mmi̍thu̠na mi̍vē va mithu̠nam ।
41) mi̠thu̠na-nta-tta-nmi̍thu̠na-mmi̍thu̠na-ntat ।
42) tadē̠ta dē̠ta-tta-ttadē̠tat ।
43) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
44) vai pra̍yā̠jānā̎-mprayā̠jānā̠ṃ vai vai pra̍yā̠jānā̎m ।
45) pra̠yā̠jānā̎-mmithu̠na-mmi̍thu̠na-mpra̍yā̠jānā̎-mprayā̠jānā̎-mmithu̠nam ।
45) pra̠yā̠jānā̠miti̍ pra - yā̠jānā̎m ।
46) mi̠thu̠naṃ yō yō mi̍thu̠na-mmi̍thu̠naṃ yaḥ ।
47) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
48) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
49) vēda̠ pra pra vēda̠ vēda̠ pra ।
50) pra pra̠jayā̎ pra̠jayā̠ pra pra pra̠jayā̎ ।
॥ 4 ॥ (50/60)

1) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
1) pra̠jayēti̍ pra - jayā̎ ।
2) pa̠śubhi̍-rmithu̠nai-rmi̍thu̠naiḥ pa̠śubhi̍ḥ pa̠śubhi̍-rmithu̠naiḥ ।
2) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
3) mi̠thu̠nai-rjā̍yatē jāyatē mithu̠nai-rmi̍thu̠nai-rjā̍yatē ।
4) jā̠ya̠tē̠ dē̠vānā̎-ndē̠vānā̎-ñjāyatē jāyatē dē̠vānā̎m ।
5) dē̠vānā̠ṃ vai vai dē̠vānā̎-ndē̠vānā̠ṃ vai ।
6) vā ani̍ṣṭā̠ ani̍ṣṭā̠ vai vā ani̍ṣṭāḥ ।
7) ani̍ṣṭā dē̠vatā̍ dē̠vatā̠ ani̍ṣṭā̠ ani̍ṣṭā dē̠vatā̎ḥ ।
8) dē̠vatā̠ āsa̠-nnāsa̍-ndē̠vatā̍ dē̠vatā̠ āsann̍ ।
9) āsa̠-nnathāthāsa̠-nnāsa̠-nnatha̍ ।
10) athāsu̍rā̠ asu̍rā̠ athāthāsu̍rāḥ ।
11) asu̍rā ya̠jñaṃ ya̠jña masu̍rā̠ asu̍rā ya̠jñam ।
12) ya̠jña ma̍jighāgṃsa-nnajighāgṃsan. ya̠jñaṃ ya̠jña ma̍jighāgṃsann ।
13) a̠ji̠ghā̠gṃ̠sa̠-ntē tē̍ 'jighāgṃsa-nnajighāgṃsa̠-ntē ।
14) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
15) dē̠vā gā̍ya̠trī-ṅgā̍ya̠trī-ndē̠vā dē̠vā gā̍ya̠trīm ।
16) gā̠ya̠trīṃ vi vi gā̍ya̠trī-ṅgā̍ya̠trīṃ vi ।
17) vyau̍ha-nnauha̠n̠. vi vyau̍hann ।
18) au̠ha̠-npañcha̠ pañchau̍ha-nnauha̠-npañcha̍ ।
19) pañchā̠kṣarā̎ ṇya̠kṣarā̍ṇi̠ pañcha̠ pañchā̠kṣarā̍ṇi ।
20) a̠kṣarā̍ṇi prā̠chīnā̍ni prā̠chīnā̎ nya̠kṣarā̎ ṇya̠kṣarā̍ṇi prā̠chīnā̍ni ।
21) prā̠chīnā̍ni̠ trīṇi̠ trīṇi̍ prā̠chīnā̍ni prā̠chīnā̍ni̠ trīṇi̍ ।
22) trīṇi̍ pratī̠chīnā̍ni pratī̠chīnā̍ni̠ trīṇi̠ trīṇi̍ pratī̠chīnā̍ni ।
23) pra̠tī̠chīnā̍ni̠ tata̠ stata̍ḥ pratī̠chīnā̍ni pratī̠chīnā̍ni̠ tata̍ḥ ।
24) tatō̠ varma̠ varma̠ tata̠ statō̠ varma̍ ।
25) varma̍ ya̠jñāya̍ ya̠jñāya̠ varma̠ varma̍ ya̠jñāya̍ ।
26) ya̠jñāyā bha̍va̠ dabha̍va-dya̠jñāya̍ ya̠jñāyā bha̍vat ।
27) abha̍va̠-dvarma̠ varmā bha̍va̠ dabha̍va̠-dvarma̍ ।
28) varma̠ yaja̍mānāya̠ yaja̍mānāya̠ varma̠ varma̠ yaja̍mānāya ।
29) yaja̍mānāya̠ ya-dya-dyaja̍mānāya̠ yaja̍mānāya̠ yat ।
30) ya-tpra̍yājānūyā̠jāḥ pra̍yājānūyā̠jā ya-dya-tpra̍yājānūyā̠jāḥ ।
31) pra̠yā̠jā̠nū̠yā̠jā i̠jyanta̍ i̠jyantē̎ prayājānūyā̠jāḥ pra̍yājānūyā̠jā i̠jyantē̎ ।
31) pra̠yā̠jā̠nū̠yā̠jā iti̍ prayāja - a̠nū̠yā̠jāḥ ।
32) i̠jyantē̠ varma̠ varmē̠ jyanta̍ i̠jyantē̠ varma̍ ।
33) varmai̠vaiva varma̠ varmai̠va ।
34) ē̠va ta-ttadē̠vaiva tat ।
35) ta-dya̠jñāya̍ ya̠jñāya̠ ta-tta-dya̠jñāya̍ ।
36) ya̠jñāya̍ kriyatē kriyatē ya̠jñāya̍ ya̠jñāya̍ kriyatē ।
37) kri̠ya̠tē̠ varma̠ varma̍ kriyatē kriyatē̠ varma̍ ।
38) varma̠ yaja̍mānāya̠ yaja̍mānāya̠ varma̠ varma̠ yaja̍mānāya ।
39) yaja̍mānāya̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai̠ yaja̍mānāya̠ yaja̍mānāya̠ bhrātṛ̍vyābhibhūtyai ।
40) bhrātṛ̍vyābhibhūtyai̠ tasmā̠-ttasmā̠-dbhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai̠ tasmā̎t ।
40) bhrātṛ̍vyābhibhūtyā̠ iti̠ bhrātṛ̍vya - a̠bhi̠bhū̠tyai̠ ।
41) tasmā̠-dvarū̍tha̠ṃ varū̍tha̠-ntasmā̠-ttasmā̠-dvarū̍tham ।
42) varū̍tha-mpu̠rastā̎-tpu̠rastā̠-dvarū̍tha̠ṃ varū̍tha-mpu̠rastā̎t ।
43) pu̠rastā̠-dvar​ṣī̍yō̠ var​ṣī̍yaḥ pu̠rastā̎-tpu̠rastā̠-dvar​ṣī̍yaḥ ।
44) var​ṣī̍yaḥ pa̠śchā-tpa̠śchā-dvar​ṣī̍yō̠ var​ṣī̍yaḥ pa̠śchāt ।
45) pa̠śchā ddhrasī̍yō̠ hrasī̍yaḥ pa̠śchā-tpa̠śchā ddhrasī̍yaḥ ।
46) hrasī̍yō dē̠vā dē̠vā hrasī̍yō̠ hrasī̍yō dē̠vāḥ ।
47) dē̠vā vai vai dē̠vā dē̠vā vai ।
48) vai pu̠rā pu̠rā vai vai pu̠rā ।
49) pu̠rā rakṣō̎bhyō̠ rakṣō̎bhyaḥ pu̠rā pu̠rā rakṣō̎bhyaḥ ।
50) rakṣō̎bhya̠ itīti̠ rakṣō̎bhyō̠ rakṣō̎bhya̠ iti̍ ।
50) rakṣō̎bhya̠ iti̠ rakṣa̍ḥ - bhya̠ḥ ।
॥ 5 ॥ (50/55)

1) iti̍ svāhākā̠rēṇa̍ svāhākā̠rēṇē tīti̍ svāhākā̠rēṇa̍ ।
2) svā̠hā̠kā̠rēṇa̍ prayā̠jēṣu̍ prayā̠jēṣu̍ svāhākā̠rēṇa̍ svāhākā̠rēṇa̍ prayā̠jēṣu̍ ।
2) svā̠hā̠kā̠rēṇēti̍ svāhā - kā̠rēṇa̍ ।
3) pra̠yā̠jēṣu̍ ya̠jñaṃ ya̠jña-mpra̍yā̠jēṣu̍ prayā̠jēṣu̍ ya̠jñam ।
3) pra̠yā̠jēṣviti̍ pra - yā̠jēṣu̍ ।
4) ya̠jñagṃ sa̠gg̠sthāpyagṃ̍ sa̠gg̠sthāpya̍ṃ ya̠jñaṃ ya̠jñagṃ sa̠gg̠sthāpya̎m ।
5) sa̠gg̠sthāpya̍ mapaśya-nnapaśya-nthsa̠gg̠sthāpyagṃ̍ sa̠gg̠sthāpya̍ mapaśyann ।
5) sa̠gg̠sthāpya̠miti̍ saṃ - sthāpya̎m ।
6) a̠pa̠śya̠-nta-nta ma̍paśya-nnapaśya̠-ntam ।
7) tagg​ svā̍hākā̠rēṇa̍ svāhākā̠rēṇa̠ ta-ntagg​ svā̍hākā̠rēṇa̍ ।
8) svā̠hā̠kā̠rēṇa̍ prayā̠jēṣu̍ prayā̠jēṣu̍ svāhākā̠rēṇa̍ svāhākā̠rēṇa̍ prayā̠jēṣu̍ ।
8) svā̠hā̠kā̠rēṇēti̍ svāhā - kā̠rēṇa̍ ।
9) pra̠yā̠jēṣu̠ sagṃ sa-mpra̍yā̠jēṣu̍ prayā̠jēṣu̠ sam ।
9) pra̠yā̠jēṣviti̍ pra - yā̠jēṣu̍ ।
10) sa ma̍sthāpaya-nnasthāpaya̠-nthsagṃ sa ma̍sthāpayann ।
11) a̠sthā̠pa̠ya̠n vi vya̍sthāpaya-nnasthāpaya̠n vi ।
12) vi vai vai vi vi vai ।
13) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
14) ē̠ta-dya̠jñaṃ ya̠jña mē̠ta dē̠ta-dya̠jñam ।
15) ya̠jña-ñChi̍ndanti Chindanti ya̠jñaṃ ya̠jña-ñChi̍ndanti ।
16) Chi̠nda̠nti̠ ya-dyach Chi̍ndanti Chindanti̠ yat ।
17) ya-thsvā̍hākā̠rēṇa̍ svāhākā̠rēṇa̠ ya-dya-thsvā̍hākā̠rēṇa̍ ।
18) svā̠hā̠kā̠rēṇa̍ prayā̠jēṣu̍ prayā̠jēṣu̍ svāhākā̠rēṇa̍ svāhākā̠rēṇa̍ prayā̠jēṣu̍ ।
18) svā̠hā̠kā̠rēṇēti̍ svāhā - kā̠rēṇa̍ ।
19) pra̠yā̠jēṣu̍ sagg​sthā̠paya̍nti sagg​sthā̠paya̍nti prayā̠jēṣu̍ prayā̠jēṣu̍ sagg​sthā̠paya̍nti ।
19) pra̠yā̠jēṣviti̍ pra - yā̠jēṣu̍ ।
20) sa̠gg̠sthā̠paya̍nti prayā̠jā-npra̍yā̠jā-nthsagg̍sthā̠paya̍nti sagg​sthā̠paya̍nti prayā̠jān ।
20) sa̠gg̠sthā̠paya̠ntīti̍ saṃ - sthā̠paya̍nti ।
21) pra̠yā̠jā ni̠ṣṭvēṣṭvā pra̍yā̠jā-npra̍yā̠jā ni̠ṣṭvā ।
21) pra̠yā̠jāniti̍ pra - yā̠jān ।
22) i̠ṣṭvā ha̠vīgṃṣi̍ ha̠vīgṃṣī̠ ṣṭvēṣṭvā ha̠vīgṃṣi̍ ।
23) ha̠vīg​ ṣya̠bhya̍bhi ha̠vīgṃṣi̍ ha̠vīg​ ṣya̠bhi ।
24) a̠bhi ghā̍rayati ghāraya tya̠bhya̍bhi ghā̍rayati ।
25) ghā̠ra̠ya̠ti̠ ya̠jñasya̍ ya̠jñasya̍ ghārayati ghārayati ya̠jñasya̍ ।
26) ya̠jñasya̠ santa̍tyai̠ santa̍tyai ya̠jñasya̍ ya̠jñasya̠ santa̍tyai ।
27) santa̍tyā̠ athō̠ athō̠ santa̍tyai̠ santa̍tyā̠ athō̎ ।
27) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ ।
28) athō̍ ha̠vir-ha̠vi rathō̠ athō̍ ha̠viḥ ।
28) athō̠ ityathō̎ ।
29) ha̠vi rē̠vaiva ha̠vir-ha̠vi rē̠va ।
30) ē̠vāka̍ raka rē̠vaivāka̍ḥ ।
31) a̠ka̠ rathō̠ athō̍ aka raka̠ rathō̎ ।
32) athō̍ yathāpū̠rvaṃ ya̍thāpū̠rva mathō̠ athō̍ yathāpū̠rvam ।
32) athō̠ ityathō̎ ।
33) ya̠thā̠pū̠rva mupōpa̍ yathāpū̠rvaṃ ya̍thāpū̠rva mupa̍ ।
33) ya̠thā̠pū̠rvamiti̍ yathā - pū̠rvam ।
34) upai̎ tyē̠ tyupōpai̍ti ।
35) ē̠ti̠ pi̠tā pi̠tai tyē̍ti pi̠tā ।
36) pi̠tā vai vai pi̠tā pi̠tā vai ।
37) vai pra̍yā̠jāḥ pra̍yā̠jā vai vai pra̍yā̠jāḥ ।
38) pra̠yā̠jāḥ pra̠jā pra̠jā pra̍yā̠jāḥ pra̍yā̠jāḥ pra̠jā ।
38) pra̠yā̠jā iti̍ pra - yā̠jāḥ ।
39) pra̠jā 'nū̍yā̠jā a̍nūyā̠jāḥ pra̠jā pra̠jā 'nū̍yā̠jāḥ ।
39) pra̠jēti̍ pra - jā ।
40) a̠nū̠yā̠jā ya-dyada̍nūyā̠jā a̍nūyā̠jā yat ।
40) a̠nū̠yā̠jā itya̍nu - yā̠jāḥ ।
41) ya-tpra̍yā̠jā-npra̍yā̠jān. ya-dya-tpra̍yā̠jān ।
42) pra̠yā̠jā ni̠ṣṭvēṣṭvā pra̍yā̠jā-npra̍yā̠jā ni̠ṣṭvā ।
42) pra̠yā̠jāniti̍ pra - yā̠jān ।
43) i̠ṣṭvā ha̠vīgṃṣi̍ ha̠vīgṃṣī̠ ṣṭvēṣṭvā ha̠vīgṃṣi̍ ।
44) ha̠vīg​ ṣya̍bhighā̠raya̍ tyabhighā̠raya̍ti ha̠vīgṃṣi̍ ha̠vīg​ ṣya̍bhighā̠raya̍ti ।
45) a̠bhi̠ghā̠raya̍ti pi̠tā pi̠tā 'bhi̍ghā̠raya̍ tyabhighā̠raya̍ti pi̠tā ।
45) a̠bhi̠ghā̠raya̠tītya̍bhi - ghā̠raya̍ti ।
46) pi̠taivaiva pi̠tā pi̠taiva ।
47) ē̠va ta-ttadē̠vaiva tat ।
48) ta-tpu̠trēṇa̍ pu̠trēṇa̠ ta-tta-tpu̠trēṇa̍ ।
49) pu̠trēṇa̠ sādhā̍raṇa̠gṃ̠ sādhā̍raṇa-mpu̠trēṇa̍ pu̠trēṇa̠ sādhā̍raṇam ।
50) sādhā̍raṇa-ṅkurutē kurutē̠ sādhā̍raṇa̠gṃ̠ sādhā̍raṇa-ṅkurutē ।
॥ 6 ॥ (50/68)

1) ku̠ru̠tē̠ tasmā̠-ttasmā̎-tkurutē kurutē̠ tasmā̎t ।
2) tasmā̍ dāhu rāhu̠ stasmā̠-ttasmā̍ dāhuḥ ।
3) ā̠hu̠-ryō ya ā̍hu rāhu̠-ryaḥ ।
4) yaścha̍ cha̠ yō yaścha̍ ।
5) chai̠va mē̠va-ñcha̍ chai̠vam ।
6) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
7) vēda̠ yō yō vēda̠ vēda̠ yaḥ ।
8) yaścha̍ cha̠ yō yaścha̍ ।
9) cha̠ na na cha̍ cha̠ na ।
10) na ka̠thā ka̠thā na na ka̠thā ।
11) ka̠thā pu̠trasya̍ pu̠trasya̍ ka̠thā ka̠thā pu̠trasya̍ ।
12) pu̠trasya̠ kēva̍la̠-ṅkēva̍la-mpu̠trasya̍ pu̠trasya̠ kēva̍lam ।
13) kēva̍la-ṅka̠thā ka̠thā kēva̍la̠-ṅkēva̍la-ṅka̠thā ।
14) ka̠thā sādhā̍raṇa̠gṃ̠ sādhā̍raṇa-ṅka̠thā ka̠thā sādhā̍raṇam ।
15) sādhā̍raṇa-mpi̠tuḥ pi̠tu-ssādhā̍raṇa̠gṃ̠ sādhā̍raṇa-mpi̠tuḥ ।
16) pi̠tu ritīti̍ pi̠tuḥ pi̠tu riti̍ ।
17) ityaska̍nna̠ maska̍nna̠ mitī tyaska̍nnam ।
18) aska̍nna mē̠vaivā ska̍nna̠ maska̍nna mē̠va ।
19) ē̠va ta-ttadē̠vaiva tat ।
20) ta-dya-dya-tta-tta-dyat ।
21) ya-tpra̍yā̠jēṣu̍ prayā̠jēṣu̠ ya-dya-tpra̍yā̠jēṣu̍ ।
22) pra̠yā̠jē ṣvi̠ṣṭē ṣvi̠ṣṭēṣu̍ prayā̠jēṣu̍ prayā̠jē ṣvi̠ṣṭēṣu̍ ।
22) pra̠yā̠jēṣviti̍ pra - yā̠jēṣu̍ ।
23) i̠ṣṭēṣu̠ skanda̍ti̠ skanda̍ tī̠ṣṭēṣvi̠ṣṭēṣu̠ skanda̍ti ।
24) skanda̍ti gāya̠trī gā̍ya̠trī skanda̍ti̠ skanda̍ti gāya̠trī ।
25) gā̠ya̠tryē̍vaiva gā̍ya̠trī gā̍ya̠tryē̍va ।
26) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
27) tēna̠ garbha̠-ṅgarbha̠-ntēna̠ tēna̠ garbha̎m ।
28) garbha̍-ndhattē dhattē̠ garbha̠-ṅgarbha̍-ndhattē ।
29) dha̠ttē̠ sā sā dha̍ttē dhattē̠ sā ।
30) sā pra̠jā-mpra̠jāgṃ sā sā pra̠jām ।
31) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
31) pra̠jāmiti̍ pra - jām ।
32) pa̠śūn. yaja̍mānāya̠ yaja̍mānāya pa̠śū-npa̠śūn. yaja̍mānāya ।
33) yaja̍mānāya̠ pra pra yaja̍mānāya̠ yaja̍mānāya̠ pra ।
34) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
35) ja̠na̠ya̠tīti̍ janayati ।
॥ 7 ॥ (35/37)
॥ a. 1 ॥

1) chakṣu̍ṣī̠ vai vai chakṣu̍ṣī̠ chakṣu̍ṣī̠ vai ।
1) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
2) vā ē̠tē ē̠tē vai vā ē̠tē ।
3) ē̠tē ya̠jñasya̍ ya̠jñasyai̠tē ē̠tē ya̠jñasya̍ ।
3) ē̠tē ityē̠tē ।
4) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
5) yadājya̍bhāgā̠ vājya̍bhāgau̠ ya-dyadājya̍bhāgau ।
6) ājya̍bhāgau̠ ya-dyadājya̍bhāgā̠ vājya̍bhāgau̠ yat ।
6) ājya̍bhāgā̠vityājya̍ - bhā̠gau̠ ।
7) yadājya̍bhāgā̠ vājya̍bhāgau̠ ya-dyadājya̍bhāgau ।
8) ājya̍bhāgau̠ yaja̍ti̠ yaja̠ tyājya̍bhāgā̠ vājya̍bhāgau̠ yaja̍ti ।
8) ājya̍bhāgā̠vityājya̍ - bhā̠gau̠ ।
9) yaja̍ti̠ chakṣu̍ṣī̠ chakṣu̍ṣī̠ yaja̍ti̠ yaja̍ti̠ chakṣu̍ṣī ।
10) chakṣu̍ṣī ē̠vaiva chakṣu̍ṣī̠ chakṣu̍ṣī ē̠va ।
10) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
11) ē̠va ta-ttadē̠vaiva tat ।
12) ta-dya̠jñasya̍ ya̠jñasya̠ ta-tta-dya̠jñasya̍ ।
13) ya̠jñasya̠ prati̠ prati̍ ya̠jñasya̍ ya̠jñasya̠ prati̍ ।
14) prati̍ dadhāti dadhāti̠ prati̠ prati̍ dadhāti ।
15) da̠dhā̠ti̠ pū̠rvā̠rdhē pū̎rvā̠rdhē da̍dhāti dadhāti pūrvā̠rdhē ।
16) pū̠rvā̠rdhē ju̍hōti juhōti pūrvā̠rdhē pū̎rvā̠rdhē ju̍hōti ।
16) pū̠rvā̠rdha iti̍ pūrva - a̠rdhē ।
17) ju̠hō̠ti̠ tasmā̠-ttasmā̎j juhōti juhōti̠ tasmā̎t ।
18) tasmā̎-tpūrvā̠rdhē pū̎rvā̠rdhē tasmā̠-ttasmā̎-tpūrvā̠rdhē ।
19) pū̠rvā̠rdhē chakṣu̍ṣī̠ chakṣu̍ṣī pūrvā̠rdhē pū̎rvā̠rdhē chakṣu̍ṣī ।
19) pū̠rvā̠rdha iti̍ pūrva - a̠rdhē ।
20) chakṣu̍ṣī pra̠bāhu̍-kpra̠bāhu̠kchakṣu̍ṣī̠ chakṣu̍ṣī pra̠bāhu̍k ।
20) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
21) pra̠bāhu̍g juhōti juhōti pra̠bāhu̍-kpra̠bāhu̍g juhōti ।
21) pra̠bāhu̠giti̍ pra - bāhu̍k ।
22) ju̠hō̠ti̠ tasmā̠-ttasmā̎j juhōti juhōti̠ tasmā̎t ।
23) tasmā̎-tpra̠bāhu̍-kpra̠bāhu̠-ktasmā̠-ttasmā̎-tpra̠bāhu̍k ।
24) pra̠bāhu̠kchakṣu̍ṣī̠ chakṣu̍ṣī pra̠bāhu̍-kpra̠bāhu̠kchakṣu̍ṣī ।
24) pra̠bāhu̠giti̍ pra - bāhu̍k ।
25) chakṣu̍ṣī dēvalō̠ka-ndē̍valō̠ka-ñchakṣu̍ṣī̠ chakṣu̍ṣī dēvalō̠kam ।
25) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
26) dē̠va̠lō̠kaṃ vai vai dē̍valō̠ka-ndē̍valō̠kaṃ vai ।
26) dē̠va̠lō̠kamiti̍ dēva - lō̠kam ।
27) vā a̠gninā̠ 'gninā̠ vai vā a̠gninā̎ ।
28) a̠gninā̠ yaja̍mānō̠ yaja̍mānō̠ 'gninā̠ 'gninā̠ yaja̍mānaḥ ।
29) yaja̍mā̠nō 'nvanu̠ yaja̍mānō̠ yaja̍mā̠nō 'nu̍ ।
30) anu̍ paśyati paśya̠ tyanvanu̍ paśyati ।
31) pa̠śya̠ti̠ pi̠tṛ̠lō̠ka-mpi̍tṛlō̠ka-mpa̍śyati paśyati pitṛlō̠kam ।
32) pi̠tṛ̠lō̠kagṃ sōmē̍na̠ sōmē̍na pitṛlō̠ka-mpi̍tṛlō̠kagṃ sōmē̍na ।
32) pi̠tṛ̠lō̠kamiti̍ pitṛ - lō̠kam ।
33) sōmē̍nōttarā̠rdha u̍ttarā̠rdhē sōmē̍na̠ sōmē̍nōttarā̠rdhē ।
34) u̠tta̠rā̠rdhē̎ 'gnayē̠ 'gnaya̍ uttarā̠rdha u̍ttarā̠rdhē̎ 'gnayē̎ ।
34) u̠tta̠rā̠rdha ityu̍ttara - a̠rdhē ।
35) a̠gnayē̍ juhōti juhō tya̠gnayē̠ 'gnayē̍ juhōti ।
36) ju̠hō̠ti̠ da̠kṣi̠ṇā̠rdhē da̍kṣiṇā̠rdhē ju̍hōti juhōti dakṣiṇā̠rdhē ।
37) da̠kṣi̠ṇā̠rdhē sōmā̍ya̠ sōmā̍ya dakṣiṇā̠rdhē da̍kṣiṇā̠rdhē sōmā̍ya ।
37) da̠kṣi̠ṇā̠rdha iti̍ dakṣiṇa - a̠rdhē ।
38) sōmā̍yai̠va mē̠vagṃ sōmā̍ya̠ sōmā̍yai̠vam ।
39) ē̠va mi̍vē vai̠va mē̠va mi̍va ।
40) i̠va̠ hi hīvē̍ va̠ hi ।
41) hīmā vi̠mau hi hīmau ।
42) i̠mau lō̠kau lō̠kā vi̠mā vi̠mau lō̠kau ।
43) lō̠kā va̠nayō̍ ra̠nayō̎-rlō̠kau lō̠kā va̠nayō̎ḥ ।
44) a̠nayō̎-rlō̠kayō̎-rlō̠kayō̍ ra̠nayō̍ ra̠nayō̎-rlō̠kayō̎ḥ ।
45) lō̠kayō̠ ranu̍khyātyā̠ anu̍khyātyai lō̠kayō̎-rlō̠kayō̠ ranu̍khyātyai ।
46) anu̍khyātyai̠ rājā̍nau̠ rājā̍nā̠ vanu̍khyātyā̠ anu̍khyātyai̠ rājā̍nau ।
46) anu̍khyātyā̠ ityanu̍ - khyā̠tyai̠ ।
47) rājā̍nau̠ vai vai rājā̍nau̠ rājā̍nau̠ vai ।
48) vā ē̠tā vē̠tau vai vā ē̠tau ।
49) ē̠tau dē̠vatā̍nā-ndē̠vatā̍nā mē̠tā vē̠tau dē̠vatā̍nām ।
50) dē̠vatā̍nā̠ṃ ya-dya-ddē̠vatā̍nā-ndē̠vatā̍nā̠ṃ yat ।
॥ 8 ॥ (50/66)

1) yada̠gnīṣōmā̍ va̠gnīṣōmau̠ ya-dyada̠gnīṣōmau̎ ।
2) a̠gnīṣōmā̍ vanta̠rā 'nta̠rā 'gnīṣōmā̍ va̠gnīṣōmā̍ vanta̠rā ।
2) a̠gnīṣōmā̠vitya̠gnī - sōmau̎ ।
3) a̠nta̠rā dē̠vatā̍ dē̠vatā̍ anta̠rā 'nta̠rā dē̠vatā̎ḥ ।
4) dē̠vatā̍ ijyētē ijyētē dē̠vatā̍ dē̠vatā̍ ijyētē ।
5) i̠jyē̠tē̠ dē̠vatā̍nā-ndē̠vatā̍nā mijyētē ijyētē dē̠vatā̍nām ।
5) i̠jyē̠tē̠ itī̎jyētē ।
6) dē̠vatā̍nā̠ṃ vidhṛ̍tyai̠ vidhṛ̍tyai dē̠vatā̍nā-ndē̠vatā̍nā̠ṃ vidhṛ̍tyai ।
7) vidhṛ̍tyai̠ tasmā̠-ttasmā̠-dvidhṛ̍tyai̠ vidhṛ̍tyai̠ tasmā̎t ।
7) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ ।
8) tasmā̠-drājñā̠ rājñā̠ tasmā̠-ttasmā̠-drājñā̎ ।
9) rājñā̍ manu̠ṣyā̍ manu̠ṣyā̍ rājñā̠ rājñā̍ manu̠ṣyā̎ḥ ।
10) ma̠nu̠ṣyā̍ vidhṛ̍tā̠ vidhṛ̍tā manu̠ṣyā̍ manu̠ṣyā̍ vidhṛ̍tāḥ ।
11) vidhṛ̍tā brahmavā̠dinō̎ brahmavā̠dinō̠ vidhṛ̍tā̠ vidhṛ̍tā brahmavā̠dina̍ḥ ।
11) vidhṛ̍tā̠ iti̠ vi - dhṛ̠tā̠ḥ ।
12) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
12) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
13) va̠da̠nti̠ ki-ṅkiṃ va̍danti vadanti̠ kim ।
14) ki-nta-tta-tki-ṅki-ntat ।
15) ta-dya̠jñē ya̠jñē ta-tta-dya̠jñē ।
16) ya̠jñē yaja̍mānō̠ yaja̍mānō ya̠jñē ya̠jñē yaja̍mānaḥ ।
17) yaja̍mānaḥ kurutē kurutē̠ yaja̍mānō̠ yaja̍mānaḥ kurutē ।
18) ku̠ru̠tē̠ yēna̠ yēna̍ kurutē kurutē̠ yēna̍ ।
19) yēnā̠ nyatō̍datō̠ 'nyatō̍datō̠ yēna̠ yēnā̠ nyatō̍dataḥ ।
20) a̠nyatō̍dataścha chā̠nyatō̍datō̠ 'nyatō̍dataścha ।
20) a̠nyatō̍data̠ itya̠nyata̍ḥ - da̠ta̠ḥ ।
21) cha̠ pa̠śū-npa̠śūg​ścha̍ cha pa̠śūn ।
22) pa̠śū-ndā̠dhāra̍ dā̠dhāra̍ pa̠śū-npa̠śū-ndā̠dhāra̍ ।
23) dā̠dhā rō̍bha̠yatō̍data ubha̠yatō̍datō dā̠dhāra̍ dā̠dhā rō̍bha̠yatō̍dataḥ ।
24) u̠bha̠yatō̍dataścha chōbha̠yatō̍data ubha̠yatō̍dataścha ।
24) u̠bha̠yatō̍data̠ ityu̍bha̠yata̍ḥ - da̠ta̠ḥ ।
25) chē tīti̍ cha̠ chē ti̍ ।
26) ityṛcha̠ mṛcha̠ mitī tyṛcha̎m ।
27) ṛcha̍ ma̠nūchyā̠ nūchya rcha̠ mṛcha̍ ma̠nūchya̍ ।
28) a̠nūchyā jya̍bhāga̠syā jya̍bhāgasyā̠ nūchyā̠ nūchyā jya̍bhāgasya ।
28) a̠nūchyētya̍nu - uchya̍ ।
29) ājya̍bhāgasya juṣā̠ṇēna̍ juṣā̠ṇēnā jya̍bhāga̠syā jya̍bhāgasya juṣā̠ṇēna̍ ।
29) ājya̍bhāga̠syētyājya̍ - bhā̠ga̠sya̠ ।
30) ju̠ṣā̠ṇēna̍ yajati yajati juṣā̠ṇēna̍ juṣā̠ṇēna̍ yajati ।
31) ya̠ja̠ti̠ tēna̠ tēna̍ yajati yajati̠ tēna̍ ।
32) tēnā̠nyatō̍datō̠ 'nyatō̍data̠ stēna̠ tēnā̠nyatō̍dataḥ ।
33) a̠nyatō̍datō dādhāra dādhārā̠ nyatō̍datō̠ 'nyatō̍datō dādhāra ।
33) a̠nyatō̍data̠ itya̠nyata̍ḥ - da̠ta̠ḥ ।
34) dā̠dhā̠ra rcha̠ mṛcha̍-ndādhāra dādhā̠ra rcha̎m ।
35) ṛcha̍ ma̠nūchyā̠ nūchya rcha̠ mṛcha̍ ma̠nūchya̍ ।
36) a̠nūchya̍ ha̠viṣō̍ ha̠viṣō̠ 'nūchyā̠ nūchya̍ ha̠viṣa̍ḥ ।
36) a̠nūchyētya̍nu - uchya̍ ।
37) ha̠viṣa̍ ṛ̠charchā ha̠viṣō̍ ha̠viṣa̍ ṛ̠chā ।
38) ṛ̠chā ya̍jati yaja tyṛ̠charchā ya̍jati ।
39) ya̠ja̠ti̠ tēna̠ tēna̍ yajati yajati̠ tēna̍ ।
40) tēnō̍bha̠yatō̍data ubha̠yatō̍data̠ stēna̠ tēnō̍bha̠yatō̍dataḥ ।
41) u̠bha̠yatō̍datō dādhāra dādhā rōbha̠yatō̍data ubha̠yatō̍datō dādhāra ।
41) u̠bha̠yatō̍data̠ ityu̍bha̠yata̍ḥ - da̠ta̠ḥ ।
42) dā̠dhā̠ra̠ mū̠rdha̠nvatī̍ mūrdha̠nvatī̍ dādhāra dādhāra mūrdha̠nvatī̎ ।
43) mū̠rdha̠nvatī̍ purōnuvā̠kyā̍ purōnuvā̠kyā̍ mūrdha̠nvatī̍ mūrdha̠nvatī̍ purōnuvā̠kyā̎ ।
43) mū̠rdha̠nvatīti̍ mūrdhann - vatī̎ ।
44) pu̠rō̠nu̠vā̠kyā̍ bhavati bhavati purōnuvā̠kyā̍ purōnuvā̠kyā̍ bhavati ।
44) pu̠rō̠nu̠vā̠kyēti̍ puraḥ - a̠nu̠vā̠kyā̎ ।
45) bha̠va̠ti̠ mū̠rdhāna̍-mmū̠rdhāna̍-mbhavati bhavati mū̠rdhāna̎m ।
46) mū̠rdhāna̍ mē̠vaiva mū̠rdhāna̍-mmū̠rdhāna̍ mē̠va ।
47) ē̠vaina̍ mēna mē̠vaivaina̎m ।
48) ē̠na̠gṃ̠ sa̠mā̠nānāgṃ̍ samā̠nānā̍ mēna mēnagṃ samā̠nānā̎m ।
49) sa̠mā̠nānā̎-ṅkarōti karōti samā̠nānāgṃ̍ samā̠nānā̎-ṅkarōti ।
50) ka̠rō̠ti̠ ni̠yutva̍tyā ni̠yutva̍tyā karōti karōti ni̠yutva̍tyā ।
॥ 9 ॥ (50/64)

1) ni̠yutva̍tyā yajati yajati ni̠yutva̍tyā ni̠yutva̍tyā yajati ।
1) ni̠yutva̠tyēti̍ ni - yutva̍tyā ।
2) ya̠ja̠ti̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya yajati yajati̠ bhrātṛ̍vyasya ।
3) bhrātṛ̍vya syai̠vaiva bhrātṛ̍vyasya̠ bhrātṛ̍vya syai̠va ।
4) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
5) pa̠śū-nni ni pa̠śū-npa̠śū-nni ।
6) ni yu̍vatē yuvatē̠ ni ni yu̍vatē ।
7) yu̠va̠tē̠ kē̠śina̍-ṅkē̠śina̍ṃ yuvatē yuvatē kē̠śina̎m ।
8) kē̠śinagṃ̍ ha ha kē̠śina̍-ṅkē̠śinagṃ̍ ha ।
9) ha̠ dā̠rbhya-ndā̠rbhyagṃ ha̍ ha dā̠rbhyam ।
10) dā̠rbhya-ṅkē̠śī kē̠śī dā̠rbhya-ndā̠rbhya-ṅkē̠śī ।
11) kē̠śī sātya̍kāmi̠-ssātya̍kāmiḥ kē̠śī kē̠śī sātya̍kāmiḥ ।
12) sātya̍kāmi ruvāchōvācha̠ sātya̍kāmi̠-ssātya̍kāmi ruvācha ।
12) sātya̍kāmi̠riti̠ sātya̍ - kā̠mi̠ḥ ।
13) u̠vā̠cha̠ sa̠ptapa̍dāgṃ sa̠ptapa̍dā muvāchōvācha sa̠ptapa̍dām ।
14) sa̠ptapa̍dā-ntē tē sa̠ptapa̍dāgṃ sa̠ptapa̍dā-ntē ।
14) sa̠ptapa̍dā̠miti̍ sa̠pta - pa̠dā̠m ।
15) tē̠ śakva̍rī̠gṃ̠ śakva̍rī-ntē tē̠ śakva̍rīm ।
16) śakva̍rī̠g̠ śva-śśva-śśakva̍rī̠gṃ̠ śakva̍rī̠g̠ śvaḥ ।
17) śvō ya̠jñē ya̠jñē śva-śśvō ya̠jñē ।
18) ya̠jñē pra̍yō̠ktāsē̎ prayō̠ktāsē̍ ya̠jñē ya̠jñē pra̍yō̠ktāsē̎ ।
19) pra̠yō̠ktāsē̠ yasyai̠ yasyai̎ prayō̠ktāsē̎ prayō̠ktāsē̠ yasyai̎ ।
19) pra̠yō̠ktāsa̠ iti̍ pra - yō̠ktāsē̎ ।
20) yasyai̍ vī̠ryē̍ṇa vī̠ryē̍ṇa̠ yasyai̠ yasyai̍ vī̠ryē̍ṇa ।
21) vī̠ryē̍ṇa̠ pra pra vī̠ryē̍ṇa vī̠ryē̍ṇa̠ pra ।
22) pra jā̠tān jā̠tā-npra pra jā̠tān ।
23) jā̠tā-nbhrātṛ̍vyā̠-nbhrātṛ̍vyān jā̠tān jā̠tā-nbhrātṛ̍vyān ।
24) bhrātṛ̍vyā-nnu̠datē̍ nu̠datē̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā-nnu̠datē̎ ।
25) nu̠datē̠ prati̠ prati̍ nu̠datē̍ nu̠datē̠ prati̍ ।
26) prati̍ jani̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā̠-nprati̠ prati̍ jani̠ṣyamā̍ṇān ।
27) ja̠ni̠ṣyamā̍ṇā̠n̠. yasyai̠ yasyai̍ jani̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā̠n̠. yasyai̎ ।
28) yasyai̍ vī̠ryē̍ṇa vī̠ryē̍ṇa̠ yasyai̠ yasyai̍ vī̠ryē̍ṇa ।
29) vī̠ryē̍ṇō̠bhayō̍ ru̠bhayō̎-rvī̠ryē̍ṇa vī̠ryē̍ṇō̠bhayō̎ḥ ।
30) u̠bhayō̎-rlō̠kayō̎-rlō̠kayō̍ ru̠bhayō̍ ru̠bhayō̎-rlō̠kayō̎ḥ ।
31) lō̠kayō̠-rjyōti̠-rjyōti̍-rlō̠kayō̎-rlō̠kayō̠-rjyōti̍ḥ ।
32) jyōti̍-rdha̠ttē dha̠ttē jyōti̠-rjyōti̍-rdha̠ttē ।
33) dha̠ttē yasyai̠ yasyai̍ dha̠ttē dha̠ttē yasyai̎ ।
34) yasyai̍ vī̠ryē̍ṇa vī̠ryē̍ṇa̠ yasyai̠ yasyai̍ vī̠ryē̍ṇa ।
35) vī̠ryē̍ṇa pūrvā̠rdhēna̍ pūrvā̠rdhēna̍ vī̠ryē̍ṇa vī̠ryē̍ṇa pūrvā̠rdhēna̍ ।
36) pū̠rvā̠rdhēnā̍ na̠ḍvā na̍na̠ḍvā-npū̎rvā̠rdhēna̍ pūrvā̠rdhēnā̍ na̠ḍvān ।
36) pū̠rvā̠rdhēnēti̍ pūrva - a̠rdhēna̍ ।
37) a̠na̠ḍvā-nbhu̠nakti̍ bhu̠naktya̍na̠ḍvā na̍na̠ḍvā-nbhu̠nakti̍ ।
38) bhu̠nakti̍ jaghanā̠rdhēna̍ jaghanā̠rdhēna̍ bhu̠nakti̍ bhu̠nakti̍ jaghanā̠rdhēna̍ ।
39) ja̠gha̠nā̠rdhēna̍ dhē̠nu-rdhē̠nu-rja̍ghanā̠rdhēna̍ jaghanā̠rdhēna̍ dhē̠nuḥ ।
39) ja̠gha̠nā̠rdhēnēti̍ jaghana - a̠rdhēna̍ ।
40) dhē̠nu ritīti̍ dhē̠nu-rdhē̠nu riti̍ ।
41) iti̍ pu̠rastā̎llakṣmā pu̠rastā̎lla̠kṣmētīti̍ pu̠rastā̎llakṣmā ।
42) pu̠rastā̎llakṣmā purōnuvā̠kyā̍ purōnuvā̠kyā̍ pu̠rastā̎llakṣmā pu̠rastā̎llakṣmā purōnuvā̠kyā̎ ।
42) pu̠rastā̎lla̠kṣmēti̍ pu̠rastā̎t - la̠kṣmā̠ ।
43) pu̠rō̠nu̠vā̠kyā̍ bhavati bhavati purōnuvā̠kyā̍ purōnuvā̠kyā̍ bhavati ।
43) pu̠rō̠nu̠vā̠kyēti̍ puraḥ - a̠nu̠vā̠kyā̎ ।
44) bha̠va̠ti̠ jā̠tān jā̠tā-nbha̍vati bhavati jā̠tān ।
45) jā̠tā nē̠vaiva jā̠tān jā̠tā nē̠va ।
46) ē̠va bhrātṛ̍vyā̠-nbhrātṛ̍vyā nē̠vaiva bhrātṛ̍vyān ।
47) bhrātṛ̍vyā̠-npra pra bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠-npra ।
48) pra ṇu̍datē nudatē̠ pra pra ṇu̍datē ।
49) nu̠da̠ta̠ u̠pari̍ṣṭālla kṣmō̠pari̍ṣṭāllakṣmā nudatē nudata u̠pari̍ṣṭāllakṣmā ।
50) u̠pari̍ṣṭāllakṣmā yā̠jyā̍ yā̠jyō̍pari̍ṣṭālla kṣmō̠pari̍ṣṭāllakṣmā yā̠jyā̎ ।
50) u̠pari̍ṣṭālla̠kṣmētyu̠pari̍ṣṭāt - la̠kṣmā̠ ।
॥ 10 ॥ (50/59)

1) yā̠jyā̍ jani̠ṣyamā̍ṇān jani̠ṣyamā̍ṇān. yā̠jyā̍ yā̠jyā̍ jani̠ṣyamā̍ṇān ।
2) ja̠ni̠ṣyamā̍ṇā nē̠vaiva ja̍ni̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā nē̠va ।
3) ē̠va prati̠ pratyē̠vaiva prati̍ ।
4) prati̍ nudatē nudatē̠ prati̠ prati̍ nudatē ।
5) nu̠da̠tē̠ pu̠rastā̎llakṣmā pu̠rastā̎llakṣmā nudatē nudatē pu̠rastā̎llakṣmā ।
6) pu̠rastā̎llakṣmā purōnuvā̠kyā̍ purōnuvā̠kyā̍ pu̠rastā̎llakṣmā pu̠rastā̎llakṣmā purōnuvā̠kyā̎ ।
6) pu̠rastā̎lla̠kṣmēti̍ pu̠rastā̎t - la̠kṣmā̠ ।
7) pu̠rō̠nu̠vā̠kyā̍ bhavati bhavati purōnuvā̠kyā̍ purōnuvā̠kyā̍ bhavati ।
7) pu̠rō̠nu̠vā̠kyēti̍ puraḥ - a̠nu̠vā̠kyā̎ ।
8) bha̠va̠ tya̠smi-nna̠smi-nbha̍vati bhava tya̠sminn ।
9) a̠smi-nnē̠vaivāsmi-nna̠smi-nnē̠va ।
10) ē̠va lō̠kē lō̠ka ē̠vaiva lō̠kē ।
11) lō̠kē jyōti̠-rjyōti̍-rlō̠kē lō̠kē jyōti̍ḥ ।
12) jyōti̍-rdhattē dhattē̠ jyōti̠-rjyōti̍-rdhattē ।
13) dha̠tta̠ u̠pari̍ṣṭālla kṣmō̠pari̍ṣṭāllakṣmā dhattē dhatta u̠pari̍ṣṭāllakṣmā ।
14) u̠pari̍ṣṭāllakṣmā yā̠jyā̍ yā̠jyō̍pari̍ṣṭālla kṣmō̠pari̍ṣṭāllakṣmā yā̠jyā̎ ।
14) u̠pari̍ṣṭālla̠kṣmētyu̠pari̍ṣṭāt - la̠kṣmā̠ ।
15) yā̠jyā̍ 'muṣmi̍-nna̠muṣmi̍n. yā̠jyā̍ yā̠jyā̍ 'muṣminn̍ ।
16) a̠muṣmi̍-nnē̠vaivāmuṣmi̍-nna̠muṣmi̍-nnē̠va ।
17) ē̠va lō̠kē lō̠ka ē̠vaiva lō̠kē ।
18) lō̠kē jyōti̠-rjyōti̍-rlō̠kē lō̠kē jyōti̍ḥ ।
19) jyōti̍-rdhattē dhattē̠ jyōti̠-rjyōti̍-rdhattē ।
20) dha̠ttē̠ jyōti̍ṣmantau̠ jyōti̍ṣmantau dhattē dhattē̠ jyōti̍ṣmantau ।
21) jyōti̍ṣmantā vasmā asmai̠ jyōti̍ṣmantau̠ jyōti̍ṣmantā vasmai ।
22) a̠smā̠ i̠mā vi̠mā va̍smā asmā i̠mau ।
23) i̠mau lō̠kau lō̠kā vi̠mā vi̠mau lō̠kau ।
24) lō̠kau bha̍vatō bhavatō lō̠kau lō̠kau bha̍vataḥ ।
25) bha̠va̠tō̠ yō yō bha̍vatō bhavatō̠ yaḥ ।
26) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
27) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
28) vēda̍ pu̠rastā̎llakṣmā pu̠rastā̎llakṣmā̠ vēda̠ vēda̍ pu̠rastā̎llakṣmā ।
29) pu̠rastā̎llakṣmā purōnuvā̠kyā̍ purōnuvā̠kyā̍ pu̠rastā̎llakṣmā pu̠rastā̎llakṣmā purōnuvā̠kyā̎ ।
29) pu̠rastā̎lla̠kṣmēti̍ pu̠rastā̎t - la̠kṣmā̠ ।
30) pu̠rō̠nu̠vā̠kyā̍ bhavati bhavati purōnuvā̠kyā̍ purōnuvā̠kyā̍ bhavati ।
30) pu̠rō̠nu̠vā̠kyēti̍ puraḥ - a̠nu̠vā̠kyā̎ ।
31) bha̠va̠ti̠ tasmā̠-ttasmā̎-dbhavati bhavati̠ tasmā̎t ।
32) tasmā̎-tpūrvā̠rdhēna̍ pūrvā̠rdhēna̠ tasmā̠-ttasmā̎-tpūrvā̠rdhēna̍ ।
33) pū̠rvā̠rdhēnā̍ na̠ḍvā na̍na̠ḍvā-npū̎rvā̠rdhēna̍ pūrvā̠rdhēnā̍ na̠ḍvān ।
33) pū̠rvā̠rdhēnēti̍ pūrva - a̠rdhēna̍ ।
34) a̠na̠ḍvā-nbhu̍nakti bhuna ktyana̠ḍvā na̍na̠ḍvā-nbhu̍nakti ।
35) bhu̠na̠ ktyu̠pari̍ṣṭālla kṣmō̠pari̍ṣṭāllakṣmā bhunakti bhuna ktyu̠pari̍ṣṭāllakṣmā ।
36) u̠pari̍ṣṭāllakṣmā yā̠jyā̍ yā̠jyō̍pari̍ṣṭālla kṣmō̠pari̍ṣṭāllakṣmā yā̠jyā̎ ।
36) u̠pari̍ṣṭālla̠kṣmētyu̠pari̍ṣṭāt - la̠kṣmā̠ ।
37) yā̠jyā̍ tasmā̠-ttasmā̎-dyā̠jyā̍ yā̠jyā̍ tasmā̎t ।
38) tasmā̎j jaghanā̠rdhēna̍ jaghanā̠rdhēna̠ tasmā̠-ttasmā̎j jaghanā̠rdhēna̍ ।
39) ja̠gha̠nā̠rdhēna̍ dhē̠nu-rdhē̠nu-rja̍ghanā̠rdhēna̍ jaghanā̠rdhēna̍ dhē̠nuḥ ।
39) ja̠gha̠nā̠rdhēnēti̍ jaghana - a̠rdhēna̍ ।
40) dhē̠nu-ryō yō dhē̠nu-rdhē̠nu-ryaḥ ।
41) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
42) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
43) vēda̍ bhu̠ṅktō bhu̠ṅktō vēda̠ vēda̍ bhu̠ṅktaḥ ।
44) bhu̠ṅkta ē̍na mēna-mbhu̠ṅktō bhu̠ṅkta ē̍nam ।
45) ē̠na̠ mē̠tā vē̠tā vē̍na mēna mē̠tau ।
46) ē̠tau vajrō̠ vajra̍ ē̠tā vē̠tau vajra̍ḥ ।
47) vajra̠ ājya̠ mājya̠ṃ vajrō̠ vajra̠ ājya̎m ।
48) ājya̠ṃ vajrō̠ vajra̠ ājya̠ mājya̠ṃ vajra̍ḥ ।
49) vajra̠ ājya̍bhāgā̠ vājya̍bhāgau̠ vajrō̠ vajra̠ ājya̍bhāgau ।
50) ājya̍bhāgau̠ vajrō̠ vajra̠ ājya̍bhāgā̠ vājya̍bhāgau̠ vajra̍ḥ ।
50) ājya̍bhāgā̠vityājya̍ - bhā̠gau̠ ।
॥ 11 ॥ (50/59)

