1) āpa̍ undantūnda̠ntvāpa̠ āpa̍ undantu ।
2) u̠nda̠ntu̠ jī̠vasē̍ jī̠vasa̍ undantū ndantu jī̠vasē̎ ।
3) jī̠vasē̍ dīrghāyu̠tvāya̍ dīrghāyu̠tvāya̍ jī̠vasē̍ jī̠vasē̍ dīrghāyu̠tvāya̍ ।
4) dī̠rghā̠yu̠tvāya̠ varcha̍sē̠ varcha̍sē dīrghāyu̠tvāya̍ dīrghāyu̠tvāya̠ varcha̍sē ।
4) dī̠rghā̠yu̠tvāyēti̍ dīrghāyu - tvāya̍ ।
5) varcha̍sa̠ ōṣa̍dha̠ ōṣa̍dhē̠ varcha̍sē̠ varcha̍sa̠ ōṣa̍dhē ।
6) ōṣa̍dhē̠ trāya̍sva̠ trāya̠svauṣa̍dha̠ ōṣa̍dhē̠ trāya̍sva ।
7) trāya̍svaina mēna̠-ntrāya̍sva̠ trāya̍svainam ।
8) ē̠na̠(gg̠) svadhi̍tē̠ svadhi̍ta ēna mēna̠(gg̠) svadhi̍tē ।
9) svadhi̍tē̠ mā mā svadhi̍tē̠ svadhi̍tē̠ mā ।
9) svadhi̍ta̠ iti̠ sva - dhi̠tē̠ ।
10) maina̍ mēna̠-mmā maina̎m ।
11) ē̠na̠(gm̠) hi̠(gm̠)sī̠r̠ hi̠(gm̠)sī̠ rē̠na̠ mē̠na̠(gm̠) hi̠(gm̠)sī̠ḥ ।
12) hi̠(gm̠)sī̠-rdē̠va̠śrū-rdē̍va̠śrūr-hi(gm̍)sīr-higṃsī-rdēva̠śrūḥ ।
13) dē̠va̠śrū rē̠tānyē̠tāni̍ dēva̠śrū-rdē̍va̠śrū rē̠tāni̍ ।
13) dē̠va̠śrūriti̍ dēva - śrūḥ ।
14) ē̠tāni̠ pra praitānyē̠tāni̠ pra ।
15) pra va̍pē vapē̠ pra pra va̍pē ।
16) va̠pē̠ sva̠sti sva̠sti va̍pē vapē sva̠sti ।
17) sva̠ styutta̍rā̠ ṇyutta̍rāṇi sva̠sti sva̠ styutta̍rāṇi ।
18) utta̍rā ṇyaśīyāśī̠ yōtta̍rā̠ ṇyutta̍rā ṇyaśīya ।
18) utta̍rā̠ṇītyut - ta̠rā̠ṇi̠ ।
19) a̠śī̠yāpa̠ āpō̍ 'śīyāśī̠yāpa̍ḥ ।
20) āpō̍ a̠smā na̠smā nāpa̠ āpō̍ a̠smān ।
21) a̠smā-nmā̠tarō̍ mā̠tarō̠ 'smā na̠smā-nmā̠tara̍ḥ ।
22) mā̠tara̍-śśundhantu śundhantu mā̠tarō̍ mā̠tara̍-śśundhantu ।
23) śu̠ndha̠ntu̠ ghṛ̠tēna̍ ghṛ̠tēna̍ śundhantu śundhantu ghṛ̠tēna̍ ।
24) ghṛ̠tēna̍ nō nō ghṛ̠tēna̍ ghṛ̠tēna̍ naḥ ।
25) nō̠ ghṛ̠ta̠puvō̍ ghṛta̠puvō̍ nō nō ghṛta̠puva̍ḥ ।
26) ghṛ̠ta̠puva̍ḥ punantu punantu ghṛta̠puvō̍ ghṛta̠puva̍ḥ punantu ।
26) ghṛ̠ta̠puva̠ iti̍ ghṛta - puva̍ḥ ।
27) pu̠na̠ntu̠ viśva̠ṃ viśva̍-mpunantu punantu̠ viśva̎m ।
28) viśva̍ ma̠sma da̠sma-dviśva̠ṃ viśva̍ ma̠smat ।
29) a̠sma-tpra prāsma da̠sma-tpra ।
30) pra va̍hantu vahantu̠ pra pra va̍hantu ।
31) va̠ha̠ntu̠ ri̠pragṃ ri̠praṃ va̍hantu vahantu ri̠pram ।
32) ri̠pra mudu-dri̠pragṃ ri̠pra mut ।
33) udā̎bhya ābhya̠ udu dā̎bhyaḥ ।
34) ā̠bhya̠-śśuchi̠-śśuchi̍ rābhya ābhya̠-śśuchi̍ḥ ।
35) śuchi̠rā śuchi̠-śśuchi̠rā ।
36) ā pū̠taḥ pū̠ta ā pū̠taḥ ।
37) pū̠ta ē̎myēmi pū̠taḥ pū̠ta ē̍mi ।
38) ē̠mi̠ sōma̍sya̠ sōma̍syaimyēmi̠ sōma̍sya ।
39) sōma̍sya ta̠nū sta̠nū-ssōma̍sya̠ sōma̍sya ta̠nūḥ ।
40) ta̠nū ra̍syasi ta̠nū sta̠nū ra̍si ।
41) a̠si̠ ta̠nuva̍-nta̠nuva̍ masyasi ta̠nuva̎m ।
42) ta̠nuva̍-mmē mē ta̠nuva̍-nta̠nuva̍-mmē ।
43) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
44) pā̠hi̠ ma̠hī̠nā-mma̍hī̠nā-mpā̍hi pāhi mahī̠nām ।
45) ma̠hī̠nā-mpaya̠ḥ payō̍ mahī̠nā-mma̍hī̠nā-mpaya̍ḥ ।
46) payō̎ 'syasi̠ paya̠ḥ payō̍ 'si ।
47) a̠si̠ va̠rchō̠dhā va̍rchō̠dhā a̍syasi varchō̠dhāḥ ।
48) va̠rchō̠dhā a̍syasi varchō̠dhā va̍rchō̠dhā a̍si ।
48) va̠rchō̠dhā iti̍ varchaḥ - dhāḥ ।
49) a̠si̠ varchō̠ varchō̎ 'syasi̠ varcha̍ḥ ।
50) varchō̠ mayi̠ mayi̠ varchō̠ varchō̠ mayi̍ ।
॥ 1 ॥ (50/56)
1) mayi̍ dhēhi dhēhi̠ mayi̠ mayi̍ dhēhi ।
2) dhē̠hi̠ vṛ̠trasya̍ vṛ̠trasya̍ dhēhi dhēhi vṛ̠trasya̍ ।
3) vṛ̠trasya̍ ka̠nīni̍kā ka̠nīni̍kā vṛ̠trasya̍ vṛ̠trasya̍ ka̠nīni̍kā ।
4) ka̠nīni̍kā 'syasi ka̠nīni̍kā ka̠nīni̍kā 'si ।
5) a̠si̠ cha̠kṣu̠ṣpā ścha̍kṣu̠ṣpā a̍syasi chakṣu̠ṣpāḥ ।
6) cha̠kṣu̠ṣpā a̍syasi chakṣu̠ṣpā ścha̍kṣu̠ṣpā a̍si ।
6) cha̠kṣu̠ṣpā iti̍ chakṣuḥ - pāḥ ।
7) a̠si̠ chakṣu̠ śchakṣu̍ rasyasi̠ chakṣu̍ḥ ।
8) chakṣu̍-rmē mē̠ chakṣu̠ śchakṣu̍-rmē ।
9) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
10) pā̠hi̠ chi̠tpati̍ śchi̠tpati̍ḥ pāhi pāhi chi̠tpati̍ḥ ।
11) chi̠tpati̍ stvā tvā chi̠tpati̍ śchi̠tpati̍ stvā ।
11) chi̠tpati̠riti̍ chit - pati̍ḥ ।
12) tvā̠ pu̠nā̠tu̠ pu̠nā̠tu̠ tvā̠ tvā̠ pu̠nā̠tu̠ ।
13) pu̠nā̠tu̠ vā̠kpati̍-rvā̠kpati̍ḥ punātu punātu vā̠kpati̍ḥ ।
14) vā̠kpati̍ stvā tvā vā̠kpati̍-rvā̠kpati̍ stvā ।
14) vā̠kpati̠riti̍ vāk - pati̍ḥ ।
15) tvā̠ pu̠nā̠tu̠ pu̠nā̠tu̠ tvā̠ tvā̠ pu̠nā̠tu̠ ।
16) pu̠nā̠tu̠ dē̠vō dē̠vaḥ pu̍nātu punātu dē̠vaḥ ।
17) dē̠va stvā̎ tvā dē̠vō dē̠va stvā̎ ।
18) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
19) sa̠vi̠tā pu̍nātu punātu savi̠tā sa̍vi̠tā pu̍nātu ।
20) pu̠nā̠ tvachChi̍drē̠ ṇāchChi̍drēṇa punātu punā̠ tvachChi̍drēṇa ।
21) achChi̍drēṇa pa̠vitrē̍ṇa pa̠vitrē̠ ṇāchChi̍drē̠ ṇāchChi̍drēṇa pa̠vitrē̍ṇa ।
22) pa̠vitrē̍ṇa̠ vasō̠-rvasō̎ḥ pa̠vitrē̍ṇa pa̠vitrē̍ṇa̠ vasō̎ḥ ।
23) vasō̠-ssūrya̍sya̠ sūrya̍sya̠ vasō̠-rvasō̠-ssūrya̍sya ।
24) sūrya̍sya ra̠śmibhī̍ ra̠śmibhi̠-ssūrya̍sya̠ sūrya̍sya ra̠śmibhi̍ḥ ।
25) ra̠śmibhi̠stasya̠ tasya̍ ra̠śmibhī̍ ra̠śmibhi̠stasya̍ ।
25) ra̠śmibhi̠riti̍ ra̠śmi - bhi̠ḥ ।
26) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
27) tē̠ pa̠vi̠tra̠pa̠tē̠ pa̠vi̠tra̠pa̠tē̠ tē̠ tē̠ pa̠vi̠tra̠pa̠tē̠ ।
28) pa̠vi̠tra̠pa̠tē̠ pa̠vitrē̍ṇa pa̠vitrē̍ṇa pavitrapatē pavitrapatē pa̠vitrē̍ṇa ।
28) pa̠vi̠tra̠pa̠ta̠ iti̍ pavitra - pa̠tē̠ ।
29) pa̠vitrē̍ṇa̠ yasmai̠ yasmai̍ pa̠vitrē̍ṇa pa̠vitrē̍ṇa̠ yasmai̎ ।
30) yasmai̠ ka-ṅkaṃ yasmai̠ yasmai̠ kam ।
31) ka-mpu̠nē pu̠nē ka-ṅka-mpu̠nē ।
32) pu̠nē ta-tta-tpu̠nē pu̠nē tat ।
33) tachCha̍kēyagṃ śakēya̠-nta-ttachCha̍kēyam ।
34) śa̠kē̠ya̠ mā śa̍kēyagṃ śakēya̠ mā ।
35) ā vō̍ va̠ ā va̍ḥ ।
36) vō̠ dē̠vā̠sō̠ dē̠vā̠sō̠vō̠ vō̠ dē̠vā̠sa̠ḥ ।
37) dē̠vā̠sa̠ ī̠ma̠ha̠ ī̠ma̠hē̠ dē̠vā̠sō̠ dē̠vā̠sa̠ ī̠ma̠hē̠ ।
38) ī̠ma̠hē̠ satya̍dharmāṇa̠-ssatya̍dharmāṇa īmaha īmahē̠ satya̍dharmāṇaḥ ।
39) satya̍dharmāṇō addhva̠rē a̍ddhva̠rē satya̍dharmāṇa̠-ssatya̍dharmāṇō addhva̠rē ।
39) satya̍dharmāṇa̠ iti̠ satya̍ - dha̠rmā̠ṇa̠ḥ ।
40) a̠ddhva̠rē ya-dyada̍ddhva̠rē a̍ddhva̠rē yat ।
41) ya-dvō̍ vō̠ ya-dya-dva̍ḥ ।
42) vō̠ dē̠vā̠sō̠ dē̠vā̠sō̠ vō̠ vō̠ dē̠vā̠sa̠ḥ ।
43) dē̠vā̠sa̠ ā̠gu̠ra ā̍gu̠rē dē̍vāsō dēvāsa āgu̠rē ।
44) ā̠gu̠rē yajñi̍yāsō̠ yajñi̍yāsa āgu̠ra ā̍gu̠rē yajñi̍yāsaḥ ।
44) ā̠gu̠ra ityā̎ - gu̠rē ।
45) yajñi̍yāsō̠ havā̍mahē̠ havā̍mahē̠ yajñi̍yāsō̠ yajñi̍yāsō̠ havā̍mahē ।
46) havā̍maha̠ indrā̎gnī̠ indrā̎gnī̠ havā̍mahē̠ havā̍maha̠ indrā̎gnī ।
47) indrā̎gnī̠ dyāvā̍pṛthivī̠ dyāvā̍pṛthivī̠ indrā̎gnī̠ indrā̎gnī̠ dyāvā̍pṛthivī ।
47) indrā̎gnī̠ itīndra̍ - a̠gnī̠ ।
48) dyāvā̍pṛthivī̠ āpa̠ āpō̠ dyāvā̍pṛthivī̠ dyāvā̍pṛthivī̠ āpa̍ḥ ।
48) dyāvā̍pṛthivī̠ iti̠ dyāvā̎ - pṛ̠thi̠vī̠ ।
49) āpa̍ ōṣadhī rōṣadhī̠ rāpa̠ āpa̍ ōṣadhīḥ ।
50) ō̠ṣa̠dhī̠ stva-ntva mō̍ṣadhī rōṣadhī̠ stvam ।
51) tva-ndī̠kṣāṇā̎-ndī̠kṣāṇā̠-ntva-ntva-ndī̠kṣāṇā̎m ।
52) dī̠kṣāṇā̠ madhi̍pati̠radhi̍pati-rdī̠kṣāṇā̎-ndī̠kṣāṇā̠ madhi̍patiḥ ।
53) adhi̍pati rasya̠ syadhi̍pati̠ radhi̍pati rasi ।
53) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
54) a̠sī̠hē hāsya̍sī̠ha ।
55) i̠ha mā̍ mē̠hē ha mā̎ ।
56) mā̠ santa̠(gm̠) santa̍-mmā mā̠ santa̎m ।
57) santa̍-mpāhi pāhi̠ santa̠(gm̠) santa̍-mpāhi ।
58) pā̠hīti̍ pāhi ।
॥ 2 ॥ (58/68)
॥ a. 1 ॥
1) ākū̎tyai pra̠yujē̎ pra̠yuja̠ ākū̎tyā̠ ākū̎tyai pra̠yujē̎ ।
1) ākū̎tyā̠ ityā - kū̠tyai̠ ।
2) pra̠yujē̠ 'gnayē̠ 'gnayē̎ pra̠yujē̎ pra̠yujē̠ 'gnayē̎ ।
2) pra̠yuja̠ iti̍ pra - yujē̎ ।
3) a̠gnayē̠ svāhā̠ svāhā̠ 'gnayē̠ 'gnayē̠ svāhā̎ ।
4) svāhā̍ mē̠dhāyai̍ mē̠dhāyai̠ svāhā̠ svāhā̍ mē̠dhāyai̎ ।
5) mē̠dhāyai̠ mana̍sē̠ mana̍sē mē̠dhāyai̍ mē̠dhāyai̠ mana̍sē ।
6) mana̍sē̠ 'gnayē̠ 'gnayē̠ mana̍sē̠ mana̍sē̠ 'gnayē̎ ।
7) a̠gnayē̠ svāhā̠ svāhā̠ 'gnayē̠ 'gnayē̠ svāhā̎ ।
8) svāhā̍ dī̠kṣāyai̍ dī̠kṣāyai̠ svāhā̠ svāhā̍ dī̠kṣāyai̎ ।
9) dī̠kṣāyai̠ tapa̍sē̠ tapa̍sē dī̠kṣāyai̍ dī̠kṣāyai̠ tapa̍sē ।
10) tapa̍sē̠ 'gnayē̠ 'gnayē̠ tapa̍sē̠ tapa̍sē̠ 'gnayē̎ ।
11) a̠gnayē̠ svāhā̠ svāhā̠ 'gnayē̠ 'gnayē̠ svāhā̎ ।
12) svāhā̠ sara̍svatyai̠ sara̍svatyai̠ svāhā̠ svāhā̠ sara̍svatyai ।
13) sara̍svatyai pū̠ṣṇē pū̠ṣṇē sara̍svatyai̠ sara̍svatyai pū̠ṣṇē ।
14) pū̠ṣṇē̎ 'gnayē̠ 'gnayē̍ pū̠ṣṇē pū̠ṣṇē̎ 'gnayē̎ ।
15) a̠gnayē̠ svāhā̠ svāhā̠ 'gnayē̠ 'gnayē̠ svāhā̎ ।
16) svāhā ''pa̠ āpa̠-ssvāhā̠ svāhā ''pa̍ḥ ।
17) āpō̍ dēvī-rdēvī̠rāpa̠ āpō̍ dēvīḥ ।
18) dē̠vī̠-rbṛ̠ha̠tī̠-rbṛ̠ha̠tī̠-rdē̠vī̠-rdē̠vī̠-rbṛ̠ha̠tī̠ḥ ।
19) bṛ̠ha̠tī̠-rvi̠śva̠śa̠mbhu̠vō̠ vi̠śva̠śa̠mbhu̠vō̠ bṛ̠ha̠tī̠-rbṛ̠ha̠tī̠-rvi̠śva̠śa̠mbhu̠va̠ḥ ।
20) vi̠śva̠śa̠mbhu̠vō̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī vi̍śvaśambhuvō viśvaśambhuvō̠ dyāvā̍pṛthi̠vī ।
20) vi̠śva̠śa̠mbhu̠va̠ iti̍ viśva - śa̠mbhu̠va̠ḥ ।
21) dyāvā̍pṛthi̠vī u̠rū̍ru dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī u̠ru ।
21) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
22) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣam ।
23) a̠ntari̍kṣa̠-mbṛha̠spati̠-rbṛha̠spati̍ra̠ntari̍kṣa ma̠ntari̍kṣa̠-mbṛha̠spati̍ḥ ।
24) bṛha̠spati̍-rnō nō̠ bṛha̠spati̠-rbṛha̠spati̍-rnaḥ ।
25) nō̠ ha̠viṣā̍ ha̠viṣā̍ nō nō ha̠viṣā̎ ।
26) ha̠viṣā̍ vṛdhātu vṛdhātu ha̠viṣā̍ ha̠viṣā̍ vṛdhātu ।
27) vṛ̠dhā̠tu̠ svāhā̠ svāhā̍ vṛdhātu vṛdhātu̠ svāhā̎ ।
28) svāhā̠ viśvē̠ viśvē̠ svāhā̠ svāhā̠ viśvē̎ ।
29) viśvē̍ dē̠vasya̍ dē̠vasya̠ viśvē̠ viśvē̍ dē̠vasya̍ ।
30) dē̠vasya̍ nē̠tu-rnē̠tu-rdē̠vasya̍ dē̠vasya̍ nē̠tuḥ ।
31) nē̠tu-rmartō̠ martō̍ nē̠tu-rnē̠tu-rmarta̍ḥ ।
32) martō̍ vṛṇīta vṛṇīta̠ martō̠ martō̍ vṛṇīta ।
33) vṛ̠ṇī̠ta̠ sa̠khyagṃ sa̠khyaṃ vṛ̍ṇīta vṛṇīta sa̠khyam ।
34) sa̠khyaṃ viśvē̠ viśvē̍ sa̠khyagṃ sa̠khyaṃ viśvē̎ ।
35) viśvē̍ rā̠yō rā̠yō viśvē̠ viśvē̍ rā̠yaḥ ।
36) rā̠ya i̍ṣuddhya sīṣuddhyasi rā̠yō rā̠ya i̍ṣuddhyasi ।
37) i̠ṣu̠ddhya̠si̠ dyu̠mna-ndyu̠mna mi̍ṣuddhya sīṣuddhyasi dyu̠mnam ।
38) dyu̠mnaṃ vṛ̍ṇīta vṛṇīta dyu̠mna-ndyu̠mnaṃ vṛ̍ṇīta ।
39) vṛ̠ṇī̠ta̠ pu̠ṣyasē̍ pu̠ṣyasē̍ vṛṇīta vṛṇīta pu̠ṣyasē̎ ।
40) pu̠ṣyasē̠ svāhā̠ svāhā̍ pu̠ṣyasē̍ pu̠ṣyasē̠ svāhā̎ ।
41) svāha̍rkhsā̠mayōr̍. ṛkhsā̠mayō̠-ssvāhā̠ svāha̍rkhsā̠mayō̎ḥ ।
42) ṛ̠khsā̠mayō̠-śśilpē̠ śilpē̍ ṛkhsā̠mayōr̍. ṛkhsā̠mayō̠-śśilpē̎ ।
42) ṛ̠khsā̠mayō̠rityṛ̍k - sā̠mayō̎ḥ ।
43) śilpē̎ stha-sstha̠-śśilpē̠ śilpē̎ sthaḥ ।
43) śilpē̠ iti̠ śilpē̎ ।
44) stha̠ stē tē stha̍-sstha̠ stē ।
45) tē vā̎ṃ vā̠-ntē tē vā̎m ।
45) tē iti̠ tē ।
46) vā̠ mā vā̎ṃ vā̠ mā ।
47) ā ra̍bhē rabha̠ ā ra̍bhē ।
48) ra̠bhē̠ tē tē ra̍bhē rabhē̠ tē ।
49) tē mā̍ mā̠ tē tē mā̎ ।
49) tē iti̠ tē ।
50) mā̠ pā̠ta̠-mpā̠ta̠-mmā̠ mā̠ pā̠ta̠m ।
॥ 3 ॥ (50/58)
1) pā̠ta̠ mā pā̍ta-mpāta̠ mā ।
2) ā 'syāsyā 'sya ।
3) a̠sya ya̠jñasya̍ ya̠jñasyā̠ syāsya ya̠jñasya̍ ।
4) ya̠jñasyō̠dṛcha̍ u̠dṛchō̍ ya̠jñasya̍ ya̠jñasyō̠dṛcha̍ḥ ।
5) u̠dṛcha̍ i̠mā mi̠mā mu̠dṛcha̍ u̠dṛcha̍ i̠mām ।
5) u̠dṛcha̠ ityu̍t - ṛcha̍ḥ ।
6) i̠mā-ndhiya̠-ndhiya̍ mi̠mā mi̠mā-ndhiya̎m ।
7) dhiya̠(gm̠) śikṣa̍māṇasya̠ śikṣa̍māṇasya̠ dhiya̠-ndhiya̠(gm̠) śikṣa̍māṇasya ।
8) śikṣa̍māṇasya dēva dēva̠ śikṣa̍māṇasya̠ śikṣa̍māṇasya dēva ।
9) dē̠va̠ kratu̠-ṅkratu̍-ndēva dēva̠ kratu̎m ।
10) kratu̠-ndakṣa̠-ndakṣa̠-ṅkratu̠-ṅkratu̠-ndakṣa̎m ।
11) dakṣa̍ṃ varuṇa varuṇa̠ dakṣa̠-ndakṣa̍ṃ varuṇa ।
12) va̠ru̠ṇa̠ sagṃ saṃ va̍ruṇa varuṇa̠ sam ।
13) sagṃ śi̍śādhi śiśādhi̠ sagṃ sagṃ śi̍śādhi ।
14) śi̠śā̠dhi̠ yayā̠ yayā̍ śiśādhi śiśādhi̠ yayā̎ ।
15) yayā 'tyati̠ yayā̠ yayā 'ti̍ ।
16) ati̠ viśvā̠ viśvā 'tyati̠ viśvā̎ ।
17) viśvā̍ duri̠tā du̍ri̠tā viśvā̠ viśvā̍ duri̠tā ।
18) du̠ri̠tā tarē̍ma̠ tarē̍ma duri̠tā du̍ri̠tā tarē̍ma ।
18) du̠ri̠tēti̍ duḥ - i̠tā ।
19) tarē̍ma su̠tarmā̍ṇagṃ su̠tarmā̍ṇa̠-ntarē̍ma̠ tarē̍ma su̠tarmā̍ṇam ।
20) su̠tarmā̍ṇa̠ madhyadhi̍ su̠tarmā̍ṇagṃ su̠tarmā̍ṇa̠ madhi̍ ।
20) su̠tarmā̍ṇa̠miti̍ su - tarmā̍ṇam ।
21) adhi̠ nāva̠nnāva̠ madhyadhi̠ nāva̎m ।
22) nāva(gm̍) ruhēma ruhēma̠ nāva̠-nnāva(gm̍) ruhēma ।
23) ru̠hē̠mōrgūrg ru̍hēma ruhē̠mōrk ।
24) ūrga̍sya̠ syū-rgūrga̍si ।
25) a̠syā̠ṅgi̠ ra̠syā̎mgi ra̠sya̍sya syāṅgi ra̠sī ।
26) ā̠ṅgi̠ ra̠syūrṇa̍mradā̠ ūrṇa̍mradā āṅgi ra̠syā̎mgi ra̠syūrṇa̍mradāḥ ।
27) ūrṇa̍mradā̠ ūrja̠ mūrja̠ mūrṇa̍mradā̠ ūrṇa̍mradā̠ ūrja̎m ।
27) ūrṇa̍mradā̠ ityūrṇa̍ - mra̠dā̠ḥ ।
28) ūrja̍-mmē ma̠ ūrja̠ mūrja̍-mmē ।
29) mē̠ ya̠chCha̠ ya̠chCha̠ mē̠ mē̠ ya̠chCha̠ ।
30) ya̠chCha̠ pā̠hi pā̠hi ya̍chCha yachCha pā̠hi ।
31) pā̠hi mā̍ mā pā̠hi pā̠hi mā̎ ।
32) mā̠ mā mā mā̍ mā̠ mā ।
33) mā mā̍ mā̠ mā mā mā̎ ।
34) mā̠ hi̠(gm̠)sī̠r̠ hi̠(gm̠)sī̠-rmā̠ mā̠ hi̠(gm̠)sī̠ḥ ।
35) hi̠(gm̠)sī̠-rviṣṇō̠-rviṣṇōr̍. higṃsīr-higṃsī̠-rviṣṇō̎ḥ ।
36) viṣṇō̠-śśarma̠ śarma̠ viṣṇō̠-rviṣṇō̠-śśarma̍ ।
37) śarmā̎ syasi̠ śarma̠ śarmā̍si ।
38) a̠si̠ śarma̠ śarmā̎ syasi̠ śarma̍ ।
39) śarma̠ yaja̍mānasya̠ yaja̍mānasya̠ śarma̠ śarma̠ yaja̍mānasya ।
40) yaja̍mānasya̠ śarma̠ śarma̠ yaja̍mānasya̠ yaja̍mānasya̠ śarma̍ ।
41) śarma̍ mē mē̠ śarma̠ śarma̍ mē ।
42) mē̠ ya̠chCha̠ ya̠chCha̠ mē̠ mē̠ ya̠chCha̠ ।
43) ya̠chCha̠ nakṣa̍trāṇā̠-nnakṣa̍trāṇāṃ yachCha yachCha̠ nakṣa̍trāṇām ।
44) nakṣa̍trāṇā-mmā mā̠ nakṣa̍trāṇā̠-nnakṣa̍trāṇā-mmā ।
45) mā̠ 'tī̠kā̠śā da̍tīkā̠śā-nmā̍ mā 'tīkā̠śāt ।
