1) yō vai vai yō yō vai ।
2) vā aya̍thādēvata̠ maya̍thādēvata̠ṃ vai vā aya̍thādēvatam ।
3) aya̍thādēvata ma̠gni ma̠gni maya̍thādēvata̠ maya̍thādēvata ma̠gnim ।
3) aya̍thādēvata̠mityaya̍thā - dē̠va̠ta̠m ।
4) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
5) chi̠nu̠ta ā chi̍nu̠tē chi̍nu̠ta ā ।
6) ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā dē̠vatā̎bhyaḥ ।
7) dē̠vatā̎bhyō vṛśchyatē vṛśchyatē dē̠vatā̎bhyō dē̠vatā̎bhyō vṛśchyatē ।
8) vṛ̠śchya̠tē̠ pāpī̍yā̠-npāpī̍yān vṛśchyatē vṛśchyatē̠ pāpī̍yān ।
9) pāpī̍yā-nbhavati bhavati̠ pāpī̍yā̠-npāpī̍yā-nbhavati ।
10) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
11) yō ya̍thādēva̠taṃ ya̍thādēva̠taṃ yō yō ya̍thādēva̠tam ।
12) ya̠thā̠dē̠va̠ta-nna na ya̍thādēva̠taṃ ya̍thādēva̠ta-nna ।
12) ya̠thā̠dē̠va̠tamiti̍ yathā - dē̠va̠tam ।
13) na dē̠vatā̎bhyō dē̠vatā̎bhyō̠ na na dē̠vatā̎bhyaḥ ।
14) dē̠vatā̎bhya̠ ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā ।
15) ā vṛ̍śchyatē vṛśchyata̠ ā vṛ̍śchyatē ।
16) vṛ̠śchya̠tē̠ vasī̍yā̠n̠. vasī̍yān vṛśchyatē vṛśchyatē̠ vasī̍yān ।
17) vasī̍yā-nbhavati bhavati̠ vasī̍yā̠n̠. vasī̍yā-nbhavati ।
18) bha̠va̠ tyā̠gnē̠yyā ''gnē̠yyā bha̍vati bhava tyāgnē̠yyā ।
19) ā̠gnē̠yyā gā̍yatri̠yā gā̍yatri̠yā ''gnē̠yyā ''gnē̠yyā gā̍yatri̠yā ।
20) gā̠ya̠tri̠yā pra̍tha̠mā-mpra̍tha̠mā-ṅgā̍yatri̠yā gā̍yatri̠yā pra̍tha̠mām ।
21) pra̠tha̠mā-ñchiti̠-ñchiti̍-mpratha̠mā-mpra̍tha̠mā-ñchiti̎m ।
22) chiti̍ ma̠bhya̍bhi chiti̠-ñchiti̍ ma̠bhi ।
23) a̠bhi mṛ̍śē-nmṛśē da̠bhya̍bhi mṛ̍śēt ।
24) mṛ̠śē̠-ttri̠ṣṭubhā̎ stri̠ṣṭubhā̍ mṛśē-nmṛśē-ttri̠ṣṭubhā̎ḥ ।
25) tri̠ṣṭubhā̎ dvi̠tīyā̎-ndvi̠tīyā̎-ntri̠ṣṭubhā̎ stri̠ṣṭubhā̎ dvi̠tīyā̎m ।
26) dvi̠tīyā̠-ñjaga̍tyā̠ jaga̍tyā dvi̠tīyā̎-ndvi̠tīyā̠-ñjaga̍tyā ।
27) jaga̍tyā tṛ̠tīyā̎-ntṛ̠tīyā̠-ñjaga̍tyā̠ jaga̍tyā tṛ̠tīyā̎m ।
28) tṛ̠tīyā̍ manu̠ṣṭubhā̍ 'nu̠ṣṭubhā̍ tṛ̠tīyā̎-ntṛ̠tīyā̍ manu̠ṣṭubhā̎ ।
29) a̠nu̠ṣṭubhā̍ chatu̠rthī-ñcha̍tu̠rthī ma̍nu̠ṣṭubhā̍ 'nu̠ṣṭubhā̍ chatu̠rthīm ।
29) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
30) cha̠tu̠rthī-mpa̠ṅktyā pa̠ṅktyā cha̍tu̠rthī-ñcha̍tu̠rthī-mpa̠ṅktyā ।
31) pa̠ṅktyā pa̍ñcha̠mī-mpa̍ñcha̠mī-mpa̠ṅktyā pa̠ṅktyā pa̍ñcha̠mīm ।
32) pa̠ñcha̠mīṃ ya̍thādēva̠taṃ ya̍thādēva̠ta-mpa̍ñcha̠mī-mpa̍ñcha̠mīṃ ya̍thādēva̠tam ।
33) ya̠thā̠dē̠va̠ta mē̠vaiva ya̍thādēva̠taṃ ya̍thādēva̠ta mē̠va ।
33) ya̠thā̠dē̠va̠tamiti̍ yathā - dē̠va̠tam ।
34) ē̠vāgni ma̠gni mē̠vai vāgnim ।
35) a̠gni-ñchi̍nutē chinutē̠ 'gni ma̠gni-ñchi̍nutē ।
36) chi̠nu̠tē̠ na na chi̍nutē chinutē̠ na ।
37) na dē̠vatā̎bhyō dē̠vatā̎bhyō̠ na na dē̠vatā̎bhyaḥ ।
38) dē̠vatā̎bhya̠ ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā ।
39) ā vṛ̍śchyatē vṛśchyata̠ ā vṛ̍śchyatē ।
40) vṛ̠śchya̠tē̠ vasī̍yā̠n̠. vasī̍yān vṛśchyatē vṛśchyatē̠ vasī̍yān ।
41) vasī̍yā-nbhavati bhavati̠ vasī̍yā̠n̠. vasī̍yā-nbhavati ।
42) bha̠va̠ tīḍā̍yā̠ iḍā̍yai bhavati bhava̠ tīḍā̍yai ।
43) iḍā̍yai̠ vai vā iḍā̍yā̠ iḍā̍yai̠ vai ।
44) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
45) ē̠ṣā vibha̍kti̠-rvibha̍kti rē̠ṣaiṣā vibha̍ktiḥ ।
46) vibha̍ktiḥ pa̠śava̍ḥ pa̠śavō̠ vibha̍kti̠-rvibha̍ktiḥ pa̠śava̍ḥ ।
46) vibha̍kti̠riti̠ vi - bha̠kti̠ḥ ।
47) pa̠śava̠ iḍēḍā̍ pa̠śava̍ḥ pa̠śava̠ iḍā̎ ।
48) iḍā̍ pa̠śubhi̍ḥ pa̠śubhi̠ riḍēḍā̍ pa̠śubhi̍ḥ ।
49) pa̠śubhi̍ rēna mēna-mpa̠śubhi̍ḥ pa̠śubhi̍ rēnam ।
49) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
50) ē̠na̠-ñchi̠nu̠tē̠ chi̠nu̠ta̠ ē̠na̠ mē̠na̠-ñchi̠nu̠tē̠ ।
॥ 1 ॥ (50/56)
1) chi̠nu̠tē̠ yō yaśchi̍nutē chinutē̠ yaḥ ।
2) yō vai vai yō yō vai ।
3) vai pra̠jāpa̍tayē pra̠jāpa̍tayē̠ vai vai pra̠jāpa̍tayē ।
4) pra̠jāpa̍tayē prati̠prōchya̍ prati̠prōchya̍ pra̠jāpa̍tayē pra̠jāpa̍tayē prati̠prōchya̍ ।
4) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
5) pra̠ti̠prō chyā̠gni ma̠gni-mpra̍ti̠prōchya̍ prati̠prō chyā̠gnim ।
5) pra̠ti̠prōchyēti̍ prati - prōchya̍ ।
6) a̠gni-ñchi̠nōti̍ chi̠nō tya̠gni ma̠gni-ñchi̠nōti̍ ।
7) chi̠nōti̠ na na chi̠nōti̍ chi̠nōti̠ na ।
8) nārti̠ mārti̠-nna nārti̎m ।
9) ārti̠ mā ''rti̠ mārti̠ mā ।
10) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
11) ṛ̠chCha̠ tyaśvā̠ vaśvā̍ vṛchCha tyṛchCha̠ tyaśvau̎ ।
12) aśvā̍ va̠bhitō̠ 'bhitō 'śvā̠ vaśvā̍ va̠bhita̍ḥ ।
13) a̠bhita̍ stiṣṭhētā-ntiṣṭhētā ma̠bhitō̠ 'bhita̍ stiṣṭhētām ।
14) ti̠ṣṭhē̠tā̠-ṅkṛ̠ṣṇaḥ kṛ̠ṣṇa sti̍ṣṭhētā-ntiṣṭhētā-ṅkṛ̠ṣṇaḥ ।
15) kṛ̠ṣṇa u̍ttara̠ta u̍ttara̠taḥ kṛ̠ṣṇaḥ kṛ̠ṣṇa u̍ttara̠taḥ ।
16) u̠tta̠ra̠ta-śśvē̠ta-śśvē̠ta u̍ttara̠ta u̍ttara̠ta-śśvē̠taḥ ।
16) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
17) śvē̠tō dakṣi̍ṇō̠ dakṣi̍ṇa-śśvē̠ta-śśvē̠tō dakṣi̍ṇaḥ ।
18) dakṣi̍ṇa̠ stau tau dakṣi̍ṇō̠ dakṣi̍ṇa̠ stau ।
19) tā vā̠labhyā̠ labhya̠ tau tā vā̠labhya̍ ।
20) ā̠la bhyēṣṭa̍kā̠ iṣṭa̍kā ā̠labhyā̠ labhyēṣṭa̍kāḥ ।
20) ā̠labhyētyā̎ - labhya̍ ।
21) iṣṭa̍kā̠ upō pēṣṭa̍kā̠ iṣṭa̍kā̠ upa̍ ।
22) upa̍ daddhyā-ddaddhyā̠ dupōpa̍ daddhyāt ।
23) da̠ddhyā̠ dē̠ta dē̠ta-dda̍ddhyā-ddaddhyā dē̠tat ।
24) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
25) vai pra̠jāpa̍tēḥ pra̠jāpa̍tē̠-rvai vai pra̠jāpa̍tēḥ ।
26) pra̠jāpa̍tē rū̠pagṃ rū̠pa-mpra̠jāpa̍tēḥ pra̠jāpa̍tē rū̠pam ।
26) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
27) rū̠pa-mprā̍jāpa̠tyaḥ prā̍jāpa̠tyō rū̠pagṃ rū̠pa-mprā̍jāpa̠tyaḥ ।
28) prā̠jā̠pa̠tyō 'śvō 'śva̍ḥ prājāpa̠tyaḥ prā̍jāpa̠tyō 'śva̍ḥ ।
28) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ ।
29) aśva̍-ssā̠kṣā-thsā̠kṣā daśvō 'śva̍-ssā̠kṣāt ।
30) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
30) sā̠kṣāditi̍ sa - a̠kṣāt ।
31) ē̠va pra̠jāpa̍tayē pra̠jāpa̍taya ē̠vaiva pra̠jāpa̍tayē ।
32) pra̠jāpa̍tayē prati̠prōchya̍ prati̠prōchya̍ pra̠jāpa̍tayē pra̠jāpa̍tayē prati̠prōchya̍ ।
32) pra̠jāpa̍taya̠ iti̍ pra̠jā - pa̠ta̠yē̠ ।
33) pra̠ti̠prōchyā̠gni ma̠gni-mpra̍ti̠prōchya̍ prati̠prōchyā̠gnim ।
33) pra̠ti̠prōchyēti̍ prati - prōchya̍ ।
34) a̠gni-ñchi̍nōti chinō tya̠gni ma̠gni-ñchi̍nōti ।
35) chi̠nō̠ti̠ na na chi̍nōti chinōti̠ na ।
36) nārti̠ mārti̠-nna nārti̎m ।
37) ārti̠ mā ''rti̠ mārti̠ mā ।
38) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
39) ṛ̠chCha̠ tyē̠ta dē̠ta dṛ̍chCha tyṛchCha tyē̠tat ।
40) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
41) vā ahnō 'hnō̠ vai vā ahna̍ḥ ।
42) ahnō̍ rū̠pagṃ rū̠pa mahnō 'hnō̍ rū̠pam ।
43) rū̠paṃ ya-dya-drū̠pagṃ rū̠paṃ yat ।
44) yachChvē̠ta-śśvē̠tō ya-dyachChvē̠taḥ ।
45) śvē̠tō 'śvō 'śva̍-śśvē̠ta-śśvē̠tō 'śva̍ḥ ।
46) aśvō̠ rātri̍yai̠ rātri̍yā̠ aśvō 'śvō̠ rātri̍yai ।
47) rātri̍yai kṛ̠ṣṇaḥ kṛ̠ṣṇō rātri̍yai̠ rātri̍yai kṛ̠ṣṇaḥ ।
48) kṛ̠ṣṇa ē̠ta dē̠ta-tkṛ̠ṣṇaḥ kṛ̠ṣṇa ē̠tat ।
49) ē̠ta dahnō 'hna̍ ē̠ta dē̠ta dahna̍ḥ ।
50) ahnō̍ rū̠pagṃ rū̠pa mahnō 'hnō̍ rū̠pam ।
॥ 2 ॥ (50/59)
1) rū̠paṃ ya-dya-drū̠pagṃ rū̠paṃ yat ।
2) yadiṣṭa̍kā̠ iṣṭa̍kā̠ ya-dyadiṣṭa̍kāḥ ।
3) iṣṭa̍kā̠ rātri̍yai̠ rātri̍yā̠ iṣṭa̍kā̠ iṣṭa̍kā̠ rātri̍yai ।
4) rātri̍yai̠ purī̍ṣa̠-mpurī̍ṣa̠gṃ̠ rātri̍yai̠ rātri̍yai̠ purī̍ṣam ।
5) purī̍ṣa̠ miṣṭa̍kā̠ iṣṭa̍kā̠ḥ purī̍ṣa̠-mpurī̍ṣa̠ miṣṭa̍kāḥ ।
6) iṣṭa̍kā upadhā̠sya-nnu̍padhā̠sya-nniṣṭa̍kā̠ iṣṭa̍kā upadhā̠syann ।
7) u̠pa̠dhā̠sya-ñChvē̠tagg śvē̠ta mu̍padhā̠sya-nnu̍padhā̠sya-ñChvē̠tam ।
7) u̠pa̠dhā̠syannityu̍pa - dhā̠syann ।
8) śvē̠ta maśva̠ maśvagg̍ śvē̠tagg śvē̠ta maśva̎m ।
9) aśva̍ ma̠bhya̍ bhyaśva̠ maśva̍ ma̠bhi ।
10) a̠bhi mṛ̍śē-nmṛśē da̠bhya̍bhi mṛ̍śēt ।
11) mṛ̠śē̠-tpurī̍ṣa̠-mpurī̍ṣa-mmṛśē-nmṛśē̠-tpurī̍ṣam ।
12) purī̍ṣa mupadhā̠sya-nnu̍padhā̠sya-npurī̍ṣa̠-mpurī̍ṣa mupadhā̠syann ।
13) u̠pa̠dhā̠syan kṛ̠ṣṇa-ṅkṛ̠ṣṇa mu̍padhā̠sya-nnu̍padhā̠syan kṛ̠ṣṇam ।
13) u̠pa̠dhā̠syannityu̍pa - dhā̠syann ।
14) kṛ̠ṣṇa ma̍hōrā̠trābhyā̍ mahōrā̠trābhyā̎-ṅkṛ̠ṣṇa-ṅkṛ̠ṣṇa ma̍hōrā̠trābhyā̎m ।
15) a̠hō̠rā̠trābhyā̍ mē̠vai vāhō̍rā̠trābhyā̍ mahōrā̠trābhyā̍ mē̠va ।
15) a̠hō̠rā̠trābhyā̠mitya̍haḥ - rā̠trābhyā̎m ।
16) ē̠vaina̍ mēna mē̠vai vaina̎m ।
17) ē̠na̠-ñchi̠nu̠tē̠ chi̠nu̠ta̠ ē̠na̠ mē̠na̠-ñchi̠nu̠tē̠ ।
18) chi̠nu̠tē̠ hi̠ra̠ṇya̠pā̠tragṃ hi̍raṇyapā̠tra-ñchi̍nutē chinutē hiraṇyapā̠tram ।
19) hi̠ra̠ṇya̠pā̠tra-mmadhō̠-rmadhōr̍. hiraṇyapā̠tragṃ hi̍raṇyapā̠tra-mmadhō̎ḥ ।
19) hi̠ra̠ṇya̠pā̠tramiti̍ hiraṇya - pā̠tram ।
20) madhō̎ḥ pū̠rṇa-mpū̠rṇa-mmadhō̠-rmadhō̎ḥ pū̠rṇam ।
21) pū̠rṇa-nda̍dāti dadāti pū̠rṇa-mpū̠rṇa-nda̍dāti ।
22) da̠dā̠ti̠ ma̠dha̠vyō̍ madha̠vyō̍ dadāti dadāti madha̠vya̍ḥ ।
23) ma̠dha̠vyō̍ 'sā nyasāni madha̠vyō̍ madha̠vyō̍ 'sāni ।
24) a̠sā̠nī tītya̍ sā nya sā̠nīti̍ ।
25) iti̍ sau̠ryā sau̠ryē tīti̍ sau̠ryā ।
26) sau̠ryā chi̠trava̍tyā chi̠trava̍tyā sau̠ryā sau̠ryā chi̠trava̍tyā ।
27) chi̠trava̠tyā 'vāva̍ chi̠trava̍tyā chi̠trava̠tyā 'va̍ ।
27) chi̠trava̠tyēti̍ chi̠tra - va̠tyā̠ ।
28) avē̎kṣata īkṣa̠tē 'vāvē̎ kṣatē ।
29) ī̠kṣa̠tē̠ chi̠tra-ñchi̠tra mī̎kṣata īkṣatē chi̠tram ।
30) chi̠tra mē̠vaiva chi̠tra-ñchi̠tra mē̠va ।
31) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
32) bha̠va̠ti̠ ma̠ddhyandi̍nē ma̠ddhyandi̍nē bhavati bhavati ma̠ddhyandi̍nē ।
33) ma̠ddhyandi̠nē 'śva̠ maśva̍-mma̠ddhyandi̍nē ma̠ddhyandi̠nē 'śva̎m ।
34) aśva̠ mavā vāśva̠ maśva̠ mava̍ ।
35) ava̍ ghrāpayati ghrāpaya̠ tyavāva̍ ghrāpayati ।
36) ghrā̠pa̠ya̠ tya̠sā va̠sau ghrā̍payati ghrāpaya tya̠sau ।
37) a̠sau vai vā a̠sā va̠sau vai ।
38) vā ā̍di̠tya ā̍di̠tyō vai vā ā̍di̠tyaḥ ।
39) ā̠di̠tya indra̠ indra̍ ādi̠tya ā̍di̠tya indra̍ḥ ।
40) indra̍ ē̠ṣa ē̠ṣa indra̠ indra̍ ē̠ṣaḥ ।
41) ē̠ṣa pra̠jāpa̍tiḥ pra̠jāpa̍ti rē̠ṣa ē̠ṣa pra̠jāpa̍tiḥ ।
42) pra̠jāpa̍tiḥ prājāpa̠tyaḥ prā̍jāpa̠tyaḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ prājāpa̠tyaḥ ।
42) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
43) prā̠jā̠pa̠tyō 'śvō 'śva̍ḥ prājāpa̠tyaḥ prā̍jāpa̠tyō 'śva̍ḥ ।
43) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ ।
44) aśva̠ sta-nta maśvō 'śva̠ stam ।
45) ta mē̠vaiva ta-nta mē̠va ।
46) ē̠va sā̠kṣā-thsā̠kṣā dē̠vaiva sā̠kṣāt ।
47) sā̠kṣā dṛ̍ddhnō tyṛddhnōti sā̠kṣā-thsā̠kṣā dṛ̍ddhnōti ।
47) sā̠kṣāditi̍ sa - a̠kṣāt ।
48) ṛ̠ddhnō̠tītyṛ̍ddhnōti ।
॥ 3 ॥ (48/56)
॥ a. 1 ॥
1) tvā ma̍gnē 'gnē̠ tvā-ntvā ma̍gnē ।
2) a̠gnē̠ vṛ̠ṣa̠bhaṃ vṛ̍ṣa̠bha ma̍gnē 'gnē vṛṣa̠bham ।
3) vṛ̠ṣa̠bha-ñchēki̍tāna̠-ñchēki̍tānaṃ vṛṣa̠bhaṃ vṛ̍ṣa̠bha-ñchēki̍tānam ।
4) chēki̍tāna̠-mpuna̠ḥ puna̠ śchēki̍tāna̠-ñchēki̍tāna̠-mpuna̍ḥ ।
5) puna̠-ryuvā̍na̠ṃ yuvā̍na̠-mpuna̠ḥ puna̠-ryuvā̍nam ।
6) yuvā̍na-ñja̠naya̍n ja̠naya̠n̠. yuvā̍na̠ṃ yuvā̍na-ñja̠nayann̍ ।
7) ja̠naya̍-nnu̠pāgā̍ mu̠pāgā̎-ñja̠naya̍n ja̠naya̍-nnu̠pāgā̎m ।
8) u̠pāgā̠mityu̍pa - āgā̎m ।
9) a̠sthū̠ri nō̍ nō 'sthū̠rya̍sthū̠ri na̍ḥ ।
10) nō̠ gārha̍patyāni̠ gārha̍patyāni nō nō̠ gārha̍patyāni ।
11) gārha̍patyāni santu santu̠ gārha̍patyāni̠ gārha̍patyāni santu ।
11) gārha̍patyā̠nīti̠ gārha̍ - pa̠tyā̠ni̠ ।
12) sa̠ntu̠ ti̠gmēna̍ ti̠gmēna̍ santu santu ti̠gmēna̍ ।
13) ti̠gmēna̍ nō na sti̠gmēna̍ ti̠gmēna̍ naḥ ।
14) nō̠ brahma̍ṇā̠ brahma̍ṇā nō nō̠ brahma̍ṇā ।
15) brahma̍ṇā̠ sagṃ sa-mbrahma̍ṇā̠ brahma̍ṇā̠ sam ।
16) sagṃ śi̍śādhi śiśādhi̠ sagṃ sagṃ śi̍śādhi ।
17) śi̠śā̠dhīti̍ śiśādhi ।
18) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
19) vā ē̠ta ē̠tē vai vā ē̠tē ।
20) ē̠tē ya-dyadē̠ta ē̠tē yat ।
21) yadiṣṭa̍kā̠ iṣṭa̍kā̠ ya-dyadiṣṭa̍kāḥ ।
22) iṣṭa̍kā̠ śchityā̎mchityā̠-ñchityā̎mchityā̠ miṣṭa̍kā̠ iṣṭa̍kā̠ śchityā̎mchityām ।
23) chityā̎mchityā mṛṣa̠bha mṛ̍ṣa̠bha-ñchityā̎mchityā̠-ñchityā̎mchityā mṛṣa̠bham ।
23) chityā̎mchityā̠miti̠ chityā̎m - chi̠tyā̠m ।
24) ṛ̠ṣa̠bha mupōpā̍. rṣa̠bha mṛ̍ṣa̠bha mupa̍ ।
25) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
26) da̠dhā̠ti̠ mi̠thu̠na-mmi̍thu̠na-nda̍dhāti dadhāti mithu̠nam ।
27) mi̠thu̠na mē̠vaiva mi̍thu̠na-mmi̍thu̠na mē̠va ।
28) ē̠vāsyā̎ syai̠vai vāsya̍ ।
29) a̠sya̠ ta-ttada̍ syāsya̠ tat ।
30) ta-dya̠jñē ya̠jñē ta-tta-dya̠jñē ।
31) ya̠jñē ka̍rōti karōti ya̠jñē ya̠jñē ka̍rōti ।
32) ka̠rō̠ti̠ pra̠jana̍nāya pra̠jana̍nāya karōti karōti pra̠jana̍nāya ।
33) pra̠jana̍nāya̠ tasmā̠-ttasmā̎-tpra̠jana̍nāya pra̠jana̍nāya̠ tasmā̎t ।
33) pra̠jana̍nā̠yēti̍ pra - jana̍nāya ।
34) tasmā̎-dyū̠thēyū̍thē yū̠thēyū̍thē̠ tasmā̠-ttasmā̎-dyū̠thēyū̍thē ।
35) yū̠thēyū̍tha ṛṣa̠bha ṛ̍ṣa̠bhō yū̠thēyū̍thē yū̠thēyū̍tha ṛṣa̠bhaḥ ।
35) yū̠thēyū̍tha̠ iti̍ yū̠thē - yū̠thē̠ ।
36) ṛ̠ṣa̠bha ityṛ̍ṣa̠bhaḥ ।
37) sa̠ṃva̠thsa̠rasya̍ prati̠mā-mpra̍ti̠māgṃ sa̍ṃvathsa̠rasya̍ saṃvathsa̠rasya̍ prati̠mām ।
37) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
38) pra̠ti̠māṃ yāṃ yā-mpra̍ti̠mā-mpra̍ti̠māṃ yām ।
38) pra̠ti̠māmiti̍ prati - mām ।
39) yā-ntvā̎ tvā̠ yāṃ yā-ntvā̎ ।
40) tvā̠ rā̠tri̠ rā̠tri̠ tvā̠ tvā̠ rā̠tri̠ ।
41) rā̠tryu̠pāsa̍ta u̠pāsa̍tē rātri rātryu̠pāsa̍tē ।
42) u̠pāsa̍ta̠ ityu̍pa - āsa̍tē ।
43) pra̠jāgṃ su̠vīrāgṃ̍ su̠vīrā̎-mpra̠jā-mpra̠jāgṃ su̠vīrā̎m ।
43) pra̠jāmiti̍ pra - jām ।
44) su̠vīrā̎-ṅkṛ̠tvā kṛ̠tvā su̠vīrāgṃ̍ su̠vīrā̎-ṅkṛ̠tvā ।
44) su̠vīrā̠miti̍ su - vīrā̎m ।
45) kṛ̠tvā viśva̠ṃ viśva̍-ṅkṛ̠tvā kṛ̠tvā viśva̎m ।
46) viśva̠ māyu̠ rāyu̠-rviśva̠ṃ viśva̠ māyu̍ḥ ।
47) āyu̠-rvi vyāyu̠ rāyu̠-rvi ।
48) vya̍śñava daśñava̠-dvi vya̍śñavat ।
49) a̠śna̠va̠ditya̍śnavat ।
50) prā̠jā̠pa̠tyā mē̠tā mē̠tā-mprā̍jāpa̠tyā-mprā̍jāpa̠tyā mē̠tām ।
50) prā̠jā̠pa̠tyāmiti̍ prājā - pa̠tyām ।
॥ 4 ॥ (50/59)
1) ē̠tā mupō pai̠tā mē̠tā mupa̍ ।
2) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
3) da̠dhā̠ tī̠ya mi̠ya-nda̍dhāti dadhā tī̠yam ।
4) i̠yaṃ vāva vāvē ya mi̠yaṃ vāva ।
5) vāvaiṣaiṣā vāva vāvaiṣā ।
6) ē̠ṣai kā̎ṣṭa̠ kaikā̎ṣṭa̠ kaiṣaiṣai kā̎ṣṭa̠kā ।
7) ē̠kā̠ṣṭa̠kā ya-dyadē̍kāṣṭa̠ kaikā̎ṣṭa̠kā yat ।
7) ē̠kā̠ṣṭa̠kētyē̍ka - a̠ṣṭa̠kā ।
8) yadē̠ vaiva ya-dyadē̠va ।
9) ē̠va ikā̎ṣṭa̠kāyā̍ mēkāṣṭa̠kāyā̍ mē̠vaivai kā̎ṣṭa̠kāyā̎m ।
10) ē̠kā̠ṣṭa̠kāyā̠ manna̠ manna̍ mēkāṣṭa̠kāyā̍ mēkāṣṭa̠kāyā̠ manna̎m ।
10) ē̠kā̠ṣṭa̠kāyā̠mityē̍ka - a̠ṣṭa̠kāyā̎m ।
11) anna̍-ṅkri̠yatē̎ kri̠yatē 'nna̠ manna̍-ṅkri̠yatē̎ ।
12) kri̠yatē̠ ta-tta-tkri̠yatē̎ kri̠yatē̠ tat ।
13) tadē̠ vaiva ta-ttadē̠va ।
14) ē̠vai tayai̠ tayai̠ vaivai tayā̎ ।
15) ē̠tayā 'vāvai̠ tayai̠ tayā 'va̍ ।
16) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
17) ru̠ndha̠ ē̠ṣaiṣā ru̍ndhē rundha ē̠ṣā ।
18) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
19) vai pra̠jāpa̍tēḥ pra̠jāpa̍tē̠-rvai vai pra̠jāpa̍tēḥ ।
20) pra̠jāpa̍tēḥ kāma̠dughā̍ kāma̠dughā̎ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ kāma̠dughā̎ ।
20) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
21) kā̠ma̠dughā̠ tayā̠ tayā̍ kāma̠dughā̍ kāma̠dughā̠ tayā̎ ।
21) kā̠ma̠dughēti̍ kāma - dughā̎ ।
22) tayai̠ vaiva tayā̠ tayai̠va ।
23) ē̠va yaja̍mānō̠ yaja̍māna ē̠vaiva yaja̍mānaḥ ।
24) yaja̍mānō̠ 'muṣmi̍-nna̠muṣmi̠n̠. yaja̍mānō̠ yaja̍mānō̠ 'muṣminn̍ ।
25) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
26) lō̠kē̎ 'gni ma̠gnim ँlō̠kē lō̠kē̎ 'gnim ।
27) a̠gni-ndu̍hē duhē̠ 'gni ma̠gni-ndu̍hē ।
28) du̠hē̠ yēna̠ yēna̍ duhē duhē̠ yēna̍ ।
29) yēna̍ dē̠vā dē̠vā yēna̠ yēna̍ dē̠vāḥ ।
30) dē̠vā jyōti̍ṣā̠ jyōti̍ṣā dē̠vā dē̠vā jyōti̍ṣā ।
31) jyōti̍ ṣō̠rdhvā ū̠rdhvā jyōti̍ṣā̠ jyōti̍ ṣō̠rdhvāḥ ।
32) ū̠rdhvā u̠dāya̍-nnu̠dāya̍-nnū̠rdhvā ū̠rdhvā u̠dāyann̍ ।
33) u̠dāya̠n̠. yēna̠ yēnō̠dāya̍-nnu̠dāya̠n̠. yēna̍ ।
33) u̠dāya̠nnityu̍t - āyann̍ ।
34) yēnā̍di̠tyā ā̍di̠tyā yēna̠ yēnā̍di̠tyāḥ ।
35) ā̠di̠tyā vasa̍vō̠ vasa̍va ādi̠tyā ā̍di̠tyā vasa̍vaḥ ।
36) vasa̍vō̠ yēna̠ yēna̠ vasa̍vō̠ vasa̍vō̠ yēna̍ ।
37) yēna̍ ru̠drā ru̠drā yēna̠ yēna̍ ru̠drāḥ ।
38) ru̠drā iti̍ ru̠drāḥ ।
39) yēnāṅgi̍ra̠sō 'ṅgi̍rasō̠ yēna̠ yēnāṅgi̍rasaḥ ।
40) aṅgi̍rasō mahi̠māna̍-mmahi̠māna̠ maṅgi̍ra̠sō 'ṅgi̍rasō mahi̠māna̎m ।
41) ma̠hi̠māna̍ māna̠śu rā̍na̠śu-rma̍hi̠māna̍-mmahi̠māna̍ māna̠śuḥ ।
42) ā̠na̠śu stēna̠ tēnā̍ na̠śu rā̍na̠śu stēna̍ ।
43) tēnai̎ tvētu̠ tēna̠ tēnai̍tu ।
44) ē̠tu̠ yaja̍mānō̠ yaja̍māna ētvētu̠ yaja̍mānaḥ ।
45) yaja̍māna-ssva̠sti sva̠sti yaja̍mānō̠ yaja̍māna-ssva̠sti ।
46) sva̠stīti̍ sva̠sti ।
47) su̠va̠rgāya̠ vai vai su̍va̠rgāya̍ suva̠rgāya̠ vai ।
47) su̠va̠rgāyēti̍ suvaḥ - gāya̍ ।
48) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
49) ē̠ṣa lō̠kāya̍ lō̠kāyai̠ṣa ē̠ṣa lō̠kāya̍ ।
50) lō̠kāya̍ chīyatē chīyatē lō̠kāya̍ lō̠kāya̍ chīyatē ।
॥ 5 ॥ (50/56)
1) chī̠ya̠tē̠ ya-dyach chī̍yatē chīyatē̠ yat ।
2) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
3) a̠gni-ryēna̠ yēnā̠gni ra̠gni-ryēna̍ ।
4) yēna̍ dē̠vā dē̠vā yēna̠ yēna̍ dē̠vāḥ ।
5) dē̠vā jyōti̍ṣā̠ jyōti̍ṣā dē̠vā dē̠vā jyōti̍ṣā ।
6) jyōti̍ ṣō̠rdhvā u̠rdhvā jyōti̍ṣā̠ jyōti̍ ṣō̠rdhvāḥ ।
7) u̠rdhvā u̠dāya̍-nnu̠dāya̍-nnu̠rdhvā u̠rdhvā u̠dāyann̍ ।
8) u̠dāya̠-nnitī tyu̠dāya̍-nnu̠dāya̠-nniti̍ ।
8) u̠dāya̠nnityu̍t - āyann̍ ।
9) ityukhya̠ mukhya̠ mitī tyukhya̎m ।
10) ukhya̠gṃ̠ sagṃ sa mukhya̠ mukhya̠gṃ̠ sam ।
11) sa mi̍ndha indhē̠ sagṃ sa mi̍ndhē ।
12) i̠ndha̠ iṣṭa̍kā̠ iṣṭa̍kā indha indha̠ iṣṭa̍kāḥ ।
13) iṣṭa̍kā ē̠vaivēṣṭa̍kā̠ iṣṭa̍kā ē̠va ।
14) ē̠vaitā ē̠tā ē̠vai vaitāḥ ।
15) ē̠tā upōpai̠tā ē̠tā upa̍ ।
16) upa̍ dhattē dhatta̠ upōpa̍ dhattē ।
17) dha̠ttē̠ vā̠na̠spa̠tyā vā̍naspa̠tyā dha̍ttē dhattē vānaspa̠tyāḥ ।
18) vā̠na̠spa̠tyā-ssu̍va̠rgasya̍ suva̠rgasya̍ vānaspa̠tyā vā̍naspa̠tyā-ssu̍va̠rgasya̍ ।
19) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
19) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
20) lō̠kasya̠ sama̍ṣṭyai̠ sama̍ṣṭyai lō̠kasya̍ lō̠kasya̠ sama̍ṣṭyai ।
21) sama̍ṣṭyai śa̠tāyu̍dhāya śa̠tāyu̍dhāya̠ sama̍ṣṭyai̠ sama̍ṣṭyai śa̠tāyu̍dhāya ।
21) sama̍ṣṭyā̠ iti̠ saṃ - a̠ṣṭyai̠ ।
22) śa̠tāyu̍dhāya śa̠tavī̎ryāya śa̠tavī̎ryāya śa̠tāyu̍dhāya śa̠tāyu̍dhāya śa̠tavī̎ryāya ।
22) śa̠tāyu̍dhā̠yēti̍ śa̠ta - ā̠yu̠dhā̠ya̠ ।
23) śa̠tavī̎ryāya śa̠tōta̍yē śa̠tōta̍yē śa̠tavī̎ryāya śa̠tavī̎ryāya śa̠tōta̍yē ।
23) śa̠tavī̎ryā̠yēti̍ śa̠ta - vī̠ryā̠ya̠ ।
24) śa̠tōta̍yē 'bhimāti̠ṣāhē̍ 'bhimāti̠ṣāhē̍ śa̠tōta̍yē śa̠tōta̍yē 'bhimāti̠ṣāhē̎ ।
24) śa̠tōta̍ya̠ iti̍ śa̠ta - ū̠ta̠yē̠ ।
25) a̠bhi̠mā̠ti̠ṣāha̠ itya̍bhimāti - sāhē̎ ।
26) śa̠taṃ yō ya-śśa̠tagṃ śa̠taṃ yaḥ ।
27) yō nō̍ nō̠ yō yō na̍ḥ ।
28) na̠-śśa̠rada̍-śśa̠radō̍ nō na-śśa̠rada̍ḥ ।
29) śa̠radō̠ ajī̍tā̠ najī̍tā-ñCha̠rada̍-śśa̠radō̠ ajī̍tān ।
30) ajī̍tā̠ nindra̠ indrō̠ ajī̍tā̠ najī̍tā̠ nindra̍ḥ ।
31) indrō̍ nēṣa-nnēṣa̠ dindra̠ indrō̍ nēṣat ।
32) nē̠ṣa̠ datyati̍ nēṣa-nnēṣa̠ dati̍ ।
33) ati̍ duri̠tāni̍ duri̠tā nyatyati̍ duri̠tāni̍ ।
34) du̠ri̠tāni̠ viśvā̠ viśvā̍ duri̠tāni̍ duri̠tāni̠ viśvā̎ ।
34) du̠ri̠tānīti̍ duḥ - i̠tāni̍ ।
35) viśvēti̠ viśvā̎ ।
36) yē cha̠tvāra̍ ścha̠tvārō̠ yē yē cha̠tvāra̍ḥ ।
37) cha̠tvāra̍ḥ pa̠thaya̍ḥ pa̠thaya̍ ścha̠tvāra̍ ścha̠tvāra̍ḥ pa̠thaya̍ḥ ।
38) pa̠thayō̍ dēva̠yānā̍ dēva̠yānā̎ḥ pa̠thaya̍ḥ pa̠thayō̍ dēva̠yānā̎ḥ ।
39) dē̠va̠yānā̍ anta̠rā 'nta̠rā dē̍va̠yānā̍ dēva̠yānā̍ anta̠rā ।
39) dē̠va̠yānā̠ iti̍ dēva - yānā̎ḥ ।
40) a̠nta̠rā dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̍nta̠rā 'nta̠rā dyāvā̍pṛthi̠vī ।
41) dyāvā̍pṛthi̠vī vi̠yanti̍ vi̠yanti̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī vi̠yanti̍ ।
41) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
42) vi̠yantīti̍ vi - yanti̍ ।
43) tēṣā̠ṃ yō ya stēṣā̠-ntēṣā̠ṃ yaḥ ।
44) yō ajyā̍ni̠ majyā̍ni̠ṃ yō yō ajyā̍nim ।
45) ajyā̍ni̠ majī̍ti̠ majī̍ti̠ majyā̍ni̠ majyā̍ni̠ majī̍tim ।
46) ajī̍ti mā̠vahā̍ dā̠vahā̠ dajī̍ti̠ majī̍ti mā̠vahā̎t ।
47) ā̠vahā̠-ttasmai̠ tasmā̍ ā̠vahā̍ dā̠vahā̠-ttasmai̎ ।
47) ā̠vahā̠dityā̎ - vahā̎t ।
48) tasmai̍ nō na̠ stasmai̠ tasmai̍ naḥ ।
49) nō̠ dē̠vā̠ dē̠vā̠ nō̠ nō̠ dē̠vā̠ḥ ।
50) dē̠vā̠ḥ pari̠ pari̍ dēvā dēvā̠ḥ pari̍ ।
॥ 6 ॥ (50/60)
1) pari̍ datta datta̠ pari̠ pari̍ datta ।
2) da̠ttē̠ hēha da̍tta dattē̠ha ।
3) i̠ha sarvē̠ sarva̍ i̠hē ha sarvē̎ ।
4) sarva̠ iti̠ sarvē̎ ।
5) grī̠ṣmō hē̍ma̠ntō hē̍ma̠ntō grī̠ṣmō grī̠ṣmō hē̍ma̠ntaḥ ।
6) hē̠ma̠nta u̠tōta hē̍ma̠ntō hē̍ma̠nta u̠ta ।
7) u̠ta nō̍ na u̠tōta na̍ḥ ।
8) nō̠ va̠sa̠ntō va̍sa̠ntō nō̍ nō vasa̠ntaḥ ।
9) va̠sa̠nta-śśa̠rach Cha̠ra-dva̍sa̠ntō va̍sa̠nta-śśa̠rat ।
10) śa̠ra-dva̠r̠ṣā va̠r̠ṣā-śśa̠rach Cha̠ra-dva̠r̠ṣāḥ ।
11) va̠r̠ṣā-ssu̍vi̠tagṃ su̍vi̠taṃ va̠r̠ṣā va̠r̠ṣā-ssu̍vi̠tam ।
12) su̠vi̠ta-nnō̍ na-ssuvi̠tagṃ su̍vi̠ta-nna̍ḥ ।
13) nō̠ a̠stva̠stu̠ nō̠ nō̠ a̠stu̠ ।
14) a̠stvitya̍stu ।
15) tēṣā̍ mṛtū̠nā mṛ̍tū̠nā-ntēṣā̠-ntēṣā̍ mṛtū̠nām ।
16) ṛ̠tū̠nāgṃ śa̠taśā̍radānāgṃ śa̠taśā̍radānā mṛtū̠nā mṛ̍tū̠nāgṃ śa̠taśā̍radānām ।