1) vajrō̍ vaṣaṭkā̠rō va̍ṣaṭkā̠rō vajrō̠ vajrō̍ vaṣaṭkā̠raḥ ।
2) va̠ṣa̠ṭkā̠ra stri̠vṛta̍-ntri̠vṛta̍ṃ vaṣaṭkā̠rō va̍ṣaṭkā̠ra stri̠vṛta̎m ।
2) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ ।
3) tri̠vṛta̍ mē̠vaiva tri̠vṛta̍-ntri̠vṛta̍ mē̠va ।
3) tri̠vṛta̠miti̍ tri - vṛta̎m ।
4) ē̠va vajra̠ṃ vajra̍ mē̠vaiva vajra̎m ।
5) vajragṃ̍ sa̠mbhṛtya̍ sa̠mbhṛtya̠ vajra̠ṃ vajragṃ̍ sa̠mbhṛtya̍ ।
6) sa̠mbhṛtya̠ bhrātṛ̍vyāya̠ bhrātṛ̍vyāya sa̠mbhṛtya̍ sa̠mbhṛtya̠ bhrātṛ̍vyāya ।
6) sa̠mbhṛtyēti̍ saṃ - bhṛtya̍ ।
7) bhrātṛ̍vyāya̠ pra pra bhrātṛ̍vyāya̠ bhrātṛ̍vyāya̠ pra ।
8) pra ha̍rati harati̠ pra pra ha̍rati ।
9) ha̠ra̠ tyaCha̍mbaṭkāra̠ maCha̍mbaṭkāragṃ harati hara̠ tyaCha̍mbaṭkāram ।
10) aCha̍mbaṭkāra mapa̠gūryā̍ pa̠gūryā Cha̍mbaṭkāra̠ maCha̍mbaṭkāra mapa̠gūrya̍ ।
10) aCha̍mbaṭkāra̠mityaCha̍mbaṭ - kā̠ra̠m ।
11) a̠pa̠gūrya̠ vaṣa̠-ḍvaṣa̍ ḍapa̠gūryā̍ pa̠gūrya̠ vaṣa̍ṭ ।
11) a̠pa̠gūryētya̍pa - gūrya̍ ।
12) vaṣa̍-ṭkarōti karōti̠ vaṣa̠-ḍvaṣa̍-ṭkarōti ।
13) ka̠rō̠ti̠ stṛtyai̠ stṛtyai̍ karōti karōti̠ stṛtyai̎ ।
14) stṛtyai̍ gāya̠trī gā̍ya̠trī stṛtyai̠ stṛtyai̍ gāya̠trī ।
15) gā̠ya̠trī pu̍rōnuvā̠kyā̍ purōnuvā̠kyā̍ gāya̠trī gā̍ya̠trī pu̍rōnuvā̠kyā̎ ।
16) pu̠rō̠nu̠vā̠kyā̍ bhavati bhavati purōnuvā̠kyā̍ purōnuvā̠kyā̍ bhavati ।
16) pu̠rō̠nu̠vā̠kyēti̍ puraḥ - a̠nu̠vā̠kyā̎ ।
17) bha̠va̠ti̠ tri̠ṣṭu-ktri̠ṣṭug bha̍vati bhavati tri̠ṣṭuk ।
18) tri̠ṣṭug yā̠jyā̍ yā̠jyā̎ tri̠ṣṭu-ktri̠ṣṭug yā̠jyā̎ ।
19) yā̠jyā̎ brahma̠-nbrahma̍n. yā̠jyā̍ yā̠jyā̎ brahmann̍ ।
20) brahma̍-nnē̠vaiva brahma̠-nbrahma̍-nnē̠va ।
21) ē̠va kṣa̠tra-ṅkṣa̠tra mē̠vaiva kṣa̠tram ।
22) kṣa̠tra ma̠nvāra̍mbhaya tya̠nvāra̍mbhayati kṣa̠tra-ṅkṣa̠tra ma̠nvāra̍mbhayati ।
23) a̠nvāra̍mbhayati̠ tasmā̠-ttasmā̍ da̠nvāra̍mbhaya tya̠nvāra̍mbhayati̠ tasmā̎t ।
23) a̠nvāra̍mbhaya̠tītya̍nu - āra̍mbhayati ।
24) tasmā̎-dbrāhma̠ṇō brā̎hma̠ṇa stasmā̠-ttasmā̎-dbrāhma̠ṇaḥ ।
25) brā̠hma̠ṇō mukhyō̠ mukhyō̎ brāhma̠ṇō brā̎hma̠ṇō mukhya̍ḥ ।
26) mukhyō̠ mukhya̍ḥ ।
27) mukhyō̍ bhavati bhavati̠ mukhyō̠ mukhyō̍ bhavati ।
28) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
29) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
30) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
31) vēda̠ pra pra vēda̠ vēda̠ pra ।
32) praivaiva pra praiva ।
33) ē̠vaina̍ mēna mē̠vaivaina̎m ।
34) ē̠na̠-mpu̠rō̠nu̠vā̠kya̍yā purōnuvā̠kya̍yaina mēna-mpurōnuvā̠kya̍yā ।
35) pu̠rō̠nu̠vā̠kya̍yā ''hāha purōnuvā̠kya̍yā purōnuvā̠kya̍yā ''ha ।
35) pu̠rō̠nu̠vā̠kya̍yēti̍ puraḥ - a̠nu̠vā̠kya̍yā ।
36) ā̠ha̠ pra prāhā̍ha̠ pra ।
37) pra ṇa̍yati nayati̠ pra pra ṇa̍yati ।
38) na̠ya̠ti̠ yā̠jya̍yā yā̠jya̍yā nayati nayati yā̠jya̍yā ।
39) yā̠jya̍yā ga̠maya̍ti ga̠maya̍ti yā̠jya̍yā yā̠jya̍yā ga̠maya̍ti ।
40) ga̠maya̍ti vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̍ ga̠maya̍ti ga̠maya̍ti vaṣaṭkā̠rēṇa̍ ।
41) va̠ṣa̠ṭkā̠rēṇā va̍ṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇā ।
41) va̠ṣa̠ṭkā̠rēṇēti̍ vaṣaṭ - kā̠rēṇa̍ ।
42) aivaivaiva ।
43) ē̠vaina̍ mēna mē̠vaivaina̎m ।
44) ē̠na̠-mpu̠rō̠nu̠vā̠kya̍yā purōnuvā̠kya̍yaina mēna-mpurōnuvā̠kya̍yā ।
45) pu̠rō̠nu̠vā̠kya̍yā dattē dattē purōnuvā̠kya̍yā purōnuvā̠kya̍yā dattē ।
45) pu̠rō̠nu̠vā̠kya̍yēti̍ puraḥ - a̠nu̠vā̠kya̍yā ।
46) da̠ttē̠ pra pra da̍ttē dattē̠ pra ।
47) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
48) ya̠chCha̠ti̠ yā̠jya̍yā yā̠jya̍yā yachChati yachChati yā̠jya̍yā ।
49) yā̠jya̍yā̠ prati̠ prati̍ yā̠jya̍yā yā̠jya̍yā̠ prati̍ ।
50) prati̍ vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̠ prati̠ prati̍ vaṣaṭkā̠rēṇa̍ ।
॥ 12 ॥ (50/60)

1) va̠ṣa̠ṭkā̠rēṇa̍ sthāpayati sthāpayati vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̍ sthāpayati ।
1) va̠ṣa̠ṭkā̠rēṇēti̍ vaṣaṭ - kā̠rēṇa̍ ।
2) sthā̠pa̠ya̠ti̠ tri̠padā̎ tri̠padā̎ sthāpayati sthāpayati tri̠padā̎ ।
3) tri̠padā̍ purōnuvā̠kyā̍ purōnuvā̠kyā̎ tri̠padā̎ tri̠padā̍ purōnuvā̠kyā̎ ।
3) tri̠padēti̍ tri - padā̎ ।
4) pu̠rō̠nu̠vā̠kyā̍ bhavati bhavati purōnuvā̠kyā̍ purōnuvā̠kyā̍ bhavati ।
4) pu̠rō̠nu̠vā̠kyēti̍ puraḥ - a̠nu̠vā̠kyā̎ ।
5) bha̠va̠ti̠ traya̠strayō̍ bhavati bhavati̠ traya̍ḥ ।
6) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
7) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
8) lō̠kā ē̠ṣvē̍ṣu lō̠kā lō̠kā ē̠ṣu ।
9) ē̠ṣvē̍ vaivai ṣvē̎(ē1̠)ṣvē̍va ।
10) ē̠va lō̠kēṣu̍ lō̠kē ṣvē̠vaiva lō̠kēṣu̍ ।
11) lō̠kēṣu̠ prati̠ prati̍ lō̠kēṣu̍ lō̠kēṣu̠ prati̍ ।
12) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
13) ti̠ṣṭha̠ti̠ chatu̍ṣpadā̠ chatu̍ṣpadā tiṣṭhati tiṣṭhati̠ chatu̍ṣpadā ।
14) chatu̍ṣpadā yā̠jyā̍ yā̠jyā̍ chatu̍ṣpadā̠ chatu̍ṣpadā yā̠jyā̎ ।
14) chatu̍ṣpa̠dēti̠ chatu̍ḥ - pa̠dā̠ ।
15) yā̠jyā̍ chatu̍ṣpada̠ śchatu̍ṣpadō yā̠jyā̍ yā̠jyā̍ chatu̍ṣpadaḥ ।
16) chatu̍ṣpada ē̠vaiva chatu̍ṣpada̠ śchatu̍ṣpada ē̠va ।
16) chatu̍ṣpada̠ iti̠ chatu̍ḥ - pa̠da̠ḥ ।
17) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
18) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
19) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
20) ru̠ndhē̠ dvya̠kṣa̠rō dvya̍kṣa̠rō ru̍ndhē rundhē dvyakṣa̠raḥ ।
21) dvya̠kṣa̠rō va̍ṣaṭkā̠rō va̍ṣaṭkā̠rō dvya̍kṣa̠rō dvya̍kṣa̠rō va̍ṣaṭkā̠raḥ ।
21) dvya̠kṣa̠ra iti̍ dvi - a̠kṣa̠raḥ ।
22) va̠ṣa̠ṭkā̠rō dvi̠pā-ddvi̠pā-dva̍ṣaṭkā̠rō va̍ṣaṭkā̠rō dvi̠pāt ।
22) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ ।
23) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
23) dvi̠pāditi̍ dvi - pāt ।
24) yaja̍mānaḥ pa̠śuṣu̍ pa̠śuṣu̠ yaja̍mānō̠ yaja̍mānaḥ pa̠śuṣu̍ ।
25) pa̠śu ṣvē̠vaiva pa̠śuṣu̍ pa̠śu ṣvē̠va ।
26) ē̠vōpari̍ṣṭā du̠pari̍ṣṭā dē̠vai vōpari̍ṣṭāt ।
27) u̠pari̍ṣṭā̠-tprati̠ pratyu̠pari̍ṣṭā du̠pari̍ṣṭā̠-tprati̍ ।
28) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
29) ti̠ṣṭha̠ti̠ gā̠ya̠trī gā̍ya̠trī ti̍ṣṭhati tiṣṭhati gāya̠trī ।
30) gā̠ya̠trī pu̍rōnuvā̠kyā̍ purōnuvā̠kyā̍ gāya̠trī gā̍ya̠trī pu̍rōnuvā̠kyā̎ ।
31) pu̠rō̠nu̠vā̠kyā̍ bhavati bhavati purōnuvā̠kyā̍ purōnuvā̠kyā̍ bhavati ।
31) pu̠rō̠nu̠vā̠kyēti̍ puraḥ - a̠nu̠vā̠kyā̎ ।
32) bha̠va̠ti̠ tri̠ṣṭu-ktri̠ṣṭug bha̍vati bhavati tri̠ṣṭuk ।
33) tri̠ṣṭug yā̠jyā̍ yā̠jyā̎ tri̠ṣṭu-ktri̠ṣṭug yā̠jyā̎ ।
34) yā̠jyai̍ṣaiṣā yā̠jyā̍ yā̠jyai̍ṣā ।
35) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
36) vai sa̠ptapa̍dā sa̠ptapa̍dā̠ vai vai sa̠ptapa̍dā ।
37) sa̠ptapa̍dā̠ śakva̍rī̠ śakva̍rī sa̠ptapa̍dā sa̠ptapa̍dā̠ śakva̍rī ।
37) sa̠ptapa̠dēti̍ sa̠pta - pa̠dā̠ ।
38) śakva̍rī̠ ya-dyachChakva̍rī̠ śakva̍rī̠ yat ।
39) ya-dvai vai ya-dya-dvai ।
40) vā ē̠ta yai̠tayā̠ vai vā ē̠tayā̎ ।
41) ē̠tayā̍ dē̠vā dē̠vā ē̠ta yai̠tayā̍ dē̠vāḥ ।
42) dē̠vā aśi̍kṣa̠-nnaśi̍kṣa-ndē̠vā dē̠vā aśi̍kṣann ।
43) aśi̍kṣa̠-nta-ttadaśi̍kṣa̠-nnaśi̍kṣa̠-ntat ।
44) tada̍śaknuva-nnaśaknuva̠-nta-ttada̍śaknuvann ।
45) a̠śa̠knu̠va̠n̠. yō yō̍ 'śaknuva-nnaśaknuva̠n̠. yaḥ ।
46) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
47) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
48) vēda̍ śa̠knōti̍ śa̠knōti̠ vēda̠ vēda̍ śa̠knōti̍ ।
49) śa̠knō tyē̠vaiva śa̠knōti̍ śa̠knō tyē̠va ।
50) ē̠va ya-dyadē̠vaiva yat ।
51) yachChikṣa̍ti̠ śikṣa̍ti̠ ya-dyachChikṣa̍ti ।
52) śikṣa̠tīti̠ śikṣa̍ti ।
॥ 13 ॥ (52/62)
॥ a. 2 ॥

1) pra̠jāpa̍ti-rdē̠vēbhyō̍ dē̠vēbhya̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdē̠vēbhya̍ḥ ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) dē̠vēbhyō̍ ya̠jñān. ya̠jñā-ndē̠vēbhyō̍ dē̠vēbhyō̍ ya̠jñān ।
3) ya̠jñān vyādi̍śa̠-dvyādi̍śa-dya̠jñān. ya̠jñān vyādi̍śat ।
4) vyādi̍śa̠-thsa sa vyādi̍śa̠-dvyādi̍śa̠-thsaḥ ।
4) vyādi̍śa̠diti̍ vi - ādi̍śat ।
5) sa ā̠tma-nnā̠tma-nthsa sa ā̠tmann ।
6) ā̠tma-nnājya̠ mājya̍ mā̠tma-nnā̠tma-nnājya̎m ।
7) ājya̍ madhattā dha̠ttājya̠ mājya̍ madhatta ।
8) a̠dha̠tta̠ ta-nta ma̍dhattādhatta̠ tam ।
9) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ ।
10) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
11) a̠bru̠va̠-nnē̠ṣa ē̠ṣō̎ 'bruva-nnabruva-nnē̠ṣaḥ ।
12) ē̠ṣa vāva vāvaiṣa ē̠ṣa vāva ।
13) vāva ya̠jñō ya̠jñō vāva vāva ya̠jñaḥ ।
14) ya̠jñō ya-dya-dya̠jñō ya̠jñō yat ।
15) yadājya̠ mājya̠ṃ ya-dyadājya̎m ।
16) ājya̠ mapyapyājya̠ mājya̠ mapi̍ ।
17) apyē̠vaivā pyapyē̠va ।
18) ē̠va nō̍ na ē̠vaiva na̍ḥ ।
19) nō 'trātra̍ nō̠ nō 'tra̍ ।
20) atrā̎ stva̠ stvatrātrā̎stu ।
21) a̠stvitī tya̍stva̠ stviti̍ ।
22) iti̠ sa sa itīti̠ saḥ ।
23) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
24) a̠bra̠vī̠-dyajā̠n̠. yajā̍ nabravī dabravī̠-dyajān̍ ।
25) yajān̍. vō vō̠ yajā̠n̠. yajān̍. vaḥ ।
26) va̠ ājya̍bhāgā̠ vājya̍bhāgau vō va̠ ājya̍bhāgau ।
27) ājya̍bhāgā̠ vupōpājya̍bhāgā̠ vājya̍bhāgā̠ vupa̍ ।
27) ājya̍bhāgā̠vityājya̍ - bhā̠gau̠ ।
28) upa̍ stṛṇā-nthstṛṇā̠ nupōpa̍ stṛṇān ।
29) stṛ̠ṇā̠ na̠bhya̍bhi stṛ̍ṇā-nthstṛṇā na̠bhi ।
30) a̠bhi ghā̍rayā-nghārayā na̠bhya̍bhi ghā̍rayān ।
31) ghā̠ra̠yā̠ nitīti̍ ghārayā-nghārayā̠ niti̍ ।
32) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
33) tasmā̠-dyaja̍nti̠ yaja̍nti̠ tasmā̠-ttasmā̠-dyaja̍nti ।
34) yaja̠ ntyājya̍bhāgā̠ vājya̍bhāgau̠ yaja̍nti̠ yaja̠ ntyājya̍bhāgau ।
35) ājya̍bhāgā̠ vupōpājya̍bhāgā̠ vājya̍bhāgā̠ vupa̍ ।
35) ājya̍bhāgā̠vityājya̍ - bhā̠gau̠ ।
36) upa̍ stṛṇanti stṛṇa̠ ntyupōpa̍ stṛṇanti ।
37) stṛ̠ṇa̠ ntya̠bhya̍bhi stṛ̍ṇanti stṛṇa ntya̠bhi ।
38) a̠bhi ghā̍rayanti ghāraya ntya̠bhya̍bhi ghā̍rayanti ।
39) ghā̠ra̠ya̠nti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ ghārayanti ghārayanti brahmavā̠dina̍ḥ ।
40) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
40) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
41) va̠da̠nti̠ kasmā̠-tkasmā̎-dvadanti vadanti̠ kasmā̎t ।
42) kasmā̎-thsa̠tyā-thsa̠tyā-tkasmā̠-tkasmā̎-thsa̠tyāt ।
43) sa̠tyā-dyā̠tayā̍māni yā̠tayā̍māni sa̠tyā-thsa̠tyā-dyā̠tayā̍māni ।
44) yā̠tayā̍mā nya̠nyā nya̠nyāni̍ yā̠tayā̍māni yā̠tayā̍mā nya̠nyāni̍ ।
44) yā̠tayā̍mā̠nīti̍ yā̠ta - yā̠mā̠ni̠ ।
45) a̠nyāni̍ ha̠vīgṃṣi̍ ha̠vīg​ ṣya̠nyā nya̠nyāni̍ ha̠vīgṃṣi̍ ।
46) ha̠vīg​ ṣyayā̍tayāma̠ mayā̍tayāmagṃ ha̠vīgṃṣi̍ ha̠vīg​ ṣyayā̍tayāmam ।
47) ayā̍tayāma̠ mājya̠ mājya̠ mayā̍tayāma̠ mayā̍tayāma̠ mājya̎m ।
47) ayā̍tayāma̠mityayā̍ta - yā̠ma̠m ।
48) ājya̠ mitī tyājya̠ mājya̠ miti̍ ।
49) iti̍ prājāpa̠tya-mprā̍jāpa̠tya mitīti̍ prājāpa̠tyam ।
50) prā̠jā̠pa̠tya mitīti̍ prājāpa̠tya-mprā̍jāpa̠tya miti̍ ।
50) prā̠jā̠pa̠tyamiti̍ prājā - pa̠tyam ।
॥ 14 ॥ (50/58)

1) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
2) brū̠yā̠ dayā̍tayā̠mā 'yā̍tayāmā brūyā-dbrūyā̠ dayā̍tayāmā ।
3) ayā̍tayāmā̠ hi hyayā̍tayā̠mā 'yā̍tayāmā̠ hi ।
3) ayā̍tayā̠mētyayā̍ta - yā̠mā̠ ।
4) hi dē̠vānā̎-ndē̠vānā̠gṃ̠ hi hi dē̠vānā̎m ।
5) dē̠vānā̎-mpra̠jāpa̍tiḥ pra̠jāpa̍ti-rdē̠vānā̎-ndē̠vānā̎-mpra̠jāpa̍tiḥ ।
6) pra̠jāpa̍ti̠ ritīti̍ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ riti̍ ।
6) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
7) iti̠ Chandāgṃ̍si̠ Chandā̠gṃ̠sītīti̠ Chandāgṃ̍si ।
8) Chandāgṃ̍si dē̠vēbhyō̍ dē̠vēbhya̠ śChandāgṃ̍si̠ Chandāgṃ̍si dē̠vēbhya̍ḥ ।
9) dē̠vēbhyō 'pāpa̍ dē̠vēbhyō̍ dē̠vēbhyō 'pa̍ ।
10) apā̎krāma-nnakrāma̠-nnapāpā̎ krāmann ।
11) a̠krā̠ma̠-nna nākrā̍ma-nnakrāma̠-nna ।
12) na vō̍ vō̠ na na va̍ḥ ।
13) vō̠ 'bhā̠gā nya̍bhā̠gāni̍ vō vō 'bhā̠gāni̍ ।
14) a̠bhā̠gāni̍ ha̠vyagṃ ha̠vya ma̍bhā̠gā nya̍bhā̠gāni̍ ha̠vyam ।
15) ha̠vyaṃ va̍kṣyāmō vakṣyāmō ha̠vyagṃ ha̠vyaṃ va̍kṣyāmaḥ ।
16) va̠kṣyā̠ma̠ itīti̍ vakṣyāmō vakṣyāma̠ iti̍ ।
17) iti̠ tēbhya̠ stēbhya̠ itīti̠ tēbhya̍ḥ ।
18) tēbhya̍ ē̠ta dē̠ta-ttēbhya̠ stēbhya̍ ē̠tat ।
19) ē̠tach cha̍turava̠tta-ñcha̍turava̠tta mē̠tadē̠tach cha̍turava̠ttam ।
20) cha̠tu̠ra̠va̠tta ma̍dhāraya-nnadhārayagg​ śchaturava̠tta-ñcha̍turava̠tta ma̍dhārayann ।
20) cha̠tu̠ra̠va̠ttamiti̍ chatuḥ - a̠va̠ttam ।
21) a̠dhā̠ra̠ya̠-npu̠rō̠nu̠vā̠kyā̍yai purōnuvā̠kyā̍yā adhāraya-nnadhāraya-npurōnuvā̠kyā̍yai ।
22) pu̠rō̠nu̠vā̠kyā̍yai yā̠jyā̍yai yā̠jyā̍yai purōnuvā̠kyā̍yai purōnuvā̠kyā̍yai yā̠jyā̍yai ।
22) pu̠rō̠nu̠vā̠kyā̍yā̠ iti̍ puraḥ - a̠nu̠vā̠kyā̍yai ।
23) yā̠jyā̍yai dē̠vatā̍yai dē̠vatā̍yai yā̠jyā̍yai yā̠jyā̍yai dē̠vatā̍yai ।
24) dē̠vatā̍yai vaṣaṭkā̠rāya̍ vaṣaṭkā̠rāya̍ dē̠vatā̍yai dē̠vatā̍yai vaṣaṭkā̠rāya̍ ।
25) va̠ṣa̠ṭkā̠rāya̠ ya-dya-dva̍ṣaṭkā̠rāya̍ vaṣaṭkā̠rāya̠ yat ।
25) va̠ṣa̠ṭkā̠rāyēti̍ vaṣaṭ - kā̠rāya̍ ।
26) yach cha̍turava̠tta-ñcha̍turava̠ttaṃ ya-dyach cha̍turava̠ttam ।
27) cha̠tu̠ra̠va̠tta-ñju̠hōti̍ ju̠hōti̍ chaturava̠tta-ñcha̍turava̠tta-ñju̠hōti̍ ।
27) cha̠tu̠ra̠va̠ttamiti̍ chatuḥ - a̠va̠ttam ।
28) ju̠hōti̠ Chandāgṃ̍si̠ Chandāgṃ̍si ju̠hōti̍ ju̠hōti̠ Chandāgṃ̍si ।
29) Chandāg̍ syē̠vaiva Chandāgṃ̍si̠ Chandāg̍ syē̠va ।
30) ē̠va ta-ttadē̠vaiva tat ।
31) ta-tprī̍ṇāti prīṇāti̠ ta-tta-tprī̍ṇāti ।
32) prī̠ṇā̠ti̠ tāni̠ tāni̍ prīṇāti prīṇāti̠ tāni̍ ।
33) tānya̍syāsya̠ tāni̠ tānya̍sya ।
34) a̠sya̠ prī̠tāni̍ prī̠tā nya̍syāsya prī̠tāni̍ ।
35) prī̠tāni̍ dē̠vēbhyō̍ dē̠vēbhya̍ḥ prī̠tāni̍ prī̠tāni̍ dē̠vēbhya̍ḥ ।
36) dē̠vēbhyō̍ ha̠vyagṃ ha̠vya-ndē̠vēbhyō̍ dē̠vēbhyō̍ ha̠vyam ।
37) ha̠vyaṃ va̍hanti vahanti ha̠vyagṃ ha̠vyaṃ va̍hanti ।
38) va̠ha̠ ntyaṅgi̍ra̠sō 'ṅgi̍rasō vahanti vaha̠ ntyaṅgi̍rasaḥ ।
39) aṅgi̍rasō̠ vai vā aṅgi̍ra̠sō 'ṅgi̍rasō̠ vai ।
40) vā i̠ta i̠tō vai vā i̠taḥ ।
41) i̠ta u̍tta̠mā u̍tta̠mā i̠ta i̠ta u̍tta̠māḥ ।
42) u̠tta̠mā-ssu̍va̠rgagṃ su̍va̠rga mu̍tta̠mā u̍tta̠mā-ssu̍va̠rgam ।
42) u̠tta̠mā ityu̍t - ta̠māḥ ।
43) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
43) su̠va̠rgamiti̍ suvaḥ - gam ।
44) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
45) ā̠ya̠-nta-ttadā̍ya-nnāya̠-ntat ।
46) tadṛṣa̍ya̠ ṛṣa̍ya̠ sta-ttadṛṣa̍yaḥ ।
47) ṛṣa̍yō yajñavā̠stu ya̍jñavā̠ stvṛṣa̍ya̠ ṛṣa̍yō yajñavā̠stu ।
48) ya̠jña̠vā̠ stva̍bhya̠vāya̍-nnabhya̠vāya̍n. yajñavā̠stu ya̍jñavā̠ stva̍bhya̠vāyann̍ ।
48) ya̠jña̠vā̠stviti̍ yajña - vā̠stu ।
49) a̠bhya̠vāya̠-ntē tē̎ 'bhya̠vāya̍-nnabhya̠vāya̠-ntē ।
49) a̠bhya̠vāya̠nnitya̍bhi - a̠vāyann̍ ।
50) tē̍ 'paśya-nnapaśya̠-ntē tē̍ 'paśyann ।
॥ 15 ॥ (50/60)

1) a̠pa̠śya̠-npu̠rō̠ḍāśa̍-mpurō̠ḍāśa̍ mapaśya-nnapaśya-npurō̠ḍāśa̎m ।
2) pu̠rō̠ḍāśa̍-ṅkū̠rma-ṅkū̠rma-mpu̍rō̠ḍāśa̍-mpurō̠ḍāśa̍-ṅkū̠rmam ।
3) kū̠rma-mbhū̠ta-mbhū̠ta-ṅkū̠rma-ṅkū̠rma-mbhū̠tam ।
4) bhū̠tagṃ sarpa̍nta̠gṃ̠ sarpa̍nta-mbhū̠ta-mbhū̠tagṃ sarpa̍ntam ।
5) sarpa̍nta̠-nta-ntagṃ sarpa̍nta̠gṃ̠ sarpa̍nta̠-ntam ।
6) ta ma̍bruva-nnabruva̠-nta-nta ma̍bruvann ।
7) a̠bru̠va̠-nnindrā̠yē ndrā̍yābruva-nnabruva̠-nnindrā̍ya ।
8) indrā̍ya dhriyasva dhriya̠svē ndrā̠yē ndrā̍ya dhriyasva ।
9) dhri̠ya̠sva̠ bṛha̠spata̍yē̠ bṛha̠spata̍yē dhriyasva dhriyasva̠ bṛha̠spata̍yē ।
10) bṛha̠spata̍yē dhriyasva dhriyasva̠ bṛha̠spata̍yē̠ bṛha̠spata̍yē dhriyasva ।
11) dhri̠ya̠sva̠ viśvē̎bhyō̠ viśvē̎bhyō dhriyasva dhriyasva̠ viśvē̎bhyaḥ ।
12) viśvē̎bhyō dē̠vēbhyō̍ dē̠vēbhyō̠ viśvē̎bhyō̠ viśvē̎bhyō dē̠vēbhya̍ḥ ।
13) dē̠vēbhyō̎ dhriyasva dhriyasva dē̠vēbhyō̍ dē̠vēbhyō̎ dhriyasva ।
14) dhri̠ya̠svē tīti̍ dhriyasva dhriya̠svē ti̍ ।
15) iti̠ sa sa itīti̠ saḥ ।
16) sa na na sa sa na ।
17) nāddhri̍yatā ddhriyata̠ na nāddhri̍yata ।
18) a̠ddhri̠ya̠ta̠ ta-nta ma̍ddhriyatā ddhriyata̠ tam ।
19) ta ma̍bruva-nnabruva̠-nta-nta ma̍bruvann ।
20) a̠bru̠va̠-nna̠gnayē̠ 'gnayē̎ 'bruva-nnabruva-nna̠gnayē̎ ।
21) a̠gnayē̎ dhriyasva dhriyasvā̠gnayē̠ 'gnayē̎ dhriyasva ।
22) dhri̠ya̠svē tīti̍ dhriyasva dhriya̠svē ti̍ ।
23) iti̠ sa sa itīti̠ saḥ ।
24) sō̎ 'gnayē̠ 'gnayē̠ sa sō̎ 'gnayē̎ ।
25) a̠gnayē̎ 'ddhriyatā ddhriyatā̠ gnayē̠ 'gnayē̎ 'ddhriyata ।
26) a̠ddhri̠ya̠ta̠ ya-dyada̍ddhriyatā ddhriyata̠ yat ।
27) yadā̎gnē̠ya ā̎gnē̠yō ya-dyadā̎gnē̠yaḥ ।
28) ā̠gnē̠yō̎ 'ṣṭāka̍pālō̠ 'ṣṭāka̍pāla āgnē̠ya ā̎gnē̠yō̎ 'ṣṭāka̍pālaḥ ।
29) a̠ṣṭāka̍pālō 'māvā̠syā̍yā mamāvā̠syā̍yā ma̠ṣṭāka̍pālō̠ 'ṣṭāka̍pālō 'māvā̠syā̍yām ।
29) a̠ṣṭāka̍pāla̠ itya̠ṣṭā - ka̠pā̠la̠ḥ ।
30) a̠mā̠vā̠syā̍yā-ñcha chāmāvā̠syā̍yā mamāvā̠syā̍yā-ñcha ।
30) a̠mā̠vā̠syā̍yā̠mitya̍mā - vā̠syā̍yām ।
31) cha̠ pau̠rṇa̠mā̠syā-mpau̎rṇamā̠syā-ñcha̍ cha paurṇamā̠syām ।
32) pau̠rṇa̠mā̠syā-ñcha̍ cha paurṇamā̠syā-mpau̎rṇamā̠syā-ñcha̍ ।
32) pau̠rṇa̠mā̠syāmiti̍ paurṇa - mā̠syām ।
33) chā̠chyu̠tō a̍chyu̠taścha̍ chāchyu̠taḥ ।
34) a̠chyu̠tō bhava̍ti̠ bhava̍ tyachyu̠tō a̍chyu̠tō bhava̍ti ।
35) bhava̍ti suva̠rgasya̍ suva̠rgasya̠ bhava̍ti̠ bhava̍ti suva̠rgasya̍ ।
36) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
36) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
37) lō̠kasyā̠ bhiji̍tyā a̠bhiji̍tyai lō̠kasya̍ lō̠kasyā̠ bhiji̍tyai ।
38) a̠bhiji̍tyai̠ ta-nta ma̠bhiji̍tyā a̠bhiji̍tyai̠ tam ।
38) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
39) ta ma̍bruva-nnabruva̠-nta-nta ma̍bruvann ।
40) a̠bru̠va̠n ka̠thā ka̠thā 'bru̍va-nnabruvan ka̠thā ।
41) ka̠thā 'hā̎sthā ahāsthāḥ ka̠thā ka̠thā 'hā̎sthāḥ ।
42) a̠hā̠sthā̠ itī tya̍hāsthā ahāsthā̠ iti̍ ।
43) ityanu̍pā̠ktō 'nu̍pākta̠ itītyanu̍pāktaḥ ।
44) anu̍pāktō 'bhūva mabhūva̠ manu̍pā̠ktō 'nu̍pāktō 'bhūvam ।
44) anu̍pākta̠ ityanu̍pa - a̠kta̠ḥ ।
45) a̠bhū̠va̠ mitī tya̍bhūva mabhūva̠ miti̍ ।
46) itya̍bravī dabravī̠ ditī tya̍bravīt ।
47) a̠bra̠vī̠-dyathā̠ yathā̎ 'bravī dabravī̠-dyathā̎ ।
48) yathā 'kṣō 'kṣō̠ yathā̠ yathā 'kṣa̍ḥ ।
49) akṣō 'nu̍pā̠ktō 'nu̍pā̠ktō 'kṣō 'kṣō 'nu̍pāktaḥ ।
50) anu̍pāktō̠ 'vārchCha̍ tya̠vārchCha̠ tyanu̍pā̠ktō 'nu̍pāktō̠ 'vārchCha̍ti ।
50) anu̍pākta̠ ityanu̍pa - a̠kta̠ḥ ।
॥ 16 ॥ (50/57)

1) a̠vārchCha̍ tyē̠va mē̠va ma̠vārchCha̍ tya̠vārchCha̍ tyē̠vam ।
1) a̠vārchCha̠tītya̍va - ṛchCha̍ti ।
2) ē̠va mavāvai̠va mē̠va mava̍ ।
3) avā̍ra māra̠ mavāvā̍ram ।
4) ā̠ra̠ mitī tyā̍ra māra̠ miti̍ ।
5) ityu̠pari̍ṣṭā du̠pari̍ṣṭā̠ ditī tyu̠pari̍ṣṭāt ।
6) u̠pari̍ṣṭā da̠bhyajyā̠ bhyajyō̠pari̍ṣṭā du̠pari̍ṣṭā da̠bhyajya̍ ।
7) a̠bhyajyā̠ dhastā̍ da̠dhastā̍ da̠bhyajyā̠ bhyajyā̠ dhastā̎t ।
7) a̠bhyajyētya̍bhi - ajya̍ ।
8) a̠dhastā̠ dupōpā̠dhastā̍ da̠dhastā̠dupa̍ ।
9) upā̍naktyana̠ ktyupōpā̍nakti ।
10) a̠na̠kti̠ su̠va̠rgasya̍ suva̠rgasyā̍ naktyanakti suva̠rgasya̍ ।
11) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
11) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
12) lō̠kasya̠ sama̍ṣṭyai̠ sama̍ṣṭyai lō̠kasya̍ lō̠kasya̠ sama̍ṣṭyai ।
13) sama̍ṣṭyai̠ sarvā̍ṇi̠ sarvā̍ṇi̠ sama̍ṣṭyai̠ sama̍ṣṭyai̠ sarvā̍ṇi ।
13) sama̍ṣṭyā̠ iti̠ saṃ - a̠ṣṭyai̠ ।
14) sarvā̍ṇi ka̠pālā̍ni ka̠pālā̍ni̠ sarvā̍ṇi̠ sarvā̍ṇi ka̠pālā̍ni ।
15) ka̠pālā̎ nya̠bhya̍bhi ka̠pālā̍ni ka̠pālā̎ nya̠bhi ।
16) a̠bhi pra̍thayati prathaya tya̠bhya̍bhi pra̍thayati ।
17) pra̠tha̠ya̠ti̠ tāva̍ta̠ stāva̍taḥ prathayati prathayati̠ tāva̍taḥ ।
18) tāva̍taḥ purō̠ḍāśā̎-npurō̠ḍāśā̠-ntāva̍ta̠ stāva̍taḥ purō̠ḍāśān̍ ।
19) pu̠rō̠ḍāśā̍ na̠muṣmi̍-nna̠muṣmi̍-npurō̠ḍāśā̎-npurō̠ḍāśā̍ na̠muṣminn̍ ।
20) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
21) lō̠kē̎(ē1̠) 'bhya̍bhi lō̠kē lō̠kē̍ 'bhi ।
22) a̠bhi ja̍yati jaya tya̠bhya̍bhi ja̍yati ।
23) ja̠ya̠ti̠ yō yō ja̍yati jayati̠ yaḥ ।
24) yō vida̍gdhō̠ vida̍gdhō̠ yō yō vida̍gdhaḥ ।
25) vida̍gdha̠-ssa sa vida̍gdhō̠ vida̍gdha̠-ssaḥ ।
25) vida̍gdha̠ iti̠ vi - da̠gdha̠ḥ ।
26) sa nair̍.ṛ̠tō nair̍.ṛ̠ta-ssa sa nair̍.ṛ̠taḥ ।
27) nai̠r̠ṛ̠tō yō yō nair̍.ṛ̠tō nair̍.ṛ̠tō yaḥ ।
27) nai̠r̠ṛ̠ta iti̍ naiḥ - ṛ̠taḥ ।
28) yō 'śṛ̠tō 'śṛ̍tō̠ yō yō 'śṛ̍taḥ ।
29) aśṛ̍ta̠-ssa sō 'śṛ̠tō 'śṛ̍ta̠-ssaḥ ।
30) sa rau̠drō rau̠dra-ssa sa rau̠draḥ ।
31) rau̠drō yō yō rau̠drō rau̠drō yaḥ ।
32) ya-śśṛ̠ta-śśṛ̠tō yō ya-śśṛ̠taḥ ।
33) śṛ̠ta-ssa sa śṛ̠ta-śśṛ̠ta-ssaḥ ।
34) sa sadē̍va̠-ssadē̍va̠-ssa sa sadē̍vaḥ ।
35) sadē̍va̠ stasmā̠-ttasmā̠-thsadē̍va̠-ssadē̍va̠ stasmā̎t ।
35) sadē̍va̠ iti̠ sa - dē̠va̠ḥ ।
36) tasmā̠ davi̍daha̠tā 'vi̍dahatā̠ tasmā̠-ttasmā̠ davi̍dahatā ।
37) avi̍dahatā śṛta̠ṅkṛtya̍-śśṛta̠ṅkṛtyō 'vi̍daha̠tā 'vi̍dahatā śṛta̠ṅkṛtya̍ḥ ।
37) avi̍daha̠tētyavi̍ - da̠ha̠tā̠ ।
38) śṛ̠ta̠ṅkṛtya̍-ssadēva̠tvāya̍ sadēva̠tvāya̍ śṛta̠ṅkṛtya̍-śśṛta̠ṅkṛtya̍-ssadēva̠tvāya̍ ।
38) śṛ̠ta̠ṅkṛtya̠ iti̍ śṛtaṃ - kṛtya̍ḥ ।
39) sa̠dē̠va̠tvāya̠ bhasma̍nā̠ bhasma̍nā sadēva̠tvāya̍ sadēva̠tvāya̠ bhasma̍nā ।
39) sa̠dē̠va̠tvāyēti̍ sadēva - tvāya̍ ।
40) bhasma̍nā̠ 'bhya̍bhi bhasma̍nā̠ bhasma̍nā̠ 'bhi ।
41) a̠bhi vā̍sayati vāsaya tya̠bhya̍bhi vā̍sayati ।
42) vā̠sa̠ya̠ti̠ tasmā̠-ttasmā̎-dvāsayati vāsayati̠ tasmā̎t ।
43) tasmā̎-nmā̠gṃ̠sēna̍ mā̠gṃ̠sēna̠ tasmā̠-ttasmā̎-nmā̠gṃ̠sēna̍ ।
44) mā̠gṃ̠sēnā sthyasthi̍ mā̠gṃ̠sēna̍ mā̠gṃ̠sēnā sthi̍ ।
45) asthi̍ Cha̠nna-ñCha̠nna masthyasthi̍ Cha̠nnam ।
46) Cha̠nnaṃ vē̠dēna̍ vē̠dēna̍ Cha̠nna-ñCha̠nnaṃ vē̠dēna̍ ।
47) vē̠dēnā̠ bhya̍bhi vē̠dēna̍ vē̠dēnā̠bhi ।
48) a̠bhi vā̍sayati vāsaya tya̠bhya̍bhi vā̍sayati ।
49) vā̠sa̠ya̠ti̠ tasmā̠-ttasmā̎-dvāsayati vāsayati̠ tasmā̎t ।
50) tasmā̠-tkēśai̠ḥ kēśai̠ stasmā̠-ttasmā̠-tkēśai̎ḥ ।
॥ 17 ॥ (50/60)

1) kēśai̠-śśira̠-śśira̠ḥ kēśai̠ḥ kēśai̠-śśira̍ḥ ।
2) śira̍ śCha̠nna-ñCha̠nnagṃ śira̠-śśira̍ śCha̠nnam ।
3) Cha̠nna-mprachyu̍ta̠-mprachyu̍ta-ñCha̠nna-ñCha̠nna-mprachyu̍tam ।
4) prachyu̍ta̠ṃ vai vai prachyu̍ta̠-mprachyu̍ta̠ṃ vai ।
4) prachyu̍ta̠miti̠ pra - chyu̠ta̠m ।
5) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
6) ē̠tada̠smā da̠smā dē̠ta dē̠ta da̠smāt ।
7) a̠smā llō̠kā llō̠kā da̠smā da̠smā llō̠kāt ।
8) lō̠kā daga̍ta̠ maga̍tam ँlō̠kā llō̠kā daga̍tam ।
9) aga̍ta-ndēvalō̠ka-ndē̍valō̠ka maga̍ta̠ maga̍ta-ndēvalō̠kam ।
10) dē̠va̠lō̠kaṃ ya-dya-ddē̍valō̠ka-ndē̍valō̠kaṃ yat ।
10) dē̠va̠lō̠kamiti̍ dēva - lō̠kam ।
11) yach Chṛ̠tagṃ śṛ̠taṃ ya-dyachChṛ̠tam ।
12) śṛ̠tagṃ ha̠vir-ha̠vi-śśṛ̠tagṃ śṛ̠tagṃ ha̠viḥ ।
13) ha̠vi rana̍bhighārita̠ mana̍bhighāritagṃ ha̠vir-ha̠vi rana̍bhighāritam ।
14) ana̍bhighārita mabhi̠ghāryā̍ bhi̠ghāryā na̍bhighārita̠ mana̍bhighārita mabhi̠ghārya̍ ।
14) ana̍bhighārita̠mityana̍bhi - ghā̠ri̠ta̠m ।
15) a̠bhi̠ghāryō duda̍bhi̠ghāryā̍ bhi̠ghāryōt ।
15) a̠bhi̠ghāryētya̍bhi - ghārya̍ ।
16) u-dvā̍sayati vāsaya̠ tyudu-dvā̍sayati ।
17) vā̠sa̠ya̠ti̠ dē̠va̠trā dē̍va̠trā vā̍sayati vāsayati dēva̠trā ।
18) dē̠va̠ traivaiva dē̍va̠trā dē̍va̠ traiva ।
18) dē̠va̠trēti̍ dēva - trā ।
19) ē̠vaina̍ dēna dē̠vaivaina̍t ।
20) ē̠na̠-dga̠ma̠ya̠ti̠ ga̠ma̠ya̠ tyē̠na̠ dē̠na̠-dga̠ma̠ya̠ti̠ ।
21) ga̠ma̠ya̠ti̠ yadi̠ yadi̍ gamayati gamayati̠ yadi̍ ।
22) yadyēka̠ mēka̠ṃ yadi̠ yadyēka̎m ।
23) ēka̍-ṅka̠pāla̍-ṅka̠pāla̠ mēka̠ mēka̍-ṅka̠pāla̎m ।
24) ka̠pāla̠-nnaśyē̠-nnaśyē̎-tka̠pāla̍-ṅka̠pāla̠-nnaśyē̎t ।
25) naśyē̠ dēka̠ ēkō̠ naśyē̠-nnaśyē̠ dēka̍ḥ ।
26) ēkō̠ māsō̠ māsa̠ ēka̠ ēkō̠ māsa̍ḥ ।
27) māsa̍-ssaṃvathsa̠rasya̍ saṃvathsa̠rasya̠ māsō̠ māsa̍-ssaṃvathsa̠rasya̍ ।
28) sa̠ṃva̠thsa̠rasyā na̍vē̠tō 'na̍vēta-ssaṃvathsa̠rasya̍ saṃvathsa̠rasyā na̍vētaḥ ।
28) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
29) ana̍vēta̠-ssyā-thsyā dana̍vē̠tō 'na̍vēta̠-ssyāt ।
29) ana̍vēta̠ ityana̍va - i̠ta̠ḥ ।
30) syā dathātha̠ syā-thsyā datha̍ ।
31) atha̠ yaja̍mānō̠ yaja̍mā̠nō 'thātha̠ yaja̍mānaḥ ।
32) yaja̍māna̠ḥ pra pra yaja̍mānō̠ yaja̍māna̠ḥ pra ।
33) pra mī̍yēta mīyēta̠ pra pra mī̍yēta ।
34) mī̠yē̠ta̠ ya-dya-nmī̍yēta mīyēta̠ yat ।
35) ya-ddvē dvē ya-dya-ddvē ।
36) dvē naśyē̍tā̠-nnaśyē̍tā̠-ndvē dvē naśyē̍tām ।
36) dvē iti̠ dvē ।
37) naśyē̍tā̠-ndvau dvau naśyē̍tā̠-nnaśyē̍tā̠-ndvau ।
38) dvau māsau̠ māsau̠ dvau dvau māsau̎ ।
39) māsau̍ saṃvathsa̠rasya̍ saṃvathsa̠rasya̠ māsau̠ māsau̍ saṃvathsa̠rasya̍ ।
40) sa̠ṃva̠thsa̠rasyā na̍vētā̠ vana̍vētau saṃvathsa̠rasya̍ saṃvathsa̠rasyā na̍vētau ।
40) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
41) ana̍vētau̠ syātā̠g̠ syātā̠ mana̍vētā̠ vana̍vētau̠ syātā̎m ।
41) ana̍vētā̠vityana̍va - i̠tau̠ ।
42) syātā̠ mathātha̠ syātā̠g̠ syātā̠ matha̍ ।
43) atha̠ yaja̍mānō̠ yaja̍mā̠nō 'thātha̠ yaja̍mānaḥ ।
44) yaja̍māna̠ḥ pra pra yaja̍mānō̠ yaja̍māna̠ḥ pra ।
45) pra mī̍yēta mīyēta̠ pra pra mī̍yēta ।
46) mī̠yē̠ta̠ sa̠ṅkhyāya̍ sa̠ṅkhyāya̍ mīyēta mīyēta sa̠ṅkhyāya̍ ।
47) sa̠ṅkhyāyō du-thsa̠ṅkhyāya̍ sa̠ṅkhyāyōt ।
47) sa̠ṅkhyāyēti̍ saṃ - khyāya̍ ।
48) u-dvā̍sayati vāsaya̠ tyudu-dvā̍sayati ।
49) vā̠sa̠ya̠ti̠ yaja̍mānasya̠ yaja̍mānasya vāsayati vāsayati̠ yaja̍mānasya ।
50) yaja̍mānasya gōpī̠thāya̍ gōpī̠thāya̠ yaja̍mānasya̠ yaja̍mānasya gōpī̠thāya̍ ।
॥ 18 ॥ (50/61)

1) gō̠pī̠thāya̠ yadi̠ yadi̍ gōpī̠thāya̍ gōpī̠thāya̠ yadi̍ ।
2) yadi̠ naśyē̠-nnaśyē̠-dyadi̠ yadi̠ naśyē̎t ।
3) naśyē̍dāśvi̠na mā̎śvi̠na-nnaśyē̠-nnaśyē̍ dāśvi̠nam ।
4) ā̠śvi̠na-ndvi̍kapā̠la-ndvi̍kapā̠la mā̎śvi̠na mā̎śvi̠na-ndvi̍kapā̠lam ।
5) dvi̠ka̠pā̠la-nni-rṇi-rdvi̍kapā̠la-ndvi̍kapā̠la-nniḥ ।
5) dvi̠ka̠pā̠lamiti̍ dvi - ka̠pā̠lam ।
6) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
7) va̠pē̠-ddyā̠vā̠pṛ̠thi̠vya̍-ndyāvāpṛthi̠vya̍ṃ vapē-dvapē-ddyāvāpṛthi̠vya̎m ।
8) dyā̠vā̠pṛ̠thi̠vya̍ mēka̍kapāla̠ mēka̍kapāla-ndyāvāpṛthi̠vya̍-ndyāvāpṛthi̠vya̍ mēka̍kapālam ।
8) dyā̠vā̠pṛ̠thi̠vya̍miti̍ dyāvā - pṛ̠thi̠vya̎m ।
9) ēka̍kapāla ma̠śvinā̍ va̠śvinā̠ vēka̍kapāla̠ mēka̍kapāla ma̠śvinau̎ ।
9) ēka̍kapāla̠mityēka̍ - ka̠pā̠la̠m ।
10) a̠śvinau̠ vai vā a̠śvinā̍ va̠śvinau̠ vai ।
11) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
12) dē̠vānā̎-mbhi̠ṣajau̍ bhi̠ṣajau̍ dē̠vānā̎-ndē̠vānā̎-mbhi̠ṣajau̎ ।
13) bhi̠ṣajau̠ tābhyā̠-ntābhyā̎-mbhi̠ṣajau̍ bhi̠ṣajau̠ tābhyā̎m ।
14) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
15) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
16) a̠smai̠ bhē̠ṣa̠ja-mbhē̍ṣa̠ja ma̍smā asmai bhēṣa̠jam ।
17) bhē̠ṣa̠ja-ṅka̍rōti karōti bhēṣa̠ja-mbhē̍ṣa̠ja-ṅka̍rōti ।
18) ka̠rō̠ti̠ dyā̠vā̠pṛ̠thi̠vyō̎ dyāvāpṛthi̠vya̍ḥ karōti karōti dyāvāpṛthi̠vya̍ḥ ।
19) dyā̠vā̠pṛ̠thi̠vya̍ ēka̍kapāla̠ ēka̍kapālō dyāvāpṛthi̠vyō̎ dyāvāpṛthi̠vya̍ ēka̍kapālaḥ ।
19) dyā̠vā̠pṛ̠thi̠vya̍ iti̍ dyāvā - pṛ̠thi̠vya̍ḥ ।
20) ēka̍kapālō bhavati bhava̠ tyēka̍kapāla̠ ēka̍kapālō bhavati ।
20) ēka̍kapāla̠ ityēka̍ - ka̠pā̠la̠ḥ ।
21) bha̠va̠ tya̠nayō̍ ra̠nayō̎-rbhavati bhava tya̠nayō̎ḥ ।
22) a̠nayō̠-rvai vā a̠nayō̍ ra̠nayō̠-rvai ।
23) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
24) ē̠ta-nna̍śyati naśya tyē̠ta dē̠ta-nna̍śyati ।
25) na̠śya̠ti̠ ya-dya-nna̍śyati naśyati̠ yat ।
26) ya-nnaśya̍ti̠ naśya̍ti̠ ya-dya-nnaśya̍ti ।
27) naśya̍ tya̠nayō̍ ra̠nayō̠-rnaśya̍ti̠ naśya̍ tya̠nayō̎ḥ ।
28) a̠nayō̍ rē̠vaivā nayō̍ ra̠nayō̍ rē̠va ।
29) ē̠vaina̍ dēna dē̠vaivaina̍t ।
30) ē̠na̠-dvi̠nda̠ti̠ vi̠nda̠ tyē̠na̠ dē̠na̠-dvi̠nda̠ti̠ ।
31) vi̠nda̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai vindati vindati̠ prati̍ṣṭhityai ।
32) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
॥ 19 ॥ (32/37)
॥ a. 3 ॥

1) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
2) tvā̠ sa̠vi̠tu-ssa̍vi̠tu stvā̎ tvā savi̠tuḥ ।
3) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
4) pra̠sa̠va itīti̍ prasa̠vē pra̍sa̠va iti̍ ।
4) pra̠sa̠va iti̍ pra - sa̠vē ।
5) iti̠ sphyagg​ sphya mitīti̠ sphyam ।
6) sphya mā sphyagg​ sphya mā ।
7) ā da̍ttē datta̠ ā da̍ttē ।
8) da̠ttē̠ prasū̎tyai̠ prasū̎tyai dattē dattē̠ prasū̎tyai ।
9) prasū̎tyā a̠śvinō̍ ra̠śvinō̠ḥ prasū̎tyai̠ prasū̎tyā a̠śvinō̎ḥ ।
9) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
10) a̠śvinō̎-rbā̠hubhyā̎-mbā̠hubhyā̍ ma̠śvinō̍ ra̠śvinō̎-rbā̠hubhyā̎m ।
11) bā̠hubhyā̠ mitīti̍ bā̠hubhyā̎-mbā̠hubhyā̠ miti̍ ।
11) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
12) ityā̍hā̠hē tītyā̍ha ।
13) ā̠hā̠śvinā̍ va̠śvinā̍ vāhā hā̠śvinau̎ ।
14) a̠śvinau̠ hi hya̍śvinā̍ va̠śvinau̠ hi ।
15) hi dē̠vānā̎-ndē̠vānā̠gṃ̠ hi hi dē̠vānā̎m ।
16) dē̠vānā̍ maddhva̠ryū a̍ddhva̠ryū dē̠vānā̎-ndē̠vānā̍ maddhva̠ryū ।
17) a̠ddhva̠ryū āstā̠ māstā̍ maddhva̠ryū a̍ddhva̠ryū āstā̎m ।
17) a̠ddhva̠ryū itya̍ddhva̠ryū ।
18) āstā̎-mpū̠ṣṇaḥ pū̠ṣṇa āstā̠ māstā̎-mpū̠ṣṇaḥ ।
19) pū̠ṣṇō hastā̎bhyā̠gṃ̠ hastā̎bhyā-mpū̠ṣṇaḥ pū̠ṣṇō hastā̎bhyām ।
20) hastā̎bhyā̠ mitīti̠ hastā̎bhyā̠gṃ̠ hastā̎bhyā̠ miti̍ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠ha̠ yatyai̠ yatyā̍ āhāha̠ yatyai̎ ।
23) yatyai̍ śa̠tabhṛ̍ṣṭi-śśa̠tabhṛ̍ṣṭi̠-ryatyai̠ yatyai̍ śa̠tabhṛ̍ṣṭiḥ ।
24) śa̠tabhṛ̍ṣṭi rasyasi śa̠tabhṛ̍ṣṭi-śśa̠tabhṛ̍ṣṭi rasi ।
24) śa̠tabhṛ̍ṣṭi̠riti̍ śa̠ta - bhṛ̠ṣṭi̠ḥ ।
25) a̠si̠ vā̠na̠spa̠tyō vā̍naspa̠tyō̎ 'syasi vānaspa̠tyaḥ ।
26) vā̠na̠spa̠tyō dvi̍ṣa̠tō dvi̍ṣa̠tō vā̍naspa̠tyō vā̍naspa̠tyō dvi̍ṣa̠taḥ ।
27) dvi̠ṣa̠tō va̠dhō va̠dhō dvi̍ṣa̠tō dvi̍ṣa̠tō va̠dhaḥ ।
28) va̠dha itīti̍ va̠dhō va̠dha iti̍ ।
29) ityā̍ hā̠hē tītyā̍ha ।
30) ā̠ha̠ vajra̠ṃ vajra̍ māhāha̠ vajra̎m ।
31) vajra̍ mē̠vaiva vajra̠ṃ vajra̍ mē̠va ।
32) ē̠va ta-ttadē̠vaiva tat ।
33) ta-thsagṃ sa-nta-tta-thsam ।
34) sagg​ śya̍ti śyati̠ sagṃ sagg​ śya̍ti ।
35) śya̠ti̠ bhrātṛ̍vyāya̠ bhrātṛ̍vyāya śyati śyati̠ bhrātṛ̍vyāya ।
36) bhrātṛ̍vyāya prahari̠ṣya-npra̍hari̠ṣya-nbhrātṛ̍vyāya̠ bhrātṛ̍vyāya prahari̠ṣyann ।
37) pra̠ha̠ri̠ṣya-nthsta̍mbaya̠ju-ssta̍mbaya̠juḥ pra̍hari̠ṣya-npra̍hari̠ṣya-nthsta̍mbaya̠juḥ ।
37) pra̠ha̠ri̠ṣyanniti̍ pra - ha̠ri̠ṣyann ।
38) sta̠mba̠ya̠jur-ha̍rati harati stambaya̠ju-ssta̍mbaya̠jur-ha̍rati ।
38) sta̠mba̠ya̠juriti̍ stamba - ya̠juḥ ।
39) ha̠ra̠ tyē̠tāva̍ tyē̠tāva̍tī harati hara tyē̠tāva̍tī ।
40) ē̠tāva̍tī̠ vai vā ē̠tāva̍ tyē̠tāva̍tī̠ vai ।
41) vai pṛ̍thi̠vī pṛ̍thi̠vī vai vai pṛ̍thi̠vī ।
42) pṛ̠thi̠vī yāva̍tī̠ yāva̍tī pṛthi̠vī pṛ̍thi̠vī yāva̍tī ।
43) yāva̍tī̠ vēdi̠-rvēdi̠-ryāva̍tī̠ yāva̍tī̠ vēdi̍ḥ ।
44) vēdi̠ stasyā̠ stasyā̠ vēdi̠-rvēdi̠ stasyā̎ḥ ।
45) tasyā̍ ē̠tāva̍ta ē̠tāva̍ta̠ stasyā̠ stasyā̍ ē̠tāva̍taḥ ।
46) ē̠tāva̍ta ē̠vaivaitāva̍ta ē̠tāva̍ta ē̠va ।
47) ē̠va bhrātṛ̍vya̠-mbhrātṛ̍vya mē̠vaiva bhrātṛ̍vyam ।
48) bhrātṛ̍vya̠-nni-rṇi-rbhrātṛ̍vya̠-mbhrātṛ̍vya̠-nniḥ ।
49) ni-rbha̍jati bhajati̠ ni-rṇi-rbha̍jati ।
50) bha̠ja̠ti̠ tasmā̠-ttasmā̎-dbhajati bhajati̠ tasmā̎t ।
॥ 20 ॥ (50/57)

1) tasmā̠-nna na tasmā̠-ttasmā̠-nna ।
2) nābhā̠ga ma̍bhā̠ga-nna nābhā̠gam ।
3) a̠bhā̠ga-nni-rṇira̍bhā̠ga ma̍bhā̠ga-nniḥ ।
4) ni-rbha̍janti bhajanti̠ ni-rṇi-rbha̍janti ।
5) bha̠ja̠nti̠ tri stri-rbha̍janti bhajanti̠ triḥ ।
6) trir-ha̍rati harati̠ tri strir-ha̍rati ।
7) ha̠ra̠ti̠ traya̠ strayō̍ harati harati̠ traya̍ḥ ।
8) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
9) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
10) lō̠kā ē̠bhya ē̠bhyō lō̠kā lō̠kā ē̠bhyaḥ ।
11) ē̠bhya ē̠vaivaibhya ē̠bhya ē̠va ।
12) ē̠vaina̍ mēna mē̠vaivaina̎m ।
13) ē̠na̠m ँlō̠kēbhyō̍ lō̠kēbhya̍ ēna mēnam ँlō̠kēbhya̍ḥ ।
14) lō̠kēbhyō̠ ni-rṇi-rlō̠kēbhyō̍ lō̠kēbhyō̠ niḥ ।
15) ni-rbha̍jati bhajati̠ ni-rṇi-rbha̍jati ।
16) bha̠ja̠ti̠ tū̠ṣṇī-ntū̠ṣṇī-mbha̍jati bhajati tū̠ṣṇīm ।
17) tū̠ṣṇī-ñcha̍tu̠rtha-ñcha̍tu̠rtha-ntū̠ṣṇī-ntū̠ṣṇī-ñcha̍tu̠rtham ।
18) cha̠tu̠rthagṃ ha̍rati harati chatu̠rtha-ñcha̍tu̠rthagṃ ha̍rati ।
19) ha̠ra̠ tyapa̍rimitā̠ dapa̍rimitā ddharati hara̠ tyapa̍rimitāt ।
20) apa̍rimitā dē̠vaivā pa̍rimitā̠ dapa̍rimitā dē̠va ।
20) apa̍rimitā̠dityapa̍ri - mi̠tā̠t ।
21) ē̠vaina̍ mēna mē̠vaivaina̎m ।
22) ē̠na̠-nni-rṇirē̍na mēna̠-nniḥ ।
23) ni-rbha̍jati bhajati̠ ni-rṇi-rbha̍jati ।
24) bha̠ja̠ tyudu-dbha̍jati bhaja̠ tyut ।
25) uddha̍nti ha̠ ntyudu ddha̍nti ।
26) ha̠nti̠ ya-dya ddha̍nti hanti̠ yat ।
27) yadē̠vaiva ya-dyadē̠va ।
28) ē̠vāsyā̍ asyā ē̠vaivāsyā̎ḥ ।
29) a̠syā̠ a̠mē̠ddhya ma̍mē̠ddhya ma̍syā asyā amē̠ddhyam ।
30) a̠mē̠ddhya-nta-ttada̍mē̠ddhya ma̍mē̠ddhya-ntat ।
31) tadapāpa̠ ta-ttadapa̍ ।
32) apa̍ hanti ha̠ ntyapāpa̍ hanti ।
33) ha̠ ntyudu ddha̍nti ha̠ntyut ।
34) uddha̍nti ha̠ntyudu ddha̍nti ।
35) ha̠nti̠ tasmā̠-ttasmā̎ ddhanti hanti̠ tasmā̎t ।
36) tasmā̠ dōṣa̍dhaya̠ ōṣa̍dhaya̠ stasmā̠-ttasmā̠ dōṣa̍dhayaḥ ।
37) ōṣa̍dhaya̠ḥ parā̠ parauṣa̍dhaya̠ ōṣa̍dhaya̠ḥ parā̎ ।
38) parā̍ bhavanti bhavanti̠ parā̠ parā̍ bhavanti ।
39) bha̠va̠nti̠ mūla̠-mmūla̍-mbhavanti bhavanti̠ mūla̎m ।
40) mūla̍-ñChinatti Chinatti̠ mūla̠-mmūla̍-ñChinatti ।
41) Chi̠na̠tti̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya Chinatti Chinatti̠ bhrātṛ̍vyasya ।
42) bhrātṛ̍vya syai̠vaiva bhrātṛ̍vyasya̠ bhrātṛ̍vya syai̠va ।
43) ē̠va mūla̠-mmūla̍ mē̠vaiva mūla̎m ।
44) mūla̍-ñChinatti Chinatti̠ mūla̠-mmūla̍-ñChinatti ।
45) Chi̠na̠tti̠ pi̠tṛ̠dē̠va̠tyā̍ pitṛdēva̠tyā̍ Chinatti Chinatti pitṛdēva̠tyā̎ ।
46) pi̠tṛ̠dē̠va̠tyā 'ti̍khā̠tā 'ti̍khātā pitṛdēva̠tyā̍
46) pitṛdēva̠tyā 'ti̍khātā ।
46) pi̠tṛ̠dē̠va̠tyēti̍ pitṛ - dē̠va̠tyā̎ ।
47) ati̍khā̠tēya̍tī̠ miya̍tī̠ mati̍khā̠tā 'ti̍khā̠tēya̍tīm ।
47) ati̍khā̠tētyati̍ - khā̠tā̠ ।
48) iya̍tī-ṅkhanati khana̠tīya̍tī̠ miya̍tī-ṅkhanati ।
49) kha̠na̠ti̠ pra̠jāpa̍tinā pra̠jāpa̍tinā khanati khanati pra̠jāpa̍tinā ।
50) pra̠jāpa̍tinā yajñamu̠khēna̍ yajñamu̠khēna̍ pra̠jāpa̍tinā pra̠jāpa̍tinā yajñamu̠khēna̍ ।
50) pra̠jāpa̍ti̠nēti̍ pra̠jā - pa̠ti̠nā̠ ।
॥ 21 ॥ (50/54)

1) ya̠jña̠mu̠khēna̠ sammi̍tā̠gṃ̠ sammi̍tāṃ yajñamu̠khēna̍ yajñamu̠khēna̠ sammi̍tām ।
1) ya̠jña̠mu̠khēnēti̍ yajña - mu̠khēna̍ ।
2) sammi̍tā̠ mā sammi̍tā̠gṃ̠ sammi̍tā̠ mā ।
2) sammi̍tā̠miti̠ saṃ - mi̠tā̠m ।
3) ā pra̍ti̠ṣṭhāyai̎ prati̠ṣṭhāyā̠ ā pra̍ti̠ṣṭhāyai̎ ।
4) pra̠ti̠ṣṭhāyai̍ khanati khanati prati̠ṣṭhāyai̎ prati̠ṣṭhāyai̍ khanati ।
4) pra̠ti̠ṣṭhāyā̠ iti̍ prati - sthāyai̎ ।
5) kha̠na̠ti̠ yaja̍māna̠ṃ yaja̍māna-ṅkhanati khanati̠ yaja̍mānam ।
6) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
7) ē̠va pra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā mē̠vaiva pra̍ti̠ṣṭhām ।
8) pra̠ti̠ṣṭhā-ṅga̍mayati gamayati prati̠ṣṭhā-mpra̍ti̠ṣṭhā-ṅga̍mayati ।
8) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
9) ga̠ma̠ya̠ti̠ da̠kṣi̠ṇa̠tō da̍kṣiṇa̠tō ga̍mayati gamayati dakṣiṇa̠taḥ ।
10) da̠kṣi̠ṇa̠tō var​ṣī̍yasī̠ṃ var​ṣī̍yasī-ndakṣiṇa̠tō da̍kṣiṇa̠tō var​ṣī̍yasīm ।
11) var​ṣī̍yasī-ṅkarōti karōti̠ var​ṣī̍yasī̠ṃ var​ṣī̍yasī-ṅkarōti ।
12) ka̠rō̠ti̠ dē̠va̠yaja̍nasya dēva̠yaja̍nasya karōti karōti dēva̠yaja̍nasya ।
13) dē̠va̠yaja̍na syai̠vaiva dē̍va̠yaja̍nasya dēva̠yaja̍na syai̠va ।
13) dē̠va̠yaja̍na̠syēti̍ dēva - yaja̍nasya ।
14) ē̠va rū̠pagṃ rū̠pa mē̠vaiva rū̠pam ।
15) rū̠pa ma̍ka rakā rū̠pagṃ rū̠pa ma̍kaḥ ।
16) a̠ka̠ḥ purī̍ṣavatī̠-mpurī̍ṣavatī maka raka̠ḥ purī̍ṣavatīm ।
17) purī̍ṣavatī-ṅkarōti karōti̠ purī̍ṣavatī̠-mpurī̍ṣavatī-ṅkarōti ।
17) purī̍ṣavatī̠miti̠ purī̍ṣa - va̠tī̠m ।
18) ka̠rō̠ti̠ pra̠jā pra̠jā ka̍rōti karōti pra̠jā ।
19) pra̠jā vai vai pra̠jā pra̠jā vai ।
19) pra̠jēti̍ pra - jā ।
20) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
21) pa̠śava̠ḥ purī̍ṣa̠-mpurī̍ṣa-mpa̠śava̍ḥ pa̠śava̠ḥ purī̍ṣam ।
22) purī̍ṣa-mpra̠jayā̎ pra̠jayā̠ purī̍ṣa̠-mpurī̍ṣa-mpra̠jayā̎ ।
23) pra̠jayai̠vaiva pra̠jayā̎ pra̠jayai̠va ।
23) pra̠jayēti̍ pra - jayā̎ ।
24) ē̠vaina̍ mēna mē̠vaivaina̎m ।
25) ē̠na̠-mpa̠śubhi̍ḥ pa̠śubhi̍ rēna mēna-mpa̠śubhi̍ḥ ।
26) pa̠śubhi̠ḥ purī̍ṣavanta̠-mpurī̍ṣavanta-mpa̠śubhi̍ḥ pa̠śubhi̠ḥ purī̍ṣavantam ।
26) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
27) purī̍ṣavanta-ṅkarōti karōti̠ purī̍ṣavanta̠-mpurī̍ṣavanta-ṅkarōti ।
27) purī̍ṣavanta̠miti̠ purī̍ṣa - va̠nta̠m ।
28) ka̠rō̠ tyutta̍ra̠ mutta̍ra-ṅkarōti karō̠ tyutta̍ram ।
29) utta̍ra-mparigrā̠ha-mpa̍rigrā̠ha mutta̍ra̠ mutta̍ra-mparigrā̠ham ।
29) utta̍ra̠mityut - ta̠ra̠m ।
30) pa̠ri̠grā̠ha-mpari̠ pari̍ parigrā̠ha-mpa̍rigrā̠ha-mpari̍ ।
30) pa̠ri̠grā̠hamiti̍ pari - grā̠ham ।
31) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
32) gṛ̠hṇā̠ tyē̠tāva̍ tyē̠tāva̍tī gṛhṇāti gṛhṇā tyē̠tāva̍tī ।
33) ē̠tāva̍tī̠ vai vā ē̠tāva̍ tyē̠tāva̍tī̠ vai ।
34) vai pṛ̍thi̠vī pṛ̍thi̠vī vai vai pṛ̍thi̠vī ।
35) pṛ̠thi̠vī yāva̍tī̠ yāva̍tī pṛthi̠vī pṛ̍thi̠vī yāva̍tī ।
36) yāva̍tī̠ vēdi̠-rvēdi̠-ryāva̍tī̠ yāva̍tī̠ vēdi̍ḥ ।
37) vēdi̠ stasyā̠ stasyā̠ vēdi̠-rvēdi̠ stasyā̎ḥ ।
38) tasyā̍ ē̠tāva̍ta ē̠tāva̍ta̠ stasyā̠ stasyā̍ ē̠tāva̍taḥ ।
39) ē̠tāva̍ta ē̠vai vaitāva̍ta ē̠tāva̍ta ē̠va ।
40) ē̠va bhrātṛ̍vya̠-mbhrātṛ̍vya mē̠vaiva bhrātṛ̍vyam ।
41) bhrātṛ̍vya-nni̠rbhajya̍ ni̠rbhajya̠ bhrātṛ̍vya̠-mbhrātṛ̍vya-nni̠rbhajya̍ ।
42) ni̠rbhajyā̠ tmana̍ ā̠tmanē̍ ni̠rbhajya̍ ni̠rbhajyā̠ tmanē̎ ।
42) ni̠rbhajyēti̍ niḥ - bhajya̍ ।
43) ā̠tmana̠ utta̍ra̠ mutta̍ra mā̠tmana̍ ā̠tmana̠ utta̍ram ।
44) utta̍ra-mparigrā̠ha-mpa̍rigrā̠ha mutta̍ra̠ mutta̍ra-mparigrā̠ham ।
44) utta̍ra̠mityut - ta̠ra̠m ।
45) pa̠ri̠grā̠ha-mpari̠ pari̍ parigrā̠ha-mpa̍rigrā̠ha-mpari̍ ।
45) pa̠ri̠grā̠hamiti̍ pari - grā̠ham ।
46) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
47) gṛ̠hṇā̠ti̠ krū̠ra-ṅkrū̠ra-ṅgṛ̍hṇāti gṛhṇāti krū̠ram ।
48) krū̠ra mi̍vē va krū̠ra-ṅkrū̠ra mi̍va ।
49) i̠va̠ vai vā i̍vē va̠ vai ।
50) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
॥ 22 ॥ (50/65)

1) ē̠ta-tka̍rōti karō tyē̠ta dē̠ta-tka̍rōti ।
2) ka̠rō̠ti̠ ya-dya-tka̍rōti karōti̠ yat ।
3) ya-dvēdi̠ṃ vēdi̠ṃ ya-dya-dvēdi̎m ।
4) vēdi̍-ṅka̠rōti̍ ka̠rōti̠ vēdi̠ṃ vēdi̍-ṅka̠rōti̍ ।
5) ka̠rōti̠ dhā dhāḥ ka̠rōti̍ ka̠rōti̠ dhāḥ ।
6) dhā a̍syasi̠ dhā dhā a̍si ।
7) a̠si̠ sva̠dhā sva̠dhā 'sya̍si sva̠dhā ।
8) sva̠dhā a̍syasi sva̠dhā sva̠dhā a̍si ।
8) sva̠dhēti̍ sva - dhā ।
9) a̠sītītya̍sya̠sīti̍ ।
10) iti̍ yōyupyatē yōyupyata̠ itīti̍ yōyupyatē ।
11) yō̠yu̠pya̠tē̠ śāntyai̠ śāntyai̍ yōyupyatē yōyupyatē̠ śāntyai̎ ।
12) śāntyai̠ prōkṣa̍ṇī̠ḥ prōkṣa̍ṇī̠-śśāntyai̠ śāntyai̠ prōkṣa̍ṇīḥ ।
13) prōkṣa̍ṇī̠rā prōkṣa̍ṇī̠ḥ prōkṣa̍ṇī̠rā ।
13) prōkṣa̍ṇī̠riti̍ pra - ukṣa̍ṇīḥ ।
14) ā sā̍dayati sādaya̠tyā sā̍dayati ।
15) sā̠da̠ya̠ tyāpa̠ āpa̍-ssādayati sādaya̠ tyāpa̍ḥ ।
16) āpō̠ vai vā āpa̠ āpō̠ vai ।
17) vai ra̍kṣō̠ghnī ra̍kṣō̠ghnī-rvai vai ra̍kṣō̠ghnīḥ ।
18) ra̠kṣō̠ghnī rakṣa̍sā̠gṃ̠ rakṣa̍sāgṃ rakṣō̠ghnī ra̍kṣō̠ghnī rakṣa̍sām ।
18) ra̠kṣō̠ghnīriti̍ rakṣaḥ - ghnīḥ ।
19) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
20) apa̍hatyai̠ sphyasya̠ sphyasyā pa̍hatyā̠ apa̍hatyai̠ sphyasya̍ ।
20) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
21) sphyasya̠ vartma̠n̠. vartma̠-nthsphyasya̠ sphyasya̠ vartmann̍ ।
22) vartman̎ thsādayati sādayati̠ vartma̠n̠. vartman̎ thsādayati ।
23) sā̠da̠ya̠ti̠ ya̠jñasya̍ ya̠jñasya̍ sādayati sādayati ya̠jñasya̍ ।
24) ya̠jñasya̠ santa̍tyai̠ santa̍tyai ya̠jñasya̍ ya̠jñasya̠ santa̍tyai ।
25) santa̍tyai̠ yaṃ yagṃ santa̍tyai̠ santa̍tyai̠ yam ।
25) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ ।
26) ya-ndvi̠ṣyā-ddvi̠ṣyā-dyaṃ ya-ndvi̠ṣyāt ।
27) dvi̠ṣyā-tta-nta-ndvi̠ṣyā-ddvi̠ṣyā-ttam ।
28) ta-ndhyā̍yē-ddhyāyē̠-tta-nta-ndhyā̍yēt ।
29) dhyā̠yē̠ch Chu̠chā śu̠chā dhyā̍yē-ddhyāyēch Chu̠chā ।
30) śu̠chaivaiva śu̠chā śu̠chaiva ।
31) ē̠vaina̍ mēna mē̠vaivaina̎m ।
32) ē̠na̠ ma̠rpa̠ya̠ tya̠rpa̠ya̠ tyē̠na̠ mē̠na̠ ma̠rpa̠ya̠ti̠ ।
33) a̠rpa̠ya̠tītya̍rpayati ।
॥ 23 ॥ (33/38)
॥ a. 4 ॥

1) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
1) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
2) va̠da̠ ntya̠dbhi ra̠dbhi-rva̍danti vada ntya̠dbhiḥ ।
3) a̠dbhir-ha̠vīgṃṣi̍ ha̠vīg​ ṣya̠dbhi ra̠dbhir-ha̠vīgṃṣi̍ ।
3) a̠dbhiritya̍t - bhiḥ ।
4) ha̠vīgṃṣi̠ pra pra ha̠vīgṃṣi̍ ha̠vīgṃṣi̠ pra ।
5) praukṣī̍ raukṣī̠ḥ pra praukṣī̎ḥ ।
6) au̠kṣī̠ḥ kēna̠ kēnau̎kṣī raukṣī̠ḥ kēna̍ ।
7) kēnā̠pō̍ 'paḥ kēna̠ kēnā̠paḥ ।
8) a̠pa itītya̠pō̍ 'pa iti̍ ।
9) iti̠ brahma̍ṇā̠ brahma̠ṇētīti̠ brahma̍ṇā ।
10) brahma̠ṇētīti̠ brahma̍ṇā̠ brahma̠ṇēti̍ ।
11) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
12) brū̠yā̠ da̠dbhi ra̠dbhi-rbrū̍yā-dbrūyā da̠dbhiḥ ।
13) a̠dbhir-hi hya̍dbhi ra̠dbhir-hi ।
13) a̠dbhiritya̍t - bhiḥ ।
14) hyē̍vaiva hi hyē̍va ।
15) ē̠va ha̠vīgṃṣi̍ ha̠vīg​ ṣyē̠vaiva ha̠vīgṃṣi̍ ।
16) ha̠vīgṃṣi̍ prō̠kṣati̍ prō̠kṣati̍ ha̠vīgṃṣi̍ ha̠vīgṃṣi̍ prō̠kṣati̍ ।
17) prō̠kṣati̠ brahma̍ṇā̠ brahma̍ṇā prō̠kṣati̍ prō̠kṣati̠ brahma̍ṇā ।
17) prō̠kṣatīti̍ pra - u̠kṣati̍ ।
18) brahma̍ṇā̠ 'pō̍ 'pō brahma̍ṇā̠ brahma̍ṇā̠ 'paḥ ।
19) a̠pa i̠ddhmāba̠r̠hi ri̠ddhmāba̠r̠hi ra̠pō̍ 'pa i̠ddhmāba̠r̠hiḥ ।
20) i̠ddhmāba̠r̠hiḥ pra prē ddhmāba̠r̠hi ri̠ddhmāba̠r̠hiḥ pra ।
20) i̠ddhmāba̠r̠hiritī̠ddhmā - ba̠r̠hiḥ ।
21) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti ।
22) u̠kṣa̠ti̠ mēddhya̠-mmēddhya̍ mukṣa tyukṣati̠ mēddhya̎m ।
23) mēddhya̍ mē̠vaiva mēddhya̠-mmēddhya̍ mē̠va ।
24) ē̠vaina̍ dēna dē̠vaivaina̍t ।
25) ē̠na̠-tka̠rō̠ti̠ ka̠rō̠ tyē̠na̠ dē̠na̠-tka̠rō̠ti̠ ।
26) ka̠rō̠ti̠ vēdi̠ṃ vēdi̍-ṅkarōti karōti̠ vēdi̎m ।
27) vēdi̠-mpra pra vēdi̠ṃ vēdi̠-mpra ।
28) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti ।
29) u̠kṣa̠ tyṛ̠kṣa r​kṣōkṣa̍ tyukṣa tyṛ̠kṣā ।
30) ṛ̠kṣā vai vā ṛ̠kṣa r​kṣā vai ।
31) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
32) ē̠ṣā 'lō̠makā̍ 'lō̠ma kai̠ṣaiṣā 'lō̠makā̎ ।
33) a̠lō̠makā̍ 'mē̠ddhyā 'mē̠ddhyā 'lō̠makā̍ 'lō̠makā̍ 'mē̠ddhyā ।
34) a̠mē̠ddhyā ya-dyada̍mē̠ddhyā 'mē̠ddhyā yat ।
35) ya-dvēdi̠-rvēdi̠-rya-dya-dvēdi̍ḥ ।
36) vēdi̠-rmēddhyā̠-mmēddhyā̠ṃ vēdi̠-rvēdi̠-rmēddhyā̎m ।
37) mēddhyā̍ mē̠vaiva mēddhyā̠-mmēddhyā̍ mē̠va ।
38) ē̠vainā̍ mēnā mē̠vaivainā̎m ।
39) ē̠nā̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠nā̠ mē̠nā̠-ṅka̠rō̠ti̠ ।
40) ka̠rō̠ti̠ di̠vē di̠vē ka̍rōti karōti di̠vē ।
41) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
42) tvā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāya ।
43) a̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya tvā ।
44) tvā̠ pṛ̠thi̠vyai pṛ̍thi̠vyai tvā̎ tvā pṛthi̠vyai ।
45) pṛ̠thi̠vyai tvā̎ tvā pṛthi̠vyai pṛ̍thi̠vyai tvā̎ ।
46) tvētīti̍ tvā̠ tvēti̍ ।
47) iti̍ ba̠r̠hi-rba̠r̠hi ritīti̍ ba̠r̠hiḥ ।
48) ba̠r̠hi rā̠sādyā̠ sādya̍ ba̠r̠hi-rba̠r̠hi rā̠sādya̍ ।
49) ā̠sādya̠ pra prāsādyā̠ sādya̠ pra ।
49) ā̠sādyētyā̎ - sādya̍ ।
50) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti ।
॥ 24 ॥ (50/56)

1) u̠kṣa̠ tyē̠bhya ē̠bhya u̍kṣa tyukṣa tyē̠bhyaḥ ।
2) ē̠bhya ē̠vaivaibhya ē̠bhya ē̠va ।
3) ē̠vaina̍ dēna dē̠vaivaina̍t ।
4) ē̠na̠ llō̠kēbhyō̍ lō̠kēbhya̍ ēna dēna llō̠kēbhya̍ḥ ।
5) lō̠kēbhya̠ḥ pra pra lō̠kēbhyō̍ lō̠kēbhya̠ḥ pra ।
6) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti ।
7) u̠kṣa̠ti̠ krū̠ra-ṅkrū̠ra mu̍kṣa tyukṣati krū̠ram ।
8) krū̠ra mi̍vē va krū̠ra-ṅkrū̠ra mi̍va ।
9) i̠va̠ vai vā i̍vē va̠ vai ।
10) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
11) ē̠ta-tka̍rōti karō tyē̠ta dē̠ta-tka̍rōti ।
12) ka̠rō̠ti̠ ya-dya-tka̍rōti karōti̠ yat ।
13) ya-tkhana̍ti̠ khana̍ti̠ ya-dya-tkhana̍ti ।
14) khana̍tya̠pō̍ 'paḥ khana̍ti̠ khana̍tya̠paḥ ।
15) a̠pō ni nyā̎(1̠)pō̍ 'pō ni ।
16) ni na̍yati nayati̠ ni ni na̍yati ।
17) na̠ya̠ti̠ śāntyai̠ śāntyai̍ nayati nayati̠ śāntyai̎ ।
18) śāntyai̍ pu̠rastā̎-tpu̠rastā̠ch Chāntyai̠ śāntyai̍ pu̠rastā̎t ।
19) pu̠rastā̎-tprasta̠ra-mpra̍sta̠ra-mpu̠rastā̎-tpu̠rastā̎-tprasta̠ram ।
20) pra̠sta̠ra-ṅgṛ̍hṇāti gṛhṇāti prasta̠ra-mpra̍sta̠ra-ṅgṛ̍hṇāti ।
20) pra̠sta̠ramiti̍ pra - sta̠ram ।
21) gṛ̠hṇā̠ti̠ mukhya̠-mmukhya̍-ṅgṛhṇāti gṛhṇāti̠ mukhya̎m ।
22) mukhya̍ mē̠vaiva mukhya̠-mmukhya̍ mē̠va ।
23) ē̠vaina̍ mēna mē̠vaivaina̎m ।
24) ē̠na̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠na̠ mē̠na̠-ṅka̠rō̠ti̠ ।
25) ka̠rō̠tīya̍nta̠ miya̍nta-ṅkarōti karō̠tīya̍ntam ।
26) iya̍nta-ṅgṛhṇāti gṛhṇā̠tīya̍nta̠ miya̍nta-ṅgṛhṇāti ।
27) gṛ̠hṇā̠ti̠ pra̠jāpa̍tinā pra̠jāpa̍tinā gṛhṇāti gṛhṇāti pra̠jāpa̍tinā ।
28) pra̠jāpa̍tinā yajñamu̠khēna̍ yajñamu̠khēna̍ pra̠jāpa̍tinā pra̠jāpa̍tinā yajñamu̠khēna̍ ।
28) pra̠jāpa̍ti̠nēti̍ pra̠jā - pa̠ti̠nā̠ ।
29) ya̠jña̠mu̠khēna̠ sammi̍ta̠gṃ̠ sammi̍taṃ yajñamu̠khēna̍ yajñamu̠khēna̠ sammi̍tam ।
29) ya̠jña̠mu̠khēnēti̍ yajña - mu̠khēna̍ ।
30) sammi̍ta-mba̠r̠hi-rba̠r̠hi-ssammi̍ta̠gṃ̠ sammi̍ta-mba̠r̠hiḥ ।
30) sammi̍ta̠miti̠ saṃ - mi̠ta̠m ।
31) ba̠r̠hi-sstṛ̍ṇāti stṛṇāti ba̠r̠hi-rba̠r̠hi-sstṛ̍ṇāti ।
32) stṛ̠ṇā̠ti̠ pra̠jāḥ pra̠jā-sstṛ̍ṇāti stṛṇāti pra̠jāḥ ।
33) pra̠jā vai vai pra̠jāḥ pra̠jā vai ।
33) pra̠jā iti̍ pra - jāḥ ।
34) vai ba̠r̠hi-rba̠r̠hi-rvai vai ba̠r̠hiḥ ।
35) ba̠r̠hiḥ pṛ̍thi̠vī pṛ̍thi̠vī ba̠r̠hi-rba̠r̠hiḥ pṛ̍thi̠vī ।
36) pṛ̠thi̠vī vēdi̠-rvēdi̍ḥ pṛthi̠vī pṛ̍thi̠vī vēdi̍ḥ ।
37) vēdi̍ḥ pra̠jāḥ pra̠jā vēdi̠-rvēdi̍ḥ pra̠jāḥ ।
38) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
38) pra̠jā iti̍ pra - jāḥ ।
39) ē̠va pṛ̍thi̠vyā-mpṛ̍thi̠vyā mē̠vaiva pṛ̍thi̠vyām ।
40) pṛ̠thi̠vyā-mprati̠ prati̍ pṛthi̠vyā-mpṛ̍thi̠vyā-mprati̍ ।
41) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
42) sthā̠pa̠ya̠ tyana̍tidṛśña̠ mana̍tidṛśñagg​ sthāpayati sthāpaya̠ tyana̍tidṛśñam ।
43) ana̍tidṛśñagg​ stṛṇāti stṛṇā̠ tyana̍tidṛśña̠ mana̍tidṛśñagg​ stṛṇāti ।
43) ana̍tidṛśña̠mityana̍ti - dṛ̠śña̠m ।
44) stṛ̠ṇā̠ti̠ pra̠jayā̎ pra̠jayā̎ stṛṇāti stṛṇāti pra̠jayā̎ ।
45) pra̠jayai̠vaiva pra̠jayā̎ pra̠jayai̠va ।
45) pra̠jayēti̍ pra - jayā̎ ।
46) ē̠vaina̍ mēna mē̠vaivaina̎m ।
47) ē̠na̠-mpa̠śubhi̍ḥ pa̠śubhi̍ rēna mēna-mpa̠śubhi̍ḥ ।
48) pa̠śubhi̠ rana̍tidṛśña̠ mana̍tidṛśña-mpa̠śubhi̍ḥ pa̠śubhi̠ rana̍tidṛśñam ।
48) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
49) ana̍tidṛśña-ṅkarōti karō̠ tyana̍tidṛśña̠ mana̍tidṛśña-ṅkarōti ।
49) ana̍tidṛśña̠mityana̍ti - dṛ̠śña̠m ।
50) ka̠rō̠ tyutta̍ra̠ mutta̍ra-ṅkarōti karō̠ tyutta̍ram ।
॥ 25 ॥ (50/60)

1) utta̍ra-mba̠r̠hiṣō̍ ba̠r̠hiṣa̠ utta̍ra̠ mutta̍ra-mba̠r̠hiṣa̍ḥ ।
1) utta̍ra̠mityut - ta̠ra̠m ।
2) ba̠r̠hiṣa̍ḥ prasta̠ra-mpra̍sta̠ra-mba̠r̠hiṣō̍ ba̠r̠hiṣa̍ḥ prasta̠ram ।
3) pra̠sta̠ragṃ sā̍dayati sādayati prasta̠ra-mpra̍sta̠ragṃ sā̍dayati ।
3) pra̠sta̠ramiti̍ pra - sta̠ram ।
4) sā̠da̠ya̠ti̠ pra̠jāḥ pra̠jā-ssā̍dayati sādayati pra̠jāḥ ।
5) pra̠jā vai vai pra̠jāḥ pra̠jā vai ।
5) pra̠jā iti̍ pra - jāḥ ।
6) vai ba̠r̠hi-rba̠r̠hi-rvai vai ba̠r̠hiḥ ।
7) ba̠r̠hi-ryaja̍mānō̠ yaja̍mānō ba̠r̠hi-rba̠r̠hi-ryaja̍mānaḥ ।
8) yaja̍mānaḥ prasta̠raḥ pra̍sta̠rō yaja̍mānō̠ yaja̍mānaḥ prasta̠raḥ ।
9) pra̠sta̠rō yaja̍māna̠ṃ yaja̍māna-mprasta̠raḥ pra̍sta̠rō yaja̍mānam ।
9) pra̠sta̠ra iti̍ pra - sta̠raḥ ।
10) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
11) ē̠vā ya̍jamānā̠ daya̍jamānā dē̠vaivā ya̍jamānāt ।
12) aya̍jamānā̠ dutta̍ra̠ mutta̍ra̠ maya̍jamānā̠ daya̍jamānā̠ dutta̍ram ।
13) utta̍ra-ṅkarōti karō̠ tyutta̍ra̠ mutta̍ra-ṅkarōti ।
13) utta̍ra̠mityut - ta̠ra̠m ।
14) ka̠rō̠ti̠ tasmā̠-ttasmā̎-tkarōti karōti̠ tasmā̎t ।
15) tasmā̠-dyaja̍mānō̠ yaja̍māna̠ stasmā̠-ttasmā̠-dyaja̍mānaḥ ।
16) yaja̍mā̠nō 'ya̍jamānā̠ daya̍jamānā̠-dyaja̍mānō̠ yaja̍mā̠nō 'ya̍jamānāt ।
17) aya̍jamānā̠ dutta̍ra̠ utta̠rō 'ya̍jamānā̠ daya̍jamānā̠ dutta̍raḥ ।
18) utta̍rō̠ 'nta ra̠nta rutta̍ra̠ utta̍rō̠ 'ntaḥ ।
18) utta̍ra̠ ityut - ta̠ra̠ḥ ।
19) a̠nta-rda̍dhāti dadhā tya̠nta ra̠nta-rda̍dhāti ।
20) da̠dhā̠ti̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyai dadhāti dadhāti̠ vyāvṛ̍ttyai ।
21) vyāvṛ̍ttyā a̠na ktya̠nakti̠ vyāvṛ̍ttyai̠ vyāvṛ̍ttyā a̠nakti̍ ।
21) vyāvṛ̍ttyā̠ iti̍ vi - āvṛ̍ttyai ।
22) a̠nakti̍ ha̠viṣkṛ̍tagṃ ha̠viṣkṛ̍ta ma̠naktya̠nakti̍ ha̠viṣkṛ̍tam ।
23) ha̠viṣkṛ̍ta mē̠vaiva ha̠viṣkṛ̍tagṃ ha̠viṣkṛ̍ta mē̠va ।
23) ha̠viṣkṛ̍ta̠miti̍ ha̠viḥ - kṛ̠ta̠m ।
24) ē̠vaina̍ mēna mē̠vaivaina̎m ।
25) ē̠na̠gṃ̠ su̠va̠rgagṃ su̍va̠rga mē̍na mēnagṃ suva̠rgam ।
26) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
26) su̠va̠rgamiti̍ suvaḥ - gam ।
27) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
28) ga̠ma̠ya̠ti̠ trē̠dhā trē̠dhā ga̍mayati gamayati trē̠dhā ।
29) trē̠dhā 'na̍ktyanakti trē̠dhā trē̠dhā 'na̍kti ।
30) a̠na̠kti̠ traya̠ strayō̍ 'naktyanakti̠ traya̍ḥ ।
31) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
32) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
33) lō̠kā ē̠bhya ē̠bhyō lō̠kā lō̠kā ē̠bhyaḥ ।
34) ē̠bhya ē̠vaivaibhya ē̠bhya ē̠va ।
35) ē̠vaina̍ mēna mē̠vaivaina̎m ।
36) ē̠na̠m ँlō̠kēbhyō̍ lō̠kēbhya̍ ēna mēnam ँlō̠kēbhya̍ḥ ।
37) lō̠kēbhyō̍ 'naktyanakti lō̠kēbhyō̍ lō̠kēbhyō̍ 'nakti ।
38) a̠na̠kti̠ na nāna̍ ktyanakti̠ na ।
39) na prati̠ prati̠ na na prati̍ ।
40) prati̍ śṛṇāti śṛṇāti̠ prati̠ prati̍ śṛṇāti ।
41) śṛ̠ṇā̠ti̠ ya-dyach Chṛ̍ṇāti śṛṇāti̠ yat ।
42) ya-tpra̍tiśṛṇī̠yā-tpra̍tiśṛṇī̠yā-dya-dya-tpra̍tiśṛṇī̠yāt ।
43) pra̠ti̠śṛ̠ṇī̠yā danū̎rdhvambhāvuka̠ manū̎rdhvambhāvuka-mpratiśṛṇī̠yā-tpra̍tiśṛṇī̠yā danū̎rdhvambhāvukam ।
43) pra̠ti̠śṛ̠ṇī̠yāditi̍ prati - śṛ̠ṇī̠yāt ।
44) anū̎rdhvambhāvuka̠ṃ yaja̍mānasya̠ yaja̍māna̠syā nū̎rdhvambhāvuka̠ manū̎rdhvambhāvuka̠ṃ yaja̍mānasya ।
44) anū̎rdhvambhāvuka̠mityanū̎rdhvaṃ - bhā̠vu̠ka̠m ।
45) yaja̍mānasya syā-thsyā̠-dyaja̍mānasya̠ yaja̍mānasya syāt ।
46) syā̠ du̠paryu̠pari̍ syā-thsyā du̠pari̍ ।
47) u̠parī̍vē vō̠paryu̠pa rī̍va ।
48) i̠va̠ pra prē vē̍ va̠ pra ।
49) pra ha̍rati harati̠ pra pra ha̍rati ।
50) ha̠ra̠ tyu̠paryu̠pari̍ harati hara tyu̠pari̍ ।
॥ 26 ॥ (50/61)

1) u̠parī̍vē vō̠paryu̠pa rī̍va ।
2) i̠va̠ hi hīvē̍ va̠ hi ।
3) hi su̍va̠rga-ssu̍va̠rgō hi hi su̍va̠rgaḥ ।
4) su̠va̠rgō lō̠kō lō̠ka-ssu̍va̠rga-ssu̍va̠rgō lō̠kaḥ ।
4) su̠va̠rga iti̍ suvaḥ - gaḥ ।
5) lō̠kō ni ni lō̠kō lō̠kō ni ।
6) ni ya̍chChati yachChati̠ ni ni ya̍chChati ।
7) ya̠chCha̠ti̠ vṛṣṭi̠ṃ vṛṣṭi̍ṃ yachChati yachChati̠ vṛṣṭi̎m ।
8) vṛṣṭi̍ mē̠vaiva vṛṣṭi̠ṃ vṛṣṭi̍ mē̠va ।
9) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
10) a̠smai̠ ni nya̍smā asmai̠ ni ।
11) ni ya̍chChati yachChati̠ ni ni ya̍chChati ।
12) ya̠chCha̠ti̠ na na ya̍chChati yachChati̠ na ।
13) nātya̍gra̠ matya̍gra̠-nna nātya̍gram ।
14) atya̍gra̠-mpra prātya̍gra̠ matya̍gra̠-mpra ।
14) atya̍gra̠mityati̍ - a̠gra̠m ।
15) pra ha̍rē ddharē̠-tpra pra ha̍rēt ।
16) ha̠rē̠-dya-dya ddha̍rē ddharē̠-dyat ।
17) yada tya̍gra̠ matya̍gra̠ṃ ya-dyada tya̍gram ।
18) atya̍gra-mpra̠harē̎-tpra̠harē̠ datya̍gra̠ matya̍gra-mpra̠harē̎t ।
18) atya̍gra̠mityati̍ - a̠gra̠m ।
19) pra̠harē̍ datyāsā̠ri ṇya̍tyāsā̠riṇī̎ pra̠harē̎-tpra̠harē̍ datyāsā̠riṇī̎ ।
19) pra̠harē̠diti̍ pra - harē̎t ।
20) a̠tyā̠sā̠ri ṇya̍ddhva̠ryō ra̍ddhva̠ryō ra̍tyāsā̠ri ṇya̍tyāsā̠ri ṇya̍ddhva̠ryōḥ ।
20) a̠tyā̠sā̠riṇītya̍ti - ā̠sā̠riṇī̎ ।
21) a̠ddhva̠ryō-rnāśu̍kā̠ nāśu̍kā 'ddhva̠ryō ra̍ddhva̠ryō-rnāśu̍kā ।
22) nāśu̍kā syā-thsyā̠-nnāśu̍kā̠ nāśu̍kā syāt ।
23) syā̠-nna na syā̎-thsyā̠-nna ।
24) na pu̠rastā̎-tpu̠rastā̠-nna na pu̠rastā̎t ।
25) pu̠rastā̠-tprati̠ prati̍ pu̠rastā̎-tpu̠rastā̠-tprati̍ ।
26) pratya̍syē dasyē̠-tprati̠ pratya̍syēt ।
27) a̠syē̠-dya-dyada̍syē dasyē̠-dyat ।
28) ya-tpu̠rastā̎-tpu̠rastā̠-dya-dya-tpu̠rastā̎t ।
29) pu̠rastā̎-tpra̠tyasyē̎-tpra̠tyasyē̎-tpu̠rastā̎-tpu̠rastā̎-tpra̠tyasyē̎t ।
30) pra̠tyasyē̎-thsuva̠rgā-thsu̍va̠rgā-tpra̠tyasyē̎-tpra̠tyasyē̎-thsuva̠rgāt ।
30) pra̠tyasyē̠diti̍ prati - asyē̎t ।
31) su̠va̠rgā llō̠kā llō̠kā-thsu̍va̠rgā-thsu̍va̠rgā llō̠kāt ।
31) su̠va̠rgāditi̍ suvaḥ - gāt ।
32) lō̠kā-dyaja̍māna̠ṃ yaja̍mānam ँlō̠kā llō̠kā-dyaja̍mānam ।
33) yaja̍māna̠-mprati̠ prati̠ yaja̍māna̠ṃ yaja̍māna̠-mprati̍ ।
34) prati̍ nudē-nnudē̠-tprati̠ prati̍ nudēt ।
35) nu̠dē̠-tprāñcha̠-mprāñcha̍-nnudē-nnudē̠-tprāñcha̎m ।
36) prāñcha̠-mpra pra prāñcha̠-mprāñcha̠-mpra ।
37) pra ha̍rati harati̠ pra pra ha̍rati ।
38) ha̠ra̠ti̠ yaja̍māna̠ṃ yaja̍mānagṃ harati harati̠ yaja̍mānam ।
39) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
40) ē̠va su̍va̠rgagṃ su̍va̠rga mē̠vaiva su̍va̠rgam ।
41) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
41) su̠va̠rgamiti̍ suvaḥ - gam ।
42) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
43) ga̠ma̠ya̠ti̠ na na ga̍mayati gamayati̠ na ।
44) na viṣva̍ñcha̠ṃ viṣva̍ñcha̠-nna na viṣva̍ñcham ।
45) viṣva̍ñcha̠ṃ vi vi viṣva̍ñcha̠ṃ viṣva̍ñcha̠ṃ vi ।
46) vi yu̍yā-dyuyā̠-dvi vi yu̍yāt ।
47) yu̠yā̠-dya-dya-dyu̍yā-dyuyā̠-dyat ।
48) ya-dviṣva̍ñcha̠ṃ viṣva̍ñcha̠ṃ ya-dya-dviṣva̍ñcham ।
49) viṣva̍ñchaṃ viyu̠yā-dvi̍yu̠yā-dviṣva̍ñcha̠ṃ viṣva̍ñchaṃ viyu̠yāt ।
50) vi̠yu̠yā-thstrī strī vi̍yu̠yā-dvi̍yu̠yā-thstrī ।
50) vi̠yu̠yāditi̍ vi - yu̠yāt ।
॥ 27 ॥ (50/59)