46) a̠tī̠kā̠śā-tpā̍hi pāhyatīkā̠śā da̍tīkā̠śā-tpā̍hi ।
47) pā̠hīndra̠syē ndra̍sya pāhi pā̠hīndra̍sya ।
48) indra̍sya̠ yōni̠-ryōni̠ rindra̠syē ndra̍sya̠ yōni̍ḥ ।
49) yōni̍ rasyasi̠ yōni̠-ryōni̍ rasi ।
50) a̠si̠ mā mā 'sya̍si̠ mā ।
॥ 4 ॥ (50/54)
1) mā mā̍ mā̠ mā mā mā̎ ।
2) mā̠ hi̠(gm̠)sī̠r̠ hi̠(gm̠)sī̠-rmā̠ mā̠ hi̠(gm̠)sī̠ḥ ।
3) hi̠(gm̠)sī̠ḥ kṛ̠ṣyai kṛ̠ṣyai hi(gm̍)sīr-higṃsīḥ kṛ̠ṣyai ।
4) kṛ̠ṣyai tvā̎ tvā kṛ̠ṣyai kṛ̠ṣyai tvā̎ ।
5) tvā̠ su̠sa̠syāyai̍ susa̠syāyai̎ tvā tvā susa̠syāyai̎ ।
6) su̠sa̠syāyai̍ supippa̠lābhya̍-ssupippa̠lābhya̍-ssusa̠syāyai̍ susa̠syāyai̍ supippa̠lābhya̍ḥ ।
6) su̠sa̠syāyā̠ iti̍ su - sa̠syāyai̎ ।
7) su̠pi̠ppa̠lābhya̍ stvā tvā supippa̠lābhya̍-ssupippa̠lābhya̍ stvā ।
7) su̠pi̠ppa̠lābhya̠ iti̍ su - pi̠ppa̠lābhya̍ḥ ।
8) tvauṣa̍dhībhya̠ ōṣa̍dhībhya stvā̠ tvauṣa̍dhībhyaḥ ।
9) ōṣa̍dhībhya-ssūpa̠sthā-ssū̍pa̠sthā ōṣa̍dhībhya̠ ōṣa̍dhībhya-ssūpa̠sthāḥ ।
9) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
10) sū̠pa̠sthā dē̠vō dē̠va-ssū̍pa̠sthā-ssū̍pa̠sthā dē̠vaḥ ।
10) sū̠pa̠sthā iti̍ su - u̠pa̠sthāḥ ।
11) dē̠vō vana̠spati̠-rvana̠spati̍-rdē̠vō dē̠vō vana̠spati̍ḥ ।
12) vana̠spati̍ rū̠rdhva ū̠rdhvō vana̠spati̠-rvana̠spati̍ rū̠rdhvaḥ ।
13) ū̠rdhvō mā̍ mō̠rdhva ū̠rdhvō mā̎ ।
14) mā̠ pā̠hi̠ pā̠hi̠ mā̠ mā̠ pā̠hi̠ ।
15) pā̠hyā pā̍hi pā̠hyā ।
16) ōdṛcha̍ u̠dṛcha̠ ōdṛcha̍ḥ ।
17) u̠dṛcha̠-ssvāhā̠ svāhō̠dṛcha̍ u̠dṛcha̠-ssvāhā̎ ।
17) u̠dṛcha̠ ityu̍t - ṛcha̍ḥ ।
18) svāhā̍ ya̠jñaṃ ya̠jñagg svāhā̠ svāhā̍ ya̠jñam ।
19) ya̠jña-mmana̍sā̠ mana̍sā ya̠jñaṃ ya̠jña-mmana̍sā ।
20) mana̍sā̠ svāhā̠ svāhā̠ mana̍sā̠ mana̍sā̠ svāhā̎ ।
21) svāhā̠ dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̠(gg̠) svāhā̠ svāhā̠ dyāvā̍pṛthi̠vībhyā̎m ।
22) dyāvā̍pṛthi̠vībhyā̠(gg̠) svāhā̠ svāhā̠ dyāvā̍pṛthi̠vībhyā̠-ndyāvā̍pṛthi̠vībhyā̠(gg̠) svāhā̎ ।
22) dyāvā̍pṛthi̠vībhyā̠miti̠ dyāvā̎ - pṛ̠thi̠vībhyā̎m ।
23) svāhō̠ rōru̠rō-ssvāhā̠ svāhō̠rōḥ ।
24) u̠rō ra̠ntari̍kṣā da̠ntari̍kṣā du̠rō ru̠rō ra̠ntari̍kṣāt ।
25) a̠ntari̍kṣā̠-thsvāhā̠ svāhā̠ 'ntari̍kṣā da̠ntari̍kṣā̠-thsvāhā̎ ।
26) svāhā̍ ya̠jñaṃ ya̠jñagg svāhā̠ svāhā̍ ya̠jñam ।
27) ya̠jñaṃ vātā̠-dvātā̎-dya̠jñaṃ ya̠jñaṃ vātā̎t ।
28) vātā̠dā vātā̠-dvātā̠dā ।
29) ā ra̍bhē rabha̠ ā ra̍bhē ।
30) ra̠bha̠ iti̍ rabhē ।
॥ 5 ॥ (30/36)
॥ a. 2 ॥
1) daivī̠-ndhiya̠-ndhiya̠-ndaivī̠-ndaivī̠-ndhiya̎m ।
2) dhiya̍-mmanāmahē manāmahē̠ dhiya̠-ndhiya̍-mmanāmahē ।
3) ma̠nā̠ma̠hē̠ su̠mṛ̠ḍī̠kāgṃ su̍mṛḍī̠kā-mma̍nāmahē manāmahē sumṛḍī̠kām ।
4) su̠mṛ̠ḍī̠kā ma̠bhiṣṭa̍yē̠ 'bhiṣṭa̍yē sumṛḍī̠kāgṃ su̍mṛḍī̠kā ma̠bhiṣṭa̍yē ।
4) su̠mṛ̠ḍī̠kāmiti̍ su - mṛ̠ḍī̠kām ।
5) a̠bhiṣṭa̍yē varchō̠dhāṃ va̍rchō̠dhā ma̠bhiṣṭa̍yē̠ 'bhiṣṭa̍yē varchō̠dhām ।
6) va̠rchō̠dhāṃ ya̠jñavā̍hasaṃ ya̠jñavā̍hasaṃ varchō̠dhāṃ va̍rchō̠dhāṃ ya̠jñavā̍hasam ।
6) va̠rchō̠dhāmiti̍ varchaḥ - dhām ।
7) ya̠jñavā̍hasagṃ supā̠rā su̍pā̠rā ya̠jñavā̍hasaṃ ya̠jñavā̍hasagṃ supā̠rā ।
7) ya̠jñavā̍hasa̠miti̍ ya̠jña - vā̠ha̠sa̠m ।
8) su̠pā̠rā nō̍ na-ssupā̠rā su̍pā̠rā na̍ḥ ।
8) su̠pā̠rēti̍ su - pā̠rā ।
9) nō̠ a̠sa̠da̠sa̠-nnō̠ nō̠ a̠sa̠t ।
10) a̠sa̠-dvaśē̠ vaśē̍ 'sa dasa̠-dvaśē̎ ।
11) vaśa̠ iti̠ vaśē̎ ।
12) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
13) dē̠vā manō̍jātā̠ manō̍jātā dē̠vā dē̠vā manō̍jātāḥ ।
14) manō̍jātā manō̠yujō̍ manō̠yujō̠ manō̍jātā̠ manō̍jātā manō̠yuja̍ḥ ।
14) manō̍jātā̠ iti̠ mana̍ḥ - jā̠tā̠ḥ ।
15) ma̠nō̠yuja̍-ssu̠dakṣā̎-ssu̠dakṣā̍ manō̠yujō̍ manō̠yuja̍-ssu̠dakṣā̎ḥ ।
15) ma̠nō̠yuja̠ iti̍ manaḥ - yuja̍ḥ ।
16) su̠dakṣā̠ dakṣa̍pitārō̠ dakṣa̍pitāra-ssu̠dakṣā̎-ssu̠dakṣā̠ dakṣa̍pitāraḥ ।
16) su̠dakṣā̠ iti̍ su - dakṣā̎ḥ ।
17) dakṣa̍pitāra̠ stē tē dakṣa̍pitārō̠ dakṣa̍pitāra̠ stē ।
17) dakṣa̍pitāra̠ iti̠ dakṣa̍ - pi̠tā̠ra̠ḥ ।
18) tē nō̍ na̠ stē tē na̍ḥ ।
19) na̠ḥ pā̠ntu̠ pā̠ntu̠ nō̠ na̠ḥ pā̠ntu̠ ।
20) pā̠ntu̠ tē tē pā̎mtu pāntu̠ tē ।
21) tē nō̍ na̠ stē tē na̍ḥ ।
22) nō̠ 'va̠ ntva̠va̠ntu̠ nō̠ nō̠ 'va̠ntu̠ ।
23) a̠va̠ntu̠ tēbhya̠ stēbhyō̍ 'va ntvavantu̠ tēbhya̍ḥ ।
24) tēbhyō̠ namō̠ nama̠ stēbhya̠ stēbhyō̠ nama̍ḥ ।
25) nama̠ stēbhya̠ stēbhyō̠ namō̠ nama̠ stēbhya̍ḥ ।
26) tēbhya̠-ssvāhā̠ svāhā̠ tēbhya̠ stēbhya̠-ssvāhā̎ ।
27) svāhā 'gnē̠ agnē̠ svāhā̠ svāhā 'gnē̎ ।
28) agnē̠ tva-ntva magnē 'gnē̠ tvam ।
29) tvagṃ su su tva-ntvagṃ su ।
30) su jā̍gṛhi jāgṛhi̠ su su jā̍gṛhi ।
31) jā̠gṛ̠hi̠ va̠yaṃ va̠ya-ñjā̍gṛhi jāgṛhi va̠yam ।
32) va̠yagṃ su su va̠yaṃ va̠yagṃ su ।
33) su ma̍ndiṣīmahi mandiṣīmahi̠ su su ma̍ndiṣīmahi ।
34) ma̠ndi̠ṣī̠ma̠hi̠ gō̠pā̠ya gō̍pā̠ya ma̍ndiṣīmahi mandiṣīmahi gōpā̠ya ।
35) gō̠pā̠ya nō̍ nō gōpā̠ya gō̍pā̠ya na̍ḥ ।
36) na̠-ssva̠stayē̎ sva̠stayē̍ nō na-ssva̠stayē̎ ।
37) sva̠stayē̎ pra̠budhē̎ pra̠budhē̎ sva̠stayē̎ sva̠stayē̎ pra̠budhē̎ ।
38) pra̠budhē̍ nō naḥ pra̠budhē̎ pra̠budhē̍ naḥ ।
38) pra̠budha̠ iti̍ pra - budhē̎ ।
39) na̠ḥ puna̠ḥ puna̍-rnō na̠ḥ puna̍ḥ ।
40) puna̍-rdadō dada̠ḥ puna̠ḥ puna̍-rdadaḥ ।
41) da̠da̠ iti̍ dadaḥ ।
42) tva ma̍gnē agnē̠ tva-ntva ma̍gnē ।
43) a̠gnē̠ vra̠ta̠pā vra̍ta̠pā a̍gnē agnē vrata̠pāḥ ।
44) vra̠ta̠pā a̍syasi vrata̠pā vra̍ta̠pā a̍si ।
44) vra̠ta̠pā iti̍ vrata - pāḥ ।
45) a̠si̠ dē̠vō dē̠vō̎ 'syasi dē̠vaḥ ।
46) dē̠va ā dē̠vō dē̠va ā ।
47) ā martyē̍ṣu̠ martyē̠ṣvā martyē̍ṣu ।
48) martyē̠ṣvā martyē̍ṣu̠ martyē̠ṣvā ।
49) ētyā ।
50) tvaṃ ya̠jñēṣu̍ ya̠jñēṣu̠ tva-ntvaṃ ya̠jñēṣu̍ ।
॥ 6 ॥ (50/60)
1) ya̠jñē ṣvīḍya̠ īḍyō̍ ya̠jñēṣu̍ ya̠jñē ṣvīḍya̍ḥ ।
2) īḍya̠ itīḍya̍ḥ ।
3) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
4) dē̠vā a̠bhya̍bhi dē̠vā dē̠vā a̠bhi ।
5) a̠bhi mā-mmā ma̠bhya̍bhi mām ।
6) mā mā mā-mmā mā ।
7) ā 'va̍vṛtra-nnavavṛtra̠-nnā 'va̍vṛtrann ।
8) a̠va̠vṛ̠tra̠-npū̠ṣā pū̠ṣā 'va̍vṛtra-nnavavṛtra-npū̠ṣā ।
9) pū̠ṣā sa̠nyā sa̠nyā pū̠ṣā pū̠ṣā sa̠nyā ।
10) sa̠nyā sōma̠-ssōma̍-ssa̠nyā sa̠nyā sōma̍ḥ ।
11) sōmō̠ rādha̍sā̠ rādha̍sā̠ sōma̠-ssōmō̠ rādha̍sā ।
12) rādha̍sā dē̠vō dē̠vō rādha̍sā̠ rādha̍sā dē̠vaḥ ।
13) dē̠va-ssa̍vi̠tā sa̍vi̠tā dē̠vō dē̠va-ssa̍vi̠tā ।
14) sa̠vi̠tā vasō̠-rvasō̎-ssavi̠tā sa̍vi̠tā vasō̎ḥ ।
15) vasō̎-rvasu̠dāvā̍ vasu̠dāvā̠ vasō̠-rvasō̎-rvasu̠dāvā̎ ।
16) va̠su̠dāvā̠ rāsva̠ rāsva̍ vasu̠dāvā̍ vasu̠dāvā̠ rāsva̍ ।
16) va̠su̠dāvēti̍ vasu - dāvā̎ ।
17) rāsvē ya̠diya̠-drāsva̠ rāsvē ya̍t ।
18) iya̍-thsōma sō̠mē ya̠diya̍-thsōma ।
19) sō̠mā sō̍ma sō̠mā ।
20) ā bhūyō̠ bhūya̠ ā bhūya̍ḥ ।
21) bhūyō̍ bhara bhara̠ bhūyō̠ bhūyō̍ bhara ।
22) bha̠ra̠ mā mā bha̍ra bhara̠ mā ।
23) mā pṛ̠ṇa-npṛ̠ṇa-nmā mā pṛ̠ṇann ।
24) pṛ̠ṇa-npū̠rtyā pū̠rtyā pṛ̠ṇa-npṛ̠ṇa-npū̠rtyā ।
25) pū̠rtyā vi vi pū̠rtyā pū̠rtyā vi ।
26) vi rā̍dhi rādhi̠ vi vi rā̍dhi ।
27) rā̠dhi̠ mā mā rā̍dhi rādhi̠ mā ।
28) mā 'ha ma̠ha-mmā mā 'ham ।
29) a̠ha māyu̠ṣā ''yu̍ṣā̠ 'ha ma̠ha māyu̍ṣā ।
30) āyu̍ṣā cha̠ndra-ñcha̠ndra māyu̠ṣā ''yu̍ṣā cha̠ndram ।
31) cha̠ndra ma̍syasi cha̠ndra-ñcha̠ndra ma̍si ।
32) a̠si̠ mama̠ mamā̎ syasi̠ mama̍ ।
33) mama̠ bhōgā̍ya̠ bhōgā̍ya̠ mama̠ mama̠ bhōgā̍ya ।
34) bhōgā̍ya bhava bhava̠ bhōgā̍ya̠ bhōgā̍ya bhava ।
35) bha̠va̠ vastra̠ṃ vastra̍-mbhava bhava̠ vastra̎m ।
36) vastra̍ masyasi̠ vastra̠ṃ vastra̍ masi ।
37) a̠si̠ mama̠ mamā̎ syasi̠ mama̍ ।
38) mama̠ bhōgā̍ya̠ bhōgā̍ya̠ mama̠ mama̠ bhōgā̍ya ।
39) bhōgā̍ya bhava bhava̠ bhōgā̍ya̠ bhōgā̍ya bhava ।
40) bha̠vō̠ srōsrā bha̍va bhavō̠srā ।
41) u̠srā 'sya̍ syu̠srōsrā 'si̍ ।
42) a̠si̠ mama̠ mamā̎ syasi̠ mama̍ ।
43) mama̠ bhōgā̍ya̠ bhōgā̍ya̠ mama̠ mama̠ bhōgā̍ya ।
44) bhōgā̍ya bhava bhava̠ bhōgā̍ya̠ bhōgā̍ya bhava ।
45) bha̠va̠ hayō̠ hayō̍ bhava bhava̠ haya̍ḥ ।
46) hayō̎ 'syasi̠ hayō̠ hayō̍ 'si ।
47) a̠si̠ mama̠ mamā̎ syasi̠ mama̍ ।
48) mama̠ bhōgā̍ya̠ bhōgā̍ya̠ mama̠ mama̠ bhōgā̍ya ।
49) bhōgā̍ya bhava bhava̠ bhōgā̍ya̠ bhōgā̍ya bhava ।
50) bha̠va̠ Chāga̠ śChāgō̍ bhava bhava̠ Chāga̍ḥ ।
॥ 7 ॥ (50/51)
1) Chāgō̎ 'syasi̠ Chāga̠ śChāgō̍ 'si ।
2) a̠si̠ mama̠ mamā̎ syasi̠ mama̍ ।
3) mama̠ bhōgā̍ya̠ bhōgā̍ya̠ mama̠ mama̠ bhōgā̍ya ।
4) bhōgā̍ya bhava bhava̠ bhōgā̍ya̠ bhōgā̍ya bhava ।
5) bha̠va̠ mē̠ṣō mē̠ṣō bha̍va bhava mē̠ṣaḥ ।
6) mē̠ṣō̎ 'syasi mē̠ṣō mē̠ṣō̍ 'si ।
7) a̠si̠ mama̠ mamā̎ syasi̠ mama̍ ।
8) mama̠ bhōgā̍ya̠ bhōgā̍ya̠ mama̠ mama̠ bhōgā̍ya ।
9) bhōgā̍ya bhava bhava̠ bhōgā̍ya̠ bhōgā̍ya bhava ।
10) bha̠va̠ vā̠yavē̍ vā̠yavē̍ bhava bhava vā̠yavē̎ ।
11) vā̠yavē̎ tvā tvā vā̠yavē̍ vā̠yavē̎ tvā ।
12) tvā̠ varu̍ṇāya̠ varu̍ṇāya tvā tvā̠ varu̍ṇāya ।
13) varu̍ṇāya tvā tvā̠ varu̍ṇāya̠ varu̍ṇāya tvā ।
14) tvā̠ nir-ṛ̍tyai̠ nir-ṛ̍tyai tvā tvā̠ nir-ṛ̍tyai ।
15) nir-ṛ̍tyai tvā tvā̠ nir-ṛ̍tyai̠ nir-ṛ̍tyai tvā ।
15) nir-ṛ̍tyā̠ iti̠ niḥ - ṛ̠tyai̠ ।
16) tvā̠ ru̠drāya̍ ru̠drāya̍ tvā tvā ru̠drāya̍ ।
17) ru̠drāya̍ tvā tvā ru̠drāya̍ ru̠drāya̍ tvā ।
18) tvā̠ dēvī̠-rdēvī̎ stvā tvā̠ dēvī̎ḥ ।
19) dēvī̍ rāpa āpō̠ dēvī̠-rdēvī̍ rāpaḥ ।
20) ā̠pō̠ a̠pā̠ ma̠pā̠ mā̠pa̠ ā̠pō̠ a̠pā̠m ।
21) a̠pā̠-nna̠pā̠-nna̠pā̠da̠pā̠ ma̠pā̠-nna̠pā̠t ।
22) na̠pā̠-dyō yō na̍pā-nnapā̠-dyaḥ ।
23) ya ū̠rmi rū̠rmi-ryō ya ū̠rmiḥ ।
24) ū̠rmir-ha̍vi̠ṣyō̍ havi̠ṣya̍ ū̠rmi rū̠rmir-ha̍vi̠ṣya̍ḥ ।
25) ha̠vi̠ṣya̍ indri̠yāvā̍ nindri̠yāvān̍. havi̠ṣyō̍ havi̠ṣya̍ indri̠yāvān̍ ।
26) i̠ndri̠yāvā̎-nma̠dinta̍mō ma̠dinta̍ma indri̠yāvā̍ nindri̠yāvā̎-nma̠dinta̍maḥ ।
26) i̠ndri̠yāvā̠nitī̎mdri̠ya - vā̠n ।
27) ma̠dinta̍ma̠ sta-nta-mma̠dinta̍mō ma̠dinta̍ma̠ stam ।
28) taṃ vō̍ va̠ sta-ntaṃ va̍ḥ ।
29) vō̠ mā mā vō̍ vō̠ mā ।
30) mā 'vāva̠ mā mā 'va̍ ।
31) ava̍ kramiṣa-ṅkramiṣa̠ mavāva̍ kramiṣam ।
32) kra̠mi̠ṣa̠ machChi̍nna̠ machChi̍nna-ṅkramiṣa-ṅkramiṣa̠ machChi̍nnam ।
33) achChi̍nna̠-ntantu̠-ntantu̠ machChi̍nna̠ machChi̍nna̠-ntantu̎m ।
34) tantu̍-mpṛthi̠vyāḥ pṛ̍thi̠vyā stantu̠-ntantu̍-mpṛthi̠vyāḥ ।
35) pṛ̠thi̠vyā anvanu̍ pṛthi̠vyāḥ pṛ̍thi̠vyā anu̍ ।
36) anu̍ gēṣa-ṅgēṣa̠ manvanu̍ gēṣam ।
37) gē̠ṣa̠-mbha̠drā-dbha̠drā-dgē̍ṣa-ṅgēṣa-mbha̠drāt ।
38) bha̠drā da̠bhya̍bhi bha̠drā-dbha̠drā da̠bhi ।
39) a̠bhi śrēya̠-śśrēyō̠ 'bhya̍bhi śrēya̍ḥ ।
40) śrēya̠ḥ pra pra śrēya̠-śśrēya̠ḥ pra ।
41) prē hī̍hi̠ pra prē hi̍ ।
42) i̠hi̠ bṛha̠spati̠-rbṛha̠spati̍ rihīhi̠ bṛha̠spati̍ḥ ।
43) bṛha̠spati̍ḥ puraē̠tā pu̍raē̠tā bṛha̠spati̠-rbṛha̠spati̍ḥ puraē̠tā ।
44) pu̠ra̠ē̠tā tē̍ tē puraē̠tā pu̍raē̠tā tē̎ ।
44) pu̠ra̠ē̠tēti̍ puraḥ - ē̠tā ।
45) tē̠ a̠stva̠stu̠ tē̠ tē̠ a̠stu̠ ।
46) a̠stva thāthā̎ stva̠ stvatha̍ ।
47) athē̍ mī̠ mathāthē̎m ।
48) ī̠ mavāvē̍ mī̠ mava̍ ।
49) ava̍ sya̠ syāvāva̍ sya ।
50) sya̠ varē̠ varē̎ sya sya̠ varē̎ ।
51) vara̠ ā varē̠ vara̠ ā ।
52) ā pṛ̍thi̠vyāḥ pṛ̍thi̠vyā ā pṛ̍thi̠vyāḥ ।
53) pṛ̠thi̠vyā ā̠ra ā̠rē pṛ̍thi̠vyāḥ pṛ̍thi̠vyā ā̠rē ।
54) ā̠rē śatrū̠-ñChatrū̍ nā̠ra ā̠rē śatrūn̍ ।
55) śatrū̎n kṛṇuhi kṛṇuhi̠ śatrū̠-ñChatrū̎n kṛṇuhi ।
56) kṛ̠ṇu̠hi̠ sarva̍vīra̠-ssarva̍vīraḥ kṛṇuhi kṛṇuhi̠ sarva̍vīraḥ ।
57) sarva̍vīra̠ ā sarva̍vīra̠-ssarva̍vīra̠ ā ।
57) sarva̍vīra̠ iti̠ sarva̍ - vī̠ra̠ḥ ।
58) ēda mi̠da mēdam ।
59) i̠da ma̍ganmāganmē̠ da mi̠da ma̍ganma ।
60) a̠ga̠nma̠ dē̠va̠yaja̍na-ndēva̠yaja̍na maganmāganma dēva̠yaja̍nam ।
61) dē̠va̠yaja̍na-mpṛthi̠vyāḥ pṛ̍thi̠vyā dē̍va̠yaja̍na-ndēva̠yaja̍na-mpṛthi̠vyāḥ ।
61) dē̠va̠yaja̍na̠miti̍ dēva - yaja̍nam ।
62) pṛ̠thi̠vyā viśvē̠ viśvē̍ pṛthi̠vyāḥ pṛ̍thi̠vyā viśvē̎ ।
63) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
64) dē̠vā ya-dya-ddē̠vā dē̠vā yat ।
65) yadaju̍ṣa̠ ntāju̍ṣanta̠ ya-dyadaju̍ṣanta ।
66) aju̍ṣanta̠ pūrvē̠ pūrvē 'ju̍ṣa̠ ntāju̍ṣanta̠ pūrvē̎ ।
67) pūrva̍ ṛkhsā̠mābhyā̍ mṛkhsā̠mābhyā̠-mpūrvē̠ pūrva̍ ṛkhsā̠mābhyā̎m ।
68) ṛ̠khsā̠mābhyā̠ṃ yaju̍ṣā̠ yaju̍ṣarkhsā̠mābhyā̍ mṛkhsā̠mābhyā̠ṃ yaju̍ṣā ।
68) ṛ̠khsā̠mābhyā̠mityṛ̍khsā̠ma - bhyā̠m ।
69) yaju̍ṣā sa̠ntara̍nta-ssa̠ntara̍ntō̠ yaju̍ṣā̠ yaju̍ṣā sa̠ntara̍ntaḥ ।
70) sa̠ntara̍ntō rā̠yō rā̠ya-ssa̠ntara̍nta-ssa̠ntara̍ntō rā̠yaḥ ।
70) sa̠ntara̍nta̠ iti̍ saṃ - tara̍ntaḥ ।
71) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
72) pōṣē̍ṇa̠ sagṃ sa-mpōṣē̍ṇa̠ pōṣē̍ṇa̠ sam ।
73) sa mi̠ṣēṣā sagṃ sa mi̠ṣā ।
74) i̠ṣā ma̍dēma madēmē̠ ṣēṣā ma̍dēma ।
75) ma̠dē̠mēti̍ madēma ।
॥ 8 ॥ (75/82)
॥ a. 3 ॥
1) i̠ya-ntē̍ ta i̠ya mi̠ya-ntē̎ ।
2) tē̠ śu̠kra̠ śu̠kra̠ tē̠ tē̠ śu̠kra̠ ।
3) śu̠kra̠ ta̠nū sta̠nū-śśu̍kra śukra ta̠nūḥ ।
4) ta̠nū ri̠da mi̠da-nta̠nū sta̠nū ri̠dam ।
5) i̠daṃ varchō̠ varcha̍ i̠da mi̠daṃ varcha̍ḥ ।
6) varcha̠ stayā̠ tayā̠ varchō̠ varcha̠ stayā̎ ।
7) tayā̠ sagṃ sa-ntayā̠ tayā̠ sam ।
8) sa-mbha̍va bhava̠ sagṃ sa-mbha̍va ।
9) bha̠va̠ bhrāja̠-mbhrāja̍-mbhava bhava̠ bhrāja̎m ।
10) bhrāja̍-ṅgachCha gachCha̠ bhrāja̠-mbhrāja̍-ṅgachCha ।
11) ga̠chCha̠ jū-rjū-rga̍chCha gachCha̠ jūḥ ।
12) jū ra̍syasi̠ jū-rjūra̍si ।
13) a̠si̠ dhṛ̠tā dhṛ̠tā 'sya̍si dhṛ̠tā ।