17) śa̠taśā̍radānā-nnivā̠tē ni̍vā̠tē śa̠taśā̍radānāgṃ śa̠taśā̍radānā-nnivā̠tē ।
17) śa̠taśā̍radānā̠miti̍ śa̠ta - śā̠ra̠dā̠nā̠m ।
18) ni̠vā̠ta ē̍ṣā mēṣā-nnivā̠tē ni̍vā̠ta ē̍ṣām ।
18) ni̠vā̠ta iti̍ ni - vā̠tē ।
19) ē̠ṣā̠ mabha̠yē 'bha̍ya ēṣā mēṣā̠ mabha̍yē ।
20) abha̍yē syāma syā̠mā bha̠yē 'bha̍yē syāma ।
21) syā̠mēti̍ syāma ।
22) i̠du̠va̠thsa̠rāya̍ parivathsa̠rāya̍ parivathsa̠rāyē̍ duvathsa̠rāyē̍ duvathsa̠rāya̍ parivathsa̠rāya̍ ।
22) i̠du̠va̠thsa̠rāyētī̍du - va̠thsa̠rāya̍ ।
23) pa̠ri̠va̠thsa̠rāya̍ saṃvathsa̠rāya̍ saṃvathsa̠rāya̍ parivathsa̠rāya̍ parivathsa̠rāya̍ saṃvathsa̠rāya̍ ।
23) pa̠ri̠va̠thsa̠rāyēti̍ pari - va̠thsa̠rāya̍ ।
24) sa̠ṃva̠thsa̠rāya̍ kṛṇuta kṛṇuta saṃvathsa̠rāya̍ saṃvathsa̠rāya̍ kṛṇuta ।
24) sa̠ṃva̠thsa̠rāyēti̍ saṃ - va̠thsa̠rāya̍ ।
25) kṛ̠ṇu̠tā̠ bṛ̠ha-dbṛ̠ha-tkṛ̍ṇuta kṛṇutā bṛ̠hat ।
26) bṛ̠ha-nnamō̠ namō̍ bṛ̠ha-dbṛ̠ha-nnama̍ḥ ।
27) nama̠ iti̠ nama̍ḥ ।
28) tēṣā̎ṃ va̠yaṃ va̠ya-ntēṣā̠-ntēṣā̎ṃ va̠yam ।
29) va̠yagṃ su̍ma̠tau su̍ma̠tau va̠yaṃ va̠yagṃ su̍ma̠tau ।
30) su̠ma̠tau ya̠jñiyā̍nāṃ ya̠jñiyā̍nāgṃ suma̠tau su̍ma̠tau ya̠jñiyā̍nām ।
30) su̠ma̠tāviti̍ su - ma̠tau ।
31) ya̠jñiyā̍nā̠-ñjyōg jyōg ya̠jñiyā̍nāṃ ya̠jñiyā̍nā̠-ñjyōk ।
32) jyōgajī̍tā̠ ajī̍tā̠ jyōg jyōgajī̍tāḥ ।
33) ajī̍tā̠ aha̍tā̠ aha̍tā̠ ajī̍tā̠ ajī̍tā̠ aha̍tāḥ ।
34) aha̍tā-ssyāma syā̠mā ha̍tā̠ aha̍tā-ssyāma ।
35) syā̠mēti̍ syāma ।
36) bha̠drā-nnō̍ nō bha̠drā-dbha̠drā-nna̍ḥ ।
37) na̠-śśrēya̠-śśrēyō̍ nō na̠-śśrēya̍ḥ ।
38) śrēya̠-ssagṃ sagg śrēya̠-śśrēya̠-ssam ।
39) sa ma̍naiṣṭā naiṣṭa̠ sagṃ sa ma̍naiṣṭa ।
40) a̠nai̠ṣṭa̠ dē̠vā̠ dē̠vā̠ a̠nai̠ṣṭā̠ nai̠ṣṭa̠ dē̠vā̠ḥ ।
41) dē̠vā̠ stvayā̠ tvayā̍ dēvā dēvā̠ stvayā̎ ।
42) tvayā̍ 'va̠sēnā̍ va̠sēna̠ tvayā̠ tvayā̍ 'va̠sēna̍ ।
43) a̠va̠sēna̠ sagṃ sa ma̍va̠sēnā̍ va̠sēna̠ sam ।
44) sa ma̍śīmahya śīmahi̠ sagṃ sa ma̍śīmahi ।
45) a̠śī̠ma̠hi̠ tvā̠ tvā̠ 'śī̠ma̠hya̠ śī̠ma̠hi̠ tvā̠ ।
46) tvēti̍ tvā ।
47) sa nō̍ na̠-ssa sa na̍ḥ ।
48) nō̠ ma̠yō̠bhū-rma̍yō̠bhū-rnō̍ nō mayō̠bhūḥ ।
49) ma̠yō̠bhūḥ pi̍tō pitō mayō̠bhū-rma̍yō̠bhūḥ pi̍tō ।
49) ma̠yō̠bhūriti̍ mayaḥ - bhūḥ ।
50) pi̠tō̠ ā pi̍tō pitō̠ ā ।
50) pi̠tō̠ iti̍ pitō ।
॥ 7 ॥ (50/58)
1) ā vi̍śasva viśa̠svā vi̍śasva ।
2) vi̠śa̠sva̠ śagṃ śaṃ vi̍śasva viśasva̠ śam ।
3) śa-ntō̠kāya̍ tō̠kāya̠ śagṃ śa-ntō̠kāya̍ ।
4) tō̠kāya̍ ta̠nuvē̍ ta̠nuvē̍ tō̠kāya̍ tō̠kāya̍ ta̠nuvē̎ ।
5) ta̠nuvē̎ syō̠na-ssyō̠na sta̠nuvē̍ ta̠nuvē̎ syō̠naḥ ।
6) syō̠na iti̍ syō̠naḥ ।
7) ajyā̍nī rē̠tā ē̠tā ajyā̍nī̠ rajyā̍nī rē̠tāḥ ।
8) ē̠tā upōpai̠tā ē̠tā upa̍ ।
9) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
10) da̠dhā̠ tyē̠tā ē̠tā da̍dhāti dadhā tyē̠tāḥ ।
11) ē̠tā vai vā ē̠tā ē̠tā vai ।
12) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
13) dē̠vatā̠ apa̍rājitā̠ apa̍rājitā dē̠vatā̍ dē̠vatā̠ apa̍rājitāḥ ।
14) apa̍rājitā̠ stā stā apa̍rājitā̠ apa̍rājitā̠ stāḥ ।
14) apa̍rājitā̠ ityapa̍rā - ji̠tā̠ḥ ।
15) tā ē̠vaiva tā stā ē̠va ।
16) ē̠va pra praivaiva pra ।
17) pra vi̍śati viśati̠ pra pra vi̍śati ।
18) vi̠śa̠ti̠ na na vi̍śati viśati̠ na ।
19) naivaiva na naiva ।
20) ē̠va jī̍yatē jīyata ē̠vaiva jī̍yatē ।
21) jī̠ya̠tē̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ jīyatē jīyatē brahmavā̠dina̍ḥ ।
22) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
22) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
23) va̠da̠nti̠ ya-dya-dva̍danti vadanti̠ yat ।
24) yada̍rdhamā̠sā a̍rdhamā̠sā ya-dyada̍rdhamā̠sāḥ ।
25) a̠rdha̠mā̠sā māsā̠ māsā̍ ardhamā̠sā a̍rdhamā̠sā māsā̎ḥ ।
25) a̠rdha̠mā̠sā itya̍rdha - mā̠sāḥ ।
26) māsā̍ ṛ̠tava̍ ṛ̠tavō̠ māsā̠ māsā̍ ṛ̠tava̍ḥ ।
27) ṛ̠tava̍-ssaṃvathsa̠ra-ssa̍ṃvathsa̠ra ṛ̠tava̍ ṛ̠tava̍-ssaṃvathsa̠raḥ ।
28) sa̠ṃva̠thsa̠ra ōṣa̍dhī̠ rōṣa̍dhī-ssaṃvathsa̠ra-ssa̍ṃvathsa̠ra ōṣa̍dhīḥ ।
28) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
29) ōṣa̍dhī̠ḥ pacha̍nti̠ pacha̠-ntyōṣa̍dhī̠ rōṣa̍dhī̠ḥ pacha̍nti ।
30) pacha̠-ntyathātha̠ pacha̍nti̠ pacha̠-ntyatha̍ ।
31) atha̠ kasmā̠-tkasmā̠ dathātha̠ kasmā̎t ।
32) kasmā̍ da̠nyābhyō̠ 'nyābhya̠ḥ kasmā̠-tkasmā̍ da̠nyābhya̍ḥ ।
33) a̠nyābhyō̍ dē̠vatā̎bhyō dē̠vatā̎bhyō̠ 'nyābhyō̠ 'nyābhyō̍ dē̠vatā̎bhyaḥ ।
34) dē̠vatā̎bhya āgraya̠ṇa mā̎graya̠ṇa-ndē̠vatā̎bhyō dē̠vatā̎bhya āgraya̠ṇam ।
35) ā̠gra̠ya̠ṇa-nni-rṇirā̎graya̠ṇa mā̎graya̠ṇa-nniḥ ।
36) niru̍pyata upyatē̠ ni-rṇiru̍pyatē ।
37) u̠pya̠ta̠ itī tyu̍pyata upyata̠ iti̍ ।
38) ityē̠tā ē̠tā itītyē̠tāḥ ।
39) ē̠tā hi hyē̍tā ē̠tā hi ।
40) hi ta-ttaddhi hi tat ।
41) ta-ddē̠vatā̍ dē̠vatā̠ sta-tta-ddē̠vatā̎ḥ ।
42) dē̠vatā̍ u̠daja̍ya-nnu̠daja̍ya-ndē̠vatā̍ dē̠vatā̍ u̠daja̍yann ।
43) u̠daja̍ya̠n̠. ya-dyadu̠daja̍ya-nnu̠daja̍ya̠n̠. yat ।
43) u̠daja̍ya̠nnityu̍t - aja̍yann ।
44) yadṛ̠tubhya̍ ṛ̠tubhyō̠ ya-dyadṛ̠tubhya̍ḥ ।
45) ṛ̠tubhyō̍ ni̠rvapē̎-nni̠rvapē̍ dṛ̠tubhya̍ ṛ̠tubhyō̍ ni̠rvapē̎t ।
45) ṛ̠tubhya̠ ityṛ̠tu - bhya̠ḥ ।
46) ni̠rvapē̎-ddē̠vatā̎bhyō dē̠vatā̎bhyō ni̠rvapē̎-nni̠rvapē̎-ddē̠vatā̎bhyaḥ ।
46) ni̠rvapē̠diti̍ niḥ - vapē̎t ।
47) dē̠vatā̎bhya-ssa̠madagṃ̍ sa̠mada̍-ndē̠vatā̎bhyō dē̠vatā̎bhya-ssa̠mada̎m ।
48) sa̠mada̍-ndaddhyā-ddaddhyā-thsa̠madagṃ̍ sa̠mada̍-ndaddhyāt ।
48) sa̠mada̠miti̍ sa - mada̎m ।
49) da̠ddhyā̠ dā̠gra̠ya̠ṇa mā̎graya̠ṇa-nda̍ddhyā-ddaddhyā dāgraya̠ṇam ।
50) ā̠gra̠ya̠ṇa-nni̠rupya̍ ni̠rupyā̎ graya̠ṇa mā̎graya̠ṇa-nni̠rupya̍ ।
51) ni̠rupyai̠tā ē̠tā ni̠rupya̍ ni̠rupyai̠tāḥ ।
51) ni̠rupyēti̍ niḥ - upya̍ ।
52) ē̠tā āhu̍tī̠ rāhu̍tī rē̠tā ē̠tā āhu̍tīḥ ।
53) āhu̍tī-rjuhōti juhō̠ tyāhu̍tī̠ rāhu̍tī-rjuhōti ।
53) āhu̍tī̠rityā - hu̠tī̠ḥ ।
54) ju̠hō̠ tya̠rdha̠mā̠sā na̍rdhamā̠sāni ju̍hōti juhō tyardhamā̠sāni ।
55) a̠rdha̠mā̠sā nē̍vaivā rdha̍mā̠sā na̍rdhamā̠sā nē̍va ।
55) a̠rdha̠mā̠sānitya̍rdha - mā̠sān ।
56) ē̠va māsā̠-nmāsā̍ nē̠vaiva māsān̍ ।
57) māsā̍ nṛ̠tū nṛ̠tū-nmāsā̠-nmāsā̍ nṛ̠tūn ।
58) ṛ̠tū-nthsa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra mṛ̠tū nṛ̠tū-nthsa̍ṃvathsa̠ram ।
59) sa̠ṃva̠thsa̠ra-mprī̍ṇāti prīṇāti saṃvathsa̠ragṃ sa̍ṃvathsa̠ra-mprī̍ṇāti ।
59) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
60) prī̠ṇā̠ti̠ na na prī̍ṇāti prīṇāti̠ na ।
61) na dē̠vatā̎bhyō dē̠vatā̎bhyō̠ na na dē̠vatā̎bhyaḥ ।
62) dē̠vatā̎bhya-ssa̠madagṃ̍ sa̠mada̍-ndē̠vatā̎bhyō dē̠vatā̎bhya-ssa̠mada̎m ।
63) sa̠mada̍-ndadhāti dadhāti sa̠madagṃ̍ sa̠mada̍-ndadhāti ।
63) sa̠mada̠miti̍ sa - mada̎m ।
64) da̠dhā̠ti̠ bha̠drā-dbha̠drā-dda̍dhāti dadhāti bha̠drāt ।
65) bha̠drā-nnō̍ nō bha̠drā-dbha̠drā-nna̍ḥ ।
66) na̠-śśrēya̠-śśrēyō̍ nō na̠-śśrēya̍ḥ ।
67) śrēya̠-ssagṃ sagg śrēya̠-śśrēya̠-ssam ।
68) sa ma̍naiṣṭā naiṣṭa̠ sagṃ sa ma̍naiṣṭa ।
69) a̠nai̠ṣṭa̠ dē̠vā̠ dē̠vā̠ a̠nai̠ṣṭā̠ nai̠ṣṭa̠ dē̠vā̠ḥ ।
70) dē̠vā̠ itīti̍ dēvā dēvā̠ iti̍ ।
71) ityā̍hā̠hē tītyā̍ha ।
72) ā̠ha̠ hu̠tādyā̍ya hu̠tādyā̍ yāhāha hu̠tādyā̍ya ।
73) hu̠tādyā̍ya̠ yaja̍mānasya̠ yaja̍mānasya hu̠tādyā̍ya hu̠tādyā̍ya̠ yaja̍mānasya ।
73) hu̠tādyā̠yēti̍ huta - adyā̍ya ।
74) yaja̍māna̠syā pa̍rābhāvā̠yā pa̍rābhāvāya̠ yaja̍mānasya̠ yaja̍māna̠syā pa̍rābhāvāya ।
75) apa̍rābhāvā̠yētyapa̍rā - bhā̠vā̠ya̠ ।
॥ 8 ॥ (75/89)
॥ a. 2 ॥
1) indra̍sya̠ vajrō̠ vajra̠ indra̠ syēndra̍sya̠ vajra̍ḥ ।
2) vajrō̎ 'syasi̠ vajrō̠ vajrō̍ 'si ।
3) a̠si̠ vārtra̍ghnō̠ vārtra̍ghnō 'syasi̠ vārtra̍ghnaḥ ।
4) vārtra̍ghna stanū̠pā sta̍nū̠pā vārtra̍ghnō̠ vārtra̍ghna stanū̠pāḥ ।
4) vārtra̍ghna̠ iti̠ vārtra̍ - ghna̠ḥ ।
5) ta̠nū̠pā nō̍ na stanū̠pā sta̍nū̠pā na̍ḥ ।
5) ta̠nū̠pā iti̍ tanū - pāḥ ।
6) na̠ḥ pra̠ti̠spa̠śaḥ pra̍tispa̠śō nō̍ naḥ pratispa̠śaḥ ।
7) pra̠ti̠spa̠śa iti̍ prati - spa̠śaḥ ।
8) yō nō̍ nō̠ yō yō na̍ḥ ।
9) na̠ḥ pu̠rastā̎-tpu̠rastā̎-nnō naḥ pu̠rastā̎t ।
10) pu̠rastā̎-ddakṣiṇa̠tō da̍kṣiṇa̠taḥ pu̠rastā̎-tpu̠rastā̎-ddakṣiṇa̠taḥ ।
11) da̠kṣi̠ṇa̠taḥ pa̠śchā-tpa̠śchā-dda̍kṣiṇa̠tō da̍kṣiṇa̠taḥ pa̠śchāt ।
12) pa̠śchā du̍ttara̠ta u̍ttara̠taḥ pa̠śchā-tpa̠śchā du̍ttara̠taḥ ।
13) u̠tta̠ra̠tō̍ 'ghā̠yu ra̍ghā̠yu ru̍ttara̠ta u̍ttara̠tō̍ 'ghā̠yuḥ ।
13) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
14) a̠ghā̠yu ra̍bhi̠dāsa̍ tyabhi̠dāsa̍ tyaghā̠yu ra̍ghā̠yu ra̍bhi̠dāsa̍ti ।
14) a̠ghā̠yuritya̍gha - yuḥ ।
15) a̠bhi̠dāsa̍ tyē̠ta mē̠ta ma̍bhi̠dāsa̍ tyabhi̠dāsa̍ tyē̠tam ।
15) a̠bhi̠dāsa̠tītya̍bhi - dāsa̍ti ।
16) ē̠tagṃ sa sa ē̠ta mē̠tagṃ saḥ ।
17) sō 'śmā̍na̠ maśmā̍na̠gṃ̠ sa sō 'śmā̍nam ।
18) aśmā̍na mṛchCha tvṛchCha̠ tvaśmā̍na̠ maśmā̍na mṛchChatu ।
19) ṛ̠chCha̠tvityṛ̍chChatu ।
20) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
20) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
21) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
21) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ ।
22) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē ।
23) tē 'su̍rā̠ asu̍rā̠ stē tē 'su̍rāḥ ।
24) asu̍rā di̠gbhyō di̠gbhyō 'su̍rā̠ asu̍rā di̠gbhyaḥ ।
25) di̠gbhya ā di̠gbhyō di̠gbhya ā ।
25) di̠gbhya iti̍ dik - bhyaḥ ।
26) ā 'bā̍dhantā bādha̠ntā 'bā̍dhanta ।
27) a̠bā̠dha̠nta̠ tāg stā na̍bādhantā bādhanta̠ tān ।
28) tā-ndē̠vā dē̠vā stāg stā-ndē̠vāḥ ।
29) dē̠vā iṣvēṣvā̍ dē̠vā dē̠vā iṣvā̎ ।
30) iṣvā̍ cha̠ chēṣvēṣvā̍ cha ।
31) cha̠ vajrē̍ṇa̠ vajrē̍ṇa cha cha̠ vajrē̍ṇa ।
32) vajrē̍ṇa cha cha̠ vajrē̍ṇa̠ vajrē̍ṇa cha ।
33) chāpāpa̍ cha̠ chāpa̍ ।
34) apā̍ nudantā nuda̠ntā pāpā̍ nudanta ।
35) a̠nu̠da̠nta̠ ya-dyada̍nudantā nudanta̠ yat ।
36) ya-dva̠jriṇī̎-rva̠jriṇī̠-rya-dya-dva̠jriṇī̎ḥ ।
37) va̠jriṇī̍ rupa̠dadhā̎ tyupa̠dadhā̍ti va̠jriṇī̎-rva̠jriṇī̍ rupa̠dadhā̍ti ।
38) u̠pa̠dadhā̠ tīṣvē ṣvō̍pa̠dadhā̎ tyupa̠dadhā̠ tīṣvā̎ ।
38) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
39) iṣvā̍ cha̠ chēṣvēṣvā̍ cha ।
40) chai̠vaiva cha̍ chai̠va ।
41) ē̠va ta-ttadē̠ vaiva tat ।
42) ta-dvajrē̍ṇa̠ vajrē̍ṇa̠ ta-tta-dvajrē̍ṇa ।
43) vajrē̍ṇa cha cha̠ vajrē̍ṇa̠ vajrē̍ṇa cha ।
44) cha̠ yaja̍mānō̠ yaja̍mānaścha cha̠ yaja̍mānaḥ ।
45) yaja̍mānō̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠n̠. yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyān ।
46) bhrātṛ̍vyā̠ napāpa̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠ napa̍ ।
47) apa̍ nudatē nuda̠tē 'pāpa̍ nudatē ।
48) nu̠da̠tē̠ di̠kṣu di̠kṣu nu̍datē nudatē di̠kṣu ।
49) di̠kṣū pōpa̍ di̠kṣu di̠kṣūpa̍ ।
50) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
॥ 9 ॥ (50/59)
1) da̠dhā̠ti̠ dē̠va̠pu̠rā dē̍vapu̠rā da̍dhāti dadhāti dēvapu̠rāḥ ।
2) dē̠va̠pu̠rā ē̠vaiva dē̍vapu̠rā dē̍vapu̠rā ē̠va ।
2) dē̠va̠pu̠rā iti̍ dēva - pu̠rāḥ ।
3) ē̠vaitā ē̠tā ē̠vai vaitāḥ ।
4) ē̠tā sta̍nū̠pānī̎ stanū̠pānī̍ rē̠tā ē̠tā sta̍nū̠pānī̎ḥ ।
5) ta̠nū̠pānī̠ḥ pari̠ pari̍ tanū̠pānī̎ stanū̠pānī̠ḥ pari̍ ।
5) ta̠nū̠pānī̠riti̍ tanū - pānī̎ḥ ।
6) paryū̍hata ūhatē̠ pari̠ paryū̍hatē ।
7) ū̠ha̠tē 'gnā̍viṣṇū̠ agnā̍viṣṇū ūhata ūha̠tē 'gnā̍viṣṇū ।
8) agnā̍viṣṇū sa̠jōṣa̍sā sa̠jōṣa̠sā 'gnā̍viṣṇū̠ agnā̍viṣṇū sa̠jōṣa̍sā ।
8) agnā̍viṣṇū̠ ityagnā̎ - vi̠ṣṇū̠ ।
9) sa̠jōṣa̍ sē̠mā i̠mā-ssa̠jōṣa̍sā sa̠jōṣa̍ sē̠māḥ ।
9) sa̠jōṣa̠sēti̍ sa - jōṣa̍sā ।
10) i̠mā va̍rdhantu vardha-ntvi̠mā i̠mā va̍rdhantu ।
11) va̠rdha̠ntu̠ vā̠ṃ vā̠ṃ va̠rdha̠ntu̠ va̠rdha̠ntu̠ vā̠m ।
12) vā̠-ṅgirō̠ girō̍ vāṃ vā̠-ṅgira̍ḥ ।
13) gira̠ iti̠ gira̍ḥ ।
14) dyu̠mnai-rvājē̍bhi̠-rvājē̍bhi-rdyu̠mnai-rdyu̠mnai-rvājē̍bhiḥ ।
15) vājē̍bhi̠rā vājē̍bhi̠-rvājē̍bhi̠rā ।
16) ā ga̍ta-ṅgata̠ mā ga̍tam ।
17) ga̠ta̠miti̍ gatam ।
18) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
18) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
19) va̠da̠nti̠ ya-dya-dva̍danti vadanti̠ yat ।
20) ya-nna na ya-dya-nna ।
21) na dē̠vatā̍yai dē̠vatā̍yai̠ na na dē̠vatā̍yai ।
22) dē̠vatā̍yai̠ juhva̍ti̠ juhva̍ti dē̠vatā̍yai dē̠vatā̍yai̠ juhva̍ti ।
23) juhva̠ tyathātha̠ juhva̍ti̠ juhva̠ tyatha̍ ।
24) atha̍ kindēva̠tyā̍ kindēva̠tyā̍ 'thātha̍ kindēva̠tyā̎ ।
25) ki̠ndē̠va̠tyā̍ vasō̠-rvasō̎ḥ kindēva̠tyā̍ kindēva̠tyā̍ vasō̎ḥ ।
25) ki̠ndē̠va̠tyēti̍ kiṃ - dē̠va̠tyā̎ ।
26) vasō̠-rdhārā̠ dhārā̠ vasō̠-rvasō̠-rdhārā̎ ।
27) dhārētīti̠ dhārā̠ dhārēti̍ ।
28) itya̠gni ra̠gni ritī tya̠gniḥ ।
29) a̠gni-rvasu̠-rvasu̍ ra̠gni ra̠gni-rvasu̍ḥ ।
30) vasu̠ stasya̠ tasya̠ vasu̠-rvasu̠ stasya̍ ।
31) tasyai̠ ṣaiṣā tasya̠ tasyai̠ṣā ।
32) ē̠ṣā dhārā̠ dhārai̠ ṣaiṣā dhārā̎ ।
33) dhārā̠ viṣṇu̠-rviṣṇu̠-rdhārā̠ dhārā̠ viṣṇu̍ḥ ।
34) viṣṇu̠-rvasu̠-rvasu̠-rviṣṇu̠-rviṣṇu̠-rvasu̍ḥ ।
35) vasu̠ stasya̠ tasya̠ vasu̠-rvasu̠ stasya̍ ।
36) tasyai̠ ṣaiṣā tasya̠ tasyai̠ṣā ।
37) ē̠ṣā dhārā̠ dhārai̠ ṣaiṣā dhārā̎ ।
38) dhārā̎ ''gnāvaiṣṇa̠vyā ''gnā̍vaiṣṇa̠vyā dhārā̠ dhārā̎ ''gnāvaiṣṇa̠vyā ।
39) ā̠gnā̠vai̠ṣṇa̠vya rcharchā ''gnā̍vaiṣṇa̠vyā ''gnā̍vaiṣṇa̠vya rchā ।
39) ā̠gnā̠vai̠ṣṇa̠vyētyā̎gnā - vai̠ṣṇa̠vyā ।
40) ṛ̠chā vasō̠-rvasōr̍. ṛ̠cha rchā vasō̎ḥ ।
41) vasō̠-rdhārā̠-ndhārā̠ṃ vasō̠-rvasō̠-rdhārā̎m ।
42) dhārā̎-ñjuhōti juhōti̠ dhārā̠-ndhārā̎-ñjuhōti ।
43) ju̠hō̠ti̠ bhā̠ga̠dhēyē̍na bhāga̠dhēyē̍na juhōti juhōti bhāga̠dhēyē̍na ।
44) bhā̠ga̠dhēyē̍ nai̠vaiva bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍nai̠va ।
44) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
45) ē̠vainā̍ vēnā vē̠vai vainau̎ ।
46) ē̠nau̠ sagṃ sa mē̍nā vēnau̠ sam ।
47) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
48) a̠rdha̠ya̠ tyathō̠ athō̍ ardhaya tyardhaya̠ tyathō̎ ।
49) athō̍ ē̠tā mē̠tā mathō̠ athō̍ ē̠tām ।
49) athō̠ ityathō̎ ।
50) ē̠tā mē̠vai vaitā mē̠tā mē̠va ।
॥ 10 ॥ (50/59)
1) ē̠vā hu̍ti̠ māhu̍ti mē̠vai vāhu̍tim ।
2) āhu̍ti mā̠yata̍navatī mā̠yata̍navatī̠ māhu̍ti̠ māhu̍ti mā̠yata̍navatīm ।
2) āhu̍ti̠mityā - hu̠ti̠m ।
3) ā̠yata̍navatī-ṅkarōti karō tyā̠yata̍navatī mā̠yata̍navatī-ṅkarōti ।
3) ā̠yata̍navatī̠mityā̠yata̍na - va̠tī̠m ।
4) ka̠rō̠ti̠ yatkā̍mō̠ yatkā̍maḥ karōti karōti̠ yatkā̍maḥ ।
5) yatkā̍ma ēnā mēnā̠ṃ yatkā̍mō̠ yatkā̍ma ēnām ।
5) yatkā̍ma̠ iti̠ yat - kā̠ma̠ḥ ।
6) ē̠nā̠-ñju̠hōti̍ ju̠hō tyē̍nā mēnā-ñju̠hōti̍ ।
7) ju̠hōti̠ ta-ttaj ju̠hōti̍ ju̠hōti̠ tat ।
8) tadē̠ vaiva ta-ttadē̠va ।
9) ē̠vāvā vai̠vai vāva̍ ।
10) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
11) ru̠ndhē̠ ru̠drō ru̠drō ru̍ndhē rundhē ru̠draḥ ।
12) ru̠drō vai vai ru̠drō ru̠drō vai ।
13) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
14) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
15) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
16) a̠gni stasya̠ tasyā̠gni ra̠gni stasya̍ ।
17) tasyai̠tē ē̠tē tasya̠ tasyai̠tē ।
18) ē̠tē ta̠nuvau̍ ta̠nuvā̍ vē̠tē ē̠tē ta̠nuvau̎ ।
18) ē̠tē ityē̠tē ।
19) ta̠nuvau̍ ghō̠rā ghō̠rā ta̠nuvau̍ ta̠nuvau̍ ghō̠rā ।
20) ghō̠rā 'nyā 'nyā ghō̠rā ghō̠rā 'nyā ।
21) a̠nyā śi̠vā śi̠vā 'nyā 'nyā śi̠vā ।
22) śi̠vā 'nyā 'nyā śi̠vā śi̠vā 'nyā ।
23) a̠nyā ya-dyada̠nyā 'nyā yat ।
24) yach Cha̍taru̠drīyagṃ̍ śataru̠drīya̠ṃ ya-dyach Cha̍taru̠drīya̎m ।
25) śa̠ta̠ru̠drīya̍-ñju̠hōti̍ ju̠hōti̍ śataru̠drīyagṃ̍ śataru̠drīya̍-ñju̠hōti̍ ।
25) śa̠ta̠ru̠drīya̠miti̍ śata - ru̠drīya̎m ।
26) ju̠hōti̠ yā yā ju̠hōti̍ ju̠hōti̠ yā ।
27) yaivaiva yā yaiva ।
28) ē̠vāsyā̎ syai̠vai vāsya̍ ।
29) a̠sya̠ ghō̠rā ghō̠rā 'syā̎sya ghō̠rā ।
30) ghō̠rā ta̠nū sta̠nū-rghō̠rā ghō̠rā ta̠nūḥ ।
31) ta̠nū stā-ntā-nta̠nū sta̠nū stām ।
32) tā-ntēna̠ tēna̠ tā-ntā-ntēna̍ ।
33) tēna̍ śamayati śamayati̠ tēna̠ tēna̍ śamayati ।
34) śa̠ma̠ya̠ti̠ ya-dyach Cha̍mayati śamayati̠ yat ।
35) ya-dvasō̠-rvasō̠-rya-dya-dvasō̎ḥ ।
36) vasō̠-rdhārā̠-ndhārā̠ṃ vasō̠-rvasō̠-rdhārā̎m ।
37) dhārā̎-ñju̠hōti̍ ju̠hōti̠ dhārā̠-ndhārā̎-ñju̠hōti̍ ।
38) ju̠hōti̠ yā yā ju̠hōti̍ ju̠hōti̠ yā ।
39) yaivaiva yā yaiva ।
40) ē̠vāsyā̎ syai̠vai vāsya̍ ।
41) a̠sya̠ śi̠vā śi̠vā 'syā̎sya śi̠vā ।
42) śi̠vā ta̠nū sta̠nū-śśi̠vā śi̠vā ta̠nūḥ ।
43) ta̠nū stā-ntā-nta̠nū sta̠nū stām ।
44) tā-ntēna̠ tēna̠ tā-ntā-ntēna̍ ।
45) tēna̍ prīṇāti prīṇāti̠ tēna̠ tēna̍ prīṇāti ।
46) prī̠ṇā̠ti̠ yō yaḥ prī̍ṇāti prīṇāti̠ yaḥ ।
47) yō vai vai yō yō vai ।
48) vai vasō̠-rvasō̠-rvai vai vasō̎ḥ ।
49) vasō̠-rdhārā̍yai̠ dhārā̍yai̠ vasō̠-rvasō̠-rdhārā̍yai ।
50) dhārā̍yai prati̠ṣṭhā-mpra̍ti̠ṣṭhā-ndhārā̍yai̠ dhārā̍yai prati̠ṣṭhām ।
॥ 11 ॥ (50/55)
1) pra̠ti̠ṣṭhāṃ vēda̠ vēda̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhāṃ vēda̍ ।
1) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
2) vēda̠ prati̠ prati̠ vēda̠ vēda̠ prati̍ ।
3) pratyē̠ vaiva prati̠ pratyē̠va ।
4) ē̠va ti̍ṣṭhati tiṣṭhatyē̠ vaiva ti̍ṣṭhati ।
5) ti̠ṣṭha̠ti̠ ya-dya-tti̍ṣṭhati tiṣṭhati̠ yat ।
6) yadājya̠ mājya̠ṃ ya-dyadājya̎m ।
7) ājya̍ mu̠chChiṣyē̍ tō̠chChiṣyē̠ tājya̠ mājya̍ mu̠chChiṣyē̍ta ।
8) u̠chChiṣyē̍ta̠ tasmi̠gg̠ stasmi̍-nnu̠chChiṣyē̍ tō̠chChiṣyē̍ta̠ tasminn̍ ।
8) u̠chChiṣyē̠tētyu̍t - śiṣyē̍ta ।
9) tasmi̍-nbrahmauda̠na-mbra̍hmauda̠na-ntasmi̠gg̠ stasmi̍-nbrahmauda̠nam ।
10) bra̠hmau̠da̠na-mpa̍chē-tpachē-dbrahmauda̠na-mbra̍hmauda̠na-mpa̍chēt ।
10) bra̠hmau̠da̠namiti̍ brahma - ō̠da̠nam ।
11) pa̠chē̠-tta-nta-mpa̍chē-tpachē̠-ttam ।
12) ta-mbrā̎hma̠ṇā brā̎hma̠ṇā sta-nta-mbrā̎hma̠ṇāḥ ।
13) brā̠hma̠ṇā ścha̠tvāra̍ ścha̠tvārō̎ brāhma̠ṇā brā̎hma̠ṇā ścha̠tvāra̍ḥ ।
14) cha̠tvāra̠ḥ pra pra cha̠tvāra̍ ścha̠tvāra̠ḥ pra ।
15) prāśñī̍yu raśñīyu̠ḥ pra prāśñī̍yuḥ ।
16) a̠śñī̠yu̠ rē̠ṣa ē̠ṣō̎ 'śñīyu raśñīyu rē̠ṣaḥ ।
17) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
18) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
19) a̠gni-rvai̎śvāna̠rō vai̎śvāna̠rō̎ 'gni ra̠gni-rvai̎śvāna̠raḥ ।
20) vai̠śvā̠na̠rō ya-dya-dvai̎śvāna̠rō vai̎śvāna̠rō yat ।
21) ya-dbrā̎hma̠ṇō brā̎hma̠ṇō ya-dya-dbrā̎hma̠ṇaḥ ।
22) brā̠hma̠ṇa ē̠ṣaiṣā brā̎hma̠ṇō brā̎hma̠ṇa ē̠ṣā ।
23) ē̠ṣā khalu̠ khalvē̠ ṣaiṣā khalu̍ ।
24) khalu̠ vai vai khalu̠ khalu̠ vai ।
25) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
26) a̠gnēḥ pri̠yā pri̠yā 'gnē ra̠gnēḥ pri̠yā ।
27) pri̠yā ta̠nū sta̠nūḥ pri̠yā pri̠yā ta̠nūḥ ।
28) ta̠nū-rya-dya-tta̠nū sta̠nū-ryat ।
29) ya-dvai̎śvāna̠rō vai̎śvāna̠rō ya-dya-dvai̎śvāna̠raḥ ।
30) vai̠śvā̠na̠raḥ pri̠yāyā̎-mpri̠yāyā̎ṃ vaiśvāna̠rō vai̎śvāna̠raḥ pri̠yāyā̎m ।
31) pri̠yāyā̍ mē̠vaiva pri̠yāyā̎-mpri̠yāyā̍ mē̠va ।
32) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
33) ē̠nā̠-nta̠nuvā̎-nta̠nuvā̍ mēnā mēnā-nta̠nuvā̎m ।
34) ta̠nuvā̠-mprati̠ prati̍ ta̠nuvā̎-nta̠nuvā̠-mprati̍ ।
35) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
36) sthā̠pa̠ya̠ti̠ chata̍sra̠ śchata̍sra-ssthāpayati sthāpayati̠ chata̍sraḥ ।
37) chata̍srō dhē̠nū-rdhē̠nū śchata̍sra̠ śchata̍srō dhē̠nūḥ ।
38) dhē̠nū-rda̍dyā-ddadyā-ddhē̠nū-rdhē̠nū-rda̍dyāt ।
39) da̠dyā̠-ttābhi̠ stābhi̍-rdadyā-ddadyā̠-ttābhi̍ḥ ।
40) tābhi̍ rē̠vaiva tābhi̠ stābhi̍ rē̠va ।
41) ē̠va yaja̍mānō̠ yaja̍māna ē̠vaiva yaja̍mānaḥ ।
42) yaja̍mānō̠ 'muṣmi̍-nna̠muṣmi̠n̠. yaja̍mānō̠ yaja̍mānō̠ 'muṣminn̍ ।
43) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
44) lō̠kē̎ 'gni ma̠gnim ँlō̠kē lō̠kē̎ 'gnim ।
45) a̠gni-ndu̍hē duhē̠ 'gni ma̠gni-ndu̍hē ।
46) du̠ha̠ iti̍ duhē ।
॥ 12 ॥ (46/49)
॥ a. 3 ॥
1) chitti̍-ñjuhōmi juhōmi̠ chitti̠-ñchitti̍-ñjuhōmi ।
2) ju̠hō̠mi̠ mana̍sā̠ mana̍sā juhōmi juhōmi̠ mana̍sā ।
3) mana̍sā ghṛ̠tēna̍ ghṛ̠tēna̠ mana̍sā̠ mana̍sā ghṛ̠tēna̍ ।
4) ghṛ̠tēnētīti̍ ghṛ̠tēna̍ ghṛ̠tēnēti̍ ।
5) ityā̍ hā̠hē tītyā̍ha ।
6) ā̠hā dā̠bhyā 'dā̎bhyā ''hā̠hā dā̎bhyā ।
7) adā̎bhyā̠ vai vā adā̠bhyā 'dā̎bhyā̠ vai ।
8) vai nāma̠ nāma̠ vai vai nāma̍ ।
9) nāmai̠ ṣaiṣā nāma̠ nāmai̠ṣā ।
10) ē̠ṣā ''hu̍ti̠ rāhu̍ti rē̠ṣaiṣā ''hu̍tiḥ ।
11) āhu̍ti-rvaiśvakarma̠ṇī vai̎śvakarma̠ ṇyāhu̍ti̠ rāhu̍ti-rvaiśvakarma̠ṇī ।
11) āhu̍ti̠rityā - hu̠ti̠ḥ ।
12) vai̠śva̠ka̠rma̠ṇī na na vai̎śvakarma̠ṇī vai̎śvakarma̠ṇī na ।
12) vai̠śva̠ka̠rma̠ṇīti̍ vaiśva - ka̠rma̠ṇī ।
13) naina̍ mēna̠-nna naina̎m ।
14) ē̠na̠-ñchi̠kyā̠na-ñchi̍kyā̠na mē̍na mēna-ñchikyā̠nam ।
15) chi̠kyā̠na-mbhrātṛ̍vyō̠ bhrātṛ̍vyaśchikyā̠na-ñchi̍kyā̠na-mbhrātṛ̍vyaḥ ।
16) bhrātṛ̍vyō dabhnōti dabhnōti̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō dabhnōti ।
17) da̠bhnō̠ tyathō̠ athō̍ dabhnōti dabhnō̠ tyathō̎ ।
18) athō̍ dē̠vatā̍ dē̠vatā̠ athō̠ athō̍ dē̠vatā̎ḥ ।
18) athō̠ ityathō̎ ।
19) dē̠vatā̍ ē̠vaiva dē̠vatā̍ dē̠vatā̍ ē̠va ।
20) ē̠vāvā vai̠vai vāva̍ ।
21) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
22) ru̠ndhē 'gnē 'gnē̍ rundhē ru̠ndhē 'gnē̎ ।
23) agnē̠ ta-nta magnē 'gnē̠ tam ।
24) ta ma̠dyādya ta-nta ma̠dya ।
25) a̠dyētī tya̠dyādyēti̍ ।
26) iti̍ pa̠ṅktyā pa̠ṅktyē tīti̍ pa̠ṅktyā ।