1) strya̍syāsya̠ strī strya̍sya ।
2) a̠sya̠ jā̠yē̠ta̠ jā̠yē̠tā̠ syā̠sya̠ jā̠yē̠ta̠ ।
3) jā̠yē̠ tō̠rdhva mū̠rdhva-ñjā̍yēta jāyē tō̠rdhvam ।
4) ū̠rdhva mudu dū̠rdhva mū̠rdhva mut ।
5) u-dyau̍ti yau̠ tyudu-dyau̍ti ।
6) yau̠tyū̠rdhva mū̠rdhvaṃ yau̍ti yautyū̠rdhvam ।
7) ū̠rdhva mi̍vē vō̠rdhva mū̠rdhva mi̍va ।
8) i̠va̠ hi hīvē̍ va̠ hi ।
9) hi pu̠gṃ̠saḥ pu̠gṃ̠sō hi hi pu̠gṃ̠saḥ ।
10) pu̠gṃ̠saḥ pumā̠-npumā̎-npu̠gṃ̠saḥ pu̠gṃ̠saḥ pumān̍ ।
11) pumā̍ nē̠vaiva pumā̠-npumā̍ nē̠va ।
12) ē̠vāsyā̎ syai̠vai vāsya̍ ।
13) a̠sya̠ jā̠ya̠tē̠ jā̠ya̠tē̠ 'syā̠sya̠ jā̠ya̠tē̠ ।
14) jā̠ya̠tē̠ ya-dyaj jā̍yatē jāyatē̠ yat ।
15) ya-thsphyēna̠ sphyēna̠ ya-dya-thsphyēna̍ ।
16) sphyēna̍ vā vā̠ sphyēna̠ sphyēna̍ vā ।
17) vō̠pa̠vē̠ṣē ṇō̍pavē̠ṣēṇa̍ vā vōpavē̠ṣēṇa̍ ।
18) u̠pa̠vē̠ṣēṇa̍ vā vōpavē̠ṣē ṇō̍pavē̠ṣēṇa̍ vā ।
18) u̠pa̠vē̠ṣēṇētyu̍pa - vē̠ṣēṇa̍ ।
19) vā̠ yō̠yu̠pyēta̍ yōyu̠pyēta̍ vā vā yōyu̠pyēta̍ ।
20) yō̠yu̠pyēta̠ stṛti̠-sstṛti̍-ryōyu̠pyēta̍ yōyu̠pyēta̠ stṛti̍ḥ ।
21) stṛti̍ rē̠vaiva stṛti̠-sstṛti̍ rē̠va ।
22) ē̠vāsyā̎ syai̠vai vāsya̍ ।
23) a̠sya̠ sā sā 'syā̎sya̠ sā ।
24) sā hastē̍na̠ hastē̍na̠ sā sā hastē̍na ।
25) hastē̍na yōyupyatē yōyupyatē̠ hastē̍na̠ hastē̍na yōyupyatē ।
26) yō̠yu̠pya̠tē̠ yaja̍mānasya̠ yaja̍mānasya yōyupyatē yōyupyatē̠ yaja̍mānasya ।
27) yaja̍mānasya gōpī̠thāya̍ gōpī̠thāya̠ yaja̍mānasya̠ yaja̍mānasya gōpī̠thāya̍ ।
28) gō̠pī̠thāya̍ brahmavā̠dinō̎ brahmavā̠dinō̍ gōpī̠thāya̍ gōpī̠thāya̍ brahmavā̠dina̍ḥ ।
29) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
29) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
30) va̠da̠nti̠ ki-ṅkiṃ va̍danti vadanti̠ kim ।
31) kiṃ ya̠jñasya̍ ya̠jñasya̠ ki-ṅkiṃ ya̠jñasya̍ ।
32) ya̠jñasya̠ yaja̍mānō̠ yaja̍mānō ya̠jñasya̍ ya̠jñasya̠ yaja̍mānaḥ ।
33) yaja̍māna̠ itīti̠ yaja̍mānō̠ yaja̍māna̠ iti̍ ।
34) iti̍ prasta̠raḥ pra̍sta̠ra itīti̍ prasta̠raḥ ।
35) pra̠sta̠ra itīti̍ prasta̠raḥ pra̍sta̠ra iti̍ ।
35) pra̠sta̠ra iti̍ pra - sta̠raḥ ।
36) iti̠ tasya̠ tasyē tīti̠ tasya̍ ।
37) tasya̠ kvā̎(1̠) kva̍ tasya̠ tasya̠ kva̍ ।
38) kva̍ suva̠rga-ssu̍va̠rgaḥ kvā̎(1̠) kva̍ suva̠rgaḥ ।
39) su̠va̠rgō lō̠kō lō̠ka-ssu̍va̠rga-ssu̍va̠rgō lō̠kaḥ ।
39) su̠va̠rga iti̍ suvaḥ - gaḥ ।
40) lō̠ka itīti̍ lō̠kō lō̠ka iti̍ ।
41) ityā̍hava̠nīya̍ āhava̠nīya̠ itī tyā̍hava̠nīya̍ḥ ।
42) ā̠ha̠va̠nīya̠ itī tyā̍hava̠nīya̍ āhava̠nīya̠ iti̍ ।
42) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīya̍ḥ ।
43) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
44) brū̠yā̠-dya-dya-dbrū̍yā-dbrūyā̠-dyat ।
45) ya-tpra̍sta̠ra-mpra̍sta̠raṃ ya-dya-tpra̍sta̠ram ।
46) pra̠sta̠ra mā̍hava̠nīya̍ āhava̠nīyē̎ prasta̠ra-mpra̍sta̠ra mā̍hava̠nīyē̎ ।
46) pra̠sta̠ramiti̍ pra - sta̠ram ।
47) ā̠ha̠va̠nīyē̎ pra̠hara̍ti pra̠hara̍ tyāhava̠nīya̍ āhava̠nīyē̎ pra̠hara̍ti ।
47) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīyē̎ ।
48) pra̠hara̍ti̠ yaja̍māna̠ṃ yaja̍māna-mpra̠hara̍ti pra̠hara̍ti̠ yaja̍mānam ।
48) pra̠hara̠tīti̍ pra - hara̍ti ।
49) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
50) ē̠va su̍va̠rgagṃ su̍va̠rga mē̠vaiva su̍va̠rgam ।
॥ 28 ॥ (50/58)

1) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
1) su̠va̠rgamiti̍ suvaḥ - gam ।
2) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
3) ga̠ma̠ya̠ti̠ vi vi ga̍mayati gamayati̠ vi ।
4) vi vai vai vi vi vai ।
5) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
6) ē̠ta-dyaja̍mānō̠ yaja̍māna ē̠ta dē̠ta-dyaja̍mānaḥ ।
7) yaja̍mānō liśatē liśatē̠ yaja̍mānō̠ yaja̍mānō liśatē ।
8) li̠śa̠tē̠ ya-dya lli̍śatē liśatē̠ yat ।
9) ya-tpra̍sta̠ra-mpra̍sta̠raṃ ya-dya-tpra̍sta̠ram ।
10) pra̠sta̠raṃ yō̍yu̠pyantē̍ yōyu̠pyantē̎ prasta̠ra-mpra̍sta̠raṃ yō̍yu̠pyantē̎ ।
10) pra̠sta̠ramiti̍ pra - sta̠ram ।
11) yō̠yu̠pyantē̍ ba̠r̠hi-rba̠r̠hi-ryō̍yu̠pyantē̍ yōyu̠pyantē̍ ba̠r̠hiḥ ।
12) ba̠r̠hi ranvanu̍ ba̠r̠hi-rba̠r̠hi ranu̍ ।
13) anu̠ pra prā ṇvanu̠ pra ।
14) pra ha̍rati harati̠ pra pra ha̍rati ।
15) ha̠ra̠ti̠ śāntyai̠ śāntyai̍ harati harati̠ śāntyai̎ ।
16) śāntyā̍ anārambha̠ṇō̍ 'nārambha̠ṇa-śśāntyai̠ śāntyā̍ anārambha̠ṇaḥ ।
17) a̠nā̠ra̠mbha̠ṇa i̍vē vānārambha̠ṇō̍ 'nārambha̠ṇa i̍va ।
17) a̠nā̠ra̠mbha̠ṇa itya̍nā - ra̠mbha̠ṇaḥ ।
18) i̠va̠ vai vā i̍vē va̠ vai ।
19) vā ē̠tar-hyē̠tar​hi̠ vai vā ē̠tar​hi̍ ।
20) ē̠tar-hya̍ddhva̠ryu ra̍ddhva̠ryu rē̠tar-hyē̠tar-hya̍ddhva̠ryuḥ ।
21) a̠ddhva̠ryu-ssa sō̎ 'ddhva̠ryu ra̍ddhva̠ryu-ssaḥ ।
22) sa ī̎śva̠ra ī̎śva̠ra-ssa sa ī̎śva̠raḥ ।
23) ī̠śva̠rō vē̍pa̠nō vē̍pa̠na ī̎śva̠ra ī̎śva̠rō vē̍pa̠naḥ ।
24) vē̠pa̠nō bhavi̍tō̠-rbhavi̍tō-rvēpa̠nō vē̍pa̠nō bhavi̍tōḥ ।
25) bhavi̍tō-rdhru̠vā dhru̠vā bhavi̍tō̠-rbhavi̍tō-rdhru̠vā ।
26) dhru̠vā 'sya̍si dhru̠vā dhru̠vā 'si̍ ।
27) a̠sītītya̍sya̠sīti̍ ।
28) itī̠mā mi̠mā mitītī̠mām ।
29) i̠mā ma̠bhya̍bhīmā mi̠mā ma̠bhi ।
30) a̠bhi mṛ̍śati mṛśa tya̠bhya̍bhi mṛ̍śati ।
31) mṛ̠śa̠tī̠ya mi̠ya-mmṛ̍śati mṛśatī̠yam ।
32) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
33) vai dhru̠vā dhru̠vā vai vai dhru̠vā ।
34) dhru̠vā 'syā ma̠syā-ndhru̠vā dhru̠vā 'syām ।
35) a̠syā mē̠vaivāsyā ma̠syā mē̠va ।
36) ē̠va prati̠ pratyē̠vaiva prati̍ ।
37) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
38) ti̠ṣṭha̠ti̠ na na ti̍ṣṭhati tiṣṭhati̠ na ।
39) na vē̍pa̠nō vē̍pa̠nō na na vē̍pa̠naḥ ।
40) vē̠pa̠nō bha̍vati bhavati vēpa̠nō vē̍pa̠nō bha̍vati ।
41) bha̠va̠tyagā(3) nagā(3)-nbha̍vati bhava̠tyagā(3)n ।
42) agā(3) na̍gnī dagnī̠ dagā(3) nagā(3) na̍gnīt ।
43) a̠gnī̠ ditī tya̍gnī dagnī̠ diti̍ ।
43) a̠gnī̠ditya̍gni - i̠t ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ ya-dyadā̍hāha̠ yat ।
46) ya-dbrū̍yā-dbrūyā̠-dya-dya-dbrū̍yāt ।
47) brū̠yā̠ daga̠-nnaga̍-nbrūyā-dbrūyā̠ dagann̍ ।
48) aga̍-nna̠gni ra̠gni raga̠-nnaga̍-nna̠gniḥ ।
49) a̠gni ritī tya̠gni ra̠gni riti̍ ।
50) itya̠gnā va̠gnā vitī tya̠gnau ।
51) a̠gnā va̠gni ma̠gni ma̠gnā va̠gnā va̠gnim ।
52) a̠gni-ṅga̍mayē-dgamayē da̠gni ma̠gni-ṅga̍mayēt ।
53) ga̠ma̠yē̠-nni-rṇi-rga̍mayē-dgamayē̠-nniḥ ।
54) ni-ryaja̍māna̠ṃ yaja̍māna̠-nni-rṇi-ryaja̍mānam ।
55) yaja̍mānagṃ suva̠rgā-thsu̍va̠rgā-dyaja̍māna̠ṃ yaja̍mānagṃ suva̠rgāt ।
56) su̠va̠rgā llō̠kā llō̠kā-thsu̍va̠rgā-thsu̍va̠rgā llō̠kāt ।
56) su̠va̠rgāditi̍ suvaḥ - gāt ।
57) lō̠kā-dbha̍jē-dbhajē llō̠kā llō̠kā-dbha̍jēt ।
58) bha̠jē̠ daga̠-nnaga̍-nbhajē-dbhajē̠ dagann̍ ।
59) aga̠-nnitī tyaga̠-nnaga̠-nniti̍ ।
60) ityē̠vaivē tītyē̠va ।
61) ē̠va brū̍yā-dbrūyā dē̠vaiva brū̍yāt ।
62) brū̠yā̠-dyaja̍māna̠ṃ yaja̍māna-mbrūyā-dbrūyā̠-dyaja̍mānam ।
63) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
64) ē̠va su̍va̠rgagṃ su̍va̠rga mē̠vaiva su̍va̠rgam ।
65) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
65) su̠va̠rgamiti̍ suvaḥ - gam ।
66) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
67) ga̠ma̠ya̠tīti̍ gamayati ।
॥ 29 ॥ (67/73)
॥ a. 5 ॥

1) a̠gnē straya̠ strayō̠ 'gnē ra̠gnē straya̍ḥ ।
2) trayō̠ jyāyāgṃ̍sō̠ jyāyāgṃ̍sa̠ straya̠ strayō̠ jyāyāgṃ̍saḥ ।
3) jyāyāgṃ̍sō̠ bhrāta̍rō̠ bhrāta̍rō̠ jyāyāgṃ̍sō̠ jyāyāgṃ̍sō̠ bhrāta̍raḥ ।
4) bhrāta̍ra āsa-nnāsa̠-nbhrāta̍rō̠ bhrāta̍ra āsann ।
5) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē ।
6) tē dē̠vēbhyō̍ dē̠vēbhya̠ stē tē dē̠vēbhya̍ḥ ।
7) dē̠vēbhyō̍ ha̠vyagṃ ha̠vya-ndē̠vēbhyō̍ dē̠vēbhyō̍ ha̠vyam ।
8) ha̠vyaṃ vaha̍ntō̠ vaha̍ntō ha̠vyagṃ ha̠vyaṃ vaha̍ntaḥ ।
9) vaha̍nta̠ḥ pra pra vaha̍ntō̠ vaha̍nta̠ḥ pra ।
10) prāmī̍yantā mīyanta̠ pra prāmī̍yanta ।
11) a̠mī̠ya̠nta̠ sa sō̍ 'mīyantā mīyanta̠ saḥ ।
12) sō̎ 'gni ra̠gni-ssa sō̎ 'gniḥ ।
13) a̠gni ra̍bibhē dabibhē da̠gni ra̠gni ra̍bibhēt ।
14) a̠bi̠bhē̠ di̠ttha mi̠ttha ma̍bibhē dabibhē di̠ttham ।
15) i̠tthaṃ vāva vāvē ttha mi̠tthaṃ vāva ।
16) vāva sya sya vāva vāva syaḥ ।
17) sya ārti̠ mārti̠gg̠ sya sya ārti̎m ।
18) ārti̠ mā ''rti̠ mārti̠ mā ।
19) ā 'ri̍ṣya tyariṣya̠tyā 'ri̍ṣyati ।
20) a̠ri̠ṣya̠tītī tya̍riṣya tyariṣya̠tīti̍ ।
21) iti̠ sa sa itīti̠ saḥ ।
22) sa nilā̍yata̠ nilā̍yata̠ sa sa nilā̍yata ।
23) nilā̍yata̠ sa sa nilā̍yata̠ nilā̍yata̠ saḥ ।
24) sō̎(ō1̠) 'pō̍ 'pa-ssa sō̍ 'paḥ ।
25) a̠paḥ pra prāpō̍ 'paḥ pra ।
26) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
27) a̠vi̠śa̠-tta-nta ma̍viśa daviśa̠-ttam ।
28) ta-ndē̠vatā̍ dē̠vatā̠ sta-nta-ndē̠vatā̎ḥ ।
29) dē̠vatā̠ḥ praiṣa̠-mpraiṣa̍-ndē̠vatā̍ dē̠vatā̠ḥ praiṣa̎m ।
30) praiṣa̍ maichCha-nnaichCha̠-npraiṣa̠-mpraiṣa̍ maichChann ।
30) praiṣa̠miti̍ pra - ēṣa̎m ।
31) ai̠chCha̠-nta-nta mai̎chCha-nnaichCha̠-ntam ।
32) ta-mmathsyō̠ mathsya̠ sta-nta-mmathsya̍ḥ ।
33) mathsya̠ḥ pra pra mathsyō̠ mathsya̠ḥ pra ।
34) prābra̍vī dabravī̠-tpra prābra̍vīt ।
35) a̠bra̠vī̠-tta-nta ma̍bravī dabravī̠-ttam ।
36) ta ma̍śapa daśapa̠-tta-nta ma̍śapat ।
37) a̠śa̠pa̠-ddhi̠yādhi̍yā dhi̠yādhi̍yā 'śapa daśapa-ddhi̠yādhi̍yā ।
38) dhi̠yādhi̍yā tvā tvā dhi̠yādhi̍yā dhi̠yādhi̍yā tvā ।
38) dhi̠yādhi̠yēti̍ dhi̠yā - dhi̠yā̠ ।
39) tvā̠ va̠ddhyā̠su̠-rva̠ddhyā̠su̠ stvā̠ tvā̠ va̠ddhyā̠su̠ḥ ।
40) va̠ddhyā̠su̠-ryō yō va̍ddhyāsu-rvaddhyāsu̠-ryaḥ ।
41) yō mā̍ mā̠ yō yō mā̎ ।
42) mā̠ pra pra mā̍ mā̠ pra ।
43) prāvō̠chō 'vō̍cha̠ḥ pra prāvō̍chaḥ ।
44) avō̍cha̠ itī tyavō̠chō 'vō̍cha̠ iti̍ ।
45) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
46) tasmā̠-nmathsya̠-mmathsya̠-ntasmā̠-ttasmā̠-nmathsya̎m ।
47) mathsya̍-ndhi̠yādhi̍yā dhi̠yādhi̍yā̠ mathsya̠-mmathsya̍-ndhi̠yādhi̍yā ।
48) dhi̠yādhi̍yā ghnanti ghnanti dhi̠yādhi̍yā dhi̠yādhi̍yā ghnanti ।
48) dhi̠yādhi̠yēti̍ dhi̠yā - dhi̠yā̠ ।
49) ghna̠nti̠ śa̠pta-śśa̠ptō ghna̍nti ghnanti śa̠ptaḥ ।
50) śa̠ptō hi hi śa̠pta-śśa̠ptō hi ।
॥ 30 ॥ (50/53)

1) hi ta-ntagṃ hi hi tam ।
2) ta manvanu̠ ta-nta manu̍ ।
3) anva̍vinda-nnavinda̠-nnanvanva̍ vindann ।
4) a̠vi̠nda̠-nta-nta ma̍vinda-nnavinda̠-ntam ।
5) ta ma̍bruva-nnabruva̠-nta-nta ma̍bruvann ।
6) a̠bru̠va̠-nnupōpā̎bruva-nnabruva̠-nnupa̍ ।
7) upa̍ nō na̠ upōpa̍ naḥ ।
8) na̠ ā nō̍ na̠ ā ।
9) ā va̍rtasva varta̠svā va̍rtasva ।
10) va̠rta̠sva̠ ha̠vyagṃ ha̠vyaṃ va̍rtasva vartasva ha̠vyam ।
11) ha̠vya-nnō̍ nō ha̠vyagṃ ha̠vya-nna̍ḥ ।
12) nō̠ va̠ha̠ va̠ha̠ nō̠ nō̠ va̠ha̠ ।
13) va̠hē tīti̍ vaha va̠hē ti̍ ।
14) iti̠ sa sa itīti̠ saḥ ।
15) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
16) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
17) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
18) vṛ̠ṇai̠ ya-dya-dvṛ̍ṇai vṛṇai̠ yat ।
19) yadē̠vaiva ya-dyadē̠va ।
20) ē̠va gṛ̍hī̠tasya̍ gṛhī̠ta syai̠vaiva gṛ̍hī̠tasya̍ ।
21) gṛ̠hī̠tasyā hu̍ta̠syā hu̍tasya gṛhī̠tasya̍ gṛhī̠tasyā hu̍tasya ।
22) ahu̍tasya bahiḥpari̠dhi ba̍hiḥpari̠ dhyahu̍ta̠syā hu̍tasya bahiḥpari̠dhi ।
23) ba̠hi̠ḥpa̠ri̠dhi skandā̠-thskandā̎-dbahiḥpari̠dhi ba̍hiḥpari̠dhi skandā̎t ।
23) ba̠hi̠ḥpa̠ri̠dhīti̍ bahiḥ - pa̠ri̠dhi ।
24) skandā̠-tta-tta-thskandā̠-thskandā̠-ttat ।
25) ta-nmē̍ mē̠ ta-tta-nmē̎ ।
26) mē̠ bhrātṛ̍ṇā̠-mbhrātṛ̍ṇā-mmē mē̠ bhrātṛ̍ṇām ।
27) bhrātṛ̍ṇā-mbhāga̠dhēya̍-mbhāga̠dhēya̠-mbhrātṛ̍ṇā̠-mbhrātṛ̍ṇā-mbhāga̠dhēya̎m ।
28) bhā̠ga̠dhēya̍ masadasa-dbhāga̠dhēya̍-mbhāga̠dhēya̍ masat ।
28) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
29) a̠sa̠ ditī tya̍sadasa̠ diti̍ ।
30) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
31) tasmā̠-dya-dya-ttasmā̠-ttasmā̠-dyat ।
32) ya-dgṛ̍hī̠tasya̍ gṛhī̠tasya̠ ya-dya-dgṛ̍hī̠tasya̍ ।
33) gṛ̠hī̠tasyā hu̍ta̠syā hu̍tasya gṛhī̠tasya̍ gṛhī̠tasyā hu̍tasya ।
34) ahu̍tasya bahiḥpari̠dhi ba̍hiḥpari̠ dhyahu̍ta̠syā hu̍tasya bahiḥpari̠dhi ।
35) ba̠hi̠ḥpa̠ri̠dhi skanda̍ti̠ skanda̍ti bahiḥpari̠dhi ba̍hiḥpari̠dhi skanda̍ti ।
35) ba̠hi̠ḥpa̠ri̠dhīti̍ bahiḥ - pa̠ri̠dhi ।
36) skanda̍ti̠ tēṣā̠-ntēṣā̠g̠ skanda̍ti̠ skanda̍ti̠ tēṣā̎m ।
37) tēṣā̠-nta-tta-ttēṣā̠-ntēṣā̠-ntat ।
38) ta-dbhā̍ga̠dhēya̍-mbhāga̠dhēya̠-nta-tta-dbhā̍ga̠dhēya̎m ।
39) bhā̠ga̠dhēya̠-ntāg​ stā-nbhā̍ga̠dhēya̍-mbhāga̠dhēya̠-ntān ।
39) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
40) tā nē̠vaiva tāg​ stā nē̠va ।
41) ē̠va tēna̠ tēnai̠vaiva tēna̍ ।
42) tēna̍ prīṇāti prīṇāti̠ tēna̠ tēna̍ prīṇāti ।
43) prī̠ṇā̠ti̠ pa̠ri̠dhī-npa̍ri̠dhī-nprī̍ṇāti prīṇāti pari̠dhīn ।
44) pa̠ri̠dhī-npari̠ pari̍ pari̠dhī-npa̍ri̠dhī-npari̍ ।
44) pa̠ri̠dhīniti̍ pari - dhīn ।
45) pari̍ dadhāti dadhāti̠ pari̠ pari̍ dadhāti ।
46) da̠dhā̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā-ndadhāti dadhāti̠ rakṣa̍sām ।
47) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
48) apa̍hatyai̠ sagṃ sa mapa̍hatyā̠ apa̍hatyai̠ sam ।
48) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
49) sagg​ spa̍r​śayati spar​śayati̠ sagṃ sagg​ spa̍r​śayati ।
50) spa̠r̠śa̠ya̠ti̠ rakṣa̍sā̠gṃ̠ rakṣa̍sāg​ spar​śayati spar​śayati̠ rakṣa̍sām ।
॥ 31 ॥ (50/56)

1) rakṣa̍sā̠ mana̍nvavachārā̠yā na̍nvavachārāya̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mana̍nvavachārāya ।
2) ana̍nvavachārāya̠ na nāna̍nvavachārā̠yā na̍nvavachārāya̠ na ।
2) ana̍nvavachārā̠yētyana̍nu - a̠va̠chā̠rā̠ya̠ ।
3) na pu̠rastā̎-tpu̠rastā̠-nna na pu̠rastā̎t ।
4) pu̠rastā̠-tpari̠ pari̍ pu̠rastā̎-tpu̠rastā̠-tpari̍ ।
5) pari̍ dadhāti dadhāti̠ pari̠ pari̍ dadhāti ।
6) da̠dhā̠ tyā̠di̠tya ā̍di̠tyō da̍dhāti dadhā tyādi̠tyaḥ ।
7) ā̠di̠tyō hi hyā̍di̠tya ā̍di̠tyō hi ।
8) hyē̍vaiva hi hyē̍va ।
9) ē̠vōdya-nnu̠dya-nnē̠vaivōdyann ।
10) u̠dya-npu̠rastā̎-tpu̠rastā̍ du̠dya-nnu̠dya-npu̠rastā̎t ।
10) u̠dyannityu̍t - yann ।
11) pu̠rastā̠-drakṣāgṃ̍si̠ rakṣāgṃ̍si pu̠rastā̎-tpu̠rastā̠-drakṣāgṃ̍si ।
12) rakṣāg̍ syapa̠ha ntya̍pa̠hanti̠ rakṣāgṃ̍si̠ rakṣāg̍ syapa̠hanti̍ ।
13) a̠pa̠ha ntyū̠rdhvē ū̠rdhvē a̍pa̠ha ntya̍pa̠ha ntyū̠rdhvē ।
13) a̠pa̠hantītya̍pa - hanti̍ ।
14) ū̠rdhvē sa̠midhau̍ sa̠midhā̍ vū̠rdhvē ū̠rdhvē sa̠midhau̎ ।
14) ū̠rdhvē ityū̠rdhvē ।
15) sa̠midhā̠ vā sa̠midhau̍ sa̠midhā̠ vā ।
15) sa̠midhā̠viti̍ saṃ - idhau̎ ।
16) ā da̍dhāti dadhā̠ tyā da̍dhāti ।
17) da̠dhā̠ tyu̠pari̍ṣṭā du̠pari̍ṣṭā-ddadhāti dadhā tyu̠pari̍ṣṭāt ।
18) u̠pari̍ṣṭā dē̠vai vōpari̍ṣṭā du̠pari̍ṣṭā dē̠va ।
19) ē̠va rakṣāgṃ̍si̠ rakṣāg̍ syē̠vaiva rakṣāgṃ̍si ।
20) rakṣā̠g̠ syapāpa̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syapa̍ ।
21) apa̍ hanti ha̠ ntyapāpa̍ hanti ।
22) ha̠nti̠ yaju̍ṣā̠ yaju̍ṣā hanti hanti̠ yaju̍ṣā ।
23) yaju̍ṣā̠ 'nyā ma̠nyāṃ yaju̍ṣā̠ yaju̍ṣā̠ 'nyām ।
24) a̠nyā-ntū̠ṣṇī-ntū̠ṣṇī ma̠nyā ma̠nyā-ntū̠ṣṇīm ।
25) tū̠ṣṇī ma̠nyā ma̠nyā-ntū̠ṣṇī-ntū̠ṣṇī ma̠nyām ।
26) a̠nyā-mmi̍thuna̠tvāya̍ mithuna̠tvāyā̠ nyā ma̠nyā-mmi̍thuna̠tvāya̍ ।
27) mi̠thu̠na̠tvāya̠ dvē dvē mi̍thuna̠tvāya̍ mithuna̠tvāya̠ dvē ।
27) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
28) dvē ā dvē dvē ā ।
28) dvē iti̠ dvē ।
29) ā da̍dhāti dadhā̠ tyā da̍dhāti ।
30) da̠dhā̠ti̠ dvi̠pā-ddvi̠pā-dda̍dhāti dadhāti dvi̠pāt ।
31) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
31) dvi̠pāditi̍ dvi - pāt ।
32) yaja̍māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̍ṣṭhityai ।
33) prati̍ṣṭhityai brahmavā̠dinō̎ brahmavā̠dina̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai brahmavā̠dina̍ḥ ।
33) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
34) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
34) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
35) va̠da̠nti̠ sa sa va̍danti vadanti̠ saḥ ।
36) sa tu tu sa sa tu ।
37) tvai vai tu tvai ।
38) vai ya̍jēta yajēta̠ vai vai ya̍jēta ।
39) ya̠jē̠ta̠ yō yō ya̍jēta yajēta̠ yaḥ ।
40) yō ya̠jñasya̍ ya̠jñasya̠ yō yō ya̠jñasya̍ ।
41) ya̠jñasyā rtyā ''rtyā̍ ya̠jñasya̍ ya̠jñasyā rtyā̎ ।
42) ārtyā̠ vasī̍yā̠n̠. vasī̍yā̠ nārtyā ''rtyā̠ vasī̍yān ।
43) vasī̍yā̠-nthsyā-thsyā-dvasī̍yā̠n̠. vasī̍yā̠-nthsyāt ।
44) syā ditīti̠ syā-thsyā diti̍ ।
45) iti̠ bhūpa̍tayē̠ bhūpa̍taya̠ itīti̠ bhūpa̍tayē ।
46) bhūpa̍tayē̠ svāhā̠ svāhā̠ bhūpa̍tayē̠ bhūpa̍tayē̠ svāhā̎ ।
46) bhūpa̍taya̠ iti̠ bhū - pa̠ta̠yē̠ ।
47) svāhā̠ bhuva̍napatayē̠ bhuva̍napatayē̠ svāhā̠ svāhā̠ bhuva̍napatayē ।
48) bhuva̍napatayē̠ svāhā̠ svāhā̠ bhuva̍napatayē̠ bhuva̍napatayē̠ svāhā̎ ।
48) bhuva̍napataya̠ iti̠ bhuva̍na - pa̠ta̠yē̠ ।
49) svāhā̍ bhū̠tānā̎-mbhū̠tānā̠g̠ svāhā̠ svāhā̍ bhū̠tānā̎m ।
50) bhū̠tānā̠-mpata̍yē̠ pata̍yē bhū̠tānā̎-mbhū̠tānā̠-mpata̍yē ।
॥ 32 ॥ (50/62)

1) pata̍yē̠ svāhā̠ svāhā̠ pata̍yē̠ pata̍yē̠ svāhā̎ ।
2) svāhētīti̠ svāhā̠ svāhēti̍ ।
3) iti̍ ska̠nnagg​ ska̠nna mitīti̍ ska̠nnam ।
4) ska̠nna manvanu̍ ska̠nnagg​ ska̠nna manu̍ ।
5) anu̍ mantrayēta mantrayē̠tā nvanu̍ mantrayēta ।
6) ma̠ntra̠yē̠ta̠ ya̠jñasya̍ ya̠jñasya̍ mantrayēta mantrayēta ya̠jñasya̍ ।
7) ya̠jña syai̠vaiva ya̠jñasya̍ ya̠jña syai̠va ।
8) ē̠va ta-ttadē̠vaiva tat ।
9) tadā rtyā ''rtyā̠ ta-ttadā rtyā̎ ।
10) ārtyā̠ yaja̍mānō̠ yaja̍māna̠ ārtyā ''rtyā̠ yaja̍mānaḥ ।
11) yaja̍mānō̠ vasī̍yā̠n̠. vasī̍yā̠n̠. yaja̍mānō̠ yaja̍mānō̠ vasī̍yān ।
12) vasī̍yā-nbhavati bhavati̠ vasī̍yā̠n̠. vasī̍yā-nbhavati ।
13) bha̠va̠ti̠ bhūya̍sī̠-rbhūya̍sī-rbhavati bhavati̠ bhūya̍sīḥ ।
14) bhūya̍sī̠r̠ hi hi bhūya̍sī̠-rbhūya̍sī̠r̠ hi ।
15) hi dē̠vatā̍ dē̠vatā̠ hi hi dē̠vatā̎ḥ ।
16) dē̠vatā̎ḥ prī̠ṇāti̍ prī̠ṇāti̍ dē̠vatā̍ dē̠vatā̎ḥ prī̠ṇāti̍ ।
17) prī̠ṇāti̍ jā̠mi jā̠mi prī̠ṇāti̍ prī̠ṇāti̍ jā̠mi ।
18) jā̠mi vai vai jā̠mi jā̠mi vai ।
19) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
20) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
21) ya̠jñasya̍ kriyatē kriyatē ya̠jñasya̍ ya̠jñasya̍ kriyatē ।
22) kri̠ya̠tē̠ ya-dya-tkri̍yatē kriyatē̠ yat ।
23) yada̠nvañchā̍ va̠nvañchau̠ ya-dyada̠nvañchau̎ ।
24) a̠nvañchau̍ purō̠ḍāśau̍ purō̠ḍāśā̍ va̠nvañchā̍ va̠nvañchau̍ purō̠ḍāśau̎ ।
25) pu̠rō̠ḍāśā̍ vupāgṃśuyā̠ja mu̍pāgṃśuyā̠ja-mpu̍rō̠ḍāśau̍ purō̠ḍāśā̍ vupāgṃśuyā̠jam ।
26) u̠pā̠gṃ̠śu̠yā̠ja ma̍nta̠rā 'nta̠rōpāgṃ̍śuyā̠ja mu̍pāgṃśuyā̠ja ma̍nta̠rā ।
26) u̠pā̠gṃ̠śu̠yā̠jamityu̍pāgṃśu - yā̠jam ।
27) a̠nta̠rā ya̍jati yaja tyanta̠rā 'nta̠rā ya̍jati ।
28) ya̠ja̠ tyajā̍mitvā̠yā jā̍mitvāya yajati yaja̠ tyajā̍mitvāya ।
29) ajā̍mitvā̠yā thō̠ athō̠ ajā̍mitvā̠yā jā̍mitvā̠yā thō̎ ।
29) ajā̍mitvā̠yētyajā̍mi - tvā̠ya̠ ।
30) athō̍ mithuna̠tvāya̍ mithuna̠tvāyā thō̠ athō̍ mithuna̠tvāya̍ ।
30) athō̠ ityathō̎ ।
31) mi̠thu̠na̠tvāyā̠ gni ra̠gni-rmi̍thuna̠tvāya̍ mithuna̠tvāyā̠ gniḥ ।
31) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
32) a̠gni ra̠muṣmi̍-nna̠muṣmi̍-nna̠gni ra̠gni ra̠muṣminn̍ ।
33) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
34) lō̠ka āsī̠ dāsī̎ llō̠kē lō̠ka āsī̎t ।
35) āsī̎-dya̠mō ya̠ma āsī̠ dāsī̎-dya̠maḥ ।
36) ya̠mō̎ 'smi-nna̠smin. ya̠mō ya̠mō̎ 'sminn ।
37) a̠smi-ntē tē̎ 'smi-nna̠smi-ntē ।
38) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
39) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
40) a̠bru̠va̠-nnā 'bru̍va-nnabruva̠-nnā ।
41) ētē̠ tēta̍ ।
42) i̠tē̠ mā vi̠mā vi̍tē tē̠ mau ।
43) i̠mau vi vīmā vi̠mau vi ।
44) vi pari̠ pari̠ vi vi pari̍ ।
45) paryū̍hā mōhāma̠ pari̠ paryū̍hāma ।
46) ū̠hā̠mē tī tyū̍hā mōhā̠mē ti̍ ।
47) itya̠nnādyē̍nā̠ nnādyē̠nē tī tya̠nnādyē̍na ।
48) a̠nnādyē̍na dē̠vā dē̠vā a̠nnādyē̍nā̠ nnādyē̍na dē̠vāḥ ।
48) a̠nnādyē̠nētya̍nna - adyē̍na ।
49) dē̠vā a̠gni ma̠gni-ndē̠vā dē̠vā a̠gnim ।
50) a̠gni mu̠pāma̍ntraya ntō̠pāma̍ntrayantā̠ gni ma̠gni mu̠pāma̍ntrayanta ।
॥ 33 ॥ (50/55)

1) u̠pāma̍ntrayanta rā̠jyēna̍ rā̠jyē nō̠pāma̍ntraya ntō̠pāma̍ntrayanta rā̠jyēna̍ ।
1) u̠pāma̍ntraya̠ntētyu̍pa - ama̍ntrayanta ।
2) rā̠jyēna̍ pi̠tara̍ḥ pi̠tarō̍ rā̠jyēna̍ rā̠jyēna̍ pi̠tara̍ḥ ।
3) pi̠tarō̍ ya̠maṃ ya̠ma-mpi̠tara̍ḥ pi̠tarō̍ ya̠mam ।
4) ya̠ma-ntasmā̠-ttasmā̎-dya̠maṃ ya̠ma-ntasmā̎t ।
5) tasmā̍ da̠gni ra̠gni stasmā̠-ttasmā̍ da̠gniḥ ।
6) a̠gni-rdē̠vānā̎-ndē̠vānā̍ ma̠gni ra̠gni-rdē̠vānā̎m ।
7) dē̠vānā̍ mannā̠dō̎ 'nnā̠dō dē̠vānā̎-ndē̠vānā̍ mannā̠daḥ ।
8) a̠nnā̠dō ya̠mō ya̠mō̎ 'nnā̠dō̎ 'nnā̠dō ya̠maḥ ।
8) a̠nnā̠da itya̍nna - a̠daḥ ।
9) ya̠maḥ pi̍tṛ̠ṇā-mpi̍tṛ̠ṇāṃ ya̠mō ya̠maḥ pi̍tṛ̠ṇām ।
10) pi̠tṛ̠ṇāgṃ rājā̠ rājā̍ pitṛ̠ṇā-mpi̍tṛ̠ṇāgṃ rājā̎ ।
11) rājā̠ yō yō rājā̠ rājā̠ yaḥ ।
12) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
13) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
14) vēda̠ pra pra vēda̠ vēda̠ pra ।
15) pra rā̠jyagṃ rā̠jya-mpra pra rā̠jyam ।
16) rā̠jya ma̠nnādya̍ ma̠nnādyagṃ̍ rā̠jyagṃ rā̠jya ma̠nnādya̎m ।
17) a̠nnādya̍ māpnō tyāpnō tya̠nnādya̍ ma̠nnādya̍ māpnōti ।
17) a̠nnādya̠mitya̍nna - adya̎m ।
18) ā̠pnō̠ti̠ tasmai̠ tasmā̍ āpnō tyāpnōti̠ tasmai̎ ।
19) tasmā̍ ē̠ta dē̠ta-ttasmai̠ tasmā̍ ē̠tat ।
20) ē̠ta-dbhā̍ga̠dhēya̍-mbhāga̠dhēya̍ mē̠ta dē̠ta-dbhā̍ga̠dhēya̎m ।
21) bhā̠ga̠dhēya̠-mpra pra bhā̍ga̠dhēya̍-mbhāga̠dhēya̠-mpra ।
21) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
22) prāya̍chCha-nnayachCha̠-npra prāya̍chChann ।
23) a̠ya̠chCha̠n̠. ya-dyada̍yachCha-nnayachCha̠n̠. yat ।
24) yada̠gnayē̠ 'gnayē̠ ya-dyada̠gnayē̎ ।
25) a̠gnayē̎ sviṣṭa̠kṛtē̎ sviṣṭa̠kṛtē̠ 'gnayē̠ 'gnayē̎ sviṣṭa̠kṛtē̎ ।
26) svi̠ṣṭa̠kṛtē̍ 'va̠dya ntya̍va̠dyanti̍ sviṣṭa̠kṛtē̎ sviṣṭa̠kṛtē̍ 'va̠dyanti̍ ।
26) svi̠ṣṭa̠kṛta̠ iti̍ sviṣṭa - kṛtē̎ ।
27) a̠va̠dyanti̠ ya-dyada̍va̠dya ntya̍va̠dyanti̠ yat ।
27) a̠va̠dyantītya̍va - dyanti̍ ।
28) yada̠gnayē̠ 'gnayē̠ ya-dyada̠gnayē̎ ।
29) a̠gnayē̎ sviṣṭa̠kṛtē̎ sviṣṭa̠kṛtē̠ 'gnayē̠ 'gnayē̎ sviṣṭa̠kṛtē̎ ।
30) svi̠ṣṭa̠kṛtē̍ 'va̠dya tya̍va̠dyati̍ sviṣṭa̠kṛtē̎ sviṣṭa̠kṛtē̍ 'va̠dyati̍ ।
30) svi̠ṣṭa̠kṛta̠ iti̍ sviṣṭa - kṛtē̎ ।
31) a̠va̠dyati̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍nā va̠dya tya̍va̠dyati̍ bhāga̠dhēyē̍na ।
31) a̠va̠dyatītya̍va - dyati̍ ।
32) bhā̠ga̠dhēyē̍ nai̠vaiva bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍ nai̠va ।
32) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
33) ē̠va ta-tta dē̠vaiva tat ।
34) ta-dru̠dragṃ ru̠dra-nta-tta-dru̠dram ।
35) ru̠dragṃ sagṃ sagṃ ru̠dragṃ ru̠dragṃ sam ।
36) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
37) a̠rdha̠ya̠ti̠ sa̠kṛthsa̍kṛ-thsa̠kṛthsa̍kṛ dardhaya tyardhayati sa̠kṛthsa̍kṛt ।
38) sa̠kṛthsa̍kṛ̠ davāva̍ sa̠kṛthsa̍kṛ-thsa̠kṛthsa̍kṛ̠ dava̍ ।
38) sa̠kṛthsa̍kṛ̠diti̍ sa̠kṛt - sa̠kṛ̠t ।
39) ava̍ dyati dya̠tyavāva̍ dyati ।
40) dya̠ti̠ sa̠kṛ-thsa̠kṛ-ddya̍ti dyati sa̠kṛt ।
41) sa̠kṛ di̍vē va sa̠kṛ-thsa̠kṛ di̍va ।
42) i̠va̠ hi hīvē̍ va̠ hi ।
43) hi ru̠drō ru̠drō hi hi ru̠draḥ ।
44) ru̠dra u̍ttarā̠rdhā du̍ttarā̠rdhā-dru̠drō ru̠dra u̍ttarā̠rdhāt ।
45) u̠tta̠rā̠rdhā davāvō̎ttarā̠rdhā du̍ttarā̠rdhā dava̍ ।
45) u̠tta̠rā̠rdhādityu̍ttara - a̠rdhāt ।
46) ava̍ dyati dya̠ tyavāva̍ dyati ।
47) dya̠tyē̠ṣaiṣā dya̍ti dyatyē̠ṣā ।
48) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
49) vai ru̠drasya̍ ru̠drasya̠ vai vai ru̠drasya̍ ।
50) ru̠drasya̠ dig dig ru̠drasya̍ ru̠drasya̠ dik ।
॥ 34 ॥ (50/61)

1) di-khsvāyā̠g̠ svāyā̠-ndig di-khsvāyā̎m ।
2) svāyā̍ mē̠vaiva svāyā̠g̠ svāyā̍ mē̠va ।
3) ē̠va di̠śi di̠śyē̍vaiva di̠śi ।
4) di̠śi ru̠dragṃ ru̠dra-ndi̠śi di̠śi ru̠dram ।
5) ru̠dra-nni̠rava̍dayatē ni̠rava̍dayatē ru̠dragṃ ru̠dra-nni̠rava̍dayatē ।
6) ni̠rava̍dayatē̠ dvi-rdvi-rni̠rava̍dayatē ni̠rava̍dayatē̠ dviḥ ।
6) ni̠rava̍dayata̠ iti̍ niḥ - ava̍dayatē ।
7) dvira̠bhya̍bhi dvi-rdvira̠bhi ।
8) a̠bhi ghā̍rayati ghāraya tya̠bhya̍bhi ghā̍rayati ।
9) ghā̠ra̠ya̠ti̠ cha̠tu̠ra̠va̠ttasya̍ chaturava̠ttasya̍ ghārayati ghārayati chaturava̠ttasya̍ ।
10) cha̠tu̠ra̠va̠tta syāptyā̠ āptyai̍ chaturava̠ttasya̍ chaturava̠tta syāptyai̎ ।
10) cha̠tu̠ra̠va̠ttasyēti̍ chatuḥ - a̠va̠ttasya̍ ।
11) āptyai̍ pa̠śava̍ḥ pa̠śava̠ āptyā̠ āptyai̍ pa̠śava̍ḥ ।
12) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
13) vai pūrvā̠ḥ pūrvā̠ vai vai pūrvā̎ḥ ।
14) pūrvā̠ āhu̍taya̠ āhu̍taya̠ḥ pūrvā̠ḥ pūrvā̠ āhu̍tayaḥ ।
15) āhu̍taya ē̠ṣa ē̠ṣa āhu̍taya̠ āhu̍taya ē̠ṣaḥ ।
15) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ ।
16) ē̠ṣa ru̠drō ru̠dra ē̠ṣa ē̠ṣa ru̠draḥ ।
17) ru̠drō ya-dya-dru̠drō ru̠drō yat ।
18) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
19) a̠gni-rya-dyada̠gni ra̠gni-ryat ।
20) ya-tpūrvā̠ḥ pūrvā̠ ya-dya-tpūrvā̎ḥ ।
21) pūrvā̠ āhu̍tī̠ rāhu̍tī̠ḥ pūrvā̠ḥ pūrvā̠ āhu̍tīḥ ।
22) āhu̍tī ra̠bhya̍bhyāhu̍tī̠ rāhu̍tī ra̠bhi ।
22) āhu̍tī̠rityā - hu̠tī̠ḥ ।
23) a̠bhi ju̍hu̠yāj ju̍hu̠yā da̠bhya̍bhi ju̍hu̠yāt ।
24) ju̠hu̠yā-dru̠drāya̍ ru̠drāya̍ juhu̠yāj ju̍hu̠yā-dru̠drāya̍ ।
25) ru̠drāya̍ pa̠śū-npa̠śū-nru̠drāya̍ ru̠drāya̍ pa̠śūn ।
26) pa̠śū napyapi̍ pa̠śū-npa̠śū napi̍ ।
27) api̍ daddhyā-ddaddhyā̠ dapyapi̍ daddhyāt ।
28) da̠ddhyā̠ da̠pa̠śu ra̍pa̠śu-rda̍ddhyā-ddaddhyā dapa̠śuḥ ।
29) a̠pa̠śu-ryaja̍mānō̠ yaja̍mānō 'pa̠śu ra̍pa̠śu-ryaja̍mānaḥ ।
30) yaja̍māna-ssyā-thsyā̠-dyaja̍mānō̠ yaja̍māna-ssyāt ।
31) syā̠ da̠ti̠hāyā̍ ti̠hāya̍ syā-thsyā dati̠hāya̍ ।
32) a̠ti̠hāya̠ pūrvā̠ḥ pūrvā̍ ati̠hāyā̍ ti̠hāya̠ pūrvā̎ḥ ।
32) a̠ti̠hāyētya̍ti - hāya̍ ।
33) pūrvā̠ āhu̍tī̠ rāhu̍tī̠ḥ pūrvā̠ḥ pūrvā̠ āhu̍tīḥ ।
34) āhu̍tī-rjuhōti juhō̠ tyāhu̍tī̠ rāhu̍tī-rjuhōti ।
34) āhu̍tī̠rityā - hu̠tī̠ḥ ।
35) ju̠hō̠ti̠ pa̠śū̠nā-mpa̍śū̠nā-ñju̍hōti juhōti paśū̠nām ।
36) pa̠śū̠nā-ṅgō̍pī̠thāya̍ gōpī̠thāya̍ paśū̠nā-mpa̍śū̠nā-ṅgō̍pī̠thāya̍ ।
37) gō̠pī̠thāyēti̍ gōpī̠thāya̍ ।
॥ 35 ॥ (37/43)
॥ a. 6 ॥

1) manu̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā manu̠-rmanu̍ḥ pṛthi̠vyāḥ ।
2) pṛ̠thi̠vyā ya̠jñiya̍ṃ ya̠jñiya̍-mpṛthi̠vyāḥ pṛ̍thi̠vyā ya̠jñiya̎m ।
3) ya̠jñiya̍ maichCha daichCha-dya̠jñiya̍ṃ ya̠jñiya̍ maichChat ।
4) ai̠chCha̠-thsa sa ai̎chCha daichCha̠-thsaḥ ।
5) sa ghṛ̠ta-ṅghṛ̠tagṃ sa sa ghṛ̠tam ।
6) ghṛ̠ta-nniṣi̍kta̠-nniṣi̍kta-ṅghṛ̠ta-ṅghṛ̠ta-nniṣi̍ktam ।
7) niṣi̍kta mavinda davinda̠-nniṣi̍kta̠-nniṣi̍kta mavindat ।
7) niṣi̍kta̠miti̠ ni - si̠kta̠m ।
8) a̠vi̠nda̠-thsa sō̍ 'vinda davinda̠-thsaḥ ।
9) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
10) a̠bra̠vī̠-tkaḥ kō̎ 'bravī dabravī̠-tkaḥ ।
11) kō̎ 'syāsya kaḥ kō̎ 'sya ।
12) a̠syēśva̠ra ī̎śva̠rō̎ 'syā syēśva̠raḥ ।
13) ī̠śva̠rō ya̠jñē ya̠jña ī̎śva̠ra ī̎śva̠rō ya̠jñē ।
14) ya̠jñē 'pyapi̍ ya̠jñē ya̠jñē 'pi̍ ।
15) api̠ kartō̠ḥ kartō̠ rapyapi̠ kartō̎ḥ ।
16) kartō̠ ritīti̠ kartō̠ḥ kartō̠ riti̍ ।
17) iti̠ tau tā vitīti̠ tau ।
18) tā va̍brūtā mabrūtā̠-ntau tā va̍brūtām ।
19) a̠brū̠tā̠-mmi̠trāvaru̍ṇau mi̠trāvaru̍ṇā vabrūtā mabrūtā-mmi̠trāvaru̍ṇau ।
20) mi̠trāvaru̍ṇau̠ gō-rgō-rmi̠trāvaru̍ṇau mi̠trāvaru̍ṇau̠ gōḥ ।
20) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
21) gō rē̠vaiva gō-rgō rē̠va ।
22) ē̠vāva mā̠va mē̠vaivāvam ।
23) ā̠va mī̎śva̠rā vī̎śva̠rā vā̠va mā̠va mī̎śva̠rau ।
24) ī̠śva̠rau kartō̠ḥ kartō̍ rīśva̠rā vī̎śva̠rau kartō̎ḥ ।
25) kartō̎-ssva-ssva̠ḥ kartō̠ḥ kartō̎-ssvaḥ ।
26) sva̠ itīti̍ sva-ssva̠ iti̍ ।
27) iti̠ tau tā vitīti̠ tau ।
28) tau tata̠ stata̠ stau tau tata̍ḥ ।
29) tatō̠ gā-ṅgā-ntata̠ statō̠ gām ।
30) gāgṃ sagṃ sa-ṅgā-ṅgāgṃ sam ।
31) sa mai̍rayatā mairayatā̠gṃ̠ sagṃ sa mai̍rayatām ।
32) ai̠ra̠ya̠tā̠gṃ̠ sā saira̍yatā mairayatā̠gṃ̠ sā ।
33) sā yatra̍yatra̠ yatra̍yatra̠ sā sā yatra̍yatra ।
34) yatra̍yatra̠ nyakrā̍ma̠-nnyakrā̍ma̠-dyatra̍yatra̠ yatra̍yatra̠ nyakrā̍mat ।
34) yatra̍ya̠trēti̠ yatra̍ - ya̠tra̠ ।
35) nyakrā̍ma̠-ttata̠ statō̠ nyakrā̍ma̠-nnyakrā̍ma̠-ttata̍ḥ ।
35) nyakrā̍ma̠diti̍ ni - akrā̍mat ।
36) tatō̍ ghṛ̠ta-ṅghṛ̠ta-ntata̠ statō̍ ghṛ̠tam ।
37) ghṛ̠ta ma̍pīḍyatā pīḍyata ghṛ̠ta-ṅghṛ̠ta ma̍pīḍyata ।
38) a̠pī̠ḍya̠ta̠ tasmā̠-ttasmā̍ dapīḍyatā pīḍyata̠ tasmā̎t ।
39) tasmā̎-dghṛ̠tapa̍dī ghṛ̠tapa̍dī̠ tasmā̠-ttasmā̎-dghṛ̠tapa̍dī ।
40) ghṛ̠tapa̍ dyuchyata uchyatē ghṛ̠tapa̍dī ghṛ̠tapa̍ dyuchyatē ।
40) ghṛ̠tapa̠dīti̍ ghṛ̠ta - pa̠dī̠ ।
41) u̠chya̠tē̠ ta-ttadu̍chyata uchyatē̠ tat ।
42) tada̍syā asyai̠ ta-ttada̍syai ।
43) a̠syai̠ janma̠ janmā̎syā asyai̠ janma̍ ।
44) janmōpa̍hūta̠ mupa̍hūta̠-ñjanma̠ janmōpa̍hūtam ।
45) upa̍hūtagṃ rathanta̠ragṃ ra̍thanta̠ra mupa̍hūta̠ mupa̍hūtagṃ rathanta̠ram ।
45) upa̍hūta̠mityupa̍ - hū̠ta̠m ।
46) ra̠tha̠nta̠ragṃ sa̠ha sa̠ha ra̍thanta̠ragṃ ra̍thanta̠ragṃ sa̠ha ।
46) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
47) sa̠ha pṛ̍thi̠vyā pṛ̍thi̠vyā sa̠ha sa̠ha pṛ̍thi̠vyā ।
48) pṛ̠thi̠vyētīti̍ pṛthi̠vyā pṛ̍thi̠vyēti̍ ।
49) ityā̍hā̠hē tītyā̍ha ।
50) ā̠hē̠ ya mi̠ya mā̍hāhē̠ yam ।
॥ 36 ॥ (50/57)

1) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
2) vai ra̍thanta̠ragṃ ra̍thanta̠raṃ vai vai ra̍thanta̠ram ।
3) ra̠tha̠nta̠ra mi̠mā mi̠māgṃ ra̍thanta̠ragṃ ra̍thanta̠ra mi̠mām ।
3) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
4) i̠mā mē̠vaivē mā mi̠mā mē̠va ।
5) ē̠va sa̠ha sa̠haivaiva sa̠ha ।
6) sa̠hā nnādyē̍nā̠ nnādyē̍na sa̠ha sa̠hā nnādyē̍na ।
7) a̠nnādyē̠ nōpōpā̠ nnādyē̍nā̠ nnādyē̠nōpa̍ ।
7) a̠nnādyē̠nētya̍nna - adyē̍na ।
8) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
9) hva̠ya̠ta̠ upa̍hūta̠ mupa̍hūtagg​ hvayatē hvayata̠ upa̍hūtam ।
10) upa̍hūtaṃ vāmadē̠vyaṃ vā̍madē̠vya mupa̍hūta̠ mupa̍hūtaṃ vāmadē̠vyam ।
10) upa̍hūta̠mityupa̍ - hū̠ta̠m ।
11) vā̠ma̠dē̠vyagṃ sa̠ha sa̠ha vā̍madē̠vyaṃ vā̍madē̠vyagṃ sa̠ha ।
11) vā̠ma̠dē̠vyamiti̍ vāma - dē̠vyam ।
12) sa̠hānta ri̍kṣēṇā̠ ntari̍kṣēṇa sa̠ha sa̠hā ntari̍kṣēṇa ।
13) a̠ntari̍kṣē̠ṇē tītya̠nta ri̍kṣēṇā̠ ntari̍kṣē̠ṇē ti̍ ।
14) ityā̍hā̠hē tītyā̍ha ।
15) ā̠ha̠ pa̠śava̍ḥ pa̠śava̍ āhāha pa̠śava̍ḥ ।
16) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
17) vai vā̍madē̠vyaṃ vā̍madē̠vyaṃ vai vai vā̍madē̠vyam ।
18) vā̠ma̠dē̠vya-mpa̠śū-npa̠śūn. vā̍madē̠vyaṃ vā̍madē̠vya-mpa̠śūn ।
18) vā̠ma̠dē̠vyamiti̍ vāma - dē̠vyam ।
19) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
20) ē̠va sa̠ha sa̠haivaiva sa̠ha ।
21) sa̠hā ntari̍kṣēṇā̠ ntari̍kṣēṇa sa̠ha sa̠hā ntari̍kṣēṇa ।
22) a̠ntari̍kṣē̠ ṇōpōpā̠ ntari̍kṣēṇā̠ ntari̍kṣē̠ṇōpa̍ ।
23) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
24) hva̠ya̠ta̠ upa̍hūta̠ mupa̍hūtagg​ hvayatē hvayata̠ upa̍hūtam ।
25) upa̍hūta-mbṛ̠ha-dbṛ̠ha dupa̍hūta̠ mupa̍hūta-mbṛ̠hat ।
25) upa̍hūta̠mityupa̍ - hū̠ta̠m ।
26) bṛ̠ha-thsa̠ha sa̠ha bṛ̠ha-dbṛ̠ha-thsa̠ha ।
27) sa̠ha di̠vā di̠vā sa̠ha sa̠ha di̠vā ।
28) di̠vētīti̍ di̠vā di̠vēti̍ ।
29) ityā̍hā̠hē tītyā̍ha ।
30) ā̠hai̠ra mai̠ra mā̍hāhai̠ram ।
31) ai̠raṃ vai vā ai̠ra mai̠raṃ vai ।
32) vai bṛ̠ha-dbṛ̠ha-dvai vai bṛ̠hat ।
33) bṛ̠hadirā̠ mirā̎-mbṛ̠ha-dbṛ̠hadirā̎m ।
34) irā̍ mē̠vaivē rā̠ mirā̍ mē̠va ।
35) ē̠va sa̠ha sa̠haivaiva sa̠ha ।
36) sa̠ha di̠vā di̠vā sa̠ha sa̠ha di̠vā ।
37) di̠vōpōpa̍ di̠vā di̠vōpa̍ ।
38) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
39) hva̠ya̠ta̠ upa̍hūtā̠ upa̍hūtā hvayatē hvayata̠ upa̍hūtāḥ ।
40) upa̍hūtā-ssa̠pta sa̠ptō pa̍hūtā̠ upa̍hūtā-ssa̠pta ।
40) upa̍hūtā̠ ityupa̍ - hū̠tā̠ḥ ।
41) sa̠pta hōtrā̠ hōtrā̎-ssa̠pta sa̠pta hōtrā̎ḥ ।
42) hōtrā̠ itīti̠ hōtrā̠ hōtrā̠ iti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠ha̠ hōtrā̠ hōtrā̍ āhāha̠ hōtrā̎ḥ ।
45) hōtrā̍ ē̠vaiva hōtrā̠ hōtrā̍ ē̠va ।
46) ē̠vōpō pai̠vaivōpa̍ ।
47) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
48) hva̠ya̠ta̠ upa̍hū̠tō pa̍hūtā hvayatē hvayata̠ upa̍hūtā ।
49) upa̍hūtā dhē̠nu-rdhē̠nu rupa̍hū̠tō pa̍hūtā dhē̠nuḥ ।
49) upa̍hū̠tētyupa̍ - hū̠tā̠ ।
50) dhē̠nu-ssa̠har​ṣa̍bhā sa̠har​ṣa̍bhā dhē̠nu-rdhē̠nu-ssa̠har​ṣa̍bhā ।
॥ 37 ॥ (50/58)

1) sa̠har​ṣa̠bhē tīti̍ sa̠har​ṣa̍bhā sa̠har​ṣa̠bhēti̍ ।
1) sa̠har​ṣa̠bhēti̍ sa̠ha - ṛ̠ṣa̠bhā̠ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠ha̠ mi̠thu̠na-mmi̍thu̠na mā̍hāha mithu̠nam ।
4) mi̠thu̠na mē̠vaiva mi̍thu̠na-mmi̍thu̠na mē̠va ।
5) ē̠vō pōpai̠ vaivōpa̍ ।
6) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
7) hva̠ya̠ta̠ upa̍hūta̠ upa̍hūtō hvayatē hvayata̠ upa̍hūtaḥ ।
8) upa̍hūtō bha̠kṣō bha̠kṣa upa̍hūta̠ upa̍hūtō bha̠kṣaḥ ।
8) upa̍hūta̠ ityupa̍ - hū̠ta̠ḥ ।
9) bha̠kṣa-ssakhā̠ sakhā̍ bha̠kṣō bha̠kṣa-ssakhā̎ ।
10) sakhētīti̠ sakhā̠ sakhēti̍ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠ha̠ sō̠ma̠pī̠thagṃ sō̍mapī̠tha mā̍hāha sōmapī̠tham ।
13) sō̠ma̠pī̠tha mē̠vaiva sō̍mapī̠thagṃ sō̍mapī̠tha mē̠va ।
13) sō̠ma̠pī̠thamiti̍ sōma - pī̠tham ।
14) ē̠vō pōpai̠ vaivōpa̍ ।
15) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
16) hva̠ya̠ta̠ upa̍hū̠tāँ(4) upa̍hū̠tāँ(4) hva̍yatē hvayata̠ upa̍hū̠tāँ(4) ।
17) upa̍hū̠tāँ(4) hō hō upa̍hū̠tāँ(4) upa̍hū̠tāँ(4) hō ।
17) upa̍hū̠tāँ(4)ityupa̍ - hū̠tā(3)ँ ।
18) hō itīti̠ hō hō iti̍ ।
18) hō iti̠ hō ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠hā̠ tmāna̍ mā̠tmāna̍ māhā hā̠tmāna̎m ।
21) ā̠tmāna̍ mē̠vai vātmāna̍ mā̠tmāna̍ mē̠va ।
22) ē̠vōpō pai̠vaivōpa̍ ।
23) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
24) hva̠ya̠ta̠ ā̠tmā ''tmā hva̍yatē hvayata ā̠tmā ।
25) ā̠tmā hi hyā̎tmā ''tmā hi ।
26) hyupa̍hūtānā̠ mupa̍hūtānā̠gṃ̠ hi hyupa̍hūtānām ।
27) upa̍hūtānā̠ṃ vasi̍ṣṭhō̠ vasi̍ṣṭha̠ upa̍hūtānā̠ mupa̍hūtānā̠ṃ vasi̍ṣṭhaḥ ।
27) upa̍hūtānā̠mityupa̍ - hū̠tā̠nā̠m ।
28) vasi̍ṣṭha̠ iḍā̠ miḍā̠ṃ vasi̍ṣṭhō̠ vasi̍ṣṭha̠ iḍā̎m ।
29) iḍā̠ mupōpē ḍā̠ miḍā̠ mupa̍ ।
30) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
31) hva̠ya̠tē̠ pa̠śava̍ḥ pa̠śavō̎ hvayatē hvayatē pa̠śava̍ḥ ।
32) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
33) vā iḍēḍā̠ vai vā iḍā̎ ।
34) iḍā̍ pa̠śū-npa̠śū niḍēḍā̍ pa̠śūn ।
35) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
36) ē̠vōpō pai̠vaivōpa̍ ।
37) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
38) hva̠ya̠tē̠ cha̠tu ścha̠tur-hva̍yatē hvayatē cha̠tuḥ ।
39) cha̠tu rupōpa̍ cha̠tu ścha̠tu rupa̍ ।
40) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
41) hva̠ya̠tē̠ chatu̍ṣpāda̠ śchatu̍ṣpādō hvayatē hvayatē̠ chatu̍ṣpādaḥ ।
42) chatu̍ṣpādō̠ hi hi chatu̍ṣpāda̠ śchatu̍ṣpādō̠ hi ।
42) chatu̍ṣpāda̠ iti̠ chatu̍ḥ - pā̠da̠ḥ ।
43) hi pa̠śava̍ḥ pa̠śavō̠ hi hi pa̠śava̍ḥ ।
44) pa̠śavō̍ māna̠vī mā̍na̠vī pa̠śava̍ḥ pa̠śavō̍ māna̠vī ।
45) mā̠na̠vītīti̍ māna̠vī mā̍na̠vīti̍ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠ha̠ manu̠-rmanu̍ rāhāha̠ manu̍ḥ ।
48) manu̠r̠ hi hi manu̠-rmanu̠r̠ hi ।
49) hyē̍tā mē̠tāgṃ hi hyē̍tām ।
50) ē̠tā magrē 'gra̍ ē̠tā mē̠tā magrē̎ ।
॥ 38 ॥ (50/57)

1) agrē 'pa̍śya̠ dapa̍śya̠ dagrē 'grē 'pa̍śyat ।
2) apa̍śya-dghṛ̠tapa̍dī ghṛ̠tapa̠ dyapa̍śya̠ dapa̍śya-dghṛ̠tapa̍dī ।
3) ghṛ̠tapa̠dītīti̍ ghṛ̠tapa̍dī ghṛ̠tapa̠dīti̍ ।
3) ghṛ̠tapa̠dīti̍ ghṛ̠ta - pa̠dī̠ ।
4) ityā̍hā̠hē tītyā̍ha ।
5) ā̠ha̠ ya-dyadā̍hāha̠ yat ।
6) yadē̠vaiva ya-dyadē̠va ।
7) ē̠vāsyā̍ asyā ē̠vaivāsyai̎ ।
8) a̠syai̠ pa̠dā-tpa̠dāda̍syā asyai pa̠dāt ।
9) pa̠dā-dghṛ̠ta-ṅghṛ̠ta-mpa̠dā-tpa̠dā-dghṛ̠tam ।
10) ghṛ̠ta mapī̎ḍya̠tā pī̎ḍyata ghṛ̠ta-ṅghṛ̠ta mapī̎ḍyata ।
11) apī̎ḍyata̠ tasmā̠-ttasmā̠ dapī̎ḍya̠tā pī̎ḍyata̠ tasmā̎t ।
12) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
13) ē̠va mā̍hāhai̠va mē̠va mā̍ha ।
14) ā̠ha̠ mai̠trā̠va̠ru̠ṇī mai̎trāvaru̠ ṇyā̍hāha maitrāvaru̠ṇī ।
15) mai̠trā̠va̠ru̠ṇī tīti̍ maitrāvaru̠ṇī mai̎trāvaru̠ṇīti̍ ।
15) mai̠trā̠va̠ru̠ṇīti̍ maitrā - va̠ru̠ṇī ।
16) ityā̍hā̠hē tītyā̍ha ।
17) ā̠ha̠ mi̠trāvaru̍ṇau mi̠trāvaru̍ṇā vāhāha mi̠trāvaru̍ṇau ।
18) mi̠trāvaru̍ṇau̠ hi hi mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau̠ hi ।
18) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
19) hyē̍nā mēnā̠gṃ̠ hi hyē̍nām ।
20) ē̠nā̠gṃ̠ sa̠maira̍yatāgṃ sa̠maira̍yatā mēnā mēnāgṃ sa̠maira̍yatām ।
21) sa̠maira̍yatā̠-mbrahma̠ brahma̍ sa̠maira̍yatāgṃ sa̠maira̍yatā̠-mbrahma̍ ।
21) sa̠maira̍yatā̠miti̍ saṃ - aira̍yatām ।
22) brahma̍ dē̠vakṛ̍ta-ndē̠vakṛ̍ta̠-mbrahma̠ brahma̍ dē̠vakṛ̍tam ।
23) dē̠vakṛ̍ta̠ mupa̍hūta̠ mupa̍hūta-ndē̠vakṛ̍ta-ndē̠vakṛ̍ta̠ mupa̍hūtam ।
23) dē̠vakṛ̍ta̠miti̍ dē̠va - kṛ̠ta̠m ।
24) upa̍hūta̠ mitī tyupa̍hūta̠ mupa̍hūta̠ miti̍ ।
24) upa̍hūta̠mityupa̍ - hū̠ta̠m ।
25) ityā̍hā̠hē tītyā̍ha ।
26) ā̠ha̠ brahma̠ brahmā̍hāha̠ brahma̍ ।
27) brahmai̠vaiva brahma̠ brahmai̠va ।
28) ē̠vōpō pai̠vaivōpa̍ ।
29) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
30) hva̠ya̠tē̠ daivyā̠ daivyā̎ hvayatē hvayatē̠ daivyā̎ḥ ।
31) daivyā̍ addhva̠ryavō̎ 'ddhva̠ryavō̠ daivyā̠ daivyā̍ addhva̠ryava̍ḥ ।
32) a̠ddhva̠ryava̠ upa̍hūtā̠ upa̍hūtā addhva̠ryavō̎ 'ddhva̠ryava̠ upa̍hūtāḥ ।
33) upa̍hūtā̠ upa̍hūtāḥ ।
33) upa̍hūtā̠ ityupa̍ - hū̠tā̠ḥ ।
34) upa̍hūtā manu̠ṣyā̍ manu̠ṣyā̍ upa̍hūtā̠ upa̍hūtā manu̠ṣyā̎ḥ ।
34) upa̍hūtā̠ ityupa̍ - hū̠tā̠ḥ ।
35) ma̠nu̠ṣyā̍ itīti̍ manu̠ṣyā̍ manu̠ṣyā̍ iti̍ ।
36) ityā̍hā̠hē tītyā̍ha ।
37) ā̠ha̠ dē̠va̠ma̠nu̠ṣyā-ndē̍vamanu̠ṣyā nā̍hāha dēvamanu̠ṣyān ।
38) dē̠va̠ma̠nu̠ṣyā nē̠vaiva dē̍vamanu̠ṣyā-ndē̍vamanu̠ṣyā nē̠va ।
38) dē̠va̠ma̠nu̠ṣyāniti̍ dēva - ma̠nu̠ṣyān ।
39) ē̠vōpō pai̠vaivōpa̍ ।
40) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
41) hva̠ya̠tē̠ yē yē hva̍yatē hvayatē̠ yē ।
42) ya i̠ma mi̠maṃ yē ya i̠mam ।
43) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
44) ya̠jña mavā̠ navān̍. ya̠jñaṃ ya̠jña mavān̍ ।
45) avā̠n̠. yē yē 'vā̠ navā̠n̠. yē ।
46) yē ya̠jñapa̍tiṃ ya̠jñapa̍ti̠ṃ yē yē ya̠jñapa̍tim ।
47) ya̠jñapa̍ti̠ṃ vardhā̠n̠. vardhā̍n. ya̠jñapa̍tiṃ ya̠jñapa̍ti̠ṃ vardhān̍ ।
47) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
48) vardhā̠ nitīti̠ vardhā̠n̠. vardhā̠ niti̍ ।
49) ityā̍hā̠hē tītyā̍ha ।
50) ā̠ha̠ ya̠jñāya̍ ya̠jñāyā̍ hāha ya̠jñāya̍ ।
॥ 39 ॥ (50/60)

1) ya̠jñāya̍ cha cha ya̠jñāya̍ ya̠jñāya̍ cha ।
2) chai̠vaiva cha̍ chai̠va ।
3) ē̠va yaja̍mānāya̠ yaja̍mānā yai̠vaiva yaja̍mānāya ।
4) yaja̍mānāya cha cha̠ yaja̍mānāya̠ yaja̍mānāya cha ।
5) chā̠śiṣa̍ mā̠śiṣa̍-ñcha chā̠śiṣa̎m ।
6) ā̠śiṣa̠ mā ''śiṣa̍ mā̠śiṣa̠ mā ।
6) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
7) ā śā̎stē śāsta̠ ā śā̎stē ।
8) śā̠sta̠ upa̍hūtē̠ upa̍hūtē śāstē śāsta̠ upa̍hūtē ।
9) upa̍hūtē̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī upa̍hūtē̠ upa̍hūtē̠ dyāvā̍pṛthi̠vī ।
9) upa̍hūtē̠ ityupa̍ - hū̠tē̠ ।
10) dyāvā̍pṛthi̠vī itīti̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī iti̍ ।
10) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠ha̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ā̍hāha̠ dyāvā̍pṛthi̠vī ।
13) dyāvā̍pṛthi̠vī ē̠vaiva dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ē̠va ।
13) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
14) ē̠vōpō pai̠vaivōpa̍ ।
15) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
16) hva̠ya̠tē̠ pū̠rva̠jē pū̎rva̠jē hva̍yatē hvayatē pūrva̠jē ।
17) pū̠rva̠jē ṛ̠tāva̍rī ṛ̠tāva̍rī pūrva̠jē pū̎rva̠jē ṛ̠tāva̍rī ।
17) pū̠rva̠jē iti̍ pūrva - jē ।
18) ṛ̠tāva̍rī̠ itī tyṛ̠tāva̍rī ṛ̠tāva̍rī̠ iti̍ ।
18) ṛ̠tāva̍rī̠ ityṛ̠ta - va̠rī̠ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠ha̠ pū̠rva̠jē pū̎rva̠jē ā̍hāha pūrva̠jē ।
21) pū̠rva̠jē hi hi pū̎rva̠jē pū̎rva̠jē hi ।
21) pū̠rva̠jē iti̍ pūrva - jē ।
22) hyē̍tē ē̠tē hi hyē̍tē ।
23) ē̠tē ṛ̠tāva̍rī ṛ̠tāva̍rī ē̠tē ē̠tē ṛ̠tāva̍rī ।
23) ē̠tē ityē̠tē ।
24) ṛ̠tāva̍rī dē̠vī dē̠vī ṛ̠tāva̍rī ṛ̠tāva̍rī dē̠vī ।
24) ṛ̠tāva̍rī̠ ityṛ̠ta - va̠rī̠ ।
25) dē̠vī dē̠vapu̍trē dē̠vapu̍trē dē̠vī dē̠vī dē̠vapu̍trē ।
25) dē̠vī iti̍ dē̠vī ।
26) dē̠vapu̍trē̠ itīti̍ dē̠vapu̍trē dē̠vapu̍trē̠ iti̍ ।
26) dē̠vapu̍trē̠ iti̍ dē̠va - pu̠trē̠ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ dē̠vī dē̠vī ā̍hāha dē̠vī ।
29) dē̠vī hi hi dē̠vī dē̠vī hi ।
29) dē̠vī iti̍ dē̠vī ।
30) hyē̍tē ē̠tē hi hyē̍tē ।
31) ē̠tē dē̠vapu̍trē dē̠vapu̍trē ē̠tē ē̠tē dē̠vapu̍trē ।
31) ē̠tē ityē̠tē ।
32) dē̠vapu̍trē̠ upa̍hūta̠ upa̍hūtō dē̠vapu̍trē dē̠vapu̍trē̠ upa̍hūtaḥ ।
32) dē̠vapu̍trē̠ iti̍ dē̠va - pu̠trē̠ ।
33) upa̍hūtō̠ 'ya ma̠ya mupa̍hūta̠ upa̍hūtō̠ 'yam ।
33) upa̍hūta̠ ityupa̍ - hū̠ta̠ḥ ।
34) a̠yaṃ yaja̍mānō̠ yaja̍mānō̠ 'ya ma̠yaṃ yaja̍mānaḥ ।
35) yaja̍māna̠ itīti̠ yaja̍mānō̠ yaja̍māna̠ iti̍ ।
36) ityā̍hā̠hē tītyā̍ha ।
37) ā̠ha̠ yaja̍māna̠ṃ yaja̍māna māhāha̠ yaja̍mānam ।
38) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
39) ē̠vōpō pai̠vaivōpa̍ ।
40) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
41) hva̠ya̠ta̠ utta̍rasyā̠ mutta̍rasyāg​ hvayatē hvayata̠ utta̍rasyām ।
42) utta̍rasyā-ndēvaya̠jyāyā̎-ndēvaya̠jyāyā̠ mutta̍rasyā̠ mutta̍rasyā-ndēvaya̠jyāyā̎m ।
42) utta̍rasyā̠mityut - ta̠ra̠syā̠m ।
43) dē̠va̠ya̠jyāyā̠ mupa̍hūta̠ upa̍hūtō dēvaya̠jyāyā̎-ndēvaya̠jyāyā̠ mupa̍hūtaḥ ।
43) dē̠va̠ya̠jyāyā̠miti̍ dēva - ya̠jyāyā̎m ।
44) upa̍hūtō̠ bhūya̍si̠ bhūya̠ syupa̍hūta̠ upa̍hūtō̠ bhūya̍si ।
44) upa̍hūta̠ ityupa̍ - hū̠ta̠ḥ ।
45) bhūya̍si havi̠ṣkara̍ṇē havi̠ṣkara̍ṇē̠ bhūya̍si̠ bhūya̍si havi̠ṣkara̍ṇē ।
46) ha̠vi̠ṣkara̍ṇa̠ upa̍hūta̠ upa̍hūtō havi̠ṣkara̍ṇē havi̠ṣkara̍ṇa̠ upa̍hūtaḥ ।
46) ha̠vi̠ṣkara̍ṇa̠ iti̍ haviḥ - kara̍ṇē ।
47) upa̍hūtō di̠vyē di̠vya upa̍hūta̠ upa̍hūtō di̠vyē ।
47) upa̍hūta̠ ityupa̍ - hū̠ta̠ḥ ।
48) di̠vyē dhāma̠-ndhāma̍-ndi̠vyē di̠vyē dhāmann̍ ।
49) dhāma̠-nnupa̍hūta̠ upa̍hūtō̠ dhāma̠-ndhāma̠-nnupa̍hūtaḥ ।
50) upa̍hūta̠ itītyupa̍hūta̠ upa̍hūta̠ iti̍ ।
50) upa̍hūta̠ ityupa̍ - hū̠ta̠ḥ ।
॥ 40 ॥ (50/71)

1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ pra̠jā pra̠jā ''hā̍ha pra̠jā ।
3) pra̠jā vai vai pra̠jā pra̠jā vai ।
3) pra̠jēti̍ pra - jā ।
4) vā utta̠rōtta̍rā̠ vai vā utta̍rā ।
5) utta̍rā dēvaya̠jyā dē̍vaya̠ jyōtta̠ rōtta̍rā dēvaya̠jyā ।
5) utta̠rētyut - ta̠rā̠ ।
6) dē̠va̠ya̠jyā pa̠śava̍ḥ pa̠śavō̍ dēvaya̠jyā dē̍vaya̠jyā pa̠śava̍ḥ ।
6) dē̠va̠ya̠jyēti̍ dēva - ya̠jyā ।
7) pa̠śavō̠ bhūyō̠ bhūya̍ḥ pa̠śava̍ḥ pa̠śavō̠ bhūya̍ḥ ।
8) bhūyō̍ havi̠ṣkara̍ṇagṃ havi̠ṣkara̍ṇa̠-mbhūyō̠ bhūyō̍ havi̠ṣkara̍ṇam ।
9) ha̠vi̠ṣkara̍ṇagṃ suva̠rga-ssu̍va̠rgō ha̍vi̠ṣkara̍ṇagṃ havi̠ṣkara̍ṇagṃ suva̠rgaḥ ।
9) ha̠vi̠ṣkara̍ṇa̠miti̍ haviḥ - kara̍ṇam ।
10) su̠va̠rgō lō̠kō lō̠ka-ssu̍va̠rga-ssu̍va̠rgō lō̠kaḥ ।
10) su̠va̠rga iti̍ suvaḥ - gaḥ ।
11) lō̠kō di̠vya-ndi̠vyam ँlō̠kō lō̠kō di̠vyam ।
12) di̠vya-ndhāma̠ dhāma̍ di̠vya-ndi̠vya-ndhāma̍ ।
13) dhāmē̠ da mi̠da-ndhāma̠ dhāmē̠ dam ।
14) i̠da ma̍syasī̠da mi̠da ma̍si ।
15) a̠sī̠da mi̠da ma̍syasī̠dam ।
16) i̠da ma̍syasī̠da mi̠da ma̍si ।
17) a̠sītītya̍sya̠sīti̍ ।
18) ityē̠vaivē tītyē̠va ।
19) ē̠va ya̠jñasya̍ ya̠jña syai̠vaiva ya̠jñasya̍ ।
20) ya̠jñasya̍ pri̠ya-mpri̠yaṃ ya̠jñasya̍ ya̠jñasya̍ pri̠yam ।
21) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
22) dhāmōpōpa̠ dhāma̠ dhāmōpa̍ ।
23) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
24) hva̠ya̠tē̠ viśva̠ṃ viśvagg̍ hvayatē hvayatē̠ viśva̎m ।
25) viśva̍ masyāsya̠ viśva̠ṃ viśva̍ masya ।
26) a̠sya̠ pri̠ya-mpri̠ya ma̍syāsya pri̠yam ।
27) pri̠ya mupa̍hūta̠ mupa̍hūta-mpri̠ya-mpri̠ya mupa̍hūtam ।
28) upa̍hūta̠ mitī tyupa̍hūta̠ mupa̍hūta̠ miti̍ ।
28) upa̍hūta̠mityupa̍ - hū̠ta̠m ।
29) ityā̍hā̠hē tītyā̍ha ।
30) ā̠hā Cha̍mbaṭkāra̠ maCha̍mbaṭkāra māhā̠hā Cha̍mbaṭkāram ।
31) aCha̍mbaṭkāra mē̠vaivā Cha̍mbaṭkāra̠ maCha̍mbaṭkāra mē̠va ।
31) aCha̍mbaṭkāra̠mityaCha̍mbaṭ - kā̠ra̠m ।
32) ē̠vōpō pai̠vaivōpa̍ ।
33) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
34) hva̠ya̠ta̠ iti̍ hvayatē ।
॥ 41 ॥ (34/41)
॥ a. 7 ॥

1) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
2) vā iḍēḍā̠ vai vā iḍā̎ ।
3) iḍā̎ sva̠yagg​ sva̠ya miḍēḍā̎ sva̠yam ।
4) sva̠ya mā sva̠yagg​ sva̠ya mā ।
5) ā da̍ttē datta̠ ā da̍ttē ।
6) da̠ttē̠ kāma̠-ṅkāma̍-ndattē dattē̠ kāma̎m ।
7) kāma̍ mē̠vaiva kāma̠-ṅkāma̍ mē̠va ।
8) ē̠vā tmanā̠ ''tmanai̠vai vātmanā̎ ।
9) ā̠tmanā̍ paśū̠nā-mpa̍śū̠nā mā̠tmanā̠ ''tmanā̍ paśū̠nām ।
10) pa̠śū̠nā mā pa̍śū̠nā-mpa̍śū̠nā mā ।
11) ā da̍ttē datta̠ ā da̍ttē ।
12) da̠ttē̠ na na da̍ttē dattē̠ na ।
13) na hi hi na na hi ।
14) hyā̎(1̠)nyō̎ 'nyō hi hya̍nyaḥ ।
15) a̠nyaḥ kāma̠-ṅkāma̍ ma̠nyō̎ 'nyaḥ kāma̎m ।
16) kāma̍-mpaśū̠nā-mpa̍śū̠nā-ṅkāma̠-ṅkāma̍-mpaśū̠nām ।
17) pa̠śū̠nā-mpra̠yachCha̍ti pra̠yachCha̍ti paśū̠nā-mpa̍śū̠nā-mpra̠yachCha̍ti ।
18) pra̠yachCha̍ti vā̠chō vā̠chaḥ pra̠yachCha̍ti pra̠yachCha̍ti vā̠chaḥ ।
18) pra̠yachCha̠tīti̍ pra - yachCha̍ti ।
19) vā̠chas pata̍yē̠ pata̍yē vā̠chō vā̠chas pata̍yē ।
20) pata̍yē tvā tvā̠ pata̍yē̠ pata̍yē tvā ।
21) tvā̠ hu̠tagṃ hu̠ta-ntvā̎ tvā hu̠tam ।
22) hu̠ta-mpra pra hu̠tagṃ hu̠ta-mpra ।
23) prāśñā̎ myaśñāmi̠ pra prāśñā̍mi ।
24) a̠śñā̠mītī tya̍śñā myaśñā̠mīti̍ ।
25) ityā̍hā̠hē tītyā̍ha ।
26) ā̠ha̠ vācha̠ṃ vācha̍ māhāha̠ vācha̎m ।
27) vācha̍ mē̠vaiva vācha̠ṃ vācha̍ mē̠va ।
28) ē̠va bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍ nai̠vaiva bhā̍ga̠dhēyē̍na ।
29) bhā̠ga̠dhēyē̍na prīṇāti prīṇāti bhāga̠dhēyē̍na bhāga̠dhēyē̍na prīṇāti ।
29) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
30) prī̠ṇā̠ti̠ sada̍sa̠-ssada̍saḥ prīṇāti prīṇāti̠ sada̍saḥ ।
31) sada̍sa̠s pata̍yē̠ pata̍yē̠ sada̍sa̠-ssada̍sa̠s pata̍yē ।
32) pata̍yē tvā tvā̠ pata̍yē̠ pata̍yē tvā ।
33) tvā̠ hu̠tagṃ hu̠ta-ntvā̎ tvā hu̠tam ।
34) hu̠ta-mpra pra hu̠tagṃ hu̠ta-mpra ।
35) prāśñā̎ myaśñāmi̠ pra prāśñā̍mi ।
36) a̠śñā̠mītī tya̍śñā myaśñā̠mīti̍ ।
37) ityā̍hā̠hē tītyā̍ha ।
38) ā̠ha̠ sva̠gākṛ̍tyai sva̠gākṛ̍tyā āhāha sva̠gākṛ̍tyai ।
39) sva̠gākṛ̍tyai chaturava̠tta-ñcha̍turava̠ttagg​ sva̠gākṛ̍tyai sva̠gākṛ̍tyai chaturava̠ttam ।
39) sva̠gākṛ̍tyā̠ iti̍ sva̠gā - kṛ̠tyai̠ ।
40) cha̠tu̠ra̠va̠tta-mbha̍vati bhavati chaturava̠tta-ñcha̍turava̠tta-mbha̍vati ।
40) cha̠tu̠ra̠va̠ttamiti̍ chatuḥ - a̠va̠ttam ।
41) bha̠va̠ti̠ ha̠vir-ha̠vi-rbha̍vati bhavati ha̠viḥ ।
42) ha̠vi-rvai vai ha̠vir-ha̠vi-rvai ।
43) vai cha̍turava̠tta-ñcha̍turava̠ttaṃ vai vai cha̍turava̠ttam ।
44) cha̠tu̠ra̠va̠tta-mpa̠śava̍ḥ pa̠śava̍ śchaturava̠tta-ñcha̍turava̠tta-mpa̠śava̍ḥ ।
44) cha̠tu̠ra̠va̠ttamiti̍ chatuḥ - a̠va̠ttam ।
45) pa̠śava̍ śchaturava̠tta-ñcha̍turava̠tta-mpa̠śava̍ḥ pa̠śava̍ śchaturava̠ttam ।
46) cha̠tu̠ra̠va̠ttaṃ ya-dyach cha̍turava̠tta-ñcha̍turava̠ttaṃ yat ।
46) cha̠tu̠ra̠va̠ttamiti̍ chatuḥ - a̠va̠ttam ।
47) yaddhōtā̠ hōtā̠ ya-dyaddhōtā̎ ।
48) hōtā̎ prāśñī̠yā-tprā̎śñī̠yā ddhōtā̠ hōtā̎ prāśñī̠yāt ।
49) prā̠śñī̠yā ddhōtā̠ hōtā̎ prāśñī̠yā-tprā̎śñī̠yā ddhōtā̎ ।
49) prā̠śñī̠yāditi̍ pra - a̠śñī̠yāt ।
50) hōtā ''rti̠ mārti̠gṃ̠ hōtā̠ hōtā ''rti̎m ।
॥ 42 ॥ (50/57)

1) ārti̠ mā ''rti̠ mārti̠ mā ।
2) ārchChē̍ dṛchChē̠ dārchChē̎t ।
3) ṛ̠chChē̠-dya-dyadṛ̍chChē dṛchChē̠-dyat ।
4) yada̠gnā va̠gnau ya-dyada̠gnau ।
5) a̠gnau ju̍hu̠yāj ju̍hu̠yā da̠gnā va̠gnau ju̍hu̠yāt ।
6) ju̠hu̠yā-dru̠drāya̍ ru̠drāya̍ juhu̠yāj ju̍hu̠yā-dru̠drāya̍ ।
7) ru̠drāya̍ pa̠śū-npa̠śū-nru̠drāya̍ ru̠drāya̍ pa̠śūn ।
8) pa̠śū napyapi̍ pa̠śū-npa̠śū napi̍ ।
9) api̍ daddhyā-ddaddhyā̠ dapyapi̍ daddhyāt ।
10) da̠ddhyā̠ da̠pa̠śu ra̍pa̠śu-rda̍ddhyā-ddaddhyā dapa̠śuḥ ।
11) a̠pa̠śu-ryaja̍mānō̠ yaja̍mānō 'pa̠śu ra̍pa̠śu-ryaja̍mānaḥ ।
12) yaja̍māna-ssyā-thsyā̠-dyaja̍mānō̠ yaja̍māna-ssyāt ।
13) syā̠-dvā̠chō vā̠cha-ssyā̎-thsyā-dvā̠chaḥ ।
14) vā̠cha spata̍yē̠ pata̍yē vā̠chō vā̠cha spata̍yē ।
15) pata̍yē tvā tvā̠ pata̍yē̠ pata̍yē tvā ।
16) tvā̠ hu̠tagṃ hu̠ta-ntvā̎ tvā hu̠tam ।
17) hu̠ta-mpra pra hu̠tagṃ hu̠ta-mpra ।
18) prāśñā̎ myaśñāmi̠ pra prāśñā̍mi ।
19) a̠śñā̠mītī tya̍śñā myaśñā̠mīti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ pa̠rōkṣa̍-mpa̠rōkṣa̍ māhāha pa̠rōkṣa̎m ।
22) pa̠rōkṣa̍ mē̠vaiva pa̠rōkṣa̍-mpa̠rōkṣa̍ mē̠va ।
22) pa̠rōkṣa̠miti̍ paraḥ - akṣa̎m ।
23) ē̠vaina̍ dēna dē̠vaivaina̍t ।
24) ē̠na̠j ju̠hō̠ti̠ ju̠hō̠ tyē̠na̠ dē̠na̠j ju̠hō̠ti̠ ।
25) ju̠hō̠ti̠ sada̍sa̠-ssada̍sō juhōti juhōti̠ sada̍saḥ ।
26) sada̍sa̠s pata̍yē̠ pata̍yē̠ sada̍sa̠-ssada̍sa̠s pata̍yē ।
27) pata̍yē tvā tvā̠ pata̍yē̠ pata̍yē tvā ।
28) tvā̠ hu̠tagṃ hu̠ta-ntvā̎ tvā hu̠tam ।
29) hu̠ta-mpra pra hu̠tagṃ hu̠ta-mpra ।
30) prāśñā̎ myaśñāmi̠ pra prāśñā̍mi ।
31) a̠śñā̠mītī tya̍śñā myaśñā̠mīti̍ ।
32) ityā̍hā̠hē tītyā̍ha ।
33) ā̠ha̠ sva̠gākṛ̍tyai sva̠gākṛ̍tyā āhāha sva̠gākṛ̍tyai ।
34) sva̠gākṛ̍tyai̠ pra pra sva̠gākṛ̍tyai sva̠gākṛ̍tyai̠ pra ।
34) sva̠gākṛ̍tyā̠ iti̍ sva̠gā - kṛ̠tyai̠ ।
35) prāśña̍ ntyaśñanti̠ pra prāśña̍nti ।
36) a̠śña̠nti̠ tī̠rthē tī̠rthē̎ 'śña ntyaśñanti tī̠rthē ।
37) tī̠rtha ē̠vaiva tī̠rthē tī̠rtha ē̠va ।
38) ē̠va pra praivaiva pra ।
39) prāśña̍ ntyaśñanti̠ pra prāśña̍nti ।
40) a̠śña̠nti̠ dakṣi̍ṇā̠-ndakṣi̍ṇā maśña ntyaśñanti̠ dakṣi̍ṇām ।
41) dakṣi̍ṇā-ndadāti dadāti̠ dakṣi̍ṇā̠-ndakṣi̍ṇā-ndadāti ।
42) da̠dā̠ti̠ tī̠rthē tī̠rthē da̍dāti dadāti tī̠rthē ।
43) tī̠rtha ē̠vaiva tī̠rthē tī̠rtha ē̠va ।
44) ē̠va dakṣi̍ṇā̠-ndakṣi̍ṇā mē̠vaiva dakṣi̍ṇām ।
45) dakṣi̍ṇā-ndadāti dadāti̠ dakṣi̍ṇā̠-ndakṣi̍ṇā-ndadāti ।
46) da̠dā̠ti̠ vi vi da̍dāti dadāti̠ vi ।
47) vi vai vai vi vi vai ।
48) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
49) ē̠ta-dya̠jñaṃ ya̠jña mē̠ta dē̠ta-dya̠jñam ।
50) ya̠jña-ñChi̍ndanti Chindanti ya̠jñaṃ ya̠jña-ñChi̍ndanti ।
॥ 43 ॥ (50/52)

1) Chi̠nda̠nti̠ ya-dyach Chi̍ndanti Chindanti̠ yat ।
2) ya-nma̍ddhya̠tō ma̍ddhya̠tō ya-dya-nma̍ddhya̠taḥ ।
3) ma̠ddhya̠taḥ prā̠śñanti̍ prā̠śñanti̍ maddhya̠tō ma̍ddhya̠taḥ prā̠śñanti̍ ।
4) prā̠śña ntya̠dbhi ra̠dbhiḥ prā̠śñanti̍ prā̠śña ntya̠dbhiḥ ।
4) prā̠śñantīti̍ pra - a̠śñanti̍ ।
5) a̠dbhi-rmā̎rjayantē mārjayantē̠ 'dbhi ra̠dbhi-rmā̎rjayantē ।
5) a̠dbhiritya̍t - bhiḥ ।
6) mā̠rja̠ya̠nta̠ āpa̠ āpō̍ mārjayantē mārjayanta̠ āpa̍ḥ ।
7) āpō̠ vai vā āpa̠ āpō̠ vai ।
8) vai sarvā̠-ssarvā̠ vai vai sarvā̎ḥ ।
9) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
10) dē̠vatā̍ dē̠vatā̍bhi-rdē̠vatā̍bhi-rdē̠vatā̍ dē̠vatā̍ dē̠vatā̍bhiḥ ।
11) dē̠vatā̍bhi rē̠vaiva dē̠vatā̍bhi-rdē̠vatā̍bhi rē̠va ।
12) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
13) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
14) sa-nta̍nvanti tanvanti̠ sagṃ sa-nta̍nvanti ।
15) ta̠nva̠nti̠ dē̠vā dē̠vā sta̍nvanti tanvanti dē̠vāḥ ।
16) dē̠vā vai vai dē̠vā dē̠vā vai ।
17) vai ya̠jñā-dya̠jñā-dvai vai ya̠jñāt ।
18) ya̠jñā-dru̠dragṃ ru̠draṃ ya̠jñā-dya̠jñā-dru̠dram ।
19) ru̠dra ma̠nta ra̠ntā ru̠dragṃ ru̠dra ma̠ntaḥ ।
20) a̠nta rā̍ya-nnāya-nna̠nta ra̠nta rā̍yann ।
21) ā̠ya̠-nthsa sa ā̍ya-nnāya̠-nthsaḥ ।
22) sa ya̠jñaṃ ya̠jñagṃ sa sa ya̠jñam ।
23) ya̠jña ma̍viddhya daviddhya-dya̠jñaṃ ya̠jña ma̍viddhyat ।
24) a̠vi̠ddhya̠-tta-nta ma̍viddhya daviddhya̠-ttam ।
25) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ ।
26) dē̠vā a̠bhya̍bhi dē̠vā dē̠vā a̠bhi ।
27) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
28) sa ma̍gachChantā gachChanta̠ sagṃ sa ma̍gachChanta ।
29) a̠ga̠chCha̠nta̠ kalpa̍tā̠-ṅkalpa̍tā magachChantā gachChanta̠ kalpa̍tām ।
30) kalpa̍tā-nnō na̠ḥ kalpa̍tā̠-ṅkalpa̍tā-nnaḥ ।
31) na̠ i̠da mi̠da-nnō̍ na i̠dam ।
32) i̠da mitītī̠da mi̠da miti̍ ।
33) iti̠ tē ta itīti̠ tē ।
34) tē̎ 'bruva-nnabruva̠-ntē tē̎ 'bruvann ।
35) a̠bru̠va̠-nthsvi̍ṣṭa̠gg̠ svi̍ṣṭa mabruva-nnabruva̠-nthsvi̍ṣṭam ।
36) svi̍ṣṭa̠ṃ vai vai svi̍ṣṭa̠gg̠ svi̍ṣṭa̠ṃ vai ।
36) svi̍ṣṭa̠miti̠ su - i̠ṣṭa̠m ।
37) vai nō̍ nō̠ vai vai na̍ḥ ।
38) na̠ i̠da mi̠da-nnō̍ na i̠dam ।
39) i̠da-mbha̍viṣyati bhaviṣyatī̠da mi̠da-mbha̍viṣyati ।
40) bha̠vi̠ṣya̠ti̠ ya-dya-dbha̍viṣyati bhaviṣyati̠ yat ।
41) yadi̠ma mi̠maṃ ya-dyadi̠mam ।
42) i̠magṃ rā̍dhayi̠ṣyāmō̍ rādhayi̠ṣyāma̍ i̠ma mi̠magṃ rā̍dhayi̠ṣyāma̍ḥ ।
43) rā̠dha̠yi̠ṣyāma̠ itīti̍ rādhayi̠ṣyāmō̍ rādhayi̠ṣyāma̠ iti̍ ।
44) iti̠ ta-ttaditīti̠ tat ।
45) ta-thsvi̍ṣṭa̠kṛta̍-ssviṣṭa̠kṛta̠ sta-tta-thsvi̍ṣṭa̠kṛta̍ḥ ।
46) svi̠ṣṭa̠kṛta̍-ssviṣṭakṛ̠ttvagg​ svi̍ṣṭakṛ̠ttvagg​ svi̍ṣṭa̠kṛta̍-ssviṣṭa̠kṛta̍-ssviṣṭakṛ̠ttvam ।
46) svi̠ṣṭa̠kṛta̠ iti̍ sviṣṭa - kṛta̍ḥ ।
47) svi̠ṣṭa̠kṛ̠ttva-ntasya̠ tasya̍ sviṣṭakṛ̠ttvagg​ svi̍ṣṭakṛ̠ttva-ntasya̍ ।
47) svi̠ṣṭa̠kṛ̠ttvamiti̍ sviṣṭakṛt - tvam ।
48) tasyāvi̍ddha̠ māvi̍ddha̠-ntasya̠ tasyāvi̍ddham ।
49) āvi̍ddha̠-nni-rṇirāvi̍ddha̠ māvi̍ddha̠-nniḥ ।
49) āvi̍ddha̠mityā - vi̠ddha̠m ।
50) nira̍kṛnta-nnakṛnta̠-nni-rṇira̍kṛntann ।
॥ 44 ॥ (50/56)

1) a̠kṛ̠nta̠n̠. yavē̍na̠ yavē̍nākṛnta-nnakṛnta̠n̠. yavē̍na ।
2) yavē̍na̠ sammi̍ta̠gṃ̠ sammi̍ta̠ṃ yavē̍na̠ yavē̍na̠ sammi̍tam ।
3) sammi̍ta̠-ntasmā̠-ttasmā̠-thsammi̍ta̠gṃ̠ sammi̍ta̠-ntasmā̎t ।
3) sammi̍ta̠miti̠ saṃ - mi̠ta̠m ।
4) tasmā̎-dyavamā̠traṃ ya̍vamā̠tra-ntasmā̠-ttasmā̎-dyavamā̠tram ।
5) ya̠va̠mā̠tra mavāva̍ yavamā̠traṃ ya̍vamā̠tra mava̍ ।
5) ya̠va̠mā̠tramiti̍ yava - mā̠tram ।
6) ava̍ dyē-ddyē̠ davāva̍ dyēt ।
7) dyē̠-dya-dya-ddyē̎-ddyē̠-dyat ।
8) yaj jyāyō̠ jyāyō̠ ya-dyaj jyāya̍ḥ ।
9) jyāyō̍ 'va̠dyē da̍va̠dyēj jyāyō̠ jyāyō̍ 'va̠dyēt ।
10) a̠va̠dyē-drō̠payē̎-drō̠payē̍ dava̠dyē da̍va̠dyē-drō̠payē̎t ।
10) a̠va̠dyēditya̍va - dyēt ।
11) rō̠payē̠-tta-tta-drō̠payē̎-drō̠payē̠-ttat ।
12) ta-dya̠jñasya̍ ya̠jñasya̠ ta-tta-dya̠jñasya̍ ।
13) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
14) yadupōpa̠ ya-dyadupa̍ ।
15) upa̍ cha̠ chōpōpa̍ cha ।
16) cha̠ stṛ̠ṇī̠yā-thstṛ̍ṇī̠yāch cha̍ cha stṛṇī̠yāt ।
17) stṛ̠ṇī̠yā da̠bhya̍bhi stṛ̍ṇī̠yā-thstṛ̍ṇī̠yā da̠bhi ।
18) a̠bhi cha̍ chā̠bhya̍bhi cha̍ ।
19) cha̠ ghā̠rayē̎-dghā̠rayē̎ch cha cha ghā̠rayē̎t ।
20) ghā̠rayē̍ dubhayatassagg​śvā̠ yyu̍bhayatassagg​śvā̠yi ghā̠rayē̎-dghā̠rayē̍ dubhayatassagg​śvā̠yi ।
21) u̠bha̠ya̠ta̠ssa̠gg̠śvā̠yi ku̍ryā-tkuryā dubhayatassagg​śvā̠ yyu̍bhayatassagg​śvā̠yi ku̍ryāt ।
21) u̠bha̠ya̠ta̠ssa̠gg̠śvā̠yītyu̍bhayataḥ - sa̠gg̠śvā̠yi ।
22) ku̠ryā̠ da̠va̠dāyā̍ va̠dāya̍ kuryā-tkuryā dava̠dāya̍ ।
23) a̠va̠dāyā̠ bhyā̎(1̠)bhya̍ va̠dāyā̍ va̠dāyā̠bhi ।
23) a̠va̠dāyētya̍va - dāya̍ ।
24) a̠bhi ghā̍rayati ghāraya tya̠bhya̍bhi ghā̍rayati ।
25) ghā̠ra̠ya̠ti̠ dvi-rdvi-rghā̍rayati ghārayati̠ dviḥ ।
26) dvi-ssagṃ sa-ndvi-rdvi-ssam ।
27) sa-mpa̍dyatē padyatē̠ sagṃ sa-mpa̍dyatē ।
28) pa̠dya̠tē̠ dvi̠pā-ddvi̠pā-tpa̍dyatē padyatē dvi̠pāt ।
29) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
29) dvi̠pāditi̍ dvi - pāt ।
30) yaja̍māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̍ṣṭhityai ।
31) prati̍ṣṭhityai̠ ya-dya-tprati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yat ।
31) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
32) ya-tti̍ra̠śchīna̍-ntira̠śchīna̠ṃ ya-dya-tti̍ra̠śchīna̎m ।
33) ti̠ra̠śchīna̍ mati̠harē̍ dati̠harē̎-ttira̠śchīna̍-ntira̠śchīna̍ mati̠harē̎t ।
34) a̠ti̠harē̠ dana̍bhividdha̠ mana̍bhividdha mati̠harē̍ dati̠harē̠ dana̍bhividdham ।
34) a̠ti̠harē̠ditya̍ti - harē̎t ।
35) ana̍bhividdhaṃ ya̠jñasya̍ ya̠jñasyā na̍bhividdha̠ mana̍bhividdhaṃ ya̠jñasya̍ ।
35) ana̍bhividdha̠mityana̍bhi - vi̠ddha̠m ।
36) ya̠jñasyā̠bhya̍bhi ya̠jñasya̍ ya̠jñasyā̠bhi ।
37) a̠bhi vi̍ddhyē-dviddhyē da̠bhya̍bhi vi̍ddhyēt ।
38) vi̠ddhyē̠ dagrē̠ṇāgrē̍ṇa viddhyē-dviddhyē̠ dagrē̍ṇa ।
39) agrē̍ṇa̠ pari̠ paryagrē̠ṇāgrē̍ṇa̠ pari̍ ।
40) pari̍ harati harati̠ pari̠ pari̍ harati ।
41) ha̠ra̠ti̠ tī̠rthēna̍ tī̠rthēna̍ harati harati tī̠rthēna̍ ।
42) tī̠rthēnai̠vaiva tī̠rthēna̍ tī̠rthēnai̠va ।
43) ē̠va pari̠ paryē̠vaiva pari̍ ।
44) pari̍ harati harati̠ pari̠ pari̍ harati ।
45) ha̠ra̠ti̠ ta-tta ddha̍rati harati̠ tat ।
46) ta-tpū̠ṣṇē pū̠ṣṇē ta-tta-tpū̠ṣṇē ।
47) pū̠ṣṇē pari̠ pari̍ pū̠ṣṇē pū̠ṣṇē pari̍ ।
48) parya̍hara-nnahara̠-npari̠ parya̍harann ।
49) a̠ha̠ra̠-nta-ttada̍hara-nnahara̠-ntat ।
50) ta-tpū̠ṣā pū̠ṣā ta-tta-tpū̠ṣā ।
॥ 45 ॥ (50/59)