14) dhṛ̠tā mana̍sā̠ mana̍sā dhṛ̠tā dhṛ̠tā mana̍sā ।
15) mana̍sā̠ juṣṭā̠ juṣṭā̠ mana̍sā̠ mana̍sā̠ juṣṭā̎ ।
16) juṣṭā̠ viṣṇa̍vē̠ viṣṇa̍vē̠ juṣṭā̠ juṣṭā̠ viṣṇa̍vē ।
17) viṣṇa̍vē̠ tasyā̠ stasyā̠ viṣṇa̍vē̠ viṣṇa̍vē̠ tasyā̎ḥ ।
18) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
19) tē̠ sa̠tyasa̍vasa-ssa̠tyasa̍vasa stē tē sa̠tyasa̍vasaḥ ।
20) sa̠tyasa̍vasaḥ prasa̠vē pra̍sa̠vē sa̠tyasa̍vasa-ssa̠tyasa̍vasaḥ prasa̠vē ।
20) sa̠tyasa̍vasa̠ iti̍ sa̠tya - sa̠va̠sa̠ḥ ।
21) pra̠sa̠vē vā̠chō vā̠chaḥ pra̍sa̠vē pra̍sa̠vē vā̠chaḥ ।
21) pra̠sa̠va iti̍ pra - sa̠vē ।
22) vā̠chō ya̠ntraṃ ya̠ntraṃ vā̠chō vā̠chō ya̠ntram ।
23) ya̠ntra ma̍śīyāśīya ya̠ntraṃ ya̠ntra ma̍śīya ।
24) a̠śī̠ya̠ svāhā̠ svāhā̍ 'śīyāśīya̠ svāhā̎ ।
25) svāhā̍ śu̠kragṃ śu̠kragg svāhā̠ svāhā̍ śu̠kram ।
26) śu̠kra ma̍syasi śu̠kragṃ śu̠kra ma̍si ।
27) a̠sya̠mṛta̍ ma̠mṛta̍ masya sya̠mṛta̎m ।
28) a̠mṛta̍ masya sya̠mṛta̍ ma̠mṛta̍ masi ।
29) a̠si̠ vai̠śva̠dē̠vaṃ vai̎śvadē̠va ma̍syasi vaiśvadē̠vam ।
30) vai̠śva̠dē̠vagṃ ha̠vir-ha̠vi-rvai̎śvadē̠vaṃ vai̎śvadē̠vagṃ ha̠viḥ ।
30) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
31) ha̠vi-ssūrya̍sya̠ sūrya̍sya ha̠vir-ha̠vi-ssūrya̍sya ।
32) sūrya̍sya̠ chakṣu̠ śchakṣu̠-ssūrya̍sya̠ sūrya̍sya̠ chakṣu̍ḥ ।
33) chakṣu̠rā chakṣu̠ śchakṣu̠rā ।
34) ā 'ru̍ha maruha̠ mā 'ru̍ham ।
35) a̠ru̠ha̠ ma̠gnē ra̠gnē ra̍ruha maruha ma̠gnēḥ ।
36) a̠gnē ra̠kṣṇō̎ (1̠ ō) 'kṣṇō̎ 'gnē ra̠gnē ra̠kṣṇaḥ ।
37) a̠kṣṇaḥ ka̠nīni̍kā-ṅka̠nīni̍kā ma̠kṣṇō̎ 'kṣṇaḥ ka̠nīni̍kām ।
38) ka̠nīni̍kā̠ṃ ya-dya-tka̠nīni̍kā-ṅka̠nīni̍kā̠ṃ yat ।
39) yadēta̍śēbhi̠ rēta̍śēbhi̠-rya-dyadēta̍śēbhiḥ ।
40) ēta̍śēbhi̠ rīya̍sa̠ īya̍sa̠ ēta̍śēbhi̠ rēta̍śēbhi̠ rīya̍sē ।
41) īya̍sē̠ bhrāja̍mānō̠ bhrāja̍māna̠ īya̍sa̠ īya̍sē̠ bhrāja̍mānaḥ ।
42) bhrāja̍mānō vipa̠śchitā̍ vipa̠śchitā̠ bhrāja̍mānō̠ bhrāja̍mānō vipa̠śchitā̎ ।
43) vi̠pa̠śchitā̠ chich chi-dvi̍pa̠śchitā̍ vipa̠śchitā̠ chit ।
44) chida̍ syasi̠ chich chida̍si ।
45) a̠si̠ ma̠nā ma̠nā 'sya̍si ma̠nā ।
46) ma̠nā 'sya̍si ma̠nā ma̠nā 'si̍ ।
47) a̠si̠ dhī-rdhī ra̍syasi̠ dhīḥ ।
48) dhī ra̍syasi̠ dhī-rdhīra̍si ।
49) a̠si̠ dakṣi̍ṇā̠ dakṣi̍ṇā 'syasi̠ dakṣi̍ṇā ।
50) dakṣi̍ṇā 'syasi̠ dakṣi̍ṇā̠ dakṣi̍ṇā 'si ।
॥ 9 ॥ (50/53)
1) a̠si̠ ya̠jñiyā̍ ya̠jñiyā̎ 'syasi ya̠jñiyā̎ ।
2) ya̠jñiyā̎ 'syasi ya̠jñiyā̍ ya̠jñiyā̍ 'si ।
3) a̠si̠ kṣa̠triyā̎ kṣa̠triyā̎ 'syasi kṣa̠triyā̎ ।
4) kṣa̠triyā̎ 'syasi kṣa̠triyā̎ kṣa̠triyā̍ 'si ।
5) a̠sya di̍ti̠ radi̍ti rasya̠sya di̍tiḥ ।
6) adi̍ti rasya̠sya di̍ti̠ radi̍ti rasi ।
7) a̠syu̠bha̠yata̍śśī̠rṣṇ yu̍bha̠yata̍śśī̠rṣṇya̍ sya syubha̠yata̍śśī̠rṣṇī ।
8) u̠bha̠yata̍śśī̠rṣṇī sā sōbha̠yata̍śśī̠rṣṇ yu̍bha̠yata̍śśī̠rṣṇī sā ।
8) u̠bha̠yata̍śśī̠rṣṇītyu̍bha̠yata̍ḥ - śī̠rṣṇī̠ ।
9) sā nō̍ na̠-ssā sā na̍ḥ ।
10) na̠-ssuprā̍chī̠ suprā̍chī nō na̠-ssuprā̍chī ।
11) suprā̍chī̠ supra̍tīchī̠ supra̍tīchī̠ suprā̍chī̠ suprā̍chī̠ supra̍tīchī ।
11) suprā̠chīti̠ su - prā̠chī̠ ।
12) supra̍tīchī̠ sagṃ sagṃ supra̍tīchī̠ supra̍tīchī̠ sam ।
12) supra̍tī̠chīti̠ su - pra̠tī̠chī̠ ।
13) sa-mbha̍va bhava̠ sagṃ sa-mbha̍va ।
14) bha̠va̠ mi̠trō mi̠trō bha̍va bhava mi̠traḥ ।
15) mi̠tra stvā̎ tvā mi̠trō mi̠tra stvā̎ ।
16) tvā̠ pa̠di pa̠di tvā̎ tvā pa̠di ।
17) pa̠di ba̍ddhnātu baddhnātu pa̠di pa̠di ba̍ddhnātu ।
18) ba̠ddhnā̠tu̠ pū̠ṣā pū̠ṣā ba̍ddhnātu baddhnātu pū̠ṣā ।
19) pū̠ṣā 'ddhva̠nō 'ddhva̍naḥ pū̠ṣā pū̠ṣā 'ddhva̍naḥ ।
20) addhva̍naḥ pātu pā̠tvaddhva̠nō 'ddhva̍naḥ pātu ।
21) pā̠tvindrā̠yē ndrā̍ya pātu pā̠tvindrā̍ya ।
22) indrā̠ yāddhya̍kṣā̠ yāddhya̍kṣā̠yē ndrā̠yē ndrā̠ yāddhya̍kṣāya ।
23) addhya̍kṣā̠yā nvanvaddhya̍kṣā̠ yāddhya̍kṣā̠yā nu̍ ।
23) addhya̍kṣā̠yētyadhi̍ - a̠kṣā̠ya̠ ।
24) anu̍ tvā̠ tvā 'nvanu̍ tvā ।
25) tvā̠ mā̠tā mā̠tā tvā̎ tvā mā̠tā ।
26) mā̠tā ma̍nyatā-mmanyatā-mmā̠tā mā̠tā ma̍nyatām ।
27) ma̠nya̠tā̠ manvanu̍ manyatā-mmanyatā̠ manu̍ ।
28) anu̍ pi̠tā pi̠tā 'nvanu̍ pi̠tā ।
29) pi̠tā 'nvanu̍ pi̠tā pi̠tā 'nu̍ ।
30) anu̠ bhrātā̠ bhrātā 'nvanu̠ bhrātā̎ ।
31) bhrātā̠ saga̍rbhya̠-ssaga̍rbhyō̠ bhrātā̠ bhrātā̠ saga̍rbhyaḥ ।
32) saga̠rbhyō 'nvanu̠ saga̍rbhya̠-ssaga̠rbhyō 'nu̍ ।
32) saga̍rbhya̠ iti̠ sa - ga̠rbhya̠ḥ ।
33) anu̠ sakhā̠ sakhā 'nvanu̠ sakhā̎ ।
34) sakhā̠ sayū̎thya̠-ssayū̎thya̠-ssakhā̠ sakhā̠ sayū̎thyaḥ ।
35) sayū̎thya̠-ssā sā sayū̎thya̠-ssayū̎thya̠-ssā ।
35) sayū̎thya̠ iti̠ sa - yū̠thya̠ḥ ।
36) sā dē̍vi dēvi̠ sā sā dē̍vi ।
37) dē̠vi̠ dē̠va-ndē̠va-ndē̍vi dēvi dē̠vam ।
38) dē̠va machChāchCha̍ dē̠va-ndē̠va machCha̍ ।
39) achChē̍ hī̠hya chChāchChē̍ hi ।
40) i̠hī ndrā̠yē ndrā̍yē hī̠hī ndrā̍ya ।
41) indrā̍ya̠ sōma̠(gm̠) sōma̠ mindrā̠yē ndrā̍ya̠ sōma̎m ।
42) sōma(gm̍) ru̠drō ru̠dra-ssōma̠(gm̠) sōma(gm̍) ru̠draḥ ।
43) ru̠dra stvā̎ tvā ru̠drō ru̠dra stvā̎ ।
44) tvā ''tvā̠ tvā ।
45) ā va̍rtayatu vartaya̠tvā va̍rtayatu ।
46) va̠rta̠ya̠tu̠ mi̠trasya̍ mi̠trasya̍ vartayatu vartayatu mi̠trasya̍ ।
47) mi̠trasya̍ pa̠thā pa̠thā mi̠trasya̍ mi̠trasya̍ pa̠thā ।
48) pa̠thā sva̠sti sva̠sti pa̠thā pa̠thā sva̠sti ।
49) sva̠sti sōma̍sakhā̠ sōma̍sakhā sva̠sti sva̠sti sōma̍sakhā ।
50) sōma̍sakhā̠ puna̠ḥ puna̠-ssōma̍sakhā̠ sōma̍sakhā̠ puna̍ḥ ।
50) sōma̍sa̠khēti̠ sōma̍ - sa̠khā̠ ।
51) puna̠ rā puna̠ḥ puna̠ rā ।
52) ēhī̠hyēhi̍ ।
53) i̠hi̠ sa̠ha sa̠hē hī̍hi sa̠ha ।
54) sa̠ha ra̠yyā ra̠yyā sa̠ha sa̠ha ra̠yyā ।
55) ra̠yyēti̍ ra̠yyā ।
॥ 10 ॥ (55/62)
॥ a. 4 ॥
1) vasvya̍syasi̠ vasvī̠ vasvya̍si ।
2) a̠si̠ ru̠drā ru̠drā 'sya̍si ru̠drā ।
3) ru̠drā 'sya̍si ru̠drā ru̠drā 'si̍ ।
4) a̠sya di̍ti̠ radi̍ti rasya̠ syadi̍tiḥ ।
5) adi̍ti rasya̠sya di̍ti̠ radi̍ti rasi ।
6) a̠syā̠di̠tyā ''di̠tyā 'sya̍syādi̠tyā ।
7) ā̠di̠tyā 'sya̍syādi̠tyā ''di̠tyā 'si̍ ।
8) a̠si̠ śu̠krā śu̠krā 'sya̍si śu̠krā ।
9) śu̠krā 'sya̍si śu̠krā śu̠krā 'si̍ ।
10) a̠si̠ cha̠ndrā cha̠ndrā 'sya̍si cha̠ndrā ।
11) cha̠ndrā 'sya̍si cha̠ndrā cha̠ndrā 'si̍ ।
12) a̠si̠ bṛha̠spati̠-rbṛha̠spati̍ rasyasi̠ bṛha̠spati̍ḥ ।
13) bṛha̠spati̍ stvā tvā̠ bṛha̠spati̠-rbṛha̠spati̍ stvā ।
14) tvā̠ su̠mnē su̠mnē tvā̎ tvā su̠mnē ।
15) su̠mnē ra̍ṇvatu raṇvatu su̠mnē su̠mnē ra̍ṇvatu ।
16) ra̠ṇva̠tu̠ ru̠drō ru̠drō ra̍ṇvatu raṇvatu ru̠draḥ ।
17) ru̠drō vasu̍bhi̠-rvasu̍bhī ru̠drō ru̠drō vasu̍bhiḥ ।
18) vasu̍bhi̠rā vasu̍bhi̠-rvasu̍bhi̠rā ।
18) vasu̍bhi̠riti̠ vasu̍ - bhi̠ḥ ।
19) ā chi̍kētu chikē̠tvā chi̍kētu ।
20) chi̠kē̠tu̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā śchi̍kētu chikētu pṛthi̠vyāḥ ।
21) pṛ̠thi̠vyā stvā̎ tvā pṛthi̠vyāḥ pṛ̍thi̠vyā stvā̎ ।
22) tvā̠ mū̠rdha-nmū̠rdha-ntvā̎ tvā mū̠rdhann ।
23) mū̠rdha-nnā mū̠rdha-nmū̠rdha-nnā ।
24) ā ji̍gharmi jigha̠rmyā ji̍gharmi ।
25) ji̠gha̠rmi̠ dē̠va̠yaja̍nē dēva̠yaja̍nē jigharmi jigharmi dēva̠yaja̍nē ।
26) dē̠va̠yaja̍na̠ iḍā̍yā̠ iḍā̍yā dēva̠yaja̍nē dēva̠yaja̍na̠ iḍā̍yāḥ ।
26) dē̠va̠yaja̍na̠ iti̍ dēva - yaja̍nē ।
27) iḍā̍yāḥ pa̠dē pa̠da iḍā̍yā̠ iḍā̍yāḥ pa̠dē ।
28) pa̠dē ghṛ̠tava̍ti ghṛ̠tava̍ti pa̠dē pa̠dē ghṛ̠tava̍ti ।
29) ghṛ̠tava̍ti̠ svāhā̠ svāhā̍ ghṛ̠tava̍ti ghṛ̠tava̍ti̠ svāhā̎ ।
29) ghṛ̠tava̠tīti̍ ghṛ̠ta - va̠ti̠ ।
30) svāhā̠ pari̍likhita̠-mpari̍likhita̠(gg̠) svāhā̠ svāhā̠ pari̍likhitam ।
31) pari̍likhita̠(gm̠) rakṣō̠ rakṣa̠ḥ pari̍likhita̠-mpari̍likhita̠(gm̠) rakṣa̍ḥ ।
31) pari̍likhita̠miti̠ pari̍ - li̠khi̠ta̠m ।
32) rakṣa̠ḥ pari̍likhitā̠ḥ pari̍likhitā̠ rakṣō̠ rakṣa̠ḥ pari̍likhitāḥ ।
33) pari̍likhitā̠ arā̍ta̠yō 'rā̍taya̠ḥ pari̍likhitā̠ḥ pari̍likhitā̠ arā̍tayaḥ ।
33) pari̍likhitā̠ iti̠ pari̍ - li̠khi̠tā̠ḥ ।
34) arā̍taya i̠da mi̠da marā̍ta̠yō 'rā̍taya i̠dam ।
35) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
36) a̠hagṃ rakṣa̍sō̠ rakṣa̍sō̠ 'ha ma̠hagṃ rakṣa̍saḥ ।
37) rakṣa̍sō grī̠vā grī̠vā rakṣa̍sō̠ rakṣa̍sō grī̠vāḥ ।
38) grī̠vā apyapi̍ grī̠vā grī̠vā api̍ ।
39) api̍ kṛntāmi kṛntā̠myapyapi̍ kṛntāmi ।
40) kṛ̠ntā̠mi̠ yō yaḥ kṛ̍ntāmi kṛntāmi̠ yaḥ ।
41) yō̎ 'smā na̠smān. yō yō̎ 'smān ।
42) a̠smā-ndvēṣṭi̠ dvēṣṭya̠smā na̠smā-ndvēṣṭi̍ ।
43) dvēṣṭi̠ yaṃ ya-ndvēṣṭi̠ dvēṣṭi̠ yam ।
44) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
45) cha̠ va̠yaṃ va̠ya-ñcha̍ cha va̠yam ।
46) va̠ya-ndvi̠ṣmō dvi̠ṣmō va̠yaṃ va̠ya-ndvi̠ṣmaḥ ।
47) dvi̠ṣma i̠da mi̠da-ndvi̠ṣmō dvi̠ṣma i̠dam ।
48) i̠da ma̍syāsyē̠ da mi̠da ma̍sya ।
49) a̠sya̠ grī̠vā grī̠vā a̍syāsya grī̠vāḥ ।
50) grī̠vā apyapi̍ grī̠vā grī̠vā api̍ ।
॥ 11 ॥ (50/55)
1) api̍ kṛntāmi kṛntā̠ myapyapi̍ kṛntāmi ।
2) kṛ̠ntā̠ mya̠smē a̠smē kṛ̍ntāmi kṛntā mya̠smē ।
3) a̠smē rāyō̠ rāyō̠ 'smē a̠smē rāya̍ḥ ।
3) a̠smē itya̠smē ।
4) rāya̠ stvē tvē rāyō̠ rāya̠ stvē ।
5) tvē rāyō̠ rāya̠ stvē tvē rāya̍ḥ ।
5) tvē iti̠ tvē ।
6) rāya̠stōtē̠ tōtē̠ rāyō̠ rāya̠stōtē̎ ।
7) tōtē̠ rāyō̠ rāya̠stōtē̠ tōtē̠ rāya̍ḥ ।
8) rāya̠-ssagṃ sagṃ rāyō̠ rāya̠-ssam ।
9) sa-ndē̍vi dēvi̠ sagṃ sa-ndē̍vi ।
10) dē̠vi̠ dē̠vyā dē̠vyā dē̍vi dēvi dē̠vyā ।
11) dē̠vyōrvaśyō̠rvaśyā̍ dē̠vyā dē̠vyōrvaśyā̎ ।
12) u̠rvaśyā̍ paśyasva paśyasvō̠rvaśyō̠rvaśyā̍ paśyasva ।
13) pa̠śya̠sva̠ tvaṣṭī̍matī̠ tvaṣṭī̍matī paśyasva paśyasva̠ tvaṣṭī̍matī ।
14) tvaṣṭī̍matī tē tē̠ tvaṣṭī̍matī̠ tvaṣṭī̍matī tē ।
15) tē̠ sa̠pē̠ya̠ sa̠pē̠ya̠ tē̠ tē̠ sa̠pē̠ya̠ ।
16) sa̠pē̠ya̠ su̠rētā̎-ssu̠rētā̎-ssapēya sapēya su̠rētā̎ḥ ।
17) su̠rētā̠ rētō̠ rēta̍-ssu̠rētā̎-ssu̠rētā̠ rēta̍ḥ ।
17) su̠rētā̠ iti̍ su - rētā̎ḥ ।
18) rētō̠ dadhā̍nā̠ dadhā̍nā̠ rētō̠ rētō̠ dadhā̍nā ।
19) dadhā̍nā vī̠raṃ vī̠ra-ndadhā̍nā̠ dadhā̍nā vī̠ram ।
20) vī̠raṃ vi̍dēya vidēya vī̠raṃ vī̠raṃ vi̍dēya ।
21) vi̠dē̠ya̠ tava̠ tava̍ vidēya vidēya̠ tava̍ ।
22) tava̍ sa̠ndṛśi̍ sa̠ndṛśi̠ tava̠ tava̍ sa̠ndṛśi̍ ।
23) sa̠ndṛśi̍ mā mā sa̠ndṛśi̍ sa̠ndṛśi̍ mā ।
23) sa̠ndṛśīti̍ saṃ - dṛśi̍ ।
24) mā̠ 'ha ma̠ha-mmā̍ mā̠ 'ham ।
25) a̠hagṃ rā̠yō rā̠yō̍ 'ha ma̠hagṃ rā̠yaḥ ।
26) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
27) pōṣē̍ṇa̠ vi vi pōṣē̍ṇa̠ pōṣē̍ṇa̠ vi ।
28) vi yō̍ṣaṃ yōṣa̠ṃ vi vi yō̍ṣam ।
29) yō̠ṣa̠miti̍ yōṣam ।
॥ 12 ॥ (29/33)
॥ a. 5 ॥
1) a̠(gm̠)śunā̍ tē tē̠ '(gm̠)śunā̠ '(gm̠)śunā̍ tē ।
2) tē̠ a̠(gm̠)śu ra̠(gm̠)śu stē̍ tē a̠(gm̠)śuḥ ।
3) a̠(gm̠)śuḥ pṛ̍chyatā-mpṛchyatā ma̠(gm̠)śu ra̠(gm̠)śuḥ pṛ̍chyatām ।
4) pṛ̠chya̠tā̠-mparu̍ṣā̠ paru̍ṣā pṛchyatā-mpṛchyatā̠-mparu̍ṣā ।
5) paru̍ṣā̠ paru̠ḥ paru̠ḥ paru̍ṣā̠ paru̍ṣā̠ paru̍ḥ ।
6) paru̍-rga̠ndhō ga̠ndhaḥ paru̠ḥ paru̍-rga̠ndhaḥ ।
7) ga̠ndha stē̍ tē ga̠ndhō ga̠ndha stē̎ ।
8) tē̠ kāma̠-ṅkāma̍-ntē tē̠ kāma̎m ।
9) kāma̍ mavatvavatu̠ kāma̠-ṅkāma̍ mavatu ।
10) a̠va̠tu̠ madā̍ya̠ madā̍ yāvatvavatu̠ madā̍ya ।
11) madā̍ya̠ rasō̠ rasō̠ madā̍ya̠ madā̍ya̠ rasa̍ḥ ।
12) rasō̠ achyu̍tō̠ achyu̍tō̠ rasō̠ rasō̠ achyu̍taḥ ।
13) achyu̍tō̠ 'mātyō̠ 'mātyō̠ achyu̍tō̠ achyu̍tō̠ 'mātya̍ḥ ।
14) a̠mātyō̎ 'syasya̠mātyō̠ 'mātyō̍ 'si ।
15) a̠si̠ śu̠kra-śśu̠krō̎ 'syasi śu̠kraḥ ।
16) śu̠kra stē̍ tē śu̠kra-śśu̠kra stē̎ ।
17) tē̠ grahō̠ graha̍stē tē̠ graha̍ḥ ।
18) grahō̠ 'bhya̍bhi grahō̠ grahō̠ 'bhi ।
19) a̠bhi tya-ntya ma̠bhya̍bhi tyam ।
20) tya-ndē̠va-ndē̠va-ntya-ntya-ndē̠vam ।
21) dē̠vagṃ sa̍vi̠tāra(gm̍) savi̠tāra̍-ndē̠va-ndē̠vagṃ sa̍vi̠tāra̎m ।
22) sa̠vi̠tāra̍ mū̠ṇyō̍ rū̠ṇyō̎-ssavi̠tāra(gm̍) savi̠tāra̍ mū̠ṇyō̎ḥ ।
23) ū̠ṇyō̎ḥ ka̠vikra̍tu-ṅka̠vikra̍tu mū̠ṇyō̍ rū̠ṇyō̎ḥ ka̠vikra̍tum ।
24) ka̠vikra̍tu̠ marchā̠ myarchā̍mi ka̠vikra̍tu-ṅka̠vikra̍tu̠ marchā̍mi ।
24) ka̠vikra̍tu̠miti̍ ka̠vi - kra̠tu̠m ।
25) archā̍mi sa̠tyasa̍vasagṃ sa̠tyasa̍vasa̠ marchā̠myarchā̍mi sa̠tyasa̍vasam ।
26) sa̠tyasa̍vasagṃ ratna̠dhāgṃ ra̍tna̠dhāgṃ sa̠tyasa̍vasagṃ sa̠tyasa̍vasagṃ ratna̠dhām ।
26) sa̠tyasa̍vasa̠miti̍ sa̠tya - sa̠va̠sa̠m ।
27) ra̠tna̠dhā ma̠bhya̍bhi ra̍tna̠dhāgṃ ra̍tna̠dhā ma̠bhi ।
27) ra̠tna̠dhāmiti̍ ratna - dhām ।
28) a̠bhi pri̠ya-mpri̠ya ma̠bhya̍bhi pri̠yam ।
29) pri̠ya-mma̠ti-mma̠ti-mpri̠ya-mpri̠ya-mma̠tim ।
30) ma̠ti mū̠rdhvōrdhvā ma̠ti-mma̠ti mū̠rdhvā ।
31) ū̠rdhvā yasya̠ yasyō̠rdhvōrdhvā yasya̍ ।
32) yasyā̠mati̍ ra̠mati̠-ryasya̠ yasyā̠mati̍ḥ ।
33) a̠mati̠-rbhā bhā a̠mati̍ ra̠mati̠-rbhāḥ ।
34) bhā adi̍dyuta̠ dadi̍dyuta̠-dbhā bhā adi̍dyutat ।
35) adi̍dyuta̠-thsavī̍mani̠ savī̍ma̠nyadi̍dyuta̠ dadi̍dyuta̠-thsavī̍mani ।
36) savī̍mani̠ hira̍ṇyapāṇi̠r̠ hira̍ṇyapāṇi̠-ssavī̍mani̠ savī̍mani̠ hira̍ṇyapāṇiḥ ।
37) hira̍ṇyapāṇi ramimītāmimīta̠ hira̍ṇyapāṇi̠r̠ hira̍ṇyapāṇi ramimīta ।
37) hira̍ṇyapāṇi̠riti̠ hira̍ṇya - pā̠ṇi̠ḥ ।
38) a̠mi̠mī̠ta̠ su̠kratu̍-ssu̠kratu̍ ramimītāmimīta su̠kratu̍ḥ ।
39) su̠kratu̍ḥ kṛ̠pā kṛ̠pā su̠kratu̍-ssu̠kratu̍ḥ kṛ̠pā ।
39) su̠kratu̠riti̍ su - kratu̍ḥ ।
40) kṛ̠pā suva̠-ssuva̍ḥ kṛ̠pā kṛ̠pā suva̍ḥ ।
41) suva̠riti̠ suva̍ḥ ।
42) pra̠jābhya̍ stvā tvā pra̠jābhya̍ḥ pra̠jābhya̍ stvā ।
42) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
43) tvā̠ prā̠ṇāya̍ prā̠ṇāya̍ tvā tvā prā̠ṇāya̍ ।
44) prā̠ṇāya̍ tvā tvā prā̠ṇāya̍ prā̠ṇāya̍ tvā ।
44) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
45) tvā̠ vyā̠nāya̍ vyā̠nāya̍ tvā tvā vyā̠nāya̍ ।
46) vyā̠nāya̍ tvā tvā vyā̠nāya̍ vyā̠nāya̍ tvā ।
46) vyā̠nāyēti̍ vi - a̠nāya̍ ।
47) tvā̠ pra̠jāḥ pra̠jā stvā̎ tvā pra̠jāḥ ।
48) pra̠jā stva-ntva-mpra̠jāḥ pra̠jā stvam ।
48) pra̠jā iti̍ pra - jāḥ ।
49) tva manvanu̠ tva-ntva manu̍ ।
50) anu̠ pra prāṇvanu̠ pra ।
51) prāṇi̍hyanihi̠ pra prāṇi̍hi ।
52) a̠ni̠hi̠ pra̠jāḥ pra̠jā a̍nihyanihi pra̠jāḥ ।
53) pra̠jā stvā-ntvā-mpra̠jāḥ pra̠jā stvām ।
53) pra̠jā iti̍ pra - jāḥ ।
54) tvā manvanu̠ tvā-ntvā manu̍ ।
55) anu̠ pra prāṇvanu̠ pra ।
56) prāṇa̍ntvanantu̠ pra prāṇa̍ntu ।
57) a̠na̠ntvitya̍nantu ।
॥ 13 ॥ (57/67)
॥ a. 6 ॥
1) sōma̍-ntē tē̠ sōma̠(gm̠) sōma̍-ntē ।
2) tē̠ krī̠ṇā̠mi̠ krī̠ṇā̠mi̠ tē̠ tē̠ krī̠ṇā̠mi̠ ।
3) krī̠ṇā̠ myūrja̍svanta̠ mūrja̍svanta-ṅkrīṇāmi krīṇā̠ myūrja̍svantam ।
4) ūrja̍svanta̠-mpaya̍svanta̠-mpaya̍svanta̠ mūrja̍svanta̠ mūrja̍svanta̠-mpaya̍svantam ।
5) paya̍svantaṃ vī̠ryā̍vantaṃ vī̠ryā̍vanta̠-mpaya̍svanta̠-mpaya̍svantaṃ vī̠ryā̍vantam ।
6) vī̠ryā̍vanta mabhimāti̠ṣāha̍ mabhimāti̠ṣāha̍ṃ vī̠ryā̍vantaṃ vī̠ryā̍vanta mabhimāti̠ṣāha̎m ।
6) vī̠ryā̍vanta̠miti̍ vī̠rya̍ - va̠nta̠m ।
7) a̠bhi̠mā̠ti̠ṣāha(gm̍) śu̠kragṃ śu̠kra ma̍bhimāti̠ṣāha̍ mabhimāti̠ṣāha(gm̍) śu̠kram ।
7) a̠bhi̠mā̠ti̠ṣāha̠mitya̍bhimāti - sāha̎m ।
8) śu̠kra-ntē̍ tē śu̠kragṃ śu̠kra-ntē̎ ।
9) tē̠ śu̠krēṇa̍ śu̠krēṇa̍ tē tē śu̠krēṇa̍ ।
10) śu̠krēṇa̍ krīṇāmi krīṇāmi śu̠krēṇa̍ śu̠krēṇa̍ krīṇāmi ।
11) krī̠ṇā̠mi̠ cha̠ndra-ñcha̠ndra-ṅkrī̍ṇāmi krīṇāmi cha̠ndram ।
12) cha̠ndra-ñcha̠ndrēṇa̍ cha̠ndrēṇa̍ cha̠ndra-ñcha̠ndra-ñcha̠ndrēṇa̍ ।
13) cha̠ndrēṇā̠mṛta̍ ma̠mṛta̍-ñcha̠ndrēṇa̍ cha̠ndrēṇā̠mṛta̎m ।
14) a̠mṛta̍ ma̠mṛtē̍nā̠mṛtē̍nā̠mṛta̍ ma̠mṛta̍ ma̠mṛtē̍na ।
15) a̠mṛtē̍na sa̠mya-thsa̠mya da̠mṛtē̍nā̠mṛtē̍na sa̠myat ।
16) sa̠mya-ttē̍ tē sa̠mya-thsa̠mya-ttē̎ ।
17) tē̠ gō-rgōstē̍ tē̠ gōḥ ।
18) gōra̠smē a̠smē gō-rgōra̠smē ।
19) a̠smē cha̠ndrāṇi̍ cha̠ndrāṇya̠smē a̠smē cha̠ndrāṇi̍ ।
19) a̠smē itya̠smē ।
20) cha̠ndrāṇi̠ tapa̍sa̠ stapa̍sa ścha̠ndrāṇi̍ cha̠ndrāṇi̠ tapa̍saḥ ।
21) tapa̍sa sta̠nū sta̠nū stapa̍sa̠ stapa̍sa sta̠nūḥ ।
22) ta̠nū ra̍syasi ta̠nū sta̠nū ra̍si ।
23) a̠si̠ pra̠jāpa̍tēḥ pra̠jāpa̍tē rasyasi pra̠jāpa̍tēḥ ।
24) pra̠jāpa̍tē̠-rvarṇō̠ varṇa̍ḥ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠-rvarṇa̍ḥ ।
24) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
25) varṇa̠ stasyā̠ stasyā̠ varṇō̠ varṇa̠ stasyā̎ḥ ।
26) tasyā̎ stē tē̠ tasyā̠ sta syā̎stē ।
27) tē̠ sa̠ha̠sra̠pō̠ṣagṃ sa̍hasrapō̠ṣa-ntē̍ tē sahasrapō̠ṣam ।
28) sa̠ha̠sra̠pō̠ṣa-mpuṣya̍ntyā̠ḥ puṣya̍ntyā-ssahasrapō̠ṣagṃ sa̍hasrapō̠ṣa-mpuṣya̍ntyāḥ ।
28) sa̠ha̠sra̠pō̠ṣamiti̍ sahasra - pō̠ṣam ।
29) puṣya̍ntyāśchara̠mēṇa̍ chara̠mēṇa̠ puṣya̍ntyā̠ḥ puṣya̍ntyāśchara̠mēṇa̍ ।
30) cha̠ra̠mēṇa̍ pa̠śunā̍ pa̠śunā̍ chara̠mēṇa̍ chara̠mēṇa̍ pa̠śunā̎ ।
31) pa̠śunā̎ krīṇāmi krīṇāmi pa̠śunā̍ pa̠śunā̎ krīṇāmi ।
32) krī̠ṇā̠mya̠smē a̠smē krī̍ṇāmi krīṇāmya̠smē ।
33) a̠smē tē̍ tē̠ 'smē a̠smē tē̎ ।
33) a̠smē itya̠smē ।
34) tē̠ bandhu̠-rbandhu̍ stē tē̠ bandhu̍ḥ ।
35) bandhu̠-rmayi̠ mayi̠ bandhu̠-rbandhu̠-rmayi̍ ।
36) mayi̍ tē tē̠ mayi̠ mayi̍ tē ।
37) tē̠ rāyō̠ rāya̍ stē tē̠ rāya̍ḥ ।
38) rāya̍-śśrayantāg śrayantā̠(gm̠) rāyō̠ rāya̍-śśrayantām ।
39) śra̠ya̠ntā̠ ma̠smē a̠smē śra̍yantāg śrayantā ma̠smē ।
40) a̠smē jyōti̠-rjyōti̍ ra̠smē a̠smē jyōti̍ḥ ।
40) a̠smē itya̠smē ।
41) jyōti̍-ssōmavikra̠yiṇi̍ sōmavikra̠yiṇi̠ jyōti̠-rjyōti̍-ssōmavikra̠yiṇi̍ ।
42) sō̠ma̠vi̠kra̠yiṇi̠ tama̠ stama̍-ssōmavikra̠yiṇi̍ sōmavikra̠yiṇi̠ tama̍ḥ ।
42) sō̠ma̠vi̠kra̠yiṇīti̍ sōma - vi̠kra̠yiṇi̍ ।
43) tamō̍ mi̠trō mi̠tra stama̠ stamō̍ mi̠traḥ ।
44) mi̠trō nō̍ nō mi̠trō mi̠trō na̍ḥ ।
45) na̠ ā nō̍ na̠ ā ।
46) ēhī̠hyēhi̍ ।
47) i̠hi̠ sumi̍tradhā̠-ssumi̍tradhā ihīhi̠ sumi̍tradhāḥ ।
48) sumi̍tradhā̠ indra̠syē ndra̍sya̠ sumi̍tradhā̠-ssumi̍tradhā̠ indra̍sya ।
48) sumi̍tradhā̠ iti̠ sumi̍tra - dhā̠ḥ ।
49) indra̍syō̠ru mū̠ru mindra̠syē ndra̍syō̠rum ।
50) ū̠ru mōru mū̠ru mā ।
51) ā vi̍śa vi̠śā vi̍śa ।
52) vi̠śa̠ dakṣi̍ṇa̠-ndakṣi̍ṇaṃ viśa viśa̠ dakṣi̍ṇam ।
53) dakṣi̍ṇa mu̠śa-nnu̠śa-ndakṣi̍ṇa̠-ndakṣi̍ṇa mu̠śann ।
54) u̠śa-nnu̠śanta̍ mu̠śanta̍ mu̠śa-nnu̠śa-nnu̠śanta̎m ।
55) u̠śanta(gg̍) syō̠na-ssyō̠na u̠śanta̍ mu̠śanta(gg̍) syō̠naḥ ।
56) syō̠na-ssyō̠nagg syō̠nagg syō̠na-ssyō̠na-ssyō̠nam ।
57) syō̠nagg svāna̠ svāna̍ syō̠nagg syō̠nagg svāna̍ ।
58) svāna̠ bhrāja̠ bhrāja̠ svāna̠ svāna̠ bhrāja̍ ।
59) bhrājāṅghā̠rē 'ṅghā̍rē̠ bhrāja̠ bhrājāṅghā̍rē ।
60) aṅghā̍rē̠ bambhā̍rē̠ bambhā̠rē 'ṅghā̠rē 'ṅghā̍rē̠ bambhā̍rē ।
61) bambhā̍rē̠ hasta̠ hasta̠ bambhā̍rē̠ bambhā̍rē̠ hasta̍ ।
62) hasta̠ suha̍sta̠ suha̍sta̠ hasta̠ hasta̠ suha̍sta ।
63) suha̍sta̠ kṛśā̍nō̠ kṛśā̍nō̠ suha̍sta̠ suha̍sta̠ kṛśā̍nō ।
63) suha̠stēti̠ su - ha̠sta̠ ।
64) kṛśā̍navē̠ta ē̠tē kṛśā̍nō̠ kṛśā̍navē̠tē ।
64) kṛśā̍na̠viti̠ kṛśa̍ - a̠nō̠ ।
65) ē̠tē vō̍ va ē̠ta ē̠tē va̍ḥ ।
66) va̠-ssō̠ma̠kraya̍ṇā-ssōma̠kraya̍ṇā vō va-ssōma̠kraya̍ṇāḥ ।
67) sō̠ma̠kraya̍ṇā̠ stāg stā-nthsō̍ma̠kraya̍ṇā-ssōma̠kraya̍ṇā̠ stān ।
67) sō̠ma̠kraya̍ṇā̠ iti̍ sōma - kraya̍ṇāḥ ।
68) tā-nra̍kṣaddhvagṃ rakṣaddhva̠-ntāg stā-nra̍kṣaddhvam ।
69) ra̠kṣa̠ddhva̠-mmā mā ra̍kṣaddhvagṃ rakṣaddhva̠-mmā ।
70) mā vō̍ vō̠ mā mā va̍ḥ ।
71) vō̠ da̠bha̠-nda̠bha̠n̠. vō̠ vō̠ da̠bha̠nn ।
72) da̠bha̠nniti̍ dabhann ।
॥ 14 ॥ (72/84)
॥ a. 7 ॥
1) udāyu̠ṣā ''yu̠ṣōdudāyu̍ṣā ।
2) āyu̍ṣā svā̠yuṣā̎ svā̠yuṣā ''yu̠ṣā ''yu̍ṣā svā̠yuṣā̎ ।
3) svā̠yuṣōdu-thsvā̠yuṣā̎ svā̠yuṣōt ।
3) svā̠yuṣēti̍ su - ā̠yuṣā̎ ।
4) udōṣa̍dhīnā̠ mōṣa̍dhīnā̠ mududōṣa̍dhīnām ।
5) ōṣa̍dhīnā̠(gm̠) rasē̍na̠ rasē̠nauṣa̍dhīnā̠ mōṣa̍dhīnā̠(gm̠) rasē̍na ।
6) rasē̠nōdu-drasē̍na̠ rasē̠nōt ।
7) u-tpa̠rjanya̍sya pa̠rjanya̠syōdu-tpa̠rjanya̍sya ।
8) pa̠rjanya̍sya̠ śuṣmē̍ṇa̠ śuṣmē̍ṇa pa̠rjanya̍sya pa̠rjanya̍sya̠ śuṣmē̍ṇa ।
9) śuṣmē̠ṇō duchChuṣmē̍ṇa̠ śuṣmē̠ṇōt ।
10) uda̍sthā masthā̠ mudu da̍sthām ।
11) a̠sthā̠ ma̠mṛtā(gm̍) a̠mṛtā(gm̍) asthā masthā ma̠mṛtān̍ ।
12) a̠mṛtā̠(gm̠) anvanva̠mṛtā(gm̍) a̠mṛtā̠(gm̠) anu̍ ।
13) anvityanu̍ ।
14) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣam ।
15) a̠ntari̍kṣa̠ manvanva̠ntari̍kṣa ma̠ntari̍kṣa̠ manu̍ ।
16) anvi̍hī̠hyanvanvi̍hi ।
17) i̠hyadi̍tyā̠ adi̍tyā ihī̠hyadi̍tyāḥ ।
18) adi̍tyā̠-ssada̠-ssadō 'di̍tyā̠ adi̍tyā̠-ssada̍ḥ ।
19) sadō̎ 'syasi̠ sada̠-ssadō̍ 'si ।
20) a̠syadi̍tyā̠ adi̍tyā asya̠syadi̍tyāḥ ।
21) adi̍tyā̠-ssada̠-ssadō 'di̍tyā̠ adi̍tyā̠-ssada̍ḥ ।
22) sada̠ ā sada̠-ssada̠ ā ।
23) ā sī̍da sī̠dā sī̍da ।
24) sī̠dāsta̍bhnā̠ dasta̍bhnā-thsīda sī̠dāsta̍bhnāt ।
25) asta̍bhnā̠-ddyā-ndyā masta̍bhnā̠ dasta̍bhnā̠-ddyām ।
26) dyā mṛ̍ṣa̠bha ṛ̍ṣa̠bhō dyā-ndyā mṛ̍ṣa̠bhaḥ ।
27) ṛ̠ṣa̠bhō a̠ntari̍kṣa ma̠ntari̍kṣa mṛṣa̠bha ṛ̍ṣa̠bhō a̠ntari̍kṣam ।
28) a̠ntari̍kṣa̠ mami̍mī̠tā mi̍mītā̠ ntari̍kṣa ma̠ntari̍kṣa̠ mami̍mīta ।
29) ami̍mīta vari̠māṇa̍ṃ vari̠māṇa̠ mami̍mī̠tāmi̍mīta vari̠māṇa̎m ।
30) va̠ri̠māṇa̍-mpṛthi̠vyāḥ pṛ̍thi̠vyā va̍ri̠māṇa̍ṃ vari̠māṇa̍-mpṛthi̠vyāḥ ।
31) pṛ̠thi̠vyā ā pṛ̍thi̠vyāḥ pṛ̍thi̠vyā ā ।
32) ā 'sī̍dadasīda̠dā 'sī̍dat ।
33) a̠sī̠da̠-dviśvā̠ viśvā̍ 'sīda dasīda̠-dviśvā̎ ।
34) viśvā̠ bhuva̍nāni̠ bhuva̍nāni̠ viśvā̠ viśvā̠ bhuva̍nāni ।
35) bhuva̍nāni sa̠mrāṭ-thsa̠mrā-ḍbhuva̍nāni̠ bhuva̍nāni sa̠mrāṭ ।
36) sa̠mrā-ḍviśvā̠ viśvā̍ sa̠mrāṭ-thsa̠mrā-ḍviśvā̎ ।
36) sa̠mrāḍiti̍ saṃ - rāṭ ।
37) viśvēdi-dviśvā̠ viśvēt ।
38) i-ttāni̠ tānīdi-ttāni̍ ।
39) tāni̠ varu̍ṇasya̠ varu̍ṇasya̠ tāni̠ tāni̠ varu̍ṇasya ।
40) varu̍ṇasya vra̠tāni̍ vra̠tāni̠ varu̍ṇasya̠ varu̍ṇasya vra̠tāni̍ ।
41) vra̠tāni̠ vanē̍ṣu̠ vanē̍ṣu vra̠tāni̍ vra̠tāni̠ vanē̍ṣu ।
42) vanē̍ṣu̠ vi vi vanē̍ṣu̠ vanē̍ṣu̠ vi ।
43) vya̍ntari̍kṣa ma̠ntari̍kṣa̠ṃ vi vya̍ntari̍kṣam ।
44) a̠ntari̍kṣa-ntatāna tatānā̠ntari̍kṣa ma̠ntari̍kṣa-ntatāna ।
45) ta̠tā̠na̠ vāja̠ṃ vāja̍-ntatāna tatāna̠ vāja̎m ।
46) vāja̠ marva̠thsvarva̍thsu̠ vāja̠ṃ vāja̠ marva̍thsu ।
47) arva̍thsu̠ paya̠ḥ payō 'rva̠thsvarva̍thsu̠ paya̍ḥ ।
47) arva̠thsvityarva̍t - su̠ ।
48) payō̍ aghni̠yā sva̍ghni̠yāsu̠ paya̠ḥ payō̍ aghni̠yāsu̍ ।
49) a̠ghni̠yāsu̍ hṛ̠thsu hṛ̠thsva̍ghni̠yā sva̍ghni̠yāsu̍ hṛ̠thsu ।
50) hṛ̠thsu kratu̠-ṅkratu(gm̍) hṛ̠thsu hṛ̠thsu kratu̎m ।
50) hṛ̠thsviti̍ hṛt - su ।
॥ 15 ॥ (50/54)
1) kratu̠ṃ varu̍ṇō̠ varu̍ṇa̠ḥ kratu̠-ṅkratu̠ṃ varu̍ṇaḥ ।
2) varu̍ṇō vi̠kṣu vi̠kṣu varu̍ṇō̠ varu̍ṇō vi̠kṣu ।
3) vi̠kṣva̍gni ma̠gniṃ vi̠kṣu vi̠kṣva̍gnim ।
4) a̠gni-ndi̠vi di̠vya̍gni ma̠gni-ndi̠vi ।
5) di̠vi sūrya̠(gm̠) sūrya̍-ndi̠vi di̠vi sūrya̎m ।
6) sūrya̍ madadhā dadadhā̠-thsūrya̠(gm̠) sūrya̍ madadhāt ।
7) a̠da̠dhā̠-thsōma̠(gm̠) sōma̍ madadhā dadadhā̠-thsōma̎m ।
8) sōma̠ madrā̠ vadrau̠ sōma̠(gm̠) sōma̠ madrau̎ ।
9) adrā̠ vudu dadrā̠ vadrā̠ vut ।
10) udu̍ vu̠ vududu̍ ।
11) u̠ tya-ntya mu̍ vu̠ tyam ।
12) tya-ñjā̠tavē̍dasa-ñjā̠tavē̍dasa̠-ntya-ntya-ñjā̠tavē̍dasam ।
13) jā̠tavē̍dasa-ndē̠va-ndē̠va-ñjā̠tavē̍dasa-ñjā̠tavē̍dasa-ndē̠vam ।
13) jā̠tavē̍dasa̠miti̍ jā̠ta - vē̠da̠sa̠m ।
14) dē̠vaṃ va̍hanti vahanti dē̠va-ndē̠vaṃ va̍hanti ।
15) va̠ha̠nti̠ kē̠tava̍ḥ kē̠tavō̍ vahanti vahanti kē̠tava̍ḥ ।
16) kē̠tava̠ iti̍ kē̠tava̍ḥ ।
17) dṛ̠śē viśvā̍ya̠ viśvā̍ya dṛ̠śē dṛ̠śē viśvā̍ya ।
18) viśvā̍ya̠ sūrya̠(gm̠) sūrya̠ṃ viśvā̍ya̠ viśvā̍ya̠ sūrya̎m ।
19) sūrya̠miti̠ sūrya̎m ।
20) usrā̠ vōsrā̠ vusrā̠ vā ।
21) ēta̍ mita̠ mēta̎m ।
22) i̠ta̠-ndhū̠r̠ṣā̠hau̠ dhū̠r̠ṣā̠hā̠ vi̠ta̠ mi̠ta̠-ndhū̠r̠ṣā̠hau̠ ।
23) dhū̠r̠ṣā̠hā̠ va̠na̠śrū a̍na̠śrū dhū̍rṣāhau dhūrṣāhā vana̠śrū ।
23) dhū̠r̠ṣā̠hā̠viti̍ dhūḥ - sā̠hau̠ ।
24) a̠na̠śrū avī̍rahaṇā̠ vavī̍rahaṇā vana̠śrū a̍na̠śrū avī̍rahaṇau ।
24) a̠na̠śrū itya̍na̠śrū ।
25) avī̍rahaṇau brahma̠chōda̍nau brahma̠chōda̍nā̠ vavī̍rahaṇā̠ vavī̍rahaṇau brahma̠chōda̍nau ।
25) avī̍rahaṇā̠vityavī̍ra - ha̠nau̠ ।
26) bra̠hma̠chōda̍nau̠ varu̍ṇasya̠ varu̍ṇasya brahma̠chōda̍nau brahma̠chōda̍nau̠ varu̍ṇasya ।
26) bra̠hma̠chōda̍nā̠viti̍ brahma - chōda̍nau ।
27) varu̍ṇasya̠ skambha̍na̠(gg̠) skambha̍na̠ṃ varu̍ṇasya̠ varu̍ṇasya̠ skambha̍nam ।
28) skambha̍na masyasi̠ skambha̍na̠(gg̠) skambha̍na masi ।
29) a̠si̠ varu̍ṇasya̠ varu̍ṇasyāsyasi̠ varu̍ṇasya ।
30) varu̍ṇasya skambha̠sarja̍nagg skambha̠sarja̍na̠ṃ varu̍ṇasya̠ varu̍ṇasya skambha̠sarja̍nam ।
31) ska̠mbha̠sarja̍na masyasi skambha̠sarja̍nagg skambha̠sarja̍na masi ।
31) ska̠mbha̠sarja̍na̠miti̍ skambha - sarja̍nam ।
32) a̠si̠ pratya̍sta̠ḥ pratya̍stō 'syasi̠ pratya̍staḥ ।
33) pratya̍stō̠ varu̍ṇasya̠ varu̍ṇasya̠ pratya̍sta̠ḥ pratya̍stō̠ varu̍ṇasya ।
33) pratya̍sta̠ iti̠ prati̍ - a̠sta̠ḥ ।
34) varu̍ṇasya̠ pāśa̠ḥ pāśō̠ varu̍ṇasya̠ varu̍ṇasya̠ pāśa̍ḥ ।
35) pāśa̠ iti̠ pāśa̍ḥ ।
॥ 16 ॥ (35/42)
॥ a. 8 ॥
1) pra chya̍vasva chyavasva̠ pra pra chya̍vasva ।
2) chya̠va̠sva̠ bhu̠vō̠ bhu̠va̠śchya̠va̠sva̠ chya̠va̠sva̠ bhu̠va̠ḥ ।
3) bhu̠va̠ spa̠tē̠ pa̠tē̠ bhu̠vō̠ bhu̠va̠ spa̠tē̠ ।
4) pa̠tē̠ viśvā̍ni̠ viśvā̍ni patē patē̠ viśvā̍ni ।
5) viśvā̎ nya̠bhya̍bhi viśvā̍ni̠ viśvā̎nya̠bhi ।
6) a̠bhi dhāmā̍ni̠ dhāmā̎ nya̠bhya̍bhi dhāmā̍ni ।
7) dhāmā̍ni̠ mā mā dhāmā̍ni̠ dhāmā̍ni̠ mā ।
8) mā tvā̎ tvā̠ mā mā tvā̎ ।
9) tvā̠ pa̠ri̠pa̠rī pa̍ripa̠rī tvā̎ tvā paripa̠rī ।
10) pa̠ri̠pa̠rī vi̍da-dvida-tparipa̠rī pa̍ripa̠rī vi̍dat ।
10) pa̠ri̠pa̠rīti̍ pari - pa̠rī ।
11) vi̠da̠-nmā mā vi̍da-dvida̠-nmā ।
12) mā tvā̎ tvā̠ mā mā tvā̎ ।
13) tvā̠ pa̠ri̠pa̠nthina̍ḥ paripa̠nthina̍ stvā tvā paripa̠nthina̍ḥ ।
14) pa̠ri̠pa̠nthinō̍ vidan. vida-nparipa̠nthina̍ḥ paripa̠nthinō̍ vidann ।
14) pa̠ri̠pa̠nthina̠ iti̍ pari - pa̠nthina̍ḥ ।
15) vi̠da̠-nmā mā vi̍dan. vida̠-nmā ।
16) mā tvā̎ tvā̠ mā mā tvā̎ ।
17) tvā̠ vṛkā̠ vṛkā̎ stvā tvā̠ vṛkā̎ḥ ।
18) vṛkā̍ aghā̠yavō̍ 'ghā̠yavō̠ vṛkā̠ vṛkā̍ aghā̠yava̍ḥ ।
19) a̠ghā̠yavō̠ mā mā 'ghā̠yavō̍ 'ghā̠yavō̠ mā ।
19) a̠ghā̠yava̠ itya̍gha - yava̍ḥ ।
20) mā ga̍ndha̠rvō ga̍ndha̠rvō mā mā ga̍ndha̠rvaḥ ।
21) ga̠ndha̠rvō vi̠śvāva̍su-rvi̠śvāva̍su-rgandha̠rvō ga̍ndha̠rvō vi̠śvāva̍suḥ ।
22) vi̠śvāva̍su̠rā vi̠śvāva̍su-rvi̠śvāva̍su̠rā ।
22) vi̠śvāva̍su̠riti̍ vi̠śva - va̠su̠ḥ ।
23) ā da̍gha-ddagha̠dā da̍ghat ।
24) da̠gha̠ chChyē̠na-śśyē̠nō da̍gha-ddagha chChyē̠naḥ ।
25) śyē̠nō bhū̠tvā bhū̠tvā śyē̠na-śśyē̠nō bhū̠tvā ।
26) bhū̠tvā parā̠ parā̍ bhū̠tvā bhū̠tvā parā̎ ।
27) parā̍ pata pata̠ parā̠ parā̍ pata ।
28) pa̠ta̠ yaja̍mānasya̠ yaja̍mānasya pata pata̠ yaja̍mānasya ।
29) yaja̍mānasya nō nō̠ yaja̍mānasya̠ yaja̍mānasya naḥ ।
30) nō̠ gṛ̠hē gṛ̠hē nō̍ nō gṛ̠hē ।
31) gṛ̠hē dē̠vai-rdē̠vai-rgṛ̠hē gṛ̠hē dē̠vaiḥ ।
32) dē̠vai-ssa(gg̍)skṛ̠tagṃ sa(gg̍)skṛ̠ta-ndē̠vai-rdē̠vai-ssa(gg̍)skṛ̠tam ।
33) sa̠(gg̠)skṛ̠taṃ yaja̍mānasya̠ yaja̍mānasya saggskṛ̠tagṃ sa(gg̍)skṛ̠taṃ yaja̍mānasya ।
34) yaja̍mānasya sva̠stya̍nī sva̠stya̍nī̠ yaja̍mānasya̠ yaja̍mānasya sva̠stya̍nī ।
35) sva̠styaya̍ nyasyasi sva̠styaya̍nī sva̠styaya̍ nyasi ।
35) sva̠styaya̠nīti̍ svasti - aya̍nī ।
36) a̠sya pya pya̍ sya̠ syapi̍ ।
37) api̠ panthā̠-mpanthā̠ mapyapi̠ panthā̎m ।
38) panthā̍ magasmahyagasmahi̠ panthā̠-mpanthā̍ magasmahi ।
39) a̠ga̠sma̠hi̠ sva̠sti̠gāg sva̍sti̠gā ma̍gasmahyagasmahi svasti̠gām ।
40) sva̠sti̠gā ma̍nē̠hasa̍ manē̠hasa(gg̍) svasti̠gāg sva̍sti̠gā ma̍nē̠hasa̎m ।
40) sva̠sti̠gāmiti̍ svasti - gām ।
41) a̠nē̠hasa̠ṃ yēna̠ yēnā̍nē̠hasa̍ manē̠hasa̠ṃ yēna̍ ।
42) yēna̠ viśvā̠ viśvā̠ yēna̠ yēna̠ viśvā̎ḥ ।
43) viśvā̠ḥ pari̠ pari̠ viśvā̠ viśvā̠ḥ pari̍ ।
44) pari̠ dviṣō̠ dviṣa̠ḥ pari̠ pari̠ dviṣa̍ḥ ।
45) dviṣō̍ vṛ̠ṇakti̍ vṛ̠ṇakti̠ dviṣō̠ dviṣō̍ vṛ̠ṇakti̍ ।
46) vṛ̠ṇakti̍ vi̠ndatē̍ vi̠ndatē̍ vṛ̠ṇakti̍ vṛ̠ṇakti̍ vi̠ndatē̎ ।
47) vi̠ndatē̠ vasu̠ vasu̍ vi̠ndatē̍ vi̠ndatē̠ vasu̍ ।
48) vasu̠ namō̠ namō̠ vasu̠ vasu̠ nama̍ḥ ।
49) namō̍ mi̠trasya̍ mi̠trasya̠ namō̠ namō̍ mi̠trasya̍ ।
50) mi̠trasya̠ varu̍ṇasya̠ varu̍ṇasya mi̠trasya̍ mi̠trasya̠ varu̍ṇasya ।
51) varu̍ṇasya̠ chakṣa̍sē̠ chakṣa̍sē̠ varu̍ṇasya̠ varu̍ṇasya̠ chakṣa̍sē ।
52) chakṣa̍sē ma̠hō ma̠ha śchakṣa̍sē̠ chakṣa̍sē ma̠haḥ ।
53) ma̠hō dē̠vāya̍ dē̠vāya̍ ma̠hō ma̠hō dē̠vāya̍ ।
54) dē̠vāya̠ ta-tta-ddē̠vāya̍ dē̠vāya̠ tat ।
55) tadṛ̠ta mṛ̠ta-nta-ttadṛ̠tam ।
56) ṛ̠tagṃ sa̍paryata saparyata̠ rta mṛ̠tagṃ sa̍paryata ।
57) sa̠pa̠rya̠ta̠ dū̠rē̠dṛśē̍ dūrē̠dṛśē̍ saparyata saparyata dūrē̠dṛśē̎ ।
58) dū̠rē̠dṛśē̍ dē̠vajā̍tāya dē̠vajā̍tāya dūrē̠dṛśē̍ dūrē̠dṛśē̍ dē̠vajā̍tāya ।
58) dū̠rē̠dṛśa̠ iti̍ dūrē - dṛśē̎ ।
59) dē̠vajā̍tāya kē̠tavē̍ kē̠tavē̍ dē̠vajā̍tāya dē̠vajā̍tāya kē̠tavē̎ ।
59) dē̠vajā̍tā̠yēti̍ dē̠va - jā̠tā̠ya̠ ।
60) kē̠tavē̍ di̠vō di̠vaḥ kē̠tavē̍ kē̠tavē̍ di̠vaḥ ।
61) di̠va spu̠trāya̍ pu̠trāya̍ di̠vō di̠va spu̠trāya̍ ।
62) pu̠trāya̠ sūryā̍ya̠ sūryā̍ya pu̠trāya̍ pu̠trāya̠ sūryā̍ya ।
63) sūryā̍ya śagṃsata śagṃsata̠ sūryā̍ya̠ sūryā̍ya śagṃsata ।
64) śa̠(gm̠)sa̠ta̠ varu̍ṇasya̠ varu̍ṇasya śagṃsata śagṃsata̠ varu̍ṇasya ।
65) varu̍ṇasya̠ skambha̍na̠(gg̠) skambha̍na̠ṃ varu̍ṇasya̠ varu̍ṇasya̠ skambha̍nam ।
66) skambha̍na masyasi̠ skambha̍na̠(gg̠) skambha̍na masi ।
67) a̠si̠ varu̍ṇasya̠ varu̍ṇasyāsyasi̠ varu̍ṇasya ।
68) varu̍ṇasya skambha̠sarja̍nagg skambha̠sarja̍na̠ṃ varu̍ṇasya̠ varu̍ṇasya skambha̠sarja̍nam ।
69) ska̠mbha̠sarja̍na masyasi skambha̠sarja̍nagg skambha̠sarja̍na masi ।
69) ska̠mbha̠sarja̍na̠miti̍ skambha - sarja̍nam ।
70) a̠syunmu̍kta̠ unmu̍ktō 'sya̠ syunmu̍ktaḥ ।
71) unmu̍ktō̠ varu̍ṇasya̠ varu̍ṇa̠ syōnmu̍kta̠ unmu̍ktō̠ varu̍ṇasya ।
71) unmu̍kta̠ ityut - mu̠kta̠ḥ ।
72) varu̍ṇasya̠ pāśa̠ḥ pāśō̠ varu̍ṇasya̠ varu̍ṇasya̠ pāśa̍ḥ ।
73) pāśa̠ iti̠ pāśa̍ḥ ।
॥ 17 ॥ (73/83)
॥ a. 9 ॥
1) a̠gnē rā̍ti̠thya mā̍ti̠thya ma̠gnē ra̠gnē rā̍ti̠thyam ।
2) ā̠ti̠thya ma̍syasyāti̠thya mā̍ti̠thya ma̍si ।
3) a̠si̠ viṣṇa̍vē̠ viṣṇa̍vē 'syasi̠ viṣṇa̍vē ।
4) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
5) tvā̠ sōma̍sya̠ sōma̍sya tvā tvā̠ sōma̍sya ।
6) sōma̍syāti̠thya mā̍ti̠thyagṃ sōma̍sya̠ sōma̍syāti̠thyam ।
7) ā̠ti̠thya ma̍syasyāti̠thya mā̍ti̠thya ma̍si ।
8) a̠si̠ viṣṇa̍vē̠ viṣṇa̍vē 'syasi̠ viṣṇa̍vē ।
9) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
10) tvā 'ti̍thē̠ rati̍thē stvā̠ tvā 'ti̍thēḥ ।
11) ati̍thē rāti̠thya mā̍ti̠thya mati̍thē̠ rati̍thē rāti̠thyam ।
12) ā̠ti̠thya ma̍syasyāti̠thya mā̍ti̠thya ma̍si ।
13) a̠si̠ viṣṇa̍vē̠ viṣṇa̍vē 'syasi̠ viṣṇa̍vē ।
14) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
15) tvā̠ 'gnayē̠ 'gnayē̎ tvā tvā̠ 'gnayē̎ ।
16) a̠gnayē̎ tvā tvā̠ 'gnayē̠ 'gnayē̎ tvā ।
17) tvā̠ rā̠ya̠spō̠ṣa̠dāv.nnē̍ rāyaspōṣa̠dāv.nnē̎ tvā tvā rāyaspōṣa̠dāv.nnē̎ ।
18) rā̠ya̠spō̠ṣa̠dāv.nnē̠ viṣṇa̍vē̠ viṣṇa̍vē rāyaspōṣa̠dāv.nnē̍ rāyaspōṣa̠dāv.nnē̠ viṣṇa̍vē ।
18) rā̠ya̠spō̠ṣa̠dāv.nna̠ iti̍ rāyaspōṣa - dāv.nnē̎ ।
19) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
20) tvā̠ śyē̠nāya̍ śyē̠nāya̍ tvā tvā śyē̠nāya̍ ।
21) śyē̠nāya̍ tvā tvā śyē̠nāya̍ śyē̠nāya̍ tvā ।
22) tvā̠ sō̠ma̠bhṛtē̍ sōma̠bhṛtē̎ tvā tvā sōma̠bhṛtē̎ ।
23) sō̠ma̠bhṛtē̠ viṣṇa̍vē̠ viṣṇa̍vē sōma̠bhṛtē̍ sōma̠bhṛtē̠ viṣṇa̍vē ।
23) sō̠ma̠bhṛta̠ iti̍ sōma - bhṛtē̎ ।
24) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
25) tvā̠ yā yā tvā̎ tvā̠ yā ।
26) yā tē̍ tē̠ yā yā tē̎ ।
27) tē̠ dhāmā̍ni̠ dhāmā̍ni tē tē̠ dhāmā̍ni ।
28) dhāmā̍ni ha̠viṣā̍ ha̠viṣā̠ dhāmā̍ni̠ dhāmā̍ni ha̠viṣā̎ ।
29) ha̠viṣā̠ yaja̍nti̠ yaja̍nti ha̠viṣā̍ ha̠viṣā̠ yaja̍nti ।
30) yaja̍nti̠ tā tā yaja̍nti̠ yaja̍nti̠ tā ।
31) tā tē̍ tē̠ tā tā tē̎ ।
32) tē̠ viśvā̠ viśvā̍ tē tē̠ viśvā̎ ।
33) viśvā̍ pari̠bhūḥ pa̍ri̠bhū-rviśvā̠ viśvā̍ pari̠bhūḥ ।
34) pa̠ri̠bhū ra̍stvastu pari̠bhūḥ pa̍ri̠bhū ra̍stu ।
34) pa̠ri̠bhūriti̍ pari - bhūḥ ।
35) a̠stu̠ ya̠jñaṃ ya̠jña ma̍stvastu ya̠jñam ।
36) ya̠jña-ṅga̍ya̠sphānō̍ gaya̠sphānō̍ ya̠jñaṃ ya̠jña-ṅga̍ya̠sphāna̍ḥ ।
37) ga̠ya̠sphāna̍ḥ pra̠tara̍ṇaḥ pra̠tara̍ṇō gaya̠sphānō̍ gaya̠sphāna̍ḥ pra̠tara̍ṇaḥ ।
37) ga̠ya̠sphāna̠ iti̍ gaya - sphāna̍ḥ ।
38) pra̠tara̍ṇa-ssu̠vīra̍-ssu̠vīra̍ḥ pra̠tara̍ṇaḥ pra̠tara̍ṇa-ssu̠vīra̍ḥ ।
38) pra̠tara̍ṇa̠ iti̍ pra - tara̍ṇaḥ ।
39) su̠vīrō 'vī̍ra̠hā 'vī̍rahā su̠vīra̍-ssu̠vīrō 'vī̍rahā ।
39) su̠vīra̠ iti̍ su - vīra̍ḥ ।
40) avī̍rahā̠ pra prāvī̍ra̠hā 'vī̍rahā̠ pra ।
40) avī̍ra̠hētyavī̍ra - hā̠ ।
41) pra cha̍ra chara̠ pra pra cha̍ra ।
42) cha̠rā̠ sō̠ma̠ sō̠ma̠ cha̠ra̠ cha̠rā̠ sō̠ma̠ ।
43) sō̠ma̠ duryā̠-nduryā̎-nthsōma sōma̠ duryān̍ ।
44) duryā̠ nadi̍tyā̠ adi̍tyā̠ duryā̠-nduryā̠ nadi̍tyāḥ ।
45) adi̍tyā̠-ssada̠-ssadō 'di̍tyā̠ adi̍tyā̠-ssada̍ḥ ।
46) sadō̎ 'syasi̠ sada̠-ssadō̍ 'si ।
47) a̠syadi̍tyā̠ adi̍tyā asya̠ syadi̍tyāḥ ।
48) adi̍tyā̠-ssada̠-ssadō 'di̍tyā̠ adi̍tyā̠-ssada̍ḥ ।
49) sada̠ ā sada̠-ssada̠ ā ।
50) ā sī̍da sī̠dā sī̍da ।
॥ 18 ॥ (50/57)
1) sī̠da̠ varu̍ṇō̠ varu̍ṇa-ssīda sīda̠ varu̍ṇaḥ ।
2) varu̍ṇō 'syasi̠ varu̍ṇō̠ varu̍ṇō 'si ।
3) a̠si̠ dhṛ̠tavra̍tō dhṛ̠tavra̍tō 'syasi dhṛ̠tavra̍taḥ ।
4) dhṛ̠tavra̍tō vāru̠ṇaṃ vā̍ru̠ṇa-ndhṛ̠tavra̍tō dhṛ̠tavra̍tō vāru̠ṇam ।
4) dhṛ̠tavra̍ta̠ iti̍ dhṛ̠ta - vra̠ta̠ḥ ।
5) vā̠ru̠ṇa ma̍syasi vāru̠ṇaṃ vā̍ru̠ṇa ma̍si ।
6) a̠si̠ śa̠ṃyō-śśa̠ṃyō ra̍syasi śa̠ṃyōḥ ।
7) śa̠ṃyō-rdē̠vānā̎-ndē̠vānā(gm̍) śa̠ṃyō-śśa̠ṃyō-rdē̠vānā̎m ।
7) śa̠ṃyōriti̍ śaṃ - yōḥ ।
8) dē̠vānā(gm̍) sa̠khyā-thsa̠khyā-ddē̠vānā̎-ndē̠vānā(gm̍) sa̠khyāt ।
9) sa̠khyā-nmā mā sa̠khyā-thsa̠khyā-nmā ।
10) mā dē̠vānā̎-ndē̠vānā̠-mmā mā dē̠vānā̎m ।
11) dē̠vānā̍ ma̠pasō̠ 'pasō̍ dē̠vānā̎-ndē̠vānā̍ ma̠pasa̍ḥ ।
12) a̠pasa̍ śChithsmahi Chithsmahya̠pasō̠ 'pasa̍ śChithsmahi ।
13) Chi̠thsma̠hyāpa̍taya̠ āpa̍tayē Chithsmahi Chithsma̠hyāpa̍tayē ।
14) āpa̍tayē tvā̠ tvā ''pa̍taya̠ āpa̍tayē tvā ।
14) āpa̍taya̠ ityā - pa̠ta̠yē̠ ।
15) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
16) gṛ̠hṇā̠mi̠ pari̍patayē̠ pari̍patayē gṛhṇāmi gṛhṇāmi̠ pari̍patayē ।
17) pari̍patayē tvā tvā̠ pari̍patayē̠ pari̍patayē tvā ।
17) pari̍pataya̠ iti̠ pari̍ - pa̠ta̠yē̠ ।
18) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
19) gṛ̠hṇā̠mi̠ tanū̠naptrē̠ tanū̠naptrē̍ gṛhṇāmi gṛhṇāmi̠ tanū̠naptrē̎ ।
20) tanū̠naptrē̎ tvā tvā̠ tanū̠naptrē̠ tanū̠naptrē̎ tvā ।
20) tanū̠naptra̠ iti̠ tanū̎ - naptrē̎ ।
21) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
22) gṛ̠hṇā̠mi̠ śā̠kva̠rāya̍ śākva̠rāya̍ gṛhṇāmi gṛhṇāmi śākva̠rāya̍ ।
23) śā̠kva̠rāya̍ tvā tvā śākva̠rāya̍ śākva̠rāya̍ tvā ।
24) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
25) gṛ̠hṇā̠mi̠ śakma̠-ñChakma̍-ngṛhṇāmi gṛhṇāmi̠ śakmann̍ ।
26) śakma̠-nnōji̍ṣṭhā̠yauji̍ṣṭhāya̠ śakma̠-ñChakma̠-nnōji̍ṣṭhāya ।
27) ōji̍ṣṭhāya tvā̠ tvauji̍ṣṭhā̠ yauji̍ṣṭhāya tvā ।
28) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
29) gṛ̠hṇā̠myanā̍dhṛṣṭa̠ manā̍dhṛṣṭa-ṅgṛhṇāmi gṛhṇā̠myanā̍dhṛṣṭam ।
30) anā̍dhṛṣṭa masya̠syanā̍dhṛṣṭa̠ manā̍dhṛṣṭa masi ।
30) anā̍dhṛṣṭa̠mityanā̎ - dhṛ̠ṣṭa̠m ।
31) a̠sya̠nā̠dhṛ̠ṣya ma̍nādhṛ̠ṣya ma̍syasyanādhṛ̠ṣyam ।
32) a̠nā̠dhṛ̠ṣya-ndē̠vānā̎-ndē̠vānā̍ manādhṛ̠ṣya ma̍nādhṛ̠ṣya-ndē̠vānā̎m ।
32) a̠nā̠dhṛ̠ṣyamitya̍nā - dhṛ̠ṣyam ।
33) dē̠vānā̠ mōja̠ ōjō̍ dē̠vānā̎-ndē̠vānā̠ mōja̍ḥ ।
34) ōjō̍ 'bhiśasti̠pā a̍bhiśasti̠pā ōja̠ ōjō̍ 'bhiśasti̠pāḥ ।
35) a̠bhi̠śa̠sti̠pā a̍nabhiśastē̠nya ma̍nabhiśastē̠nya ma̍bhiśasti̠pā a̍bhiśasti̠pā a̍nabhiśastē̠nyam ।
35) a̠bhi̠śa̠sti̠pā itya̍bhiśasti - pāḥ ।
36) a̠na̠bhi̠śa̠stē̠nya manvanva̍nabhiśastē̠nya ma̍nabhiśastē̠nya manu̍ ।
36) a̠na̠bhi̠śa̠stē̠nyamitya̍nabhi - śa̠stē̠nyam ।
37) anu̍ mē̠ mē 'nvanu̍ mē ।
38) mē̠ dī̠kṣā-ndī̠kṣā-mmē̍ mē dī̠kṣām ।
39) dī̠kṣā-ndī̠kṣāpa̍ti-rdī̠kṣāpa̍ti-rdī̠kṣā-ndī̠kṣā-ndī̠kṣāpa̍tiḥ ।
40) dī̠kṣāpa̍ti-rmanyatā-mmanyatā-ndī̠kṣāpa̍ti-rdī̠kṣāpa̍ti-rmanyatām ।
40) dī̠kṣāpa̍ti̠riti̍ dī̠kṣā - pa̠ti̠ḥ ।
41) ma̠nya̠tā̠ manvanu̍ manyatā-mmanyatā̠ manu̍ ।
42) anu̠ tapa̠stapō 'nvanu̠ tapa̍ḥ ।
43) tapa̠ stapa̍ spati̠ stapa̍ spati̠ stapa̠ stapa̠ stapa̍ spatiḥ ।
44) tapa̍spati̠ rañja̠sā 'ñja̍sā̠ tapa̍spati̠ stapa̍spati̠ rañja̍sā ।
44) tapa̍spati̠riti̠ tapa̍ḥ - pa̠ti̠ḥ ।
45) añja̍sā sa̠tyagṃ sa̠tya mañja̠sā 'ñja̍sā sa̠tyam ।
46) sa̠tya mupōpa̍ sa̠tyagṃ sa̠tya mupa̍ ।
47) upa̍ gēṣa-ṅgēṣa̠ mupōpa̍ gēṣam ।
48) gē̠ṣa̠(gm̠) su̠vi̠tē su̍vi̠tē gē̍ṣa-ṅgēṣagṃ suvi̠tē ।
49) su̠vi̠tē mā̍ mā suvi̠tē su̍vi̠tē mā̎ ।
50) mā̠ dhā̠ dhā̠ mā̠ mā̠ dhā̠ḥ ।
51) dhā̠ iti̍ dhāḥ ।
॥ 19 ॥ (51/62)
॥ a. 10 ॥
1) a̠(gm̠)śu ra(gm̍)śustē tē a̠(gm̠)śu ra(gm̍)śu ra̠(gm̠)śu ra(gm̍)śu stē ।
1) a̠(gm̠)śura(gm̍)śu̠ritya̠(gm̠)śuḥ - a̠(gm̠)śu̠ḥ ।
2) tē̠ dē̠va̠ dē̠va̠ tē̠ tē̠ dē̠va̠ ।
3) dē̠va̠ sō̠ma̠ sō̠ma̠ dē̠va̠ dē̠va̠ sō̠ma̠ ।
4) sō̠mā sō̍ma sō̠mā ।
5) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
6) pyā̠ya̠tā̠ mindrā̠yē ndrā̍ya pyāyatā-mpyāyatā̠ mindrā̍ya ।
7) indrā̍yaikadhana̠vida̍ ēkadhana̠vida̠ indrā̠yē ndrā̍yaikadhana̠vidē̎ ।
8) ē̠ka̠dha̠na̠vida̠ aika̍dhana̠vida̍ ēkadhana̠vida̠ ā ।
8) ē̠ka̠dha̠na̠vida̠ ityē̍kadhana - vidē̎ ।
9) ā tubhya̠-ntubhya̠ mā tubhya̎m ।
10) tubhya̠ mindra̠ indra̠stubhya̠-ntubhya̠ mindra̍ḥ ।
11) indra̍ḥ pyāyatā-mpyāyatā̠ mindra̠ indra̍ḥ pyāyatām ।
12) pyā̠ya̠tā̠ mā pyā̍yatā-mpyāyatā̠ mā ।
13) ā tva-ntva mā tvam ।
14) tva mindrā̠yē ndrā̍ya̠ tva-ntva mindrā̍ya ।
15) indrā̍ya pyāyasva pyāya̠svē ndrā̠yē ndrā̍ya pyāyasva ।
16) pyā̠ya̠svā pyā̍yasva pyāya̠svā ।
17) ā pyā̍yaya pyāya̠yā pyā̍yaya ।
18) pyā̠ya̠ya̠ sakhī̠-nthsakhī̎-npyāyaya pyāyaya̠ sakhīn̍ ।
19) sakhī̎-nthsa̠nyā sa̠nyā sakhī̠-nthsakhī̎-nthsa̠nyā ।
20) sa̠nyā mē̠dhayā̍ mē̠dhayā̍ sa̠nyā sa̠nyā mē̠dhayā̎ ।
21) mē̠dhayā̎ sva̠sti sva̠sti mē̠dhayā̍ mē̠dhayā̎ sva̠sti ।
22) sva̠sti tē̍ tē sva̠sti sva̠sti tē̎ ।
23) tē̠ dē̠va̠ dē̠va̠ tē̠ tē̠ dē̠va̠ ।
24) dē̠va̠ sō̠ma̠ sō̠ma̠ dē̠va̠ dē̠va̠ sō̠ma̠ ।
25) sō̠ma̠ su̠tyāgṃ su̠tyāgṃ sō̍ma sōma su̠tyām ।
26) su̠tyā ma̍śīyāśīya su̠tyāgṃ su̠tyā ma̍śīya ।
27) a̠śī̠yēṣṭa̠ rēṣṭa̍ raśīyāśī̠yēṣṭa̍ḥ ।
28) ēṣṭā̠ rāyō̠ rāya̠ ēṣṭa̠ rēṣṭā̠ rāya̍ḥ ।
29) rāya̠ḥ pra pra rāyō̠ rāya̠ḥ pra ।
30) prē ṣa i̠ṣē pra prē ṣē ।
31) i̠ṣē bhagā̍ya̠ bhagā̍yē̠ ṣa i̠ṣē bhagā̍ya ।
32) bhagā̍ya̠ rta mṛ̠ta-mbhagā̍ya̠ bhagā̍ya̠ rtam ।
33) ṛ̠ta mṛ̍tavā̠dibhya̍ ṛtavā̠dibhya̍ ṛ̠ta mṛ̠ta mṛ̍tavā̠dibhya̍ḥ ।
34) ṛ̠ta̠vā̠dibhyō̠ namō̠ nama̍ ṛtavā̠dibhya̍ ṛtavā̠dibhyō̠ nama̍ḥ ।
34) ṛ̠ta̠vā̠dibhya̠ ityṛ̍tavā̠di - bhya̠ḥ ।
35) namō̍ di̠vē di̠vē namō̠ namō̍ di̠vē ।
36) di̠vē namō̠ namō̍ di̠vē di̠vē nama̍ḥ ।
37) nama̍ḥ pṛthi̠vyai pṛ̍thi̠vyai namō̠ nama̍ḥ pṛthi̠vyai ।
38) pṛ̠thi̠vyā agnē 'gnē̍ pṛthi̠vyai pṛ̍thi̠vyā agnē̎ ।
39) agnē̎ vratapatē vratapa̠tē 'gnē 'gnē̎ vratapatē ।
40) vra̠ta̠pa̠tē̠ tva-ntvaṃ vra̍tapatē vratapatē̠ tvam ।
40) vra̠ta̠pa̠ta̠ iti̍ vrata - pa̠tē̠ ।
41) tvaṃ vra̠tānā̎ṃ vra̠tānā̠-ntva-ntvaṃ vra̠tānā̎m ।
42) vra̠tānā̎ṃ vra̠tapa̍ti-rvra̠tapa̍ti-rvra̠tānā̎ṃ vra̠tānā̎ṃ vra̠tapa̍tiḥ ।
43) vra̠tapa̍tirasyasi vra̠tapa̍ti-rvra̠tapa̍tirasi ।
43) vra̠tapa̍ti̠riti̍ vra̠ta - pa̠ti̠ḥ ।
44) a̠si̠ yā yā 'sya̍si̠ yā ।
45) yā mama̠ mama̠ yā yā mama̍ ।
46) mama̍ ta̠nū sta̠nū-rmama̠ mama̍ ta̠nūḥ ।
47) ta̠nū rē̠ṣaiṣā ta̠nū sta̠nū rē̠ṣā ।
48) ē̠ṣā sā saiṣaiṣā sā ।
49) sā tvayi̠ tvayi̠ sā sā tvayi̍ ।
50) tvayi̠ yā yā tvayi̠ tvayi̠ yā ।
॥ 20 ॥ (50/55)
1) yā tava̠ tava̠ yā yā tava̍ ।
2) tava̍ ta̠nū sta̠nū stava̠ tava̍ ta̠nūḥ ।
3) ta̠nūri̠ya mi̠ya-nta̠nū sta̠nū ri̠yam ।
4) i̠yagṃ sā sēya mi̠yagṃ sā ।
5) sā mayi̠ mayi̠ sā sā mayi̍ ।