27) pa̠ṅktyā ju̍hōti juhōti pa̠ṅktyā pa̠ṅktyā ju̍hōti ।
28) ju̠hō̠ti̠ pa̠ṅktyā pa̠ṅktyā ju̍hōti juhōti pa̠ṅktyā ।
29) pa̠ṅktyā ''hu̠tyā ''hu̍tyā pa̠ṅktyā pa̠ṅktyā ''hu̍tyā ।
30) āhu̍tyā yajñamu̠khaṃ ya̍jñamu̠kha māhu̠tyā ''hu̍tyā yajñamu̠kham ।
30) āhu̠tyētyā - hu̠tyā̠ ।
31) ya̠jña̠mu̠kha mā ya̍jñamu̠khaṃ ya̍jñamu̠kha mā ।
31) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
32) ā ra̍bhatē rabhata̠ ā ra̍bhatē ।
33) ra̠bha̠tē̠ sa̠pta sa̠pta ra̍bhatē rabhatē sa̠pta ।
34) sa̠pta tē̍ tē sa̠pta sa̠pta tē̎ ।
35) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
36) a̠gnē̠ sa̠midha̍-ssa̠midhō̎ 'gnē 'gnē sa̠midha̍ḥ ।
37) sa̠midha̍-ssa̠pta sa̠pta sa̠midha̍-ssa̠midha̍-ssa̠pta ।
37) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
38) sa̠pta ji̠hvā ji̠hvā-ssa̠pta sa̠pta ji̠hvāḥ ।
39) ji̠hvā itīti̍ ji̠hvā ji̠hvā iti̍ ।
40) ityā̍ hā̠hē tītyā̍ha ।
41) ā̠ha̠ hōtrā̠ hōtrā̍ āhāha̠ hōtrā̎ḥ ।
42) hōtrā̍ ē̠vaiva hōtrā̠ hōtrā̍ ē̠va ।
43) ē̠vāvā vai̠vai vāva̍ ।
44) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
45) ru̠ndhē̠ 'gni ra̠gnī ru̍ndhē rundhē̠ 'gniḥ ।
46) a̠gni-rdē̠vēbhyō̍ dē̠vēbhyō̠ 'gni ra̠gni-rdē̠vēbhya̍ḥ ।
47) dē̠vēbhyō 'pāpa̍ dē̠vēbhyō̍ dē̠vēbhyō 'pa̍ ।
48) apā̎ krāma dakrāma̠ dapāpā̎ krāmat ।
49) a̠krā̠ma̠-dbhā̠ga̠dhēya̍-mbhāga̠dhēya̍ makrāma dakrāma-dbhāga̠dhēya̎m ।
50) bhā̠ga̠dhēya̍ mi̠chChamā̍na i̠chChamā̍nō bhāga̠dhēya̍-mbhāga̠dhēya̍ mi̠chChamā̍naḥ ।
50) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
॥ 13 ॥ (50/57)
1) i̠chChamā̍na̠ stasmai̠ tasmā̍ i̠chChamā̍na i̠chChamā̍na̠ stasmai̎ ।
2) tasmā̍ ē̠ta dē̠ta-ttasmai̠ tasmā̍ ē̠tat ।
3) ē̠ta-dbhā̍ga̠dhēya̍-mbhāga̠dhēya̍ mē̠ta dē̠ta-dbhā̍ga̠dhēya̎m ।
4) bhā̠ga̠dhēya̠-mpra pra bhā̍ga̠dhēya̍-mbhāga̠dhēya̠-mpra ।
4) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
5) prāya̍chCha-nnayachCha̠-npra prāya̍chChann ।
6) a̠ya̠chCha̠-nnē̠ta dē̠ta da̍yachCha-nnayachCha-nnē̠tat ।
7) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
8) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
9) a̠gnē ra̍gnihō̠tra ma̍gnihō̠tra ma̠gnē ra̠gnē ra̍gnihō̠tram ।
10) a̠gni̠hō̠tra mē̠tar-hyē̠tar-hya̍gnihō̠tra ma̍gnihō̠tra mē̠tarhi̍ ।
10) a̠gni̠hō̠tramitya̍gni - hō̠tram ।
11) ē̠tarhi̠ khalu̠ khalvē̠tar-hyē̠tarhi̠ khalu̍ ।
12) khalu̠ vai vai khalu̠ khalu̠ vai ।
13) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
14) ē̠ṣa jā̠tō jā̠ta ē̠ṣa ē̠ṣa jā̠taḥ ।
15) jā̠tō yarhi̠ yarhi̍ jā̠tō jā̠tō yarhi̍ ।
16) yarhi̠ sarva̠-ssarvō̠ yarhi̠ yarhi̠ sarva̍ḥ ।
17) sarva̍ śchi̠ta śchi̠ta-ssarva̠-ssarva̍ śchi̠taḥ ।
18) chi̠tō jā̠tāya̍ jā̠tāya̍ chi̠ta śchi̠tō jā̠tāya̍ ।
19) jā̠tāyai̠ vaiva jā̠tāya̍ jā̠tāyai̠va ।
20) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
21) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m ।
22) anna̠ mapya pyanna̠ manna̠ mapi̍ ।
23) api̍ dadhāti dadhā̠ tyapyapi̍ dadhāti ।
24) da̠dhā̠ti̠ sa sa da̍dhāti dadhāti̠ saḥ ।
25) sa ē̍na mēna̠gṃ̠ sa sa ē̍nam ।
26) ē̠na̠-mprī̠taḥ prī̠ta ē̍na mēna-mprī̠taḥ ।
27) prī̠taḥ prī̍ṇāti prīṇāti prī̠taḥ prī̠taḥ prī̍ṇāti ।
28) prī̠ṇā̠ti̠ vasī̍yā̠n̠. vasī̍yā-nprīṇāti prīṇāti̠ vasī̍yān ।
29) vasī̍yā-nbhavati bhavati̠ vasī̍yā̠n̠. vasī̍yā-nbhavati ।
30) bha̠va̠ti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ bhavati bhavati brahmavā̠dina̍ḥ ।
31) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
31) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
32) va̠da̠nti̠ ya-dya-dva̍danti vadanti̠ yat ।
33) yadē̠ṣa ē̠ṣa ya-dyadē̠ṣaḥ ।
34) ē̠ṣa gārha̍patyō̠ gārha̍patya ē̠ṣa ē̠ṣa gārha̍patyaḥ ।
35) gārha̍patya śchī̠yatē̍ chī̠yatē̠ gārha̍patyō̠ gārha̍patya śchī̠yatē̎ ।
35) gārha̍patya̠ iti̠ gārha̍ - pa̠tya̠ḥ ।
36) chī̠yatē 'thātha̍ chī̠yatē̍ chī̠yatē 'tha̍ ।
37) atha̠ kva̍ kvāthātha̠ kva̍ ।
38) kvā̎syāsya̠ kvā̎(1̠) kvā̎sya ।
39) a̠syā̠ ha̠va̠nīya̍ āhava̠nīyō̎ 'syāsyā hava̠nīya̍ḥ ।
40) ā̠ha̠va̠nīya̠ itītyā̍ hava̠nīya̍ āhava̠nīya̠ iti̍ ।
40) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīya̍ḥ ।
41) itya̠sā va̠sā vitītya̠sau ।
42) a̠sā vā̍di̠tya ā̍di̠tyō̍ 'sā va̠sā vā̍di̠tyaḥ ।
43) ā̠di̠tya itī tyā̍di̠tya ā̍di̠tya iti̍ ।
44) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
45) brū̠yā̠ dē̠tasmi̍-nnē̠tasmi̍-nbrūyā-dbrūyā dē̠tasminn̍ ।
46) ē̠tasmi̠n̠. hi hyē̍tasmi̍-nnē̠tasmi̠n̠. hi ।
47) hi sarvā̎bhya̠-ssarvā̎bhyō̠ hi hi sarvā̎bhyaḥ ।
48) sarvā̎bhyō dē̠vatā̎bhyō dē̠vatā̎bhya̠-ssarvā̎bhya̠-ssarvā̎bhyō dē̠vatā̎bhyaḥ ।
49) dē̠vatā̎bhyō̠ juhva̍ti̠ juhva̍ti dē̠vatā̎bhyō dē̠vatā̎bhyō̠ juhva̍ti ।
50) juhva̍ti̠ yō yō juhva̍ti̠ juhva̍ti̠ yaḥ ।
॥ 14 ॥ (50/55)
1) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
2) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
3) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
4) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
5) chi̠nu̠tē sā̠kṣā-thsā̠kṣāch chi̍nu̠tē chi̍nu̠tē sā̠kṣāt ।
6) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
6) sā̠kṣāditi̍ sa - a̠kṣāt ।
7) ē̠va dē̠vatā̍ dē̠vatā̍ ē̠vaiva dē̠vatā̎ḥ ।
8) dē̠vatā̍ ṛddhnō tyṛddhnōti dē̠vatā̍ dē̠vatā̍ ṛddhnōti ।
9) ṛ̠ddhnō̠ tyagnē 'gna̍ ṛddhnō tyṛddhnō̠ tyagnē̎ ।
10) agnē̍ yaśasvin. yaśasvi̠-nnagnē 'gnē̍ yaśasvinn ।
11) ya̠śa̠svi̠n̠. yaśa̍sā̠ yaśa̍sā yaśasvin. yaśasvi̠n̠. yaśa̍sā ।
12) yaśa̍sē̠ma mi̠maṃ yaśa̍sā̠ yaśa̍sē̠mam ।
13) i̠ma ma̍rpayā-rpayē̠ ma mi̠ma ma̍rpaya ।
14) a̠rpa̠ yēndrā̍vatī̠ mindrā̍vatī marpayā-rpa̠yēndrā̍vatīm ।
15) indrā̍vatī̠ mapa̍chitī̠ mapa̍chitī̠ mindrā̍vatī̠ mindrā̍vatī̠ mapa̍chitīm ।
15) indrā̍vatī̠mitīndra̍ - va̠tī̠m ।
16) apa̍chitī mi̠hē hāpa̍chitī̠ mapa̍chitī mi̠ha ।
16) apa̍chitī̠mityapa̍ - chi̠tī̠m ।
17) i̠hēhē hā ।
18) ā va̍ha va̠hā va̍ha ।
19) va̠hēti̍ vaha ।
20) a̠ya-mmū̠rdhā mū̠rdhā 'ya ma̠ya-mmū̠rdhā ।
21) mū̠rdhā pa̍ramē̠ṣṭhī pa̍ramē̠ṣṭhī mū̠rdhā mū̠rdhā pa̍ramē̠ṣṭhī ।
22) pa̠ra̠mē̠ṣṭhī su̠varchā̎-ssu̠varchā̎ḥ paramē̠ṣṭhī pa̍ramē̠ṣṭhī su̠varchā̎ḥ ।
23) su̠varchā̎-ssamā̠nānāgṃ̍ samā̠nānāgṃ̍ su̠varchā̎-ssu̠varchā̎-ssamā̠nānā̎m ।
23) su̠varchā̠ iti̍ su - varchā̎ḥ ।
24) sa̠mā̠nānā̍ mutta̠maślō̍ka utta̠maślō̍ka-ssamā̠nānāgṃ̍ samā̠nānā̍ mutta̠maślō̍kaḥ ।
25) u̠tta̠maślō̍kō astva stūtta̠maślō̍ka utta̠maślō̍kō astu ।
25) u̠tta̠maślō̍ka̠ ityu̍tta̠ma - ślō̠ka̠ḥ ।
26) a̠stvitya̍stu ।
27) bha̠dra-mpaśya̍nta̠ḥ paśya̍ntō bha̠dra-mbha̠dra-mpaśya̍ntaḥ ।
28) paśya̍nta̠ upōpa̠ paśya̍nta̠ḥ paśya̍nta̠ upa̍ ।
29) upa̍ sēdu-ssēdu̠ rupōpa̍ sēduḥ ।
30) sē̠du̠ ragrē 'grē̍ sēdu-ssēdu̠ ragrē̎ ।
31) agrē̠ tapa̠ stapō 'grē 'grē̠ tapa̍ḥ ।
32) tapō̍ dī̠kṣā-ndī̠kṣā-ntapa̠ stapō̍ dī̠kṣām ।
33) dī̠kṣā mṛṣa̍ya̠ ṛṣa̍yō dī̠kṣā-ndī̠kṣā mṛṣa̍yaḥ ।
34) ṛṣa̍ya-ssuva̠rvida̍-ssuva̠rvida̠ ṛṣa̍ya̠ ṛṣa̍ya-ssuva̠rvida̍ḥ ।
35) su̠va̠rvida̠ iti̍ suvaḥ - vida̍ḥ ।
36) tata̍ḥ, kṣa̠tra-ṅkṣa̠tra-ntata̠ stata̍ḥ, kṣa̠tram ।
37) kṣa̠tra-mbala̠-mbala̍-ṅkṣa̠tra-ṅkṣa̠tra-mbala̎m ।
38) bala̠ mōja̠ ōjō̠ bala̠-mbala̠ mōja̍ḥ ।
39) ōja̍ścha̠ chauja̠ ōja̍ścha ।
40) cha̠ jā̠ta-ñjā̠ta-ñcha̍ cha jā̠tam ।
41) jā̠ta-nta-ttaj jā̠ta-ñjā̠ta-ntat ।
42) tada̠smā a̠smai ta-ttada̠smai ।
43) a̠smai dē̠vā dē̠vā a̠smā a̠smai dē̠vāḥ ।
44) dē̠vā a̠bhya̍bhi dē̠vā dē̠vā a̠bhi ।
45) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
46) sa-nna̍mantu namantu̠ sagṃ sa-nna̍mantu ।
47) na̠ma̠ntviti̍ namantu ।
48) dhā̠tā vi̍dhā̠tā vi̍dhā̠tā dhā̠tā dhā̠tā vi̍dhā̠tā ।
49) vi̠dhā̠tā pa̍ra̠mā pa̍ra̠mā vi̍dhā̠tā vi̍dhā̠tā pa̍ra̠mā ।
49) vi̠dhā̠tēti̍ vi - dhā̠tā ।
50) pa̠ra̠mōtōta pa̍ra̠mā pa̍ra̠mōta ।
॥ 15 ॥ (50/56)
1) u̠ta sa̠ndṛ-khsa̠ndṛ gu̠tōta sa̠ndṛk ।
2) sa̠ndṛ-kpra̠jāpa̍tiḥ pra̠jāpa̍ti-ssa̠ndṛ-khsa̠ndṛ-kpra̠jāpa̍tiḥ ।
2) sa̠ndṛgiti̍ saṃ - dṛk ।
3) pra̠jāpa̍tiḥ paramē̠ṣṭhī pa̍ramē̠ṣṭhī pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ paramē̠ṣṭhī ।
3) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
4) pa̠ra̠mē̠ṣṭhī vi̠rājā̍ vi̠rājā̍ paramē̠ṣṭhī pa̍ramē̠ṣṭhī vi̠rājā̎ ।
5) vi̠rājēti̍ vi - rājā̎ ।
6) stōmā̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ stōmā̠-sstōmā̠ śChandāgṃ̍si ।
7) Chandāgṃ̍si ni̠vidō̍ ni̠vida̠ śChandāgṃ̍si̠ Chandāgṃ̍si ni̠vida̍ḥ ।
8) ni̠vidō̍ mē mē ni̠vidō̍ ni̠vidō̍ mē ।
8) ni̠vida̠ iti̍ ni - vida̍ḥ ।
9) ma̠ ā̠hu̠ rā̠hu̠-rmē̠ ma̠ ā̠hu̠ḥ ।
10) ā̠hu̠ rē̠tasmā̍ ē̠tasmā̍ āhu rāhu rē̠tasmai̎ ।
11) ē̠tasmai̍ rā̠ṣṭragṃ rā̠ṣṭra mē̠tasmā̍ ē̠tasmai̍ rā̠ṣṭram ।
12) rā̠ṣṭra ma̠bhya̍bhi rā̠ṣṭragṃ rā̠ṣṭra ma̠bhi ।
13) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
14) sa-nna̍māma namāma̠ sagṃ sa-nna̍māma ।
15) na̠mā̠mēti̍ namāma ।
16) a̠bhyāva̍rtaddhva̠ mupōpā̠ bhyāva̍rtaddhva ma̠bhyāva̍rtaddhva̠ mupa̍ ।
16) a̠bhyāva̍rtaddhva̠mitya̍bhi - āva̍rtaddhvam ।
17) upa̍ mā̠ mōpōpa̍ mā ।
18) mā ''mā̠ mā ।
19) ētē̠ tēta̍ ।
20) i̠ta̠ sā̠kagṃ sā̠ka mi̍tēta sā̠kam ।
21) sā̠ka ma̠ya ma̠yagṃ sā̠kagṃ sā̠ka ma̠yam ।
22) a̠yagṃ śā̠stā śā̠stā 'ya ma̠yagṃ śā̠stā ।
23) śā̠stā 'dhi̍pati̠ radhi̍pati-śśā̠stā śā̠stā 'dhi̍patiḥ ।
24) adhi̍pati-rvō̠ vō 'dhi̍pati̠ radhi̍pati-rvaḥ ।
24) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
25) vō̠ a̠stva̠stu̠ vō̠ vō̠ a̠stu̠ ।
26) a̠stvitya̍stu ।
27) a̠sya vi̠jñāna̍ṃ vi̠jñāna̍ ma̠syāsya vi̠jñāna̎m ।
28) vi̠jñāna̠ manvanu̍ vi̠jñāna̍ṃ vi̠jñāna̠ manu̍ ।
28) vi̠jñāna̠miti̍ vi - jñāna̎m ।
29) anu̠ sagṃ sa manvanu̠ sam ।
30) sagṃ ra̍bhaddhvagṃ rabhaddhva̠gṃ̠ sagṃ sagṃ ra̍bhaddhvam ।
31) ra̠bha̠ddhva̠ mi̠ma mi̠magṃ ra̍bhaddhvagṃ rabhaddhva mi̠mam ।
32) i̠ma-mpa̠śchā-tpa̠śchā di̠ma mi̠ma-mpa̠śchāt ।
33) pa̠śchā danvanu̍ pa̠śchā-tpa̠śchā danu̍ ।
34) anu̍ jīvātha jīvā̠thān vanu̍ jīvātha ।
35) jī̠vā̠tha̠ sarvē̠ sarvē̍ jīvātha jīvātha̠ sarvē̎ ।
36) sarva̠ iti̠ sarvē̎ ।
37) rā̠ṣṭra̠bhṛta̍ ē̠tā ē̠tā rā̎ṣṭra̠bhṛtō̍ rāṣṭra̠bhṛta̍ ē̠tāḥ ।
37) rā̠ṣṭra̠bhṛta̠ iti̍ rāṣṭra - bhṛta̍ḥ ।
38) ē̠tā upōpai̠tā ē̠tā upa̍ ।
39) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
40) da̠dhā̠ tyē̠ṣaiṣā da̍dhāti dadhā tyē̠ṣā ।
41) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
42) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
43) a̠gnē śchiti̠ śchiti̍ ra̠gnē ra̠gnē śchiti̍ḥ ।
44) chitī̍ rāṣṭra̠bhṛ-drā̎ṣṭra̠bhṛch chiti̠ śchitī̍ rāṣṭra̠bhṛt ।
45) rā̠ṣṭra̠bhṛ-ttayā̠ tayā̍ rāṣṭra̠bhṛ-drā̎ṣṭra̠bhṛ-ttayā̎ ।
45) rā̠ṣṭra̠bhṛditi̍ rāṣṭra - bhṛt ।
46) tayai̠ vaiva tayā̠ tayai̠va ।
47) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
48) a̠smi̠-nrā̠ṣṭragṃ rā̠ṣṭra ma̍smi-nnasmi-nrā̠ṣṭram ।
49) rā̠ṣṭra-nda̍dhāti dadhāti rā̠ṣṭragṃ rā̠ṣṭra-nda̍dhāti ।
50) da̠dhā̠ti̠ rā̠ṣṭragṃ rā̠ṣṭra-nda̍dhāti dadhāti rā̠ṣṭram ।
51) rā̠ṣṭra mē̠vaiva rā̠ṣṭragṃ rā̠ṣṭra mē̠va ।
52) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
53) bha̠va̠ti̠ na na bha̍vati bhavati̠ na ।
54) nāsmā̍ dasmā̠-nna nāsmā̎t ।
55) a̠smā̠-drā̠ṣṭragṃ rā̠ṣṭra ma̍smā dasmā-drā̠ṣṭram ।
56) rā̠ṣṭra-mbhragṃ̍śatē bhragṃśatē rā̠ṣṭragṃ rā̠ṣṭra-mbhragṃ̍śatē ।
57) bhra̠gṃ̠śa̠ta̠ iti̍ bhragṃśatē ।
॥ 16 ॥ (57/65)
॥ a. 4 ॥
1) yathā̠ vai vai yathā̠ yathā̠ vai ।
2) vai pu̠traḥ pu̠trō vai vai pu̠traḥ ।
3) pu̠trō jā̠tō jā̠taḥ pu̠traḥ pu̠trō jā̠taḥ ।
4) jā̠tō mri̠yatē̎ mri̠yatē̍ jā̠tō jā̠tō mri̠yatē̎ ।
5) mri̠yata̍ ē̠va mē̠va-mmri̠yatē̎ mri̠yata̍ ē̠vam ।
6) ē̠vaṃ vai vā ē̠va mē̠vaṃ vai ।
7) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
8) ē̠ṣa mri̍yatē mriyata ē̠ṣa ē̠ṣa mri̍yatē ।
9) mri̠ya̠tē̠ yasya̠ yasya̍ mriyatē mriyatē̠ yasya̍ ।
10) yasyā̠gni ra̠gni-ryasya̠ yasyā̠gniḥ ।
11) a̠gni rukhya̠ ukhyō̠ 'gni ra̠gni rukhya̍ḥ ।
12) ukhya̍ u̠dvāya̍ tyu̠dvāya̠ tyukhya̠ ukhya̍ u̠dvāya̍ti ।
13) u̠dvāya̍ti̠ ya-dyadu̠dvāya̍ tyu̠dvāya̍ti̠ yat ।
13) u̠dvāya̠tīyu̍t - vāya̍ti ।
14) ya-nni̍rma̠nthya̍-nnirma̠nthya̍ṃ ya-dya-nni̍rma̠nthya̎m ।
15) ni̠rma̠nthya̍-ṅku̠ryā-tku̠ryā-nni̍rma̠nthya̍-nnirma̠nthya̍-ṅku̠ryāt ।
15) ni̠rma̠nthya̍miti̍ niḥ - ma̠nthya̎m ।
16) ku̠ryā-dvi vi ku̠ryā-tku̠ryā-dvi ।
17) vi chChi̍ndyāch Chindyā̠-dvi vi chChi̍ndyāt ।
18) Chi̠ndyā̠-dbhrātṛ̍vya̠-mbhrātṛ̍vya-ñChindyāch Chindyā̠-dbhrātṛ̍vyam ।
19) bhrātṛ̍vya masmā asmai̠ bhrātṛ̍vya̠-mbhrātṛ̍vya masmai ।
20) a̠smai̠ ja̠na̠yē̠j ja̠na̠yē̠ da̠smā̠ a̠smai̠ ja̠na̠yē̠t ।
21) ja̠na̠yē̠-thsa sa ja̍nayēj janayē̠-thsaḥ ।
22) sa ē̠vaiva sa sa ē̠va ।
23) ē̠va puna̠ḥ puna̍ rē̠vaiva puna̍ḥ ।
24) puna̍ḥ pa̠rīddhya̍ḥ pa̠rīddhya̠ḥ puna̠ḥ puna̍ḥ pa̠rīddhya̍ḥ ।
25) pa̠rīddhya̠-ssvā-thsvā-tpa̠rīddhya̍ḥ pa̠rīddhya̠-ssvāt ।
25) pa̠rīddhya̠ iti̍ pari - iddhya̍ḥ ।
26) svādē̠ vaiva svā-thsvādē̠va ।
27) ē̠vaina̍ mēna mē̠vai vaina̎m ।
28) ē̠na̠ṃ yōnē̠-ryōnē̍ rēna mēna̠ṃ yōnē̎ḥ ।
29) yōnē̎-rjanayati janayati̠ yōnē̠-ryōnē̎-rjanayati ।
30) ja̠na̠ya̠ti̠ na na ja̍nayati janayati̠ na ।
31) nāsmā̍ asmai̠ na nāsmai̎ ।
32) a̠smai̠ bhrātṛ̍vya̠-mbhrātṛ̍vya masmā asmai̠ bhrātṛ̍vyam ।
33) bhrātṛ̍vya-ñjanayati janayati̠ bhrātṛ̍vya̠-mbhrātṛ̍vya-ñjanayati ।
34) ja̠na̠ya̠ti̠ tama̠ stamō̍ janayati janayati̠ tama̍ḥ ।
35) tamō̠ vai vai tama̠ stamō̠ vai ।
36) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
37) ē̠ta-ṅgṛ̍hṇāti gṛhṇā tyē̠ta mē̠ta-ṅgṛ̍hṇāti ।
38) gṛ̠hṇā̠ti̠ yasya̠ yasya̍ gṛhṇāti gṛhṇāti̠ yasya̍ ।
39) yasyā̠gni ra̠gni-ryasya̠ yasyā̠gniḥ ।
40) a̠gni rukhya̠ ukhyō̠ 'gni ra̠gni rukhya̍ḥ ।
41) ukhya̍ u̠dvāya̍ tyu̠dvāya̠ tyukhya̠ ukhya̍ u̠dvāya̍ti ।
42) u̠dvāya̍ti mṛ̠tyu-rmṛ̠tyu ru̠dvāya̍ tyu̠dvāya̍ti mṛ̠tyuḥ ।
42) u̠dvāya̠tītyu̍t - vāya̍ti ।
43) mṛ̠tyu stama̠ stamō̍ mṛ̠tyu-rmṛ̠tyu stama̍ḥ ।
44) tama̍ḥ kṛ̠ṣṇa-ṅkṛ̠ṣṇa-ntama̠ stama̍ḥ kṛ̠ṣṇam ।
45) kṛ̠ṣṇaṃ vāsō̠ vāsa̍ḥ kṛ̠ṣṇa-ṅkṛ̠ṣṇaṃ vāsa̍ḥ ।
46) vāsa̍ḥ kṛ̠ṣṇā kṛ̠ṣṇā vāsō̠ vāsa̍ḥ kṛ̠ṣṇā ।
47) kṛ̠ṣṇā dhē̠nu-rdhē̠nuḥ kṛ̠ṣṇā kṛ̠ṣṇā dhē̠nuḥ ।
48) dhē̠nu-rdakṣi̍ṇā̠ dakṣi̍ṇā dhē̠nu-rdhē̠nu-rdakṣi̍ṇā ।
49) dakṣi̍ṇā̠ tama̍sā̠ tama̍sā̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ tama̍sā ।
50) tama̍sai̠ vaiva tama̍sā̠ tama̍sai̠va ।
॥ 17 ॥ (50/54)
1) ē̠va tama̠ stama̍ ē̠vaiva tama̍ḥ ।
2) tamō̍ mṛ̠tyu-mmṛ̠tyu-ntama̠ stamō̍ mṛ̠tyum ।
3) mṛ̠tyu mapāpa̍ mṛ̠tyu-mmṛ̠tyu mapa̍ ।
4) apa̍ hatē ha̠tē 'pāpa̍ hatē ।
5) ha̠tē̠ hira̍ṇya̠gṃ̠ hira̍ṇyagṃ hatē hatē̠ hira̍ṇyam ।
6) hira̍ṇya-ndadāti dadāti̠ hira̍ṇya̠gṃ̠ hira̍ṇya-ndadāti ।
7) da̠dā̠ti̠ jyōti̠-rjyōti̍-rdadāti dadāti̠ jyōti̍ḥ ।
8) jyōti̠-rvai vai jyōti̠-rjyōti̠-rvai ।
9) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
10) hira̍ṇya̠-ñjyōti̍ṣā̠ jyōti̍ṣā̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ñjyōti̍ṣā ।
11) jyōti̍ ṣai̠vaiva jyōti̍ṣā̠ jyōti̍ ṣai̠va ।
12) ē̠va tama̠ stama̍ ē̠vaiva tama̍ḥ ।
13) tamō 'pāpa̠ tama̠ stamō 'pa̍ ।
14) apa̍ hatē ha̠tē 'pāpa̍ hatē ।
15) ha̠tē 'thō̠ athō̍ hatē ha̠tē 'thō̎ ।
16) athō̠ tēja̠ stējō 'thō̠ athō̠ tēja̍ḥ ।
16) athō̠ ityathō̎ ।
17) tējō̠ vai vai tēja̠ stējō̠ vai ।
18) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
19) hira̍ṇya̠-ntēja̠ stējō̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ntēja̍ḥ ।
20) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
21) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
22) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
23) dha̠ttē̠ suva̠-ssuva̍-rdhattē dhattē̠ suva̍ḥ ।
24) suva̠-rna na suva̠-ssuva̠-rna ।
25) na gha̠rmō gha̠rmō na na gha̠rmaḥ ।
26) gha̠rma-ssvāhā̠ svāhā̍ gha̠rmō gha̠rma-ssvāhā̎ ।
27) svāhā̠ suva̠-ssuva̠-ssvāhā̠ svāhā̠ suva̍ḥ ।
28) suva̠-rna na suva̠-ssuva̠-rna ।
29) nārkō̎ 'rkō na nārkaḥ ।
30) a̠rka-ssvāhā̠ svāhā̠ 'rkō̎ 'rka-ssvāhā̎ ।
31) svāhā̠ suva̠-ssuva̠-ssvāhā̠ svāhā̠ suva̍ḥ ।
32) suva̠-rna na suva̠-ssuva̠-rna ।
33) na śu̠kra-śśu̠krō na na śu̠kraḥ ।
34) śu̠kra-ssvāhā̠ svāhā̍ śu̠kra-śśu̠kra-ssvāhā̎ ।
35) svāhā̠ suva̠-ssuva̠-ssvāhā̠ svāhā̠ suva̍ḥ ।
36) suva̠-rna na suva̠-ssuva̠-rna ।
37) na jyōti̠-rjyōti̠-rna na jyōti̍ḥ ।
38) jyōti̠-ssvāhā̠ svāhā̠ jyōti̠-rjyōti̠-ssvāhā̎ ।
39) svāhā̠ suva̠-ssuva̠-ssvāhā̠ svāhā̠ suva̍ḥ ।
40) suva̠-rna na suva̠-ssuva̠-rna ।
41) na sūrya̠-ssūryō̠ na na sūrya̍ḥ ।
42) sūrya̠-ssvāhā̠ svāhā̠ sūrya̠-ssūrya̠-ssvāhā̎ ।
43) svāhā̠ 'rkō̎ 'rka-ssvāhā̠ svāhā̠ 'rkaḥ ।
44) a̠rkō vai vā a̠rkō̎ 'rkō vai ।
45) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
46) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
47) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
48) a̠gni ra̠sā va̠sā va̠gni ra̠gni ra̠sau ।
49) a̠sā vā̍di̠tya ā̍di̠tyō̍ 'sā va̠sā vā̍di̠tyaḥ ।
50) ā̠di̠tyō̎ 'śvamē̠dhō̎ 'śvamē̠dha ā̍di̠tya ā̍di̠tyō̎ 'śvamē̠dhaḥ ।
॥ 18 ॥ (50/51)
1) a̠śva̠mē̠dhō ya-dyada̍śvamē̠dhō̎ 'śvamē̠dhō yat ।
1) a̠śva̠mē̠dha itya̍śva - mē̠dhaḥ ।
2) yadē̠tā ē̠tā ya-dyadē̠tāḥ ।
3) ē̠tā āhu̍tī̠ rāhu̍tī rē̠tā ē̠tā āhu̍tīḥ ।
4) āhu̍tī-rju̠hōti̍ ju̠hō tyāhu̍tī̠ rāhu̍tī-rju̠hōti̍ ।
4) āhu̍tī̠rityā - hu̠tī̠ḥ ।
5) ju̠hō tya̍rkāśvamē̠dhayō̍ rarkāśvamē̠dhayō̎-rju̠hōti̍ ju̠hō tya̍rkāśvamē̠dhayō̎ḥ ।
6) a̠rkā̠śva̠mē̠dhayō̍ rē̠vai vārkā̎śvamē̠dhayō̍ rarkāśvamē̠dhayō̍ rē̠va ।
6) a̠rkā̠śva̠mē̠dhayō̠ritya̍rka - a̠śva̠mē̠dhayō̎ḥ ।
7) ē̠va jyōtīgṃ̍ṣi̠ jyōtīg̍ṣyē̠ vaiva jyōtīgṃ̍ṣi ।
8) jyōtīgṃ̍ṣi̠ sagṃ sa-ñjyōtīgṃ̍ṣi̠ jyōtīgṃ̍ṣi̠ sam ।
9) sa-nda̍dhāti dadhāti̠ sagṃ sa-nda̍dhāti ।
10) da̠dhā̠ tyē̠ṣa ē̠ṣa da̍dhāti dadhā tyē̠ṣaḥ ।
11) ē̠ṣa ha̍ hai̠ṣa ē̠ṣa ha̍ ।
12) ha̠ tu tu ha̍ ha̠ tu ।
13) tvai vai tu tvai ।
14) vā a̍rkāśvamē̠ dhya̍rkāśvamē̠dhī vai vā a̍rkāśvamē̠dhī ।
15) a̠rkā̠śva̠mē̠dhī yasya̠ yasyā̎rkāśvamē̠ dhya̍rkāśvamē̠dhī yasya̍ ।
15) a̠rkā̠śva̠mē̠dhītya̍rka - a̠śva̠mē̠dhī ।
16) yasyai̠ta dē̠ta-dyasya̠ yasyai̠tat ।
17) ē̠ta da̠gnā va̠gnā vē̠ta dē̠ta da̠gnau ।
18) a̠gnau kri̠yatē̎ kri̠yatē̠ 'gnā va̠gnau kri̠yatē̎ ।
19) kri̠yata̠ āpa̠ āpa̍ḥ kri̠yatē̎ kri̠yata̠ āpa̍ḥ ।
20) āpō̠ vai vā āpa̠ āpō̠ vai ।
21) vā i̠da mi̠daṃ vai vā i̠dam ।
22) i̠da magrē 'gra̍ i̠da mi̠da magrē̎ ।
23) agrē̍ sali̠lagṃ sa̍li̠la magrē 'grē̍ sali̠lam ।
24) sa̠li̠la mā̍sī dāsī-thsali̠lagṃ sa̍li̠la mā̍sīt ।
25) ā̠sī̠-thsa sa ā̍sī dāsī̠-thsaḥ ।
26) sa ē̠tā mē̠tāgṃ sa sa ē̠tām ।
27) ē̠tā-mpra̠jāpa̍tiḥ pra̠jāpa̍ti rē̠tā mē̠tā-mpra̠jāpa̍tiḥ ।
28) pra̠jāpa̍tiḥ pratha̠mā-mpra̍tha̠mā-mpra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pratha̠mām ।
28) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
29) pra̠tha̠mā-ñchiti̠-ñchiti̍-mpratha̠mā-mpra̍tha̠mā-ñchiti̎m ।
30) chiti̍ mapaśya dapaśya̠ch chiti̠-ñchiti̍ mapaśyat ।
31) a̠pa̠śya̠-ttā-ntā ma̍paśya dapaśya̠-ttām ।
32) tā mupōpa̠ tā-ntā mupa̍ ।
33) upā̍ dhattā dha̠ttō pōpā̍ dhatta ।
34) a̠dha̠tta̠ ta-ttada̍dhattā dhatta̠ tat ।
35) tadi̠ya mi̠ya-nta-ttadi̠yam ।
36) i̠ya ma̍bhava dabhava di̠ya mi̠ya ma̍bhavat ।
37) a̠bha̠va̠-tta-nta ma̍bhava dabhava̠-ttam ।
38) taṃ vi̠śvaka̍mā vi̠śvaka̍mā̠ ta-ntaṃ vi̠śvaka̍mā ।
39) vi̠śvaka̍mā 'bravī dabravī-dvi̠śvaka̍mā vi̠śvaka̍mā 'bravīt ।
39) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
40) a̠bra̠vī̠ dupōpā̎ bravī dabravī̠ dupa̍ ।
41) upa̍ tvā̠ tvōpōpa̍ tvā ।
42) tvā ''tvā̠ tvā ।
43) ā 'yā̎ nyayā̠ nyā 'yā̍ni ।
44) a̠yā̠nītī tya̍yā nyayā̠nīti̍ ।
45) iti̠ na nē tīti̠ na ।
46) nēhē ha na nēha ।
47) i̠ha lō̠kō lō̠ka i̠hēha lō̠kaḥ ।
48) lō̠kō̎ 'styasti lō̠kō lō̠kō̎ 'sti ।
49) a̠stītī tya̍stya̠stīti̍ ।
50) itya̍bravī dabravī̠ ditī tya̍bravīt ।
॥ 19 ॥ (50/56)
1) a̠bra̠vī̠-thsa sō̎ 'bravī dabravī̠-thsaḥ ।
2) sa ē̠tā mē̠tāgṃ sa sa ē̠tām ।
3) ē̠tā-ndvi̠tīyā̎-ndvi̠tīyā̍ mē̠tā mē̠tā-ndvi̠tīyā̎m ।
4) dvi̠tīyā̠-ñchiti̠-ñchiti̍-ndvi̠tīyā̎-ndvi̠tīyā̠-ñchiti̎m ।
5) chiti̍ mapaśya dapaśya̠ch chiti̠-ñchiti̍ mapaśyat ।
6) a̠pa̠śya̠-ttā-ntā ma̍paśya dapaśya̠-ttām ।
7) tā mupōpa̠ tā-ntā mupa̍ ।
8) upā̍ dhattā dha̠ttō pōpā̍ dhatta ।
9) a̠dha̠tta̠ ta-ttada̍dhattā dhatta̠ tat ।
10) tada̠ntari̍kṣa ma̠ntari̍kṣa̠-nta-ttada̠ntari̍kṣam ।
11) a̠ntari̍kṣa mabhava dabhava da̠ntari̍kṣa ma̠ntari̍kṣa mabhavat ।
12) a̠bha̠va̠-thsa sō̍ 'bhava dabhava̠-thsaḥ ।
13) sa ya̠jñō ya̠jña-ssa sa ya̠jñaḥ ।
14) ya̠jñaḥ pra̠jāpa̍ti-mpra̠jāpa̍tiṃ ya̠jñō ya̠jñaḥ pra̠jāpa̍tim ।
15) pra̠jāpa̍ti mabravī dabravī-tpra̠jāpa̍ti-mpra̠jāpa̍ti mabravīt ।
15) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
16) a̠bra̠vī̠ dupōpā̎ bravī dabravī̠ dupa̍ ।
17) upa̍ tvā̠ tvōpōpa̍ tvā ।
18) tvā ''tvā̠ tvā ।
19) ā 'yā̎ nyayā̠ nyā-'yā̍ni ।
20) a̠yā̠nītī tya̍yā nyayā̠nīti̍ ।
21) iti̠ na nē tīti̠ na ।
22) nēhēha na nēha ।
23) i̠ha lō̠kō lō̠ka i̠hēha lō̠kaḥ ।
24) lō̠kō̎ 'styasti lō̠kō lō̠kō̎ 'sti ।
25) a̠stī tītya̍ stya̠ stīti̍ ।
26) itya̍bravī dabravī̠ ditī tya̍bravīt ।
27) a̠bra̠vī̠-thsa sō̎ 'bravī dabravī̠-thsaḥ ।
28) sa vi̠śvaka̍rmāṇaṃ vi̠śvaka̍rmāṇa̠gṃ̠ sa sa vi̠śvaka̍rmāṇam ।
29) vi̠śvaka̍rmāṇa mabravī dabravī-dvi̠śvaka̍rmāṇaṃ vi̠śvaka̍rmāṇa mabravīt ।
29) vi̠śvaka̍rmāṇa̠miti̍ vi̠śva - ka̠rmā̠ṇa̠m ।
30) a̠bra̠vī̠ dupōpā̎ bravī dabravī̠ dupa̍ ।
31) upa̍ tvā̠ tvōpōpa̍ tvā ।
32) tvā ''tvā̠ tvā ।
33) ā 'yā̎ nyayā̠ nyā-'yā̍ni ।
34) a̠yā̠nītī tya̍yā nyayā̠nīti̍ ।
35) iti̠ kēna̠ kēnē tīti̠ kēna̍ ।
36) kēna̍ mā mā̠ kēna̠ kēna̍ mā ।
37) mō̠paiṣya̍ syu̠paiṣya̍si mā mō̠paiṣya̍si ।
38) u̠paiṣya̠ sītī tyu̠paiṣya̍ syu̠paiṣya̠ sīti̍ ।
38) u̠paiṣya̠sītyu̍pa - aiṣya̍si ।
39) iti̠ diśyā̍bhi̠-rdiśyā̍bhi̠ ritīti̠ diśyā̍bhiḥ ।
40) diśyā̍bhi̠ ritīti̠ diśyā̍bhi̠-rdiśyā̍bhi̠ riti̍ ।
41) itya̍bravī dabravī̠ ditī tya̍bravīt ।
42) a̠bra̠vī̠-tta-nta ma̍bravī dabravī̠-ttam ।
43) ta-ndiśyā̍bhi̠-rdiśyā̍bhi̠ sta-nta-ndiśyā̍bhiḥ ।
44) diśyā̍bhi ru̠pai du̠pai-ddiśyā̍bhi̠-rdiśyā̍bhi ru̠pait ।
45) u̠pai-ttā stā u̠pai du̠pai-ttāḥ ।
45) u̠paidityu̍pa - ait ।
46) tā upōpa̠ tā stā upa̍ ।
47) upā̍dhattā dha̠ttō pōpā̍ dhatta ।
48) a̠dha̠tta̠ tā stā a̍dhattā dhatta̠ tāḥ ।
49) tā diśō̠ diśa̠ stā stā diśa̍ḥ ।
50) diśō̍ 'bhava-nnabhava̠-ndiśō̠ diśō̍ 'bhavann ।
॥ 20 ॥ (50/54)
1) a̠bha̠va̠-nthsa sō̍ 'bhava-nnabhava̠-nthsaḥ ।
2) sa pa̍ramē̠ṣṭhī pa̍ramē̠ṣṭhī sa sa pa̍ramē̠ṣṭhī ।
3) pa̠ra̠mē̠ṣṭhī pra̠jāpa̍ti-mpra̠jāpa̍ti-mparamē̠ṣṭhī pa̍ramē̠ṣṭhī pra̠jāpa̍tim ।
4) pra̠jāpa̍ti mabravī dabravī-tpra̠jāpa̍ti-mpra̠jāpa̍ti mabravīt ।
4) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
5) a̠bra̠vī̠ dupōpā̎ bravī dabravī̠ dupa̍ ।
6) upa̍ tvā̠ tvōpōpa̍ tvā ।
7) tvā ''tvā̠ tvā ।
8) ā 'yā̎ nyayā̠ nyā-'yā̍ni ।
9) a̠yā̠nītī tya̍yā nyayā̠nīti̍ ।
10) iti̠ na nē tīti̠ na ।
11) nēhēha na nēha ।
12) i̠ha lō̠kō lō̠ka i̠hēha lō̠kaḥ ।
13) lō̠kō̎ 'styasti lō̠kō lō̠kō̎ 'sti ।
14) a̠stītī tya̍stya̠ stīti̍ ।
15) itya̍bravī dabravī̠ ditī tya̍bravīt ।
16) a̠bra̠vī̠-thsa sō̎ 'bravī dabravī̠-thsaḥ ।
17) sa vi̠śvaka̍rmāṇaṃ vi̠śvaka̍rmāṇa̠gṃ̠ sa sa vi̠śvaka̍rmāṇam ।
18) vi̠śvaka̍rmāṇa-ñcha cha vi̠śvaka̍rmāṇaṃ vi̠śvaka̍rmāṇa-ñcha ।
18) vi̠śvaka̍rmāṇa̠miti̍ vi̠śva - ka̠rmā̠ṇa̠m ।
19) cha̠ ya̠jñaṃ ya̠jña-ñcha̍ cha ya̠jñam ।
20) ya̠jña-ñcha̍ cha ya̠jñaṃ ya̠jña-ñcha̍ ।
21) chā̠bra̠vī̠ da̠bra̠vī̠ch cha̠ chā̠bra̠vī̠t ।
22) a̠bra̠vī̠ dupōpā̎ bravī dabravī̠ dupa̍ ।
23) upa̍ vāṃ vā̠ mupōpa̍ vām ।
24) vā̠ mā vā̎ṃ vā̠ mā ।
25) ā 'yā̎ nyayā̠ nyā-'yā̍ni ।
26) a̠yā̠nī tītya̍yā nyayā̠nīti̍ ।
27) iti̠ na nētīti̠ na ।
28) nēhēha na nēha ।
29) i̠ha lō̠kō lō̠ka i̠hēha lō̠kaḥ ।
30) lō̠kō̎ 'styasti lō̠kō lō̠kō̎ 'sti ।
31) a̠stī tītya̍ stya̠stīti̍ ।
32) itya̍brūtā mabrūtā̠ mitī tya̍brūtām ।
33) a̠brū̠tā̠gṃ̠ sa sō̎ 'brūtā mabrūtā̠gṃ̠ saḥ ।
34) sa ē̠tā mē̠tāgṃ sa sa ē̠tām ।
35) ē̠tā-ntṛ̠tīyā̎-ntṛ̠tīyā̍ mē̠tā mē̠tā-ntṛ̠tīyā̎m ।
36) tṛ̠tīyā̠-ñchiti̠-ñchiti̍-ntṛ̠tīyā̎-ntṛ̠tīyā̠-ñchiti̎m ।
37) chiti̍ mapaśya dapaśya̠ch chiti̠-ñchiti̍ mapaśyat ।
38) a̠pa̠śya̠-ttā-ntā ma̍paśya dapaśya̠-ttām ।
39) tā mupōpa̠ tā-ntā mupa̍ ।
40) upā̍dhattā dha̠ttō pōpā̍ dhatta ।
41) a̠dha̠tta̠ ta-ttada̍dhattā dhatta̠ tat ।
42) tada̠sā va̠sau ta-ttada̠sau ।
43) a̠sā va̍bhava dabhava da̠sā va̠sā va̍bhavat ।
44) a̠bha̠va̠-thsa sō̍ 'bhava dabhava̠-thsaḥ ।
45) sa ā̍di̠tya ā̍di̠tya-ssa sa ā̍di̠tyaḥ ।
46) ā̠di̠tyaḥ pra̠jāpa̍ti-mpra̠jāpa̍ti mādi̠tya ā̍di̠tyaḥ pra̠jāpa̍tim ।
47) pra̠jāpa̍ti mabravī dabravī-tpra̠jāpa̍ti-mpra̠jāpa̍ti mabravīt ।
47) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
48) a̠bra̠vī̠ dupōpā̎ bravī dabravī̠ dupa̍ ।
49) upa̍ tvā̠ tvōpōpa̍ tvā ।
50) tvā ''tvā̠ tvā ।
॥ 21 ॥ (50/53)
1) ā 'yā̎ nyayā̠ nyā-'yā̍ni ।
2) a̠yā̠nītī tya̍yā nyayā̠nīti̍ ।
3) iti̠ na nētīti̠ na ।
4) nēhēha na nēha ।
5) i̠ha lō̠kō lō̠ka i̠hēha lō̠kaḥ ।
6) lō̠kō̎ 'styasti lō̠kō lō̠kō̎ 'sti ।
7) a̠stī tītya̍ stya̠ stīti̍ ।
8) itya̍bravī dabravī̠ ditī tya̍bravīt ।
9) a̠bra̠vī̠-thsa sō̎ 'bravī dabravī̠-thsaḥ ।
10) sa vi̠śvaka̍rmāṇaṃ vi̠śvaka̍rmāṇa̠gṃ̠ sa sa vi̠śvaka̍rmāṇam ।
11) vi̠śvaka̍rmāṇa-ñcha cha vi̠śvaka̍rmāṇaṃ vi̠śvaka̍rmāṇa-ñcha ।
11) vi̠śvaka̍rmāṇa̠miti̍ vi̠śva - ka̠rmā̠ṇa̠m ।
12) cha̠ ya̠jñaṃ ya̠jña-ñcha̍ cha ya̠jñam ।
13) ya̠jña-ñcha̍ cha ya̠jñaṃ ya̠jña-ñcha̍ ।
14) chā̠bra̠vī̠ da̠bra̠vī̠ch cha̠ chā̠bra̠vī̠t ।
15) a̠bra̠vī̠ dupōpā̎ bravī dabravī̠ dupa̍ ।
16) upa̍ vāṃ vā̠ mupōpa̍ vām ।
17) vā̠ mā vā̎ṃ vā̠ mā ।
18) ā 'yā̎ nyayā̠ nyā-'yā̍ni ।
19) a̠yā̠nītī tya̍yā nyayā̠nīti̍ ।
20) iti̠ na nētīti̠ na ।
21) nēhēha na nēha ।
22) i̠ha lō̠kō lō̠ka i̠hēha lō̠kaḥ ।
23) lō̠kō̎ 'styasti lō̠kō lō̠kō̎ 'sti ।
24) a̠stī tītya̍ stya̠stīti̍ ।
25) itya̍brūtā mabrūtā̠ mitī tya̍brūtām ।
26) a̠brū̠tā̠gṃ̠ sa sō̎ 'brūtā mabrūtā̠gṃ̠ saḥ ।
27) sa pa̍ramē̠ṣṭhina̍-mparamē̠ṣṭhina̠gṃ̠ sa sa pa̍ramē̠ṣṭhina̎m ।
28) pa̠ra̠mē̠ṣṭhina̍ mabravī dabravī-tparamē̠ṣṭhina̍-mparamē̠ṣṭhina̍ mabravīt ।
29) a̠bra̠vī̠ dupōpā̎ bravī dabravī̠ dupa̍ ।
30) upa̍ tvā̠ tvōpōpa̍ tvā ।
31) tvā ''tvā̠ tvā ।
32) ā 'yā̎ nyayā̠ nyā-'yā̍ni ।
33) a̠yā̠nītī tya̍yā nyayā̠nīti̍ ।
34) iti̠ kēna̠ kēnē tīti̠ kēna̍ ।
35) kēna̍ mā mā̠ kēna̠ kēna̍ mā ।
36) mō̠paiṣya̍ syu̠paiṣya̍si mā mō̠paiṣya̍si ।
37) u̠paiṣya̠ sītī tyu̠paiṣya̍ syu̠paiṣya̠ sīti̍ ।
37) u̠paiṣya̠sītyu̍pa - aiṣya̍si ।
38) iti̍ lōkampṛ̠ṇayā̍ lōkampṛ̠ṇa yētīti̍ lōkampṛ̠ṇayā̎ ।
39) lō̠ka̠mpṛ̠ṇa yētīti̍ lōkampṛ̠ṇayā̍ lōkampṛ̠ṇa yēti̍ ।
39) lō̠ka̠mpṛ̠ṇayēti̍ lōkaṃ - pṛ̠ṇayā̎ ।
40) itya̍bravī dabravī̠ ditī tya̍bravīt ।
41) a̠bra̠vī̠-tta-nta ma̍bravī dabravī̠-ttam ।
42) tam ँlō̍kampṛ̠ṇayā̍ lōkampṛ̠ṇayā̠ ta-ntam ँlō̍kampṛ̠ṇayā̎ ।
43) lō̠ka̠mpṛ̠ṇa yō̠pai du̠pai llō̍kampṛ̠ṇayā̍ lōkampṛ̠ṇa yō̠pait ।
43) lō̠ka̠mpṛ̠ṇayēti̍ lōkaṃ - pṛ̠ṇayā̎ ।
44) u̠pai-ttasmā̠-ttasmā̍ du̠pai du̠pai-ttasmā̎t ।
44) u̠paidityu̍pa - ait ।
45) tasmā̠ dayā̍tayā̠ mnyayā̍tayāmnī̠ tasmā̠-ttasmā̠ dayā̍tayāmnī ।
46) ayā̍tayāmnī lōkampṛ̠ṇā lō̍kampṛ̠ṇā 'yā̍tayā̠ mnyayā̍tayāmnī lōkampṛ̠ṇā ।
46) ayā̍tayā̠mnītyayā̍ta - yā̠mnī̠ ।
47) lō̠ka̠mpṛ̠ṇā 'yā̍tayā̠mā 'yā̍tayāmā lōkampṛ̠ṇā lō̍kampṛ̠ṇā 'yā̍tayāmā ।
47) lō̠ka̠mpṛ̠ṇēti̍ lōkaṃ - pṛ̠ṇā ।
48) ayā̍tayāmā̠ hi hyayā̍tayā̠mā 'yā̍tayāmā̠ hi ।
48) ayā̍tayā̠mētyayā̍ta - yā̠mā̠ ।
49) hya̍sā va̠sau hi hya̍sau ।
50) a̠sā vā̍di̠tya ā̍di̠tyō̍ 'sā va̠sā vā̍di̠tyaḥ ।
॥ 22 ॥ (50/58)
1) ā̠di̠tya stāg stā nā̍di̠tya ā̍di̠tya stān ।
2) tānṛṣa̍ya̠ ṛṣa̍ya̠ stāg stā nṛṣa̍yaḥ ।
3) ṛṣa̍yō 'bruva-nnabruva̠-nnṛṣa̍ya̠ ṛṣa̍yō 'bruvann ।
4) a̠bru̠va̠-nnupōpā̎ bruva-nnabruva̠-nnupa̍ ।
5) upa̍ vō va̠ upōpa̍ vaḥ ।
6) va̠ ā vō̍ va̠ ā ।
7) ā 'yā̍mā yā̠mā 'yā̍ma ।
8) a̠yā̠mē tītya̍yāmā yā̠mēti̍ ।
9) iti̠ kēna̠ kēnē tīti̠ kēna̍ ।
10) kēna̍ nō na̠ḥ kēna̠ kēna̍ naḥ ।
11) na̠ u̠paiṣya̍ thō̠paiṣya̍tha nō na u̠paiṣya̍tha ।
12) u̠paiṣya̠thētī tyu̠paiṣya̍ thō̠paiṣya̠thēti̍ ।
12) u̠paiṣya̠thētyu̍pa - aiṣya̍tha ।
13) iti̍ bhū̠mnā bhū̠mnētīti̍ bhū̠mnā ।
14) bhū̠mnētīti̍ bhū̠mnā bhū̠mnēti̍ ।
15) itya̍bruva-nnabruva̠-nnitī tya̍bruvann ।
16) a̠bru̠va̠-ntāg stā na̍bruva-nnabruva̠-ntān ।
17) tā-ndvābhyā̠-ndvābhyā̠-ntāg stā-ndvābhyā̎m ।
18) dvābhyā̠-ñchitī̎bhyā̠-ñchitī̎bhyā̠-ndvābhyā̠-ndvābhyā̠-ñchitī̎bhyām ।
19) chitī̎bhyā mu̠pāya̍-nnu̠pāya̠ ñchitī̎bhyā̠-ñchitī̎bhyā mu̠pāyann̍ ।
19) chitī̎bhyā̠miti̠ chiti̍ - bhyā̠m ।
20) u̠pāya̠-nthsa sa u̠pāya̍-nnu̠pāya̠-nthsaḥ ।
20) u̠pāya̠nnityu̍pa - āyann̍ ।
21) sa pañcha̍chitīka̠ḥ pañcha̍chitīka̠-ssa sa pañcha̍chitīkaḥ ।
22) pañcha̍chitīka̠-ssagṃ sa-mpañcha̍chitīka̠ḥ pañcha̍chitīka̠-ssam ।
22) pañcha̍chitīka̠ iti̠ pañcha̍ - chi̠tī̠ka̠ḥ ।
23) sa ma̍padyatā padyata̠ sagṃ sa ma̍padyata ।
24) a̠pa̠dya̠ta̠ yō yō̍ 'padyatā padyata̠ yaḥ ।
25) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
26) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
27) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
28) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
29) chi̠nu̠tē bhūyā̠-nbhūyāg̍ śchinu̠tē chi̍nu̠tē bhūyān̍ ।
30) bhūyā̍ nē̠vaiva bhūyā̠-nbhūyā̍ nē̠va ।
31) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
32) bha̠va̠ tya̠bhya̍bhi bha̍vati bhava tya̠bhi ।
33) a̠bhīmā ni̠mā na̠bhya̍bhīmān ।
34) i̠mān ँlō̠kān ँlō̠kā ni̠mā ni̠mān ँlō̠kān ।
35) lō̠kān ja̍yati jayati lō̠kān ँlō̠kān ja̍yati ।
36) ja̠ya̠ti̠ vi̠du-rvi̠du-rja̍yati jayati vi̠duḥ ।
37) vi̠du rē̍na mēnaṃ vi̠du-rvi̠du rē̍nam ।
38) ē̠na̠-ndē̠vā dē̠vā ē̍na mēna-ndē̠vāḥ ।
39) dē̠vā athō̠ athō̍ dē̠vā dē̠vā athō̎ ।
40) athō̍ ē̠tāsā̍ mē̠tāsā̠ mathō̠ athō̍ ē̠tāsā̎m ।
40) athō̠ ityathō̎ ।
41) ē̠tāsā̍ mē̠vai vaitāsā̍ mē̠tāsā̍ mē̠va ।
42) ē̠va dē̠vatā̍nā-ndē̠vatā̍nā mē̠vaiva dē̠vatā̍nām ।
43) dē̠vatā̍nā̠gṃ̠ sāyu̍jya̠gṃ̠ sāyu̍jya-ndē̠vatā̍nā-ndē̠vatā̍nā̠gṃ̠ sāyu̍jyam ।
44) sāyu̍jya-ṅgachChati gachChati̠ sāyu̍jya̠gṃ̠ sāyu̍jya-ṅgachChati ।
45) ga̠chCha̠tīti̍ gachChati ।
॥ 23 ॥ (45/50)
॥ a. 5 ॥
1) vayō̠ vai vai vayō̠ vayō̠ vai ।
2) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
3) a̠gni-rya-dyada̠gni ra̠gni-ryat ।
4) yada̍gni̠chi da̍gni̠chi-dya-dyada̍gni̠chit ।
5) a̠gni̠chi-tpa̠kṣiṇa̍ḥ pa̠kṣiṇō̎ 'gni̠chi da̍gni̠chi-tpa̠kṣiṇa̍ḥ ।
5) a̠gni̠chiditya̍gni - chit ।
6) pa̠kṣiṇō̎ 'śñī̠yā da̍śñī̠yā-tpa̠kṣiṇa̍ḥ pa̠kṣiṇō̎ 'śñī̠yāt ।
7) a̠śñī̠yā-tta-nta ma̍śñī̠yā da̍śñī̠yā-ttam ।
8) ta mē̠vaiva ta-nta mē̠va ।
9) ē̠vāgni ma̠gni mē̠vai vāgnim ।
10) a̠gni ma̍dyā dadyā da̠gni ma̠gni ma̍dyāt ।
11) a̠dyā̠ dārti̠ mārti̍ madyā dadyā̠ dārti̎m ।
12) ārti̠ mā ''rti̠ mārti̠ mā ।
13) ārchChē̍ dṛchChē̠ dārchChē̎t ।
14) ṛ̠chChē̠-thsa̠ṃva̠thsa̠ragṃ sa̍ṃvathsa̠ra mṛ̍chChē dṛchChē-thsaṃvathsa̠ram ।
15) sa̠ṃva̠thsa̠raṃ vra̠taṃ vra̠tagṃ sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ vra̠tam ।
15) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
16) vra̠ta-ñcha̍rēch charē-dvra̠taṃ vra̠ta-ñcha̍rēt ।
17) cha̠rē̠-thsa̠ṃva̠thsa̠ragṃ sa̍ṃvathsa̠ra-ñcha̍rēch charē-thsaṃvathsa̠ram ।
18) sa̠ṃva̠thsa̠ragṃ hi hi sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ragṃ hi ।
18) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
19) hi vra̠taṃ vra̠tagṃ hi hi vra̠tam ।
20) vra̠ta-nna na vra̠taṃ vra̠ta-nna ।
21) nātyati̠ na nāti̍ ।
22) ati̍ pa̠śuḥ pa̠śu ratyati̍ pa̠śuḥ ।
23) pa̠śu-rvai vai pa̠śuḥ pa̠śu-rvai ।
24) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
25) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
26) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
27) a̠gnir-hi̠nasti̍ hi̠nas tya̠gni ra̠gnir-hi̠nasti̍ ।
28) hi̠nasti̠ khalu̠ khalu̍ hi̠nasti̍ hi̠nasti̠ khalu̍ ।
29) khalu̠ vai vai khalu̠ khalu̠ vai ।
30) vai ta-ntaṃ vai vai tam ।
31) ta-mpa̠śuḥ pa̠śu sta-nta-mpa̠śuḥ ।
32) pa̠śu-ryō yaḥ pa̠śuḥ pa̠śu-ryaḥ ।
33) ya ē̍na mēna̠ṃ yō ya ē̍nam ।
34) ē̠na̠-mpu̠rastā̎-tpu̠rastā̍ dēna mēna-mpu̠rastā̎t ।
35) pu̠rastā̎-tpra̠tyañcha̍-mpra̠tyañcha̍-mpu̠rastā̎-tpu̠rastā̎-tpra̠tyañcha̎m ।
36) pra̠tyañcha̍ mupa̠chara̍ tyupa̠chara̍ti pra̠tyañcha̍-mpra̠tyañcha̍ mupa̠chara̍ti ।
37) u̠pa̠chara̍ti̠ tasmā̠-ttasmā̍ dupa̠chara̍ tyupa̠chara̍ti̠ tasmā̎t ।
37) u̠pa̠chara̠tītyu̍pa - chara̍ti ।
38) tasmā̎-tpa̠śchā-tpa̠śchā-ttasmā̠-ttasmā̎-tpa̠śchāt ।
39) pa̠śchā-tprā-mprā-mpa̠śchā-tpa̠śchā-tprām ।
40) prāṃ ṃu̍pa̠charya̍ upa̠charya̠ḥ prā-mprāṃ ṃu̍pa̠charya̍ḥ ।
41) u̠pa̠charya̍ ā̠tmana̍ ā̠tmana̍ upa̠charya̍ upa̠charya̍ ā̠tmana̍ḥ ।
41) u̠pa̠charya̠ ityu̍pa - charya̍ḥ ।
42) ā̠tmanō 'higṃ̍sāyā̠ ahigṃ̍sāyā ā̠tmana̍ ā̠tmanō 'higṃ̍sāyai ।
43) ahigṃ̍sāyai̠ tēja̠ stējō 'higṃ̍sāyā̠ ahigṃ̍sāyai̠ tēja̍ḥ ।
44) tējō̎ 'syasi̠ tēja̠ stējō̍ 'si ।
45) a̠si̠ tēja̠ stējō̎ 'syasi̠ tēja̍ḥ ।
46) tējō̍ mē mē̠ tēja̠ stējō̍ mē ।
47) mē̠ ya̠chCha̠ ya̠chCha̠ mē̠ mē̠ ya̠chCha̠ ।
48) ya̠chCha̠ pṛ̠thi̠vī-mpṛ̍thi̠vīṃ ya̍chCha yachCha pṛthi̠vīm ।
49) pṛ̠thi̠vīṃ ya̍chCha yachCha pṛthi̠vī-mpṛ̍thi̠vīṃ ya̍chCha ।
50) ya̠chCha̠ pṛ̠thi̠vyai pṛ̍thi̠vyai ya̍chCha yachCha pṛthi̠vyai ।
॥ 24 ॥ (50/55)
1) pṛ̠thi̠vyai mā̍ mā pṛthi̠vyai pṛ̍thi̠vyai mā̎ ।
2) mā̠ pā̠hi̠ pā̠hi̠ mā̠ mā̠ pā̠hi̠ ।
3) pā̠hi̠ jyōti̠-rjyōti̍ḥ pāhi pāhi̠ jyōti̍ḥ ।
4) jyōti̍ rasyasi̠ jyōti̠-rjyōti̍ rasi ।
5) a̠si̠ jyōti̠-rjyōti̍ rasyasi̠ jyōti̍ḥ ।
6) jyōti̍-rmē mē̠ jyōti̠-rjyōti̍-rmē ।
7) mē̠ ya̠chCha̠ ya̠chCha̠ mē̠ mē̠ ya̠chCha̠ ।
8) ya̠chChā̠ntari̍kṣa ma̠ntari̍kṣaṃ yachCha yachChā̠ntari̍kṣam ।
9) a̠ntari̍kṣaṃ yachCha yachChā̠ntari̍kṣa ma̠ntari̍kṣaṃ yachCha ।
10) ya̠chChā̠ntari̍kṣā da̠ntari̍kṣā-dyachCha yachChā̠ntari̍kṣāt ।
11) a̠ntari̍kṣā-nmā mā̠ 'ntari̍kṣā da̠ntari̍kṣā-nmā ।
12) mā̠ pā̠hi̠ pā̠hi̠ mā̠ mā̠ pā̠hi̠ ।
13) pā̠hi̠ suva̠-ssuva̍ḥ pāhi pāhi̠ suva̍ḥ ।
14) suva̍ rasyasi̠ suva̠-ssuva̍ rasi ।
15) a̠si̠ suva̠-ssuva̍ rasyasi̠ suva̍ḥ ।
16) suva̍-rmē mē̠ suva̠-ssuva̍-rmē ।
17) mē̠ ya̠chCha̠ ya̠chCha̠ mē̠ mē̠ ya̠chCha̠ ।
18) ya̠chCha̠ diva̠-ndiva̍ṃ yachCha yachCha̠ diva̎m ।
19) diva̍ṃ yachCha yachCha̠ diva̠-ndiva̍ṃ yachCha ।
20) ya̠chCha̠ di̠vō di̠vō ya̍chCha yachCha di̠vaḥ ।
21) di̠vō mā̍ mā di̠vō di̠vō mā̎ ।
22) mā̠ pā̠hi̠ pā̠hi̠ mā̠ mā̠ pā̠hi̠ ।
23) pā̠hītīti̍ pāhi pā̠hīti̍ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠hai̠tābhi̍ rē̠tābhi̍ rāhā hai̠tābhi̍ḥ ।
26) ē̠tābhi̠-rvai vā ē̠tābhi̍ rē̠tābhi̠-rvai ।
27) vā i̠ma i̠mē vai vā i̠mē ।
28) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
29) lō̠kā vidhṛ̍tā̠ vidhṛ̍tā lō̠kā lō̠kā vidhṛ̍tāḥ ।
30) vidhṛ̍tā̠ ya-dya-dvidhṛ̍tā̠ vidhṛ̍tā̠ yat ।
30) vidhṛ̍tā̠ iti̠ vi - dhṛ̠tā̠ḥ ।
31) yadē̠tā ē̠tā ya-dyadē̠tāḥ ।
32) ē̠tā u̍pa̠dadhā̎ tyupa̠dadhā̎ tyē̠tā ē̠tā u̍pa̠dadhā̍ti ।
33) u̠pa̠dadhā̎ tyē̠ṣā mē̠ṣā mu̍pa̠dadhā̎ tyupa̠dadhā̎ tyē̠ṣām ।
33) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
34) ē̠ṣām ँlō̠kānā̎m ँlō̠kānā̍ mē̠ṣā mē̠ṣām ँlō̠kānā̎m ।
35) lō̠kānā̠ṃ vidhṛ̍tyai̠ vidhṛ̍tyai lō̠kānā̎m ँlō̠kānā̠ṃ vidhṛ̍tyai ।
36) vidhṛ̍tyai svayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā vidhṛ̍tyai̠ vidhṛ̍tyai svayamātṛ̠ṇṇāḥ ।
36) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ ।
37) sva̠ya̠mā̠tṛ̠ṇṇā u̍pa̠dhāyō̍ pa̠dhāya̍ svayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā u̍pa̠dhāya̍ ।
37) sva̠ya̠mā̠tṛ̠ṇṇā iti̍ svayaṃ - ā̠tṛ̠ṇṇāḥ ।
38) u̠pa̠dhāya̍ hiraṇyēṣṭa̠kā hi̍raṇyēṣṭa̠kā u̍pa̠dhāyō̍ pa̠dhāya̍ hiraṇyēṣṭa̠kāḥ ।
38) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
39) hi̠ra̠ṇyē̠ṣṭa̠kā upōpa̍ hiraṇyēṣṭa̠kā hi̍raṇyēṣṭa̠kā upa̍ ।
39) hi̠ra̠ṇyē̠ṣṭa̠kā iti̍ hiraṇya - i̠ṣṭa̠kāḥ ।
40) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
41) da̠dhā̠ tī̠ma i̠mē da̍dhāti dadhā tī̠mē ।
42) i̠mē vai vā i̠ma i̠mē vai ।
43) vai lō̠kā lō̠kā vai vai lō̠kāḥ ।
44) lō̠kā-ssva̍yamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā lō̠kā lō̠kā-ssva̍yamātṛ̠ṇṇāḥ ।
45) sva̠ya̠mā̠tṛ̠ṇṇā jyōti̠-rjyōti̍-ssvayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā jyōti̍ḥ ।
45) sva̠ya̠mā̠tṛ̠ṇṇā iti̍ svayaṃ - ā̠tṛ̠ṇṇāḥ ।
46) jyōti̠r̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ñjyōti̠-rjyōti̠r̠ hira̍ṇyam ।
47) hira̍ṇya̠ṃ ya-dyaddhira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ yat ।
48) ya-thsva̍yamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā ya-dya-thsva̍yamātṛ̠ṇṇāḥ ।
49) sva̠ya̠mā̠tṛ̠ṇṇā u̍pa̠dhāyō̍ pa̠dhāya̍ svayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā u̍pa̠dhāya̍ ।
49) sva̠ya̠mā̠tṛ̠ṇṇā iti̍ svayaṃ - ā̠tṛ̠ṇṇāḥ ।
50) u̠pa̠dhāya̍ hiraṇyēṣṭa̠kā hi̍raṇyēṣṭa̠kā u̍pa̠dhāyō̍ pa̠dhāya̍ hiraṇyēṣṭa̠kāḥ ।
50) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
॥ 25 ॥ (50/59)
1) hi̠ra̠ṇyē̠ṣṭa̠kā u̍pa̠dadhā̎ tyupa̠dadhā̍ti hiraṇyēṣṭa̠kā hi̍raṇyēṣṭa̠kā u̍pa̠dadhā̍ti ।
1) hi̠ra̠ṇyē̠ṣṭa̠kā iti̍ hiraṇya - i̠ṣṭa̠kāḥ ।
2) u̠pa̠dadhā̍ tī̠mā ni̠mā nu̍pa̠dadhā̎ tyupa̠dadhā̍ tī̠mān ।
2) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
3) i̠mā nē̠vaivē mā ni̠mā nē̠va ।
4) ē̠vai tābhi̍ rē̠tābhi̍ rē̠vai vaitābhi̍ḥ ।
5) ē̠tābhi̍-rlō̠kān ँlō̠kā nē̠tābhi̍ rē̠tābhi̍-rlō̠kān ।
6) lō̠kān jyōti̍ṣmatō̠ jyōti̍ṣmatō lō̠kān ँlō̠kān jyōti̍ṣmataḥ ।
7) jyōti̍ṣmataḥ kurutē kurutē̠ jyōti̍ṣmatō̠ jyōti̍ṣmataḥ kurutē ।
8) ku̠ru̠tē 'thō̠ athō̍ kurutē kuru̠tē 'thō̎ ।
9) athō̍ ē̠tābhi̍ rē̠tābhi̠ rathō̠ athō̍ ē̠tābhi̍ḥ ।
9) athō̠ ityathō̎ ।
10) ē̠tābhi̍ rē̠vai vaitābhi̍ rē̠tābhi̍ rē̠va ।
11) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
12) a̠smā̠ i̠ma i̠mē̎ 'smā asmā i̠mē ।
13) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
14) lō̠kāḥ pra pra lō̠kā lō̠kāḥ pra ।
15) pra bhā̎mti bhānti̠ pra pra bhā̎mti ।
16) bhā̠nti̠ yā yā bhā̎mti bhānti̠ yāḥ ।
17) yā stē̍ tē̠ yā yā stē̎ ।
18) tē̠ a̠gnē̠ a̠gnē̠ tē̠ tē̠ a̠gnē̠ ।
19) a̠gnē̠ sūryē̠ sūryē̍ agnē agnē̠ sūryē̎ ।
20) sūryē̠ ruchō̠ rucha̠-ssūryē̠ sūryē̠ rucha̍ḥ ।
21) rucha̍ udya̠ta u̍dya̠tō ruchō̠ rucha̍ udya̠taḥ ।
22) u̠dya̠tō diva̠-ndiva̍ mudya̠ta u̍dya̠tō diva̎m ।
22) u̠dya̠ta ityu̍t - ya̠taḥ ।
23) diva̍ māta̠nva-ntyā̍ta̠nvanti̠ diva̠-ndiva̍ māta̠nvanti̍ ।
24) ā̠ta̠nvanti̍ ra̠śmibhī̍ ra̠śmibhi̍ rāta̠nva-ntyā̍ta̠nvanti̍ ra̠śmibhi̍ḥ ।
24) ā̠ta̠nvantītyā̎ - ta̠nvanti̍ ।
25) ra̠śmibhi̠riti̍ ra̠śmi - bhi̠ḥ ।
26) tābhi̠-ssarvā̍bhi̠-ssarvā̍bhi̠ stābhi̠ stābhi̠-ssarvā̍bhiḥ ।
27) sarvā̍bhī ru̠chē ru̠chē sarvā̍bhi̠-ssarvā̍bhī ru̠chē ।
28) ru̠chē janā̍ya̠ janā̍ya ru̠chē ru̠chē janā̍ya ।
29) janā̍ya nō nō̠ janā̍ya̠ janā̍ya naḥ ।
30) na̠ skṛ̠dhi̠ kṛ̠dhi̠ nō̠ na̠ skṛ̠dhi̠ ।
31) kṛ̠dhīti̍ kṛdhi ।
32) yā vō̍ vō̠ yā yā va̍ḥ ।
33) vō̠ dē̠vā̠ dē̠vā̠ vō̠ vō̠ dē̠vā̠ḥ ।
34) dē̠vā̠-ssūryē̠ sūryē̍ dēvā dēvā̠-ssūryē̎ ।
35) sūryē̠ ruchō̠ rucha̠-ssūryē̠ sūryē̠ rucha̍ḥ ।
36) ruchō̠ gōṣu̠ gōṣu̠ ruchō̠ ruchō̠ gōṣu̍ ।
37) gōṣvaśvē̠ ṣvaśvē̍ṣu̠ gōṣu̠ gōṣvaśvē̍ṣu ।
38) aśvē̍ṣu̠ yā yā aśvē̠ ṣvaśvē̍ṣu̠ yāḥ ।
39) yā ruchō̠ ruchō̠ yā yā rucha̍ḥ ।
40) rucha̠ iti̠ rucha̍ḥ ।
41) indrā̎gnī̠ tābhi̠ stābhi̠ rindrā̎gnī̠ indrā̎gnī̠ tābhi̍ḥ ।
41) indrā̎gnī̠ itīndra̍ - a̠gnī̠ ।
42) tābhi̠-ssarvā̍bhi̠-ssarvā̍bhi̠ stābhi̠ stābhi̠-ssarvā̍bhiḥ ।
43) sarvā̍bhī̠ rucha̠gṃ̠ rucha̠gṃ̠ sarvā̍bhi̠-ssarvā̍bhī̠ rucha̎m ।
44) rucha̍-nnō nō̠ rucha̠gṃ̠ rucha̍-nnaḥ ।
45) nō̠ dha̠tta̠ dha̠tta̠ nō̠ nō̠ dha̠tta̠ ।
46) dha̠tta̠ bṛ̠ha̠spa̠tē̠ bṛ̠ha̠spa̠tē̠ dha̠tta̠ dha̠tta̠ bṛ̠ha̠spa̠tē̠ ।
47) bṛ̠ha̠spa̠ta̠ iti̍ bṛhaspatē ।
48) rucha̍-nnō nō̠ rucha̠gṃ̠ rucha̍-nnaḥ ।
49) nō̠ dhē̠hi̠ dhē̠hi̠ nō̠ nō̠ dhē̠hi̠ ।
50) dhē̠hi̠ brā̠hma̠ṇēṣu̍ brāhma̠ṇēṣu̍ dhēhi dhēhi brāhma̠ṇēṣu̍ ।
॥ 26 ॥ (50/56)
1) brā̠hma̠ṇēṣu̠ rucha̠gṃ̠ rucha̍-mbrāhma̠ṇēṣu̍ brāhma̠ṇēṣu̠ rucha̎m ।
2) rucha̠gṃ̠ rāja̍su̠ rāja̍su̠ rucha̠gṃ̠ rucha̠gṃ̠ rāja̍su ।
3) rāja̍su nō nō̠ rāja̍su̠ rāja̍su naḥ ।
3) rāja̠sviti̠ rāja̍ - su̠ ।
4) na̠ skṛ̠dhi̠ kṛ̠dhi̠ nō̠ na̠ skṛ̠dhi̠ ।
5) kṛ̠dhīti̍ kṛdhi ।
6) rucha̍ṃ vi̠śyē̍ṣu vi̠śyē̍ṣu̠ rucha̠gṃ̠ rucha̍ṃ vi̠śyē̍ṣu ।
7) vi̠śyē̍ṣu śū̠drēṣu̍ śū̠drēṣu̍ vi̠śyē̍ṣu vi̠śyē̍ṣu śū̠drēṣu̍ ।
8) śū̠drēṣu̠ mayi̠ mayi̍ śū̠drēṣu̍ śū̠drēṣu̠ mayi̍ ।
9) mayi̍ dhēhi dhēhi̠ mayi̠ mayi̍ dhēhi ।
10) dhē̠hi̠ ru̠chā ru̠chā dhē̍hi dhēhi ru̠chā ।
11) ru̠chā rucha̠gṃ̠ ruchagṃ̍ ru̠chā ru̠chā rucha̎m ।
12) rucha̠miti̠ rucha̎m ।
13) dvē̠dhā vai vai dvē̠dhā dvē̠dhā vai ।
14) vā a̠gni ma̠gniṃ vai vā a̠gnim ।
15) a̠gni-ñchi̍kyā̠nasya̍ chikyā̠na syā̠gni ma̠gni-ñchi̍kyā̠nasya̍ ।
16) chi̠kyā̠nasya̠ yaśō̠ yaśa̍ śchikyā̠nasya̍ chikyā̠nasya̠ yaśa̍ḥ ।
17) yaśa̍ indri̠ya mi̍ndri̠yaṃ yaśō̠ yaśa̍ indri̠yam ।
18) i̠ndri̠ya-ṅga̍chChati gachCha tīndri̠ya mi̍ndri̠ya-ṅga̍chChati ।
19) ga̠chCha̠ tya̠gni ma̠gni-ṅga̍chChati gachCha tya̠gnim ।
20) a̠gniṃ vā̍ vā̠ 'gni ma̠gniṃ vā̎ ।
21) vā̠ chi̠ta-ñchi̠taṃ vā̍ vā chi̠tam ।
22) chi̠ta mī̍jā̠na mī̍jā̠na-ñchi̠ta-ñchi̠ta mī̍jā̠nam ।
23) ī̠jā̠naṃ vā̍ vējā̠na mī̍jā̠naṃ vā̎ ।
24) vā̠ ya-dya-dvā̍ vā̠ yat ।
25) yadē̠tā ē̠tā ya-dyadē̠tāḥ ।
26) ē̠tā āhu̍tī̠ rāhu̍tī rē̠tā ē̠tā āhu̍tīḥ ।
27) āhu̍tī-rju̠hōti̍ ju̠hō tyāhu̍tī̠ rāhu̍tī-rju̠hōti̍ ।
27) āhu̍tī̠rityā - hu̠tī̠ḥ ।
28) ju̠hō tyā̠tma-nnā̠tman ju̠hōti̍ ju̠hō tyā̠tmann ।
29) ā̠tma-nnē̠vai vātma-nnā̠tma-nnē̠va ।
30) ē̠va yaśō̠ yaśa̍ ē̠vaiva yaśa̍ḥ ।
31) yaśa̍ indri̠ya mi̍ndri̠yaṃ yaśō̠ yaśa̍ indri̠yam ।
32) i̠ndri̠ya-ndha̍ttē dhatta indri̠ya mi̍ndri̠ya-ndha̍ttē ।
33) dha̠tta̠ ī̠śva̠ra ī̎śva̠rō dha̍ttē dhatta īśva̠raḥ ।
34) ī̠śva̠rō vai vā ī̎śva̠ra ī̎śva̠rō vai ।
35) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
36) ē̠ṣa ārti̠ mārti̍ mē̠ṣa ē̠ṣa ārti̎m ।
37) ārti̠ mārtō̠ rārtō̠ rārti̠ mārti̠ mārtō̎ḥ ।
38) ārtō̠-ryō ya ārtō̠ rārtō̠-ryaḥ ।
38) ārtō̠rityā - a̠rtō̠ḥ ।
39) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
40) a̠gni-ñchi̠nvagg śchi̠nva-nna̠gni ma̠gni-ñchi̠nvann ।
41) chi̠nva-nna̍dhi̠krāma̍ tyadhi̠krāma̍ti chi̠nvagg śchi̠nva-nna̍dhi̠krāma̍ti ।
42) a̠dhi̠krāma̍ti̠ ta-ttada̍dhi̠krāma̍ tyadhi̠krāma̍ti̠ tat ।
42) a̠dhi̠krāma̠tītya̍dhi - krāma̍ti ।
43) ta-ttvā̎ tvā̠ ta-tta-ttvā̎ ।
44) tvā̠ yā̠mi̠ yā̠mi̠ tvā̠ tvā̠ yā̠mi̠ ।
45) yā̠mi̠ brahma̍ṇā̠ brahma̍ṇā yāmi yāmi̠ brahma̍ṇā ।
46) brahma̍ṇā̠ vanda̍mānō̠ vanda̍mānō̠ brahma̍ṇā̠ brahma̍ṇā̠ vanda̍mānaḥ ।
47) vanda̍māna̠ itīti̠ vanda̍mānō̠ vanda̍māna̠ iti̍ ।
48) iti̍ vāru̠ṇyā vā̍ru̠ṇyētīti̍ vāru̠ṇyā ।
49) vā̠ru̠ṇya rcha rchā vā̍ru̠ṇyā vā̍ru̠ṇya rchā ।
50) ṛ̠chā ju̍huyāj juhuyā dṛ̠cha rchā ju̍huyāt ।
॥ 27 ॥ (50/54)
1) ju̠hu̠yā̠ch Chānti̠-śśānti̍-rjuhuyāj juhuyā̠ch Chānti̍ḥ ।
2) śānti̍ rē̠vaiva śānti̠-śśānti̍ rē̠va ।
3) ē̠vaiṣai ṣaivai vaiṣā ।
4) ē̠ṣā 'gnē ra̠gnē rē̠ṣaiṣā 'gnēḥ ।
5) a̠gnē-rgupti̠-rgupti̍ ra̠gnē ra̠gnē-rgupti̍ḥ ।
6) gupti̍ rā̠tmana̍ ā̠tmanō̠ gupti̠-rgupti̍ rā̠tmana̍ḥ ।
7) ā̠tmanō̍ ha̠viṣkṛ̍tō ha̠viṣkṛ̍ta ā̠tmana̍ ā̠tmanō̍ ha̠viṣkṛ̍taḥ ।
8) ha̠viṣkṛ̍tō̠ vai vai ha̠viṣkṛ̍tō ha̠viṣkṛ̍tō̠ vai ।
8) ha̠viṣkṛ̍ta̠ iti̍ ha̠viḥ - kṛ̠ta̠ḥ ।
9) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
10) ē̠ṣa yō ya ē̠ṣa ē̠ṣa yaḥ ।
11) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
12) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
13) chi̠nu̠tē yathā̠ yathā̍ chinu̠tē chi̍nu̠tē yathā̎ ।
14) yathā̠ vai vai yathā̠ yathā̠ vai ।
15) vai ha̠vir-ha̠vi-rvai vai ha̠viḥ ।
16) ha̠vi-sskanda̍ti̠ skanda̍ti ha̠vir-ha̠vi-sskanda̍ti ।
17) skanda̍ tyē̠va mē̠vagg skanda̍ti̠ skanda̍ tyē̠vam ।
18) ē̠vaṃ vai vā ē̠va mē̠vaṃ vai ।
19) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
20) ē̠ṣa ska̍ndati skanda tyē̠ṣa ē̠ṣa ska̍ndati ।
21) ska̠nda̠ti̠ yō ya-sska̍ndati skandati̠ yaḥ ।
22) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
23) a̠gni-ñchi̠tvā chi̠tvā 'gni ma̠gni-ñchi̠tvā ।
24) chi̠tvā striya̠gg̠ striya̍-ñchi̠tvā chi̠tvā striya̎m ।
25) striya̍ mu̠pai tyu̠paiti̠ striya̠gg̠ striya̍ mu̠paiti̍ ।
26) u̠paiti̍ maitrāvaru̠ṇyā mai̎trāvaru̠ ṇyōpaityu̠paiti̍ maitrāvaru̠ṇyā ।
26) u̠paitītyu̍pa - ēti̍ ।
27) mai̠trā̠va̠ru̠ṇyā ''mikṣa̍yā̠ ''mikṣa̍yā maitrāvaru̠ṇyā mai̎trāvaru̠ṇyā ''mikṣa̍yā ।
27) mai̠trā̠va̠ru̠ṇyēti̍ maitrā - va̠ru̠ṇyā ।
28) ā̠mikṣa̍yā yajēta yajētā̠ mikṣa̍yā̠ ''mikṣa̍yā yajēta ।
29) ya̠jē̠ta̠ mai̠trā̠va̠ru̠ṇatā̎-mmaitrāvaru̠ṇatā̎ṃ yajēta yajēta maitrāvaru̠ṇatā̎m ।
30) mai̠trā̠va̠ru̠ṇatā̍ mē̠vaiva mai̎trāvaru̠ṇatā̎-mmaitrāvaru̠ṇatā̍ mē̠va ।
30) mai̠trā̠va̠ru̠ṇatā̠miti̍ maitrā - va̠ru̠ṇatā̎m ।
31) ē̠vō pōpai̠ vaivōpa̍ ।
32) upai̎tyē̠ tyupō pai̍ti ।
33) ē̠tyā̠tmana̍ ā̠tmana̍ ētyē tyā̠tmana̍ḥ ।
34) ā̠tmanō 'ska̍ndā̠yā ska̍ndā yā̠tmana̍ ā̠tmanō 'ska̍ndāya ।
35) aska̍ndāya̠ yō yō 'ska̍ndā̠yā ska̍ndāya̠ yaḥ ।
36) yō vai vai yō yō vai ।
37) vā a̠gni ma̠gniṃ vai vā a̠gnim ।
38) a̠gni mṛ̍tu̠sthā mṛ̍tu̠sthā ma̠gni ma̠gni mṛ̍tu̠sthām ।
39) ṛ̠tu̠sthāṃ vēda̠ vēda̍ rtu̠sthā mṛ̍tu̠sthāṃ vēda̍ ।
39) ṛ̠tu̠sthāmityṛ̍tu - sthām ।
40) vēda̠ rtur-ṛ̍tur-ṛ̠tur-ṛ̍tu̠-rvēda̠ vēda̠ rtur-ṛ̍tuḥ ।
41) ṛ̠tur-ṛ̍tu rasmā asmā ṛ̠tur-ṛ̍tur-ṛ̠tur-ṛ̍tu rasmai ।
41) ṛ̠tur-ṛ̍tu̠rityṛ̠tuḥ - ṛ̠tu̠ḥ ।
42) a̠smai̠ kalpa̍māna̠ḥ kalpa̍mānō 'smā asmai̠ kalpa̍mānaḥ ।
43) kalpa̍māna ētyēti̠ kalpa̍māna̠ḥ kalpa̍māna ēti ।
44) ē̠ti̠ prati̠ pratyē̎ tyēti̠ prati̍ ।
45) pratyē̠ vaiva prati̠ pratyē̠va ।
46) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
47) ti̠ṣṭha̠ti̠ sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠ra sti̍ṣṭhati tiṣṭhati saṃvathsa̠raḥ ।
48) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai ।
48) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
49) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
50) a̠gnir-ṛ̍tu̠sthā ṛ̍tu̠sthā a̠gni ra̠gnir-ṛ̍tu̠sthāḥ ।
॥ 28 ॥ (50/57)
1) ṛ̠tu̠sthā stasya̠ tasya̍ rtu̠sthā ṛ̍tu̠sthā stasya̍ ।
1) ṛ̠tu̠sthā ityṛ̍tu - sthāḥ ।
2) tasya̍ vasa̠ntō va̍sa̠nta stasya̠ tasya̍ vasa̠ntaḥ ।
3) va̠sa̠nta-śśira̠-śśirō̍ vasa̠ntō va̍sa̠nta-śśira̍ḥ ।
4) śirō̎ grī̠ṣmō grī̠ṣma-śśira̠-śśirō̎ grī̠ṣmaḥ ।
5) grī̠ṣmō dakṣi̍ṇō̠ dakṣi̍ṇō grī̠ṣmō grī̠ṣmō dakṣi̍ṇaḥ ।
6) dakṣi̍ṇaḥ pa̠kṣaḥ pa̠kṣō dakṣi̍ṇō̠ dakṣi̍ṇaḥ pa̠kṣaḥ ।
7) pa̠kṣō va̠r̠ṣā va̠r̠ṣāḥ pa̠kṣaḥ pa̠kṣō va̠r̠ṣāḥ ।
8) va̠r̠ṣāḥ puchCha̠-mpuchCha̍ṃ va̠r̠ṣā va̠r̠ṣāḥ puchCha̎m ।
9) puchChagṃ̍ śa̠rach Cha̠ra-tpuchCha̠-mpuchChagṃ̍ śa̠rat ।
10) śa̠ra dutta̍ra̠ utta̍ra-śśa̠rach Cha̠ra dutta̍raḥ ।
11) utta̍raḥ pa̠kṣaḥ pa̠kṣa utta̍ra̠ utta̍raḥ pa̠kṣaḥ ।
11) utta̍ra̠ ityut - ta̠ra̠ḥ ।
12) pa̠kṣō hē̍ma̠ntō hē̍ma̠ntaḥ pa̠kṣaḥ pa̠kṣō hē̍ma̠ntaḥ ।
13) hē̠ma̠ntō maddhya̠-mmaddhyagṃ̍ hēma̠ntō hē̍ma̠ntō maddhya̎m ।
14) maddhya̍-mpūrvapa̠kṣāḥ pū̎rvapa̠kṣā maddhya̠-mmaddhya̍-mpūrvapa̠kṣāḥ ।
15) pū̠rva̠pa̠kṣā śchita̍ya̠ śchita̍yaḥ pūrvapa̠kṣāḥ pū̎rvapa̠kṣā śchita̍yaḥ ।
15) pū̠rva̠pa̠kṣā iti̍ pūrva - pa̠kṣāḥ ।
16) chita̍yō 'parapa̠kṣā a̍parapa̠kṣā śchita̍ya̠ śchita̍yō 'parapa̠kṣāḥ ।
17) a̠pa̠ra̠pa̠kṣāḥ purī̍ṣa̠-mpurī̍ṣa maparapa̠kṣā a̍parapa̠kṣāḥ purī̍ṣam ।
17) a̠pa̠ra̠pa̠kṣā itya̍para - pa̠kṣāḥ ।
18) purī̍ṣa mahōrā̠trā ṇya̍hōrā̠trāṇi̠ purī̍ṣa̠-mpurī̍ṣa mahōrā̠trāṇi̍ ।
19) a̠hō̠rā̠trāṇī ṣṭa̍kā̠ iṣṭa̍kā ahōrā̠trā ṇya̍hōrā̠trāṇī ṣṭa̍kāḥ ।
19) a̠hō̠rā̠trāṇītya̍haḥ - rā̠trāṇi̍ ।
20) iṣṭa̍kā ē̠ṣa ē̠ṣa iṣṭa̍kā̠ iṣṭa̍kā ē̠ṣaḥ ।
21) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
22) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
23) a̠gnir-ṛ̍tu̠sthā ṛ̍tu̠sthā a̠gni ra̠gnir-ṛ̍tu̠sthāḥ ।
24) ṛ̠tu̠sthā yō ya ṛ̍tu̠sthā ṛ̍tu̠sthā yaḥ ।
24) ṛ̠tu̠sthā ityṛ̍tu - sthāḥ ।
25) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
26) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
27) vēda̠ rtur-ṛ̍tur-ṛ̠tur-ṛ̍tu̠-rvēda̠ vēda̠ rtur-ṛ̍tuḥ ।
28) ṛ̠tur-ṛ̍tu rasmā asmā ṛ̠tur-ṛ̍tur-ṛ̠tur-ṛ̍tu rasmai ।
28) ṛ̠tur-ṛ̍tu̠rityṛ̠tuḥ - ṛ̠tu̠ḥ ।
29) a̠smai̠ kalpa̍māna̠ḥ kalpa̍mānō 'smā asmai̠ kalpa̍mānaḥ ।
30) kalpa̍māna ētyēti̠ kalpa̍māna̠ḥ kalpa̍māna ēti ।
31) ē̠ti̠ prati̠ pratyē̎ tyēti̠ prati̍ ।
32) pratyē̠ vaiva prati̠ pratyē̠va ।
33) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
34) ti̠ṣṭha̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti stiṣṭhati tiṣṭhati pra̠jāpa̍tiḥ ।
35) pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai ।
35) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
36) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
37) ē̠ta-ñjyaiṣṭhya̍kāmō̠ jyaiṣṭhya̍kāma ē̠ta mē̠ta-ñjyaiṣṭhya̍kāmaḥ ।
38) jyaiṣṭhya̍kāmō̠ ni ni jyaiṣṭhya̍kāmō̠ jyaiṣṭhya̍kāmō̠ ni ।
38) jyaiṣṭhya̍kāma̠ iti̠ jyaiṣṭhya̍ - kā̠ma̠ḥ ।
39) nya̍dhattā dhatta̠ ni nya̍dhatta ।
40) a̠dha̠tta̠ tata̠ statō̍ 'dhattā dhatta̠ tata̍ḥ ।
41) tatō̠ vai vai tata̠ statō̠ vai ।
42) vai sa sa vai vai saḥ ।
43) sa jyaiṣṭhya̠-ñjyaiṣṭhya̠gṃ̠ sa sa jyaiṣṭhya̎m ।
44) jyaiṣṭhya̍ magachCha dagachCha̠j jyaiṣṭhya̠-ñjyaiṣṭhya̍ magachChat ।
45) a̠ga̠chCha̠-dyō yō̍ 'gachCha dagachCha̠-dyaḥ ।
46) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
47) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
48) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
49) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
50) chi̠nu̠tē jyaiṣṭhya̠-ñjyaiṣṭhya̍-ñchinu̠tē chi̍nu̠tē jyaiṣṭhya̎m ।
51) jyaiṣṭhya̍ mē̠vaiva jyaiṣṭhya̠-ñjyaiṣṭhya̍ mē̠va ।
52) ē̠va ga̍chChati gachCha tyē̠vaiva ga̍chChati ।
53) ga̠chCha̠tīti̍ gachChati ।
॥ 29 ॥ (53/62)
॥ a. 6 ॥
1) yadākū̍tā̠ dākū̍tā̠-dya-dyadākū̍tāt ।
2) ākū̍tā-thsa̠masu̍srō-thsa̠masu̍srō̠ dākū̍tā̠ dākū̍tā-thsa̠masu̍srōt ।
2) ākū̍tā̠dityā - kū̠tā̠t ।
3) sa̠masu̍srō ddhṛ̠dō hṛ̠da-ssa̠masu̍srō-thsa̠masu̍srō ddhṛ̠daḥ ।
3) sa̠masu̍srō̠diti̍ saṃ - asu̍srōt ।
4) hṛ̠dō vā̍ vā hṛ̠dō hṛ̠dō vā̎ ।
5) vā̠ mana̍sō̠ mana̍sō vā vā̠ mana̍saḥ ।
6) mana̍sō vā vā̠ mana̍sō̠ mana̍sō vā ।
7) vā̠ sambhṛ̍ta̠gṃ̠ sambhṛ̍taṃ vā vā̠ sambhṛ̍tam ।
8) sambhṛ̍ta̠-ñchakṣu̍ṣa̠ śchakṣu̍ṣa̠-ssambhṛ̍ta̠gṃ̠ sambhṛ̍ta̠-ñchakṣu̍ṣaḥ ।
8) sambhṛ̍ta̠miti̠ saṃ - bhṛ̠ta̠m ।
9) chakṣu̍ṣō vā vā̠ chakṣu̍ṣa̠ śchakṣu̍ṣō vā ।
10) vēti̍ vā ।
11) ta manvanu̠ ta-nta manu̍ ।
12) anu̠ pra prāṇvanu̠ pra ।
13) prēhī̍hi̠ pra prēhi̍ ।
14) i̠hi̠ su̠kṛ̠tasya̍ sukṛ̠ta syē̍hīhi sukṛ̠tasya̍ ।
15) su̠kṛ̠tasya̍ lō̠kam ँlō̠kagṃ su̍kṛ̠tasya̍ sukṛ̠tasya̍ lō̠kam ।
15) su̠kṛ̠tasyēti̍ su - kṛ̠tasya̍ ।
16) lō̠kaṃ yatra̠ yatra̍ lō̠kam ँlō̠kaṃ yatra̍ ।
17) yatra rṣa̍ya̠ ṛṣa̍yō̠ yatra̠ yatra rṣa̍yaḥ ।
18) ṛṣa̍yaḥ prathama̠jāḥ pra̍thama̠jā ṛṣa̍ya̠ ṛṣa̍yaḥ prathama̠jāḥ ।
19) pra̠tha̠ma̠jā yē yē pra̍thama̠jāḥ pra̍thama̠jā yē ।
19) pra̠tha̠ma̠jā iti̍ prathama - jāḥ ।
20) yē pu̍rā̠ṇāḥ pu̍rā̠ṇā yē yē pu̍rā̠ṇāḥ ।
21) pu̠rā̠ṇā iti̍ purā̠ṇāḥ ।
22) ē̠tagṃ sa̍dhastha sadhasthai̠ta mē̠tagṃ sa̍dhastha ।
23) sa̠dha̠stha̠ pari̠ pari̍ sadhastha sadhastha̠ pari̍ ।
23) sa̠dha̠sthēti̍ sadha - stha̠ ।
24) pari̍ tē tē̠ pari̠ pari̍ tē ।
25) tē̠ da̠dā̠mi̠ da̠dā̠mi̠ tē̠ tē̠ da̠dā̠mi̠ ।
26) da̠dā̠mi̠ yaṃ ya-nda̍dāmi dadāmi̠ yam ।
27) ya mā̠vahā̍ dā̠vahā̠-dyaṃ ya mā̠vahā̎t ।
28) ā̠vahā̎ch Chēva̠dhigṃ śē̍va̠dhi mā̠vahā̍ dā̠vahā̎ch Chēva̠dhim ।
28) ā̠vahā̠dityā̎ - vahā̎t ।
29) śē̠va̠dhi-ñjā̠tavē̍dā jā̠tavē̍dā-śśēva̠dhigṃ śē̍va̠dhi-ñjā̠tavē̍dāḥ ।
29) śē̠va̠dhimiti̍ śēva - dhim ।
30) jā̠tavē̍dā̠ iti̍ jā̠ta - vē̠dā̠ḥ ।
31) a̠nvā̠ga̠ntā ya̠jñapa̍ti-rya̠jñapa̍ti ranvāga̠ntā 'nvā̍ga̠ntā ya̠jñapa̍tiḥ ।
31) a̠nvā̠ga̠ntētya̍nu - ā̠ga̠ntā ।
32) ya̠jñapa̍ti-rvō vō ya̠jñapa̍ti-rya̠jñapa̍ti-rvaḥ ।
32) ya̠jñapa̍ti̠riti̍ ya̠jña - pa̠ti̠ḥ ।
33) vō̠ atrātra̍ vō vō̠ atra̍ ।
34) atra̠ ta-nta matrātra̠ tam ।
35) tagg sma̍ sma̠ ta-ntagg sma̍ ।
36) sma̠ jā̠nī̠ta̠ jā̠nī̠ta̠ sma̠ sma̠ jā̠nī̠ta̠ ।
37) jā̠nī̠ta̠ pa̠ra̠mē pa̍ra̠mē jā̍nīta jānīta para̠mē ।
38) pa̠ra̠mē vyō̍ma̠n vyō̍ma-npara̠mē pa̍ra̠mē vyō̍mann ।
39) vyō̍ma̠nniti̠ vi - ō̠ma̠nn ।
40) jā̠nī̠tā dē̍na mēna-ñjānī̠tāj jā̍nī̠tā dē̍nam ।
41) ē̠na̠-mpa̠ra̠mē pa̍ra̠ma ē̍na mēna-mpara̠mē ।
42) pa̠ra̠mē vyō̍ma̠n vyō̍ma-npara̠mē pa̍ra̠mē vyō̍mann ।
43) vyō̍ma̠-ndēvā̠ dēvā̠ vyō̍ma̠n vyō̍ma̠-ndēvā̎ḥ ।
43) vyō̍ma̠nniti̠ vi - ō̠ma̠nn ।
44) dēvā̎-ssadhasthā-ssadhasthā̠ dēvā̠ dēvā̎-ssadhasthāḥ ।
45) sa̠dha̠sthā̠ vi̠da vi̠da sa̍dhasthā-ssadhasthā vi̠da ।
45) sa̠dha̠sthā̠ iti̍ sadha - sthā̠ḥ ।
46) vi̠da rū̠pagṃ rū̠paṃ vi̠da vi̠da rū̠pam ।
47) rū̠pa ma̍syāsya rū̠pagṃ rū̠pa ma̍sya ।
48) a̠syētya̍sya ।
49) yadā̠gachChā̍ dā̠gachChā̠-dya-dyadā̠gachChā̎t ।
50) ā̠gachChā̎-tpa̠thibhi̍ḥ pa̠thibhi̍ rā̠gachChā̍ dā̠gachChā̎-tpa̠thibhi̍ḥ ।
50) ā̠gachChā̠dityā̎ - gachChā̎t ।
॥ 30 ॥ (50/63)
1) pa̠thibhi̍-rdēva̠yānai̎-rdēva̠yānai̎ḥ pa̠thibhi̍ḥ pa̠thibhi̍-rdēva̠yānai̎ḥ ।
1) pa̠thibhi̠riti̍ pa̠thi - bhi̠ḥ ।
2) dē̠va̠yānai̍ riṣṭāpū̠rtē i̍ṣṭāpū̠rtē dē̍va̠yānai̎-rdēva̠yānai̍ riṣṭāpū̠rtē ।
2) dē̠va̠yānai̠riti̍ dēva - yānai̎ḥ ।
3) i̠ṣṭā̠pū̠rtē kṛ̍ṇutā-tkṛṇutā diṣṭāpū̠rtē i̍ṣṭāpū̠rtē kṛ̍ṇutāt ।
3) i̠ṣṭā̠pū̠rtē itī̎ṣṭā - pū̠rtē ।
4) kṛ̠ṇu̠tā̠ dā̠vi rā̠viṣ kṛ̍ṇutā-tkṛṇutā dā̠viḥ ।
5) ā̠vi ra̍smā asmā ā̠virā̠vi ra̍smai ।
6) a̠smā itya̍smai ।
7) sa-mpra pra sagṃ sa-mpra ।
8) pra chya̍vaddhva-ñchyavaddhva̠-mpra pra chya̍vaddhvam ।
9) chya̠va̠ddhva̠ manvanu̍ chyavaddhva-ñchyavaddhva̠ manu̍ ।
10) anu̠ sagṃ sa manvanu̠ sam ।
11) sa-mpra pra sagṃ sa-mpra ।
12) pra yā̍ta yāta̠ pra pra yā̍ta ।
13) yā̠tāgnē 'gnē̍ yāta yā̠tāgnē̎ ।
14) agnē̍ pa̠thaḥ pa̠thō 'gnē 'gnē̍ pa̠thaḥ ।
15) pa̠thō dē̍va̠yānā̎-ndēva̠yānā̎-npa̠thaḥ pa̠thō dē̍va̠yānān̍ ।
16) dē̠va̠yānā̎n kṛṇuddhva-ṅkṛṇuddhva-ndēva̠yānā̎-ndēva̠yānā̎n kṛṇuddhvam ।
16) dē̠va̠yānā̠niti̍ dēva - yānān̍ ।
17) kṛ̠ṇu̠ddhva̠miti̍ kṛṇuddhvam ।
18) a̠smi-nthsa̠dhasthē̍ sa̠dhasthē̍ a̠smi-nna̠smi-nthsa̠dhasthē̎ ।
19) sa̠dhasthē̠ adhyadhi̍ sa̠dhasthē̍ sa̠dhasthē̠ adhi̍ ।
19) sa̠dhastha̠ iti̍ sa̠dha - sthē̠ ।
20) adhyutta̍rasmi̠-nnutta̍rasmi̠-nnadhyadhyu-tta̍rasminn ।
21) utta̍rasmi̠n̠. viśvē̠ viśva̠ utta̍rasmi̠-nnutta̍rasmi̠n̠. viśvē̎ ।
21) utta̍rasmi̠nnityut - ta̠ra̠smi̠nn ।
22) viśvē̍ dēvā dēvā̠ viśvē̠ viśvē̍ dēvāḥ ।
23) dē̠vā̠ yaja̍mānō̠ yaja̍mānō dēvā dēvā̠ yaja̍mānaḥ ।
24) yaja̍mānaścha cha̠ yaja̍mānō̠ yaja̍mānaścha ।
25) cha̠ sī̠da̠ta̠ sī̠da̠ta̠ cha̠ cha̠ sī̠da̠ta̠ ।
26) sī̠da̠tēti̍ sīdata ।
27) pra̠sta̠rēṇa̍ pari̠dhinā̍ pari̠dhinā̎ prasta̠rēṇa̍ prasta̠rēṇa̍ pari̠dhinā̎ ।
27) pra̠sta̠rēṇēti̍ pra - sta̠rēṇa̍ ।
28) pa̠ri̠dhinā̎ sru̠chā sru̠chā pa̍ri̠dhinā̍ pari̠dhinā̎ sru̠chā ।
28) pa̠ri̠dhinēti̍ pari - dhinā̎ ।
29) sru̠chā vēdyā̠ vēdyā̎ sru̠chā sru̠chā vēdyā̎ ।
30) vēdyā̍ cha cha̠ vēdyā̠ vēdyā̍ cha ।
31) cha̠ ba̠r̠hiṣā̍ ba̠r̠hiṣā̍ cha cha ba̠r̠hiṣā̎ ।
32) ba̠r̠hiṣēti̍ ba̠r̠hiṣā̎ ।
33) ṛ̠chēma mi̠ma mṛ̠cha-rchēmam ।
34) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
35) ya̠jña-nnō̍ nō ya̠jñaṃ ya̠jña-nna̍ḥ ।
36) nō̠ va̠ha̠ va̠ha̠ nō̠ nō̠ va̠ha̠ ।
37) va̠ha̠ suva̠-ssuva̍-rvaha vaha̠ suva̍ḥ ।
38) suva̍-rdē̠vēṣu̍ dē̠vēṣu̠ suva̠-ssuva̍-rdē̠vēṣu̍ ।
39) dē̠vēṣu̠ ganta̍vē̠ ganta̍vē dē̠vēṣu̍ dē̠vēṣu̠ ganta̍vē ।
40) ganta̍va̠ iti̠ ganta̍vē ।
41) yadi̠ṣṭa mi̠ṣṭaṃ ya-dyadi̠ṣṭam ।
42) i̠ṣṭaṃ ya-dyadi̠ṣṭa mi̠ṣṭaṃ yat ।
43) ya-tpa̍rā̠dāna̍-mparā̠dāna̠ṃ ya-dya-tpa̍rā̠dāna̎m ।
44) pa̠rā̠dāna̠ṃ ya-dya-tpa̍rā̠dāna̍-mparā̠dāna̠ṃ yat ।
44) pa̠rā̠dāna̠miti̍ parā - dāna̎m ।
45) ya-dda̠tta-nda̠ttaṃ ya-dya-dda̠ttam ।
46) da̠ttaṃ yā yā da̠tta-nda̠ttaṃ yā ।
47) yā cha̍ cha̠ yā yā cha̍ ।
48) cha̠ dakṣi̍ṇā̠ dakṣi̍ṇā cha cha̠ dakṣi̍ṇā ।
49) dakṣi̠ṇēti̠ dakṣi̍ṇā ।
50) tada̠gni ra̠gni sta-ttada̠gniḥ ।
॥ 31 ॥ (50/59)
1) a̠gni-rvai̎śvakarma̠ṇō vai̎śvakarma̠ṇō̎ 'gni ra̠gni-rvai̎śvakarma̠ṇaḥ ।
2) vai̠śva̠ka̠rma̠ṇa-ssuva̠-ssuva̍-rvaiśvakarma̠ṇō vai̎śvakarma̠ṇa-ssuva̍ḥ ।
2) vai̠śva̠ka̠rma̠ṇa iti̍ vaiśva - ka̠rma̠ṇaḥ ।
3) suva̍-rdē̠vēṣu̍ dē̠vēṣu̠ suva̠-ssuva̍-rdē̠vēṣu̍ ।
4) dē̠vēṣu̍ nō nō dē̠vēṣu̍ dē̠vēṣu̍ naḥ ।
5) nō̠ da̠dha̠-dda̠dha̠-nnō̠ nō̠ da̠dha̠t ।
6) da̠dha̠diti̍ dadhat ।
7) yēnā̍ sa̠hasragṃ̍ sa̠hasra̠ṃ yēna̠ yēnā̍ sa̠hasra̎m ।
8) sa̠hasra̠ṃ vaha̍si̠ vaha̍si sa̠hasragṃ̍ sa̠hasra̠ṃ vaha̍si ।
9) vaha̍si̠ yēna̠ yēna̠ vaha̍si̠ vaha̍si̠ yēna̍ ।
10) yēnā̎gnē agnē̠ yēna̠ yēnā̎gnē ।
11) a̠gnē̠ sa̠rva̠vē̠da̠sagṃ sa̍rvavēda̠sa ma̍gnē agnē sarvavēda̠sam ।
12) sa̠rva̠vē̠da̠samiti̍ sarva - vē̠da̠sam ।
13) tēnē̠ma mi̠ma-ntēna̠ tēnē̠mam ।
14) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
15) ya̠jñannō̍ nō ya̠jñaṃ ya̠jñanna̍ḥ ।
16) nō̠ va̠ha̠ va̠ha̠ nō̠ nō̠ va̠ha̠ ।
17) va̠ha̠ suva̠-ssuva̍-rvaha vaha̠ suva̍ḥ ।
18) suva̍-rdē̠vēṣu̍ dē̠vēṣu̠ suva̠-ssuva̍-rdē̠vēṣu̍ ।
19) dē̠vēṣu̠ ganta̍vē̠ ganta̍vē dē̠vēṣu̍ dē̠vēṣu̠ ganta̍vē ।
20) ganta̍va̠ iti̠ ganta̍vē ।
21) yēnā̎gnē 'gnē̠ yēna̠ yēnā̎gnē ।
22) a̠gnē̠ dakṣi̍ṇā̠ dakṣi̍ṇā agnē 'gnē̠ dakṣi̍ṇāḥ ।
23) dakṣi̍ṇā yu̠ktā yu̠ktā dakṣi̍ṇā̠ dakṣi̍ṇā yu̠ktāḥ ।
24) yu̠ktā ya̠jñaṃ ya̠jñaṃ yu̠ktā yu̠ktā ya̠jñam ।
25) ya̠jñaṃ vaha̍nti̠ vaha̍nti ya̠jñaṃ ya̠jñaṃ vaha̍nti ।
26) vaha̍-ntyṛ̠tvija̍ ṛ̠tvijō̠ vaha̍nti̠ vaha̍-ntyṛ̠tvija̍ḥ ।
27) ṛ̠tvija̠ ityṛ̠tvija̍ḥ ।
28) tēnē̠ma mi̠ma-ntēna̠ tēnē̠mam ।
29) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
30) ya̠jñannō̍ nō ya̠jñaṃ ya̠jñanna̍ḥ ।
31) nō̠ va̠ha̠ va̠ha̠ nō̠ nō̠ va̠ha̠ ।
32) va̠ha̠ suva̠-ssuva̍-rvaha vaha̠ suva̍ḥ ।
33) suva̍-rdē̠vēṣu̍ dē̠vēṣu̠ suva̠-ssuva̍-rdē̠vēṣu̍ ।
34) dē̠vēṣu̠ ganta̍vē̠ ganta̍vē dē̠vēṣu̍ dē̠vēṣu̠ ganta̍vē ।
35) ganta̍va̠ iti̠ ganta̍vē ।
36) yēnā̎gnē 'gnē̠ yēna̠ yēnā̎gnē ।
37) a̠gnē̠ su̠kṛta̍-ssu̠kṛtō̎ 'gnē 'gnē su̠kṛta̍ḥ ।
38) su̠kṛta̍ḥ pa̠thā pa̠thā su̠kṛta̍-ssu̠kṛta̍ḥ pa̠thā ।
38) su̠kṛta̠ iti̍ su - kṛta̍ḥ ।
39) pa̠thā madhō̠-rmadhō̎ḥ pa̠thā pa̠thā madhō̎ḥ ।
40) madhō̠-rdhārā̠ dhārā̠ madhō̠-rmadhō̠-rdhārā̎ḥ ।
41) dhārā̎ vyāna̠śu-rvyā̍na̠śu-rdhārā̠ dhārā̎ vyāna̠śuḥ ।
42) vyā̠na̠śuriti̍ vi - ā̠na̠śuḥ ।
43) tēnē̠ma mi̠ma-ntēna̠ tēnē̠mam ।
44) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
45) ya̠jñannō̍ nō ya̠jñaṃ ya̠jñanna̍ḥ ।
46) nō̠ va̠ha̠ va̠ha̠ nō̠ nō̠ va̠ha̠ ।
47) va̠ha̠ suva̠-ssuva̍-rvaha vaha̠ suva̍ḥ ।
48) suva̍-rdē̠vēṣu̍ dē̠vēṣu̠ suva̠-ssuva̍-rdē̠vēṣu̍ ।
49) dē̠vēṣu̠ ganta̍vē̠ ganta̍vē dē̠vēṣu̍ dē̠vēṣu̠ ganta̍vē ।
50) ganta̍va̠ iti̠ ganta̍vē ।
51) yatra̠ dhārā̠ dhārā̠ yatra̠ yatra̠ dhārā̎ḥ ।
52) dhārā̠ ana̍pētā̠ ana̍pētā̠ dhārā̠ dhārā̠ ana̍pētāḥ ।
53) ana̍pētā̠ madhō̠-rmadhō̠ rana̍pētā̠ ana̍pētā̠ madhō̎ḥ ।
53) ana̍pētā̠ ityana̍pa - i̠tā̠ḥ ।
54) madhō̎-rghṛ̠tasya̍ ghṛ̠tasya̠ madhō̠-rmadhō̎-rghṛ̠tasya̍ ।
55) ghṛ̠tasya̍ cha cha ghṛ̠tasya̍ ghṛ̠tasya̍ cha ।
56) cha̠ yā yāścha̍ cha̠ yāḥ ।
57) yā iti̠ yāḥ ।
58) tada̠gni ra̠gni sta-ttada̠gniḥ ।
59) a̠gni-rvai̎śvakarma̠ṇō vai̎śvakarma̠ṇō̎ 'gnira̠gni-rvai̎śvakarma̠ṇaḥ ।
60) vai̠śva̠ka̠rma̠ṇa-ssuva̠-ssuva̍-rvaiśvakarma̠ṇō vai̎śvakarma̠ṇa-ssuva̍ḥ ।
60) vai̠śva̠ka̠rma̠ṇa iti̍ vaiśva - ka̠rma̠ṇaḥ ।
61) suva̍-rdē̠vēṣu̍ dē̠vēṣu̠ suva̠-ssuva̍-rdē̠vēṣu̍ ।
62) dē̠vēṣu̍ nō nō dē̠vēṣu̍ dē̠vēṣu̍ naḥ ।
63) nō̠ da̠dha̠-dda̠dha̠-nnō̠ nō̠ da̠dha̠t ।
64) da̠dha̠diti̍ dadhat ।
॥ 32 ॥ (64/68)
॥ a. 7 ॥
1) yā stē̍ tē̠ yā yā stē̎ ।
2) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
3) a̠gnē̠ sa̠midha̍-ssa̠midhō̎ 'gnē 'gnē sa̠midha̍ḥ ।
4) sa̠midhō̠ yāni̠ yāni̍ sa̠midha̍-ssa̠midhō̠ yāni̍ ।
4) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
5) yāni̠ dhāma̠ dhāma̠ yāni̠ yāni̠ dhāma̍ ।
6) dhāma̠ yā yā dhāma̠ dhāma̠ yā ।
7) yā ji̠hvā ji̠hvā yā yā ji̠hvā ।
8) ji̠hvā jā̍tavēdō jātavēdō ji̠hvā ji̠hvā jā̍tavēdaḥ ।
9) jā̠ta̠vē̠dō̠ yō yō jā̍tavēdō jātavēdō̠ yaḥ ।
9) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
10) yō a̠rchi ra̠rchi-ryō yō a̠rchiḥ ।
11) a̠rchiritya̠rchiḥ ।
12) yē tē̍ tē̠ yē yē tē̎ ।
13) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
14) a̠gnē̠ mē̠ḍayō̍ mē̠ḍayō̎ 'gnē 'gnē mē̠ḍaya̍ḥ ।
15) mē̠ḍayō̠ yē yē mē̠ḍayō̍ mē̠ḍayō̠ yē ।
16) ya inda̍va̠ inda̍vō̠ yē ya inda̍vaḥ ।
17) inda̍va̠ stēbhi̠ stēbhi̠ rinda̍va̠ inda̍va̠ stēbhi̍ḥ ।
18) tēbhi̍ rā̠tmāna̍ mā̠tmāna̠-ntēbhi̠ stēbhi̍ rā̠tmāna̎m ।
19) ā̠tmāna̍-ñchinuhi chinu hyā̠tmāna̍ mā̠tmāna̍-ñchinuhi ।
20) chi̠nu̠hi̠ pra̠jā̠na-npra̍jā̠nagg śchi̍nuhi chinuhi prajā̠nann ।
21) pra̠jā̠nanniti̍ pra - jā̠nann ।
22) u̠thsa̠nna̠ya̠jñō vai vā u̍thsannaya̠jña u̍thsannaya̠jñō vai ।
22) u̠thsa̠nna̠ya̠jña ityu̍thsanna - ya̠jñaḥ ।
23) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
24) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
25) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
26) a̠gniḥ ki-ṅki ma̠gni ra̠gniḥ kim ।
27) kiṃ vā̍ vā̠ ki-ṅkiṃ vā̎ ।
28) vā 'hāha̍ vā̠ vā 'ha̍ ।
29) ahai̠tasyai̠ tasyāhā hai̠tasya̍ ।
30) ē̠tasya̍ kri̠yatē̎ kri̠yata̍ ē̠ta syai̠tasya̍ kri̠yatē̎ ।
31) kri̠yatē̠ ki-ṅki-ṅkri̠yatē̎ kri̠yatē̠ kim ।
32) kiṃ vā̍ vā̠ ki-ṅkiṃ vā̎ ।
33) vā̠ na na vā̍ vā̠ na ।
34) na ya-dya-nna na yat ।
35) ya-dvai vai ya-dya-dvai ।
36) vā a̍ddhva̠ryu ra̍ddhva̠ryu-rvai vā a̍ddhva̠ryuḥ ।
37) a̠ddhva̠ryu ra̠gnē ra̠gnē ra̍ddhva̠ryu ra̍ddhva̠ryu ra̠gnēḥ ।
38) a̠gnē śchi̠nvagg śchi̠nva-nna̠gnē ra̠gnē śchi̠nvann ।
39) chi̠nva-nna̍nta̠rē tya̍nta̠rēti̍ chi̠nvagg śchi̠nva-nna̍nta̠rēti̍ ।
40) a̠nta̠rē tyā̠tmana̍ ā̠tmanō̎ 'nta̠rē tya̍nta̠rē tyā̠tmana̍ḥ ।
40) a̠nta̠rētītya̍ntaḥ - ēti̍ ।
41) ā̠tmanō̠ vai vā ā̠tmana̍ ā̠tmanō̠ vai ।
42) vai ta-tta-dvai vai tat ।
43) tada̠nta ra̠nta sta-ttada̠ntaḥ ।
44) a̠nta rē̎tyē tya̠nta ra̠nta rē̍ti ।
45) ē̠ti̠ yā yā ē̎tyēti̠ yāḥ ।
46) yā stē̍ tē̠ yā yā stē̎ ।
47) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
48) a̠gnē̠ sa̠midha̍-ssa̠midhō̎ 'gnē 'gnē sa̠midha̍ḥ ।
49) sa̠midhō̠ yāni̠ yāni̍ sa̠midha̍-ssa̠midhō̠ yāni̍ ।
49) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
50) yāni̠ dhāma̠ dhāma̠ yāni̠ yāni̠ dhāma̍ ।
॥ 33 ॥ (50/55)
1) dhāmē tīti̠ dhāma̠ dhāmēti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠hai̠ṣaiṣā ''hā̍ hai̠ṣā ।
4) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
5) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
6) a̠gnē-ssva̍yañchi̠ti-ssva̍yañchi̠ti ra̠gnē ra̠gnē-ssva̍yañchi̠tiḥ ।
7) sva̠ya̠ñchi̠ti ra̠gni ra̠gni-ssva̍yañchi̠ti-ssva̍yañchi̠ti ra̠gniḥ ।
7) sva̠ya̠ñchi̠tiriti̍ svayaṃ - chi̠tiḥ ।
8) a̠gni rē̠vai vāgni ra̠gni rē̠va ।
9) ē̠va ta-ttadē̠ vaiva tat ।
10) tada̠gni ma̠gni-nta-ttada̠gnim ।
11) a̠gni-ñchi̍nōti chinō tya̠gni ma̠gni-ñchi̍nōti ।
12) chi̠nō̠ti̠ na na chi̍nōti chinōti̠ na ।
13) nāddhva̠ryu ra̍ddhva̠ryu-rna nāddhva̠ryuḥ ।
14) a̠ddhva̠ryu rā̠tmana̍ ā̠tmanō̎ 'ddhva̠ryu ra̍ddhva̠ryu rā̠tmana̍ḥ ।
15) ā̠tmanō̠ 'nta ra̠nta rā̠tmana̍ ā̠tmanō̠ 'ntaḥ ।
16) a̠nta rē̎tyē tya̠nta ra̠nta rē̍ti ।
17) ē̠ti̠ chata̍sra̠ śchata̍sra ētyēti̠ chata̍sraḥ ।
18) chata̍sra̠ āśā̠ āśā̠ śchata̍sra̠ śchata̍sra̠ āśā̎ḥ ।
19) āśā̠ḥ pra prāśā̠ āśā̠ḥ pra ।
20) pra cha̍rantu charantu̠ pra pra cha̍rantu ।
21) cha̠ra̠-ntva̠gnayō̠ 'gnaya̍ ścharantu chara-ntva̠gnaya̍ḥ ।
22) a̠gnaya̍ i̠ma mi̠ma ma̠gnayō̠ 'gnaya̍ i̠mam ।
23) i̠ma-nnō̍ na i̠ma mi̠ma-nna̍ḥ ।
24) nō̠ ya̠jñaṃ ya̠jña-nnō̍ nō ya̠jñam ।
25) ya̠jña-nna̍yatu nayatu ya̠jñaṃ ya̠jña-nna̍yatu ।
26) na̠ya̠tu̠ pra̠jā̠na-npra̍jā̠na-nna̍yatu nayatu prajā̠nann ।
27) pra̠jā̠nanniti̍ pra - jā̠nann ।
28) ghṛ̠ta-mpinva̠-npinva̍-nghṛ̠ta-ṅghṛ̠ta-mpinvann̍ ।
29) pinva̍-nna̠jara̍ ma̠jara̠-mpinva̠-npinva̍-nna̠jara̎m ।
30) a̠jaragṃ̍ su̠vīragṃ̍ su̠vīra̍ ma̠jara̍ ma̠jaragṃ̍ su̠vīra̎m ।
31) su̠vīra̠-mbrahma̠ brahma̍ su̠vīragṃ̍ su̠vīra̠-mbrahma̍ ।
31) su̠vīra̠miti̍ su - vīra̎m ।
32) brahma̍ sa̠mi-thsa̠mi-dbrahma̠ brahma̍ sa̠mit ।
33) sa̠mi-dbha̍vati bhavati sa̠mi-thsa̠mi-dbha̍vati ।
33) sa̠miditi̍ saṃ - it ।
34) bha̠va̠ tyāhu̍tīnā̠ māhu̍tīnā-mbhavati bhava̠ tyāhu̍tīnām ।
35) āhu̍tīnā̠mityā - hu̠tī̠nā̠m ।
36) su̠va̠rgāya̠ vai vai su̍va̠rgāya̍ suva̠rgāya̠ vai ।
36) su̠va̠rgāyēti̍ suvaḥ - gāya̍ ।
37) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
38) ē̠ṣa lō̠kāya̍ lō̠kā yai̠ṣa ē̠ṣa lō̠kāya̍ ।
39) lō̠kā yōpōpa̍ lō̠kāya̍ lō̠kāyōpa̍ ।
40) upa̍ dhīyatē dhīyata̠ upōpa̍ dhīyatē ।
41) dhī̠ya̠tē̠ ya-dya-ddhī̍yatē dhīyatē̠ yat ।
42) ya-tkū̠rmaḥ kū̠rmō ya-dya-tkū̠rmaḥ ।
43) kū̠rma śchata̍sra̠ śchata̍sraḥ kū̠rmaḥ kū̠rma śchata̍sraḥ ।
44) chata̍sra̠ āśā̠ āśā̠ śchata̍sra̠ śchata̍sra̠ āśā̎ḥ ।
45) āśā̠ḥ pra prāśā̠ āśā̠ḥ pra ।
46) pra cha̍rantu charantu̠ pra pra cha̍rantu ।
47) cha̠ra̠-ntva̠gnayō̠ 'gnaya̍ ścharantu chara-ntva̠gnaya̍ḥ ।
48) a̠gnaya̠ itī tya̠gnayō̠ 'gnaya̠ iti̍ ।
49) ityā̍hā̠hē tītyā̍ha ।
50) ā̠ha̠ diśō̠ diśa̍ āhāha̠ diśa̍ḥ ।
॥ 34 ॥ (50/54)
1) diśa̍ ē̠vaiva diśō̠ diśa̍ ē̠va ।
2) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
3) ē̠tēna̠ pra praitē nai̠tēna̠ pra ।
4) pra jā̍nāti jānāti̠ pra pra jā̍nāti ।
5) jā̠nā̠ tī̠ma mi̠ma-ñjā̍nāti jānā tī̠mam ।
6) i̠ma-nnō̍ na i̠ma mi̠ma-nna̍ḥ ।
7) nō̠ ya̠jñaṃ ya̠jñannō̍ nō ya̠jñam ।
8) ya̠jña-nna̍yatu nayatu ya̠jñaṃ ya̠jña-nna̍yatu ।
9) na̠ya̠tu̠ pra̠jā̠na-npra̍jā̠na-nna̍yatu nayatu prajā̠nann ।
10) pra̠jā̠na-nnitīti̍ prajā̠na-npra̍jā̠na-nniti̍ ।
10) pra̠jā̠nanniti̍ pra - jā̠nann ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠ha̠ su̠va̠rgasya̍ suva̠rgasyā̍ hāha suva̠rgasya̍ ।
13) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
13) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
14) lō̠kasyā̠ bhinī̎tyā a̠bhinī̎tyai lō̠kasya̍ lō̠kasyā̠ bhinī̎tyai ।
15) a̠bhinī̎tyai̠ brahma̠ brahmā̠bhinī̎tyā a̠bhinī̎tyai̠ brahma̍ ।
15) a̠bhinī̎tyā̠ itya̠bhi - nī̠tyai̠ ।
16) brahma̍ sa̠mi-thsa̠mi-dbrahma̠ brahma̍ sa̠mit ।
17) sa̠mi-dbha̍vati bhavati sa̠mi-thsa̠mi-dbha̍vati ।
17) sa̠miditi̍ saṃ - it ।
18) bha̠va̠ tyāhu̍tīnā̠ māhu̍tīnā-mbhavati bhava̠ tyāhu̍tīnām ।
19) āhu̍tīnā̠ mitītyā hu̍tīnā̠ māhu̍tīnā̠ miti̍ ।
19) āhu̍tīnā̠mityā - hu̠tī̠nā̠m ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ brahma̍ṇā̠ brahma̍ṇā ''hāha̠ brahma̍ṇā ।
22) brahma̍ṇā̠ vai vai brahma̍ṇā̠ brahma̍ṇā̠ vai ।
23) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
24) dē̠vā-ssu̍va̠rgagṃ su̍va̠rga-ndē̠vā dē̠vā-ssu̍va̠rgam ।
25) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
25) su̠va̠rgamiti̍ suvaḥ - gam ।
26) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
27) ā̠ya̠n̠. ya-dyadā̍ya-nnāya̠n̠. yat ।
28) ya-dbrahma̍ṇvatyā̠ brahma̍ṇvatyā̠ ya-dya-dbrahma̍ṇvatyā ।
29) brahma̍ṇva tyōpa̠dadhā̎ tyupa̠dadhā̍ti̠ brahma̍ṇvatyā̠ brahma̍ṇva tyōpa̠dadhā̍ti ।
29) brahma̍ṇva̠tyēti̠ brahmaṇ̍ - va̠tyā̠ ।
30) u̠pa̠dadhā̍ti̠ brahma̍ṇā̠ brahma̍ṇō pa̠dadhā̎ tyupa̠dadhā̍ti̠ brahma̍ṇā ।
30) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
31) brahma̍ ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
32) ē̠va ta-ttadē̠ vaiva tat ।
33) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
34) yaja̍māna-ssuva̠rgagṃ su̍va̠rgaṃ yaja̍mānō̠ yaja̍māna-ssuva̠rgam ।
35) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
35) su̠va̠rgamiti̍ suvaḥ - gam ।
36) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
37) ē̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti rētyēti pra̠jāpa̍tiḥ ।
38) pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai ।
38) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
39) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
40) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
41) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
42) a̠gni stasya̠ tasyā̠gni ra̠gni stasya̍ ।
43) tasya̍ pra̠jāḥ pra̠jā stasya̠ tasya̍ pra̠jāḥ ।
44) pra̠jāḥ pa̠śava̍ḥ pa̠śava̍ḥ pra̠jāḥ pra̠jāḥ pa̠śava̍ḥ ।
44) pra̠jā iti̍ pra - jāḥ ।
45) pa̠śava̠ śChandāgṃ̍si̠ Chandāgṃ̍si pa̠śava̍ḥ pa̠śava̠ śChandāgṃ̍si ।
46) Chandāgṃ̍si rū̠pagṃ rū̠pa-ñChandāgṃ̍si̠ Chandāgṃ̍si rū̠pam ।
47) rū̠pagṃ sarvā̠-nthsarvā̎-nrū̠pagṃ rū̠pagṃ sarvān̍ ।
48) sarvā̠n̠. varṇā̠n̠. varṇā̠-nthsarvā̠-nthsarvā̠n̠. varṇān̍ ।
49) varṇā̠ niṣṭa̍kānā̠ miṣṭa̍kānā̠ṃ varṇā̠n̠. varṇā̠ niṣṭa̍kānām ।
50) iṣṭa̍kānā-ṅkuryā-tkuryā̠ diṣṭa̍kānā̠ miṣṭa̍kānā-ṅkuryāt ।
51) ku̠ryā̠-drū̠pēṇa̍ rū̠pēṇa̍ kuryā-tkuryā-drū̠pēṇa̍ ।
52) rū̠pēṇai̠ vaiva rū̠pēṇa̍ rū̠pēṇai̠va ।
53) ē̠va pra̠jā-mpra̠jā mē̠vaiva pra̠jām ।
54) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
54) pra̠jāmiti̍ pra - jām ।
55) pa̠śūn Chandāgṃ̍si̠ Chandāgṃ̍si pa̠śū-npa̠śūn Chandāgṃ̍si ।
56) Chandā̠g̠ syavāva̠ chChandāgṃ̍si̠ Chandā̠g̠syava̍ ।
57) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
58) ru̠ndhē 'thō̠ athō̍ rundhē ru̠ndhē 'thō̎ ।
59) athō̎ pra̠jābhya̍ḥ pra̠jābhyō 'thō̠ athō̎ pra̠jābhya̍ḥ ।
59) athō̠ ityathō̎ ।
60) pra̠jābhya̍ ē̠vaiva pra̠jābhya̍ḥ pra̠jābhya̍ ē̠va ।
60) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
61) ē̠vaina̍ mēna mē̠vai vaina̎m ।
62) ē̠na̠-mpa̠śubhya̍ḥ pa̠śubhya̍ ēna mēna-mpa̠śubhya̍ḥ ।
63) pa̠śubhya̠ śChandō̎bhya̠ śChandō̎bhyaḥ pa̠śubhya̍ḥ pa̠śubhya̠ śChandō̎bhyaḥ ।
63) pa̠śubhya̠ iti̍ pa̠śu - bhya̠ḥ ।
64) Chandō̎bhyō 'va̠ruddhyā̍ va̠ruddhya̠ Chandō̎bhya̠ śChandō̎bhyō 'va̠ruddhya̍ ।
64) Chandō̎bhya̠ iti̠ Chanda̍ḥ - bhya̠ḥ ।
65) a̠va̠ruddhya̍ chinutē chinutē 'va̠ruddhyā̍ va̠ruddhya̍ chinutē ।
65) a̠va̠ruddhyētya̍va - ruddhya̍ ।
66) chi̠nu̠ta̠ iti̍ chinutē ।
॥ 35 ॥ (66/83)
॥ a. 8 ॥
1) mayi̍ gṛhṇāmi gṛhṇāmi̠ mayi̠ mayi̍ gṛhṇāmi ।
2) gṛ̠hṇā̠ myagrē̠ agrē̍ gṛhṇāmi gṛhṇā̠ myagrē̎ ।
3) agrē̍ a̠gni ma̠gni magrē 'grē̍ a̠gnim ।
4) a̠gnigṃ rā̠yō rā̠yō̎ 'gni ma̠gnigṃ rā̠yaḥ ।
5) rā̠yas pōṣā̍ya̠ pōṣā̍ya rā̠yō rā̠yas pōṣā̍ya ।
6) pōṣā̍ya suprajā̠stvāya̍ suprajā̠stvāya̠ pōṣā̍ya̠ pōṣā̍ya suprajā̠stvāya̍ ।
7) su̠pra̠jā̠stvāya̍ su̠vīryā̍ya su̠vīryā̍ya suprajā̠stvāya̍ suprajā̠stvāya̍ su̠vīryā̍ya ।
7) su̠pra̠jā̠stvāyēti̍ suprajāḥ - tvāya̍ ।
8) su̠vīryā̠yēti̍ su - vīryā̍ya ।
9) mayi̍ pra̠jā-mpra̠jā-mmayi̠ mayi̍ pra̠jām ।
10) pra̠jā-mmayi̠ mayi̍ pra̠jā-mpra̠jā-mmayi̍ ।
10) pra̠jāmiti̍ pra - jām ।
11) mayi̠ varchō̠ varchō̠ mayi̠ mayi̠ varcha̍ḥ ।
12) varchō̍ dadhāmi dadhāmi̠ varchō̠ varchō̍ dadhāmi ।
13) da̠dhā̠ myari̍ṣṭā̠ ari̍ṣṭā dadhāmi dadhā̠ myari̍ṣṭāḥ ।
14) ari̍ṣṭā-ssyāma syā̠mā ri̍ṣṭā̠ ari̍ṣṭā-ssyāma ।
15) syā̠ma̠ ta̠nuvā̍ ta̠nuvā̎ syāma syāma ta̠nuvā̎ ।
16) ta̠nuvā̍ su̠vīrā̎-ssu̠vīrā̎ sta̠nuvā̍ ta̠nuvā̍ su̠vīrā̎ḥ ।
17) su̠vīrā̠ iti̍ su - vīrā̎ḥ ।
18) yō nō̍ nō̠ yō yō na̍ḥ ।
19) nō̠ a̠gni ra̠gni-rnō̍ nō a̠gniḥ ।
20) a̠gniḥ pi̍taraḥ pitarō̠ 'gni ra̠gniḥ pi̍taraḥ ।
21) pi̠ta̠rō̠ hṛ̠thsu hṛ̠thsu pi̍taraḥ pitarō hṛ̠thsu ।
22) hṛ̠-thsva̍nta ra̠ntar-hṛ̠thsu hṛ̠-thsva̍ntaḥ ।
22) hṛ̠thsviti̍ hṛt - su ।
23) a̠nta rama̠rtyō 'ma̍rtyō̠ 'nta ra̠nta rama̍rtyaḥ ।
24) ama̍rtyō̠ martyā̠-nmartyā̠gṃ̠ ama̠rtyō 'ma̍rtyō̠ martyān̍ ।
25) martyāgṃ̍ āvi̠vēśā̍ vi̠vēśa̠ martyā̠-nmartyāgṃ̍ āvi̠vēśa̍ ।
26) ā̠vi̠vēśētyā̎ - vi̠vēśa̍ ।
27) ta mā̠tma-nnā̠tma-nta-nta mā̠tmann ।
28) ā̠tma-npari̠ paryā̠tma-nnā̠tma-npari̍ ।
29) pari̍ gṛhṇīmahē gṛhṇīmahē̠ pari̠ pari̍ gṛhṇīmahē ।
30) gṛ̠hṇī̠ma̠hē̠ va̠yaṃ va̠ya-ṅgṛ̍hṇīmahē gṛhṇīmahē va̠yam ।
31) va̠ya-mmā mā va̠yaṃ va̠ya-mmā ।
32) mā sa sa mā mā saḥ ।
33) sō a̠smāgṃ a̠smā-nthsa sō a̠smān ।
34) a̠smāgṃ a̍va̠hāyā̍ va̠hāyā̠smāgṃ a̠smāgṃ a̍va̠hāya̍ ।
35) a̠va̠hāya̠ parā̠ parā̍ 'va̠hāyā̍ va̠hāya̠ parā̎ ।
35) a̠va̠hāyētya̍va - hāya̍ ।
36) parā̍ gā-dgā̠-tparā̠ parā̍ gāt ।
37) gā̠diti̍ gāt ।
38) yada̍ddhva̠ryu ra̍ddhva̠ryu-rya-dyada̍ddhva̠ryuḥ ।
39) a̠ddhva̠ryu rā̠tma-nnā̠tma-nna̍ddhva̠ryu ra̍ddhva̠ryu rā̠tmann ।
40) ā̠tma-nna̠gni ma̠gni mā̠tma-nnā̠tma-nna̠gnim ।
41) a̠gni magṛ̍hī̠tvā 'gṛ̍hītvā̠ 'gni ma̠gni magṛ̍hītvā ।
42) agṛ̍hītvā̠ 'gni ma̠gni magṛ̍hī̠tvā 'gṛ̍hītvā̠ 'gnim ।
43) a̠gni-ñchi̍nu̠yāch chi̍nu̠yā da̠gni ma̠gni-ñchi̍nu̠yāt ।
44) chi̠nu̠yā-dyō yaśchi̍nu̠yāch chi̍nu̠yā-dyaḥ ।
45) yō̎ 'syāsya̠ yō yō̎ 'sya ।
46) a̠sya̠ sva-ssvō̎ 'syāsya̠ svaḥ ।
47) svō̎ 'gni ra̠gni-ssva-ssvō̎ 'gniḥ ।
48) a̠gni sta-nta ma̠gni ra̠gni stam ।
49) ta mapyapi̠ ta-nta mapi̍ ।
50) api̠ yaja̍mānāya̠ yaja̍mānā̠yā pyapi̠ yaja̍mānāya ।
॥ 36 ॥ (50/54)
1) yaja̍mānāya chinuyāch chinuyā̠-dyaja̍mānāya̠ yaja̍mānāya chinuyāt ।
2) chi̠nu̠yā̠ da̠gni ma̠gni-ñchi̍nuyāch chinuyā da̠gnim ।
3) a̠gni-ṅkhalu̠ khalva̠gni ma̠gni-ṅkhalu̍ ।
4) khalu̠ vai vai khalu̠ khalu̠ vai ।
5) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
6) pa̠śavō 'nvanu̍ pa̠śava̍ḥ pa̠śavō 'nu̍ ।
7) anūpōpā nvanūpa̍ ।
8) upa̍ tiṣṭhantē tiṣṭhanta̠ upōpa̍ tiṣṭhantē ।
9) ti̠ṣṭha̠ntē̠ 'pa̠krāmu̍kā apa̠krāmu̍kā stiṣṭhantē tiṣṭhantē 'pa̠krāmu̍kāḥ ।
10) a̠pa̠krāmu̍kā asmā dasmā dapa̠krāmu̍kā apa̠krāmu̍kā asmāt ।
10) a̠pa̠krāmu̍kā̠ itya̍pa - krāmu̍kāḥ ।
11) a̠smā̠-tpa̠śava̍ḥ pa̠śavō̎ 'smā dasmā-tpa̠śava̍ḥ ।
12) pa̠śava̍-ssyu-ssyuḥ pa̠śava̍ḥ pa̠śava̍-ssyuḥ ।
13) syu̠-rmayi̠ mayi̍ syu-ssyu̠-rmayi̍ ।
14) mayi̍ gṛhṇāmi gṛhṇāmi̠ mayi̠ mayi̍ gṛhṇāmi ।
15) gṛ̠hṇā̠ myagrē̠ agrē̍ gṛhṇāmi gṛhṇā̠ myagrē̎ ।
16) agrē̎ 'gni ma̠gni magrē 'grē̍ a̠gnim ।
17) a̠gni mitītya̠gni ma̠gni miti̍ ।
18) ityā̍hā̠hē tītyā̍ha ।
19) ā̠hā̠tma-nnā̠tma-nnā̍hā hā̠tmann ।
20) ā̠tma-nnē̠vai vātma-nnā̠tma-nnē̠va ।
21) ē̠va svagg sva mē̠vaiva svam ।
22) sva ma̠gni ma̠gnigg svagg sva ma̠gnim ।
23) a̠gni-ndā̍dhāra dādhārā̠gni ma̠gni-ndā̍dhāra ।
24) dā̠dhā̠ra̠ na na dā̍dhāra dādhāra̠ na ।
25) nāsmā̍ dasmā̠-nna nāsmā̎t ।
26) a̠smā̠-tpa̠śava̍ḥ pa̠śavō̎ 'smā dasmā-tpa̠śava̍ḥ ।
27) pa̠śavō 'pāpa̍ pa̠śava̍ḥ pa̠śavō 'pa̍ ।
28) apa̍ krāmanti krāma̠-ntyapāpa̍ krāmanti ।
29) krā̠ma̠nti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dina̍ḥ krāmanti krāmanti brahmavā̠dina̍ḥ ।
30) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
30) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
31) va̠da̠nti̠ ya-dya-dva̍danti vadanti̠ yat ।
32) ya-nmṛṇ mṛ-dya-dya-nmṛt ।
33) mṛch cha̍ cha̠ mṛṇ mṛch cha̍ ।
34) chāpa̠ āpa̍ ścha̠ chāpa̍ḥ ।
35) āpa̍ ścha̠ chāpa̠ āpa̍ ścha ।
36) chā̠gnē ra̠gnē ścha̍ chā̠gnēḥ ।
37) a̠gnē ra̍nā̠dya ma̍nā̠dya ma̠gnē ra̠gnē ra̍nā̠dyam ।
38) a̠nā̠dya mathāthā̍ nā̠dya ma̍nā̠dya matha̍ ।
39) atha̠ kasmā̠-tkasmā̠ dathātha̠ kasmā̎t ।
40) kasmā̎-nmṛ̠dā mṛ̠dā kasmā̠-tkasmā̎-nmṛ̠dā ।
41) mṛ̠dā cha̍ cha mṛ̠dā mṛ̠dā cha̍ ।
42) chā̠dbhi ra̠dbhi ścha̍ chā̠dbhiḥ ।
43) a̠dbhi ścha̍ chā̠dbhi ra̠dbhi ścha̍ ।
43) a̠dbhiritya̍t - bhiḥ ।
44) chā̠gni ra̠gni ścha̍ chā̠gniḥ ।
45) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
46) chī̠ya̠ta̠ itīti̍ chīyatē chīyata̠ iti̍ ।
47) iti̠ ya-dyaditīti̠ yat ।
48) yada̠dbhi ra̠dbhi-rya-dyada̠dbhiḥ ।
49) a̠dbhi-ssa̠ṃyauti̍ sa̠ṃyau tya̠dbhi ra̠dbhi-ssa̠ṃyauti̍ ।
49) a̠dbhiritya̍t - bhiḥ ।
50) sa̠ṃyau tyāpa̠ āpa̍-ssa̠ṃyauti̍ sa̠ṃyau tyāpa̍ḥ ।
50) sa̠ṃyautīti̍ saṃ - yauti̍ ।
॥ 37 ॥ (50/55)
1) āpō̠ vai vā āpa̠ āpō̠ vai ।
2) vai sarvā̠-ssarvā̠ vai vai sarvā̎ḥ ।
3) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
4) dē̠vatā̍ dē̠vatā̍bhi-rdē̠vatā̍bhi-rdē̠vatā̍ dē̠vatā̍ dē̠vatā̍bhiḥ ।
5) dē̠vatā̍bhi rē̠vaiva dē̠vatā̍bhi-rdē̠vatā̍bhi rē̠va ।
6) ē̠vaina̍ mēna mē̠vai vaina̎m ।
7) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
8) sagṃ sṛ̍jati sṛjati̠ sagṃ sagṃ sṛ̍jati ।
9) sṛ̠ja̠ti̠ ya-dya-thsṛ̍jati sṛjati̠ yat ।
10) ya-nmṛ̠dā mṛ̠dā ya-dya-nmṛ̠dā ।
11) mṛ̠dā chi̠nōti̍ chi̠nōti̍ mṛ̠dā mṛ̠dā chi̠nōti̍ ।
12) chi̠nōtī̠ya mi̠ya-ñchi̠nōti̍ chi̠nōtī̠yam ।
13) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
14) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
15) a̠gni-rvai̎śvāna̠rō vai̎śvāna̠rō̎ 'gni ra̠gni-rvai̎śvāna̠raḥ ।
16) vai̠śvā̠na̠rō̎ 'gninā̠ 'gninā̍ vaiśvāna̠rō vai̎śvāna̠rō̎ 'gninā̎ ।
17) a̠gni nai̠vai vāgninā̠ 'gninai̠va ।
18) ē̠va ta-ttadē̠ vaiva tat ।
19) tada̠gni ma̠gni-nta-ttada̠gnim ।
20) a̠gni-ñchi̍nōti chinō tya̠gni ma̠gni-ñchi̍nōti ।
21) chi̠nō̠ti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dina̍ śchinōti chinōti brahmavā̠dina̍ḥ ।
22) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
22) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
23) va̠da̠nti̠ ya-dya-dva̍danti vadanti̠ yat ।
24) ya-nmṛ̠dā mṛ̠dā ya-dya-nmṛ̠dā ।
25) mṛ̠dā cha̍ cha mṛ̠dā mṛ̠dā cha̍ ।
26) chā̠dbhi ra̠dbhi ścha̍ chā̠dbhiḥ ।
27) a̠dbhi ścha̍ chā̠dbhi ra̠dbhi ścha̍ ।
27) a̠dbhiritya̍t - bhiḥ ।
28) chā̠gni ra̠gni ścha̍ chā̠gniḥ ।
29) a̠gni śchī̠yatē̍ chī̠yatē̠ 'gni ra̠gni śchī̠yatē̎ ।
30) chī̠yatē 'thātha̍ chī̠yatē̍ chī̠yatē 'tha̍ ।
31) atha̠ kasmā̠-tkasmā̠ dathātha̠ kasmā̎t ।
32) kasmā̍ da̠gni ra̠gniḥ kasmā̠-tkasmā̍ da̠gniḥ ।
33) a̠gni ru̍chyata uchyatē̠ 'gni ra̠gni ru̍chyatē ।
34) u̠chya̠ta̠ itī tyu̍chyata uchyata̠ iti̍ ।
35) iti̠ ya-dyaditīti̠ yat ।
36) yach Chandō̍bhi̠ śChandō̍bhi̠-rya-dyach Chandō̍bhiḥ ।
37) Chandō̍bhi śchi̠nōti̍ chi̠nōti̠ Chandō̍bhi̠ śChandō̍bhi śchi̠nōti̍ ।
37) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
38) chi̠nō tya̠gnayō̠ 'gnaya̍ śchi̠nōti̍ chi̠nō tya̠gnaya̍ḥ ।
39) a̠gnayō̠ vai vā a̠gnayō̠ 'gnayō̠ vai ।
40) vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai vai Chandāgṃ̍si ।
41) Chandāgṃ̍si̠ tasmā̠-ttasmā̠ch Chandāgṃ̍si̠ Chandāgṃ̍si̠ tasmā̎t ।
42) tasmā̍ da̠gni ra̠gni stasmā̠-ttasmā̍ da̠gniḥ ।
43) a̠gni ru̍chyata uchyatē̠ 'gni ra̠gni ru̍chyatē ।
44) u̠chya̠tē 'thō̠ athō̍ uchyata uchya̠tē 'thō̎ ।
45) athō̍ i̠ya mi̠ya mathō̠ athō̍ i̠yam ।
45) athō̠ ityathō̎ ।
46) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
47) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
48) a̠gni-rvai̎śvāna̠rō vai̎śvāna̠rō̎ 'gni ra̠gni-rvai̎śvāna̠raḥ ।
49) vai̠śvā̠na̠rō ya-dya-dvai̎śvāna̠rō vai̎śvāna̠rō yat ।
50) ya-nmṛ̠dā mṛ̠dā ya-dya-nmṛ̠dā ।
॥ 38 ॥ (50/54)
1) mṛ̠dā chi̠nōti̍ chi̠nōti̍ mṛ̠dā mṛ̠dā chi̠nōti̍ ।
2) chi̠nōti̠ tasmā̠-ttasmā̎ch chi̠nōti̍ chi̠nōti̠ tasmā̎t ।
3) tasmā̍ da̠gni ra̠gni stasmā̠-ttasmā̍ da̠gniḥ ।
4) a̠gni ru̍chyata uchyatē̠ 'gni ra̠gni ru̍chyatē ।
5) u̠chya̠tē̠ hi̠ra̠ṇyē̠ṣṭa̠kā hi̍raṇyēṣṭa̠kā u̍chyata uchyatē hiraṇyēṣṭa̠kāḥ ।
6) hi̠ra̠ṇyē̠ṣṭa̠kā upōpa̍ hiraṇyēṣṭa̠kā hi̍raṇyēṣṭa̠kā upa̍ ।
6) hi̠ra̠ṇyē̠ṣṭa̠kā iti̍ hiraṇya - i̠ṣṭa̠kāḥ ।
7) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
8) da̠dhā̠ti̠ jyōti̠-rjyōti̍-rdadhāti dadhāti̠ jyōti̍ḥ ।
9) jyōti̠-rvai vai jyōti̠-rjyōti̠-rvai ।
10) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
11) hira̍ṇya̠-ñjyōti̠-rjyōti̠r̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ñjyōti̍ḥ ।
12) jyōti̍rē̠ vaiva jyōti̠-rjyōti̍ rē̠va ।
13) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
14) a̠smi̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠smi̠-nna̠smi̠-nda̠dhā̠ti̠ ।
15) da̠dhā̠ tyathō̠ athō̍ dadhāti dadhā̠ tyathō̎ ।
16) athō̠ tēja̠ stējō 'thō̠ athō̠ tēja̍ḥ ।
16) athō̠ ityathō̎ ।
17) tējō̠ vai vai tēja̠ stējō̠ vai ।
18) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
19) hira̍ṇya̠-ntēja̠ stējō̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ntēja̍ḥ ।
20) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
21) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
22) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
23) dha̠ttē̠ yō yō dha̍ttē dhattē̠ yaḥ ।
24) yō vai vai yō yō vai ।
25) vā a̠gni ma̠gniṃ vai vā a̠gnim ।
26) a̠gnigṃ sa̠rvatō̍mukhagṃ sa̠rvatō̍mukha ma̠gni ma̠gnigṃ sa̠rvatō̍mukham ।
27) sa̠rvatō̍mukha-ñchinu̠tē chi̍nu̠tē sa̠rvatō̍mukhagṃ sa̠rvatō̍mukha-ñchinu̠tē ।
27) sa̠rvatō̍mukha̠miti̍ sa̠rvata̍ḥ - mu̠kha̠m ।
28) chi̠nu̠tē sarvā̍su̠ sarvā̍su chinu̠tē chi̍nu̠tē sarvā̍su ।
29) sarvā̍su pra̠jāsu̍ pra̠jāsu̠ sarvā̍su̠ sarvā̍su pra̠jāsu̍ ।
30) pra̠jā svanna̠ manna̍-mpra̠jāsu̍ pra̠jā svanna̎m ।
30) pra̠jāsviti̍ pra - jāsu̍ ।
31) anna̍ mattya̠-ttyanna̠ manna̍ matti ।
32) a̠tti̠ sarvā̠-ssarvā̍ attyatti̠ sarvā̎ḥ ।
33) sarvā̠ diśō̠ diśa̠-ssarvā̠-ssarvā̠ diśa̍ḥ ।
34) diśō̠ 'bhya̍bhi diśō̠ diśō̠ 'bhi ।
35) a̠bhi ja̍yati jaya tya̠bhya̍bhi ja̍yati ।
36) ja̠ya̠ti̠ gā̠ya̠trī-ṅgā̍ya̠trī-ñja̍yati jayati gāya̠trīm ।
37) gā̠ya̠trī-mpu̠rastā̎-tpu̠rastā̎-dgāya̠trī-ṅgā̍ya̠trī-mpu̠rastā̎t ।
38) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
39) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
40) da̠dhā̠ti̠ tri̠ṣṭubha̍-ntri̠ṣṭubha̍-ndadhāti dadhāti tri̠ṣṭubha̎m ।
41) tri̠ṣṭubha̍-ndakṣiṇa̠tō da̍kṣiṇa̠ta stri̠ṣṭubha̍-ntri̠ṣṭubha̍-ndakṣiṇa̠taḥ ।
42) da̠kṣi̠ṇa̠tō jaga̍tī̠-ñjaga̍tī-ndakṣiṇa̠tō da̍kṣiṇa̠tō jaga̍tīm ।
43) jaga̍tī-mpa̠śchā-tpa̠śchāj jaga̍tī̠-ñjaga̍tī-mpa̠śchāt ।
44) pa̠śchā da̍nu̠ṣṭubha̍ manu̠ṣṭubha̍-mpa̠śchā-tpa̠śchā da̍nu̠ṣṭubha̎m ।
45) a̠nu̠ṣṭubha̍ muttara̠ta u̍ttara̠tō̍ 'nu̠ṣṭubha̍ manu̠ṣṭubha̍ muttara̠taḥ ।
45) a̠nu̠ṣṭubha̠mitya̍nu - stubha̎m ।
46) u̠tta̠ra̠taḥ pa̠ṅkti-mpa̠ṅkti mu̍ttara̠ta u̍ttara̠taḥ pa̠ṅktim ।
46) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
47) pa̠ṅkti-mmaddhyē̠ maddhyē̍ pa̠ṅkti-mpa̠ṅkti-mmaddhyē̎ ।
48) maddhya̍ ē̠ṣa ē̠ṣa maddhyē̠ maddhya̍ ē̠ṣaḥ ।
49) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
50) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
51) a̠gni-ssa̠rvatō̍mukha-ssa̠rvatō̍mukhō̠ 'gni ra̠gni-ssa̠rvatō̍mukhaḥ ।
52) sa̠rvatō̍mukha̠sta-ntagṃ sa̠rvatō̍mukha-ssa̠rvatō̍mukha̠stam ।
52) sa̠rvatō̍mukha̠ iti̍ sa̠rvata̍ḥ - mu̠kha̠ḥ ।
53) taṃ yō ya sta-ntaṃ yaḥ ।
54) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
55) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
56) vi̠dvāg śchi̍nu̠tē chi̍nu̠tē vi̠dvān. vi̠dvāg śchi̍nu̠tē ।
57) chi̠nu̠tē sarvā̍su̠ sarvā̍su chinu̠tē chi̍nu̠tē sarvā̍su ।
58) sarvā̍su pra̠jāsu̍ pra̠jāsu̠ sarvā̍su̠ sarvā̍su pra̠jāsu̍ ।
59) pra̠jā svanna̠ manna̍-mpra̠jāsu̍ pra̠jā svanna̎m ।
59) pra̠jāsviti̍ pra - jāsu̍ ।
60) anna̍ mattya̠-ttyanna̠ manna̍ matti ।
61) a̠tti̠ sarvā̠-ssarvā̍ attyatti̠ sarvā̎ḥ ।
62) sarvā̠ diśō̠ diśa̠-ssarvā̠-ssarvā̠ diśa̍ḥ ।
63) diśō̠ 'bhya̍bhi diśō̠ diśō̠ 'bhi ।
64) a̠bhi ja̍yati jaya tya̠bhya̍bhi ja̍yati ।
65) ja̠ya̠ tyathō̠ athō̍ jayati jaya̠ tyathō̎ ।
66) athō̍ di̠śi di̠śyathō̠ athō̍ di̠śi ।
66) athō̠ ityathō̎ ।
67) di̠śyē̍ vaiva di̠śi di̠śyē̍va ।
68) ē̠va diśa̠-ndiśa̍ mē̠vaiva diśa̎m ।
69) diśa̠-mpra pra diśa̠-ndiśa̠-mpra ।
70) pra va̍yati vayati̠ pra pra va̍yati ।
71) va̠ya̠ti̠ tasmā̠-ttasmā̎-dvayati vayati̠ tasmā̎t ।
72) tasmā̎-ddi̠śi di̠śi tasmā̠-ttasmā̎-ddi̠śi ।
73) di̠śi dig dig di̠śi di̠śi dik ।
74) di-kprōtā̠ prōtā̠ dig di-kprōtā̎ ।
75) prōtēti̠ pra - u̠tā̠ ।
॥ 39 ॥ (75/84)
॥ a. 9 ॥
1) pra̠jāpa̍ti ra̠gni ma̠gni-mpra̠jāpa̍tiḥ pra̠jāpa̍ti ra̠gnim ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) a̠gni ma̍sṛjatā sṛjatā̠gni ma̠gni ma̍sṛjata ।
3) a̠sṛ̠ja̠ta̠ sa sō̍ 'sṛjatā sṛjata̠ saḥ ।
4) sō̎ 'smā dasmā̠-thsa sō̎ 'smāt ।
5) a̠smā̠-thsṛ̠ṣṭa-ssṛ̠ṣṭō̎ 'smā dasmā-thsṛ̠ṣṭaḥ ।
6) sṛ̠ṣṭaḥ prā-mprā-ṅkhsṛ̠ṣṭa-ssṛ̠ṣṭaḥ prām ।
7) prā-mpra pra prā-mprā-mpra ।
8) prādra̍va dadrava̠-tpra prādra̍vat ।
9) a̠dra̠va̠-ttasmai̠ tasmā̍ adrava dadrava̠-ttasmai̎ ।
10) tasmā̠ aśva̠ maśva̠-ntasmai̠ tasmā̠ aśva̎m ।
11) aśva̠-mprati̠ pratyaśva̠ maśva̠-mprati̍ ।
12) pratyā̎sya dāsya̠-tprati̠ pratyā̎syat ।
13) ā̠sya̠-thsa sa ā̎sya dāsya̠-thsaḥ ।
14) sa da̍kṣi̠ṇā da̍kṣi̠ṇā sa sa da̍kṣi̠ṇā ।
15) da̠kṣi̠ṇā 'va̍rtatā varta̠tā da̍kṣi̠ṇā da̍kṣi̠ṇā 'va̍rtata ।
16) ā 'va̍rtatā varta̠tā 'va̍rtata ।
17) a̠va̠rta̠ta̠ tasmai̠ tasmā̍ avartatā vartata̠ tasmai̎ ।
18) tasmai̍ vṛ̠ṣṇiṃ vṛ̠ṣṇi-ntasmai̠ tasmai̍ vṛ̠ṣṇim ।
19) vṛ̠ṣṇi-mprati̠ prati̍ vṛ̠ṣṇiṃ vṛ̠ṣṇi-mprati̍ ।
20) pratyā̎sya dāsya̠-tprati̠ pratyā̎syat ।
21) ā̠sya̠-thsa sa ā̎sya dāsya̠-thsaḥ ।
22) sa pra̠tya-mpra̠tya-ṅkhsa sa pra̠tyam ।
23) pra̠tyaṃ ā pra̠tya-mpra̠tyaṃ ā ।
24) ā 'va̍rtatā varta̠tā 'va̍rtata ।
25) a̠va̠rta̠ta̠ tasmai̠ tasmā̍ avartatā vartata̠ tasmai̎ ।
26) tasmā̍ ṛṣa̠bha mṛ̍ṣa̠bha-ntasmai̠ tasmā̍ ṛṣa̠bham ।
27) ṛ̠ṣa̠bha-mprati̠ pratyṛ̍ṣa̠bha mṛ̍ṣa̠bha-mprati̍ ।
28) pratyā̎sya dāsya̠-tprati̠ pratyā̎syat ।
29) ā̠sya̠-thsa sa ā̎sya dāsya̠-thsaḥ ।
30) sa uda̠ṃ ṃuda̠-ṅkhsa sa udaṃ̍ ।
31) uda̠ṃ ōda̠ṃ ṃuda̠ṃ ā ।
32) ā 'va̍rtatā varta̠tā 'va̍rtata ।
33) a̠va̠rta̠ta̠ tasmai̠ tasmā̍ avartatā vartata̠ tasmai̎ ।
34) tasmai̍ ba̠sta-mba̠sta-ntasmai̠ tasmai̍ ba̠stam ।
35) ba̠sta-mprati̠ prati̍ ba̠sta-mba̠sta-mprati̍ ।
36) pratyā̎sya dāsya̠-tprati̠ pratyā̎syat ।
37) ā̠sya̠-thsa sa ā̎sya dāsya̠-thsaḥ ।
38) sa ū̠rdhva ū̠rdhva-ssa sa ū̠rdhvaḥ ।
39) ū̠rdhvō̎ 'drava dadrava dū̠rdhva ū̠rdhvō̎ 'dravat ।
40) a̠dra̠va̠-ttasmai̠ tasmā̍ adrava dadrava̠-ttasmai̎ ।
41) tasmai̠ puru̍ṣa̠-mpuru̍ṣa̠-ntasmai̠ tasmai̠ puru̍ṣam ।
42) puru̍ṣa̠-mprati̠ prati̠ puru̍ṣa̠-mpuru̍ṣa̠-mprati̍ ।
43) pratyā̎sya dāsya̠-tprati̠ pratyā̎syat ।
44) ā̠sya̠-dya-dyadā̎sya dāsya̠-dyat ।
45) ya-tpa̍śuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣāṇi̠ ya-dya-tpa̍śuśī̠r̠ṣāṇi̍ ।
46) pa̠śu̠śī̠r̠ṣā ṇyu̍pa̠dadhā̎ tyupa̠dadhā̍ti paśuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣā ṇyu̍pa̠dadhā̍ti ।
46) pa̠śu̠śī̠r̠ṣāṇīti̍ paśu - śī̠r̠ṣāṇi̍ ।
47) u̠pa̠dadhā̍ti sa̠rvata̍-ssa̠rvata̍ upa̠dadhā̎ tyupa̠dadhā̍ti sa̠rvata̍ḥ ।
47) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
48) sa̠rvata̍ ē̠vaiva sa̠rvata̍-ssa̠rvata̍ ē̠va ।
49) ē̠vaina̍ mēna mē̠vai vaina̎m ।
50) ē̠na̠ ma̠va̠ruddhyā̍ va̠ruddhyai̍na mēna mava̠ruddhya̍ ।
॥ 40 ॥ (50/53)
1) a̠va̠ruddhya̍ chinutē chinutē 'va̠ruddhyā̍ va̠ruddhya̍ chinutē ।
1) a̠va̠ruddhyētya̍va - ruddhya̍ ।
2) chi̠nu̠ta̠ ē̠tā ē̠tā śchi̍nutē chinuta ē̠tāḥ ।
3) ē̠tā vai vā ē̠tā ē̠tā vai ।
4) vai prā̍ṇa̠bhṛta̍ḥ prāṇa̠bhṛtō̠ vai vai prā̍ṇa̠bhṛta̍ḥ ।
5) prā̠ṇa̠bhṛta̠ śchakṣu̍ṣmatī̠ śchakṣu̍ṣmatīḥ prāṇa̠bhṛta̍ḥ prāṇa̠bhṛta̠ śchakṣu̍ṣmatīḥ ।
5) prā̠ṇa̠bhṛta̠ iti̍ prāṇa - bhṛta̍ḥ ।
6) chakṣu̍ṣmatī̠ riṣṭa̍kā̠ iṣṭa̍kā̠ śchakṣu̍ṣmatī̠ śchakṣu̍ṣmatī̠ riṣṭa̍kāḥ ।
7) iṣṭa̍kā̠ ya-dyadiṣṭa̍kā̠ iṣṭa̍kā̠ yat ।
8) ya-tpa̍śuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣāṇi̠ ya-dya-tpa̍śuśī̠r̠ṣāṇi̍ ।
9) pa̠śu̠śī̠r̠ṣāṇi̠ ya-dya-tpa̍śuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣāṇi̠ yat ।
9) pa̠śu̠śī̠r̠ṣāṇīti̍ paśu - śī̠r̠ṣāṇi̍ ।
10) ya-tpa̍śuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣāṇi̠ ya-dya-tpa̍śuśī̠r̠ṣāṇi̍ ।
11) pa̠śu̠śī̠r̠ṣā ṇyu̍pa̠dadhā̎ tyupa̠dadhā̍ti paśuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣā ṇyu̍pa̠dadhā̍ti ।
11) pa̠śu̠śī̠r̠ṣāṇīti̍ paśu - śī̠r̠ṣāṇi̍ ।
12) u̠pa̠dadhā̍ti̠ tābhi̠ stābhi̍ rupa̠dadhā̎ tyupa̠dadhā̍ti̠ tābhi̍ḥ ।
12) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
13) tābhi̍ rē̠vaiva tābhi̠ stābhi̍ rē̠va ।
14) ē̠va yaja̍mānō̠ yaja̍māna ē̠vaiva yaja̍mānaḥ ।
15) yaja̍mānō̠ 'muṣmi̍-nna̠muṣmi̠n̠. yaja̍mānō̠ yaja̍mānō̠ 'muṣminn̍ ।
16) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
17) lō̠kē pra pra lō̠kē lō̠kē pra ।
18) prāṇi̍ tyaniti̠ pra prāṇi̍ti ।
19) a̠ni̠ tyathō̠ athō̍ ani tyani̠ tyathō̎ ।
20) athō̠ tābhi̠ stābhi̠ rathō̠ athō̠ tābhi̍ḥ ।
20) athō̠ ityathō̎ ।
21) tābhi̍ rē̠vaiva tābhi̠ stābhi̍ rē̠va ।
22) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
23) a̠smā̠ i̠ma i̠mē̎ 'smā asmā i̠mē ।
24) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
25) lō̠kāḥ pra pra lō̠kā lō̠kāḥ pra ।
26) pra bhā̎mti bhānti̠ pra pra bhā̎mti ।
27) bhā̠nti̠ mṛ̠dā mṛ̠dā bhā̎mti bhānti mṛ̠dā ।
28) mṛ̠dā 'bhi̠lipyā̍ bhi̠lipya̍ mṛ̠dā mṛ̠dā 'bhi̠lipya̍ ।
29) a̠bhi̠lipyō pōpā̍bhi̠lipyā̍ bhi̠lipyōpa̍ ।
29) a̠bhi̠lipyētya̍bhi - lipya̍ ।
30) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
31) da̠dhā̠ti̠ mē̠ddhya̠tvāya̍ mēddhya̠tvāya̍ dadhāti dadhāti mēddhya̠tvāya̍ ।
32) mē̠ddhya̠tvāya̍ pa̠śuḥ pa̠śu-rmē̎ddhya̠tvāya̍ mēddhya̠tvāya̍ pa̠śuḥ ।
32) mē̠ddhya̠tvāyēti̍ mēddhya - tvāya̍ ।
33) pa̠śu-rvai vai pa̠śuḥ pa̠śu-rvai ।
34) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
35) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
36) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
37) a̠gni ranna̠ manna̍ ma̠gni ra̠gni ranna̎m ।
38) anna̍-mpa̠śava̍ḥ pa̠śavō 'nna̠ manna̍-mpa̠śava̍ḥ ।
39) pa̠śava̍ ē̠ṣa ē̠ṣa pa̠śava̍ḥ pa̠śava̍ ē̠ṣaḥ ।
40) ē̠ṣa khalu̠ khalvē̠ṣa ē̠ṣa khalu̍ ।
41) khalu̠ vai vai khalu̠ khalu̠ vai ।
42) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
43) a̠gni-rya-dyada̠gni ra̠gni-ryat ।
44) ya-tpa̍śuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣāṇi̠ ya-dya-tpa̍śuśī̠r̠ṣāṇi̍ ।
45) pa̠śu̠śī̠r̠ṣāṇi̠ yaṃ ya-mpa̍śuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣāṇi̠ yam ।
45) pa̠śu̠śī̠r̠ṣāṇīti̍ paśu - śī̠r̠ṣāṇi̍ ।
46) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
47) kā̠mayē̍ta̠ kanī̍ya̠ḥ kanī̍yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ kanī̍yaḥ ।
48) kanī̍yō 'syāsya̠ kanī̍ya̠ḥ kanī̍yō 'sya ।
49) a̠syānna̠ manna̍ masyā̠ syānna̎m ।
50) annagg̍ syā-thsyā̠ danna̠ mannagg̍ syāt ।
॥ 41 ॥ (50/59)
1) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
2) iti̍ santa̠rāgṃ sa̍nta̠rā mitīti̍ santa̠rām ।
3) sa̠nta̠rā-ntasya̠ tasya̍ santa̠rāgṃ sa̍nta̠rā-ntasya̍ ।
3) sa̠nta̠rāmiti̍ saṃ - ta̠rām ।
4) tasya̍ paśuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣāṇi̠ tasya̠ tasya̍ paśuśī̠r̠ṣāṇi̍ ।
5) pa̠śu̠śī̠r̠ṣā ṇyupōpa̍ paśuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣā ṇyupa̍ ।
5) pa̠śu̠śī̠r̠ṣāṇīti̍ paśu - śī̠r̠ṣāṇi̍ ।
6) upa̍ daddhyā-ddaddhyā̠ dupōpa̍ daddhyāt ।
7) da̠ddhyā̠-tkanī̍ya̠ḥ kanī̍yō daddhyā-ddaddhyā̠-tkanī̍yaḥ ।
8) kanī̍ya ē̠vaiva kanī̍ya̠ḥ kanī̍ya ē̠va ।
9) ē̠vāsyā̎ syai̠vai vāsya̍ ।
10) a̠syānna̠ manna̍ masyā̠ syānna̎m ।
11) anna̍-mbhavati bhava̠ tyanna̠ manna̍-mbhavati ।
12) bha̠va̠ti̠ yaṃ ya-mbha̍vati bhavati̠ yam ।
13) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
14) kā̠mayē̍ta sa̠māva̍-thsa̠māva̍-tkā̠mayē̍ta kā̠mayē̍ta sa̠māva̍t ।
15) sa̠māva̍ dasyāsya sa̠māva̍-thsa̠māva̍ dasya ।
16) a̠syānna̠ manna̍ masyā̠ syānna̎m ।
17) annagg̍ syā-thsyā̠ danna̠ mannagg̍ syāt ।
18) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
19) iti̍ maddhya̠tō ma̍ddhya̠ta itīti̍ maddhya̠taḥ ।
20) ma̠ddhya̠ta stasya̠ tasya̍ maddhya̠tō ma̍ddhya̠ta stasya̍ ।
21) tasyō pōpa̠ tasya̠ tasyōpa̍ ।
22) upa̍ daddhyā-ddaddhyā̠ dupōpa̍ daddhyāt ।
23) da̠ddhyā̠-thsa̠māva̍-thsa̠māva̍-ddaddhyā-ddaddhyā-thsa̠māva̍t ।
24) sa̠māva̍ dē̠vaiva sa̠māva̍-thsa̠māva̍ dē̠va ।
25) ē̠vāsyā̎ syai̠vai vāsya̍ ।
26) a̠syānna̠ manna̍ masyā̠ syānna̎m ।
27) anna̍-mbhavati bhava̠ tyanna̠ manna̍-mbhavati ।
28) bha̠va̠ti̠ yaṃ ya-mbha̍vati bhavati̠ yam ।
29) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
30) kā̠mayē̍ta̠ bhūyō̠ bhūya̍ḥ kā̠mayē̍ta kā̠mayē̍ta̠ bhūya̍ḥ ।
31) bhūyō̎ 'syāsya̠ bhūyō̠ bhūyō̎ 'sya ।
32) a̠syānna̠ manna̍ masyā̠ syānna̎m ।
33) annagg̍ syā-thsyā̠ danna̠ mannagg̍ syāt ।
34) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
35) ityantē̠ ṣvantē̠ ṣvitī tyantē̍ṣu ।
36) antē̍ṣu̠ tasya̠ tasyā ntē̠ ṣvantē̍ṣu̠ tasya̍ ।
37) tasya̍ vyu̠dūhya̍ vyu̠dūhya̠ tasya̠ tasya̍ vyu̠dūhya̍ ।
38) vyu̠dūhyō pōpa̍ vyu̠dūhya̍ vyu̠dūhyōpa̍ ।
38) vyu̠dūhyēti̍ vi - u̠dūhya̍ ।
39) upa̍ daddhyā-ddaddhyā̠ dupōpa̍ daddhyāt ।
40) da̠ddhyā̠ da̠nta̠tō̎ 'nta̠tō da̍ddhyā-ddaddhyā danta̠taḥ ।
41) a̠nta̠ta ē̠vai vānta̠tō̎ 'nta̠ta ē̠va ।
42) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
43) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m ।
44) anna̠ mavā vānna̠ manna̠ mava̍ ।
45) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
46) ru̠ndhē̠ bhūyō̠ bhūyō̍ rundhē rundhē̠ bhūya̍ḥ ।
47) bhūyō̎ 'syāsya̠ bhūyō̠ bhūyō̎ 'sya ।
48) a̠syānna̠ manna̍ masyā̠ syānna̎m ।
49) anna̍-mbhavati bhava̠ tyanna̠ manna̍-mbhavati ।
50) bha̠va̠tīti̍ bhavati ।
॥ 42 ॥ (50/53)
॥ a. 10 ॥
1) stē̠gā-ndaggṣṭrā̎bhyā̠-ndaggṣṭrā̎bhyāg stē̠gā-nthstē̠gā-ndaggṣṭrā̎bhyām ।
2) daggṣṭrā̎bhyā-mma̠ṇḍūkā̎-nma̠ṇḍūkā̠-ndaggṣṭrā̎bhyā̠-ndaggṣṭrā̎bhyā-mma̠ṇḍūkān̍ ।
3) ma̠ṇḍūkā̠n jambhyē̍bhi̠-rjambhyē̍bhi-rma̠ṇḍūkā̎-nma̠ṇḍūkā̠n jambhyē̍bhiḥ ।
4) jambhyē̍bhi̠ rāda̍kā̠ māda̍kā̠-ñjambhyē̍bhi̠-rjambhyē̍bhi̠ rāda̍kām ।
5) āda̍kā-ṅkhā̠dēna̍ khā̠dēnā da̍kā̠ māda̍kā-ṅkhā̠dēna̍ ।
6) khā̠dēnōrja̠ mūrja̍-ṅkhā̠dēna̍ khā̠dēnōrja̎m ।
7) ūrjagṃ̍ sagṃsū̠dēna̍ sagṃsū̠dēnōrja̠ mūrjagṃ̍ sagṃsū̠dēna̍ ।
8) sa̠gṃ̠sū̠dēnā ra̍ṇya̠ mara̍ṇyagṃ sagṃsū̠dēna̍ sagṃsū̠dēnā ra̍ṇyam ।
8) sa̠gṃ̠sū̠dēnēti̍ saṃ - sū̠dēna̍ ।
9) ara̍ṇya̠-ñjāmbī̍lēna̠ jāmbī̍lē̠nā ra̍ṇya̠ mara̍ṇya̠-ñjāmbī̍lēna ।
10) jāmbī̍lēna̠ mṛda̠-mmṛda̠-ñjāmbī̍lēna̠ jāmbī̍lēna̠ mṛda̎m ।
11) mṛda̍-mba̠rsvē̍bhi-rba̠rsvē̍bhi̠-rmṛda̠-mmṛda̍-mba̠rsvē̍bhiḥ ।
12) ba̠rsvē̍bhi̠-śśarka̍rābhi̠-śśarka̍rābhi-rba̠rsvē̍bhi-rba̠rsvē̍bhi̠-śśarka̍rābhiḥ ।
13) śarka̍rābhi̠ rava̍kā̠ mava̍kā̠gṃ̠ śarka̍rābhi̠-śśarka̍rābhi̠ rava̍kām ।
14) ava̍kā̠ mava̍kābhi̠ rava̍kābhi̠ rava̍kā̠ mava̍kā̠ mava̍kābhiḥ ।
15) ava̍kābhi̠-śśarka̍rā̠gṃ̠ śarka̍rā̠ mava̍kābhi̠ rava̍kābhi̠-śśarka̍rām ।
16) śarka̍rā muthsā̠dēnō̎ thsā̠dēna̠ śarka̍rā̠gṃ̠ śarka̍rā muthsā̠dēna̍ ।
17) u̠thsā̠dēna̍ ji̠hvā-ñji̠hvā mu̍thsā̠dēnō̎ thsā̠dēna̍ ji̠hvām ।
17) u̠thsā̠dēnētyu̍t - sā̠dēna̍ ।
18) ji̠hvā ma̍vakra̠ndēnā̍ vakra̠ndēna̍ ji̠hvā-ñji̠hvā ma̍vakra̠ndēna̍ ।
19) a̠va̠kra̠ndēna̠ tālu̠-ntālu̍ mavakra̠ndēnā̍ vakra̠ndēna̠ tālu̎m ।
19) a̠va̠kra̠ndēnētya̍va - kra̠ndēna̍ ।
20) tālu̠gṃ̠ sara̍svatī̠gṃ̠ sara̍svatī̠-ntālu̠-ntālu̠gṃ̠ sara̍svatīm ।
21) sara̍svatī-ñjihvā̠grēṇa̍ jihvā̠grēṇa̠ sara̍svatī̠gṃ̠ sara̍svatī-ñjihvā̠grēṇa̍ ।
22) ji̠hvā̠grēṇēti̍ jihvā - a̠grēṇa̍ ।
॥ 43 ॥ (22/25)
॥ a. 11 ॥
1) vāja̠gṃ̠ hanū̎bhyā̠gṃ̠ hanū̎bhyā̠ṃ vāja̠ṃ vāja̠gṃ̠ hanū̎bhyām ।
2) hanū̎bhyā ma̠pō̍ 'pō hanū̎bhyā̠gṃ̠ hanū̎bhyā ma̠paḥ ।
2) hanū̎bhyā̠miti̠ hanu̍ - bhyā̠m ।
3) a̠pa ā̠syē̍nā̠ syē̍nā̠pō̍ 'pa ā̠syē̍na ।
4) ā̠syē̍ nādi̠tyā nā̍di̠tyā nā̠syē̍ nā̠syē̍ nādi̠tyān ।
5) ā̠di̠tyā-ñChmaśru̍bhi̠-śśmaśru̍bhi rādi̠tyā nā̍di̠tyā-ñChmaśru̍bhiḥ ।
6) śmaśru̍bhi rupayā̠ma mu̍payā̠magg śmaśru̍bhi̠-śśmaśru̍bhi rupayā̠mam ।
6) śmaśru̍bhi̠riti̠ śmaśru̍ - bhi̠ḥ ।
7) u̠pa̠yā̠ma madha̍rē̠ṇā dha̍rēṇō payā̠ma mu̍payā̠ma madha̍rēṇa ।
7) u̠pa̠yā̠mamityu̍pa - yā̠mam ।
8) adha̍rē̠ ṇauṣṭhē̠ nauṣṭhē̠nā dha̍rē̠ṇā dha̍rē̠ṇau ṣṭhē̍na ।
9) ōṣṭhē̍na̠ sa-thsadōṣṭhē̠ nauṣṭhē̍na̠ sat ।
10) sadutta̍rē̠ṇō tta̍rēṇa̠ sa-thsadutta̍rēṇa ।
11) utta̍rē̠ṇā nta̍rē̠ṇā nta̍rē̠ṇō tta̍rē̠ṇō tta̍rē̠ṇā nta̍rēṇa ।
11) utta̍rē̠ṇētyut - ta̠rē̠ṇa̠ ।
12) anta̍rēṇā nūkā̠śa ma̍nūkā̠śa manta̍rē̠ṇā nta̍rēṇā nūkā̠śam ।
13) a̠nū̠kā̠śa-mpra̍kā̠śēna̍ prakā̠śēnā̍ nūkā̠śa ma̍nūkā̠śa-mpra̍kā̠śēna̍ ।
13) a̠nū̠kā̠śamitya̍nu - kā̠śam ।
14) pra̠kā̠śēna̠ bāhya̠-mbāhya̍-mprakā̠śēna̍ prakā̠śēna̠ bāhya̎m ।
14) pra̠kā̠śēnēti̍ pra - kā̠śēna̍ ।
15) bāhyagg̍ stanayi̠tnugg sta̍nayi̠tnu-mbāhya̠-mbāhyagg̍ stanayi̠tnum ।
16) sta̠na̠yi̠tnu-nni̍rbā̠dhēna̍ nirbā̠dhēna̍ stanayi̠tnugg sta̍nayi̠tnu-nni̍rbā̠dhēna̍ ।
17) ni̠rbā̠dhēna̍ sūryā̠gnī sū̎ryā̠gnī ni̍rbā̠dhēna̍ nirbā̠dhēna̍ sūryā̠gnī ।
17) ni̠rbā̠dhēnēti̍ niḥ - bā̠dhēna̍ ।
18) sū̠ryā̠gnī chakṣu̍rbhyā̠-ñchakṣu̍rbhyāgṃ sūryā̠gnī sū̎ryā̠gnī chakṣu̍rbhyām ।
18) sū̠ryā̠gnī iti̍ sūrya - a̠gnī ।
19) chakṣu̍rbhyāṃ vi̠dyutau̍ vi̠dyutau̠ chakṣu̍rbhyā̠-ñchakṣu̍rbhyāṃ vi̠dyutau̎ ।
19) chakṣu̍rbhyā̠miti̠ chakṣu̍ḥ - bhyā̠m ।
20) vi̠dyutau̍ ka̠nāna̍kābhyā-ṅka̠nāna̍kābhyāṃ vi̠dyutau̍ vi̠dyutau̍ ka̠nāna̍kābhyām ।
20) vi̠dyutā̠viti̍ vi - dyutau̎ ।
21) ka̠nāna̍kābhyā ma̠śani̍ ma̠śani̍-ṅka̠nāna̍kābhyā-ṅka̠nāna̍kābhyā ma̠śani̎m ।
22) a̠śani̍-mma̠stiṣkē̍ṇa ma̠stiṣkē̍ṇā̠ śani̍ ma̠śani̍-mma̠stiṣkē̍ṇa ।
23) ma̠stiṣkē̍ṇa̠ bala̠-mbala̍-mma̠stiṣkē̍ṇa ma̠stiṣkē̍ṇa̠ bala̎m ।
24) bala̍-mma̠jjabhi̍-rma̠jjabhi̠-rbala̠-mbala̍-mma̠jjabhi̍ḥ ।
25) ma̠jjabhi̠riti̍ ma̠jja - bhi̠ḥ ।
॥ 44 ॥ (25/35)
॥ a. 12 ॥
1) kū̠rmā-ñCha̠phai-śśa̠phaiḥ kū̠rmān kū̠rmā-ñCha̠phaiḥ ।
2) śa̠phai ra̠chChalā̍bhi ra̠chChalā̍bhi-śśa̠phai-śśa̠phai ra̠chChalā̍bhiḥ ।
3) a̠chChalā̍bhiḥ ka̠piñja̍lān ka̠piñja̍lā na̠chChalā̍bhi ra̠chChalā̍bhiḥ ka̠piñja̍lān ।
4) ka̠piñja̍lā̠-nthsāma̠ sāma̍ ka̠piñja̍lān ka̠piñja̍lā̠-nthsāma̍ ।
5) sāma̠ kuṣṭhi̍kābhi̠ḥ kuṣṭhi̍kābhi̠-ssāma̠ sāma̠ kuṣṭhi̍kābhiḥ ।
6) kuṣṭhi̍kābhi-rja̠va-ñja̠va-ṅkuṣṭhi̍kābhi̠ḥ kuṣṭhi̍kābhi-rja̠vam ।
7) ja̠va-ñjaṅghā̍bhi̠-rjaṅghā̍bhi-rja̠va-ñja̠va-ñjaṅghā̍bhiḥ ।
8) jaṅghā̍bhi raga̠da ma̍ga̠da-ñjaṅghā̍bhi̠-rjaṅghā̍bhi raga̠dam ।
9) a̠ga̠da-ñjānu̍bhyā̠-ñjānu̍bhyā maga̠da ma̍ga̠da-ñjānu̍bhyām ।
10) jānu̍bhyāṃ vī̠rya̍ṃ vī̠rya̍-ñjānu̍bhyā̠-ñjānu̍bhyāṃ vī̠rya̎m ।
10) jānu̍bhyā̠miti̠ jānu̍ - bhyā̠m ।
11) vī̠rya̍-ṅku̠hābhyā̎-ṅku̠hābhyā̎ṃ vī̠rya̍ṃ vī̠rya̍-ṅku̠hābhyā̎m ।
12) ku̠hābhyā̎-mbha̠ya-mbha̠ya-ṅku̠hābhyā̎-ṅku̠hābhyā̎-mbha̠yam ।
13) bha̠ya-mpra̍chā̠lābhyā̎-mprachā̠lābhyā̎-mbha̠ya-mbha̠ya-mpra̍chā̠lābhyā̎m ।
14) pra̠chā̠lābhyā̠-ṅguhā̠ guhā̎ prachā̠lābhyā̎-mprachā̠lābhyā̠-ṅguhā̎ ।
14) pra̠chā̠lābhyā̠miti̍ pra - chā̠lābhyā̎m ।
15) guhō̍ papa̠kṣābhyā̍ mupapa̠kṣābhyā̠-ṅguhā̠ guhō̍ papa̠kṣābhyā̎m ।
16) u̠pa̠pa̠kṣābhyā̍ ma̠śvinā̍ va̠śvinā̍ vupapa̠kṣābhyā̍ mupapa̠kṣābhyā̍ ma̠śvinau̎ ।
16) u̠pa̠pa̠kṣābhyā̠mityu̍pa - pa̠kṣābhyā̎m ।
17) a̠śvinā̠ vagṃsā̎bhyā̠ magṃsā̎bhyā ma̠śvinā̍ va̠śvinā̠ vagṃsā̎bhyām ।
18) agṃsā̎bhyā̠ madi̍ti̠ madi̍ti̠ magṃsā̎bhyā̠ magṃsā̎bhyā̠ madi̍tim ।
19) adi̍tigṃ śī̠rṣṇā śī̠rṣṇā 'di̍ti̠ madi̍tigṃ śī̠rṣṇā ।
20) śī̠rṣṇā nir-ṛ̍ti̠-nnir-ṛ̍tigṃ śī̠rṣṇā śī̠rṣṇā nir-ṛ̍tim ।
21) nir-ṛ̍ti̠-nnirjā̎lmakēna̠ nirjā̎lmakēna̠ nir-ṛ̍ti̠-nnir-ṛ̍ti̠-nnirjā̎lmakēna ।
21) nir-ṛ̍ti̠miti̠ niḥ - ṛ̠ti̠m ।
22) nirjā̎lmakēna śī̠rṣṇā śī̠rṣṇā nirjā̎lmakēna̠ nirjā̎lmakēna śī̠rṣṇā ।
22) nirjā̎lmakē̠nēti̠ niḥ - jā̠lma̠kē̠na̠ ।
23) śī̠rṣṇēti̍ śī̠rṣṇā ।
॥ 45 ॥ (23/28)
॥ a. 13 ॥
1) yōktra̠-ṅgṛddhrā̍bhi̠-rgṛddhrā̍bhi̠-ryōktra̠ṃ yōktra̠-ṅgṛddhrā̍bhiḥ ।
2) gṛddhrā̍bhi-ryu̠gaṃ yu̠ga-ṅgṛddhrā̍bhi̠-rgṛddhrā̍bhi-ryu̠gam ।
3) yu̠ga māna̍tē̠nā na̍tēna yu̠gaṃ yu̠ga māna̍tēna ।
4) āna̍tēna chi̠tta-ñchi̠tta māna̍tē̠nā na̍tēna chi̠ttam ।
4) āna̍tē̠nētyā - na̠tē̠na̠ ।
5) chi̠tta-mmanyā̍bhi̠-rmanyā̍bhi śchi̠tta-ñchi̠tta-mmanyā̍bhiḥ ।
6) manyā̍bhi-ssaṅkrō̠śā-nthsa̍ṅkrō̠śā-nmanyā̍bhi̠-rmanyā̍bhi-ssaṅkrō̠śān ।
7) sa̠ṅkrō̠śā-nprā̠ṇaiḥ prā̠ṇai-ssa̍ṅkrō̠śā-nthsa̍ṅkrō̠śā-nprā̠ṇaiḥ ।
7) sa̠ṅkrō̠śāniti̍ saṃ - krō̠śān ।
8) prā̠ṇaiḥ pra̍kā̠śēna̍ prakā̠śēna̍ prā̠ṇaiḥ prā̠ṇaiḥ pra̍kā̠śēna̍ ।
8) prā̠ṇairiti̍ pra - a̠naiḥ ।
9) pra̠kā̠śēna̠ tvacha̠-ntvacha̍-mprakā̠śēna̍ prakā̠śēna̠ tvacha̎m ।
9) pra̠kā̠śēnēti̍ pra - kā̠śēna̍ ।
10) tvacha̍-mparākā̠śēna̍ parākā̠śēna̠ tvacha̠-ntvacha̍-mparākā̠śēna̍ ।
11) pa̠rā̠kā̠śēnā nta̍rā̠ manta̍rā-mparākā̠śēna̍ parākā̠śēnā nta̍rām ।
11) pa̠rā̠kā̠śēnēti̍ parā - kā̠śēna̍ ।
12) anta̍rā-mma̠śakā̎-nma̠śakā̠ nanta̍rā̠ manta̍rā-mma̠śakān̍ ।
13) ma̠śakā̠n kēśai̠ḥ kēśai̎-rma̠śakā̎-nma̠śakā̠n kēśai̎ḥ ।
14) kēśai̠ rindra̠ mindra̠-ṅkēśai̠ḥ kēśai̠ rindra̎m ।
15) indra̠gg̠ svapa̍sā̠ svapa̠ sēndra̠ mindra̠gg̠ svapa̍sā ।
16) svapa̍sā̠ vahē̍na̠ vahē̍na̠ svapa̍sā̠ svapa̍sā̠ vahē̍na ।
16) svapa̠sēti̍ su - apa̍sā ।
17) vahē̍na̠ bṛha̠spati̠-mbṛha̠spati̠ṃ vahē̍na̠ vahē̍na̠ bṛha̠spati̎m ।
18) bṛha̠spatigṃ̍ śakunisā̠dēna̍ śakunisā̠dēna̠ bṛha̠spati̠-mbṛha̠spatigṃ̍ śakunisā̠dēna̍ ।
19) śa̠ku̠ni̠sā̠dēna̠ ratha̠gṃ̠ rathagṃ̍ śakunisā̠dēna̍ śakunisā̠dēna̠ ratha̎m ।
19) śa̠ku̠ni̠sā̠dēnēti̍ śakuni - sā̠dēna̍ ।
20) ratha̍ mu̠ṣṇihā̍bhi ru̠ṣṇihā̍bhī̠ ratha̠gṃ̠ ratha̍ mu̠ṣṇihā̍bhiḥ ।
21) u̠ṣṇihā̍bhi̠rityu̠ṣṇihā̍bhiḥ ।
॥ 46 ॥ (21/28)
॥ a. 14 ॥
1) mi̠trāvaru̍ṇau̠ śrōṇī̎bhyā̠g̠ śrōṇī̎bhyā-mmi̠trāvaru̍ṇau mi̠trāvaru̍ṇau̠ śrōṇī̎bhyām ।
1) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
2) śrōṇī̎bhyā mindrā̠gnī i̍ndrā̠gnī śrōṇī̎bhyā̠g̠ śrōṇī̎bhyā mindrā̠gnī ।
2) śrōṇī̎bhyā̠miti̠ śrōṇi̍ - bhyā̠m ।
3) i̠ndrā̠gnī śi̍kha̠ṇḍābhyāgṃ̍ śikha̠ṇḍābhyā̍ mindrā̠gnī i̍ndrā̠gnī śi̍kha̠ṇḍābhyā̎m ।
3) i̠ndrā̠gnī itī̎mdra - a̠gnī ।
4) śi̠kha̠ṇḍābhyā̠ mindrā̠bṛha̠spatī̠ indrā̠bṛha̠spatī̍ śikha̠ṇḍābhyāgṃ̍ śikha̠ṇḍābhyā̠ mindrā̠bṛha̠spatī̎ ।
5) indrā̠bṛha̠spatī̍ ū̠rubhyā̍ mū̠rubhyā̠ mindrā̠bṛha̠spatī̠ indrā̠bṛha̠spatī̍ ū̠rubhyā̎m ।
5) indrā̠bṛha̠spatī̠ itīndrā̎ - bṛha̠spatī̎ ।
6) ū̠rubhyā̠ mindrā̠viṣṇū̠ indrā̠viṣṇū̍ ū̠rubhyā̍ mū̠rubhyā̠ mindrā̠viṣṇū̎ ।
6) ū̠rubhyā̠mityū̠ru - bhyā̠m ।
7) indrā̠viṣṇū̍ aṣṭhī̠vadbhyā̍ maṣṭhī̠vadbhyā̠ mindrā̠viṣṇū̠ indrā̠viṣṇū̍ aṣṭhī̠vadbhyā̎m ।
7) indrā̠viṣṇū̠ itīndrā̎ - viṣṇū̎ ।
8) a̠ṣṭhī̠vadbhyāgṃ̍ savi̠tāragṃ̍ savi̠tāra̍ maṣṭhī̠vadbhyā̍ maṣṭhī̠vadbhyāgṃ̍ savi̠tāra̎m ।
8) a̠ṣṭhī̠vadbhyā̠mitya̍ṣṭhī̠vat - bhyā̠m ।
9) sa̠vi̠tāra̠-mpuchChē̍na̠ puchChē̍na savi̠tāragṃ̍ savi̠tāra̠-mpuchChē̍na ।
10) puchChē̍na gandha̠rvā-nga̍ndha̠rvā-npuchChē̍na̠ puchChē̍na gandha̠rvān ।
11) ga̠ndha̠rvā-ñChēpē̍na̠ śēpē̍na gandha̠rvā-nga̍ndha̠rvā-ñChēpē̍na ।
12) śēpē̍nā phsa̠rasō̎ 'phsa̠rasa̠-śśēpē̍na̠ śēpē̍nā phsa̠rasa̍ḥ ।
13) a̠phsa̠rasō̍ mu̠ṣkābhyā̎-mmu̠ṣkābhyā̍ maphsa̠rasō̎ 'phsa̠rasō̍ mu̠ṣkābhyā̎m ।
14) mu̠ṣkābhyā̠-mpava̍māna̠-mpava̍māna-mmu̠ṣkābhyā̎-mmu̠ṣkābhyā̠-mpava̍mānam ।
15) pava̍māna-mpā̠yunā̍ pā̠yunā̠ pava̍māna̠-mpava̍māna-mpā̠yunā̎ ।
16) pā̠yunā̍ pa̠vitra̍-mpa̠vitra̍-mpā̠yunā̍ pā̠yunā̍ pa̠vitra̎m ।
17) pa̠vitra̠-mpōtrā̎bhyā̠-mpōtrā̎bhyā-mpa̠vitra̍-mpa̠vitra̠-mpōtrā̎bhyām ।
18) pōtrā̎bhyā mā̠krama̍ṇa mā̠krama̍ṇa̠-mpōtrā̎bhyā̠-mpōtrā̎bhyā mā̠krama̍ṇam ।
19) ā̠krama̍ṇagg sthū̠rābhyāg̍ sthū̠rābhyā̍ mā̠krama̍ṇa mā̠krama̍ṇagg sthū̠rābhyā̎m ।
19) ā̠krama̍ṇa̠mityā̎ - krama̍ṇam ।
20) sthū̠rābhyā̎-mprati̠krama̍ṇa-mprati̠krama̍ṇagg sthū̠rābhyāg̍ sthū̠rābhyā̎-mprati̠krama̍ṇam ।
21) pra̠ti̠krama̍ṇa̠-ṅkuṣṭhā̎bhyā̠-ṅkuṣṭhā̎bhyā-mprati̠krama̍ṇa-mprati̠krama̍ṇa̠-ṅkuṣṭhā̎bhyām ।
21) pra̠ti̠krama̍ṇa̠miti̍ prati - krama̍ṇam ।
22) kuṣṭhā̎bhyā̠miti̠ kuṣṭhā̎bhyām ।
॥ 47 ॥ (22/31)
॥ a. 15 ॥
1) indra̍sya krō̠ḍaḥ krō̠ḍa indra̠ syēndra̍sya krō̠ḍaḥ ।
2) krō̠ḍō 'di̍tyā̠ adi̍tyai krō̠ḍaḥ krō̠ḍō 'di̍tyai ।
3) adi̍tyai pāja̠sya̍-mpāja̠sya̍ madi̍tyā̠ adi̍tyai pāja̠sya̎m ।
4) pā̠ja̠sya̍-ndi̠śā-ndi̠śā-mpā̍ja̠sya̍-mpāja̠sya̍-ndi̠śām ।
5) di̠śā-ñja̠travō̍ ja̠travō̍ di̠śā-ndi̠śā-ñja̠trava̍ḥ ।
6) ja̠travō̍ jī̠mūtā̎n jī̠mūtā̎n ja̠travō̍ ja̠travō̍ jī̠mūtān̍ ।
7) jī̠mūtā̎n hṛdayaupa̠śābhyāgṃ̍ hṛdayaupa̠śābhyā̎-ñjī̠mūtā̎n jī̠mūtā̎n hṛdayaupa̠śābhyā̎m ।
8) hṛ̠da̠yau̠pa̠śābhyā̍ ma̠ntari̍kṣa ma̠ntari̍kṣagṃ hṛdayaupa̠śābhyāgṃ̍ hṛdayaupa̠śābhyā̍ ma̠ntari̍kṣam ।
8) hṛ̠da̠yau̠pa̠śābhyā̠miti̍ hṛdaya - au̠pa̠śābhyā̎m ।
9) a̠ntari̍kṣa-mpuri̠tatā̍ puri̠tatā̠ 'ntari̍kṣa ma̠ntari̍kṣa-mpuri̠tatā̎ ।
10) pu̠ri̠tatā̠ nabhō̠ nabha̍ḥ puri̠tatā̍ puri̠tatā̠ nabha̍ḥ ।
11) nabha̍ uda̠ryē̍ ṇōda̠ryē̍ṇa̠ nabhō̠ nabha̍ uda̠ryē̍ṇa ।
12) u̠da̠ryē̍ ṇēndrā̠ṇī mi̍ndrā̠ṇī mu̍da̠ryē̍ ṇōda̠ryē̍ ṇēndrā̠ṇīm ।
13) i̠ndrā̠ṇī-mplī̠hnā plī̠hnēndrā̠ṇī mi̍ndrā̠ṇī-mplī̠hnā ।
14) plī̠hnā va̠lmīkān̍. va̠lmīkā̎-nplī̠hnā plī̠hnā va̠lmīkān̍ ।
15) va̠lmīkā̎n klō̠mnā klō̠mnā va̠lmīkān̍. va̠lmīkā̎n klō̠mnā ।
16) klō̠mnā gi̠rī-ngi̠rīn klō̠mnā klō̠mnā gi̠rīn ।
17) gi̠rī-nplā̠śibhi̍ḥ plā̠śibhi̍-rgi̠rī-ngi̠rī-nplā̠śibhi̍ḥ ।
18) plā̠śibhi̍-ssamu̠dragṃ sa̍mu̠dra-mplā̠śibhi̍ḥ plā̠śibhi̍-ssamu̠dram ।
18) plā̠śibhi̠riti̍ plā̠śi - bhi̠ḥ ।
19) sa̠mu̠dra mu̠darē̍ ṇō̠darē̍ṇa samu̠dragṃ sa̍mu̠dra mu̠darē̍ṇa ।
20) u̠darē̍ṇa vaiśvāna̠raṃ vai̎śvāna̠ra mu̠darē̍ ṇō̠darē̍ṇa vaiśvāna̠ram ।
21) vai̠śvā̠na̠ra-mbhasma̍nā̠ bhasma̍nā vaiśvāna̠raṃ vai̎śvāna̠ra-mbhasma̍nā ।
22) bhasma̠nēti̠ bhasma̍nā ।
॥ 48 ॥ (22/24)
॥ a. 16 ॥
1) pū̠ṣṇō va̍ni̠ṣṭhu-rva̍ni̠ṣṭhuḥ pū̠ṣṇaḥ pū̠ṣṇō va̍ni̠ṣṭhuḥ ।
2) va̠ni̠ṣṭhu ra̍ndhā̠hē ra̍ndhā̠hē-rva̍ni̠ṣṭhu-rva̍ni̠ṣṭhu ra̍ndhā̠hēḥ ।
3) a̠ndhā̠hē-ssthū̍ragu̠dā sthū̍ragu̠dā 'ndhā̠hē ra̍ndhā̠hē-ssthū̍ragu̠dā ।
3) a̠ndhā̠hēritya̍ndha - a̠hēḥ ।
4) sthū̠ra̠gu̠dā sa̠rpā-nthsa̠rpā-nthsthū̍ragu̠dā sthū̍ragu̠dā sa̠rpān ।
4) sthū̠ra̠gu̠dēti̍ sthūra - gu̠dā ।
5) sa̠rpā-ngudā̍bhi̠-rgudā̍bhi-ssa̠rpā-nthsa̠rpā-ngudā̍bhiḥ ।
6) gudā̍bhir-ṛ̠tū nṛ̠tū-ngudā̍bhi̠-rgudā̍bhir-ṛ̠tūn ।
7) ṛ̠tū-npṛ̠ṣṭībhi̍ḥ pṛ̠ṣṭībhir̍. ṛ̠tū nṛ̠tū-npṛ̠ṣṭībhi̍ḥ ।
8) pṛ̠ṣṭībhi̠-rdiva̠-ndiva̍-mpṛ̠ṣṭībhi̍ḥ pṛ̠ṣṭībhi̠-rdiva̎m ।
8) pṛ̠ṣṭībhi̠riti̍ pṛ̠ṣṭi - bhi̠ḥ ।
9) diva̍-mpṛ̠ṣṭhēna̍ pṛ̠ṣṭhēna̠ diva̠-ndiva̍-mpṛ̠ṣṭhēna̍ ।
10) pṛ̠ṣṭhēna̠ vasū̍nā̠ṃ vasū̍nā-mpṛ̠ṣṭhēna̍ pṛ̠ṣṭhēna̠ vasū̍nām ।
11) vasū̍nā-mpratha̠mā pra̍tha̠mā vasū̍nā̠ṃ vasū̍nā-mpratha̠mā ।
12) pra̠tha̠mā kīka̍sā̠ kīka̍sā pratha̠mā pra̍tha̠mā kīka̍sā ।
13) kīka̍sā ru̠drāṇāgṃ̍ ru̠drāṇā̠-ṅkīka̍sā̠ kīka̍sā ru̠drāṇā̎m ।
14) ru̠drāṇā̎-ndvi̠tīyā̎ dvi̠tīyā̍ ru̠drāṇāgṃ̍ ru̠drāṇā̎-ndvi̠tīyā̎ ।
15) dvi̠tīyā̍ ''di̠tyānā̍ mādi̠tyānā̎-ndvi̠tīyā̎ dvi̠tīyā̍ ''di̠tyānā̎m ।
16) ā̠di̠tyānā̎-ntṛ̠tīyā̍ tṛ̠tīyā̍ ''di̠tyānā̍ mādi̠tyānā̎-ntṛ̠tīyā̎ ।
17) tṛ̠tīyā 'ṅgi̍rasā̠ maṅgi̍rasā-ntṛ̠tīyā̍ tṛ̠tīyā 'ṅgi̍rasām ।
18) aṅgi̍rasā-ñchatu̠rthī cha̍tu̠-rthyaṅgi̍rasā̠ maṅgi̍rasā-ñchatu̠rthī ।
19) cha̠tu̠rthī sā̠ddhyānāgṃ̍ sā̠ddhyānā̎-ñchatu̠rthī cha̍tu̠rthī sā̠ddhyānā̎m ।
20) sā̠ddhyānā̎-mpañcha̠mī pa̍ñcha̠mī sā̠ddhyānāgṃ̍ sā̠ddhyānā̎-mpañcha̠mī ।
21) pa̠ñcha̠mī viśvē̍ṣā̠ṃ viśvē̍ṣā-mpañcha̠mī pa̍ñcha̠mī viśvē̍ṣām ।
22) viśvē̍ṣā-ndē̠vānā̎-ndē̠vānā̠ṃ viśvē̍ṣā̠ṃ viśvē̍ṣā-ndē̠vānā̎m ।
23) dē̠vānāgṃ̍ ṣa̠ṣṭhī ṣa̠ṣṭhī dē̠vānā̎-ndē̠vānāgṃ̍ ṣa̠ṣṭhī ।
24) ṣa̠ṣṭhīti̍ ṣa̠ṣṭhī ।
॥ 49 ॥ (24/27)
॥ a. 17 ॥
1) ōjō̎ grī̠vābhi̍-rgrī̠vābhi̠ rōja̠ ōjō̎ grī̠vābhi̍ḥ ।
2) grī̠vābhi̠-rnir-ṛ̍ti̠-nnir-ṛ̍ti-ṅgrī̠vābhi̍-rgrī̠vābhi̠-rnir-ṛ̍tim ।
3) nir-ṛ̍ti ma̠sthabhi̍ ra̠sthabhi̠-rnir-ṛ̍ti̠-nnir-ṛ̍ti ma̠sthabhi̍ḥ ।
3) nir-ṛ̍ti̠miti̠ niḥ - ṛ̠ti̠m ।
4) a̠sthabhi̠ rindra̠ mindra̍ ma̠sthabhi̍ ra̠sthabhi̠ rindra̎m ।
4) a̠sthabhi̠ritya̠stha - bhi̠ḥ ।
5) indra̠gg̠ svapa̍sā̠ svapa̠ sēndra̠ mindra̠gg̠ svapa̍sā ।
6) svapa̍sā̠ vahē̍na̠ vahē̍na̠ svapa̍sā̠ svapa̍sā̠ vahē̍na ।
6) svapa̠sēti̍ su - apa̍sā ।
7) vahē̍na ru̠drasya̍ ru̠drasya̠ vahē̍na̠ vahē̍na ru̠drasya̍ ।
8) ru̠drasya̍ vicha̠lō vi̍cha̠lō ru̠drasya̍ ru̠drasya̍ vicha̠laḥ ।
9) vi̠cha̠la-sska̠ndha-sska̠ndhō vi̍cha̠lō vi̍cha̠la-sska̠ndhaḥ ।
9) vi̠cha̠la iti̍ vi - cha̠laḥ ।
10) ska̠ndhō̍ 'hōrā̠trayō̍ rahōrā̠trayō̎-sska̠ndha-sska̠ndhō̍ 'hōrā̠trayō̎ḥ ।
11) a̠hō̠rā̠trayō̎-rdvi̠tīyō̎ dvi̠tīyō̍ 'hōrā̠trayō̍ rahōrā̠trayō̎-rdvi̠tīya̍ḥ ।
11) a̠hō̠rā̠trayō̠ritya̍haḥ - rā̠trayō̎ḥ ।
12) dvi̠tīyō̎ 'rdhamā̠sānā̍ mardhamā̠sānā̎-ndvi̠tīyō̎ dvi̠tīyō̎ 'rdhamā̠sānā̎m ।
13) a̠rdha̠mā̠sānā̎-ntṛ̠tīya̍ stṛ̠tīyō̎ 'rdhamā̠sānā̍ mardhamā̠sānā̎-ntṛ̠tīya̍ḥ ।
13) a̠rdha̠mā̠sānā̠mitya̍rdha - mā̠sānā̎m ।
14) tṛ̠tīyō̍ mā̠sā-mmā̠sā-ntṛ̠tīya̍ stṛ̠tīyō̍ mā̠sām ।
15) mā̠sā-ñcha̍tu̠rtha ścha̍tu̠rthō mā̠sā-mmā̠sā-ñcha̍tu̠rthaḥ ।
16) cha̠tu̠rtha ṛ̍tū̠nā mṛ̍tū̠nā-ñcha̍tu̠rtha ścha̍tu̠rtha ṛ̍tū̠nām ।
17) ṛ̠tū̠nā-mpa̍ñcha̠maḥ pa̍ñcha̠ma ṛ̍tū̠nā mṛ̍tū̠nā-mpa̍ñcha̠maḥ ।
18) pa̠ñcha̠ma-ssa̍ṃvathsa̠rasya̍ saṃvathsa̠rasya̍ pañcha̠maḥ pa̍ñcha̠ma-ssa̍ṃvathsa̠rasya̍ ।
19) sa̠ṃva̠thsa̠rasya̍ ṣa̠ṣṭha ṣṣa̠ṣṭha-ssa̍ṃvathsa̠rasya̍ saṃvathsa̠rasya̍ ṣa̠ṣṭhaḥ ।
19) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
20) ṣa̠ṣṭha iti̍ ṣa̠ṣṭhaḥ ।
॥ 50 ॥ (20/27)
॥ a. 18 ॥
1) ā̠na̠nda-nna̠ndathu̍nā na̠ndathu̍nā ''na̠nda mā̍na̠nda-nna̠ndathu̍nā ।
1) ā̠na̠ndamityā̎ - na̠ndam ।
2) na̠ndathu̍nā̠ kāma̠-ṅkāma̍-nna̠ndathu̍nā na̠ndathu̍nā̠ kāma̎m ।
3) kāma̍-mpratyā̠sābhyā̎-mpratyā̠sābhyā̠-ṅkāma̠-ṅkāma̍-mpratyā̠sābhyā̎m ।
4) pra̠tyā̠sābhyā̎-mbha̠ya-mbha̠ya-mpra̍tyā̠sābhyā̎-mpratyā̠sābhyā̎-mbha̠yam ।
4) pra̠tyā̠sābhyā̠miti̍ prati - ā̠sābhyā̎m ।
5) bha̠yagṃ śi̍tī̠mabhyāgṃ̍ śitī̠mabhyā̎-mbha̠ya-mbha̠yagṃ śi̍tī̠mabhyā̎m ।
6) śi̠tī̠mabhyā̎-mpra̠śiṣa̍-mpra̠śiṣagṃ̍ śitī̠mabhyāgṃ̍ śitī̠mabhyā̎-mpra̠śiṣa̎m ।
6) śi̠tī̠mabhyā̠miti̍ śitī̠ma - bhyā̠m ।
7) pra̠śiṣa̍-mpraśā̠sābhyā̎-mpraśā̠sābhyā̎-mpra̠śiṣa̍-mpra̠śiṣa̍-mpraśā̠sābhyā̎m ।
7) pra̠śiṣa̠miti̍ pra - śiṣa̎m ।
8) pra̠śā̠sābhyāgṃ̍ sūryāchandra̠masau̍ sūryāchandra̠masau̎ praśā̠sābhyā̎-mpraśā̠sābhyāgṃ̍ sūryāchandra̠masau̎ ।
8) pra̠śā̠sābhyā̠miti̍ pra - śā̠sābhyā̎m ।
9) sū̠ryā̠cha̠ndra̠masau̠ vṛkyā̎bhyā̠ṃ vṛkyā̎bhyāgṃ sūryāchandra̠masau̍ sūryāchandra̠masau̠ vṛkyā̎bhyām ।
9) sū̠ryā̠cha̠ndra̠masā̠viti̍ sūryā - cha̠ndra̠masau̎ ।
10) vṛkyā̎bhyāg śyāmaśaba̠lau śyā̍maśaba̠lau vṛkyā̎bhyā̠ṃ vṛkyā̎bhyāg śyāmaśaba̠lau ।
11) śyā̠ma̠śa̠ba̠lau mata̍snābhyā̠-mmata̍snābhyāg śyāmaśaba̠lau śyā̍maśaba̠lau mata̍snābhyām ।
11) śyā̠ma̠śa̠ba̠lāviti̍ śyāma - śa̠ba̠lau ।
12) mata̍snābhyā̠ṃ vyu̍ṣṭi̠ṃ vyu̍ṣṭi̠-mmata̍snābhyā̠-mmata̍snābhyā̠ṃ vyu̍ṣṭim ।
13) vyu̍ṣṭigṃ rū̠pēṇa̍ rū̠pēṇa̠ vyu̍ṣṭi̠ṃ vyu̍ṣṭigṃ rū̠pēṇa̍ ।
13) vyu̍ṣṭi̠miti̠ vi - u̠ṣṭi̠m ।
14) rū̠pēṇa̠ nimru̍kti̠-nnimru̍ktigṃ rū̠pēṇa̍ rū̠pēṇa̠ nimru̍ktim ।
15) nimru̍kti̠ marū̍pē̠ṇārū̍pēṇa̠ nimru̍kti̠-nnimru̍kti̠ marū̍pēṇa ।
15) nimru̍kti̠miti̠ ni - mru̠kti̠m ।
16) arū̍pē̠ṇētyarū̍pēṇa ।
॥ 51 ॥ (16/25)
॥ a. 19 ॥
1) aha̍-rmā̠gṃ̠sēna̍ mā̠gṃ̠sēnāha̠ raha̍-rmā̠gṃ̠sēna̍ ।
2) mā̠gṃ̠sēna̠ rātri̠gṃ̠ rātri̍-mmā̠gṃ̠sēna̍ mā̠gṃ̠sēna̠ rātri̎m ।
3) rātri̠-mpīva̍sā̠ pīva̍sā̠ rātri̠gṃ̠ rātri̠-mpīva̍sā ।
4) pīva̍sā̠ 'pō̍ 'paḥ pīva̍sā̠ pīva̍sā̠ 'paḥ ।
5) a̠pō yū̠ṣēṇa̍ yū̠ṣēṇā̠pō̍ 'pō yū̠ṣēṇa̍ ।
6) yū̠ṣēṇa̍ ghṛ̠ta-ṅghṛ̠taṃ yū̠ṣēṇa̍ yū̠ṣēṇa̍ ghṛ̠tam ।
7) ghṛ̠tagṃ rasē̍na̠ rasē̍na ghṛ̠ta-ṅghṛ̠tagṃ rasē̍na ।
8) rasē̍na̠ śyāg śyāgṃ rasē̍na̠ rasē̍na̠ śyām ।
9) śyāṃ vasa̍yā̠ vasa̍yā̠ śyāg śyāṃ vasa̍yā ।
10) vasa̍yā dū̠ṣīkā̍bhi-rdū̠ṣīkā̍bhi̠-rvasa̍yā̠ vasa̍yā dū̠ṣīkā̍bhiḥ ।
11) dū̠ṣīkā̍bhir-hrā̠dunigg̍ hrā̠duni̍-ndū̠ṣīkā̍bhi-rdū̠ṣīkā̍bhir-hrā̠duni̎m ।
12) hrā̠duni̠ maśru̍bhi̠ raśru̍bhir-hrā̠dunigg̍ hrā̠duni̠ maśru̍bhiḥ ।
13) aśru̍bhi̠ḥ pṛṣvā̠-mpṛṣvā̠ maśru̍bhi̠ raśru̍bhi̠ḥ pṛṣvā̎m ।
13) aśru̍bhi̠rityaśru̍ - bhi̠ḥ ।
14) pṛṣvā̠-ndiva̠-ndiva̠-mpṛṣvā̠-mpṛṣvā̠-ndiva̎m ।
15) divagṃ̍ rū̠pēṇa̍ rū̠pēṇa̠ diva̠-ndivagṃ̍ rū̠pēṇa̍ ।
16) rū̠pēṇa̠ nakṣa̍trāṇi̠ nakṣa̍trāṇi rū̠pēṇa̍ rū̠pēṇa̠ nakṣa̍trāṇi ।
17) nakṣa̍trāṇi̠ prati̍rūpēṇa̠ prati̍rūpēṇa̠ nakṣa̍trāṇi̠ nakṣa̍trāṇi̠ prati̍rūpēṇa ।
18) prati̍rūpēṇa pṛthi̠vī-mpṛ̍thi̠vī-mprati̍rūpēṇa̠ prati̍rūpēṇa pṛthi̠vīm ।
18) prati̍rūpē̠ṇēti̠ prati̍ - rū̠pē̠ṇa̠ ।
19) pṛ̠thi̠vī-ñcharma̍ṇā̠ charma̍ṇā pṛthi̠vī-mpṛ̍thi̠vī-ñcharma̍ṇā ।
20) charma̍ṇā Cha̠vī-ñCha̠vī-ñcharma̍ṇā̠ charma̍ṇā Cha̠vīm ।
21) Cha̠vī-ñCha̠vyā̍ Cha̠vyā̍ Cha̠vī-ñCha̠vī-ñCha̠vyā̎ ।
22) Cha̠vyō̍ pākṛ̍tāyō̠ pākṛ̍tāya Cha̠vyā̍ Cha̠vyō̍ pākṛ̍tāya ।
23) u̠pākṛ̍tāya̠ svāhā̠ svāhō̠ pākṛ̍tāyō̠ pākṛ̍tāya̠ svāhā̎ ।
23) u̠pākṛ̍tā̠yētyu̍pa - ākṛ̍tāya ।
24) svāhā ''la̍bdhā̠yā la̍bdhāya̠ svāhā̠ svāhā ''la̍bdhāya ।
25) āla̍bdhāya̠ svāhā̠ svāhā ''la̍bdhā̠yā la̍bdhāya̠ svāhā̎ ।
25) āla̍bdhā̠yētyā - la̠bdhā̠ya̠ ।
26) svāhā̍ hu̠tāya̍ hu̠tāya̠ svāhā̠ svāhā̍ hu̠tāya̍ ।
27) hu̠tāya̠ svāhā̠ svāhā̍ hu̠tāya̍ hu̠tāya̠ svāhā̎ ।
28) svāhēti̠ svāhā̎ ।
॥ 52 ॥ (28/32)
॥ a. 20 ॥
1) a̠gnēḥ pa̍kṣa̠tiḥ pa̍kṣa̠ti ra̠gnē ra̠gnēḥ pa̍kṣa̠tiḥ ।
2) pa̠kṣa̠ti-ssara̍svatyai̠ sara̍svatyai pakṣa̠tiḥ pa̍kṣa̠ti-ssara̍svatyai ।
3) sara̍svatyai̠ nipa̍kṣati̠-rnipa̍kṣati̠-ssara̍svatyai̠ sara̍svatyai̠ nipa̍kṣatiḥ ।
4) nipa̍kṣati̠-ssōma̍sya̠ sōma̍sya̠ nipa̍kṣati̠-rnipa̍kṣati̠-ssōma̍sya ।
4) nipa̍kṣati̠riti̠ ni - pa̠kṣa̠ti̠ḥ ।
5) sōma̍sya tṛ̠tīyā̍ tṛ̠tīyā̠ sōma̍sya̠ sōma̍sya tṛ̠tīyā̎ ।
6) tṛ̠tīyā̠ 'pā ma̠pā-ntṛ̠tīyā̍ tṛ̠tīyā̠ 'pām ।
7) a̠pā-ñcha̍tu̠rthī cha̍tu̠rthya̍pā ma̠pā-ñcha̍tu̠rthī ।
8) cha̠tu̠-rthyōṣa̍dhīnā̠ mōṣa̍dhīnā-ñchatu̠rthī cha̍tu̠-rthyōṣa̍dhīnām ।
9) ōṣa̍dhīnā-mpañcha̠mī pa̍ñcha̠myō ṣa̍dhīnā̠ mōṣa̍dhīnā-mpañcha̠mī ।
10) pa̠ñcha̠mī sa̍ṃvathsa̠rasya̍ saṃvathsa̠rasya̍ pañcha̠mī pa̍ñcha̠mī sa̍ṃvathsa̠rasya̍ ।
11) sa̠ṃva̠thsa̠rasya̍ ṣa̠ṣṭhī ṣa̠ṣṭhī sa̍ṃvathsa̠rasya̍ saṃvathsa̠rasya̍ ṣa̠ṣṭhī ।
11) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
12) ṣa̠ṣṭhī ma̠rutā̎-mma̠rutāgṃ̍ ṣa̠ṣṭhī ṣa̠ṣṭhī ma̠rutā̎m ।
13) ma̠rutāgṃ̍ sapta̠mī sa̍pta̠mī ma̠rutā̎-mma̠rutāgṃ̍ sapta̠mī ।
14) sa̠pta̠mī bṛha̠spatē̠-rbṛha̠spatē̎-ssapta̠mī sa̍pta̠mī bṛha̠spatē̎ḥ ।
15) bṛha̠spatē̍ raṣṭa̠ mya̍ṣṭa̠mī bṛha̠spatē̠-rbṛha̠spatē̍ raṣṭa̠mī ।
16) a̠ṣṭa̠mī mi̠trasya̍ mi̠trasyā̎ ṣṭa̠mya̍ ṣṭa̠mī mi̠trasya̍ ।
17) mi̠trasya̍ nava̠mī na̍va̠mī mi̠trasya̍ mi̠trasya̍ nava̠mī ।
18) na̠va̠mī varu̍ṇasya̠ varu̍ṇasya nava̠mī na̍va̠mī varu̍ṇasya ।
19) varu̍ṇasya daśa̠mī da̍śa̠mī varu̍ṇasya̠ varu̍ṇasya daśa̠mī ।
20) da̠śa̠ mīndra̠ syēndra̍sya daśa̠mī da̍śa̠ mīndra̍sya ।
21) indra̍ syaikāda̠ śyē̍kāda̠ śīndra̠ syēndra̍ syaikāda̠śī ।
22) ē̠kā̠da̠śī viśvē̍ṣā̠ṃ viśvē̍ṣā mēkāda̠ śyē̍kāda̠śī viśvē̍ṣām ।
23) viśvē̍ṣā-ndē̠vānā̎-ndē̠vānā̠ṃ viśvē̍ṣā̠ṃ viśvē̍ṣā-ndē̠vānā̎m ।
24) dē̠vānā̎-ndvāda̠śī dvā̍da̠śī dē̠vānā̎-ndē̠vānā̎-ndvāda̠śī ।
25) dvā̠da̠śī dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyō-rdvā̍da̠śī dvā̍da̠śī dyāvā̍pṛthi̠vyōḥ ।
26) dyāvā̍pṛthi̠vyōḥ pā̠rśva-mpā̠rśva-ndyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyōḥ pā̠rśvam ।
26) dyāvā̍pṛthi̠vyōriti̠ dyāvā̎ - pṛ̠thi̠vyōḥ ।
27) pā̠rśvaṃ ya̠masya̍ ya̠masya̍ pā̠rśva-mpā̠rśvaṃ ya̠masya̍ ।
28) ya̠masya̍ pāṭū̠raḥ pā̍ṭū̠rō ya̠masya̍ ya̠masya̍ pāṭū̠raḥ ।
29) pā̠ṭū̠ra iti̍ pāṭū̠raḥ ।
॥ 53 ॥ (29/32)
॥ a. 21 ॥
1) vā̠yōḥ pa̍kṣa̠tiḥ pa̍kṣa̠ti-rvā̠yō-rvā̠yōḥ pa̍kṣa̠tiḥ ।
2) pa̠kṣa̠ti-ssara̍svata̠-ssara̍svataḥ pakṣa̠tiḥ pa̍kṣa̠ti-ssara̍svataḥ ।
3) sara̍svatō̠ nipa̍kṣati̠-rnipa̍kṣati̠-ssara̍svata̠-ssara̍svatō̠ nipa̍kṣatiḥ ।
4) nipa̍kṣati ścha̠ndrama̍sa ścha̠ndrama̍sō̠ nipa̍kṣati̠-rnipa̍kṣati ścha̠ndrama̍saḥ ।
4) nipa̍kṣati̠riti̠ ni - pa̠kṣa̠ti̠ḥ ।
5) cha̠ndrama̍sa stṛ̠tīyā̍ tṛ̠tīyā̍ cha̠ndrama̍sa ścha̠ndrama̍sa stṛ̠tīyā̎ ।
6) tṛ̠tīyā̠ nakṣa̍trāṇā̠-nnakṣa̍trāṇā-ntṛ̠tīyā̍ tṛ̠tīyā̠ nakṣa̍trāṇām ।
7) nakṣa̍trāṇā-ñchatu̠rthī cha̍tu̠rthī nakṣa̍trāṇā̠-nnakṣa̍trāṇā-ñchatu̠rthī ।
8) cha̠tu̠rthī sa̍vi̠tu-ssa̍vi̠tu ścha̍tu̠rthī cha̍tu̠rthī sa̍vi̠tuḥ ।
9) sa̠vi̠tuḥ pa̍ñcha̠mī pa̍ñcha̠mī sa̍vi̠tu-ssa̍vi̠tuḥ pa̍ñcha̠mī ।
10) pa̠ñcha̠mī ru̠drasya̍ ru̠drasya̍ pañcha̠mī pa̍ñcha̠mī ru̠drasya̍ ।
11) ru̠drasya̍ ṣa̠ṣṭhī ṣa̠ṣṭhī ru̠drasya̍ ru̠drasya̍ ṣa̠ṣṭhī ।
12) ṣa̠ṣṭhī sa̠rpāṇāgṃ̍ sa̠rpāṇāgṃ̍ ṣa̠ṣṭhī ṣa̠ṣṭhī sa̠rpāṇā̎m ।
13) sa̠rpāṇāgṃ̍ sapta̠mī sa̍pta̠mī sa̠rpāṇāgṃ̍ sa̠rpāṇāgṃ̍ sapta̠mī ।
14) sa̠pta̠ mya̍rya̠mṇō̎ 'rya̠mṇa-ssa̍pta̠mī sa̍pta̠ mya̍rya̠mṇaḥ ।
15) a̠rya̠mṇō̎ 'ṣṭa̠ mya̍ṣṭa̠ mya̍rya̠mṇō̎ 'rya̠mṇō̎ 'ṣṭa̠mī ।
16) a̠ṣṭa̠mī tvaṣṭu̠ stvaṣṭu̍ raṣṭa̠ mya̍ṣṭa̠mī tvaṣṭu̍ḥ ।
17) tvaṣṭu̍-rnava̠mī na̍va̠mī tvaṣṭu̠ stvaṣṭu̍-rnava̠mī ।
18) na̠va̠mī dhā̠tu-rdhā̠tu-rna̍va̠mī na̍va̠mī dhā̠tuḥ ।
19) dhā̠tu-rda̍śa̠mī da̍śa̠mī dhā̠tu-rdhā̠tu-rda̍śa̠mī ।
20) da̠śa̠ mīndrā̠ṇyā i̍ndrā̠ṇyā da̍śa̠mī da̍śa̠ mīndrā̠ṇyāḥ ।
21) i̠ndrā̠ṇyā ē̍kāda̠ śyē̍kāda̠ śīndrā̠ṇyā i̍ndrā̠ṇyā ē̍kāda̠śī ।
22) ē̠kā̠da̠ śyadi̍tyā̠ adi̍tyā ēkāda̠ śyē̍kāda̠ śyadi̍tyai ।
23) adi̍tyai dvāda̠śī dvā̍da̠ śyadi̍tyā̠ adi̍tyai dvāda̠śī ।
24) dvā̠da̠śī dyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyō-rdvā̍da̠śī dvā̍da̠śī dyāvā̍pṛthi̠vyōḥ ।
25) dyāvā̍pṛthi̠vyōḥ pā̠rśva-mpā̠rśva-ndyāvā̍pṛthi̠vyō-rdyāvā̍pṛthi̠vyōḥ pā̠rśvam ।
25) dyāvā̍pṛthi̠vyōriti̠ dyāvā̎ - pṛ̠thi̠vyōḥ ।
26) pā̠rśvaṃ ya̠myai̍ ya̠myai̍ pā̠rśva-mpā̠rśvaṃ ya̠myai̎ ।
27) ya̠myai̍ pāṭū̠raḥ pā̍ṭū̠rō ya̠myai̍ ya̠myai̍ pāṭū̠raḥ ।
28) pā̠ṭū̠ra iti̍ pāṭū̠raḥ ।
॥ 54 ॥ (28/30)
॥ a. 22 ॥
1) panthā̍ manū̠vṛgbhyā̍ manū̠vṛgbhyā̠-mpanthā̠-mpanthā̍ manū̠vṛgbhyā̎m ।
2) a̠nū̠vṛgbhyā̠gṃ̠ santa̍ti̠gṃ̠ santa̍ti manū̠vṛgbhyā̍ manū̠vṛgbhyā̠gṃ̠ santa̍tim ।
2) a̠nū̠vṛgbhyā̠mitya̍nū̠vṛk - bhyā̠m ।
3) santa̍tigg snāva̠nyā̎bhyāg snāva̠nyā̎bhyā̠gṃ̠ santa̍ti̠gṃ̠ santa̍tigg snāva̠nyā̎bhyām ।
3) santa̍ti̠miti̠ saṃ - ta̠ti̠m ।
4) snā̠va̠nyā̎bhyā̠gṃ̠ śukā̠-ñChukā̎-nthsnāva̠nyā̎bhyāg snāva̠nyā̎bhyā̠gṃ̠ śukān̍ ।
5) śukā̎-npi̠ttēna̍ pi̠ttēna̠ śukā̠-ñChukā̎-npi̠ttēna̍ ।
6) pi̠ttēna̍ hari̠māṇagṃ̍ hari̠māṇa̍-mpi̠ttēna̍ pi̠ttēna̍ hari̠māṇa̎m ।
7) ha̠ri̠māṇa̍ṃ ya̠knā ya̠knā ha̍ri̠māṇagṃ̍ hari̠māṇa̍ṃ ya̠knā ।
8) ya̠knā halī̎kṣṇā̠n̠. halī̎kṣṇān. ya̠knā ya̠knā halī̎kṣṇān ।
9) halī̎kṣṇā-npāpavā̠tēna̍ pāpavā̠tēna̠ halī̎kṣṇā̠n̠. halī̎kṣṇā-npāpavā̠tēna̍ ।
10) pā̠pa̠vā̠tēna̍ kū̠śmān kū̠śmā-npā̍pavā̠tēna̍ pāpavā̠tēna̍ kū̠śmān ।
10) pā̠pa̠vā̠tēnēti̍ pāpa - vā̠tēna̍ ।
11) kū̠śmā-ñChaka̍bhi̠-śśaka̍bhiḥ kū̠śmān kū̠śmā-ñChaka̍bhiḥ ।
12) śaka̍bhi-śśava̠rtā-ñCha̍va̠rtā-ñChaka̍bhi̠-śśaka̍bhi-śśava̠rtān ।
12) śaka̍bhi̠riti̠ śaka̍ - bhi̠ḥ ।
13) śa̠va̠rtā nūva̍ddhyē̠nō va̍ddhyēna śava̠rtā-ñCha̍va̠rtā nūva̍ddhyēna ।
14) ūva̍ddhyēna̠ śuna̠-śśuna̠ ūva̍ddhyē̠nō va̍ddhyēna̠ śuna̍ḥ ।
15) śunō̍ vi̠śasa̍nēna vi̠śasa̍nēna̠ śuna̠-śśunō̍ vi̠śasa̍nēna ।
16) vi̠śasa̍nēna sa̠rpā-nthsa̠rpān. vi̠śasa̍nēna vi̠śasa̍nēna sa̠rpān ।
16) vi̠śasa̍nē̠nēti̍ vi - śasa̍nēna ।
17) sa̠rpān ँlō̍hitaga̠ndhēna̍ lōhitaga̠ndhēna̍ sa̠rpā-nthsa̠rpān ँlō̍hitaga̠ndhēna̍ ।
18) lō̠hi̠ta̠ga̠ndhēna̠ vayāgṃ̍si̠ vayāgṃ̍si lōhitaga̠ndhēna̍ lōhitaga̠ndhēna̠ vayāgṃ̍si ।
18) lō̠hi̠ta̠ga̠ndhēnēti̍ lōhita - ga̠ndhēna̍ ।
19) vayāgṃ̍si pakvaga̠ndhēna̍ pakvaga̠ndhēna̠ vayāgṃ̍si̠ vayāgṃ̍si pakvaga̠ndhēna̍ ।
20) pa̠kva̠ga̠ndhēna̍ pi̠pīli̍kāḥ pi̠pīli̍kāḥ pakvaga̠ndhēna̍ pakvaga̠ndhēna̍ pi̠pīli̍kāḥ ।
20) pa̠kva̠ga̠ndhēnēti̍ pakva - ga̠ndhēna̍ ।
21) pi̠pīli̍kāḥ praśā̠dēna̍ praśā̠dēna̍ pi̠pīli̍kāḥ pi̠pīli̍kāḥ praśā̠dēna̍ ।
22) pra̠śā̠dēnēti̍ pra - śā̠dēna̍ ।
॥ 55 ॥ (22/29)
॥ a. 23 ॥
1) kramai̠ ratyati̠ kramai̠ḥ kramai̠ rati̍ ।
2) atya̍ kramī dakramī̠ datya tya̍kramīt ।
3) a̠kra̠mī̠-dvā̠jī vā̠jya̍ kramī dakramī-dvā̠jī ।
4) vā̠jī viśvai̠-rviśvai̎-rvā̠jī vā̠jī viśvai̎ḥ ।
5) viśvai̎-rdē̠vai-rdē̠vai-rviśvai̠-rviśvai̎-rdē̠vaiḥ ।
6) dē̠vai-rya̠jñiyai̎-rya̠jñiyai̎-rdē̠vai-rdē̠vai-rya̠jñiyai̎ḥ ।
7) ya̠jñiyai̎-ssaṃvidā̠na-ssa̍ṃvidā̠nō ya̠jñiyai̎-rya̠jñiyai̎-ssaṃvidā̠naḥ ।
8) sa̠ṃvi̠dā̠na iti̍ saṃ - vi̠dā̠naḥ ।
9) sa nō̍ na̠-ssa sa na̍ḥ ।
10) nō̠ na̠ya̠ na̠ya̠ nō̠ nō̠ na̠ya̠ ।
11) na̠ya̠ su̠kṛ̠tasya̍ sukṛ̠tasya̍ naya naya sukṛ̠tasya̍ ।
12) su̠kṛ̠tasya̍ lō̠kam ँlō̠kagṃ su̍kṛ̠tasya̍ sukṛ̠tasya̍ lō̠kam ।
12) su̠kṛ̠tasyēti̍ su - kṛ̠tasya̍ ।
13) lō̠ka-ntasya̠ tasya̍ lō̠kam ँlō̠ka-ntasya̍ ।
14) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
15) tē̠ va̠yaṃ va̠ya-ntē̍ tē va̠yam ।
16) va̠yagg sva̠dhayā̎ sva̠dhayā̍ va̠yaṃ va̠yagg sva̠dhayā̎ ।
17) sva̠dhayā̍ madēma madēma sva̠dhayā̎ sva̠dhayā̍ madēma ।
17) sva̠dhayēti̍ sva - dhayā̎ ।
18) ma̠dē̠mēti̍ madēma ।
॥ 56 ॥ (18/20)
॥ a. 24 ॥
1) dyau stē̍ tē̠ dyau-rdyau stē̎ ।
2) tē̠ pṛ̠ṣṭha-mpṛ̠ṣṭha-ntē̍ tē pṛ̠ṣṭham ।
3) pṛ̠ṣṭha-mpṛ̍thi̠vī pṛ̍thi̠vī pṛ̠ṣṭha-mpṛ̠ṣṭha-mpṛ̍thi̠vī ।
4) pṛ̠thi̠vī sa̠dhasthagṃ̍ sa̠dhastha̍-mpṛthi̠vī pṛ̍thi̠vī sa̠dhastha̎m ।
5) sa̠dhastha̍ mā̠tmā ''tmā sa̠dhasthagṃ̍ sa̠dhastha̍ mā̠tmā ।
5) sa̠dhastha̠miti̍ sa̠dha - stha̠m ।
6) ā̠tmā 'ntari̍kṣa ma̠ntari̍kṣa mā̠tmā ''tmā 'ntari̍kṣam ।
7) a̠ntari̍kṣagṃ samu̠dra-ssa̍mu̠drō a̠ntari̍kṣa ma̠ntari̍kṣagṃ samu̠draḥ ।
8) sa̠mu̠drō yōni̠-ryōni̍-ssamu̠dra-ssa̍mu̠drō yōni̍ḥ ।
9) yōni̠-ssūrya̠-ssūryō̠ yōni̠-ryōni̠-ssūrya̍ḥ ।
10) sūrya̍ stē tē̠ sūrya̠-ssūrya̍ stē ।
11) tē̠ chakṣu̠ śchakṣu̍ stē tē̠ chakṣu̍ḥ ।
12) chakṣu̠-rvātō̠ vāta̠ śchakṣu̠ śchakṣu̠-rvāta̍ḥ ।
13) vāta̍ḥ prā̠ṇaḥ prā̠ṇō vātō̠ vāta̍ḥ prā̠ṇaḥ ।
14) prā̠ṇa ścha̠ndramā̎ ścha̠ndramā̎ḥ prā̠ṇaḥ prā̠ṇa ścha̠ndramā̎ḥ ।
14) prā̠ṇa iti̍ pra - a̠naḥ ।
15) cha̠ndramā̠-śśrōtra̠gg̠ śrōtra̍-ñcha̠ndramā̎ ścha̠ndramā̠-śśrōtra̎m ।
16) śrōtra̠-mmāsā̠ māsā̠-śśrōtra̠gg̠ śrōtra̠-mmāsā̎ḥ ।
17) māsā̎ścha cha̠ māsā̠ māsā̎ścha ।
18) chā̠rdha̠mā̠sā a̍rdhamā̠sā ścha̍ chārdhamā̠sāḥ ।
19) a̠rdha̠mā̠sā ścha̍ chārdhamā̠sā a̍rdhamā̠sā ścha̍ ।
19) a̠rdha̠mā̠sā itya̍rdha - mā̠sāḥ ।
20) cha̠ parvā̍ṇi̠ parvā̍ṇi cha cha̠ parvā̍ṇi ।
21) parvā̎ṇyṛ̠tava̍ ṛ̠tava̠ḥ parvā̍ṇi̠ parvā̎ṇyṛ̠tava̍ḥ ।
22) ṛ̠tavō 'ṅgā̠ nyaṅgā̎ nyṛ̠tava̍ ṛ̠tavō 'ṅgā̍ni ।
23) aṅgā̍ni saṃvathsa̠ra-ssa̍ṃvathsa̠rō 'ṅgā̠ nyaṅgā̍ni saṃvathsa̠raḥ ।
24) sa̠ṃva̠thsa̠rō ma̍hi̠mā ma̍hi̠mā sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō ma̍hi̠mā ।
24) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
25) ma̠hi̠mēti̍ mahi̠mā ।
॥ 57 ॥ (25/29)
॥ a. 25 ॥
1) a̠gniḥ pa̠śuḥ pa̠śu ra̠gni ra̠gniḥ pa̠śuḥ ।
2) pa̠śu rā̍sī dāsī-tpa̠śuḥ pa̠śu rā̍sīt ।
3) ā̠sī̠-ttēna̠ tēnā̍sī dāsī̠-ttēna̍ ।
4) tēnā̍ yajantā yajanta̠ tēna̠ tēnā̍ yajanta ।
5) a̠ya̠ja̠nta̠ sa sō̍ 'yajantā yajanta̠ saḥ ।
6) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
7) ē̠tam ँlō̠kam ँlō̠ka mē̠ta mē̠tam ँlō̠kam ।
8) lō̠ka ma̍jaya dajaya-llō̠kam ँlō̠ka ma̍jayat ।
9) a̠ja̠ya̠-dyasmi̠n̠. yasmi̍-nnajaya dajaya̠-dyasminn̍ ।
10) yasmi̍-nna̠gni ra̠gni-ryasmi̠n̠. yasmi̍-nna̠gniḥ ।
11) a̠gni-ssa sō̎ 'gni ra̠gni-ssaḥ ।
12) sa tē̍ tē̠ sa sa tē̎ ।
13) tē̠ lō̠kō lō̠ka stē̍ tē lō̠kaḥ ।
14) lō̠ka sta-ntam ँlō̠kō lō̠ka stam ।
15) ta-ñjē̎ṣyasi jēṣyasi̠ ta-nta-ñjē̎ṣyasi ।
16) jē̠ṣya̠ syathātha̍ jēṣyasi jēṣya̠syatha̍ ।
17) athāvā vāthā thāva̍ ।
18) ava̍ jighra ji̠ghrā vāva̍ jighra ।
19) ji̠ghra̠ vā̠yu-rvā̠yu-rji̍ghra jighra vā̠yuḥ ।
20) vā̠yuḥ pa̠śuḥ pa̠śu-rvā̠yu-rvā̠yuḥ pa̠śuḥ ।
21) pa̠śu rā̍sī dāsī-tpa̠śuḥ pa̠śu rā̍sīt ।
22) ā̠sī̠-ttēna̠ tēnā̍sī dāsī̠-ttēna̍ ।
23) tēnā̍ yajantā yajanta̠ tēna̠ tēnā̍ yajanta ।
24) a̠ya̠ja̠nta̠ sa sō̍ 'yajantā yajanta̠ saḥ ।
25) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
26) ē̠tam ँlō̠kam ँlō̠ka mē̠ta mē̠tam ँlō̠kam ।
27) lō̠ka ma̍jaya dajaya-llō̠kam ँlō̠ka ma̍jayat ।
28) a̠ja̠ya̠-dyasmi̠n̠. yasmi̍-nnajaya dajaya̠-dyasminn̍ ।
29) yasmi̍n vā̠yu-rvā̠yu-ryasmi̠n̠. yasmi̍n vā̠yuḥ ।
30) vā̠yu-ssa sa vā̠yu-rvā̠yu-ssaḥ ।
31) sa tē̍ tē̠ sa sa tē̎ ।
32) tē̠ lō̠kō lō̠ka stē̍ tē lō̠kaḥ ।
33) lō̠ka stasmā̠-ttasmā̎-llō̠kō lō̠ka stasmā̎t ।
34) tasmā̎-ttvā tvā̠ tasmā̠-ttasmā̎-ttvā ।
35) tvā̠ 'nta ra̠nta stvā̎ tvā̠ 'ntaḥ ।
36) a̠nta rē̎ṣyā myēṣyā mya̠nta ra̠nta rē̎ṣyāmi ।
37) ē̠ṣyā̠mi̠ yadi̠ yadyē̎ṣyā myēṣyāmi̠ yadi̍ ।
38) yadi̠ na na yadi̠ yadi̠ na ।
39) nāva̠jighra̍ syava̠jighra̍si̠ na nāva̠jighra̍si ।
40) a̠va̠jighra̍ syādi̠tya ā̍di̠tyō̍ 'va̠jighra̍ syava̠jighra̍ syādi̠tyaḥ ।
40) a̠va̠jighra̠sītya̍va - jighra̍si ।
41) ā̠di̠tyaḥ pa̠śuḥ pa̠śu rā̍di̠tya ā̍di̠tyaḥ pa̠śuḥ ।
42) pa̠śu rā̍sī dāsī-tpa̠śuḥ pa̠śu rā̍sīt ।
43) ā̠sī̠-ttēna̠ tēnā̍sī dāsī̠-ttēna̍ ।
44) tēnā̍ yajantā yajanta̠ tēna̠ tēnā̍ yajanta ।
45) a̠ya̠ja̠nta̠ sa sō̍ 'yajantā yajanta̠ saḥ ।
46) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
47) ē̠tam ँlō̠kam ँlō̠ka mē̠ta mē̠tam ँlō̠kam ।
48) lō̠ka ma̍jaya dajaya-llō̠kam ँlō̠ka ma̍jayat ।
49) a̠ja̠ya̠-dyasmi̠n̠. yasmi̍-nnajaya dajaya̠-dyasminn̍ ।
50) yasmi̍-nnādi̠tya ā̍di̠tyō yasmi̠n̠. yasmi̍-nnādi̠tyaḥ ।
51) ā̠di̠tya-ssa sa ā̍di̠tya ā̍di̠tya-ssaḥ ।
52) sa tē̍ tē̠ sa sa tē̎ ।
53) tē̠ lō̠kō lō̠ka stē̍ tē lō̠kaḥ ।
54) lō̠ka sta-ntam ँlō̠kō lō̠ka stam ।
55) ta-ñjē̎ṣyasi jēṣyasi̠ ta-nta-ñjē̎ṣyasi ।
56) jē̠ṣya̠si̠ yadi̠ yadi̍ jēṣyasi jēṣyasi̠ yadi̍ ।
57) yadya̍va̠jighra̍ syava̠jighra̍si̠ yadi̠ yadya̍va̠jighra̍si ।
58) a̠va̠jighra̠sītya̍va - jighra̍si ।
॥ 58 ॥ (58, 59)
॥ a. 26 ॥