1) pū̠ṣā prāśya̠ prāśya̍ pū̠ṣā pū̠ṣā prāśya̍ ।
2) prāśya̍ da̠tō da̠taḥ prāśya̠ prāśya̍ da̠taḥ ।
2) prāśyēti̍ pra - aśya̍ ।
3) da̠tō̍ 'ruṇa daruṇa-dda̠tō da̠tō̍ 'ruṇat ।
4) a̠ru̠ṇa̠-ttasmā̠-ttasmā̍ daruṇa daruṇa̠-ttasmā̎t ।
5) tasmā̎-tpū̠ṣā pū̠ṣā tasmā̠-ttasmā̎-tpū̠ṣā ।
6) pū̠ṣā pra̍pi̠ṣṭabhā̍gaḥ prapi̠ṣṭabhā̍gaḥ pū̠ṣā pū̠ṣā pra̍pi̠ṣṭabhā̍gaḥ ।
7) pra̠pi̠ṣṭabhā̍gō 'da̠ntakō̍ 'da̠ntaka̍ḥ prapi̠ṣṭabhā̍gaḥ prapi̠ṣṭabhā̍gō 'da̠ntaka̍ḥ ।
7) pra̠pi̠ṣṭabhā̍ga̠ iti̍ prapi̠ṣṭa - bhā̠ga̠ḥ ।
8) a̠da̠ntakō̠ hi hya̍da̠ntakō̍ 'da̠ntakō̠ hi ।
9) hi ta-ntagṃ hi hi tam ।
10) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ ।
11) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann ।
12) a̠bru̠va̠n vi vya̍bruva-nnabruva̠n vi ।
13) vi vai vai vi vi vai ।
14) vā a̠ya ma̠yaṃ vai vā a̠yam ।
15) a̠ya mā̎rdhyā rdhya̠ya ma̠ya mā̎rdhi ।
16) ā̠rdhya̠prā̠śi̠tri̠yō̎ 'prāśitri̠ya ā̎rdhyā rdhya prāśitri̠yaḥ ।
17) a̠prā̠śi̠tri̠yō vai vā a̍prāśitri̠yō̎ 'prāśitri̠yō vai ।
17) a̠prā̠śi̠tri̠ya itya̍pra - a̠śi̠tri̠yaḥ ।
18) vā a̠ya ma̠yaṃ vai vā a̠yam ।
19) a̠ya ma̍bhū dabhū da̠ya ma̠ya ma̍bhūt ।
20) a̠bhū̠ ditī tya̍bhū dabhū̠ diti̍ ।
21) iti̠ ta-ttaditīti̠ tat ।
22) ta-dbṛha̠spata̍yē̠ bṛha̠spata̍yē̠ ta-tta-dbṛha̠spata̍yē ।
23) bṛha̠spata̍yē̠ pari̠ pari̠ bṛha̠spata̍yē̠ bṛha̠spata̍yē̠ pari̍ ।
24) parya̍hara-nnahara̠-npari̠ parya̍harann ।
25) a̠ha̠ra̠-nthsa sō̍ 'hara-nnahara̠-nthsaḥ ।
26) sō̍ 'bibhē dabibhē̠-thsa sō̍ 'bibhēt ।
27) a̠bi̠bhē̠-dbṛha̠spati̠-rbṛha̠spati̍ rabibhē dabibhē̠-dbṛha̠spati̍ḥ ।
28) bṛha̠spati̍ ri̠ttha mi̠ttha-mbṛha̠spati̠-rbṛha̠spati̍ ri̠ttham ।
29) i̠tthaṃ vāva vāvē ttha mi̠tthaṃ vāva ।
30) vāva sya sya vāva vāva syaḥ ।
31) sya ārti̠ mārti̠gg̠ sya sya ārti̎m ।
32) ārti̠ mā ''rti̠ mārti̠ mā ।
33) ā 'ri̍ṣya tyariṣya̠tyā 'ri̍ṣyati ।
34) a̠ri̠ṣya̠tītī tya̍riṣya tyariṣya̠tīti̍ ।
35) iti̠ sa sa itīti̠ saḥ ।
36) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
37) ē̠ta-mmantra̠-mmantra̍ mē̠ta mē̠ta-mmantra̎m ।
38) mantra̍ mapaśya dapaśya̠-nmantra̠-mmantra̍ mapaśyat ।
39) a̠pa̠śya̠-thsūrya̍sya̠ sūrya̍syā paśya dapaśya̠-thsūrya̍sya ।
40) sūrya̍sya tvā tvā̠ sūrya̍sya̠ sūrya̍sya tvā ।
41) tvā̠ chakṣu̍ṣā̠ chakṣu̍ṣā tvā tvā̠ chakṣu̍ṣā ।
42) chakṣu̍ṣā̠ prati̠ prati̠ chakṣu̍ṣā̠ chakṣu̍ṣā̠ prati̍ ।
43) prati̍ paśyāmi paśyāmi̠ prati̠ prati̍ paśyāmi ।
44) pa̠śyā̠mītīti̍ paśyāmi paśyā̠mīti̍ ।
45) itya̍bravī dabravī̠ ditī tya̍bravīt ।
46) a̠bra̠vī̠-nna nābra̍vī dabravī̠-nna ।
47) na hi hi na na hi ।
48) hi sūrya̍sya̠ sūrya̍sya̠ hi hi sūrya̍sya ।
49) sūrya̍sya̠ chakṣu̠ śchakṣu̠-ssūrya̍sya̠ sūrya̍sya̠ chakṣu̍ḥ ।
50) chakṣu̠ḥ ki-ṅki-ñchakṣu̠ śchakṣu̠ḥ kim ।
॥ 46 ॥ (50/53)

1) ki-ñcha̠na cha̠na ki-ṅki-ñcha̠na ।
2) cha̠na hi̠nasti̍ hi̠nasti̍ cha̠na cha̠na hi̠nasti̍ ।
3) hi̠nasti̠ sa sa hi̠nasti̍ hi̠nasti̠ saḥ ।
4) sō̍ 'bibhē dabibhē̠-thsa sō̍ 'bibhēt ।
5) a̠bi̠bhē̠-tpra̠ti̠gṛ̠hṇanta̍-mpratigṛ̠hṇanta̍ mabibhē dabibhē-tpratigṛ̠hṇanta̎m ।
6) pra̠ti̠gṛ̠hṇanta̍-mmā mā pratigṛ̠hṇanta̍-mpratigṛ̠hṇanta̍-mmā ।
6) pra̠ti̠gṛ̠hṇanta̠miti̍ prati - gṛ̠hṇanta̎m ।
7) mā̠ hi̠gṃ̠si̠ṣya̠ti̠ hi̠gṃ̠si̠ṣya̠ti̠ mā̠ mā̠ hi̠gṃ̠si̠ṣya̠ti̠ ।
8) hi̠gṃ̠si̠ṣya̠tītīti̍ higṃsiṣyati higṃsiṣya̠tīti̍ ।
9) iti̍ dē̠vasya̍ dē̠vasyē tīti̍ dē̠vasya̍ ।
10) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
11) tvā̠ sa̠vi̠tu-ssa̍vi̠tu stvā̎ tvā savi̠tuḥ ।
12) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
13) pra̠sa̠vē̎ 'śvinō̍ ra̠śvinō̎ḥ prasa̠vē pra̍sa̠vē̎ 'śvinō̎ḥ ।
13) pra̠sa̠va iti̍ pra - sa̠vē ।
14) a̠śvinō̎-rbā̠hubhyā̎-mbā̠hubhyā̍ ma̠śvinō̍ ra̠śvinō̎-rbā̠hubhyā̎m ।
15) bā̠hubhyā̎-mpū̠ṣṇaḥ pū̠ṣṇō bā̠hubhyā̎-mbā̠hubhyā̎-mpū̠ṣṇaḥ ।
15) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
16) pū̠ṣṇō hastā̎bhyā̠gṃ̠ hastā̎bhyā-mpū̠ṣṇaḥ pū̠ṣṇō hastā̎bhyām ।
17) hastā̎bhyā̠-mprati̠ prati̠ hastā̎bhyā̠gṃ̠ hastā̎bhyā̠-mprati̍ ।
18) prati̍ gṛhṇāmi gṛhṇāmi̠ prati̠ prati̍ gṛhṇāmi ।
19) gṛ̠hṇā̠mītīti̍ gṛhṇāmi gṛhṇā̠mīti̍ ।
20) itya̍bravī dabravī̠ ditī tya̍bravīt ।
21) a̠bra̠vī̠-thsa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūtō 'bravī dabravī-thsavi̠tṛpra̍sūtaḥ ।
22) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
22) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
23) ē̠vaina̍ dēna dē̠vaivaina̍t ।
24) ē̠na̠-dbrahma̍ṇā̠ brahma̍ṇaina dēna̠-dbrahma̍ṇā ।
25) brahma̍ṇā dē̠vatā̍bhi-rdē̠vatā̍bhi̠-rbrahma̍ṇā̠ brahma̍ṇā dē̠vatā̍bhiḥ ।
26) dē̠vatā̍bhi̠ḥ prati̠ prati̍ dē̠vatā̍bhi-rdē̠vatā̍bhi̠ḥ prati̍ ।
27) pratya̍gṛhṇā dagṛhṇā̠-tprati̠ pratya̍gṛhṇāt ।
28) a̠gṛ̠hṇā̠-thsa sō̍ 'gṛhṇā dagṛhṇā̠-thsaḥ ।
29) sō̍ 'bibhē dabibhē̠-thsa sō̍ 'bibhēt ।
30) a̠bi̠bhē̠-tprā̠śñanta̍-mprā̠śñanta̍ mabibhē dabibhē-tprā̠śñanta̎m ।
31) prā̠śñanta̍-mmā mā prā̠śñanta̍-mprā̠śñanta̍-mmā ।
31) prā̠śñanta̠miti̍ pra - a̠śñanta̎m ।
32) mā̠ hi̠gṃ̠si̠ṣya̠ti̠ hi̠gṃ̠si̠ṣya̠ti̠ mā̠ mā̠ hi̠gṃ̠si̠ṣya̠ti̠ ।
33) hi̠gṃ̠si̠ṣya̠tītīti̍ higṃsiṣyati higṃsiṣya̠tīti̍ ।
34) itya̠gnē ra̠gnē ritī tya̠gnēḥ ।
35) a̠gnē stvā̎ tvā̠ 'gnē ra̠gnē stvā̎ ।
36) tvā̠ ''syē̍nā̠syē̍na tvā tvā̠ ''syē̍na ।
37) ā̠syē̍na̠ pra prāsyē̍nā̠ syē̍na̠ pra ।
38) prāśñā̎ myaśñāmi̠ pra prāśñā̍mi ।
39) a̠śñā̠mītī tya̍śñā myaśñā̠mīti̍ ।
40) itya̍bravī dabravī̠ ditī tya̍bravīt ।
41) a̠bra̠vī̠-nna nābra̍vī dabravī̠-nna ।
42) na hi hi na na hi ।
43) hya̍gnē ra̠gnēr-hi hya̍gnēḥ ।
44) a̠gnē rā̠sya̍ mā̠sya̍ ma̠gnē ra̠gnē rā̠sya̎m ।
45) ā̠sya̍-ṅki-ṅki mā̠sya̍ mā̠sya̍-ṅkim ।
46) ki-ñcha̠na cha̠na ki-ṅki-ñcha̠na ।
47) cha̠na hi̠nasti̍ hi̠nasti̍ cha̠na cha̠na hi̠nasti̍ ।
48) hi̠nasti̠ sa sa hi̠nasti̍ hi̠nasti̠ saḥ ।
49) sō̍ 'bibhē dabibhē̠-thsa sō̍ 'bibhēt ।
50) a̠bi̠bhē̠-tprāśi̍ta̠-mprāśi̍ta mabibhē dabibhē̠-tprāśi̍tam ।
॥ 47 ॥ (50/55)

1) prāśi̍ta-mmā mā̠ prāśi̍ta̠-mprāśi̍ta-mmā ।
1) prāśi̍ta̠miti̠ pra - a̠śi̠ta̠m ।
2) mā̠ hi̠gṃ̠si̠ṣya̠ti̠ hi̠gṃ̠si̠ṣya̠ti̠ mā̠ mā̠ hi̠gṃ̠si̠ṣya̠ti̠ ।
3) hi̠gṃ̠si̠ṣya̠tītīti̍ higṃsiṣyati higṃsiṣya̠tīti̍ ।
4) iti̍ brāhma̠ṇasya̍ brāhma̠ṇasyē tīti̍ brāhma̠ṇasya̍ ।
5) brā̠hma̠ṇa syō̠darē̍ ṇō̠darē̍ṇa brāhma̠ṇasya̍ brāhma̠ṇa syō̠darē̍ṇa ।
6) u̠darē̠ṇē tītyu̠darē̍ ṇō̠darē̠ṇē ti̍ ।
7) itya̍bravī dabravī̠ ditī tya̍bravīt ।
8) a̠bra̠vī̠-nna nābra̍vī dabravī̠-nna ।
9) na hi hi na na hi ।
10) hi brā̎hma̠ṇasya̍ brāhma̠ṇasya̠ hi hi brā̎hma̠ṇasya̍ ।
11) brā̠hma̠ṇa syō̠dara̍ mu̠dara̍-mbrāhma̠ṇasya̍ brāhma̠ṇa syō̠dara̎m ।
12) u̠dara̠-ṅki-ṅki mu̠dara̍ mu̠dara̠-ṅkim ।
13) ki-ñcha̠na cha̠na ki-ṅki-ñcha̠na ।
14) cha̠na hi̠nasti̍ hi̠nasti̍ cha̠na cha̠na hi̠nasti̍ ।
15) hi̠nasti̠ bṛha̠spatē̠-rbṛha̠spatēr̍. hi̠nasti̍ hi̠nasti̠ bṛha̠spatē̎ḥ ।
16) bṛha̠spatē̠-rbrahma̍ṇā̠ brahma̍ṇā̠ bṛha̠spatē̠-rbṛha̠spatē̠-rbrahma̍ṇā ।
17) brahma̠ṇētīti̠ brahma̍ṇā̠ brahma̠ṇēti̍ ।
18) iti̠ sa sa itīti̠ saḥ ।
19) sa hi hi sa sa hi ।
20) hi brahmi̍ṣṭhō̠ brahmi̍ṣṭhō̠ hi hi brahmi̍ṣṭhaḥ ।
21) brahmi̠ṣṭhō 'pāpa̠ brahmi̍ṣṭhō̠ brahmi̠ṣṭhō 'pa̍ ।
22) apa̠ vai vā apāpa̠ vai ।
23) vā ē̠tasmā̍ dē̠tasmā̠-dvai vā ē̠tasmā̎t ।
24) ē̠tasmā̎-tprā̠ṇāḥ prā̠ṇā ē̠tasmā̍ dē̠tasmā̎-tprā̠ṇāḥ ।
25) prā̠ṇāḥ krā̍manti krāmanti prā̠ṇāḥ prā̠ṇāḥ krā̍manti ।
25) prā̠ṇā iti̍ pra - a̠nāḥ ।
26) krā̠ma̠nti̠ yō yaḥ krā̍manti krāmanti̠ yaḥ ।
27) yaḥ prā̍śi̠tra-mprā̍śi̠traṃ yō yaḥ prā̍śi̠tram ।
28) prā̠śi̠tra-mprā̠śñāti̍ prā̠śñāti̍ prāśi̠tra-mprā̍śi̠tra-mprā̠śñāti̍ ।
28) prā̠śi̠tramiti̍ pra - a̠śi̠tram ।
29) prā̠śñā tya̠dbhi ra̠dbhiḥ prā̠śñāti̍ prā̠śñā tya̠dbhiḥ ।
29) prā̠śñātīti̍ pra - a̠śñāti̍ ।
30) a̠dbhi-rmā̎rjayi̠tvā mā̎rjayi̠tvā 'dbhi ra̠dbhi-rmā̎rjayi̠tvā ।
30) a̠dbhiritya̍t - bhiḥ ।
31) mā̠rja̠yi̠tvā prā̠ṇā-nprā̠ṇā-nmā̎rjayi̠tvā mā̎rjayi̠tvā prā̠ṇān ।
32) prā̠ṇā-nthsagṃ sa-mprā̠ṇā-nprā̠ṇā-nthsam ।
32) prā̠ṇāniti̍ pra - a̠nān ।
33) sa-mmṛ̍śatē mṛśatē̠ sagṃ sa-mmṛ̍śatē ।
34) mṛ̠śa̠tē̠ 'mṛta̍ ma̠mṛta̍-mmṛśatē mṛśatē̠ 'mṛta̎m ।
35) a̠mṛta̠ṃ vai vā a̠mṛta̍ ma̠mṛta̠ṃ vai ।
36) vai prā̠ṇāḥ prā̠ṇā vai vai prā̠ṇāḥ ।
37) prā̠ṇā a̠mṛta̍ ma̠mṛta̍-mprā̠ṇāḥ prā̠ṇā a̠mṛta̎m ।
37) prā̠ṇā iti̍ pra - a̠nāḥ ।
38) a̠mṛta̠ māpa̠ āpō̠ 'mṛta̍ ma̠mṛta̠ māpa̍ḥ ।
39) āpa̍ḥ prā̠ṇā-nprā̠ṇā nāpa̠ āpa̍ḥ prā̠ṇān ।
40) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
40) prā̠ṇāniti̍ pra - a̠nān ।
41) ē̠va ya̍thāsthā̠naṃ ya̍thāsthā̠na mē̠vaiva ya̍thāsthā̠nam ।
42) ya̠thā̠sthā̠na mupōpa̍ yathāsthā̠naṃ ya̍thāsthā̠na mupa̍ ।
42) ya̠thā̠sthā̠namiti̍ yathā - sthā̠nam ।
43) upa̍ hvayatē hvayata̠ upōpa̍ hvayatē ।
44) hva̠ya̠ta̠ iti̍ hvayatē ।
॥ 48 ॥ (44/53)
॥ a. 8 ॥

1) a̠gnīdha̠ ā 'gnīdhē̠ 'gnīdha̠ ā ।
1) a̠gnīdha̠ itya̍gni - idhē̎ ।
2) ā da̍dhāti dadhā̠tyā da̍dhāti ।
3) da̠dhā̠ tya̠gnimu̍khā na̠gnimu̍khā-ndadhāti dadhā tya̠gnimu̍khān ।
4) a̠gnimu̍khā nē̠vaivāgnimu̍khā na̠gnimu̍khā nē̠va ।
4) a̠gnimu̍khā̠nitya̠gni - mu̠khā̠n ।
5) ē̠va r​tū nṛ̠tū nē̠vaiva r​tūn ।
6) ṛ̠tū-nprī̍ṇāti prīṇā tyṛ̠tū nṛ̠tū-nprī̍ṇāti ।
7) prī̠ṇā̠ti̠ sa̠midhagṃ̍ sa̠midha̍-mprīṇāti prīṇāti sa̠midha̎m ।
8) sa̠midha̠ mā sa̠midhagṃ̍ sa̠midha̠ mā ।
8) sa̠midha̠miti̍ saṃ - idha̎m ।
9) ā da̍dhāti dadhā̠ tyā da̍dhāti ।
10) da̠dhā̠ tyutta̍rāsā̠ mutta̍rāsā-ndadhāti dadhā̠ tyutta̍rāsām ।
11) utta̍rāsā̠ māhu̍tīnā̠ māhu̍tīnā̠ mutta̍rāsā̠ mutta̍rāsā̠ māhu̍tīnām ।
11) utta̍rāsā̠mityut - ta̠rā̠sā̠m ।
12) āhu̍tīnā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityā̠ āhu̍tīnā̠ māhu̍tīnā̠-mprati̍ṣṭhityai ।
12) āhu̍tīnā̠mityā - hu̠tī̠nā̠m ।
13) prati̍ṣṭhityā̠ athō̠ athō̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ athō̎ ।
13) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
14) athō̍ sa̠midva̍ti sa̠midva̠ tyathō̠ athō̍ sa̠midva̍ti ।
14) athō̠ ityathō̎ ।
15) sa̠midva̍ tyē̠vaiva sa̠midva̍ti sa̠midva̍ tyē̠va ।
15) sa̠midva̠tīti̍ sa̠mit - va̠ti̠ ।
16) ē̠va ju̍hōti juhō tyē̠vaiva ju̍hōti ।
17) ju̠hō̠ti̠ pa̠ri̠dhī-npa̍ri̠dhīn ju̍hōti juhōti pari̠dhīn ।
18) pa̠ri̠dhī-nthsagṃ sa-mpa̍ri̠dhī-npa̍ri̠dhī-nthsam ।
18) pa̠ri̠dhīniti̍ pari - dhīn ।
19) sa-mmā̎r​ṣṭi mār​ṣṭi̠ sagṃ sa-mmā̎r​ṣṭi ।
20) mā̠r​ṣṭi̠ pu̠nāti̍ pu̠nāti̍ mār​ṣṭi mār​ṣṭi pu̠nāti̍ ।
21) pu̠nā tyē̠vaiva pu̠nāti̍ pu̠nā tyē̠va ।
22) ē̠vainā̍ nēnā nē̠vaivainān̍ ।
23) ē̠nā̠-nthsa̠kṛthsa̍kṛ-thsa̠kṛthsa̍kṛ dēnā nēnā-nthsa̠kṛthsa̍kṛt ।
24) sa̠kṛthsa̍kṛ̠-thsagṃ sagṃ sa̠kṛthsa̍kṛ-thsa̠kṛthsa̍kṛ̠-thsam ।
24) sa̠kṛthsa̍kṛ̠diti̍ sa̠kṛt - sa̠kṛ̠t ।
25) sa-mmā̎r​ṣṭi mār​ṣṭi̠ sagṃ sa-mmā̎r​ṣṭi ।
26) mā̠r​ṣṭi̠ parā̠-mparā̎-mmār​ṣṭi mār​ṣṭi̠ parāṃ̍ ।
27) parā̍ ṃivē va̠ parā̠-mparā̍ ṃiva ।
28) i̠va̠ hi hīvē̍ va̠ hi ।
29) hyē̍tar-hyē̠tar​hi̠ hi hyē̍tar​hi̍ ।
30) ē̠tar​hi̍ ya̠jñō ya̠jña ē̠tar-hyē̠tar​hi̍ ya̠jñaḥ ।
31) ya̠jña ścha̠tu ścha̠tu-rya̠jñō ya̠jña ścha̠tuḥ ।
32) cha̠tu-ssagṃ sa-ñcha̠tu ścha̠tu-ssam ।
33) sa-mpa̍dyatē padyatē̠ sagṃ sa-mpa̍dyatē ।
34) pa̠dya̠tē̠ chatu̍ṣpāda̠ śchatu̍ṣpādaḥ padyatē padyatē̠ chatu̍ṣpādaḥ ।
35) chatu̍ṣpādaḥ pa̠śava̍ḥ pa̠śava̠ śchatu̍ṣpāda̠ śchatu̍ṣpādaḥ pa̠śava̍ḥ ।
35) chatu̍ṣpāda̠ iti̠ chatu̍ḥ - pā̠da̠ḥ ।
36) pa̠śava̍ḥ pa̠śū-npa̠śū-npa̠śava̍ḥ pa̠śava̍ḥ pa̠śūn ।
37) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
38) ē̠vāvā vai̠vaivāva̍ ।
39) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
40) ru̠ndhē̠ brahma̠-nbrahma̍-nrundhē rundhē̠ brahmann̍ ।
41) brahma̠-npra pra brahma̠-nbrahma̠-npra ।
42) pra sthā̎syāma-ssthāsyāma̠ḥ pra pra sthā̎syāmaḥ ।
43) sthā̠syā̠ma̠ itīti̍ sthāsyāma-ssthāsyāma̠ iti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠hā trātrā̍ hā̠hātra̍ ।
46) atra̠ vai vā atrātra̠ vai ।
47) vā ē̠tar-hyē̠tar​hi̠ vai vā ē̠tar​hi̍ ।
48) ē̠tar​hi̍ ya̠jñō ya̠jña ē̠tar-hyē̠tar​hi̍ ya̠jñaḥ ।
49) ya̠jña-śśri̠ta-śśri̠tō ya̠jñō ya̠jña-śśri̠taḥ ।
50) śri̠tō yatra̠ yatra̍ śri̠ta-śśri̠tō yatra̍ ।
॥ 49 ॥ (50/61)

1) yatra̍ bra̠hmā bra̠hmā yatra̠ yatra̍ bra̠hmā ।
2) bra̠hmā yatra̠ yatra̍ bra̠hmā bra̠hmā yatra̍ ।
3) yatrai̠vaiva yatra̠ yatrai̠va ।
4) ē̠va ya̠jñō ya̠jña ē̠vaiva ya̠jñaḥ ।
5) ya̠jña-śśri̠ta-śśri̠tō ya̠jñō ya̠jña-śśri̠taḥ ।
6) śri̠ta stata̠ stata̍-śśri̠ta-śśri̠ta stata̍ḥ ।
7) tata̍ ē̠vaiva tata̠ stata̍ ē̠va ।
8) ē̠vaina̍ mēna mē̠vaivaina̎m ।
9) ē̠na̠ maina̍ mēna̠ mā ।
10) ā ra̍bhatē rabhata̠ ā ra̍bhatē ।
11) ra̠bha̠tē̠ ya-dya-dra̍bhatē rabhatē̠ yat ।
12) ya ddhastē̍na̠ hastē̍na̠ ya-dya ddhastē̍na ।
13) hastē̍na pra̠mīvē̎-tpra̠mīvē̠ ddhastē̍na̠ hastē̍na pra̠mīvē̎t ।
14) pra̠mīvē̎-dvēpa̠nō vē̍pa̠naḥ pra̠mīvē̎-tpra̠mīvē̎-dvēpa̠naḥ ।
14) pra̠mīvē̠diti̍ pra - mīvē̎t ।
15) vē̠pa̠na-ssyā̎-thsyā-dvēpa̠nō vē̍pa̠na-ssyā̎t ।
16) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
17) yach Chī̠r​ṣṇā śī̠r​ṣṇā ya-dyach Chī̠r​ṣṇā ।
18) śī̠r​ṣṇā śī̍r​ṣakti̠mā-ñChī̍r​ṣakti̠mā-ñChī̠r​ṣṇā śī̠r​ṣṇā śī̍r​ṣakti̠mān ।
19) śī̠r̠ṣa̠kti̠mā-nthsyā̎-thsyāchChīr​ṣakti̠mā-ñChī̍r​ṣakti̠mā-nthsyā̎t ।
19) śī̠r̠ṣa̠kti̠māniti̍ śīr​ṣakti - mān ।
20) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
21) ya-ttū̠ṣṇī-ntū̠ṣṇīṃ ya-dya-ttū̠ṣṇīm ।
22) tū̠ṣṇī māsī̠ tāsī̍ta tū̠ṣṇī-ntū̠ṣṇī māsī̍ta ।
23) āsī̠tā sa̍mpra̠ttō 'sa̍mpratta̠ āsī̠tā sī̠tā sa̍mprattaḥ ।
24) asa̍mprattō ya̠jñō ya̠jñō 'sa̍mpra̠ttō 'sa̍mprattō ya̠jñaḥ ।
24) asa̍mpratta̠ ityasa̎m - pra̠tta̠ḥ ।
25) ya̠jña-ssyā̎-thsyā-dya̠jñō ya̠jña-ssyā̎t ।
26) syā̠-tpra pra syā̎-thsyā̠-tpra ।
27) pra ti̍ṣṭha tiṣṭha̠ pra pra ti̍ṣṭha ।
28) ti̠ṣṭhē tīti̍ tiṣṭha ti̠ṣṭhē ti̍ ।
29) ityē̠vaivē tītyē̠va ।
30) ē̠va brū̍yā-dbrūyā dē̠vaiva brū̍yāt ।
31) brū̠yā̠-dvā̠chi vā̠chi brū̍yā-dbrūyā-dvā̠chi ।
32) vā̠chi vai vai vā̠chi vā̠chi vai ।
33) vai ya̠jñō ya̠jñō vai vai ya̠jñaḥ ।
34) ya̠jña-śśri̠ta-śśri̠tō ya̠jñō ya̠jña-śśri̠taḥ ।
35) śri̠tō yatra̠ yatra̍ śri̠ta-śśri̠tō yatra̍ ।
36) yatrai̠vaiva yatra̠ yatrai̠va ।
37) ē̠va ya̠jñō ya̠jña ē̠vaiva ya̠jñaḥ ।
38) ya̠jña-śśri̠ta-śśri̠tō ya̠jñō ya̠jña-śśri̠taḥ ।
39) śri̠ta stata̠ stata̍-śśri̠ta-śśri̠ta stata̍ḥ ।
40) tata̍ ē̠vaiva tata̠ stata̍ ē̠va ।
41) ē̠vaina̍ mēna mē̠vaivaina̎m ।
42) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
43) sa-mpra pra sagṃ sa-mpra ।
44) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
45) ya̠chCha̠ti̠ dēva̠ dēva̍ yachChati yachChati̠ dēva̍ ।
46) dēva̍ savita-ssavita̠-rdēva̠ dēva̍ savitaḥ ।
47) sa̠vi̠ta̠ rē̠ta dē̠ta-thsa̍vita-ssavita rē̠tat ।
48) ē̠ta-ttē̍ ta ē̠ta dē̠ta-ttē̎ ।
49) tē̠ pra pra tē̍ tē̠ pra ।
50) prāhā̍ha̠ pra prāha̍ ।
॥ 50 ॥ (50/53)

1) ā̠hē tī tyā̍hā̠hē ti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠ha̠ prasū̎tyai̠ prasū̎tyā āhāha̠ prasū̎tyai ।
4) prasū̎tyai̠ bṛha̠spati̠-rbṛha̠spati̠ḥ prasū̎tyai̠ prasū̎tyai̠ bṛha̠spati̍ḥ ।
4) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
5) bṛha̠spati̍-rbra̠hmā bra̠hmā bṛha̠spati̠-rbṛha̠spati̍-rbra̠hmā ।
6) bra̠hmētīti̍ bra̠hmā bra̠hmēti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ sa sa ā̍hāha̠ saḥ ।
9) sa hi hi sa sa hi ।
10) hi brahmi̍ṣṭhō̠ brahmi̍ṣṭhō̠ hi hi brahmi̍ṣṭhaḥ ।
11) brahmi̍ṣṭha̠-ssa sa brahmi̍ṣṭhō̠ brahmi̍ṣṭha̠-ssaḥ ।
12) sa ya̠jñaṃ ya̠jñagṃ sa sa ya̠jñam ।
13) ya̠jña-mpā̍hi pāhi ya̠jñaṃ ya̠jña-mpā̍hi ।
14) pā̠hi̠ sa sa pā̍hi pāhi̠ saḥ ।
15) sa ya̠jñapa̍tiṃ ya̠jñapa̍ti̠gṃ̠ sa sa ya̠jñapa̍tim ।
16) ya̠jñapa̍ti-mpāhi pāhi ya̠jñapa̍tiṃ ya̠jñapa̍ti-mpāhi ।
16) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
17) pā̠hi̠ sa sa pā̍hi pāhi̠ saḥ ।
18) sa mā-mmāgṃ sa sa mām ।
19) mā-mpā̍hi pāhi̠ mā-mmā-mpā̍hi ।
20) pā̠hītīti̍ pāhi pā̠hīti̍ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠ha̠ ya̠jñāya̍ ya̠jñāyā̍ hāha ya̠jñāya̍ ।
23) ya̠jñāya̠ yaja̍mānāya̠ yaja̍mānāya ya̠jñāya̍ ya̠jñāya̠ yaja̍mānāya ।
24) yaja̍mānāyā̠ tmana̍ ā̠tmanē̠ yaja̍mānāya̠ yaja̍mānāyā̠ tmanē̎ ।
25) ā̠tmanē̠ tēbhya̠ stēbhya̍ ā̠tmana̍ ā̠tmanē̠ tēbhya̍ḥ ।
26) tēbhya̍ ē̠vaiva tēbhya̠ stēbhya̍ ē̠va ।
27) ē̠vāśiṣa̍ mā̠śiṣa̍ mē̠vaivāśiṣa̎m ।
28) ā̠śiṣa̠ mā ''śiṣa̍ mā̠śiṣa̠ mā ।
28) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
29) ā śā̎stē śāsta̠ ā śā̎stē ।
30) śā̠stē 'nā̎rtyā̠ anā̎rtyai śāstē śā̠stē 'nā̎rtyai ।
31) anā̎rtyā ā̠śrāvyā̠ śrāvyā nā̎rtyā̠ anā̎rtyā ā̠śrāvya̍ ।
32) ā̠śrāvyā̍ hāhā̠ śrāvyā̠ śrāvyā̍ha ।
32) ā̠śrāvyētyā̎ - śrāvya̍ ।
33) ā̠ha̠ dē̠vā-ndē̠vā nā̍hāha dē̠vān ।
34) dē̠vān. ya̍ja yaja dē̠vā-ndē̠vān. ya̍ja ।
35) ya̠jē tīti̍ yaja ya̠jē ti̍ ।
36) iti̍ brahmavā̠dinō̎ brahmavā̠dina̠ itīti̍ brahmavā̠dina̍ḥ ।
37) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
37) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
38) va̠da̠ntī̠ṣṭā i̠ṣṭā va̍danti vadantī̠ṣṭāḥ ।
39) i̠ṣṭā dē̠vatā̍ dē̠vatā̍ i̠ṣṭā i̠ṣṭā dē̠vatā̎ḥ ।
40) dē̠vatā̠ athātha̍ dē̠vatā̍ dē̠vatā̠ atha̍ ।
41) atha̍ kata̠mē ka̍ta̠mē 'thātha̍ kata̠mē ।
42) ka̠ta̠ma ē̠ta ē̠tē ka̍ta̠mē ka̍ta̠ma ē̠tē ।
43) ē̠tē dē̠vā dē̠vā ē̠ta ē̠tē dē̠vāḥ ।
44) dē̠vā itīti̍ dē̠vā dē̠vā iti̍ ।
45) iti̠ Chandāgṃ̍si̠ Chandā̠gṃ̠ sītīti̠ Chandāgṃ̍si ।
46) Chandā̠gṃ̠ sītīti̠ Chandāgṃ̍si̠ Chandā̠gṃ̠ sīti̍ ।
47) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
48) brū̠yā̠-dgā̠ya̠trī-ṅgā̍ya̠trī-mbrū̍yā-dbrūyā-dgāya̠trīm ।
49) gā̠ya̠trī-ntri̠ṣṭubha̍-ntri̠ṣṭubha̍-ṅgāya̠trī-ṅgā̍ya̠trī-ntri̠ṣṭubha̎m ।
50) tri̠ṣṭubha̠-ñjaga̍tī̠-ñjaga̍tī-ntri̠ṣṭubha̍-ntri̠ṣṭubha̠-ñjaga̍tīm ।
॥ 51 ॥ (50/55)

1) jaga̍tī̠ mitīti̠ jaga̍tī̠-ñjaga̍tī̠ miti̍ ।
2) ityathō̠ athō̠ itītyathō̎ ।
3) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
3) athō̠ ityathō̎ ।
4) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
5) ā̠hu̠-rbrā̠hma̠ṇā brā̎hma̠ṇā ā̍hu rāhu-rbrāhma̠ṇāḥ ।
6) brā̠hma̠ṇā vai vai brā̎hma̠ṇā brā̎hma̠ṇā vai ।
7) vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai vai Chandāgṃ̍si ।
8) Chandā̠gṃ̠ sītīti̠ Chandāgṃ̍si̠ Chandā̠gṃ̠ sīti̍ ।
9) iti̠ tāg​ stā nitīti̠ tān ।
10) tā nē̠vaiva tāg​ stā nē̠va ।
11) ē̠va ta-ttadē̠vaiva tat ।
12) ta-dya̍jati yajati̠ ta-tta-dya̍jati ।
13) ya̠ja̠ti̠ dē̠vānā̎-ndē̠vānā̎ṃ yajati yajati dē̠vānā̎m ।
14) dē̠vānā̠ṃ vai vai dē̠vānā̎-ndē̠vānā̠ṃ vai ।
15) vā i̠ṣṭā i̠ṣṭā vai vā i̠ṣṭāḥ ।
16) i̠ṣṭā dē̠vatā̍ dē̠vatā̍ i̠ṣṭā i̠ṣṭā dē̠vatā̎ḥ ।
17) dē̠vatā̠ āsa̠-nnāsa̍-ndē̠vatā̍ dē̠vatā̠ āsann̍ ।
18) āsa̠-nnathāthā sa̠-nnāsa̠-nnatha̍ ।
19) athā̠gni ra̠gni rathāthā̠gniḥ ।
20) a̠gni-rna nāgni ra̠gni-rna ।
21) nōdu-nna nōt ।
22) uda̍jvala dajvala̠ dudu da̍jvalat ।
23) a̠jva̠la̠-tta-nta ma̍jvala dajvala̠-ttam ।
24) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ ।
25) dē̠vā āhu̍tībhi̠ rāhu̍tībhi-rdē̠vā dē̠vā āhu̍tībhiḥ ।
26) āhu̍tībhi ranūyā̠jē ṣva̍nūyā̠jē ṣvāhu̍tībhi̠ rāhu̍tībhi ranūyā̠jēṣu̍ ।
26) āhu̍tībhi̠rityāhu̍ti - bhi̠ḥ ।
27) a̠nū̠yā̠jē ṣvanvanva̍ nūyā̠jē ṣva̍nūyā̠jē ṣvanu̍ ।
27) a̠nū̠yā̠jēṣvitya̍nu - yā̠jēṣu̍ ।
28) anva̍vinda-nnavinda̠-nnanva nva̍vindann ।
29) a̠vi̠nda̠n̠. ya-dyada̍vinda-nnavinda̠n̠. yat ।
30) yada̍nūyā̠jā na̍nūyā̠jān. ya-dyada̍nūyā̠jān ।
31) a̠nū̠yā̠jān. yaja̍ti̠ yaja̍ tyanūyā̠jā na̍nūyā̠jān. yaja̍ti ।
31) a̠nū̠yā̠jānitya̍nu - yā̠jān ।
32) yaja̍ tya̠gni ma̠gniṃ yaja̍ti̠ yaja̍ tya̠gnim ।
33) a̠gni mē̠vaivāgni ma̠gni mē̠va ।
34) ē̠va ta-ttadē̠vaiva tat ।
35) ta-thsagṃ sa-nta-tta-thsam ।
36) sa mi̍ndha indhē̠ sagṃ sa mi̍ndhē ।
37) i̠ndha̠ ē̠tadu̍ rē̠tadu̍ rindha indha ē̠tadu̍ḥ ।
38) ē̠tadu̠-rvai vā ē̠tadu̍ rē̠tadu̠-rvai ।
39) vai nāma̠ nāma̠ vai vai nāma̍ ।
40) nāmā̍su̠ra ā̍su̠rō nāma̠ nāmā̍su̠raḥ ।
41) ā̠su̠ra ā̍sī dāsī dāsu̠ra ā̍su̠ra ā̍sīt ।
42) ā̠sī̠-thsa sa ā̍sī dāsī̠-thsaḥ ।
43) sa ē̠tar-hyē̠tar​hi̠ sa sa ē̠tar​hi̍ ।
44) ē̠tar​hi̍ ya̠jñasya̍ ya̠jña syai̠tar-hyē̠tar​hi̍ ya̠jñasya̍ ।
45) ya̠jñasyā̠śiṣa̍ mā̠śiṣa̍ṃ ya̠jñasya̍ ya̠jñasyā̠śiṣa̎m ।
46) ā̠śiṣa̍ mavṛṅktā vṛṅktā̠śiṣa̍ mā̠śiṣa̍ mavṛṅkta ।
46) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
47) a̠vṛ̠ṅkta̠ ya-dyada̍vṛṅktā vṛṅkta̠ yat ।
48) ya-dbrū̠yā-dbrū̠yā-dya-dya-dbrū̠yāt ।
49) brū̠yā dē̠ta dē̠ta-dbrū̠yā-dbrū̠yā dē̠tat ।
50) ē̠tadu̍ vu vē̠ta dē̠tadu̍ ।
॥ 52 ॥ (50/55)

1) u̠ dyā̠vā̠pṛ̠thi̠vī̠ dyā̠vā̠pṛ̠thi̠vī̠ u̠ vu̠ dyā̠vā̠pṛ̠thi̠vī̠ ।
2) dyā̠vā̠pṛ̠thi̠vī̠ bha̠dra-mbha̠dra-ndyā̍vāpṛthivī dyāvāpṛthivī bha̠dram ।
2) dyā̠vā̠pṛ̠thi̠vī̠ iti̍ dyāvā - pṛ̠thi̠vī̠ ।
3) bha̠dra ma̍bhū dabhū-dbha̠dra-mbha̠dra ma̍bhūt ।
4) a̠bhū̠ ditī tya̍bhū dabhū̠ diti̍ ।
5) ityē̠tadu̍ mē̠tadu̠ mitī tyē̠tadu̎m ।
6) ē̠tadu̍ mē̠vaivaitadu̍ mē̠tadu̍ mē̠va ।
7) ē̠vāsu̠ra mā̍su̠ra mē̠vaivāsu̠ram ।
8) ā̠su̠raṃ ya̠jñasya̍ ya̠jñasyā̍su̠ra mā̍su̠raṃ ya̠jñasya̍ ।
9) ya̠jñasyā̠śiṣa̍ mā̠śiṣa̍ṃ ya̠jñasya̍ ya̠jñasyā̠śiṣa̎m ।
10) ā̠śiṣa̍-ṅgamayē-dgamayē dā̠śiṣa̍ mā̠śiṣa̍-ṅgamayēt ।
10) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
11) ga̠ma̠yē̠ di̠da mi̠da-ṅga̍mayē-dgamayē di̠dam ।
12) i̠da-ndyā̍vāpṛthivī dyāvāpṛthivī i̠da mi̠da-ndyā̍vāpṛthivī ।
13) dyā̠vā̠pṛ̠thi̠vī̠ bha̠dra-mbha̠dra-ndyā̍vāpṛthivī dyāvāpṛthivī bha̠dram ।
13) dyā̠vā̠pṛ̠thi̠vī̠ iti̍ dyāvā - pṛ̠thi̠vī̠ ।
14) bha̠dra ma̍bhū dabhū-dbha̠dra-mbha̠dra ma̍bhūt ।
15) a̠bhū̠ ditī tya̍bhū dabhū̠ diti̍ ।
16) ityē̠vaivē tītyē̠va ।
17) ē̠va brū̍yā-dbrūyā dē̠vaiva brū̍yāt ।
18) brū̠yā̠-dyaja̍māna̠ṃ yaja̍māna-mbrūyā-dbrūyā̠-dyaja̍mānam ।
19) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
20) ē̠va ya̠jñasya̍ ya̠jña syai̠vaiva ya̠jñasya̍ ।
21) ya̠jñasyā̠śiṣa̍ mā̠śiṣa̍ṃ ya̠jñasya̍ ya̠jñasyā̠śiṣa̎m ।
22) ā̠śiṣa̍-ṅgamayati gamaya tyā̠śiṣa̍ mā̠śiṣa̍-ṅgamayati ।
22) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
23) ga̠ma̠ya̠ tyārdhmā rdhma̍ gamayati gamaya̠ tyārdhma̍ ।
24) ārdhma̍ sūktavā̠kagṃ sū̎ktavā̠ka mārdhmā rdhma̍ sūktavā̠kam ।
25) sū̠kta̠vā̠ka mu̠tōta sū̎ktavā̠kagṃ sū̎ktavā̠ka mu̠ta ।
25) sū̠kta̠vā̠kamiti̍ sūkta - vā̠kam ।
26) u̠ta na̍mōvā̠ka-nna̍mōvā̠ka mu̠tōta na̍mōvā̠kam ।
27) na̠mō̠vā̠ka mitīti̍ namōvā̠ka-nna̍mōvā̠ka miti̍ ।
27) na̠mō̠vā̠kamiti̍ namaḥ - vā̠kam ।
28) ityā̍hā̠hē tītyā̍ha ।
29) ā̠hē̠ da mi̠da mā̍hāhē̠ dam ।
30) i̠da ma̍rāthsmā rāthsmē̠ da mi̠da ma̍rāthsma ।
31) a̠rā̠thsmē tī tya̍rāthsmā rā̠thsmē ti̍ ।
32) iti̠ vāva vāvē tīti̠ vāva ।
33) vāvaita dē̠ta-dvāva vāvaitat ।
34) ē̠ta dā̍hāhai̠ta dē̠tadā̍ha ।
35) ā̠hōpa̍śrita̠ upa̍śrita āhā̠ hōpa̍śritaḥ ।
36) upa̍śritō di̠vō di̠va upa̍śrita̠ upa̍śritō di̠vaḥ ।
36) upa̍śrita̠ ityupa̍ - śri̠ta̠ḥ ।
37) di̠vaḥ pṛ̍thi̠vyōḥ pṛ̍thi̠vyō-rdi̠vō di̠vaḥ pṛ̍thi̠vyōḥ ।
38) pṛ̠thi̠vyō ritīti̍ pṛthi̠vyōḥ pṛ̍thi̠vyō riti̍ ।
39) ityā̍hā̠hē tītyā̍ha ।
40) ā̠ha̠ dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠ vyōrā̍hāha̠ dyāvā̍pṛthi̠vyōḥ ।
41) dyāvā̍pṛthi̠vyōr-hi hi dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyōr-hi ।
41) dyāvā̍pṛthi̠vyōriti̠ dyāvā̎ - pṛ̠thi̠vyōḥ ।
42) hi ya̠jñō ya̠jñō hi hi ya̠jñaḥ ।
43) ya̠jña upa̍śrita̠ upa̍śritō ya̠jñō ya̠jña upa̍śritaḥ ।
44) upa̍śrita̠ ōma̍nvatī̠ ōma̍nvatī̠ upa̍śrita̠ upa̍śrita̠ ōma̍nvatī ।
44) upa̍śrita̠ ityupa̍ - śri̠ta̠ḥ ।
45) ōma̍nvatī tē ta̠ ōma̍nvatī̠ ōma̍nvatī tē ।
45) ōma̍nvatī̠ ityōmann̍ - va̠tī̠ ।
46) tē̠ 'smi-nna̠smi-ntē̍ tē̠ 'sminn ।
47) a̠smin. ya̠jñē ya̠jñē̎ 'smi-nna̠smin. ya̠jñē ।
48) ya̠jñē ya̍jamāna yajamāna ya̠jñē ya̠jñē ya̍jamāna ।
49) ya̠ja̠mā̠na̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ya̍jamāna yajamāna̠ dyāvā̍pṛthi̠vī ।
50) dyāvā̍pṛthi̠vī stāg̍ stā̠-ndyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī stā̎m ।
50) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
॥ 53 ॥ (50/61)

1) stā̠ mitīti̍ stāg​ stā̠ miti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠hā̠śiṣa̍ mā̠śiṣa̍ māhāhā̠ śiṣa̎m ।
4) ā̠śiṣa̍ mē̠vaivāśiṣa̍ mā̠śiṣa̍ mē̠va ।
4) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
5) ē̠vaitā mē̠tā mē̠vaivaitām ।
6) ē̠tā maitā mē̠tā mā ।
7) ā śā̎stē śāsta̠ ā śā̎stē ।
8) śā̠stē̠ ya-dyach Chā̎stē śāstē̠ yat ।
9) ya-dbrū̠yā-dbrū̠yā-dya-dya-dbrū̠yāt ।
10) brū̠yā-thsū̍pāvasā̠nā sū̍pāvasā̠nā brū̠yā-dbrū̠yā-thsū̍pāvasā̠nā ।
11) sū̠pā̠va̠sā̠nā cha̍ cha sūpāvasā̠nā sū̍pāvasā̠nā cha̍ ।
11) sū̠pā̠va̠sā̠nēti̍ su - u̠pā̠va̠sā̠nā ।
12) cha̠ sva̠ddhya̠va̠sā̠nā sva̍ddhyavasā̠nā cha̍ cha svaddhyavasā̠nā ।
13) sva̠ddhya̠va̠sā̠nā cha̍ cha svaddhyavasā̠nā sva̍ddhyavasā̠nā cha̍ ।
13) sva̠ddhya̠va̠sā̠nēti̍ su - a̠ddhya̠va̠sā̠nā ।
14) chē tīti̍ cha̠ chē ti̍ ।
15) iti̍ pra̠māyu̍kaḥ pra̠māyu̍ka̠ itīti̍ pra̠māyu̍kaḥ ।
16) pra̠māyu̍kō̠ yaja̍mānō̠ yaja̍mānaḥ pra̠māyu̍kaḥ pra̠māyu̍kō̠ yaja̍mānaḥ ।
16) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
17) yaja̍māna-ssyā-thsyā̠-dyaja̍mānō̠ yaja̍māna-ssyāt ।
18) syā̠-dya̠dā ya̠dā syā̎-thsyā-dya̠dā ।
19) ya̠dā hi hi ya̠dā ya̠dā hi ।
20) hi pra̠mīya̍tē pra̠mīya̍tē̠ hi hi pra̠mīya̍tē ।
21) pra̠mīya̠tē 'thātha̍ pra̠mīya̍tē pra̠mīya̠tē 'tha̍ ।
21) pra̠mīya̍ta̠ iti̍ pra - mīya̍tē ।
22) athē̠ mā mi̠mā mathāthē̠ mām ।
23) i̠mā mu̍pāva̠sya tyu̍pāva̠syatī̠mā mi̠mā mu̍pāva̠syati̍ ।
24) u̠pā̠va̠syati̍ sūpachara̠ṇā sū̍pachara̠ ṇōpā̍va̠sya tyu̍pāva̠syati̍ sūpachara̠ṇā ।
24) u̠pā̠va̠syatītyu̍pa - a̠va̠syati̍ ।
25) sū̠pa̠cha̠ra̠ṇā cha̍ cha sūpachara̠ṇā sū̍pachara̠ṇā cha̍ ।
25) sū̠pa̠cha̠ra̠ṇēti̍ su - u̠pa̠cha̠ra̠ṇā ।
26) cha̠ sva̠dhi̠cha̠ra̠ṇā sva̍dhichara̠ṇā cha̍ cha svadhichara̠ṇā ।
27) sva̠dhi̠cha̠ra̠ṇā cha̍ cha svadhichara̠ṇā sva̍dhichara̠ṇā cha̍ ।
27) sva̠dhi̠cha̠ra̠ṇēti̍ su - a̠dhi̠cha̠ra̠ṇā ।
28) chē tīti̍ cha̠ chē ti̍ ।
29) ityē̠vaivē tītyē̠va ।
30) ē̠va brū̍yā-dbrūyā dē̠vaiva brū̍yāt ।
31) brū̠yā̠-dvarī̍yasī̠ṃ varī̍yasī-mbrūyā-dbrūyā̠-dvarī̍yasīm ।
32) varī̍yasī mē̠vaiva varī̍yasī̠ṃ varī̍yasī mē̠va ।
33) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
34) a̠smai̠ gavyū̍ti̠-ṅgavyū̍ti masmā asmai̠ gavyū̍tim ।
35) gavyū̍ti̠ mā gavyū̍ti̠-ṅgavyū̍ti̠ mā ।
36) ā śā̎stē śāsta̠ ā śā̎stē ।
37) śā̠stē̠ na na śā̎stē śāstē̠ na ।
38) na pra̠māyu̍kaḥ pra̠māyu̍kō̠ na na pra̠māyu̍kaḥ ।
39) pra̠māyu̍kō bhavati bhavati pra̠māyu̍kaḥ pra̠māyu̍kō bhavati ।
39) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
40) bha̠va̠ti̠ tayō̠ stayō̎-rbhavati bhavati̠ tayō̎ḥ ।
41) tayō̍ rā̠vi dyā̠vidi̠ tayō̠ stayō̍ rā̠vidi̍ ।
42) ā̠vi dya̠gni ra̠gni rā̠vi dyā̠vi dya̠gniḥ ।
42) ā̠vidītyā̎ - vidi̍ ।
43) a̠gni ri̠da mi̠da ma̠gni ra̠gni ri̠dam ।
44) i̠dagṃ ha̠vir-ha̠viri̠da mi̠dagṃ ha̠viḥ ।
45) ha̠vi ra̍juṣatā juṣata ha̠vir-ha̠vi ra̍juṣata ।
46) a̠ju̠ṣa̠tē tī tya̍juṣatā juṣa̠tē ti̍ ।
47) ityā̍hā̠hē tītyā̍ha ।
48) ā̠ha̠ yā yā ā̍hāha̠ yāḥ ।
49) yā ayā̠kṣmā yā̎kṣma̠ yā yā ayā̎kṣma ।
50) ayā̎kṣma dē̠vatā̍ dē̠vatā̠ ayā̠kṣmā yā̎kṣma dē̠vatā̎ḥ ।
॥ 54 ॥ (50/60)