6) mayi̍ sa̠ha sa̠ha mayi̠ mayi̍ sa̠ha ।
7) sa̠ha nau̍ nau sa̠ha sa̠ha nau̎ ।
8) nau̠ vra̠ta̠pa̠tē̠ vra̠ta̠pa̠tē̠ nau̠ nau̠ vra̠ta̠pa̠tē̠ ।
9) vra̠ta̠pa̠tē̠ vra̠tinō̎-rvra̠tinō̎-rvratapatē vratapatē vra̠tinō̎ḥ ।
9) vra̠ta̠pa̠ta̠ iti̍ vrata - pa̠tē̠ ।
10) vra̠tinō̎-rvra̠tāni̍ vra̠tāni̍ vra̠tinō̎-rvra̠tinō̎-rvra̠tāni̍ ।
11) vra̠tāni̠ yā yā vra̠tāni̍ vra̠tāni̠ yā ।
12) yā tē̍ tē̠ yā yā tē̎ ।
13) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
14) a̠gnē̠ rudri̍yā̠ rudri̍yā 'gnē 'gnē̠ rudri̍yā ।
15) rudri̍yā ta̠nū sta̠nū rudri̍yā̠ rudri̍yā ta̠nūḥ ।
16) ta̠nū stayā̠ tayā̍ ta̠nū sta̠nū stayā̎ ।
17) tayā̍ nō na̠ stayā̠ tayā̍ naḥ ।
18) na̠ḥ pā̠hi̠ pā̠hi̠ nō̠ na̠ḥ pā̠hi̠ ।
19) pā̠hi̠ tasyā̠ stasyā̎ḥ pāhi pāhi̠ tasyā̎ḥ ।
20) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
21) tē̠ svāhā̠ svāhā̍ tē tē̠ svāhā̎ ।
22) svāhā̠ yā yā svāhā̠ svāhā̠ yā ।
23) yā tē̍ tē̠ yā yā tē̎ ।
24) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
25) a̠gnē̠ 'yā̠śa̠yā 'yā̍śa̠yā 'gnē̎ 'gnē 'yāśa̠yā ।
26) a̠yā̠śa̠yā ra̍jāśa̠yā ra̍jāśa̠yā 'yā̍śa̠yā 'yā̍śa̠yā ra̍jāśa̠yā ।
26) a̠yā̠śa̠yētya̍yā - śa̠yā ।
27) ra̠jā̠śa̠yā ha̍rāśa̠yā ha̍rāśa̠yā ra̍jāśa̠yā ra̍jāśa̠yā ha̍rāśa̠yā ।
27) ra̠jā̠śa̠yēti̍ rajā - śa̠yā ।
28) ha̠rā̠śa̠yā ta̠nū sta̠nūr-ha̍rāśa̠yā ha̍rāśa̠yā ta̠nūḥ ।
28) ha̠rā̠śa̠yēti̍ harā - śa̠yā ।
29) ta̠nū-rvarṣi̍ṣṭhā̠ varṣi̍ṣṭhā ta̠nū sta̠nū-rvarṣi̍ṣṭhā ।
30) varṣi̍ṣṭhā gahvarē̠ṣṭhā ga̍hvarē̠ṣṭhā varṣi̍ṣṭhā̠ varṣi̍ṣṭhā gahvarē̠ṣṭhā ।
31) ga̠hva̠rē̠ṣṭhōgra mu̠gra-ṅga̍hvarē̠ṣṭhā ga̍hvarē̠ṣṭhōgram ।
31) ga̠hva̠rē̠ṣṭhēti̍ gahvarē - sthā ।
32) u̠graṃ vachō̠ vacha̍ u̠gra mu̠graṃ vacha̍ḥ ।
33) vachō̠ apāpa̠ vachō̠ vachō̠ apa̍ ।
34) apā̍vadhī mavadhī̠ mapāpā̍vadhīm ।
35) a̠va̠dhī̠-ntvē̠ṣa-ntvē̠ṣa ma̍vadhī mavadhī-ntvē̠ṣam ।
36) tvē̠ṣaṃ vachō̠ vacha̍stvē̠ṣa-ntvē̠ṣaṃ vacha̍ḥ ।
37) vachō̠ apāpa̠ vachō̠ vachō̠ apa̍ ।
38) apā̍vadhī mavadhī̠ mapāpā̍vadhīm ।
39) a̠va̠dhī̠(gg̠) svāhā̠ svāhā̍ 'vadhī mavadhī̠(gg̠) svāhā̎ ।
40) svāhēti̠ svāhā̎ ।
॥ 21 ॥ (40/45)
॥ a. 11 ॥
1) vi̠ttāya̍nī mē mē vi̠ttāya̍nī vi̠ttāya̍nī mē ।
1) vi̠ttāya̠nīti̍ vitta - aya̍nī ।
2) mē̠ 'sya̠si̠ mē̠ mē̠ 'si̠ ।
3) a̠si̠ ti̠ktāya̍nī ti̠ktāya̍ nyasyasi ti̠ktāya̍nī ।
4) ti̠ktāya̍nī mē mē ti̠ktāya̍nī ti̠ktāya̍nī mē ।
4) ti̠ktāya̠nīti̍ tikta - aya̍nī ।
5) mē̠ 'sya̠si̠ mē̠ mē̠ 'si̠ ।
6) a̠syava̍tā̠ dava̍tā dasya̠ syava̍tāt ।
7) ava̍tā-nmā̠ mā 'va̍tā̠ dava̍tā-nmā ।
8) mā̠ nā̠thi̠ta-nnā̍thi̠ta-mmā̍ mā nāthi̠tam ।
9) nā̠thi̠ta mava̍tā̠ dava̍tā-nnāthi̠ta-nnā̍thi̠ta mava̍tāt ।
10) ava̍tā-nmā̠ mā 'va̍tā̠ dava̍tā-nmā ।
11) mā̠ vya̠thi̠taṃ vya̍thi̠ta-mmā̍ mā vyathi̠tam ।
12) vya̠thi̠taṃ vi̠dē-rvi̠dē-rvya̍thi̠taṃ vya̍thi̠taṃ vi̠dēḥ ।
13) vi̠dē ra̠gni ra̠gni-rvi̠dē-rvi̠dē ra̠gniḥ ।
14) a̠gni-rnabhō̠ nabhō̠ 'gni ra̠gni-rnabha̍ḥ ।
15) nabhō̠ nāma̠ nāma̠ nabhō̠ nabhō̠ nāma̍ ।
16) nāmāgnē 'gnē̠ nāma̠ nāmāgnē̎ ।
17) agnē̍ aṅgirō aṅgi̠rō 'gnē 'gnē̍ aṅgiraḥ ।
18) a̠ṅgi̠rō̠ yō yō a̍ṅgirō aṅgirō̠ yaḥ ।
19) yō̎ 'syā ma̠syāṃ yō yō̎ 'syām ।
20) a̠syā-mpṛ̍thi̠vyā-mpṛ̍thi̠vyā ma̠syā ma̠syā-mpṛ̍thi̠vyām ।
21) pṛ̠thi̠vyā masyasi̍ pṛthi̠vyā-mpṛ̍thi̠vyā masi̍ ।
22) asyāyu̠ṣā ''yu̠ṣā 'syasyāyu̍ṣā ।
23) āyu̍ṣā̠ nāmnā̠ nāmnā ''yu̠ṣā ''yu̍ṣā̠ nāmnā̎ ।
24) nāmnā nāmnā̠ nāmnā ।
25) ēhī̠hyēhi̍ ।
26) i̠hi̠ ya-dyadi̍hīhi̠ yat ।
27) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
28) tē 'nā̍dhṛṣṭa̠ manā̍dhṛṣṭa-ntē̠ tē 'nā̍dhṛṣṭam ।
29) anā̍dhṛṣṭa̠-nnāma̠ nāmānā̍dhṛṣṭa̠ manā̍dhṛṣṭa̠-nnāma̍ ।
29) anā̍dhṛṣṭa̠mityanā̎ - dhṛ̠ṣṭa̠m ।
30) nāma̍ ya̠jñiya̍ṃ ya̠jñiya̠nnāma̠ nāma̍ ya̠jñiya̎m ।
31) ya̠jñiya̠-ntēna̠ tēna̍ ya̠jñiya̍ṃ ya̠jñiya̠-ntēna̍ ।
32) tēna̍ tvā tvā̠ tēna̠ tēna̍ tvā ।
33) tvā ''tvā̠ tvā ।
34) ā da̍dhē dadha̠ ā da̍dhē ।
35) da̠dhē 'gnē 'gnē̍ dadhē da̠dhē 'gnē̎ ।
36) agnē̍ aṅgirō aṅgi̠rō 'gnē 'gnē̍ aṅgiraḥ ।
37) a̠ṅgi̠rō̠ yō yō a̍ṅgirō aṅgirō̠ yaḥ ।
38) yō dvi̠tīya̍syā-ndvi̠tīya̍syā̠ṃ yō yō dvi̠tīya̍syām ।
39) dvi̠tīya̍syā-ntṛ̠tīya̍syā-ntṛ̠tīya̍syā-ndvi̠tīya̍syā-ndvī̠tīya̍syā-ntṛ̠tīya̍syām ।
40) tṛ̠tīya̍syā-mpṛthi̠vyā-mpṛ̍thi̠vyā-ntṛ̠tīya̍syā-ntṛ̠tīya̍syā-mpṛthi̠vyām ।
41) pṛ̠thi̠vyā masyasi̍ pṛthi̠vyā-mpṛ̍thi̠vyā masi̍ ।
42) asyāyu̠ṣā ''yu̠ṣā 'syasyāyu̍ṣā ।
43) āyu̍ṣā̠ nāmnā̠ nāmnā ''yu̠ṣā ''yu̍ṣā̠ nāmnā̎ ।
44) nāmnā nāmnā̠ nāmnā ।
45) ēhī̠hyēhi̍ ।
46) i̠hi̠ ya-dyadi̍hīhi̠ yat ।
47) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
48) tē 'nā̍dhṛṣṭa̠ manā̍dhṛṣṭa-ntē̠ tē 'nā̍dhṛṣṭam ।
49) anā̍dhṛṣṭa̠-nnāma̠ nāmānā̍dhṛṣṭa̠ manā̍dhṛṣṭa̠-nnāma̍ ।
49) anā̍dhṛṣṭa̠mityanā̎ - dhṛ̠ṣṭa̠m ।
50) nāma̍ ya̠jñiya̍ṃ ya̠jñiya̠-nnāma̠ nāma̍ ya̠jñiya̎m ।
॥ 22 ॥ (50/54)
1) ya̠jñiya̠-ntēna̠ tēna̍ ya̠jñiya̍ṃ ya̠jñiya̠-ntēna̍ ।
2) tēna̍ tvā tvā̠ tēna̠ tēna̍ tvā ।
3) tvā ''tvā̠ tvā ।
4) ā da̍dhē dadha̠ ā da̍dhē ।
5) da̠dhē̠ si̠(gm̠)hī-ssi̠(gm̠)hī-rda̍dhē dadhē si̠(gm̠)hīḥ ।
6) si̠(gm̠)hī ra̍syasi si̠(gm̠)hī-ssi̠(gm̠)hī ra̍si ।
7) a̠si̠ ma̠hi̠ṣī-rma̍hi̠ṣī ra̍syasi mahi̠ṣīḥ ।
8) ma̠hi̠ṣī ra̍syasi mahi̠ṣī-rma̍hi̠ṣī ra̍si ।
9) a̠syu̠rū̎(1̠)rva̍ sya syu̠ru ।
10) u̠ru pra̍thasva prathasvō̠rū̍ru pra̍thasva ।
11) pra̠tha̠svō̠rū̍ru pra̍thasva prathasvō̠ru ।
12) u̠ru tē̍ ta u̠rū̍ru tē̎ ।
13) tē̠ ya̠jñapa̍ti-rya̠jñapa̍ti stē tē ya̠jñapa̍tiḥ ।
14) ya̠jñapa̍tiḥ prathatā-mprathatāṃ ya̠jñapa̍ti-rya̠jñapa̍tiḥ prathatām ।
14) ya̠jñapa̍ti̠riti̍ ya̠jña - pa̠ti̠ḥ ।
15) pra̠tha̠tā̠-ndhru̠vā dhru̠vā pra̍thatā-mprathatā-ndhru̠vā ।
16) dhru̠vā 'sya̍si dhru̠vā dhru̠vā 'si̍ ।
17) a̠si̠ dē̠vēbhyō̍ dē̠vēbhyō̎ 'syasi dē̠vēbhya̍ḥ ।
18) dē̠vēbhya̍-śśundhasva śundhasva dē̠vēbhyō̍ dē̠vēbhya̍-śśundhasva ।
19) śu̠ndha̠sva̠ dē̠vēbhyō̍ dē̠vēbhya̍-śśundhasva śundhasva dē̠vēbhya̍ḥ ।
20) dē̠vēbhya̍-śśumbhasva śumbhasva dē̠vēbhyō̍ dē̠vēbhya̍-śśumbhasva ।
21) śu̠mbha̠svē̠ ndra̠ghō̠ṣa i̍ndraghō̠ṣa-śśu̍mbhasva śumbhasvē ndraghō̠ṣaḥ ।
22) i̠ndra̠ghō̠ṣa stvā̎ tvēndraghō̠ṣa i̍ndraghō̠ṣa stvā̎ ।
22) i̠ndra̠ghō̠ṣa itī̎mdra - ghō̠ṣaḥ ।
23) tvā̠ vasu̍bhi̠-rvasu̍bhi stvā tvā̠ vasu̍bhiḥ ।
24) vasu̍bhiḥ pu̠rastā̎-tpu̠rastā̠-dvasu̍bhi̠-rvasu̍bhiḥ pu̠rastā̎t ।
24) vasu̍bhi̠riti̠ vasu̍ - bhi̠ḥ ।
25) pu̠rastā̎-tpātu pātu pu̠rastā̎-tpu̠rastā̎-tpātu ।
26) pā̠tu̠ manō̍javā̠ manō̍javāḥ pātu pātu̠ manō̍javāḥ ।
27) manō̍javā stvā tvā̠ manō̍javā̠ manō̍javā stvā ।
27) manō̍javā̠ iti̠ mana̍ḥ - ja̠vā̠ḥ ।
28) tvā̠ pi̠tṛbhi̍ḥ pi̠tṛbhi̍ stvā tvā pi̠tṛbhi̍ḥ ।
29) pi̠tṛbhi̍-rdakṣiṇa̠tō da̍kṣiṇa̠taḥ pi̠tṛbhi̍ḥ pi̠tṛbhi̍-rdakṣiṇa̠taḥ ।
29) pi̠tṛbhi̠riti̍ pi̠tṛ - bhi̠ḥ ।
30) da̠kṣi̠ṇa̠taḥ pā̍tu pātu dakṣiṇa̠tō da̍kṣiṇa̠taḥ pā̍tu ।
31) pā̠tu̠ prachē̍tā̠ḥ prachē̍tāḥ pātu pātu̠ prachē̍tāḥ ।
32) prachē̍tā stvā tvā̠ prachē̍tā̠ḥ prachē̍tā stvā ।
32) prachē̍tā̠ iti̠ pra - chē̠tā̠ḥ ।
33) tvā̠ ru̠drai ru̠drai stvā̎ tvā ru̠draiḥ ।
34) ru̠draiḥ pa̠śchā-tpa̠śchā-dru̠drai ru̠draiḥ pa̠śchāt ।
35) pa̠śchā-tpā̍tu pātu pa̠śchā-tpa̠śchā-tpā̍tu ।
36) pā̠tu̠ vi̠śvaka̍rmā vi̠śvaka̍rmā pātu pātu vi̠śvaka̍rmā ।
37) vi̠śvaka̍rmā tvā tvā vi̠śvaka̍rmā vi̠śvaka̍rmā tvā ।
37) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
38) tvā̠ ''di̠tyai rā̍di̠tyai stvā̎ tvā ''di̠tyaiḥ ।
39) ā̠di̠tyai ru̍ttara̠ta u̍ttara̠ta ā̍di̠tyai rā̍di̠tyai ru̍ttara̠taḥ ।
40) u̠tta̠ra̠taḥ pā̍tu pātūttara̠ta u̍ttara̠taḥ pā̍tu ।
40) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
41) pā̠tu̠ si̠(gm̠)hī-ssi̠(gm̠)hīḥ pā̍tu pātu si̠(gm̠)hīḥ ।
42) si̠(gm̠)hī ra̍syasi si̠(gm̠)hī-ssi̠(gm̠)hī ra̍si ।
43) a̠si̠ sa̠pa̠tna̠sā̠hī sa̍patnasā̠ hya̍syasi sapatnasā̠hī ।
44) sa̠pa̠tna̠sā̠hī svāhā̠ svāhā̍ sapatnasā̠hī sa̍patnasā̠hī svāhā̎ ।
44) sa̠pa̠tna̠sā̠hīti̍ sapatna - sā̠hī ।
45) svāhā̍ si̠(gm̠)hī-ssi̠(gm̠)hī-ssvāhā̠ svāhā̍ si̠(gm̠)hīḥ ।
46) si̠(gm̠)hī ra̍syasi si̠(gm̠)hī-ssi̠(gm̠)hī ra̍si ।
47) a̠si̠ su̠pra̠jā̠vani̍-ssuprajā̠vani̍ rasyasi suprajā̠vani̍ḥ ।
48) su̠pra̠jā̠vani̠-ssvāhā̠ svāhā̍ suprajā̠vani̍-ssuprajā̠vani̠-ssvāhā̎ ।
48) su̠pra̠jā̠vani̠riti̍ suprajā - vani̍ḥ ।
49) svāhā̍ si̠(gm̠)hī-ssi̠(gm̠)hī-ssvāhā̠ svāhā̍ si̠(gm̠)hīḥ ।
50) si̠(gm̠)hī ra̍syasi si̠(gm̠)hī-ssi̠(gm̠)hī ra̍si ।
॥ 23 ॥ (50/60)
1) a̠si̠ rā̠ya̠spō̠ṣa̠vanī̍ rāyaspōṣa̠vani̍ rasyasi rāyaspōṣa̠vani̍ḥ ।
2) rā̠ya̠spō̠ṣa̠vani̠-ssvāhā̠ svāhā̍ rāyaspōṣa̠vanī̍ rāyaspōṣa̠vani̠-ssvāhā̎ ।
2) rā̠ya̠spō̠ṣa̠vani̠riti̍ rāyaspōṣa - vani̍ḥ ।
3) svāhā̍ si̠(gm̠)hī-ssi̠(gm̠)hī-ssvāhā̠ svāhā̍ si̠(gm̠)hīḥ ।
4) si̠(gm̠)hī ra̍syasi si̠(gm̠)hī-ssi̠(gm̠)hī ra̍si ।
5) a̠syā̠di̠tya̠vani̍ rāditya̠vani̍ rasyasyāditya̠vani̍ḥ ।
6) ā̠di̠tya̠vani̠-ssvāhā̠ svāhā̍ ''ditya̠vani̍ rāditya̠vani̠-ssvāhā̎ ।
6) ā̠di̠tya̠vani̠rityā̍ditya - vani̍ḥ ।
7) svāhā̍ si̠(gm̠)hī-ssi̠(gm̠)hī-ssvāhā̠ svāhā̍ si̠(gm̠)hīḥ ।
8) si̠(gm̠)hī ra̍syasi si̠(gm̠)hī-ssi̠(gm̠)hī ra̍si ।
9) a̠syā 'sya̠syā ।
10) ā va̍ha va̠hā va̍ha ।
11) va̠ha̠ dē̠vā-ndē̠vān. va̍ha vaha dē̠vān ।
12) dē̠vā-ndē̍vaya̠tē dē̍vaya̠tē dē̠vā-ndē̠vā-ndē̍vaya̠tē ।
13) dē̠va̠ya̠tē yaja̍mānāya̠ yaja̍mānāya dēvaya̠tē dē̍vaya̠tē yaja̍mānāya ।
13) dē̠va̠ya̠ta iti̍ dēva - ya̠tē ।
14) yaja̍mānāya̠ svāhā̠ svāhā̠ yaja̍mānāya̠ yaja̍mānāya̠ svāhā̎ ।
15) svāhā̍ bhū̠tēbhyō̍ bhū̠tēbhya̠-ssvāhā̠ svāhā̍ bhū̠tēbhya̍ḥ ।
16) bhū̠tēbhya̍ stvā tvā bhū̠tēbhyō̍ bhū̠tēbhya̍ stvā ।
17) tvā̠ vi̠śvāyu̍-rvi̠śvāyu̍ṣ ṭvā tvā vi̠śvāyu̍ḥ ।
18) vi̠śvāyu̍ rasyasi vi̠śvāyu̍-rvi̠śvāyu̍ rasi ।
18) vi̠śvāyu̠riti̍ vi̠śva - ā̠yu̠ḥ ।
19) a̠si̠ pṛ̠thi̠vī-mpṛ̍thi̠vī ma̍syasi pṛthi̠vīm ।
20) pṛ̠thi̠vī-ndṛ(gm̍)ha dṛgṃha pṛthi̠vī-mpṛ̍thi̠vī-ndṛ(gm̍)ha ।
21) dṛ̠(gm̠)ha̠ dhru̠va̠kṣi-ddhru̍va̠kṣi-ddṛ(gm̍)ha dṛgṃha dhruva̠kṣit ।
22) dhru̠va̠kṣi da̍syasi dhruva̠kṣi-ddhru̍va̠kṣi da̍si ।
22) dhru̠va̠kṣiditi̍ dhruva - kṣit ।
23) a̠sya̠ntari̍kṣa ma̠ntari̍kṣa masyasya̠ntari̍kṣam ।
24) a̠ntari̍kṣa-ndṛgṃha dṛgṃhā̠ntari̍kṣa ma̠ntari̍kṣa-ndṛgṃha ।
25) dṛ̠(gm̠) hā̠chyu̠ta̠kṣi da̍chyuta̠kṣi-ddṛ(gm̍)ha dṛgṃ hāchyuta̠kṣit ।
26) a̠chyu̠ta̠kṣi da̍syasya chyuta̠kṣi da̍chyuta̠kṣi da̍si ।
26) a̠chyu̠ta̠kṣiditya̍chyuta - kṣit ।
27) a̠si̠ diva̠-ndiva̍ masyasi̠ diva̎m ।
28) diva̍-ndṛgṃha dṛgṃha̠ diva̠-ndiva̍-ndṛgṃha ।
29) dṛ̠(gm̠)hā̠gnē ra̠gnē-rdṛ(gm̍)ha dṛgṃhā̠gnēḥ ।
30) a̠gnē-rbhasma̠ bhasmā̠gnē ra̠gnē-rbhasma̍ ।
31) bhasmā̎syasi̠ bhasma̠ bhasmā̍si ।
32) a̠sya̠gnē ra̠gnē ra̍syasya̠gnēḥ ।
33) a̠gnēḥ purī̍ṣa̠-mpurī̍ṣa ma̠gnē ra̠gnēḥ purī̍ṣam ।
34) purī̍ṣa masyasi̠ purī̍ṣa̠-mpurī̍ṣa masi ।
35) a̠sītya̍si ।
॥ 24 ॥ (35/41)
॥ a. 12 ॥
1) yu̠ñjatē̠ manō̠ manō̍ yu̠ñjatē̍ yu̠ñjatē̠ mana̍ḥ ।
2) mana̍ u̠tōta manō̠ mana̍ u̠ta ।
3) u̠ta yu̍ñjatē yuñjata u̠tōta yu̍ñjatē ।
4) yu̠ñja̠tē̠ dhiyō̠ dhiyō̍ yuñjatē yuñjatē̠ dhiya̍ḥ ।
5) dhiyō̠ viprā̠ viprā̠ dhiyō̠ dhiyō̠ viprā̎ḥ ।
6) viprā̠ vipra̍sya̠ vipra̍sya̠ viprā̠ viprā̠ vipra̍sya ।
7) vipra̍sya bṛha̠tō bṛ̍ha̠tō vipra̍sya̠ vipra̍sya bṛha̠taḥ ।
8) bṛ̠ha̠tō vi̍pa̠śchitō̍ vipa̠śchitō̍ bṛha̠tō bṛ̍ha̠tō vi̍pa̠śchita̍ḥ ।
9) vi̠pa̠śchita̠ iti̍ vipa̠śchita̍ḥ ।
10) vi hōtrā̠ hōtrā̠ vi vi hōtrā̎ḥ ।
11) hōtrā̍ dadhē dadhē̠ hōtrā̠ hōtrā̍ dadhē ।
12) da̠dhē̠ va̠yu̠nā̠vi-dva̍yunā̠vi-dda̍dhē dadhē vayunā̠vit ।
13) va̠yu̠nā̠vidēka̠ ēkō̍ vayunā̠vi-dva̍yunā̠vidēka̍ḥ ।
13) va̠yu̠nā̠viditi̍ vayuna - vit ।
14) ēka̠ ididēka̠ ēka̠ it ।
15) i-nma̠hī ma̠hīdi-nma̠hī ।
16) ma̠hī dē̠vasya̍ dē̠vasya̍ ma̠hī ma̠hī dē̠vasya̍ ।
17) dē̠vasya̍ savi̠tu-ssa̍vi̠tu-rdē̠vasya̍ dē̠vasya̍ savi̠tuḥ ।
18) sa̠vi̠tuḥ pari̍ṣṭuti̠ḥ pari̍ṣṭuti-ssavi̠tu-ssa̍vi̠tuḥ pari̍ṣṭutiḥ ।
19) pari̍ṣṭuti̠riti̠ pari̍ - stu̠ti̠ḥ ।
20) su̠vāg dē̍va dēva su̠vā-khsu̠vāg dē̍va ।
20) su̠vāgiti̍ su - vāk ।
21) dē̠va̠ duryā̠-nduryā̎-ndēva dēva̠ duryān̍ ।
22) duryā̠(gm̠) ā duryā̠-nduryā̠(gm̠) ā ।
23) ā va̍da va̠dā va̍da ।
24) va̠da̠ dē̠va̠śrutau̍ dēva̠śrutau̍ vada vada dēva̠śrutau̎ ।
25) dē̠va̠śrutau̍ dē̠vēṣu̍ dē̠vēṣu̍ dēva̠śrutau̍ dēva̠śrutau̍ dē̠vēṣu̍ ।
25) dē̠va̠śrutā̠viti̍ dēva - śrutau̎ ।
26) dē̠vēṣvā dē̠vēṣu̍ dē̠vēṣvā ।
27) ā ghō̍ṣēthā-ṅghōṣēthā̠ mā ghō̍ṣēthām ।
28) ghō̠ṣē̠thā̠ mā ghō̍ṣēthā-ṅghōṣēthā̠ mā ।
29) ā nō̍ na̠ ā na̍ḥ ।
30) nō̠ vī̠rō vī̠rō nō̍ nō vī̠raḥ ।
31) vī̠rō jā̍yatā-ñjāyatāṃ vī̠rō vī̠rō jā̍yatām ।
32) jā̠ya̠tā̠-ṅka̠rma̠ṇya̍ḥ karma̠ṇyō̍ jāyatā-ñjāyatā-ṅkarma̠ṇya̍ḥ ।
33) ka̠rma̠ṇyō̍ yaṃ ya-ṅka̍rma̠ṇya̍ḥ karma̠ṇyō̍ yam ।
34) yagṃ sarvē̠ sarvē̠ yaṃ yagṃ sarvē̎ ।
35) sarvē̍ 'nu̠jīvā̍mā nu̠jīvā̍ma̠ sarvē̠ sarvē̍ 'nu̠jīvā̍ma ।
36) a̠nu̠jīvā̍ma̠ yō yō̍ 'nu̠jīvā̍mānu̠jīvā̍ma̠ yaḥ ।
36) a̠nu̠jīvā̠mētya̍nu - jīvā̍ma ।
37) yō ba̍hū̠nā-mba̍hū̠nāṃ yō yō ba̍hū̠nām ।
38) ba̠hū̠nā masa̠dasa̍-dbahū̠nā-mba̍hū̠nā masa̍t ।
39) asa̍-dva̠śī va̠śyasa̠dasa̍-dva̠śī ।
40) va̠śīti̍ va̠śī ।
41) i̠daṃ viṣṇu̠-rviṣṇu̍ ri̠da mi̠daṃ viṣṇu̍ḥ ।
42) viṣṇu̠-rvi vi viṣṇu̠-rviṣṇu̠-rvi ।
43) vi cha̍kramē chakramē̠ vi vi cha̍kramē ।
44) cha̠kra̠mē̠ trē̠dhā trē̠dhā cha̍kramē chakramē trē̠dhā ।
45) trē̠dhā ni ni trē̠dhā trē̠dhā ni ।
46) ni da̍dhē dadhē̠ ni ni da̍dhē ।
47) da̠dhē̠ pa̠da-mpa̠da-nda̍dhē dadhē pa̠dam ।
48) pa̠damiti̍ pa̠dam ।
49) samū̍ḍha masyāsya̠ samū̍ḍha̠(gm̠) samū̍ḍha masya ।
49) samū̍ḍha̠miti̠ sam - ū̠ḍha̠m ।
50) a̠sya̠ pā̠(gm̠)su̠rē pā(gm̍)su̠rē̎ 'syāsya pāgṃsu̠rē ।
॥ 25 ॥ (50/55)
1) pā̠(gm̠)su̠ra irā̍vatī̠ irā̍vatī pāgṃsu̠rē pā(gm̍)su̠ra irā̍vatī ।
2) irā̍vatī dhēnu̠matī̍ dhēnu̠matī̠ irā̍vatī̠ irā̍vatī dhēnu̠matī̎ ।
2) irā̍vatī̠ itīrā̎ - va̠tī̠ ।
3) dhē̠nu̠matī̠ hi hi dhē̍nu̠matī̍ dhēnu̠matī̠ hi ।
3) dhē̠nu̠matī̠ iti̍ dhēnu - matī̎ ।
4) hi bhū̠ta-mbhū̠tagṃ hi hi bhū̠tam ।
5) bhū̠tagṃ sū̍yava̠sinī̍ sūyava̠sinī̍ bhū̠ta-mbhū̠tagṃ sū̍yava̠sinī̎ ।
6) sū̠ya̠va̠sinī̠ mana̍vē̠ mana̍vē sūyava̠sinī̍ sūyava̠sinī̠ mana̍vē ।
6) sū̠ya̠va̠sinī̠ iti̍ su - ya̠va̠sinī̎ ।
7) mana̍vē yaśa̠syē̍ yaśa̠syē̍ mana̍vē̠ mana̍vē yaśa̠syē̎ ।
8) ya̠śa̠syē̍ iti̍ yaśa̠syē̎ ।
9) vya̍skabhnā daskabhnā̠-dvi vya̍skabhnāt ।
10) a̠ska̠bhnā̠-drōda̍sī̠ rōda̍sī askabhnā daskabhnā̠-drōda̍sī ।
11) rōda̍sī̠ viṣṇu̠-rviṣṇū̠ rōda̍sī̠ rōda̍sī̠ viṣṇu̍ḥ ।
11) rōda̍sī̠ iti̠ rōda̍sī ।
12) viṣṇu̍ rē̠tē ē̠tē viṣṇu̠-rviṣṇu̍ rē̠tē ।
13) ē̠tē dā̠dhāra̍ dā̠dhārai̠tē ē̠tē dā̠dhāra̍ ।
13) ē̠tē ityē̠tē ।
14) dā̠dhāra̍ pṛthi̠vī-mpṛ̍thi̠vī-ndā̠dhāra̍ dā̠dhāra̍ pṛthi̠vīm ।
15) pṛ̠thi̠vī ma̠bhitō̠ 'bhita̍ḥ pṛthi̠vī-mpṛ̍thi̠vī ma̠bhita̍ḥ ।
16) a̠bhitō̍ ma̠yūkhai̎-rma̠yūkhai̍ ra̠bhitō̠ 'bhitō̍ ma̠yūkhai̎ḥ ।
17) ma̠yūkhai̠riti̍ ma̠yūkhai̎ḥ ।
18) prāchī̠ pra pra prāchī̠ prāchī̠ pra ।
18) prāchī̠ iti̠ prāchī̎ ।
19) prē ta̍ mita̠-mpra prē ta̎m ।
20) i̠ta̠ ma̠ddhva̠ra ma̍ddhva̠ra mi̍ta mita maddhva̠ram ।
21) a̠ddhva̠ra-ṅka̠lpaya̍ntī ka̠lpaya̍ntī addhva̠ra ma̍ddhva̠ra-ṅka̠lpaya̍ntī ।
22) ka̠lpaya̍ntī ū̠rdhva mū̠rdhva-ṅka̠lpaya̍ntī ka̠lpaya̍ntī ū̠rdhvam ।
22) ka̠lpaya̍ntī̠ iti̍ ka̠lpaya̍ntī ।
23) ū̠rdhvaṃ ya̠jñaṃ ya̠jña mū̠rdhva mū̠rdhvaṃ ya̠jñam ।
24) ya̠jña-nna̍yata-nnayataṃ ya̠jñaṃ ya̠jña-nna̍yatam ।
25) na̠ya̠ta̠-mmā mā na̍yata-nnayata̠-mmā ।
26) mā jī̎hvarata-ñjīhvarata̠-mmā mā jī̎hvaratam ।
27) jī̠hva̠ra̠ta̠ matrātra̍ jīhvarata-ñjīhvarata̠ matra̍ ।
28) atra̍ ramēthāgṃ ramēthā̠ matrātra̍ ramēthām ।
29) ra̠mē̠thā̠ṃ varṣma̠n̠. varṣma̍-nramēthāgṃ ramēthā̠ṃ varṣmann̍ ।
30) varṣma̍-npṛthi̠vyāḥ pṛ̍thi̠vyā varṣma̠n̠. varṣma̍-npṛthi̠vyāḥ ।
31) pṛ̠thi̠vyā di̠vō di̠vaḥ pṛ̍thi̠vyāḥ pṛ̍thi̠vyā di̠vaḥ ।
32) di̠vō vā̍ vā di̠vō di̠vō vā̎ ।
33) vā̠ vi̠ṣṇō̠ vi̠ṣṇō̠ vā̠ vā̠ vi̠ṣṇō̠ ।
34) vi̠ṣṇa̠vu̠tōta vi̍ṣṇō viṣṇavu̠ta ।
35) u̠ta vā̍ vō̠tōta vā̎ ।
36) vā̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā vā̍ vā pṛthi̠vyāḥ ।
37) pṛ̠thi̠vyā ma̠hō ma̠haḥ pṛ̍thi̠vyāḥ pṛ̍thi̠vyā ma̠haḥ ।
38) ma̠hō vā̍ vā ma̠hō ma̠hō vā̎ ।
39) vā̠ vi̠ṣṇō̠ vi̠ṣṇō̠ vā̠ vā̠ vi̠ṣṇō̠ ।
40) vi̠ṣṇa̠vu̠tōta vi̍ṣṇō viṣṇavu̠ta ।
41) u̠ta vā̍ vō̠tōta vā̎ ।
42) vā̠ 'ntari̍kṣā da̠ntari̍kṣā-dvā vā̠ 'ntari̍kṣāt ।
43) a̠ntari̍kṣā̠ddhastau̠ hastā̍ va̠ntari̍kṣā da̠ntari̍kṣā̠ddhastau̎ ।
44) hastau̍ pṛṇasva pṛṇasva̠ hastau̠ hastau̍ pṛṇasva ।
45) pṛ̠ṇa̠sva̠ ba̠hubhi̍-rba̠hubhi̍ḥ pṛṇasva pṛṇasva ba̠hubhi̍ḥ ।
46) ba̠hubhi̍-rvasa̠vyai̎-rvasa̠vyai̎-rba̠hubhi̍-rba̠hubhi̍-rvasa̠vyai̎ḥ ।
46) ba̠hubhi̠riti̍ ba̠hu - bhi̠ḥ ।
47) va̠sa̠vyai̍rā va̍sa̠vyai̎-rvasa̠vyai̍rā ।
48) ā pra prā pra ।
49) pra ya̍chCha yachCha̠ pra pra ya̍chCha ।
50) ya̠chCha̠ dakṣi̍ṇā̠-ddakṣi̍ṇā-dyachCha yachCha̠ dakṣi̍ṇāt ।
॥ 26 ॥ (50/58)
1) dakṣi̍ṇā̠dā dakṣi̍ṇā̠-ddakṣi̍ṇā̠dā ।
2) ōtōtōta ।
3) u̠ta sa̠vyā-thsa̠vyādu̠tōta sa̠vyāt ।
4) sa̠vyāditi̍ sa̠vyāt ।
5) viṣṇō̠-rnuka̠-nnuka̠ṃ viṣṇō̠-rviṣṇō̠-rnuka̎m ।
6) nuka̍ṃ vī̠ryā̍ṇi vī̠ryā̍ṇi̠ nuka̠-nnuka̍ṃ vī̠ryā̍ṇi ।
7) vī̠ryā̍ṇi̠ pra pra vī̠ryā̍ṇi vī̠ryā̍ṇi̠ pra ।
8) pra vō̍chaṃ vōcha̠-mpra pra vō̍cham ।
9) vō̠cha̠ṃ yō yō vō̍chaṃ vōcha̠ṃ yaḥ ।
10) yaḥ pārthi̍vāni̠ pārthi̍vāni̠ yō yaḥ pārthi̍vāni ।
11) pārthi̍vāni vima̠mē vi̍ma̠mē pārthi̍vāni̠ pārthi̍vāni vima̠mē ।
12) vi̠ma̠mē rajā(gm̍)si̠ rajā(gm̍)si vima̠mē vi̍ma̠mē rajā(gm̍)si ।
12) vi̠ma̠ma iti̍ vi - ma̠mē ।
13) rajā(gm̍)si̠ yō yō rajā(gm̍)si̠ rajā(gm̍)si̠ yaḥ ।
14) yō aska̍bhāya̠ daska̍bhāya̠-dyō yō aska̍bhāyat ।
15) aska̍bhāya̠ dutta̍ra̠ mutta̍ra̠ maska̍bhāya̠ daska̍bhāya̠ dutta̍ram ।
16) utta̍ragṃ sa̠dhastha(gm̍) sa̠dhastha̠ mutta̍ra̠ mutta̍ragṃ sa̠dhastha̎m ।
16) utta̍ra̠mityut - ta̠ra̠m ।
17) sa̠dhastha̍ṃ vichakramā̠ṇō vi̍chakramā̠ṇa-ssa̠dhastha(gm̍) sa̠dhastha̍ṃ vichakramā̠ṇaḥ ।
17) sa̠dhastha̠miti̍ sa̠dha - stha̠m ।
18) vi̠cha̠kra̠mā̠ṇa strē̠dhā trē̠dhā vi̍chakramā̠ṇō vi̍chakramā̠ṇa strē̠dhā ।
18) vi̠cha̠kra̠mā̠ṇa iti̍ vi - cha̠kra̠mā̠ṇaḥ ।
19) trē̠dhō ru̍gā̠ya u̍rugā̠ya strē̠dhā trē̠dhō ru̍gā̠yaḥ ।
20) u̠ru̠gā̠yō viṣṇō̠-rviṣṇō̍ rurugā̠ya u̍rugā̠yō viṣṇō̎ḥ ।
20) u̠ru̠gā̠ya ityu̍ru - gā̠yaḥ ।
21) viṣṇō̍ ra̠rāṭa(gm̍) ra̠rāṭa̠ṃ viṣṇō̠-rviṣṇō̍ ra̠rāṭa̎m ।
22) ra̠rāṭa̍ masyasi ra̠rāṭa(gm̍) ra̠rāṭa̍ masi ।
23) a̠si̠ viṣṇō̠-rviṣṇō̍ rasyasi̠ viṣṇō̎ḥ ।
24) viṣṇō̎ḥ pṛ̠ṣṭha-mpṛ̠ṣṭhaṃ viṣṇō̠-rviṣṇō̎ḥ pṛ̠ṣṭham ।
25) pṛ̠ṣṭha ma̍syasi pṛ̠ṣṭha-mpṛ̠ṣṭha ma̍si ।
26) a̠si̠ viṣṇō̠-rviṣṇō̍ rasyasi̠ viṣṇō̎ḥ ।
27) viṣṇō̠-śśñaptrē̠ śñaptrē̠ viṣṇō̠-rviṣṇō̠-śśñaptrē̎ ।
28) śñaptrē̎ stha-sstha̠-śśñaptrē̠ śñaptrē̎ sthaḥ ।
28) śñaptrē̠ iti̠ śñaptrē̎ ।
29) sthō̠ viṣṇō̠-rviṣṇō̎-sstha-ssthō̠ viṣṇō̎ḥ ।
30) viṣṇō̠-ssyū-ssyū-rviṣṇō̠-rviṣṇō̠-ssyūḥ ।
31) syū ra̍syasi̠ syū-ssyū ra̍si ।
32) a̠si̠ viṣṇō̠-rviṣṇō̍ rasyasi̠ viṣṇō̎ḥ ।
33) viṣṇō̎-rdhru̠va-ndhru̠vaṃ viṣṇō̠-rviṣṇō̎-rdhru̠vam ।
34) dhru̠va ma̍syasi dhru̠va-ndhru̠va ma̍si ।
35) a̠si̠ vai̠ṣṇa̠vaṃ vai̎ṣṇa̠va ma̍syasi vaiṣṇa̠vam ।
36) vai̠ṣṇa̠va ma̍syasi vaiṣṇa̠vaṃ vai̎ṣṇa̠va ma̍si ।
37) a̠si̠ viṣṇa̍vē̠ viṣṇa̍vē 'syasi̠ viṣṇa̍vē ।
38) viṣṇa̍vē tvā tvā̠ viṣṇa̍vē̠ viṣṇa̍vē tvā ।
39) tvēti̍ tvā ।
॥ 27 ॥ (39/45)
॥ a. 13 ॥
1) kṛ̠ṇu̠ṣva pāja̠ḥ pāja̍ḥ kṛṇu̠ṣva kṛ̍ṇu̠ṣva pāja̍ḥ ।
2) pāja̠ḥ prasi̍ti̠-mprasi̍ti̠-mpāja̠ḥ pāja̠ḥ prasi̍tim ।
3) prasi̍ti̠-nna na prasi̍ti̠-mprasi̍ti̠-nna ।
3) prasi̍ti̠miti̠ pra - si̠ti̠m ।
4) na pṛ̠thvī-mpṛ̠thvī-nna na pṛ̠thvīm ।
5) pṛ̠thvīṃ yā̠hi yā̠hi pṛ̠thvī-mpṛ̠thvīṃ yā̠hi ।
6) yā̠hi rājā̠ rājā̍ yā̠hi yā̠hi rājā̎ ।
7) rājē̍vē va̠ rājā̠ rājē̍va ।
8) i̠vāma̍vā̠(gm̠) ama̍vāgṃ ivē̠ vāma̍vān ।
9) ama̍vā̠(gm̠) ibhē̠nē bhē̠nāma̍vā̠(gm̠) ama̍vā̠(gm̠) ibhē̍na ।
9) ama̍vā̠nityama̍ - vā̠n ।
10) ibhē̠nētībhē̍na ।
11) tṛ̠ṣvī manvanu̍ tṛ̠ṣvī-ntṛ̠ṣvī manu̍ ।
12) anu̠ prasi̍ti̠-mprasi̍ti̠ manvanu̠ prasi̍tim ।
13) prasi̍ti-ndrūṇā̠nō drū̍ṇā̠naḥ prasi̍ti̠-mprasi̍ti-ndrūṇā̠naḥ ।
13) prasi̍ti̠miti̠ pra - si̠ti̠m ।
14) drū̠ṇā̠nō 'stā 'stā̎ drūṇā̠nō drū̍ṇā̠nō 'stā̎ ।
15) astā̎ 'sya̠ syastā 'stā̍ 'si ।
16) a̠si̠ viddhya̠ viddhyā̎ syasi̠ viddhya̍ ।
17) viddhya̍ ra̠kṣasō̍ ra̠kṣasō̠ viddhya̠ viddhya̍ ra̠kṣasa̍ḥ ।
18) ra̠kṣasa̠ stapi̍ṣṭhai̠ stapi̍ṣṭhai ra̠kṣasō̍ ra̠kṣasa̠ stapi̍ṣṭhaiḥ ।
19) tapi̍ṣṭhai̠riti̠ tapi̍ṣṭhaiḥ ।
20) tava̍ bhra̠māsō̎ bhra̠māsa̠ stava̠ tava̍ bhra̠māsa̍ḥ ।
21) bhra̠māsa̍ āśu̠yā ''śu̠yā bhra̠māsō̎ bhra̠māsa̍ āśu̠yā ।
22) ā̠śu̠yā pa̍tanti patantyāśu̠yā ''śu̠yā pa̍tanti ।
23) pa̠ta̠ntyanvanu̍ patanti pata̠ntyanu̍ ।
24) anu̍ spṛśa spṛ̠śānvanu̍ spṛśa ।
25) spṛ̠śa̠ dhṛ̠ṣa̠tā dhṛ̍ṣa̠tā spṛ̍śa spṛśa dhṛṣa̠tā ।
26) dhṛ̠ṣa̠tā śōśu̍chāna̠-śśōśu̍chānō dhṛṣa̠tā dhṛ̍ṣa̠tā śōśu̍chānaḥ ।
27) śōśu̍chāna̠ iti̠ śōśu̍chānaḥ ।
28) tapū(gg̍)ṣyagnē agnē̠ tapū(gm̍)ṣi̠ tapū(gg̍)ṣyagnē ।
29) a̠gnē̠ ju̠hvā̍ ju̠hvā̎ 'gnē agnē ju̠hvā̎ ।
30) ju̠hvā̍ pata̠ṅgā-npa̍ta̠ṅgān ju̠hvā̍ ju̠hvā̍ pata̠ṅgān ।
31) pa̠ta̠ṅgā nasa̍nditō̠ asa̍nditaḥ pata̠ṅgā-npa̍ta̠ṅgā nasa̍nditaḥ ।
32) asa̍nditō̠ vi vyasa̍nditō̠ asa̍nditō̠ vi ।
32) asa̍ndita̠ ityasa̎m - di̠ta̠ḥ ।
33) vi sṛ̍ja sṛja̠ vi vi sṛ̍ja ।
34) sṛ̠ja̠ viṣva̠g viṣva̍-khsṛja sṛja̠ viṣva̍k ।
35) viṣva̍gu̠lkā u̠lkā viṣva̠g viṣva̍gu̠lkāḥ ।
36) u̠lkā ityu̠lkāḥ ।
37) prati̠ spaśa̠-sspaśa̠ḥ prati̠ prati̠ spaśa̍ḥ ।
38) spaśō̠ vi vi spaśa̠-sspaśō̠ vi ।
39) vi sṛ̍ja sṛja̠ vi vi sṛ̍ja ।
40) sṛ̠ja̠ tūrṇi̍tama̠ stūrṇi̍tama-ssṛja sṛja̠ tūrṇi̍tamaḥ ।
41) tūrṇi̍tamō̠ bhava̠ bhava̠ tūrṇi̍tama̠ stūrṇi̍tamō̠ bhava̍ ।
41) tūrṇi̍tama̠ iti̠ tūrṇi̍ - ta̠ma̠ḥ ।
42) bhavā̍ pā̠yuḥ pā̠yu-rbhava̠ bhavā̍ pā̠yuḥ ।
43) pā̠yu-rvi̠śō vi̠śaḥ pā̠yuḥ pā̠yu-rvi̠śaḥ ।
44) vi̠śō a̠syā a̠syā vi̠śō vi̠śō a̠syāḥ ।
45) a̠syā ada̍bdhō̠ ada̍bdhō a̠syā a̠syā ada̍bdhaḥ ।
46) ada̍bdha̠ ityada̍bdhaḥ ।
47) yō nō̍ nō̠ yō yō na̍ḥ ।
48) nō̠ dū̠rē dū̠rē nō̍ nō dū̠rē ।
49) dū̠rē a̠ghaśa(gm̍)sō a̠ghaśa(gm̍)sō dū̠rē dū̠rē a̠ghaśa(gm̍)saḥ ।
50) a̠ghaśa(gm̍)sō̠ yō yō a̠ghaśa(gm̍)sō a̠ghaśa(gm̍)sō̠ yaḥ ।
50) a̠ghaśa(gm̍)sa̠ itya̠gha - śa̠(gm̠)sa̠ḥ ।
॥ 28 ॥ (50/56)
1) yō antyanti̠ yō yō anti̍ ।
2) antyagnē 'gnē̠ antyantyagnē̎ ।
3) agnē̠ māki̠-rmāki̠ragnē 'gnē̠ māki̍ḥ ।
4) māki̍ṣṭē tē̠ māki̠-rmāki̍ṣṭē ।
5) tē̠ vyathi̠-rvyathi̍ stē tē̠ vyathi̍ḥ ।
6) vyathi̠rā vyathi̠-rvyathi̠rā ।
7) ā da̍dharṣī-ddadharṣī̠dā da̍dharṣīt ।
8) da̠dha̠r̠ṣī̠diti̍ dadharṣīt ।
9) uda̍gnē agna̠ ududa̍gnē ।
10) a̠gnē̠ ti̠ṣṭha̠ ti̠ṣṭhā̠gnē̠ a̠gnē̠ ti̠ṣṭha̠ ।
11) ti̠ṣṭha̠ prati̠ prati̍ tiṣṭha tiṣṭha̠ prati̍ ।
12) pratyā prati̠ pratyā ।
13) ā ta̍nuṣva tanu̠ṣvā ta̍nuṣva ।
14) ta̠nu̠ṣva̠ ni ni ta̍nuṣva tanuṣva̠ ni ।
15) nya̍mitrā(gm̍) a̠mitrā̠-nni nya̍mitrān̍ ।
16) a̠mitrā(gm̍) ōṣatā dōṣatā da̠mitrā(gm̍) a̠mitrā(gm̍) ōṣatāt ।
17) ō̠ṣa̠tā̠-tti̠gma̠hē̠tē̠ ti̠gma̠hē̠ta̠ ō̠ṣa̠tā̠ dō̠ṣa̠tā̠-tti̠gma̠hē̠tē̠ ।
18) ti̠gma̠hē̠ta̠ iti̍ tigma - hē̠tē̠ ।
19) yō nō̍ nō̠ yō yō na̍ḥ ।
20) nō̠ arā̍ti̠ marā̍tinnō nō̠ arā̍tim ।
21) arā̍tigṃ samidhāna samidhā̠nā rā̍ti̠ marā̍tigṃ samidhāna ।
22) sa̠mi̠dhā̠na̠ cha̠krē cha̠krē sa̍midhāna samidhāna cha̠krē ।
22) sa̠mi̠dhā̠nēti̍ sam - i̠dhā̠na̠ ।
23) cha̠krē nī̠chā nī̠chā cha̠krē cha̠krē nī̠chā ।
24) nī̠chā ta-ntannī̠chā nī̠chā tam ।
25) ta-ndha̍kṣi dhakṣi̠ ta-nta-ndha̍kṣi ।
26) dha̠kṣya̠ta̠sa ma̍ta̠sa-ndha̍kṣi dhakṣyata̠sam ।
27) a̠ta̠sa-nna nāta̠sa ma̍ta̠sa-nna ।
28) na śuṣka̠(gm̠) śuṣka̠-nna na śuṣka̎m ।
29) śuṣka̠miti̠ śuṣka̎m ।
30) ū̠rdhvō bha̍va bhavō̠rdhva ū̠rdhvō bha̍va ।
31) bha̠va̠ prati̠ prati̍ bhava bhava̠ prati̍ ।
32) prati̍ viddhya viddhya̠ prati̠ prati̍ viddhya ।
33) vi̠ddhyādhyadhi̍ viddhya vi̠ddhyādhi̍ ।
34) adhya̠sma da̠sma dadhya dhya̠smat ।
35) a̠sma dā̠vi rā̠vi ra̠sma da̠sma dā̠viḥ ।
36) ā̠viṣkṛ̍ṇuṣva kṛṇuṣvā̠vi rā̠viṣkṛ̍ṇuṣva ।
37) kṛ̠ṇu̠ṣva̠ daivyā̍ni̠ daivyā̍ni kṛṇuṣva kṛṇuṣva̠ daivyā̍ni ।
38) daivyā̎nyagnē agnē̠ daivyā̍ni̠ daivyā̎nyagnē ।
39) a̠gnē̠ itya̍gnē ।
40) ava̍ sthi̠rā sthi̠rā 'vāva̍ sthi̠rā ।
41) sthi̠rā ta̍nuhi tanuhi sthi̠rā sthi̠rā ta̍nuhi ।
42) ta̠nu̠hi̠ yā̠tu̠jūnā̎ṃ yātu̠jūnā̎-ntanuhi tanuhi yātu̠jūnā̎m ।
43) yā̠tu̠jūnā̎-ñjā̠mi-ñjā̠miṃ yā̍tu̠jūnā̎ṃ yātu̠jūnā̎-ñjā̠mim ।
44) jā̠mi majā̍mi̠ majā̍mi-ñjā̠mi-ñjā̠mi majā̍mim ।
45) ajā̍mi̠-mpra prājā̍mi̠ majā̍mi̠-mpra ।
46) pra mṛ̍ṇīhi mṛṇīhi̠ pra pra mṛ̍ṇīhi ।
47) mṛ̠ṇī̠hi̠ śatrū̠-ñChatrū̎-nmṛṇīhi mṛṇīhi̠ śatrūn̍ ।
48) śatrū̠niti̠ śatrūn̍ ।
49) sa tē̍ tē̠ sa sa tē̎ ।
50) tē̠ jā̠nā̠ti̠ jā̠nā̠ti̠ tē̠ tē̠ jā̠nā̠ti̠ ।
॥ 29 ॥ (50/51)
1) jā̠nā̠ti̠ su̠ma̠tigṃ su̍ma̠ti-ñjā̍nāti jānāti suma̠tim ।
2) su̠ma̠tiṃ ya̍viṣṭha yaviṣṭha suma̠tigṃ su̍ma̠tiṃ ya̍viṣṭha ।
2) su̠ma̠timiti̍ su - ma̠tim ।
3) ya̠vi̠ṣṭha̠ yō yō ya̍viṣṭha yaviṣṭha̠ yaḥ ।
4) ya īva̍ta̠ īva̍tē̠ yō ya īva̍tē ।
5) īva̍tē̠ brahma̍ṇē̠ brahma̍ṇa̠ īva̍ta̠ īva̍tē̠ brahma̍ṇē ।
6) brahma̍ṇē gā̠tu-ṅgā̠tu-mbrahma̍ṇē̠ brahma̍ṇē gā̠tum ।
7) gā̠tu maira̠ daira̍-dgā̠tu-ṅgā̠tu maira̍t ।
8) aira̠dityaira̍t ।
9) viśvā̎nyasmā asmai̠ viśvā̍ni̠ viśvā̎nyasmai ।
10) a̠smai̠ su̠dinā̍ni su̠dinā̎ nyasmā asmai su̠dinā̍ni ।
11) su̠dinā̍ni rā̠yō rā̠ya-ssu̠dinā̍ni su̠dinā̍ni rā̠yaḥ ।
11) su̠dinā̠nīti̍ su - dinā̍ni ।
12) rā̠yō dyu̠mnāni̍ dyu̠mnāni̍ rā̠yō rā̠yō dyu̠mnāni̍ ।
13) dyu̠mnānya̠ryō a̠ryō dyu̠mnāni̍ dyu̠mnānya̠ryaḥ ।
14) a̠ryō vi vya̍ryō a̠ryō vi ।
15) vi durō̠ durō̠ vi vi dura̍ḥ ।
16) durō̍ a̠bhya̍bhi durō̠ durō̍ a̠bhi ।
17) a̠bhi dyau̎-ddyau da̠bhya̍bhi dyau̎t ।
18) dyau̠diti̍ dyaut ।
19) sēdi-thsa sēt ।
20) ida̍gnē agna̠ idida̍gnē ।
21) a̠gnē̠ a̠stva̠ stva̠gnē̠ a̠gnē̠ a̠stu̠ ।
22) a̠stu̠ su̠bhaga̍-ssu̠bhagō̍ astvastu su̠bhaga̍ḥ ।
23) su̠bhaga̍-ssu̠dānu̍-ssu̠dānu̍-ssu̠bhaga̍-ssu̠bhaga̍-ssu̠dānu̍ḥ ।
23) su̠bhaga̠ iti̍ su - bhaga̍ḥ ।
24) su̠dānu̠-ryō ya-ssu̠dānu̍-ssu̠dānu̠-ryaḥ ।
24) su̠dānu̠riti̍ su - dānu̍ḥ ।
25) yastvā̎ tvā̠ yō ya stvā̎ ।
26) tvā̠ nityē̍na̠ nityē̍na tvā tvā̠ nityē̍na ।
27) nityē̍na ha̠viṣā̍ ha̠viṣā̠ nityē̍na̠ nityē̍na ha̠viṣā̎ ।
28) ha̠viṣā̠ yō yō ha̠viṣā̍ ha̠viṣā̠ yaḥ ।
29) ya u̠kthai ru̠kthai-ryō ya u̠kthaiḥ ।
30) u̠kthairityu̠kthaiḥ ।
31) piprī̍ṣati̠ svē svē piprī̍ṣati̠ piprī̍ṣati̠ svē ।
32) sva āyu̠ṣyāyu̍ṣi̠ svē sva āyu̍ṣi ।
33) āyu̍ṣi durō̠ṇē du̍rō̠ṇa āyu̠ṣyāyu̍ṣi durō̠ṇē ।
34) du̠rō̠ṇē viśvā̠ viśvā̍ durō̠ṇē du̍rō̠ṇē viśvā̎ ।
34) du̠rō̠ṇa iti̍ duḥ - ō̠nē ।
35) viśvēdi-dviśvā̠ viśvēt ।
36) ida̍smā asmā̠ idi da̍smai ।
37) a̠smai̠ su̠dinā̍ su̠dinā̎ 'smā asmai su̠dinā̎ ।
38) su̠dinā̠ sā sā su̠dinā̍ su̠dinā̠ sā ।
38) su̠dinēti̍ su - dinā̎ ।
39) sā 'sa̠dasa̠-thsā sā 'sa̍t ।
40) asa̍ di̠ṣṭi ri̠ṣṭi rasa̠ dasa̍ di̠ṣṭiḥ ।
41) i̠ṣṭiritī̠ṣṭiḥ ।
42) archā̍mi tē tē̠ archā̠myarchā̍mi tē ।
43) tē̠ su̠ma̠tigṃ su̍ma̠ti-ntē̍ tē suma̠tim ।
44) su̠ma̠ti-ṅghōṣi̠ ghōṣi̍ suma̠tigṃ su̍ma̠ti-ṅghōṣi̍ ।
44) su̠ma̠timiti̍ su - ma̠tim ।
45) ghōṣya̠rvā ga̠rvāg ghōṣi̠ ghōṣya̠rvāk ।
46) a̠rvā-khsagṃ sa ma̠rvā ga̠rvā-khsam ।
47) sa-ntē̍ tē̠ sagṃ sa-ntē̎ ।
48) tē̠ vā̠vātā̍ vā̠vātā̍ tē tē vā̠vātā̎ ।
49) vā̠vātā̍ jaratā-ñjaratāṃ vā̠vātā̍ vā̠vātā̍ jaratām ।
50) ja̠ra̠tā̠ mi̠ya mi̠ya-ñja̍ratā-ñjaratā mi̠yam ।
॥ 30 ॥ (50/57)
1) i̠ya-ṅgī-rgīri̠ya mi̠ya-ṅgīḥ ।
2) gīriti̠ gīḥ ।
3) svaśvā̎ stvā tvā̠ svaśvā̠-ssvaśvā̎ stvā ।
3) svaśvā̠ iti̍ su - aśvā̎ḥ ।
4) tvā̠ su̠rathā̎-ssu̠rathā̎ stvā tvā su̠rathā̎ḥ ।
5) su̠rathā̍ marjayēma marjayēma su̠rathā̎-ssu̠rathā̍ marjayēma ।
5) su̠rathā̠ iti̍ su - rathā̎ḥ ।
6) ma̠rja̠yē̠mā̠smē a̠smē ma̍rjayēma marjayēmā̠smē ।
7) a̠smē kṣa̠trāṇi̍ kṣa̠trāṇya̠smē a̠smē kṣa̠trāṇi̍ ।
7) a̠smē itya̠smē ।
8) kṣa̠trāṇi̍ dhārayē-rdhārayēḥ, kṣa̠trāṇi̍ kṣa̠trāṇi̍ dhārayēḥ ।
9) dhā̠ra̠yē̠ranvanu̍ dhārayē-rdhārayē̠ranu̍ ।
10) anu̠ dyū-ndyū nanvanu̠ dyūn ।
11) dyūniti̠ dyūn ।
12) i̠ha tvā̎ tvē̠hē ha tvā̎ ।
13) tvā̠ bhūri̠ bhūri̍ tvā tvā̠ bhūri̍ ।
14) bhūryā bhūri̠ bhūryā ।
15) ā cha̍rēch charē̠dā cha̍rēt ।
16) cha̠rē̠dupōpa̍ charēch charē̠dupa̍ ।
17) upa̠ tma-ntma-nnupōpa̠ tmann ।
18) tma-ndōṣā̍vasta̠-rdōṣā̍vasta̠ stma-ntma-ndōṣā̍vastaḥ ।
19) dōṣā̍vasta-rdīdi̠vāgṃsa̍-ndīdi̠vāgṃsa̠-ndōṣā̍vasta̠-rdōṣā̍vasta-rdīdi̠vāgṃsa̎m ।
19) dōṣā̍vasta̠riti̠ dōṣā̎ - va̠sta̠ḥ ।
20) dī̠di̠vāgṃsa̠ manvanu̍ dīdi̠vāgṃsa̍-ndīdi̠vāgṃsa̠ manu̍ ।
21) anu̠ dyū-ndyū nanvanu̠ dyūn ।
22) dyūniti̠ dyūn ।
23) krīḍa̍nta stvā tvā̠ krīḍa̍nta̠ḥ krīḍa̍nta stvā ।
24) tvā̠ su̠mana̍sa-ssu̠mana̍sa stvā tvā su̠mana̍saḥ ।
25) su̠mana̍sa-ssapēma sapēma su̠mana̍sa-ssu̠mana̍sa-ssapēma ।
25) su̠mana̍sa̠ iti̍ su - mana̍saḥ ।
26) sa̠pē̠mā̠bhya̍bhi ṣa̍pēma sapēmā̠bhi ।
27) a̠bhi dyu̠mnā dyu̠mnā 'bhya̍bhi dyu̠mnā ।
28) dyu̠mnā ta̍sthi̠vāgṃsa̍ stasthi̠vāgṃsō̎ dyu̠mnā dyu̠mnā ta̍sthi̠vāgṃsa̍ḥ ।
29) ta̠sthi̠vāgṃsō̠ janā̍nā̠-ñjanā̍nā-ntasthi̠vāgṃsa̍ stasthi̠vāgṃsō̠ janā̍nām ।
30) janā̍nā̠miti̠ janā̍nām ।
31) ya stvā̎ tvā̠ yō ya stvā̎ ।
32) tvā̠ svaśva̠-ssvaśva̍ stvā tvā̠ svaśva̍ḥ ।
33) svaśva̍-ssuhira̠ṇya-ssu̍hira̠ṇya-ssvaśva̠-ssvaśva̍-ssuhira̠ṇyaḥ ।
33) svaśva̠ iti̍ su - aśva̍ḥ ।
34) su̠hi̠ra̠ṇyō a̍gnē agnē suhira̠ṇya-ssu̍hira̠ṇyō a̍gnē ।
34) su̠hi̠ra̠ṇya iti̍ su - hi̠ra̠ṇyaḥ ।
35) a̠gna̠ u̠pa̠yā tyu̍pa̠yātya̍gnē agna upa̠yāti̍ ।
36) u̠pa̠yāti̠ vasu̍matā̠ vasu̍ matōpa̠yā tyu̍pa̠yāti̠ vasu̍matā ।
36) u̠pa̠yātītyu̍pa - yāti̍ ।
37) vasu̍matā̠ rathē̍na̠ rathē̍na̠ vasu̍matā̠ vasu̍matā̠ rathē̍na ।
37) vasu̍ma̠tēti̠ vasu̍ - ma̠tā̠ ।
38) rathē̠nēti̠ rathē̍na ।
39) tasya̍ trā̠tā trā̠tā tasya̠ tasya̍ trā̠tā ।
40) trā̠tā bha̍vasi bhavasi trā̠tā trā̠tā bha̍vasi ।
41) bha̠va̠si̠ tasya̠ tasya̍ bhavasi bhavasi̠ tasya̍ ।
42) tasya̠ sakhā̠ sakhā̠ tasya̠ tasya̠ sakhā̎ ।
43) sakhā̠ yō ya-ssakhā̠ sakhā̠ yaḥ ।
44) ya stē̍ tē̠ yō ya stē̎ ।
45) ta̠ ā̠ti̠thya mā̍ti̠thya-ntē̍ ta āti̠thyam ।
46) ā̠ti̠thya mā̍nu̠ṣa gā̍nu̠ṣagā̍ti̠thya mā̍ti̠thya mā̍nu̠ṣak ।
47) ā̠nu̠ṣag jujō̍ṣa̠j jujō̍ṣa dānu̠ṣa gā̍nu̠ṣag jujō̍ṣat ।
48) jujō̍ṣa̠diti̠ jujō̍ṣat ।
49) ma̠hō ru̍jāmi rujāmi ma̠hō ma̠hō ru̍jāmi ।
50) ru̠jā̠mi̠ ba̠ndhutā̍ ba̠ndhutā̍ rujāmi rujāmi ba̠ndhutā̎ ।
॥ 31 ॥ (50/59)
1) ba̠ndhutā̠ vachō̍bhi̠-rvachō̍bhi-rba̠ndhutā̍ ba̠ndhutā̠ vachō̍bhiḥ ।
2) vachō̍bhi̠ sta-tta-dvachō̍bhi̠-rvachō̍bhi̠ stat ।
2) vachō̍bhi̠riti̠ vacha̍ḥ - bhi̠ḥ ।
3) ta-nmā̍ mā̠ ta-tta-nmā̎ ।
4) mā̠ pi̠tuḥ pi̠tu-rmā̍ mā pi̠tuḥ ।
5) pi̠tu-rgōta̍mā̠-dgōta̍mā-tpi̠tuḥ pi̠tu-rgōta̍māt ।
6) gōta̍mā̠ danvanu̠ gōta̍mā̠-dgōta̍mā̠danu̍ ।
7) anvi̍yāyē yā̠yā nvan vi̍yāya ।
8) i̠yā̠yētī̍yāya ।
9) tva-nnō̍ na̠ stva-ntva-nna̍ḥ ।
10) nō̠ a̠syāsya nō̍ nō a̠sya ।
11) a̠sya vacha̍sō̠ vacha̍sō a̠syāsya vacha̍saḥ ।
12) vacha̍sa śchikiddhi chikiddhi̠ vacha̍sō̠ vacha̍sa śchikiddhi ।
13) chi̠ki̠ddhi̠ hōta̠r̠ hōta̍ śchikiddhi chikiddhi̠ hōta̍ḥ ।
14) hōta̍-ryaviṣṭha yaviṣṭha̠ hōta̠r̠ hōta̍-ryaviṣṭha ।
15) ya̠vi̠ṣṭha̠ su̠kra̠tō̠ su̠kra̠tō̠ ya̠vi̠ṣṭha̠ ya̠vi̠ṣṭha̠ su̠kra̠tō̠ ।
16) su̠kra̠tō̠ damū̍nā̠ damū̍nā-ssukratō sukratō̠ damū̍nāḥ ।
16) su̠kra̠tō̠ iti̍ su - kra̠tō̠ ।
17) damū̍nā̠ iti̠ damū̍nāḥ ।
18) asva̍pnaja sta̠raṇa̍ya sta̠raṇa̍yō̠ asva̍pnajō̠ asva̍pnaja sta̠raṇa̍yaḥ ।
18) asva̍pnaja̠ ityasva̍pna - ja̠ḥ ।
19) ta̠raṇa̍ya-ssu̠śēvā̎-ssu̠śēvā̎ sta̠raṇa̍ya sta̠raṇa̍ya-ssu̠śēvā̎ḥ ।
20) su̠śēvā̠ ata̍ndrāsō̠ ata̍ndrāsa-ssu̠śēvā̎-ssu̠śēvā̠ ata̍ndrāsaḥ ।
20) su̠śēvā̠ iti̍ su - śēvā̎ḥ ।
21) ata̍ndrāsō 'vṛ̠kā a̍vṛ̠kā ata̍ndrāsō̠ ata̍ndrāsō 'vṛ̠kāḥ ।
22) a̠vṛ̠kā aśra̍miṣṭhā̠ aśra̍miṣṭhā avṛ̠kā a̍vṛ̠kā aśra̍miṣṭhāḥ ।
23) aśra̍miṣṭhā̠ ityaśra̍miṣṭhāḥ ।
24) tē pā̠yava̍ḥ pā̠yava̠ stē tē pā̠yava̍ḥ ।
25) pā̠yava̍-ssa̠ddhriya̍ñcha-ssa̠ddhriya̍ñchaḥ pā̠yava̍ḥ pā̠yava̍-ssa̠ddhriya̍ñchaḥ ।
26) sa̠ddhriya̍ñchō ni̠ṣadya̍ ni̠ṣadya̍ sa̠ddhriya̍ñcha-ssa̠ddhriya̍ñchō ni̠ṣadya̍ ।
27) ni̠ṣadyāgnē 'gnē̍ ni̠ṣadya̍ ni̠ṣadyāgnē̎ ।
27) ni̠ṣadyēti̍ ni - sadya̍ ।
28) agnē̠ tava̠ tavāgnē 'gnē̠ tava̍ ।
29) tava̍ nō na̠stava̠ tava̍ naḥ ।
30) na̠ḥ pā̠ntu̠ pā̠ntu̠ nō̠ na̠ḥ pā̠ntu̠ ।
31) pā̠ntva̠mū̠rā̠mū̠ra̠ pā̠ntu̠ pā̠ntva̠mū̠ra̠ ।
32) a̠mū̠rētya̍mūra ।
33) yē pā̠yava̍ḥ pā̠yavō̠ yē yē pā̠yava̍ḥ ।
34) pā̠yavō̍ māmatē̠ya-mmā̍matē̠ya-mpā̠yava̍ḥ pā̠yavō̍ māmatē̠yam ।
35) mā̠ma̠tē̠ya-ntē̍ tē māmatē̠ya-mmā̍matē̠ya-ntē̎ ।
36) tē̠ a̠gnē̠ a̠gnē̠ tē̠ tē̠ a̠gnē̠ ।
37) a̠gnē̠ paśya̍nta̠ḥ paśya̍ntō agnē agnē̠ paśya̍ntaḥ ।
38) paśya̍ntō a̠ndha ma̠ndha-mpaśya̍nta̠ḥ paśya̍ntō a̠ndham ।
39) a̠ndha-ndu̍ri̠tā-ddu̍ri̠tā da̠ndha ma̠ndha-ndu̍ri̠tāt ।
40) du̠ri̠tādara̍kṣa̠-nnara̍kṣa-nduri̠tā-ddu̍ri̠tā dara̍kṣann ।
40) du̠ri̠tāditi̍ duḥ - i̠tāt ।
41) ara̍kṣa̠nnityara̍kṣann ।
42) ra̠rakṣa̠ tāg stā-nra̠rakṣa̍ ra̠rakṣa̠ tān ।
43) tā-nthsu̠kṛta̍-ssu̠kṛta̠ stāg stā-nthsu̠kṛta̍ḥ ।
44) su̠kṛtō̍ vi̠śvavē̍dā vi̠śvavē̍dā-ssu̠kṛta̍-ssu̠kṛtō̍ vi̠śvavē̍dāḥ ।
44) su̠kṛta̠ iti̍ su - kṛta̍ḥ ।
45) vi̠śvavē̍dā̠ diphsa̍ntō̠ diphsa̍ntō vi̠śvavē̍dā vi̠śvavē̍dā̠ diphsa̍ntaḥ ।
45) vi̠śvavē̍dā̠ iti̍ vi̠śva - vē̠dā̠ḥ ।
46) diphsa̍nta̠ idi-ddiphsa̍ntō̠ diphsa̍nta̠ it ।
47) i-dri̠pavō̍ ri̠pava̠ idi-dri̠pava̍ḥ ।
48) ri̠pavō̠ na na ri̠pavō̍ ri̠pavō̠ na ।
49) nā ha̍ ha̠ na nā ha̍ ।
50) ha̠ dē̠bhu̠-rdē̠bhu̠r̠ ha̠ ha̠ dē̠bhu̠ḥ ।
॥ 32 ॥ (50/58)
1) dē̠bhu̠riti̍ dēbhuḥ ।
2) tvayā̍ va̠yaṃ va̠ya-ntvayā̠ tvayā̍ va̠yam ।
3) va̠yagṃ sa̍dha̠nya̍-ssadha̠nyō̍ va̠yaṃ va̠yagṃ sa̍dha̠nya̍ḥ ।
4) sa̠dha̠nya̍ stvōtā̠ stvōtā̎-ssadha̠nya̍-ssadha̠nya̍ stvōtā̎ḥ ।
4) sa̠dha̠nya̍ iti̍ sadha - nya̍ḥ ।
5) tvōtā̠ stava̠ tava̠ tvōtā̠ stvōtā̠ stava̍ ।
6) tava̠ praṇī̍tī̠ praṇī̍tī̠ tava̠ tava̠ praṇī̍tī ।
7) praṇī̎ tyaśyāmā śyāma̠ praṇī̍tī̠ praṇī̎tyaśyāma ।
7) praṇī̠tīti̠ pra - nī̠tī̠ ।
8) a̠śyā̠ma̠ vājā̠n̠. vājā̍ naśyāmā śyāma̠ vājān̍ ।
9) vājā̠niti̠ vājān̍ ।
10) u̠bhā śagṃsā̠ śagṃsō̠ bhōbhā śagṃsā̎ ।
11) śagṃsā̍ sūdaya sūdaya̠ śagṃsā̠ śagṃsā̍ sūdaya ।
12) sū̠da̠ya̠ sa̠tya̠tā̠tē̠ sa̠tya̠tā̠tē̠ sū̠da̠ya̠ sū̠da̠ya̠ sa̠tya̠tā̠tē̠ ।
13) sa̠tya̠tā̠tē̠ 'nu̠ṣṭhu̠yā 'nu̍ṣṭhu̠yā sa̍tyatātē satyatātē 'nuṣṭhu̠yā ।
13) sa̠tya̠tā̠ta̠ iti̍ satya - tā̠tē̠ ।
14) a̠nu̠ṣṭhu̠yā kṛ̍ṇuhi kṛṇu hyanuṣṭhu̠yā 'nu̍ṣṭhu̠yā kṛ̍ṇuhi ।
15) kṛ̠ṇu̠hya̠ hra̠yā̠ṇā̠ hra̠yā̠ṇa̠ kṛ̠ṇu̠hi̠ kṛ̠ṇu̠hya̠ hra̠yā̠ṇa̠ ।
16) a̠hra̠yā̠ṇētya̍hrayāṇa ।
17) a̠yā tē̍ tē̠ 'yā 'yā tē̎ ।
18) tē̠ a̠gnē̠ a̠gnē̠ tē̠ tē̠ a̠gnē̠ ।
19) a̠gnē̠ sa̠midhā̍ sa̠midhā̎ 'gnē agnē sa̠midhā̎ ।
20) sa̠midhā̍ vidhēma vidhēma sa̠midhā̍ sa̠midhā̍ vidhēma ।
20) sa̠midhēti̍ saṃ - idhā̎ ।
21) vi̠dhē̠ma̠ prati̠ prati̍ vidhēma vidhēma̠ prati̍ ।
22) prati̠ stōma̠(gg̠) stōma̠-mprati̠ prati̠ stōma̎m ।
23) stōma(gm̍) śa̠syamā̍nagṃ śa̠syamā̍na̠(gg̠) stōma̠(gg̠) stōma(gm̍) śa̠syamā̍nam ।
24) śa̠syamā̍na-ṅgṛbhāya gṛbhāya śa̠syamā̍nagṃ śa̠syamā̍na-ṅgṛbhāya ।
25) gṛ̠bhā̠yēti̍ gṛbhāya ।
26) dahā̠śasō̍ a̠śasō̠ daha̠ dahā̠śasa̍ḥ ।
27) a̠śasō̍ ra̠kṣasō̍ ra̠kṣasō̍ a̠śasō̍ a̠śasō̍ ra̠kṣasa̍ḥ ।
28) ra̠kṣasa̍ḥ pā̠hi pā̠hi ra̠kṣasō̍ ra̠kṣasa̍ḥ pā̠hi ।
29) pā̠hya̍smā na̠smā-npā̠hi pā̠hya̍smān ।
30) a̠smā-ndru̠hō dru̠hō a̠smā na̠smā-ndru̠haḥ ।
31) dru̠hō ni̠dō ni̠dō dru̠hō dru̠hō ni̠daḥ ।
32) ni̠dō mi̍tramahō mitramahō ni̠dō ni̠dō mi̍tramahaḥ ।
33) mi̠tra̠ma̠hō̠ a̠va̠dyā da̍va̠dyā-nmi̍tramahō mitramahō ava̠dyāt ।
33) mi̠tra̠ma̠ha̠ iti̍ mitra - ma̠ha̠ḥ ।
34) a̠va̠dyāditya̍va̠dyāt ।
35) ra̠kṣō̠haṇa̍ṃ vā̠jina̍ṃ vā̠jina(gm̍) rakṣō̠haṇa(gm̍) rakṣō̠haṇa̍ṃ vā̠jina̎m ।
35) ra̠kṣō̠haṇa̠miti̍ rakṣaḥ - hana̎m ।
36) vā̠jina̠ mā vā̠jina̍ṃ vā̠jina̠ mā ।
37) ā ji̍gharmi jigha̠rmyā ji̍gharmi ।
38) ji̠gha̠rmi̠ mi̠tra-mmi̠tra-ñji̍gharmi jigharmi mi̠tram ।
39) mi̠tra-mprathi̍ṣṭha̠-mprathi̍ṣṭha-mmi̠tra-mmi̠tra-mprathi̍ṣṭham ।
40) prathi̍ṣṭha̠ mupōpa̠ prathi̍ṣṭha̠-mprathi̍ṣṭha̠ mupa̍ ।
41) upa̍ yāmi yā̠myupōpa̍ yāmi ।
42) yā̠mi̠ śarma̠ śarma̍ yāmi yāmi̠ śarma̍ ।
43) śarmēti̠ śarma̍ ।
44) śiśā̍nō a̠gni ra̠gni-śśiśā̍na̠-śśiśā̍nō a̠gniḥ ।
45) a̠gniḥ kratu̍bhi̠ḥ kratu̍bhi ra̠gni ra̠gniḥ kratu̍bhiḥ ।
46) kratu̍bhi̠-ssami̍ddha̠-ssami̍ddha̠ḥ kratu̍bhi̠ḥ kratu̍bhi̠-ssami̍ddhaḥ ।
46) kratu̍bhi̠riti̠ kratu̍ - bhi̠ḥ ।
47) sami̍ddha̠-ssa sa sami̍ddha̠-ssami̍ddha̠-ssaḥ ।
47) sami̍ddha̠ iti̠ saṃ - i̠ddha̠ḥ ।
48) sa nō̍ na̠-ssa sa na̍ḥ ।
49) nō̠ divā̠ divā̍ nō nō̠ divā̎ ।
50) divā̠ sa sa divā̠ divā̠ saḥ ।
॥ 33 ॥ (50/58)
1) sa ri̠ṣō ri̠ṣa-ssa sa ri̠ṣaḥ ।
2) ri̠ṣaḥ pā̍tu pātu ri̠ṣō ri̠ṣaḥ pā̍tu ।
3) pā̠tu̠ nakta̠nnakta̍-mpātu pātu̠ nakta̎m ।
4) nakta̠miti̠ nakta̎m ।
5) vi jyōti̍ṣā̠ jyōti̍ṣā̠ vi vi jyōti̍ṣā ।
6) jyōti̍ṣā bṛha̠tā bṛ̍ha̠tā jyōti̍ṣā̠ jyōti̍ṣā bṛha̠tā ।
7) bṛ̠ha̠tā bhā̍ti bhāti bṛha̠tā bṛ̍ha̠tā bhā̍ti ।
8) bhā̠tya̠gni ra̠gni-rbhā̍ti bhātya̠gniḥ ।
9) a̠gni rā̠vi rā̠vi ra̠gni ra̠gni rā̠viḥ ।
10) ā̠vi-rviśvā̍ni̠ viśvā̎nyā̠ virā̠vi-rviśvā̍ni ।
11) viśvā̍ni kṛṇutē kṛṇutē̠ viśvā̍ni̠ viśvā̍ni kṛṇutē ।
12) kṛ̠ṇu̠tē̠ ma̠hi̠tvā ma̍hi̠tvā kṛ̍ṇutē kṛṇutē mahi̠tvā ।
13) ma̠hi̠tvēti̍ mahi - tvā ।
14) prādē̍vī̠ radē̍vī̠ḥ pra prādē̍vīḥ ।
15) adē̍vī-rmā̠yā mā̠yā adē̍vī̠ radē̍vī-rmā̠yāḥ ।
16) mā̠yā-ssa̍hatē sahatē mā̠yā mā̠yā-ssa̍hatē ।
17) sa̠ha̠tē̠ du̠rēvā̍ du̠rēvā̎-ssahatē sahatē du̠rēvā̎ḥ ।
18) du̠rēvā̠-śśiśī̍tē̠ śiśī̍tē du̠rēvā̍ du̠rēvā̠-śśiśī̍tē ।
18) du̠rēvā̠ iti̍ duḥ - ēvā̎ḥ ।
19) śiśī̍tē̠ śṛṅgē̠ śṛṅgē̠ śiśī̍tē̠ śiśī̍tē̠ śṛṅgē̎ ।
20) śṛṅgē̠ rakṣa̍sē̠ rakṣa̍sē̠ śṛṅgē̠ śṛṅgē̠ rakṣa̍sē ।
20) śṛṅgē̠ iti̠ śṛṅgē̎ ।
21) rakṣa̍sē vi̠nikṣē̍ vi̠nikṣē̠ rakṣa̍sē̠ rakṣa̍sē vi̠nikṣē̎ ।
22) vi̠nikṣa̠ iti̍ vi - nikṣē̎ ।
23) u̠ta svā̠nāsa̍-ssvā̠nāsa̍ u̠tōta svā̠nāsa̍ḥ ।
24) svā̠nāsō̍ di̠vi di̠vi svā̠nāsa̍-ssvā̠nāsō̍ di̠vi ।
25) di̠vi ṣa̍ntu santu di̠vi di̠vi ṣa̍ntu ।
26) sa̠ntva̠gnēra̠gnē-ssa̍ntu santva̠gnēḥ ।
27) a̠gnē sti̠gmāyu̍dhā sti̠gmāyu̍dhā a̠gnē ra̠gnē sti̠gmāyu̍dhāḥ ।
28) ti̠gmāyu̍dhā̠ rakṣa̍sē̠ rakṣa̍sē ti̠gmāyu̍dhā sti̠gmāyu̍dhā̠ rakṣa̍sē ।
28) ti̠gmāyu̍dhā̠ iti̍ ti̠gma - ā̠yu̠dhā̠ḥ ।
29) rakṣa̍sē̠ hanta̠vai hanta̠vai rakṣa̍sē̠ rakṣa̍sē̠ hanta̠vai ।
30) hanta̠vā u̍ vu̠ hanta̠vai hanta̠vā u̍ ।
31) u̠vityu̍ ।
32) madē̍ chich chi̠-nmadē̠ madē̍ chit ।
33) chi̠da̠ syā̠sya̠ chi̠ch chi̠da̠sya̠ ।
34) a̠sya̠ pra prāsyā̎sya̠ pra ।
35) pra ru̍janti rujanti̠ pra pra ru̍janti ।
36) ru̠ja̠nti̠ bhāmā̠ bhāmā̍ rujanti rujanti̠ bhāmā̎ḥ ।
37) bhāmā̠ na na bhāmā̠ bhāmā̠ na ।
38) na va̍rantē varantē̠ na na va̍rantē ।
39) va̠ra̠ntē̠ pa̠ri̠bādha̍ḥ pari̠bādhō̍ varantē varantē pari̠bādha̍ḥ ।
40) pa̠ri̠bādhō̠ adē̍vī̠radē̍vīḥ pari̠bādha̍ḥ pari̠bādhō̠ adē̍vīḥ ।
40) pa̠ri̠bādha̠ iti̍ pari - bādha̍ḥ ।
41) adē̍vī̠rityadē̍vīḥ ।
॥ 34 ॥ (41, 45)
॥ a. 14 ॥