1) dē̠vatā̠ stā stā dē̠vatā̍ dē̠vatā̠ stāḥ ।
2) tā a̍rīradhāmā rīradhāma̠ tāstā a̍rīradhāma ।
3) a̠rī̠ra̠dhā̠mē tītya̍rīradhāmā rīradhā̠mē ti̍ ।
4) iti̠ vāva vāvē tīti̠ vāva ।
5) vāvaita dē̠ta-dvāva vāvaitat ।
6) ē̠ta dā̍hāhai̠ta dē̠tadā̍ha ।
7) ā̠ha̠ ya-dyadā̍hāha̠ yat ।
8) ya-nna na ya-dya-nna ।
9) na ni̍rdi̠śē-nni̍rdi̠śē-nna na ni̍rdi̠śēt ।
10) ni̠rdi̠śē-tprati̍vēśa̠-mprati̍vēśa-nnirdi̠śē-nni̍rdi̠śē-tprati̍vēśam ।
10) ni̠rdi̠śēditi̍ niḥ - di̠śēt ।
11) prati̍vēśaṃ ya̠jñasya̍ ya̠jñasya̠ prati̍vēśa̠-mprati̍vēśaṃ ya̠jñasya̍ ।
11) prati̍vēśa̠miti̠ prati̍ - vē̠śa̠m ।
12) ya̠jñasyā̠śī rā̠śī-rya̠jñasya̍ ya̠jñasyā̠śīḥ ।
13) ā̠śī-rga̍chChē-dgachChē dā̠śī rā̠śī-rga̍chChēt ।
13) ā̠śīrityā̎ - śīḥ ।
14) ga̠chChē̠dā ga̍chChē-dgachChē̠dā ।
15) ā śā̎stē śāsta̠ ā śā̎stē ।
16) śā̠stē̠ 'ya ma̠yagṃ śā̎stē śāstē̠ 'yam ।
17) a̠yaṃ yaja̍mānō̠ yaja̍mānō̠ 'ya ma̠yaṃ yaja̍mānaḥ ।
18) yaja̍mānō̠ 'sā va̠sau yaja̍mānō̠ yaja̍mānō̠ 'sau ।
19) a̠sā vitī tya̠sā va̠sā viti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ ni̠rdiśya̍ ni̠rdiśyā̍ hāha ni̠rdiśya̍ ।
22) ni̠rdiśyai̠ vaiva ni̠rdiśya̍ ni̠rdiśyai̠va ।
22) ni̠rdiśyēti̍ niḥ - diśya̍ ।
23) ē̠vaina̍ mēna mē̠vaivaina̎m ।
24) ē̠na̠gṃ̠ su̠va̠rgagṃ su̍va̠rga mē̍na mēnagṃ suva̠rgam ।
25) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
25) su̠va̠rgamiti̍ suvaḥ - gam ।
26) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
27) ga̠ma̠ya̠ tyāyu̠ rāyu̍-rgamayati gamaya̠ tyāyu̍ḥ ।
28) āyu̠rā ''yu̠ rāyu̠rā ।
29) ā śā̎stē śāsta̠ ā śā̎stē ।
30) śā̠stē̠ su̠pra̠jā̠stvagṃ su̍prajā̠stvagṃ śā̎stē śāstē suprajā̠stvam ।
31) su̠pra̠jā̠stva mā su̍prajā̠stvagṃ su̍prajā̠stva mā ।
31) su̠pra̠jā̠stvamiti̍ suprajāḥ - tvam ।
32) ā śā̎stē śāsta̠ ā śā̎stē ।
33) śā̠sta̠ itīti̍ śāstē śāsta̠ iti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠hā̠śiṣa̍ mā̠śiṣa̍ māhāhā̠ śiṣa̎m ।
36) ā̠śiṣa̍ mē̠vaivāśiṣa̍ mā̠śiṣa̍ mē̠va ।
36) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
37) ē̠vaitā mē̠tā mē̠vaivaitām ।
38) ē̠tā maitā mē̠tā mā ।
39) ā śā̎stē śāsta̠ ā śā̎stē ।
40) śā̠stē̠ sa̠jā̠ta̠va̠na̠syāgṃ sa̍jātavana̠syāgṃ śā̎stē śāstē sajātavana̠syām ।
41) sa̠jā̠ta̠va̠na̠syā mā sa̍jātavana̠syāgṃ sa̍jātavana̠syā mā ।
41) sa̠jā̠ta̠va̠na̠syāmiti̍ sajāta - va̠na̠syām ।
42) ā śā̎stē śāsta̠ ā śā̎stē ।
43) śā̠sta̠ itīti̍ śāstē śāsta̠ iti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ prā̠ṇāḥ prā̠ṇā ā̍hāha prā̠ṇāḥ ।
46) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai ।
46) prā̠ṇā iti̍ pra - a̠nāḥ ।
47) vai sa̍jā̠tā-ssa̍jā̠tā vai vai sa̍jā̠tāḥ ।
48) sa̠jā̠tāḥ prā̠ṇā-nprā̠ṇā-nthsa̍jā̠tā-ssa̍jā̠tāḥ prā̠ṇān ।
48) sa̠jā̠tā iti̍ sa - jā̠tāḥ ।
49) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
49) prā̠ṇāniti̍ pra - a̠nān ।
50) ē̠va na naivaiva na ।
॥ 55 ॥ (50/61)

1) nānta ra̠nta-rna nāntaḥ ।
2) a̠nta rē̎tyē tya̠nta ra̠nta rē̍ti ।
3) ē̠ti̠ ta-ttadē̎ tyēti̠ tat ।
4) tada̠gni ra̠gni sta-ttada̠gniḥ ।
5) a̠gni-rdē̠vō dē̠vō̎ 'gni ra̠gni-rdē̠vaḥ ।
6) dē̠vō dē̠vēbhyō̍ dē̠vēbhyō̍ dē̠vō dē̠vō dē̠vēbhya̍ḥ ।
7) dē̠vēbhyō̠ vana̍tē̠ vana̍tē dē̠vēbhyō̍ dē̠vēbhyō̠ vana̍tē ।
8) vana̍tē va̠yaṃ va̠yaṃ vana̍tē̠ vana̍tē va̠yam ।
9) va̠ya ma̠gnē ra̠gnē-rva̠yaṃ va̠ya ma̠gnēḥ ।
10) a̠gnē-rmānu̍ṣā̠ mānu̍ṣā a̠gnē ra̠gnē-rmānu̍ṣāḥ ।
11) mānu̍ṣā̠ itīti̠ mānu̍ṣā̠ mānu̍ṣā̠ iti̍ ।
12) ityā̍hā̠hē tītyā̍ha ।
13) ā̠hā̠ gni ra̠gni rā̍hāhā̠ gniḥ ।
14) a̠gni-rdē̠vēbhyō̍ dē̠vēbhyō̠ 'gni ra̠gni-rdē̠vēbhya̍ḥ ।
15) dē̠vēbhyō̍ vanu̠tē va̍nu̠tē dē̠vēbhyō̍ dē̠vēbhyō̍ vanu̠tē ।
16) va̠nu̠tē va̠yaṃ va̠yaṃ va̍nu̠tē va̍nu̠tē va̠yam ।
17) va̠ya-mma̍nu̠ṣyē̎bhyō manu̠ṣyē̎bhyō va̠yaṃ va̠ya-mma̍nu̠ṣyē̎bhyaḥ ।
18) ma̠nu̠ṣyē̎bhya̠ itīti̍ manu̠ṣyē̎bhyō manu̠ṣyē̎bhya̠ iti̍ ।
19) iti̠ vāva vāvē tīti̠ vāva ।
20) vāvaita dē̠ta-dvāva vāvaitat ।
21) ē̠ta dā̍hāhai̠ta dē̠ta dā̍ha ।
22) ā̠hē̠ hē hāhā̍hē̠ ha ।
23) i̠ha gati̠-rgati̍ ri̠hē ha gati̍ḥ ।
24) gati̍-rvā̠masya̍ vā̠masya̠ gati̠-rgati̍-rvā̠masya̍ ।
25) vā̠masyē̠ da mi̠daṃ vā̠masya̍ vā̠masyē̠ dam ।
26) i̠da-ñcha̍ chē̠ da mi̠da-ñcha̍ ।
27) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
28) namō̍ dē̠vēbhyō̍ dē̠vēbhyō̠ namō̠ namō̍ dē̠vēbhya̍ḥ ।
29) dē̠vēbhya̠ itīti̍ dē̠vēbhyō̍ dē̠vēbhya̠ iti̍ ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠ha̠ yā yā ā̍hāha̠ yāḥ ।
32) yāścha̍ cha̠ yā yāścha̍ ।
33) chai̠vaiva cha̍ chai̠va ।
34) ē̠va dē̠vatā̍ dē̠vatā̍ ē̠vaiva dē̠vatā̎ḥ ।
35) dē̠vatā̠ yaja̍ti̠ yaja̍ti dē̠vatā̍ dē̠vatā̠ yaja̍ti ।
36) yaja̍ti̠ yā yā yaja̍ti̠ yaja̍ti̠ yāḥ ।
37) yāścha̍ cha̠ yā yāścha̍ ।
38) cha̠ na na cha̍ cha̠ na ।
39) na tābhya̠ stābhyō̠ na na tābhya̍ḥ ।
40) tābhya̍ ē̠vaiva tābhya̠ stābhya̍ ē̠va ।
41) ē̠vōbhayī̎bhya u̠bhayī̎bhya ē̠vai vōbhayī̎bhyaḥ ।
42) u̠bhayī̎bhyō̠ namō̠ nama̍ u̠bhayī̎bhya u̠bhayī̎bhyō̠ nama̍ḥ ।
43) nama̍s karōti karōti̠ namō̠ nama̍s karōti ।
44) ka̠rō̠ tyā̠tmana̍ ā̠tmana̍ḥ karōti karō tyā̠tmana̍ḥ ।
45) ā̠tmanō 'nā̎rtyā̠ anā̎rtyā ā̠tmana̍ ā̠tmanō 'nā̎rtyai ।
46) anā̎rtyā̠ ityanā̎rtyai ।
॥ 56 ॥ (46/46)
॥ a. 9 ॥

1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
3) ya̠jñasya̍ svagāka̠rtāragg̍ svagāka̠rtāra̍ṃ ya̠jñasya̍ ya̠jñasya̍ svagāka̠rtāra̎m ।
4) sva̠gā̠ka̠rtāra̠-nna na sva̍gāka̠rtāragg̍ svagāka̠rtāra̠-nna ।
4) sva̠gā̠ka̠rtāra̠miti̍ svagā - ka̠rtāra̎m ।
5) nāvi̍nda-nnavinda̠-nna nāvi̍ndann ।
6) a̠vi̠nda̠-ntē tē̍ 'vinda-nnavinda̠-ntē ।
7) tē śa̠ṃyugṃ śa̠ṃyu-ntē tē śa̠ṃyum ।
8) śa̠ṃyu-mbā̍r​haspa̠tya-mbā̍r​haspa̠tyagṃ śa̠ṃyugṃ śa̠ṃyu-mbā̍r​haspa̠tyam ।
8) śa̠ṃyumiti̍ śaṃ - yum ।
9) bā̠r̠ha̠spa̠tya ma̍bruva-nnabruva-nbār​haspa̠tya-mbā̍r​haspa̠tya ma̍bruvann ।
10) a̠bru̠va̠-nni̠ma mi̠ma ma̍bruva-nnabruva-nni̠mam ।
11) i̠ma-nnō̍ na i̠ma mi̠ma-nna̍ḥ ।
12) nō̠ ya̠jñaṃ ya̠jña-nnō̍ nō ya̠jñam ।
13) ya̠jñagg​ sva̠gā sva̠gā ya̠jñaṃ ya̠jñagg​ sva̠gā ।
14) sva̠gā ku̍ru kuru sva̠gā sva̠gā ku̍ru ।
14) sva̠gēti̍ sva - gā ।
15) ku̠rvitīti̍ kuru ku̠rviti̍ ।
16) iti̠ sa sa itīti̠ saḥ ।
17) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
18) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m ।
19) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai ।
20) vṛ̠ṇai̠ ya-dya-dvṛ̍ṇai vṛṇai̠ yat ।
21) yadē̠vaiva ya-dyadē̠va ।
22) ē̠vābrā̎hmaṇō̠ktō 'brā̎hmaṇōkta ē̠vaivābrā̎hmaṇōktaḥ ।
23) abrā̎hmaṇō̠ktō 'śra̍ddadhā̠nō 'śra̍ddadhā̠nō 'brā̎hmaṇō̠ktō 'brā̎hmaṇō̠ktō 'śra̍ddadhānaḥ ।
23) abrā̎hmaṇōkta̠ ityabrā̎hmaṇa - u̠kta̠ḥ ।
24) aśra̍ddadhānō̠ yajā̍tai̠ yajā̍tā̠ aśra̍ddadhā̠nō 'śra̍ddadhānō̠ yajā̍tai ।
24) aśra̍ddadhāna̠ ityaśra̍t - da̠dhā̠na̠ḥ ।
25) yajā̍tai̠ sā sā yajā̍tai̠ yajā̍tai̠ sā ।
26) sā mē̍ mē̠ sā sā mē̎ ।
27) mē̠ ya̠jñasya̍ ya̠jñasya̍ mē mē ya̠jñasya̍ ।
28) ya̠jñasyā̠ śī rā̠śī-rya̠jñasya̍ ya̠jñasyā̠śīḥ ।
29) ā̠śī ra̍sa dasa dā̠śī rā̠śī ra̍sat ।
29) ā̠śīrityā̎ - śīḥ ।
30) a̠sa̠ ditī tya̍sa dasa̠ diti̍ ।
31) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
32) tasmā̠-dya-dya-ttasmā̠-ttasmā̠-dyat ।
33) yadabrā̎hmaṇō̠ktō 'brā̎hmaṇōktō̠ ya-dyadabrā̎hmaṇōktaḥ ।
34) abrā̎hmaṇō̠ktō 'śra̍ddadhā̠nō 'śra̍ddadhā̠nō 'brā̎hmaṇō̠ktō 'brā̎hmaṇō̠ktō 'śra̍ddadhānaḥ ।
34) abrā̎hmaṇōkta̠ ityabrā̎hmaṇa - u̠kta̠ḥ ।
35) aśra̍ddadhānō̠ yaja̍tē̠ yaja̠tē 'śra̍ddadhā̠nō 'śra̍ddadhānō̠ yaja̍tē ।
35) aśra̍ddadhāna̠ ityaśra̍t - da̠dhā̠na̠ḥ ।
36) yaja̍tē śa̠ṃyugṃ śa̠ṃyuṃ yaja̍tē̠ yaja̍tē śa̠ṃyum ।
37) śa̠ṃyu mē̠vaiva śa̠ṃyugṃ śa̠ṃyu mē̠va ।
37) śa̠ṃyumiti̍ śaṃ - yum ।
38) ē̠va tasya̠ tasyai̠vaiva tasya̍ ।
39) tasya̍ bār​haspa̠tya-mbā̍r​haspa̠tya-ntasya̠ tasya̍ bār​haspa̠tyam ।
40) bā̠r̠ha̠spa̠tyaṃ ya̠jñasya̍ ya̠jñasya̍ bār​haspa̠tya-mbā̍r​haspa̠tyaṃ ya̠jñasya̍ ।
41) ya̠jñasyā̠śī rā̠śī-rya̠jñasya̍ ya̠jñasyā̠śīḥ ।
42) ā̠śī-rga̍chChati gachCha tyā̠śī rā̠śī-rga̍chChati ।
42) ā̠śīrityā̎ - śīḥ ।
43) ga̠chCha̠ tyē̠ta dē̠ta-dga̍chChati gachCha tyē̠tat ।
44) ē̠ta-nmama̠ mamai̠ta dē̠ta-nmama̍ ।
45) mamē tīti̠ mama̠ mamē ti̍ ।
46) itya̍bravī dabravī̠ ditī tya̍bravīt ।
47) a̠bra̠vī̠-tki-ṅki ma̍bravī dabravī̠-tkim ।
48) ki-mmē̍ mē̠ ki-ṅki-mmē̎ ।
49) mē̠ pra̠jāyā̎ḥ pra̠jāyā̍ mē mē pra̠jāyā̎ḥ ।
50) pra̠jāyā̠ itīti̍ pra̠jāyā̎ḥ pra̠jāyā̠ iti̍ ।
50) pra̠jāyā̠ iti̍ pra - jāyā̎ḥ ।
॥ 57 ॥ (50/61)

1) iti̠ yō ya itīti̠ yaḥ ।
2) yō̍ 'pagu̠rātā̍ apagu̠rātai̠ yō yō̍ 'pagu̠rātai̎ ।
3) a̠pa̠gu̠rātai̍ śa̠tēna̍ śa̠tēnā̍ pagu̠rātā̍ apagu̠rātai̍ śa̠tēna̍ ।
3) a̠pa̠gu̠rātā̠ itya̍pa - gu̠rātai̎ ।
4) śa̠tēna̍ yātayā-dyātayāch Cha̠tēna̍ śa̠tēna̍ yātayāt ।
5) yā̠ta̠yā̠-dyō yō yā̍tayā-dyātayā̠-dyaḥ ।
6) yō ni̠hana̍-nni̠hana̠-dyō yō ni̠hana̍t ।
7) ni̠hana̍-thsa̠hasrē̍ṇa sa̠hasrē̍ṇa ni̠hana̍-nni̠hana̍-thsa̠hasrē̍ṇa ।
7) ni̠hana̠diti̍ ni - hana̍t ।
8) sa̠hasrē̍ṇa yātayā-dyātayā-thsa̠hasrē̍ṇa sa̠hasrē̍ṇa yātayāt ।
9) yā̠ta̠yā̠-dyō yō yā̍tayā-dyātayā̠-dyaḥ ।
10) yō lōhi̍ta̠m ँlōhi̍ta̠ṃ yō yō lōhi̍tam ।
11) lōhi̍ta-ṅka̠rava̍-tka̠rava̠ llōhi̍ta̠m ँlōhi̍ta-ṅka̠rava̍t ।
12) ka̠rava̠-dyāva̍tō̠ yāva̍taḥ ka̠rava̍-tka̠rava̠-dyāva̍taḥ ।
13) yāva̍taḥ pra̠skadya̍ pra̠skadya̠ yāva̍tō̠ yāva̍taḥ pra̠skadya̍ ।
14) pra̠skadya̍ pā̠gṃ̠sū-npā̠gṃ̠sū-npra̠skadya̍ pra̠skadya̍ pā̠gṃ̠sūn ।
14) pra̠skadyēti̍ pra - skadya̍ ।
15) pā̠gṃ̠sū-nthsa̍ṅgṛ̠hṇā-thsa̍ṅgṛ̠hṇā-tpā̠gṃ̠sū-npā̠gṃ̠sū-nthsa̍ṅgṛ̠hṇāt ।
16) sa̠ṅgṛ̠hṇā-ttāva̍ta̠ stāva̍ta-ssaṅgṛ̠hṇā-thsa̍ṅgṛ̠hṇā-ttāva̍taḥ ।
16) sa̠ṅgṛ̠hṇāditi̍ saṃ - gṛ̠hṇāt ।
17) tāva̍ta-ssaṃvathsa̠rā-nthsa̍ṃvathsa̠rā-ntāva̍ta̠stāva̍ta-ssaṃvathsa̠rān ।
18) sa̠ṃva̠thsa̠rā-npi̍tṛlō̠ka-mpi̍tṛlō̠kagṃ sa̍ṃvathsa̠rā-nthsa̍ṃvathsa̠rā-npi̍tṛlō̠kam ।
18) sa̠ṃva̠thsa̠rāniti̍ saṃ - va̠thsa̠rān ।
19) pi̠tṛ̠lō̠ka-nna na pi̍tṛlō̠ka-mpi̍tṛlō̠ka-nna ।
19) pi̠tṛ̠lō̠kamiti̍ pitṛ - lō̠kam ।
20) na pra pra ṇa na pra ।
21) pra jā̍nāj jānā̠-tpra pra jā̍nāt ।
22) jā̠nā̠ ditīti̍ jānāj jānā̠ diti̍ ।
23) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t ।
24) tasmā̎-dbrāhma̠ṇāya̍ brāhma̠ṇāya̠ tasmā̠-ttasmā̎-dbrāhma̠ṇāya̍ ।
25) brā̠hma̠ṇāya̠ na na brā̎hma̠ṇāya̍ brāhma̠ṇāya̠ na ।
26) nāpāpa̠ na nāpa̍ ।
27) apa̍ gurēta gurē̠tā pāpa̍ gurēta ।
28) gu̠rē̠ta̠ na na gu̍rēta gurēta̠ na ।
29) na ni ni na na ni ।
30) ni ha̍nyā ddhanyā̠-nni ni ha̍nyāt ।
31) ha̠nyā̠-nna na ha̍nyā ddhanyā̠-nna ।
32) na lōhi̍ta̠m ँlōhi̍ta̠-nna na lōhi̍tam ।
33) lōhi̍ta-ṅkuryā-tkuryā̠ llōhi̍ta̠m ँlōhi̍ta-ṅkuryāt ।
34) ku̠ryā̠ dē̠tāva̍ tai̠tāva̍tā kuryā-tkuryā dē̠tāva̍tā ।
35) ē̠tāva̍tā ha hai̠tāva̍ tai̠tāva̍tā ha ।
36) haina̠saina̍sā ha̠ haina̍sā ।
37) ēna̍sā bhavati bhava̠ tyēna̠saina̍sā bhavati ।
38) bha̠va̠ti̠ ta-tta-dbha̍vati bhavati̠ tat ।
39) tachCha̠ṃyō-śśa̠ṃyō sta-ttachCha̠ṃyōḥ ।
40) śa̠ṃyōrā śa̠ṃyō-śśa̠ṃyōrā ।
40) śa̠ṃyōriti̍ śaṃ - yōḥ ।
41) ā vṛ̍ṇīmahē vṛṇīmaha̠ ā vṛ̍ṇīmahē ।
42) vṛ̠ṇī̠ma̠ha̠ itīti̍ vṛṇīmahē vṛṇīmaha̠ iti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠ha̠ ya̠jñaṃ ya̠jña mā̍hāha ya̠jñam ।
45) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
46) ē̠va ta-ttadē̠vaiva tat ।
47) ta-thsva̠gā sva̠gā ta-tta-thsva̠gā ।
48) sva̠gā ka̍rōti karōti sva̠gā sva̠gā ka̍rōti ।
48) sva̠gēti̍ sva - gā ।
49) ka̠rō̠ti̠ ta-tta-tka̍rōti karōti̠ tat ।
50) tachCha̠ṃyō-śśa̠ṃyō sta-ttachCha̠ṃyōḥ ।
॥ 58 ॥ (50/58)

1) śa̠ṃyōrā śa̠ṃyō-śśa̠ṃyōrā ।
1) śa̠ṃyōriti̍ śaṃ - yōḥ ।
2) ā vṛ̍ṇīmahē vṛṇīmaha̠ ā vṛ̍ṇīmahē ।
3) vṛ̠ṇī̠ma̠ha̠ itīti̍ vṛṇīmahē vṛṇīmaha̠ iti̍ ।
4) ityā̍hā̠hē tītyā̍ha ।
5) ā̠ha̠ śa̠ṃyugṃ śa̠ṃyu mā̍hāha śa̠ṃyum ।
6) śa̠ṃyu mē̠vaiva śa̠ṃyugṃ śa̠ṃyu mē̠va ।
6) śa̠ṃyumiti̍ śaṃ - yum ।
7) ē̠va bā̍r​haspa̠tya-mbā̍r​haspa̠tya mē̠vaiva bā̍r​haspa̠tyam ।
8) bā̠r̠ha̠spa̠tya-mbhā̍ga̠dhēyē̍na bhāga̠dhēyē̍na bār​haspa̠tya-mbā̍r​haspa̠tya-mbhā̍ga̠dhēyē̍na ।
9) bhā̠ga̠dhēyē̍na̠ sagṃ sa-mbhā̍ga̠dhēyē̍na bhāga̠dhēyē̍na̠ sam ।
9) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
10) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
11) a̠rdha̠ya̠ti̠ gā̠tu-ṅgā̠tu ma̍rdhaya tyardhayati gā̠tum ।
12) gā̠tuṃ ya̠jñāya̍ ya̠jñāya̍ gā̠tu-ṅgā̠tuṃ ya̠jñāya̍ ।
13) ya̠jñāya̍ gā̠tu-ṅgā̠tuṃ ya̠jñāya̍ ya̠jñāya̍ gā̠tum ।
14) gā̠tuṃ ya̠jñapa̍tayē ya̠jñapa̍tayē gā̠tu-ṅgā̠tuṃ ya̠jñapa̍tayē ।
15) ya̠jñapa̍taya̠ itīti̍ ya̠jñapa̍tayē ya̠jñapa̍taya̠ iti̍ ।
15) ya̠jñapa̍taya̠ iti̍ ya̠jña - pa̠ta̠yē̠ ।
16) ityā̍hā̠hē tītyā̍ha ।
17) ā̠hā̠śiṣa̍ mā̠śiṣa̍ māhā hā̠śiṣa̎m ।
18) ā̠śiṣa̍ mē̠vaivāśiṣa̍ mā̠śiṣa̍ mē̠va ।
18) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
19) ē̠vaitā mē̠tā mē̠vaivaitām ।
20) ē̠tā maitā mē̠tā mā ।
21) ā śā̎stē śāsta̠ ā śā̎stē ।
22) śā̠stē̠ sōma̠gṃ̠ sōmagṃ̍ śāstē śāstē̠ sōma̎m ।
23) sōma̍ṃ yajati yajati̠ sōma̠gṃ̠ sōma̍ṃ yajati ।
24) ya̠ja̠ti̠ rētō̠ rētō̍ yajati yajati̠ rēta̍ḥ ।
25) rēta̍ ē̠vaiva rētō̠ rēta̍ ē̠va ।
26) ē̠va ta-ttadē̠vaiva tat ।
27) ta-dda̍dhāti dadhāti̠ ta-tta-dda̍dhāti ।
28) da̠dhā̠ti̠ tvaṣṭā̍ra̠-ntvaṣṭā̍ra-ndadhāti dadhāti̠ tvaṣṭā̍ram ।
29) tvaṣṭā̍raṃ yajati yajati̠ tvaṣṭā̍ra̠-ntvaṣṭā̍raṃ yajati ।
30) ya̠ja̠ti̠ rētō̠ rētō̍ yajati yajati̠ rēta̍ḥ ।
31) rēta̍ ē̠vaiva rētō̠ rēta̍ ē̠va ।
32) ē̠va hi̠tagṃ hi̠ta mē̠vaiva hi̠tam ।
33) hi̠ta-ntvaṣṭā̠ tvaṣṭā̍ hi̠tagṃ hi̠ta-ntvaṣṭā̎ ।
34) tvaṣṭā̍ rū̠pāṇi̍ rū̠pāṇi̠ tvaṣṭā̠ tvaṣṭā̍ rū̠pāṇi̍ ।
35) rū̠pāṇi̠ vi vi rū̠pāṇi̍ rū̠pāṇi̠ vi ।
36) vi ka̍rōti karōti̠ vi vi ka̍rōti ।
37) ka̠rō̠ti̠ dē̠vānā̎-ndē̠vānā̎-ṅkarōti karōti dē̠vānā̎m ।
38) dē̠vānā̠-mpatnī̠ḥ patnī̎-rdē̠vānā̎-ndē̠vānā̠-mpatnī̎ḥ ।
39) patnī̎-ryajati yajati̠ patnī̠ḥ patnī̎-ryajati ।
40) ya̠ja̠ti̠ mi̠thu̠na̠tvāya̍ mithuna̠tvāya̍ yajati yajati mithuna̠tvāya̍ ।
41) mi̠thu̠na̠tvāyā̠gni ma̠gni-mmi̍thuna̠tvāya̍ mithuna̠tvāyā̠gnim ।
41) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
42) a̠gni-ṅgṛ̠hapa̍ti-ṅgṛ̠hapa̍ti ma̠gni ma̠gni-ṅgṛ̠hapa̍tim ।
43) gṛ̠hapa̍tiṃ yajati yajati gṛ̠hapa̍ti-ṅgṛ̠hapa̍tiṃ yajati ।
43) gṛ̠hapa̍ti̠miti̍ gṛ̠ha - pa̠ti̠m ।
44) ya̠ja̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai yajati yajati̠ prati̍ṣṭhityai ।
45) prati̍ṣṭhityai jā̠mi jā̠mi prati̍ṣṭhityai̠ prati̍ṣṭhityai jā̠mi ।
45) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
46) jā̠mi vai vai jā̠mi jā̠mi vai ।
47) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
48) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
49) ya̠jñasya̍ kriyatē kriyatē ya̠jñasya̍ ya̠jñasya̍ kriyatē ।
50) kri̠ya̠tē̠ ya-dya-tkri̍yatē kriyatē̠ yat ।
॥ 59 ॥ (50/58)

1) yadājyē̠ nājyē̍na̠ ya-dyadājyē̍na ।
2) ājyē̍na prayā̠jāḥ pra̍yā̠jā ājyē̠ nājyē̍na prayā̠jāḥ ।
3) pra̠yā̠jā i̠jyanta̍ i̠jyantē̎ prayā̠jāḥ pra̍yā̠jā i̠jyantē̎ ।
3) pra̠yā̠jā iti̍ pra - yā̠jāḥ ।
4) i̠jyanta̠ ājyē̠ nājyē̍nē̠ jyanta̍ i̠jyanta̠ ājyē̍na ।
5) ājyē̍na patnīsaṃyā̠jāḥ pa̍tnīsaṃyā̠jā ājyē̠ nājyē̍na patnīsaṃyā̠jāḥ ।
6) pa̠tnī̠sa̠ṃyā̠jā ṛcha̠ mṛcha̍-mpatnīsaṃyā̠jāḥ pa̍tnīsaṃyā̠jā ṛcha̎m ।
6) pa̠tnī̠sa̠ṃyā̠jā iti̍ patnī - sa̠ṃyā̠jāḥ ।
7) ṛcha̍ ma̠nūchyā̠ nūchya rcha̠ mṛcha̍ ma̠nūchya̍ ।
8) a̠nūchya̍ patnīsaṃyā̠jānā̎-mpatnīsaṃyā̠jānā̍ ma̠nūchyā̠ nūchya̍ patnīsaṃyā̠jānā̎m ।
8) a̠nūchyētya̍nu - uchya̍ ।
9) pa̠tnī̠sa̠ṃyā̠jānā̍ mṛ̠charchā pa̍tnīsaṃyā̠jānā̎-mpatnīsaṃyā̠jānā̍ mṛ̠chā ।
9) pa̠tnī̠sa̠ṃyā̠jānā̠miti̍ patnī - sa̠ṃyā̠jānā̎m ।
10) ṛ̠chā ya̍jati yaja tyṛ̠charchā ya̍jati ।
11) ya̠ja̠ tyajā̍mitvā̠yā jā̍mitvāya yajati yaja̠ tyajā̍mitvāya ।
12) ajā̍mitvā̠yā thō̠ athō̠ ajā̍mitvā̠yā jā̍mitvā̠yā thō̎ ।
12) ajā̍mitvā̠yētyajā̍mi - tvā̠ya̠ ।
13) athō̍ mithuna̠tvāya̍ mithuna̠tvāyā thō̠ athō̍ mithuna̠tvāya̍ ।
13) athō̠ ityathō̎ ।
14) mi̠thu̠na̠tvāya̍ pa̠ṅktiprā̍yaṇaḥ pa̠ṅktiprā̍yaṇō mithuna̠tvāya̍ mithuna̠tvāya̍ pa̠ṅktiprā̍yaṇaḥ ।
14) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
15) pa̠ṅktiprā̍yaṇō̠ vai vai pa̠ṅktiprā̍yaṇaḥ pa̠ṅktiprā̍yaṇō̠ vai ।
15) pa̠ṅktiprā̍yaṇa̠ iti̍ pa̠ṅkti - prā̠ya̠ṇa̠ḥ ।
16) vai ya̠jñō ya̠jñō vai vai ya̠jñaḥ ।
17) ya̠jñaḥ pa̠ṅktyu̍dayanaḥ pa̠ṅktyu̍dayanō ya̠jñō ya̠jñaḥ pa̠ṅktyu̍dayanaḥ ।
18) pa̠ṅktyu̍dayana̠ḥ pañcha̠ pañcha̍ pa̠ṅktyu̍dayanaḥ pa̠ṅktyu̍dayana̠ḥ pañcha̍ ।
18) pa̠ṅktyu̍dayana̠ iti̍ pa̠ṅkti - u̠da̠ya̠na̠ḥ ।
19) pañcha̍ prayā̠jāḥ pra̍yā̠jāḥ pañcha̠ pañcha̍ prayā̠jāḥ ।
20) pra̠yā̠jā i̍jyanta ijyantē prayā̠jāḥ pra̍yā̠jā i̍jyantē ।
20) pra̠yā̠jā iti̍ pra - yā̠jāḥ ।
21) i̠jya̠ntē̠ cha̠tvāra̍ ścha̠tvāra̍ ijyanta ijyantē cha̠tvāra̍ḥ ।
22) cha̠tvāra̍ḥ patnīsaṃyā̠jāḥ pa̍tnīsaṃyā̠jā ścha̠tvāra̍ ścha̠tvāra̍ḥ patnīsaṃyā̠jāḥ ।
23) pa̠tnī̠sa̠ṃyā̠jā-ssa̍miṣṭaya̠ju-ssa̍miṣṭaya̠juḥ pa̍tnīsaṃyā̠jāḥ pa̍tnīsaṃyā̠jā-ssa̍miṣṭaya̠juḥ ।
23) pa̠tnī̠sa̠ṃyā̠jā iti̍ patnī - sa̠ṃyā̠jāḥ ।
24) sa̠mi̠ṣṭa̠ya̠juḥ pa̍ñcha̠ma-mpa̍ñcha̠magṃ sa̍miṣṭaya̠ju-ssa̍miṣṭaya̠juḥ pa̍ñcha̠mam ।
24) sa̠mi̠ṣṭa̠ya̠juriti̍ samiṣṭa - ya̠juḥ ।
25) pa̠ñcha̠ma-mpa̠ṅkti-mpa̠ṅkti-mpa̍ñcha̠ma-mpa̍ñcha̠ma-mpa̠ṅktim ।
26) pa̠ṅkti mē̠vaiva pa̠ṅkti-mpa̠ṅkti mē̠va ।
27) ē̠vā nvanvē̠ vaivānu̍ ।
28) anu̍ pra̠yanti̍ pra̠ya ntyanvanu̍ pra̠yanti̍ ।
29) pra̠yanti̍ pa̠ṅkti-mpa̠ṅkti-mpra̠yanti̍ pra̠yanti̍ pa̠ṅktim ।
29) pra̠yantīti̍ pra - yanti̍ ।
30) pa̠ṅkti manvanu̍ pa̠ṅkti-mpa̠ṅkti manu̍ ।
31) anū duda nvanūt ।
32) u-dya̍nti ya̠ ntyudu-dya̍nti ।
33) ya̠ntīti̍ yanti ।
॥ 60 ॥ (33/46)
॥ a. 10 ॥

1) yu̠kṣvā hi hi yu̠kṣva yu̠kṣvā hi ।
2) hi dē̍va̠hūta̍mā-ndēva̠hūta̍mā̠n̠. hi hi dē̍va̠hūta̍mān ।
3) dē̠va̠hūta̍mā̠gṃ̠ aśvā̠gṃ̠ aśvā̎-ndēva̠hūta̍mā-ndēva̠hūta̍mā̠gṃ̠ aśvān̍ ।
3) dē̠va̠hūta̍mā̠niti̍ dēva - hūta̍mān ।
4) aśvāgṃ̍ agnē a̠gnē 'śvā̠gṃ̠ aśvāgṃ̍ agnē ।
5) a̠gnē̠ ra̠thī ra̠thī ra̍gnē agnē ra̠thīḥ ।
6) ra̠thī ri̍vē va ra̠thī ra̠thī ri̍va ।
7) i̠vētī̍va ।
8) ni hōtā̠ hōtā̠ ni ni hōtā̎ ।
9) hōtā̍ pū̠rvyaḥ pū̠rvyō hōtā̠ hōtā̍ pū̠rvyaḥ ।
10) pū̠rvya-ssa̍da-ssadaḥ pū̠rvyaḥ pū̠rvya-ssa̍daḥ ।
11) sa̠da̠ iti̍ sadaḥ ।
12) u̠ta nō̍ na u̠tōta na̍ḥ ।
13) nō̠ dē̠va̠ dē̠va̠ nō̠ nō̠ dē̠va̠ ।
14) dē̠va̠ dē̠vā-ndē̠vā-ndē̍va dēva dē̠vān ।
15) dē̠vāgṃ achChāchCha̍ dē̠vā-ndē̠vāgṃ achCha̍ ।
16) achChā̍ vōchō vō̠chō achChāchChā̍ vōchaḥ ।
17) vō̠chō̠ vi̠duṣṭa̍rō vi̠duṣṭa̍rō vōchō vōchō vi̠duṣṭa̍raḥ ।
18) vi̠duṣṭa̍ra̠ iti̍ vi̠duḥ - ta̠ra̠ḥ ।
19) śra-dviśvā̠ viśvā̠ śrachChra-dviśvā̎ ।
20) viśvā̠ vāryā̠ vāryā̠ viśvā̠ viśvā̠ vāryā̎ ।
21) vāryā̍ kṛdhi kṛdhi̠ vāryā̠ vāryā̍ kṛdhi ।
22) kṛ̠dhīti̍ kṛdhi ।
23) tvagṃ ha̍ ha̠ tva-ntvagṃ ha̍ ।
24) ha̠ ya-dyaddha̍ ha̠ yat ।
25) ya-dya̍viṣṭhya yaviṣṭhya̠ ya-dya-dya̍viṣṭhya ।
26) ya̠vi̠ṣṭhya̠ saha̍sa̠-ssaha̍sō yaviṣṭhya yaviṣṭhya̠ saha̍saḥ ।
27) saha̍sa-ssūnō sūnō̠ saha̍sa̠-ssaha̍sa-ssūnō ।
28) sū̠na̠ vā̠hu̠tā̠ hu̠ta̠ sū̠nō̠ sū̠na̠vā̠ hu̠ta̠ ।
29) ā̠hu̠tētyā̎ - hu̠ta̠ ।
30) ṛ̠tāvā̍ ya̠jñiyō̍ ya̠jñiya̍ ṛ̠tāva̠ r​tāvā̍ ya̠jñiya̍ḥ ।
30) ṛ̠tāvētyṛ̠ta - vā̠ ।
31) ya̠jñiyō̠ bhuvō̠ bhuvō̍ ya̠jñiyō̍ ya̠jñiyō̠ bhuva̍ḥ ।
32) bhuva̠ iti̠ bhuva̍ḥ ।
33) a̠ya ma̠gni ra̠gni ra̠ya ma̠ya ma̠gniḥ ।
34) a̠gni-ssa̍ha̠sriṇa̍-ssaha̠sriṇō̍ a̠gni ra̠gni-ssa̍ha̠sriṇa̍ḥ ।
35) sa̠ha̠sriṇō̠ vāja̍sya̠ vāja̍sya saha̠sriṇa̍-ssaha̠sriṇō̠ vāja̍sya ।
36) vāja̍sya śa̠tina̍-śśa̠tinō̠ vāja̍sya̠ vāja̍sya śa̠tina̍ḥ ।
37) śa̠tina̠ spati̠ ṣpati̍-śśa̠tina̍-śśa̠tina̠ spati̍ḥ ।
38) pati̠riti̠ pati̍ḥ ।
39) mū̠rdhā ka̠viḥ ka̠vi-rmū̠rdhā mū̠rdhā ka̠viḥ ।
40) ka̠vī ra̍yī̠ṇāgṃ ra̍yī̠ṇā-ṅka̠viḥ ka̠vī ra̍yī̠ṇām ।
41) ra̠yī̠ṇāmiti̍ rayī̠ṇām ।
42) ta-nnē̠mi-nnē̠mi-nta-nta-nnē̠mim ।
43) nē̠mi mṛ̠bhava̍ ṛ̠bhavō̍ nē̠mi-nnē̠mi mṛ̠bhava̍ḥ ।
44) ṛ̠bhavō̍ yathā yatha̠ r​bhava̍ ṛ̠bhavō̍ yathā ।
45) ya̠thā ''ya̍thā ya̠thā ।
46) ā na̍masva nama̠svā na̍masva ।
47) na̠ma̠sva̠ sahū̍tibhi̠-ssahū̍tibhi-rnamasva namasva̠ sahū̍tibhiḥ ।
48) sahū̍tibhi̠riti̠ sahū̍ti - bhi̠ḥ ।
49) nēdī̍yō ya̠jñaṃ ya̠jña-nnēdī̍yō̠ nēdī̍yō ya̠jñam ।
50) ya̠jña ma̍ṅgirō aṅgirō ya̠jñaṃ ya̠jña ma̍ṅgiraḥ ।
॥ 61 ॥ (50/52)

1) a̠ṃ​gi̠ra̠ itya̍ṃ​giraḥ ।
2) tasmai̍ nū̠na-nnū̠na-ntasmai̠ tasmai̍ nū̠nam ।
3) nū̠na ma̠bhidya̍vē a̠bhidya̍vē nū̠na-nnū̠na ma̠bhidya̍vē ।
4) a̠bhidya̍vē vā̠chā vā̠chā 'bhidya̍vē a̠bhidya̍vē vā̠chā ।
4) a̠bhidya̍va̠ itya̠bhi - dya̠vē̠ ।
5) vā̠chā vi̍rūpa virūpa vā̠chā vā̠chā vi̍rūpa ।
6) vi̠rū̠pa̠ nitya̍yā̠ nitya̍yā virūpa virūpa̠ nitya̍yā ।
6) vi̠rū̠pēti̍ vi - rū̠pa̠ ।
7) nitya̠yēti̠ nitya̍yā ।
8) vṛṣṇē̍ chōdasva chōdasva̠ vṛṣṇē̠ vṛṣṇē̍ chōdasva ।
9) chō̠da̠sva̠ su̠ṣṭu̠tigṃ su̍ṣṭu̠ti-ñchō̍dasva chōdasva suṣṭu̠tim ।
10) su̠ṣṭu̠timiti̍ su - stu̠tim ।
11) ka mu̍ vu̠ ka-ṅka mu̍ ।
12) u̠ ṣvi̠-thsvi̠du̠ vu̠ ṣvi̠t ।
13) svi̠da̠syā̠sya̠ svi̠-thsvi̠da̠sya̠ ।
14) a̠sya̠ sēna̍yā̠ sēna̍yā 'syāsya̠ sēna̍yā ।
15) sēna̍yā̠ 'gnē ra̠gnē-ssēna̍yā̠ sēna̍yā̠ 'gnēḥ ।
16) a̠gnē rapā̍kachakṣasō̠ apā̍kachakṣasō a̠gnē ra̠gnē rapā̍kachakṣasaḥ ।
17) apā̍kachakṣasa̠ ityapā̍ka - cha̠kṣa̠sa̠ḥ ।
18) pa̠ṇi-ṅgōṣu̠ gōṣu̍ pa̠ṇi-mpa̠ṇi-ṅgōṣu̍ ।
19) gōṣu̍ starāmahē starāmahē̠ gōṣu̠ gōṣu̍ starāmahē ।
20) sta̠rā̠ma̠ha̠ iti̍ starāmahē ।
21) mā nō̍ nō̠ mā mā na̍ḥ ।
22) nō̠ dē̠vānā̎-ndē̠vānā̎-nnō nō dē̠vānā̎m ।
23) dē̠vānā̠ṃ viśō̠ viśō̍ dē̠vānā̎-ndē̠vānā̠ṃ viśa̍ḥ ।
24) viśa̍ḥ prasnā̠tīḥ pra̍snā̠tī-rviśō̠ viśa̍ḥ prasnā̠tīḥ ।
25) pra̠snā̠tī ri̍vē va prasnā̠tīḥ pra̍snā̠tī ri̍va ।
25) pra̠snā̠tīriti̍ pra - snā̠tīḥ ।
26) i̠vō̠srā u̠srā i̍vē vō̠srāḥ ।
27) u̠srā ityu̠srāḥ ।
28) kṛ̠śa-nna na kṛ̠śa-ṅkṛ̠śa-nna ।
29) na hā̍sur-hāsu̠-rna na hā̍suḥ ।
30) hā̠su̠ raghni̍yā̠ aghni̍yā hāsur-hāsu̠ raghni̍yāḥ ।
31) aghni̍yā̠ ityaghni̍yāḥ ।
32) mā nō̍ nō̠ mā mā na̍ḥ ।
33) na̠-ssa̠ma̠sya̠ sa̠ma̠sya̠ nō̠ na̠-ssa̠ma̠sya̠ ।
34) sa̠ma̠sya̠ dū̠ḍhyō̍ dū̠ḍhya̍-ssamasya samasya dū̠ḍhya̍ḥ ।
35) dū̠ḍhya̍ḥ pari̍dvēṣasa̠ḥ pari̍dvēṣasō dū̠ḍhyō̍ dū̠ḍhya̍ḥ pari̍dvēṣasaḥ ।
36) pari̍dvēṣasō agṃha̠ti ragṃ̍ha̠tiḥ pari̍dvēṣasa̠ḥ pari̍dvēṣasō agṃha̠tiḥ ।
36) pari̍dvēṣasa̠ iti̠ pari̍ - dvē̠ṣa̠sa̠ḥ ।
37) a̠gṃ̠ha̠tirityagṃ̍ha̠tiḥ ।
38) ū̠rmi-rna nōrmi rū̠rmi-rna ।
39) na nāva̠-nnāva̠-nna na nāva̎m ।
40) nāva̠ mā nāva̠-nnāva̠ mā ।
41) ā va̍dhī-dvadhī̠dā va̍dhīt ।
42) va̠dhī̠diti̍ vadhīt ।
43) nama̍ stē tē̠ namō̠ nama̍ stē ।
44) tē̠ a̠gnē̠ a̠gnē̠ tē̠ tē̠ a̠gnē̠ ।
45) a̠gna̠ ōja̍sa̠ ōja̍sē agnē agna̠ ōja̍sē ।
46) ōja̍sē gṛ̠ṇanti̍ gṛ̠ṇa ntyōja̍sa̠ ōja̍sē gṛ̠ṇanti̍ ।
47) gṛ̠ṇanti̍ dēva dēva gṛ̠ṇanti̍ gṛ̠ṇanti̍ dēva ।
48) dē̠va̠ kṛ̠ṣṭaya̍ḥ kṛ̠ṣṭayō̍ dēva dēva kṛ̠ṣṭaya̍ḥ ।
49) kṛ̠ṣṭaya̠ iti̍ kṛ̠ṣṭaya̍ḥ ।
50) amai̍ ra̠mitra̍ ma̠mitra̠ mamai̠ ramai̍ ra̠mitra̎m ।
॥ 62 ॥ (50/54)

1) a̠mitra̍ mardayā rdayā̠ mitra̍ ma̠mitra̍ mardaya ।
2) a̠rda̠yētya̍rdaya ।
3) ku̠vi-thsu su ku̠vi-tku̠vi-thsu ।
4) su nō̍ na̠-ssu su na̍ḥ ।
5) nō̠ gavi̍ṣṭayē̠ gavi̍ṣṭayē nō nō̠ gavi̍ṣṭayē ।
6) gavi̍ṣṭa̠yē 'gnē 'gnē̠ gavi̍ṣṭayē̠ gavi̍ṣṭa̠yē 'gnē̎ ।
6) gavi̍ṣṭaya̠ iti̠ gō - i̠ṣṭa̠yē̠ ।
7) agnē̍ sa̠ṃvēṣi̍ṣa-ssa̠ṃvēṣi̠ṣō 'gnē 'gnē̍ sa̠ṃvēṣi̍ṣaḥ ।
8) sa̠ṃvēṣi̍ṣō ra̠yigṃ ra̠yigṃ sa̠ṃvēṣi̍ṣa-ssa̠ṃvēṣi̍ṣō ra̠yim ।
8) sa̠ṃvēṣi̍ṣa̠ iti̍ saṃ - vēṣi̍ṣaḥ ।
9) ra̠yimiti̍ ra̠yim ।
10) uru̍kṛ du̠rū̍rū ru̍kṛ̠ duru̍kṛ du̠ru ।
10) uru̍kṛ̠dityuru̍ - kṛ̠t ।
11) u̠ru ṇō̍ na u̠rū̍ru ṇa̍ḥ ।
12) na̠ skṛ̠dhi̠ kṛ̠dhi̠ nō̠ na̠ skṛ̠dhi̠ ।
13) kṛ̠dhīti̍ kṛdhi ।
14) mā nō̍ nō̠ mā mā na̍ḥ ।
15) nō̠ a̠smi-nna̠smi-nnō̍ nō a̠sminn ।
16) a̠smi-nma̍hādha̠nē ma̍hādha̠nē a̠smi-nna̠smi-nma̍hādha̠nē ।
17) ma̠hā̠dha̠nē parā̠ parā̍ mahādha̠nē ma̍hādha̠nē parā̎ ।
17) ma̠hā̠dha̠na iti̍ mahā - dha̠nē ।
18) parā̍ varg va̠r-kparā̠ parā̍ vark ।
19) va̠rg bhā̠ra̠bhṛ-dbhā̍ra̠bhṛ-dva̍rg varg bhāra̠bhṛt ।
20) bhā̠ra̠bhṛ-dya̍thā yathā bhāra̠bhṛ-dbhā̍ra̠bhṛ-dya̍thā ।
20) bhā̠ra̠bhṛditi̍ bhāra - bhṛt ।
21) ya̠thēti̍ yathā ।
22) sa̠ṃvarga̠gṃ̠ sagṃ sagṃ sa̠ṃvargagṃ̍ sa̠ṃvarga̠gṃ̠ sam ।
22) sa̠ṃvarga̠miti̍ saṃ - varga̎m ।
23) sagṃ ra̠yigṃ ra̠yigṃ sagṃ sagṃ ra̠yim ।
24) ra̠yi-ñja̍ya jaya ra̠yigṃ ra̠yi-ñja̍ya ।
25) ja̠yēti̍ jaya ।
26) a̠nya ma̠sma da̠sma da̠nya ma̠nya ma̠smat ।
27) a̠sma-dbhi̠yai bhi̠yā a̠sma da̠sma-dbhi̠yai ।
28) bhi̠yā i̠ya mi̠ya-mbhi̠yai bhi̠yā i̠yam ।
29) i̠ya magnē 'gna̍ i̠ya mi̠ya magnē̎ ।
30) agnē̠ siṣa̍ktu̠ siṣa̠ktvagnē 'gnē̠ siṣa̍ktu ।
31) siṣa̍ktu du̠chChunā̍ du̠chChunā̠ siṣa̍ktu̠ siṣa̍ktu du̠chChunā̎ ।
32) du̠chChunēti̍ du̠chChunā̎ ।
33) vardhā̍ nō nō̠ vardha̠ vardhā̍ naḥ ।
34) nō̠ ama̍va̠ dama̍va-nnō nō̠ ama̍vat ।
35) ama̍va̠ch Chava̠-śśavō̠ ama̍va̠ dama̍va̠ch Chava̍ḥ ।
35) ama̍va̠dityama̍ - va̠t ।
36) śava̠ iti̠ śava̍ḥ ।
37) yasyā ju̍ṣa̠ daju̍ṣa̠-dyasya̠ yasyā ju̍ṣat ।
38) aju̍ṣa-nnama̠svinō̍ nama̠svinō 'ju̍ṣa̠ daju̍ṣa-nnama̠svina̍ḥ ।
39) na̠ma̠svina̠-śśamī̠gṃ̠ śamī̎-nnama̠svinō̍ nama̠svina̠-śśamī̎m ।
40) śamī̠ madu̍rmakha̠syā du̍rmakhasya̠ śamī̠gṃ̠ śamī̠ madu̍rmakhasya ।
41) adu̍rmakhasya vā̠ vā 'du̍rmakha̠syā du̍rmakhasya vā ।
41) adu̍rmakha̠syētyadu̍ḥ - ma̠kha̠sya̠ ।
42) vēti̍ vā ।
43) ta-ṅgha̍ gha̠ ta-nta-ṅgha̍ ।
44) ghē di-dgha̠ ghē t ।
45) ida̠gni ra̠gni ridi da̠gniḥ ।
46) a̠gni-rvṛ̠dhā vṛ̠dhā 'gni ra̠gni-rvṛ̠dhā ।
47) vṛ̠dhā 'va̍ tyavati vṛ̠dhā vṛ̠dhā 'va̍ti ।
48) a̠va̠tītya̍vati ।
49) para̍syā̠ adhyadhi̠ para̍syā̠ḥ para̍syā̠ adhi̍ ।
50) adhi̍ sa̠ṃvata̍-ssa̠ṃvatō̠ adhyadhi̍ sa̠ṃvata̍ḥ ।
॥ 63 ॥ (50/58)

1) sa̠ṃvatō 'va̍rā̠gṃ̠ ava̍rā-nthsa̠ṃvata̍-ssa̠ṃvatō 'va̍rān ।
1) sa̠ṃvata̠ iti̍ saṃ - vata̍ḥ ।
2) ava̍rāgṃ a̠bhya̍bhya va̍rā̠gṃ̠ ava̍rāgṃ a̠bhi ।
3) a̠bhyā 'bhya̍bhyā ।
4) ā ta̍ra ta̠rā ta̍ra ।
5) ta̠rēti̍ tara ।
6) yatrā̠ha ma̠haṃ yatra̠ yatrā̠ham ।
7) a̠ha masmya smya̠ha ma̠ha masmi̍ ।
8) asmi̠ tāg​ stāgṃ asmyasmi̠ tān ।
9) tāgṃ a̍vāva̠ tāg​ stāgṃ a̍va ।
10) a̠vētya̍va ।
11) vi̠dmā hi hi vi̠dma vi̠dmā hi ।
12) hi tē̍ tē̠ hi hi tē̎ ।
13) tē̠ pu̠rā pu̠rā tē̍ tē pu̠rā ।
14) pu̠rā va̠yaṃ va̠ya-mpu̠rā pu̠rā va̠yam ।
15) va̠ya magnē 'gnē̍ va̠yaṃ va̠ya magnē̎ ।
16) agnē̍ pi̠tuḥ pi̠tu ragnē 'gnē̍ pi̠tuḥ ।
17) pi̠tu-ryathā̠ yathā̍ pi̠tuḥ pi̠tu-ryathā̎ ।
18) yathā 'va̠sō 'va̍sō̠ yathā̠ yathā 'va̍saḥ ।
19) ava̍sa̠ ityava̍saḥ ।
20) adhā̍ tē̠ tē adhādhā̍ tē ।
21) tē̠ su̠mnagṃ su̠mna-ntē̍ tē su̠mnam ।
22) su̠mna mī̍maha īmahē su̠mnagṃ su̠mna mī̍mahē ।
23) ī̠ma̠ha̠ itī̍mahē ।
24) ya u̠gra u̠grō yō ya u̠graḥ ।
25) u̠gra i̍vē vō̠gra u̠gra i̍va ।
26) i̠va̠ śa̠rya̠hā śa̍rya̠hēvē̍ va śarya̠hā ।
27) śa̠rya̠hā ti̠gmaśṛ̍ṅga sti̠gmaśṛ̍ṅga-śśarya̠hā śa̍rya̠hā ti̠gmaśṛ̍ṅgaḥ ।
27) śa̠rya̠hēti̍ śarya - hā ।
28) ti̠gmaśṛ̍ṅgō̠ na na ti̠gmaśṛ̍ṅga sti̠gmaśṛ̍ṅgō̠ na ।
28) ti̠gmaśṛ̍ṅga̠ iti̍ ti̠gma - śṛ̠ṅga̠ḥ ।
29) na vagṃsa̍gō̠ vagṃsa̍gō̠ na na vagṃsa̍gaḥ ।
30) vagṃsa̍ga̠ iti̠ vagṃsa̍gaḥ ।
31) agnē̠ pura̠ḥ purō 'gnē 'gnē̠ pura̍ḥ ।
32) purō̍ ru̠rōji̍tha ru̠rōji̍tha̠ pura̠ḥ purō̍ ru̠rōji̍tha ।
33) ru̠rōji̠thēti̍ ru̠rōji̍tha ।
34) sakhā̍ya̠-ssagṃ sagṃ sakhā̍ya̠-ssakhā̍ya̠-ssam ।
35) saṃ vō̍ va̠-ssagṃ saṃ va̍ḥ ।
36) va̠-ssa̠myañchagṃ̍ sa̠myañcha̍ṃ vō va-ssa̠myañcha̎m ।
37) sa̠myañcha̠ miṣa̠ miṣagṃ̍ sa̠myañchagṃ̍ sa̠myañcha̠ miṣa̎m ।
38) iṣa̠gg̠ stōma̠gg̠ stōma̠ miṣa̠ miṣa̠gg̠ stōma̎m ।
39) stōma̍-ñcha cha̠ stōma̠gg̠ stōma̍-ñcha ।
40) chā̠gnayē̍ a̠gnayē̍ cha chā̠gnayē̎ ।
41) a̠gnaya̠ itya̠gnayē̎ ।
42) var​ṣi̍ṣṭhāya kṣitī̠nā-ṅkṣi̍tī̠nāṃ var​ṣi̍ṣṭhāya̠ var​ṣi̍ṣṭhāya kṣitī̠nām ।
43) kṣi̠tī̠nā mū̠rja ū̠rjaḥ, kṣi̍tī̠nā-ṅkṣi̍tī̠nā mū̠rjaḥ ।
44) ū̠rjō naptrē̠ naptra̍ ū̠rja ū̠rjō naptrē̎ ।
45) naptrē̠ saha̍svatē̠ saha̍svatē̠ naptrē̠ naptrē̠ saha̍svatē ।
46) saha̍svata̠ iti̠ saha̍svatē ।
47) sagṃsa̠ midi-thsagṃsa̠gṃ̠ sagṃsa̠ mit ।
47) sagṃsa̠miti̠ saṃ - sa̠m ।
48) i-dyu̍vasē yuvasa̠ idi-dyu̍vasē ।
49) yu̠va̠sē̠ vṛ̠ṣa̠n̠. vṛ̠ṣa̠n̠. yu̠va̠sē̠ yu̠va̠sē̠ vṛ̠ṣa̠nn ।
50) vṛ̠ṣa̠-nnagnē 'gnē̍ vṛṣan vṛṣa̠-nnagnē̎ ।
51) agnē̠ viśvā̍ni̠ viśvā̠ nyagnē 'gnē̠ viśvā̍ni ।
52) viśvā̎ nya̠ryō a̠ryō viśvā̍ni̠ viśvā̎ nya̠ryaḥ ।
53) a̠rya ā 'ryō a̠rya ā ।
54) ētyā ।
55) i̠ḍa spa̠dē pa̠da i̠ḍa i̠ḍa spa̠dē ।
56) pa̠dē sagṃ sa-mpa̠dē pa̠dē sam ।
57) sa mi̍ddhyasa iddhyasē̠ sagṃ sa mi̍ddhyasē ।
58) i̠ddhya̠sē̠ sa sa i̍ddhyasa iddhyasē̠ saḥ ।
59) sa nō̍ na̠-ssa sa na̍ḥ ।
60) nō̠ vasū̍ni̠ vasū̍ni nō nō̠ vasū̍ni ।
61) vasū̠nyā vasū̍ni̠ vasū̠nyā ।
62) ā bha̍ra bha̠rā bha̍ra ।
63) bha̠rēti̍ bhara ।
64) prajā̍patē̠ sa sa prajā̍patē̠ prajā̍patē̠ saḥ ।
64) prajā̍pata̠ iti̠ prajā̎ - pa̠tē̠ ।
65) sa vē̍da vēda̠ sa sa vē̍da ।
66) vē̠da̠ sōmā̍pūṣaṇā̠ sōmā̍pūṣaṇā vēda vēda̠ sōmā̍pūṣaṇā ।
67) sōmā̍pūṣaṇē̠mā vi̠mau sōmā̍pūṣaṇā̠ sōmā̍pūṣaṇē̠mau ।
67) sōmā̍pūṣa̠ṇēti̠ sōmā̎ - pū̠ṣa̠ṇā̠ ।
68) i̠mau dē̠vau dē̠vā vi̠mā vi̠mau dē̠vau ।
69) dē̠vāviti̍ dē̠vau ।
॥ 64 ॥ (69/75)
॥ a. 11 ॥

1) u̠śanta̍ stvā tvō̠śanta̍ u̠śanta̍ stvā ।
2) tvā̠ ha̠vā̠ma̠hē̠ ha̠vā̠ma̠hē̠ tvā̠ tvā̠ ha̠vā̠ma̠hē̠ ।
3) ha̠vā̠ma̠ha̠ u̠śanta̍ u̠śantō̍ havāmahē havāmaha u̠śanta̍ḥ ।
4) u̠śanta̠-ssagṃ sa mu̠śanta̍ u̠śanta̠-ssam ।
5) sa mi̍dhīmahī dhīmahi̠ sagṃ sa mi̍dhīmahi ।
6) i̠dhī̠ma̠hītī̍dhīmahi ।
7) u̠śa-nnu̍śa̠ta u̍śa̠ta u̠śa-nnu̠śa-nnu̍śa̠taḥ ।
8) u̠śa̠ta ōśa̠ta u̍śa̠ta ā ।
9) ā va̍ha va̠hā va̍ha ।
10) va̠ha̠ pi̠tṝ-npi̠tṝn. va̍ha vaha pi̠tṝn ।
11) pi̠tṝn. ha̠viṣē̍ ha̠viṣē̍ pi̠tṝ-npi̠tṝn. ha̠viṣē̎ ।
12) ha̠viṣē̠ atta̍vē̠ atta̍vē ha̠viṣē̍ ha̠viṣē̠ atta̍vē ।
13) atta̍va̠ ityatta̍vē ।
14) tvagṃ sō̍ma sōma̠ tva-ntvagṃ sō̍ma ।
15) sō̠ma̠ prachi̍kita̠ḥ prachi̍kita-ssōma sōma̠ prachi̍kitaḥ ।
16) prachi̍kitō manī̠ṣā ma̍nī̠ṣā prachi̍kita̠ḥ prachi̍kitō manī̠ṣā ।
16) prachi̍kita̠ iti̠ pra - chi̠ki̠ta̠ḥ ।
17) ma̠nī̠ṣā tva-ntva-mma̍nī̠ṣā ma̍nī̠ṣā tvam ।
18) tvagṃ raji̍ṣṭha̠gṃ̠ raji̍ṣṭha̠-ntva-ntvagṃ raji̍ṣṭham ।
19) raji̍ṣṭha̠ manvanu̠ raji̍ṣṭha̠gṃ̠ raji̍ṣṭha̠ manu̍ ।
20) anu̍ nēṣi nē̠ṣyanvanu̍ nēṣi ।
21) nē̠ṣi̠ panthā̠-mpanthā̎-nnēṣi nēṣi̠ panthā̎m ।
22) panthā̠miti̠ panthā̎m ।
23) tava̠ praṇī̍tī̠ praṇī̍tī̠ tava̠ tava̠ praṇī̍tī ।
24) praṇī̍tī pi̠tara̍ḥ pi̠tara̠ḥ praṇī̍tī̠ praṇī̍tī pi̠tara̍ḥ ।
24) praṇī̠tīti̠ pra - nī̠tī̠ ।
25) pi̠tarō̍ nō naḥ pi̠tara̍ḥ pi̠tarō̍ naḥ ।
26) na̠ i̠ndō̠ i̠ndō̠ nō̠ na̠ i̠ndō̠ ।
27) i̠ndō̠ dē̠vēṣu̍ dē̠vē ṣvi̍ndō indō dē̠vēṣu̍ ।
27) i̠ndō̠ itī̎mdō ।
28) dē̠vēṣu̠ ratna̠gṃ̠ ratna̍-ndē̠vēṣu̍ dē̠vēṣu̠ ratna̎m ।
29) ratna̍ mabhajantā bhajanta̠ ratna̠gṃ̠ ratna̍ mabhajanta ।
30) a̠bha̠ja̠nta̠ dhīrā̠ dhīrā̍ abhajantā bhajanta̠ dhīrā̎ḥ ।
31) dhīrā̠ iti̠ dhīrā̎ḥ ।
32) tvayā̠ hi hi tvayā̠ tvayā̠ hi ।
33) hi nō̍ nō̠ hi hi na̍ḥ ।
34) na̠ḥ pi̠tara̍ḥ pi̠tarō̍ nō naḥ pi̠tara̍ḥ ।
35) pi̠tara̍-ssōma sōma pi̠tara̍ḥ pi̠tara̍-ssōma ।
36) sō̠ma̠ pūrvē̠ pūrvē̍ sōma sōma̠ pūrvē̎ ।
37) pūrvē̠ karmā̍ṇi̠ karmā̍ṇi̠ pūrvē̠ pūrvē̠ karmā̍ṇi ।
38) karmā̍ṇi cha̠kru ścha̠kruḥ karmā̍ṇi̠ karmā̍ṇi cha̠kruḥ ।
39) cha̠kruḥ pa̍vamāna pavamāna cha̠kru ścha̠kruḥ pa̍vamāna ।
40) pa̠va̠mā̠na̠ dhīrā̠ dhīrā̎ḥ pavamāna pavamāna̠ dhīrā̎ḥ ।
41) dhīrā̠ iti̠ dhīrā̎ḥ ।
42) va̠nva-nnavā̠tō 'vā̍tō va̠nvan. va̠nva-nnavā̍taḥ ।
43) avā̍taḥ pari̠dhī-npa̍ri̠dhīgṃ ravā̠tō 'vā̍taḥ pari̠dhīn ।
44) pa̠ri̠dhīgṃ rapāpa̍ pari̠dhī-npa̍ri̠dhīgṃ rapa̍ ।
44) pa̠ri̠dhīniti̍ pari - dhīn ।
45) apō̎rṇū̠-rṇvapāpō̎rṇu ।
46) ū̠rṇu̠ vī̠rēbhi̍-rvī̠rēbhi̍ rūrṇūrṇu vī̠rēbhi̍ḥ ।
47) vī̠rēbhi̠ raśvai̠ raśvai̎-rvī̠rēbhi̍-rvī̠rēbhi̠ raśvai̎ḥ ।
48) aśvai̎-rma̠ghavā̍ ma̠ghavā 'śvai̠ raśvai̎-rma̠ghavā̎ ।
49) ma̠ghavā̍ bhava bhava ma̠ghavā̍ ma̠ghavā̍ bhava ।
49) ma̠ghavēti̍ ma̠gha - vā̠ ।
50) bha̠vā̠ nō̠ nō̠ bha̠va̠ bha̠vā̠ na̠ḥ ।
॥ 65 ॥ (50/55)

1) na̠ iti̍ naḥ ।
2) tvagṃ sō̍ma sōma̠ tva-ntvagṃ sō̍ma ।
3) sō̠ma̠ pi̠tṛbhi̍ḥ pi̠tṛbhi̍-ssōma sōma pi̠tṛbhi̍ḥ ।
4) pi̠tṛbhi̍-ssaṃvidā̠na-ssa̍ṃvidā̠naḥ pi̠tṛbhi̍ḥ pi̠tṛbhi̍-ssaṃvidā̠naḥ ।
4) pi̠tṛbhi̠riti̍ pi̠tṛ - bhi̠ḥ ।
5) sa̠ṃvi̠dā̠nō 'nvanu̍ saṃvidā̠na-ssa̍ṃvidā̠nō 'nu̍ ।
5) sa̠ṃvi̠dā̠na iti̍ saṃ - vi̠dā̠naḥ ।
6) anu̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī anvanu̠ dyāvā̍pṛthi̠vī ।
7) dyāvā̍pṛthi̠vī ā dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ā ।
7) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
8) ā ta̍tantha tata̠nthā ta̍tantha ।
9) ta̠ta̠nthēti̍ tatantha ।
10) tasmai̍ tē tē̠ tasmai̠ tasmai̍ tē ।
11) ta̠ i̠ndō̠ i̠ndō̠ tē̠ ta̠ i̠ndō̠ ।
12) i̠ndō̠ ha̠viṣā̍ ha̠viṣē̎mdō indō ha̠viṣā̎ ।
12) i̠ndō̠ itī̎mdō ।
13) ha̠viṣā̍ vidhēma vidhēma ha̠viṣā̍ ha̠viṣā̍ vidhēma ।
14) vi̠dhē̠ma̠ va̠yaṃ va̠yaṃ vi̍dhēma vidhēma va̠yam ।
15) va̠yagg​ syā̍ma syāma va̠yaṃ va̠yagg​ syā̍ma ।
16) syā̠ma̠ pata̍ya̠ḥ pata̍ya-ssyāma syāma̠ pata̍yaḥ ।
17) pata̍yō rayī̠ṇāgṃ ra̍yī̠ṇā-mpata̍ya̠ḥ pata̍yō rayī̠ṇām ।
18) ra̠yī̠ṇāmiti̍ rayī̠ṇām ।
19) agni̍ṣvāttāḥ pitaraḥ pita̠rō 'gni̍ṣvāttā̠ agni̍ṣvāttāḥ pitaraḥ ।
19) agni̍ṣvāttā̠ ityagni̍ - svā̠ttā̠ḥ ।
20) pi̠ta̠ra̠ ā pi̍taraḥ pitara̠ ā ।
21) ēhē hēha ।
22) i̠ha ga̍chChata gachChatē̠ hē ha ga̍chChata ।
23) ga̠chCha̠ta̠ sada̍-ssada̠ssada̍-ssadō gachChata gachChata̠ sada̍ssadaḥ ।
24) sada̍ssada-ssadata sadata̠ sada̍ssada̠-ssada̍ssada-ssadata ।
24) sada̍ssada̠ iti̠ sada̍ḥ - sa̠da̠ḥ ।
25) sa̠da̠ta̠ su̠pra̠ṇī̠ta̠ya̠-ssu̠pra̠ṇī̠ta̠ya̠-ssa̠da̠ta̠ sa̠da̠ta̠ su̠pra̠ṇī̠ta̠ya̠ḥ ।
26) su̠pra̠ṇī̠ta̠ya̠ iti̍ su - pra̠ṇī̠ta̠ya̠ḥ ।
27) a̠ttā ha̠vīgṃṣi̍ ha̠vīg​ ṣya̠ttāttā ha̠vīgṃṣi̍ ।
28) ha̠vīgṃṣi̠ praya̍tāni̠ praya̍tāni ha̠vīgṃṣi̍ ha̠vīgṃṣi̠ praya̍tāni ।
29) praya̍tāni ba̠r̠hiṣi̍ ba̠r̠hiṣi̠ praya̍tāni̠ praya̍tāni ba̠r̠hiṣi̍ ।
29) praya̍tā̠nīti̠ pra - ya̠tā̠ni̠ ।
30) ba̠r̠hi ṣyathātha̍ ba̠r̠hiṣi̍ ba̠r̠hiṣyatha̍ ।
31) athā̍ ra̠yigṃ ra̠yi mathāthā̍ ra̠yim ।
32) ra̠yigṃ sarva̍vīra̠gṃ̠ sarva̍vīragṃ ra̠yigṃ ra̠yigṃ sarva̍vīram ।
33) sarva̍vīra-ndadhātana dadhātana̠ sarva̍vīra̠gṃ̠ sarva̍vīra-ndadhātana ।
33) sarva̍vīra̠miti̠ sarva̍ - vī̠ra̠m ।
34) da̠dhā̠ta̠nēti̍ dadhātana ।
35) bar​hi̍ṣadaḥ pitaraḥ pitarō̠ bar​hi̍ṣadō̠ bar​hi̍ṣadaḥ pitaraḥ ।
35) bar​hi̍ṣada̠ iti̠ bar​hi̍ - sa̠da̠ḥ ।
36) pi̠ta̠ra̠ ū̠tyū̍tī pi̍taraḥ pitara ū̠tī ।
37) ū̠ tya̍rvā ga̠rvā gū̠tyū̎(u1̠)tya̍rvāk ।
38) a̠rvā gi̠mēmā 'rvā ga̠rvā gi̠mā ।
39) i̠mā vō̍ va i̠mēmā va̍ḥ ।
40) vō̠ ha̠vyā ha̠vyā vō̍ vō ha̠vyā ।
41) ha̠vyā cha̍kṛma chakṛma ha̠vyā ha̠vyā cha̍kṛma ।
42) cha̠kṛ̠mā̠ ju̠ṣaddhva̍-ñju̠ṣaddhva̍-ñchakṛma chakṛmā ju̠ṣaddhva̎m ।
43) ju̠ṣaddhva̠miti̍ ju̠ṣaddhva̎m ।
44) ta ā tē ta ā ।
45) ā ga̍ta ga̠tā ga̍ta ।
46) ga̠tāva̠sā 'va̍sā gata ga̠tāva̍sā ।
47) ava̍sā̠ śanta̍mēna̠ śanta̍mē̠nāva̠sā 'va̍sā̠ śanta̍mēna ।
48) śanta̍mē̠nā thātha̠ śanta̍mēna̠ śanta̍mē̠ nātha̍ ।
48) śanta̍mē̠nēti̠ śaṃ - ta̠mē̠na̠ ।
49) athā̠smabhya̍ ma̠smabhya̠ mathāthā̠ smabhya̎m ।
50) a̠smabhya̠gṃ̠ śagṃ śa ma̠smabhya̍ ma̠smabhya̠gṃ̠ śam ।
50) a̠smabhya̠mitya̠sma - bhya̠m ।
॥ 66 ॥ (50/61)

1) śaṃ yō-ryō-śśagṃ śaṃ yōḥ ।
2) yōra̍ra̠pō a̍ra̠pō yō-ryōra̍ra̠paḥ ।
3) a̠ra̠pō da̍dhāta dadhātā ra̠pō a̍ra̠pō da̍dhāta ।
4) da̠dhā̠tēti̍ dadhāta ।
5) ā 'ha ma̠ha mā 'ham ।
6) a̠ha-mpi̠tṝ-npi̠tṝ na̠ha ma̠ha-mpi̠tṝn ।
7) pi̠tṝ-nthsu̍vi̠datrā̎-nthsuvi̠datrā̎-npi̠tṝ-npi̠tṝ-nthsu̍vi̠datrān̍ ।
8) su̠vi̠datrāgṃ̍ avi thsyavithsi suvi̠datrā̎-nthsuvi̠datrāgṃ̍ avithsi ।
8) su̠vi̠datrā̠niti̍ su - vi̠datrān̍ ।
9) a̠vi̠thsi̠ napā̍ta̠-nnapā̍ta mavi-thsyavithsi̠ napā̍tam ।
10) napā̍ta-ñcha cha̠ napā̍ta̠-nnapā̍ta-ñcha ।
11) cha̠ vi̠krama̍ṇaṃ vi̠krama̍ṇa-ñcha cha vi̠krama̍ṇam ।
12) vi̠krama̍ṇa-ñcha cha vi̠krama̍ṇaṃ vi̠krama̍ṇa-ñcha ।
12) vi̠krama̍ṇa̠miti̍ vi - krama̍ṇam ।
13) cha̠ viṣṇō̠-rviṣṇō̎ścha cha̠ viṣṇō̎ḥ ।
14) viṣṇō̠riti̠ viṣṇō̎ḥ ।
15) ba̠r̠hi̠ṣadō̠ yē yē ba̍r​hi̠ṣadō̍ bar​hi̠ṣadō̠ yē ।
15) ba̠r̠hi̠ṣada̠ iti̍ bar​hi - sada̍ḥ ।
16) yē sva̠dhayā̎ sva̠dhayā̠ yē yē sva̠dhayā̎ ।
17) sva̠dhayā̍ su̠tasya̍ su̠tasya̍ sva̠dhayā̎ sva̠dhayā̍ su̠tasya̍ ।
17) sva̠dhayēti̍ sva - dhayā̎ ।
18) su̠tasya̠ bhaja̍nta̠ bhaja̍nta su̠tasya̍ su̠tasya̠ bhaja̍nta ।
19) bhaja̍nta pi̠tvaḥ pi̠tvō bhaja̍nta̠ bhaja̍nta pi̠tvaḥ ।
20) pi̠tva stē tē pi̠tvaḥ pi̠tva stē ।
21) ta i̠hē ha tē ta i̠ha ।
22) i̠hāga̍miṣṭhā̠ āga̍miṣṭhā i̠hē hāga̍miṣṭhāḥ ।
23) āga̍miṣṭhā̠ ityā - ga̠mi̠ṣṭhā̠ḥ ।
24) upa̍hūtāḥ pi̠tara̍ḥ pi̠tara̠ upa̍hūtā̠ upa̍hūtāḥ pi̠tara̍ḥ ।
24) upa̍hūtā̠ ityupa̍ - hū̠tā̠ḥ ।
25) pi̠tara̍-ssō̠myāsa̍-ssō̠myāsa̍ḥ pi̠tara̍ḥ pi̠tara̍-ssō̠myāsa̍ḥ ।
26) sō̠myāsō̍ bar​hi̠ṣyē̍ṣu bar​hi̠ṣyē̍ṣu sō̠myāsa̍-ssō̠myāsō̍ bar​hi̠ṣyē̍ṣu ।
27) ba̠r̠hi̠ṣyē̍ṣu ni̠dhiṣu̍ ni̠dhiṣu̍ bar​hi̠ṣyē̍ṣu bar​hi̠ṣyē̍ṣu ni̠dhiṣu̍ ।
28) ni̠dhiṣu̍ pri̠yēṣu̍ pri̠yēṣu̍ ni̠dhiṣu̍ ni̠dhiṣu̍ pri̠yēṣu̍ ।
28) ni̠dhiṣviti̍ ni - dhiṣu̍ ।
29) pri̠yēṣviti̍ pri̠yēṣu̍ ।
30) ta ā tē ta ā ।
31) ā ga̍mantu gama̠ntvā ga̍mantu ।
32) ga̠ma̠ntu̠ tē tē ga̍mantu gamantu̠ tē ।
33) ta i̠hē ha tē ta i̠ha ।
34) i̠ha śru̍vantu śruva ntvi̠hē ha śru̍vantu ।
35) śru̠va̠ ntvadhyadhi̍ śruvantu śruva̠ ntvadhi̍ ।
36) adhi̍ bruvantu bruva̠ ntvadhyadhi̍ bruvantu ।
37) bru̠va̠ntu̠ tē tē bru̍vantu bruvantu̠ tē ।
38) tē a̍va ntvavantu̠ tē tē a̍vantu ।
39) a̠va̠ ntva̠smā na̠smā na̍va ntvava ntva̠smān ।
40) a̠smānitya̠smān ।
41) udī̍ratā mīratā̠ mudu dī̍ratām ।
42) ī̠ra̠tā̠ mava̠rē 'va̍ra īratā mīratā̠ mava̍rē ।
43) ava̍ra̠ udu dava̠rē 'va̍ra̠ ut ।
44) u-tparā̍sa̠ḥ parā̍sa̠ udu-tparā̍saḥ ।
45) parā̍sa̠ udu-tparā̍sa̠ḥ parā̍sa̠ ut ।
46) u-nma̍ddhya̠mā ma̍ddhya̠mā udu-nma̍ddhya̠māḥ ।
47) ma̠ddhya̠māḥ pi̠tara̍ḥ pi̠tarō̍ maddhya̠mā ma̍ddhya̠māḥ pi̠tara̍ḥ ।
48) pi̠tara̍-ssō̠myāsa̍-ssō̠myāsa̍ḥ pi̠tara̍ḥ pi̠tara̍-ssō̠myāsa̍ḥ ।
49) sō̠myāsa̠ iti̍ sō̠myāsa̍ḥ ।
50) asu̠ṃ yē yē asu̠ masu̠ṃ yē ।
॥ 67 ॥ (50/56)

1) ya ī̠yu rī̠yu-ryē ya ī̠yuḥ ।
2) ī̠yu ra̍vṛ̠kā a̍vṛ̠kā ī̠yu rī̠yu ra̍vṛ̠kāḥ ।
3) a̠vṛ̠kā ṛ̍ta̠jñā ṛ̍ta̠jñā a̍vṛ̠kā a̍vṛ̠kā ṛ̍ta̠jñāḥ ।
4) ṛ̠ta̠jñā stē ta ṛ̍ta̠jñā ṛ̍ta̠jñā stē ।
4) ṛ̠ta̠jñā ityṛ̍ta - jñāḥ ।
5) tē nō̍ na̠ stē tē na̍ḥ ।
6) nō̠ 'va̠ ntva̠va̠ntu̠ nō̠ nō̠ 'va̠ntu̠ ।
7) a̠va̠ntu̠ pi̠tara̍ḥ pi̠tarō̍ 'va ntvavantu pi̠tara̍ḥ ।
8) pi̠tarō̠ havē̍ṣu̠ havē̍ṣu pi̠tara̍ḥ pi̠tarō̠ havē̍ṣu ।
9) havē̠ṣviti̠ havē̍ṣu ।
10) i̠da-mpi̠tṛbhya̍ḥ pi̠tṛbhya̍ i̠da mi̠da-mpi̠tṛbhya̍ḥ ।
11) pi̠tṛbhyō̠ namō̠ nama̍ḥ pi̠tṛbhya̍ḥ pi̠tṛbhyō̠ nama̍ḥ ।
11) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
12) namō̍ astvastu̠ namō̠ namō̍ astu ।
13) a̠stva̠dyā dyā stva̍ stva̠dya ।
14) a̠dya yē yē a̠dyādya yē ।
15) yē pūrvā̍sa̠ḥ pūrvā̍sō̠ yē yē pūrvā̍saḥ ।
16) pūrvā̍sō̠ yē yē pūrvā̍sa̠ḥ pūrvā̍sō̠ yē ।
17) ya upa̍rāsa̠ upa̍rāsō̠ yē ya upa̍rāsaḥ ।
18) upa̍rāsa ī̠yu rī̠yu rupa̍rāsa̠ upa̍rāsa ī̠yuḥ ।
19) ī̠yuritī̠yuḥ ।
20) yē pārthi̍vē̠ pārthi̍vē̠ yē yē pārthi̍vē ।
21) pārthi̍vē̠ raja̍si̠ raja̍si̠ pārthi̍vē̠ pārthi̍vē̠ raja̍si ।
22) raja̠syā raja̍si̠ raja̠syā ।
23) ā niṣa̍ttā̠ niṣa̍ttā̠ ā niṣa̍ttāḥ ।
24) niṣa̍ttā̠ yē yē niṣa̍ttā̠ niṣa̍ttā̠ yē ।
24) niṣa̍ttā̠ iti̠ ni - sa̠ttā̠ḥ ।
25) yē vā̍ vā̠ yē yē vā̎ ।
26) vā̠ nū̠na-nnū̠naṃ vā̍ vā nū̠nam ।
27) nū̠nagṃ su̍vṛ̠janā̍su suvṛ̠janā̍su nū̠na-nnū̠nagṃ su̍vṛ̠janā̍su ।
28) su̠vṛ̠janā̍su vi̠kṣu vi̠kṣu su̍vṛ̠janā̍su suvṛ̠janā̍su vi̠kṣu ।
28) su̠vṛ̠janā̠sviti̍ su - vṛ̠janā̍su ।
29) vi̠kṣviti̍ vi̠kṣu ।
30) adhā̠ yathā̠ yathā 'dhādhā̠ yathā̎ ।
31) yathā̍ nō nō̠ yathā̠ yathā̍ naḥ ।
32) na̠ḥ pi̠tara̍ḥ pi̠tarō̍ nō naḥ pi̠tara̍ḥ ।
33) pi̠tara̠ḥ parā̍sa̠ḥ parā̍saḥ pi̠tara̍ḥ pi̠tara̠ḥ parā̍saḥ ।
34) parā̍saḥ pra̠tnāsa̍ḥ pra̠tnāsa̠ḥ parā̍sa̠ḥ parā̍saḥ pra̠tnāsa̍ḥ ।
35) pra̠tnāsō̍ agnē agnē pra̠tnāsa̍ḥ pra̠tnāsō̍ agnē ।
36) a̠gna̠ ṛ̠ta mṛ̠ta ma̍gnē agna ṛ̠tam ।
37) ṛ̠ta mā̍śuṣā̠ṇā ā̍śuṣā̠ṇā ṛ̠ta mṛ̠ta mā̍śuṣā̠ṇāḥ ।
38) ā̠śu̠ṣā̠ṇā ityā̍śuṣā̠ṇāḥ ।
39) śuchī dich Chuchi̠ śuchīt ।
40) ida̍ya-nnaya̠-nnidi da̍yann ।
41) a̠ya̠-ndīdhi̍ti̠-ndīdhi̍ti maya-nnaya̠-ndīdhi̍tim ।
42) dīdhi̍ti muktha̠śāsa̍ uktha̠śāsō̠ dīdhi̍ti̠-ndīdhi̍ti muktha̠śāsa̍ḥ ।
43) u̠ktha̠śāsa̠ḥ, kṣāma̠ kṣāmō̎ktha̠śāsa̍ uktha̠śāsa̠ḥ, kṣāma̍ ।
43) u̠ktha̠śāsa̠ ityu̍ktha - śāsa̍ḥ ।
44) kṣāmā̍ bhi̠ndantō̍ bhi̠ndanta̠ḥ, kṣāma̠ kṣāmā̍ bhi̠ndanta̍ḥ ।
45) bhi̠ndantō̍ aru̠ṇī ra̍ru̠ṇī-rbhi̠ndantō̍ bhi̠ndantō̍ aru̠ṇīḥ ।
46) a̠ru̠ṇī rapāpā̍ ru̠ṇī ra̍ru̠ṇī rapa̍ ।
47) apa̍ vran vra̠-nnapāpa̍ vrann ।
48) vra̠nniti̍ vrann ।
49) yada̍gnē agnē̠ ya-dyada̍gnē ।
50) a̠gnē̠ ka̠vya̠vā̠ha̠na̠ ka̠vya̠vā̠ha̠nā̠gnē̠ a̠gnē̠ ka̠vya̠vā̠ha̠na̠ ।
॥ 68 ॥ (50/55)

1) ka̠vya̠vā̠ha̠na̠ pi̠tṝ-npi̠tṝn ka̍vyavāhana kavyavāhana pi̠tṝn ।
1) ka̠vya̠vā̠ha̠nēti̍ kavya - vā̠ha̠na̠ ।
2) pi̠tṝn. yakṣi̠ yakṣi̍ pi̠tṝ-npi̠tṝn. yakṣi̍ ।
3) yakṣyṛ̍tā̠vṛdha̍ ṛtā̠vṛdhō̠ yakṣi̠ yakṣyṛ̍tā̠vṛdha̍ḥ ।
4) ṛ̠tā̠vṛdha̠ ityṛ̍ta - vṛdha̍ḥ ।
5) pra cha̍ cha̠ pra pra cha̍ ।
6) cha̠ ha̠vyāni̍ ha̠vyāni̍ cha cha ha̠vyāni̍ ।
7) ha̠vyāni̍ vakṣyasi vakṣyasi ha̠vyāni̍ ha̠vyāni̍ vakṣyasi ।
8) va̠kṣya̠si̠ dē̠vēbhyō̍ dē̠vēbhyō̍ vakṣyasi vakṣyasi dē̠vēbhya̍ḥ ।
9) dē̠vēbhya̍ścha cha dē̠vēbhyō̍ dē̠vēbhya̍ścha ।
10) cha̠ pi̠tṛbhya̍ḥ pi̠tṛbhya̍ścha cha pi̠tṛbhya̍ḥ ।
11) pi̠tṛbhya̠ ā pi̠tṛbhya̍ḥ pi̠tṛbhya̠ ā ।
11) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
12) ētyā ।
13) tva ma̍gnē agnē̠ tva-ntva ma̍gnē ।
14) a̠gna̠ ī̠ḍi̠ta ī̍ḍi̠tō a̍gnē agna īḍi̠taḥ ।
15) ī̠ḍi̠tō jā̍tavēdō jātavēda īḍi̠ta ī̍ḍi̠tō jā̍tavēdaḥ ।
16) jā̠ta̠vē̠dō 'vā̠ḍavā̎-ḍjātavēdō jātavē̠dō 'vā̎ṭ ।
16) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
17) avā̎ ḍḍha̠vyāni̍ ha̠vyā nyavā̠ḍavā̎ ḍḍha̠vyāni̍ ।
18) ha̠vyāni̍ sura̠bhīṇi̍ sura̠bhīṇi̍ ha̠vyāni̍ ha̠vyāni̍ sura̠bhīṇi̍ ।
19) su̠ra̠bhīṇi̍ kṛ̠tvā kṛ̠tvā su̍ra̠bhīṇi̍ sura̠bhīṇi̍ kṛ̠tvā ।
20) kṛ̠tvēti̍ kṛ̠tvā ।
21) prādā̍ adā̠ḥ pra prādā̎ḥ ।
22) a̠dā̠ḥ pi̠tṛbhya̍ḥ pi̠tṛbhyō̍ adā adāḥ pi̠tṛbhya̍ḥ ।
23) pi̠tṛbhya̍-ssva̠dhayā̎ sva̠dhayā̍ pi̠tṛbhya̍ḥ pi̠tṛbhya̍-ssva̠dhayā̎ ।
23) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
24) sva̠dhayā̠ tē tē sva̠dhayā̎ sva̠dhayā̠ tē ।
24) sva̠dhayēti̍ sva - dhayā̎ ।
25) tē a̍kṣa-nnakṣa̠-ntē tē a̍kṣann ।
26) a̠kṣa̠-nna̠ddhyā̎(1̠)ddhya̍kṣa-nnakṣa-nna̠ddhi ।
27) a̠ddhi tva-ntva ma̠ddhya̍ddhi tvam ।
28) tva-ndē̍va dēva̠ tva-ntva-ndē̍va ।
29) dē̠va̠ praya̍tā̠ praya̍tā dēva dēva̠ praya̍tā ।
30) praya̍tā ha̠vīgṃṣi̍ ha̠vīgṃṣi̠ praya̍tā̠ praya̍tā ha̠vīgṃṣi̍ ।
30) praya̠tēti̠ pra - ya̠tā̠ ।
31) ha̠vīgṃṣīti̍ ha̠vīgṃṣi̍ ।
32) māta̍lī ka̠vyaiḥ ka̠vyai-rmāta̍lī̠ māta̍lī ka̠vyaiḥ ।
33) ka̠vyai-rya̠mō ya̠maḥ ka̠vyaiḥ ka̠vyai-rya̠maḥ ।
34) ya̠mō aṅgi̍rōbhi̠ raṅgi̍rōbhi-rya̠mō ya̠mō aṅgi̍rōbhiḥ ।
35) aṅgi̍rōbhi̠-rbṛha̠spati̠-rbṛha̠spati̠ raṅgi̍rōbhi̠ raṅgi̍rōbhi̠-rbṛha̠spati̍ḥ ।
35) aṅgi̍rōbhi̠rityaṅgi̍raḥ - bhi̠ḥ ।
36) bṛha̠spati̠r̠ ṛkva̍bhi̠r̠ ṛkva̍bhi̠-rbṛha̠spati̠-rbṛha̠spati̠r̠ ṛkva̍bhiḥ ।
37) ṛkva̍bhi-rvāvṛdhā̠nō vā̍vṛdhā̠na ṛkva̍bhi̠r̠ ṛkva̍bhi-rvāvṛdhā̠naḥ ।
37) ṛkva̍bhi̠rityṛkva̍ - bhi̠ḥ ।
38) vā̠vṛ̠dhā̠na iti̍ vāvṛdhā̠naḥ ।
39) yāg​ ścha̍ cha̠ yān. yāg​ ścha̍ ।
40) cha̠ dē̠vā dē̠vāścha̍ cha dē̠vāḥ ।
41) dē̠vā vā̍vṛ̠dhu-rvā̍vṛ̠dhu-rdē̠vā dē̠vā vā̍vṛ̠dhuḥ ।
42) vā̠vṛ̠dhu-ryē yē vā̍vṛ̠dhu-rvā̍vṛ̠dhu-ryē ।
43) yē cha̍ cha̠ yē yē cha̍ ।
44) cha̠ dē̠vā-ndē̠vāg​ ścha̍ cha dē̠vān ।
45) dē̠vā-nthsvāhā̠ svāhā̍ dē̠vā-ndē̠vā-nthsvāhā̎ ।
46) svāhā̠ 'nyē a̠nyē svāhā̠ svāhā̠ 'nyē ।
47) a̠nyē sva̠dhayā̎ sva̠dhayā̠ 'nyē a̠nyē sva̠dhayā̎ ।
48) sva̠dhayā̠ 'nyē a̠nyē sva̠dhayā̎ sva̠dhayā̠ 'nyē ।
48) sva̠dhayēti̍ sva - dhayā̎ ।
49) a̠nyē ma̍danti madantya̠nyē a̠nyē ma̍danti ।
50) ma̠da̠ntīti̍ madanti ।
॥ 69 ॥ (50/59)

1) i̠maṃ ya̍ma yamē̠ ma mi̠maṃ ya̍ma ।
2) ya̠ma̠ pra̠sta̠ra-mpra̍sta̠raṃ ya̍ma yama prasta̠ram ।
3) pra̠sta̠ra mā pra̍sta̠ra-mpra̍sta̠ra mā ।
3) pra̠sta̠ramiti̍ pra - sta̠ram ।
4) ā hi hyā hi ।
5) hi sīda̠ sīda̠ hi hi sīda̍ ।
6) sīdāṅgi̍rōbhi̠ raṅgi̍rōbhi̠-ssīda̠ sīdāṅgi̍rōbhiḥ ।
7) aṅgi̍rōbhiḥ pi̠tṛbhi̍ḥ pi̠tṛbhi̠ raṅgi̍rōbhi̠ raṅgi̍rōbhiḥ pi̠tṛbhi̍ḥ ।
7) aṅgi̍rōbhi̠rityaṅgi̍raḥ - bhi̠ḥ ।
8) pi̠tṛbhi̍-ssaṃvidā̠na-ssa̍ṃvidā̠naḥ pi̠tṛbhi̍ḥ pi̠tṛbhi̍-ssaṃvidā̠naḥ ।
8) pi̠tṛbhi̠riti̍ pi̠tṛ - bhi̠ḥ ।
9) sa̠ṃvi̠dā̠na iti̍ saṃ - vi̠dā̠naḥ ।
10) ā tvā̠ tvā ''tvā̎ ।
11) tvā̠ mantrā̠ mantrā̎ stvā tvā̠ mantrā̎ḥ ।
12) mantrā̎ḥ kaviśa̠stāḥ ka̍viśa̠stā mantrā̠ mantrā̎ḥ kaviśa̠stāḥ ।
13) ka̠vi̠śa̠stā va̍hantu vahantu kaviśa̠stāḥ ka̍viśa̠stā va̍hantu ।
13) ka̠vi̠śa̠stā iti̍ kavi - śa̠stāḥ ।
14) va̠ha̠ ntvē̠nainā va̍hantu vaha ntvē̠nā ।
15) ē̠nā rā̍ja-nrāja-nnē̠nainā rā̍jann ।
16) rā̠ja̠n̠. ha̠viṣā̍ ha̠viṣā̍ rāja-nrājan. ha̠viṣā̎ ।
17) ha̠viṣā̍ mādayasva mādayasva ha̠viṣā̍ ha̠viṣā̍ mādayasva ।
18) mā̠da̠ya̠svēti̍ mādayasva ।
19) aṅgi̍rōbhi̠rā 'ṅgi̍rōbhi̠ raṅgi̍rōbhi̠rā ।
19) aṅgi̍rōbhi̠rityaṅgi̍raḥ - bhi̠ḥ ।
20) ā ga̍hi ga̠hyā ga̍hi ।
21) ga̠hi̠ ya̠jñiyē̍bhi-rya̠jñiyē̍bhi-rgahi gahi ya̠jñiyē̍bhiḥ ।
22) ya̠jñiyē̍bhi̠-ryama̠ yama̍ ya̠jñiyē̍bhi-rya̠jñiyē̍bhi̠-ryama̍ ।
23) yama̍ vairū̠pai-rvai̍rū̠pai-ryama̠ yama̍ vairū̠paiḥ ।
24) vai̠rū̠pairi̠hē ha vai̍rū̠pai-rvai̍rū̠pairi̠ha ।
25) i̠ha mā̍dayasva mādayasvē̠ hē ha mā̍dayasva ।
26) mā̠da̠ya̠svēti̍ mādayasva ।
27) viva̍svantagṃ huvē huvē̠ viva̍svanta̠ṃ viva̍svantagṃ huvē ।
28) hu̠vē̠ yō yō hu̍vē huvē̠ yaḥ ।
29) yaḥ pi̠tā pi̠tā yō yaḥ pi̠tā ।
30) pi̠tā tē̍ tē pi̠tā pi̠tā tē̎ ।
31) tē̠ 'smi-nna̠smi-ntē̍ tē̠ 'sminn ।
32) a̠smin. ya̠jñē ya̠jñē a̠smi-nna̠smin. ya̠jñē ।
33) ya̠jñē ba̠r̠hiṣi̍ ba̠r̠hiṣi̍ ya̠jñē ya̠jñē ba̠r̠hiṣi̍ ।
34) ba̠r̠hiṣyā ba̠r̠hiṣi̍ ba̠r̠hiṣyā ।
35) ā ni̠ṣadya̍ ni̠ṣadyā ni̠ṣadya̍ ।
36) ni̠ṣadyēti̍ ni - sadya̍ ।
37) aṅgi̍rasō nō nō̠ aṅgi̍rasō̠ aṅgi̍rasō naḥ ।
38) na̠ḥ pi̠tara̍ḥ pi̠tarō̍ nō naḥ pi̠tara̍ḥ ।
39) pi̠tarō̠ nava̍gvā̠ nava̍gvāḥ pi̠tara̍ḥ pi̠tarō̠ nava̍gvāḥ ।
40) nava̍gvā̠ atha̍rvāṇō̠ atha̍rvāṇō̠ nava̍gvā̠ nava̍gvā̠ atha̍rvāṇaḥ ।
41) atha̍rvāṇō̠ bhṛga̍vō̠ bhṛga̍vō̠ atha̍rvāṇō̠ atha̍rvāṇō̠ bhṛga̍vaḥ ।
42) bhṛga̍va-ssō̠myāsa̍-ssō̠myāsō̠ bhṛga̍vō̠ bhṛga̍va-ssō̠myāsa̍ḥ ।
43) sō̠myāsa̠ iti̍ sō̠myāsa̍ḥ ।
44) tēṣā̎ṃ va̠yaṃ va̠ya-ntēṣā̠-ntēṣā̎ṃ va̠yam ।
45) va̠yagṃ su̍ma̠tau su̍ma̠tau va̠yaṃ va̠yagṃ su̍ma̠tau ।
46) su̠ma̠tau ya̠jñiyā̍nāṃ ya̠jñiyā̍nāgṃ suma̠tau su̍ma̠tau ya̠jñiyā̍nām ।
46) su̠ma̠tāviti̍ su - ma̠tau ।
47) ya̠jñiyā̍nā̠ mapyapi̍ ya̠jñiyā̍nāṃ ya̠jñiyā̍nā̠ mapi̍ ।
48) api̍ bha̠drē bha̠drē apyapi̍ bha̠drē ।
49) bha̠drē sau̍mana̠sē sau̍mana̠sē bha̠drē bha̠drē sau̍mana̠sē ।
50) sau̠ma̠na̠sē syā̍ma syāma saumana̠sē sau̍mana̠sē syā̍ma ।
51) syā̠mēti̍ syāma ।
॥ 70 ॥ (51, 57)

॥ a. 12 ॥




Browse Related Categories: