1) hira̍ṇyavarṇā̠-śśucha̍ya̠-śśucha̍yō̠ hira̍ṇyavarṇā̠ hira̍ṇyavarṇā̠-śśucha̍yaḥ ।
1) hira̍ṇyavarṇā̠ iti̠ hira̍ṇya - va̠rṇā̠ḥ ।
2) śucha̍yaḥ pāva̠kāḥ pā̍va̠kā-śśucha̍ya̠-śśucha̍yaḥ pāva̠kāḥ ।
3) pā̠va̠kā yāsu̠ yāsu̍ pāva̠kāḥ pā̍va̠kā yāsu̍ ।
4) yāsu̍ jā̠tō jā̠tō yāsu̠ yāsu̍ jā̠taḥ ।
5) jā̠taḥ ka̠śyapa̍ḥ ka̠śyapō̍ jā̠tō jā̠taḥ ka̠śyapa̍ḥ ।
6) ka̠śyapō̠ yāsu̠ yāsu̍ ka̠śyapa̍ḥ ka̠śyapō̠ yāsu̍ ।
7) yāsvindra̠ indrō̠ yāsu̠ yāsvindra̍ḥ ।
8) indra̠ itīndra̍ḥ ।
9) a̠gniṃ yā yā a̠gni ma̠gniṃ yāḥ ।
10) yā garbha̠-ṅgarbha̠ṃ yā yā garbha̎m ।
11) garbha̍-ndadhi̠rē da̍dhi̠rē garbha̠-ṅgarbha̍-ndadhi̠rē ।
12) da̠dhi̠rē virū̍pā̠ virū̍pā dadhi̠rē da̍dhi̠rē virū̍pāḥ ।
13) virū̍pā̠ stā stā virū̍pā̠ virū̍pā̠ stāḥ ।
13) virū̍pā̠ iti̠ vi - rū̠pā̠ḥ ।
14) tā nō̍ na̠ stā stā na̍ḥ ।
15) na̠ āpa̠ āpō̍ nō na̠ āpa̍ḥ ।
16) āpa̠-śśagṃ śa māpa̠ āpa̠-śśam ।
17) śagg syō̠nā-ssyō̠nā-śśagṃ śagg syō̠nāḥ ।
18) syō̠nā bha̍vantu bhavantu syō̠nā-ssyō̠nā bha̍vantu ।
19) bha̠va̠ntviti̍ bhavantu ।
20) yāsā̠gṃ̠ rājā̠ rājā̠ yāsā̠ṃ yāsā̠gṃ̠ rājā̎ ।
21) rājā̠ varu̍ṇō̠ varu̍ṇō̠ rājā̠ rājā̠ varu̍ṇaḥ ।
22) varu̍ṇō̠ yāti̠ yāti̠ varu̍ṇō̠ varu̍ṇō̠ yāti̍ ।
23) yāti̠ maddhyē̠ maddhyē̠ yāti̠ yāti̠ maddhyē̎ ।
24) maddhyē̍ satyānṛ̠tē sa̍tyānṛ̠tē maddhyē̠ maddhyē̍ satyānṛ̠tē ।
25) sa̠tyā̠nṛ̠tē a̍va̠paśya̍-nnava̠paśyan̎ thsatyānṛ̠tē sa̍tyānṛ̠tē a̍va̠paśyann̍ ।
25) sa̠tyā̠nṛ̠tē iti̍ satya - a̠nṛ̠tē ।
26) a̠va̠paśya̠n janā̍nā̠-ñjanā̍nā mava̠paśya̍-nnava̠paśya̠n janā̍nām ।
26) a̠va̠paśya̠nnitya̍va - paśyann̍ ।
27) janā̍nā̠miti̠ janā̍nām ।
28) ma̠dhu̠śchuta̠-śśucha̍ya̠-śśucha̍yō madhu̠śchutō̍ madhu̠śchuta̠-śśucha̍yaḥ ।
28) ma̠dhu̠śchuta̠ iti̍ madhu - śchuta̍ḥ ।
29) śucha̍yō̠ yā yā-śśucha̍ya̠-śśucha̍yō̠ yāḥ ।
30) yāḥ pā̍va̠kāḥ pā̍va̠kā yā yāḥ pā̍va̠kāḥ ।
31) pā̠va̠kā stā stāḥ pā̍va̠kāḥ pā̍va̠kā stāḥ ।
32) tā nō̍ na̠ stā stā na̍ḥ ।
33) na̠ āpa̠ āpō̍ nō na̠ āpa̍ḥ ।
34) āpa̠-śśagṃ śa māpa̠ āpa̠-śśam ।
35) śagg syō̠nā-ssyō̠nā-śśagṃ śagg syō̠nāḥ ।
36) syō̠nā bha̍vantu bhavantu syō̠nā-ssyō̠nā bha̍vantu ।
37) bha̠va̠ntviti̍ bhavantu ।
38) yāsā̎-ndē̠vā dē̠vā yāsā̠ṃ yāsā̎-ndē̠vāḥ ।
39) dē̠vā di̠vi di̠vi dē̠vā dē̠vā di̠vi ।
40) di̠vi kṛ̠ṇvanti̍ kṛ̠ṇvanti̍ di̠vi di̠vi kṛ̠ṇvanti̍ ।
41) kṛ̠ṇvanti̍ bha̠kṣa-mbha̠kṣa-ṅkṛ̠ṇvanti̍ kṛ̠ṇvanti̍ bha̠kṣam ।
42) bha̠kṣaṃ yā yā bha̠kṣa-mbha̠kṣaṃ yāḥ ।
43) yā a̠ntari̍kṣē a̠ntari̍kṣē̠ yā yā a̠ntari̍kṣē ।
44) a̠ntari̍kṣē bahu̠dhā ba̍hu̠dhā 'ntari̍kṣē a̠ntari̍kṣē bahu̠dhā ।
45) ba̠hu̠dhā bhava̍nti̠ bhava̍nti bahu̠dhā ba̍hu̠dhā bhava̍nti ।
45) ba̠hu̠dhēti̍ bahu - dhā ।
46) bhava̠ntviti̠ bhava̍nti ।
47) yāḥ pṛ̍thi̠vī-mpṛ̍thi̠vīṃ yā yāḥ pṛ̍thi̠vīm ।
48) pṛ̠thi̠vī-mpaya̍sā̠ paya̍sā pṛthi̠vī-mpṛ̍thi̠vī-mpaya̍sā ।
49) paya̍sō̠nda-ntyu̠ndanti̠ paya̍sā̠ paya̍sō̠ndanti̍ ।
50) u̠ndanti̍ śu̠krā-śśu̠krā u̠nda-ntyu̠ndanti̍ śu̠krāḥ ।
॥ 1 ॥ (50/56)
1) śu̠krā stā stā-śśu̠krā-śśu̠krā stāḥ ।
2) tā nō̍ na̠ stā stā na̍ḥ ।
3) na̠ āpa̠ āpō̍ nō na̠ āpa̍ḥ ।
4) āpa̠-śśagṃ śa māpa̠ āpa̠-śśam ।
5) śagg syō̠nā-ssyō̠nā-śśagṃ śagg syō̠nāḥ ।
6) syō̠nā bha̍vantu bhavantu syō̠nā-ssyō̠nā bha̍vantu ।
7) bha̠va̠ntviti̍ bhavantu ।
8) śi̠vēna̍ mā mā śi̠vēna̍ śi̠vēna̍ mā ।
9) mā̠ chakṣu̍ṣā̠ chakṣu̍ṣā mā mā̠ chakṣu̍ṣā ।
10) chakṣu̍ṣā paśyata paśyata̠ chakṣu̍ṣā̠ chakṣu̍ṣā paśyata ।
11) pa̠śya̠ tā̠pa̠ ā̠pa̠ḥ pa̠śya̠ta̠ pa̠śya̠ tā̠pa̠ḥ ।
12) ā̠pa̠-śśi̠vayā̍ śi̠vayā̍ ''pa āpa-śśi̠vayā̎ ।
13) śi̠vayā̍ ta̠nuvā̍ ta̠nuvā̍ śi̠vayā̍ śi̠vayā̍ ta̠nuvā̎ ।
14) ta̠nuvōpōpa̍ ta̠nuvā̍ ta̠nuvōpa̍ ।
15) upa̍ spṛśata spṛśa̠tō pōpa̍ spṛśata ।
16) spṛ̠śa̠ta̠ tvacha̠-ntvachagg̍ spṛśata spṛśata̠ tvacha̎m ।
17) tvacha̍-mmē mē̠ tvacha̠-ntvacha̍-mmē ।
18) ma̠ iti̍ mē ।
19) sarvāgṃ̍ a̠gnīgṃ ra̠gnī-nthsarvā̠-nthsarvāgṃ̍ a̠gnīn ।
20) a̠gnīgṃ ra̍phsu̠ṣadō̍ aphsu̠ṣadō̍ a̠gnīgṃ ra̠gnīgṃ ra̍phsu̠ṣada̍ḥ ।
21) a̠phsu̠ṣadō̍ huvē huvē aphsu̠ṣadō̍ aphsu̠ṣadō̍ huvē ।
21) a̠phsu̠ṣada̠ itya̍phsu - sada̍ḥ ।
22) hu̠vē̠ vō̠ vō̠ hu̠vē̠ hu̠vē̠ va̠ḥ ।
23) vō̠ mayi̠ mayi̍ vō vō̠ mayi̍ ।
24) mayi̠ varchō̠ varchō̠ mayi̠ mayi̠ varcha̍ḥ ।
25) varchō̠ bala̠-mbala̠ṃ varchō̠ varchō̠ bala̎m ।
26) bala̠ mōja̠ ōjō̠ bala̠-mbala̠ mōja̍ḥ ।
27) ōjō̠ ni nyōja̠ ōjō̠ ni ।
28) ni dha̍tta dhatta̠ ni ni dha̍tta ।
29) dha̠ttēti̍ dhatta ।
30) yada̠dō̍ 'dō ya-dyada̠daḥ ।
31) a̠da-ssa̍mpraya̠tī-ssa̍mpraya̠tī ra̠dō̍ 'da-ssa̍mpraya̠tīḥ ।
32) sa̠mpra̠ya̠tī rahā̠ vahau̍ sampraya̠tī-ssa̍mpraya̠tī rahau̎ ।
32) sa̠mpra̠ya̠tīriti̍ saṃ - pra̠ya̠tīḥ ।
33) ahā̠ vana̍da̠tā na̍da̠tāhā̠ vahā̠ vana̍data ।
34) ana̍datā ha̠tē ha̠tē 'na̍da̠tā na̍datā ha̠tē ।
35) ha̠ta iti̍ ha̠tē ।
36) tasmā̠dā tasmā̠-ttasmā̠dā ।
37) ā na̠dyō̍ na̠dya̍ ā na̠dya̍ḥ ।
38) na̠dyō̍ nāma̠ nāma̍ na̠dyō̍ na̠dyō̍ nāma̍ ।
39) nāma̍ stha stha̠ nāma̠ nāma̍ stha ।
40) stha̠ tā tā stha̍ stha̠ tā ।
41) tā vō̍ va̠ stā tā va̍ḥ ।
42) vō̠ nāmā̍ni̠ nāmā̍ni vō vō̠ nāmā̍ni ।
43) nāmā̍ni sindhava-ssindhavō̠ nāmā̍ni̠ nāmā̍ni sindhavaḥ ।
44) si̠ndha̠va̠ iti̍ sindhavaḥ ।
45) ya-tprēṣi̍tā̠ḥ prēṣi̍tā̠ ya-dya-tprēṣi̍tāḥ ।
46) prēṣi̍tā̠ varu̍ṇēna̠ varu̍ṇēna̠ prēṣi̍tā̠ḥ prēṣi̍tā̠ varu̍ṇēna ।
46) prēṣi̍tā̠ iti̠ pra - i̠ṣi̠tā̠ḥ ।
47) varu̍ṇēna̠ tā stā varu̍ṇēna̠ varu̍ṇēna̠ tāḥ ।
48) tā-śśībha̠gṃ̠ śībha̠-ntā stā-śśībha̎m ।
49) śībhagṃ̍ sa̠mava̍lgata sa̠mava̍lgata̠ śībha̠gṃ̠ śībhagṃ̍ sa̠mava̍lgata ।
50) sa̠mava̍lga̠tēti̍ saṃ - ava̍lgata ।
॥ 2 ॥ (50/53)
1) tadā̎pnō dāpnō̠-tta-ttadā̎pnōt ।
2) ā̠pnō̠ dindra̠ indra̍ āpnō dāpnō̠ dindra̍ḥ ।
3) indrō̍ vō va̠ indra̠ indrō̍ vaḥ ।
4) vō̠ ya̠tī-rya̠tī-rvō̍ vō ya̠tīḥ ।
5) ya̠tī stasmā̠-ttasmā̎-dya̠tī-rya̠tī stasmā̎t ।
6) tasmā̠ dāpa̠ āpa̠ stasmā̠-ttasmā̠ dāpa̍ḥ ।
7) āpō̠ anvan vāpa̠ āpō̠ anu̍ ।
8) anu̍ sthana stha̠nān vanu̍ sthana ।
9) stha̠nēti̍ sthana ।
10) a̠pa̠kā̠magg syanda̍mānā̠-ssyanda̍mānā apakā̠ma ma̍pakā̠magg syanda̍mānāḥ ।
10) a̠pa̠kā̠mamitya̍pa - kā̠mam ।
11) syanda̍mānā̠ avī̍vara̠tā vī̍varata̠ syanda̍mānā̠-ssyanda̍mānā̠ avī̍varata ।
12) avī̍varata vō̠ vō 'vī̍vara̠tā vī̍varata vaḥ ।
13) vō̠ hika̠gṃ̠ hika̍ṃ vō vō̠ hika̎m ।
14) hika̠miti̠ hika̎m ।
15) indrō̍ vō va̠ indra̠ indrō̍ vaḥ ।
16) va̠-śśakti̍bhi̠-śśakti̍bhi-rvō va̠-śśakti̍bhiḥ ।
17) śakti̍bhi-rdēvī-rdēvī̠-śśakti̍bhi̠-śśakti̍bhi-rdēvīḥ ।
17) śakti̍bhi̠riti̠ śakti̍ - bhi̠ḥ ।
18) dē̠vī̠ stasmā̠-ttasmā̎-ddēvī-rdēvī̠ stasmā̎t ।
19) tasmā̠-dvā-rvā stasmā̠-ttasmā̠-dvāḥ ।
20) vā-rnāma̠ nāma̠ vā-rvā-rnāma̍ ।
21) nāma̍ vō vō̠ nāma̠ nāma̍ vaḥ ।
22) vō̠ hi̠tagṃ hi̠taṃ vō̍ vō hi̠tam ।
23) hi̠tamiti̍ hi̠tam ।
24) ēkō̍ dē̠vō dē̠va ēka̠ ēkō̍ dē̠vaḥ ।
25) dē̠vō apyapi̍ dē̠vō dē̠vō api̍ ।
26) apya̍ tiṣṭha datiṣṭha̠ dapya pya̍tiṣṭhat ।
27) a̠ti̠ṣṭha̠-thsyanda̍mānā̠-ssyanda̍mānā atiṣṭha datiṣṭha̠-thsyanda̍mānāḥ ।
28) syanda̍mānā yathāva̠śaṃ ya̍thāva̠śagg syanda̍mānā̠-ssyanda̍mānā yathāva̠śam ।
29) ya̠thā̠va̠śamiti̍ yathā - va̠śam ।
30) udā̍niṣu rāniṣu̠ rudu dā̍niṣuḥ ।
31) ā̠ni̠ṣu̠-rma̠hī-rma̠hī rā̍niṣu rāniṣu-rma̠hīḥ ।
32) ma̠hī ritīti̍ ma̠hī-rma̠hī riti̍ ।
33) iti̠ tasmā̠-ttasmā̠di tīti̠ tasmā̎t ।
34) tasmā̍ duda̠ka mu̍da̠ka-ntasmā̠-ttasmā̍ duda̠kam ।
35) u̠da̠ka mu̍chyata uchyata uda̠ka mu̍da̠ka mu̍chyatē ।
36) u̠chya̠ta̠ ityu̍chyatē ।
37) āpō̍ bha̠drā bha̠drā āpa̠ āpō̍ bha̠drāḥ ।
38) bha̠drā ghṛ̠ta-ṅghṛ̠ta-mbha̠drā bha̠drā ghṛ̠tam ।
39) ghṛ̠ta midi-dghṛ̠ta-ṅghṛ̠ta mit ।
40) idāpa̠ āpa̠ idi dāpa̍ḥ ।
41) āpa̍ āsu rāsu̠ rāpa̠ āpa̍ āsuḥ ।
42) ā̠su̠ ra̠gnīṣōmā̍ va̠gnīṣōmā̍ vāsu rāsura̠ gnīṣōmau̎ ।
43) a̠gnīṣōmau̍ bibhrati bibhra tya̠gnīṣōmā̍ va̠gnīṣōmau̍ bibhrati ।
43) a̠gnīṣōmā̠vitya̠gnī - sōmau̎ ।
44) bi̠bhra̠ tyāpa̠ āpō̍ bibhrati bibhra̠ tyāpa̍ḥ ।
45) āpa̠ ididāpa̠ āpa̠ it ।
46) i-ttā stā idi-ttāḥ ।
47) tā iti̠ tāḥ ।
48) tī̠vrō rasō̠ rasa̍ stī̠vra stī̠vrō rasa̍ḥ ।
49) rasō̍ madhu̠pṛchā̎-mmadhu̠pṛchā̠gṃ̠ rasō̠ rasō̍ madhu̠pṛchā̎m ।
50) ma̠dhu̠pṛchā̍ maraṅga̠mō a̍raṅga̠mō ma̍dhu̠pṛchā̎-mmadhu̠pṛchā̍ maraṅga̠maḥ ।
50) ma̠dhu̠pṛchā̠miti̍ madhu - pṛchā̎m ।
॥ 3 ॥ (50/54)
1) a̠ra̠ṅga̠ma ā 'ra̍ṅga̠mō a̍raṅga̠ma ā ।
1) a̠ra̠ṅga̠ma itya̍raṃ - ga̠maḥ ।
2) ā mā̠ mā ''mā̎ ।
3) mā̠ prā̠ṇēna̍ prā̠ṇēna̍ mā mā prā̠ṇēna̍ ।
4) prā̠ṇēna̍ sa̠ha sa̠ha prā̠ṇēna̍ prā̠ṇēna̍ sa̠ha ।
4) prā̠ṇēnēti̍ pra - a̠nēna̍ ।
5) sa̠ha varcha̍sā̠ varcha̍sā sa̠ha sa̠ha varcha̍sā ।
6) varcha̍sā ga-nga̠n̠. varcha̍sā̠ varcha̍sā gann ।
7) ga̠nniti̍ gann ।
8) ādi didā dādit ।
9) i-tpa̍śyāmi paśyā̠mīdi-tpa̍śyāmi ।
10) pa̠śyā̠ myu̠tōta pa̍śyāmi paśyā myu̠ta ।
11) u̠ta vā̍ vō̠tōta vā̎ ।
12) vā̠ śṛ̠ṇō̠mi̠ śṛ̠ṇō̠mi̠ vā̠ vā̠ śṛ̠ṇō̠mi̠ ।
13) śṛ̠ṇō̠myā śṛ̍ṇōmi śṛṇō̠myā ।
14) ā mā̠ mā ''mā̎ ।
15) mā̠ ghōṣō̠ ghōṣō̍ mā mā̠ ghōṣa̍ḥ ।
16) ghōṣō̍ gachChati gachChati̠ ghōṣō̠ ghōṣō̍ gachChati ।
17) ga̠chCha̠ti̠ vāg vāg ga̍chChati gachChati̠ vāk ।
18) vā-nnō̍ nō̠ vāg vā-nna̍ḥ ।
19) na̠ ā̠sā̠ mā̠sā̠-nnō̠ na̠ ā̠sā̠m ।
20) ā̠sā̠mityā̍sām ।
21) manyē̍ bhējā̠nō bhē̍jā̠nō manyē̠ manyē̍ bhējā̠naḥ ।
22) bhē̠jā̠nō a̠mṛta̍syā̠ mṛta̍sya bhējā̠nō bhē̍jā̠nō a̠mṛta̍sya ।
23) a̠mṛta̍sya̠ tarhi̠ tarhya̠mṛta̍syā̠ mṛta̍sya̠ tarhi̍ ।
24) tarhi̠ hira̍ṇyavarṇā̠ hira̍ṇyavarṇā̠ starhi̠ tarhi̠ hira̍ṇyavarṇāḥ ।
25) hira̍ṇyavarṇā̠ atṛ̍pa̠ matṛ̍pa̠gṃ̠ hira̍ṇyavarṇā̠ hira̍ṇyavarṇā̠ atṛ̍pam ।
25) hira̍ṇyavarṇā̠ iti̠ hira̍ṇya - va̠rṇā̠ḥ ।
26) atṛ̍paṃ ya̠dā ya̠dā 'tṛ̍pa̠ matṛ̍paṃ ya̠dā ।
27) ya̠dā vō̍ vō ya̠dā ya̠dā va̍ḥ ।
28) va̠ iti̍ vaḥ ।
29) āpō̠ hi hyāpa̠ āpō̠ hi ।
30) hi ṣṭha stha hi hi ṣṭha ।
31) sthā ma̍yō̠bhuvō̍ mayō̠bhuva̠-sstha sthā ma̍yō̠bhuva̍ḥ ।
32) ma̠yō̠bhuva̠ stā stā ma̍yō̠bhuvō̍ mayō̠bhuva̠ stāḥ ।
32) ma̠yō̠bhuva̠ iti̍ mayaḥ - bhuva̍ḥ ।
33) tā nō̍ na̠ stā stā na̍ḥ ।
34) na̠ ū̠rja ū̠rjē nō̍ na ū̠rjē ।
35) ū̠rjē da̍dhātana dadhātanō̠rja ū̠rjē da̍dhātana ।
36) da̠dhā̠ta̠nēti̍ dadhātana ।
37) ma̠hē raṇā̍ya̠ raṇā̍ya ma̠hē ma̠hē raṇā̍ya ।
38) raṇā̍ya̠ chakṣa̍sē̠ chakṣa̍sē̠ raṇā̍ya̠ raṇā̍ya̠ chakṣa̍sē ।
39) chakṣa̍sa̠ iti̠ chakṣa̍sē ।
40) yō vō̍ vō̠ yō yō va̍ḥ ।
41) va̠-śśi̠vata̍ma-śśi̠vata̍mō vō va-śśi̠vata̍maḥ ।
42) śi̠vata̍mō̠ rasō̠ rasa̍-śśi̠vata̍ma-śśi̠vata̍mō̠ rasa̍ḥ ।
42) śi̠vata̍ma̠ iti̍ śi̠va - ta̠ma̠ḥ ।
43) rasa̠ stasya̠ tasya̠ rasō̠ rasa̠ stasya̍ ।
44) tasya̍ bhājayata bhājayata̠ tasya̠ tasya̍ bhājayata ।
45) bhā̠ja̠ya̠ tē̠hēha bhā̍jayata bhājayatē̠ha ।
46) i̠ha nō̍ na i̠hē ha na̍ḥ ।
47) na̠ iti na̍ḥ ।
48) u̠śa̠tī ri̍vē vōśa̠tī ru̍śa̠tī ri̍va ।
49) i̠va̠ mā̠tarō̍ mā̠tara̍ ivēva mā̠tara̍ḥ ।
50) mā̠tara̠ iti̍ mā̠tara̍ḥ ।
51) tasmā̠ ara̠ mara̠-ntasmai̠ tasmā̠ ara̎m ।
52) ara̍-ṅgamāma gamā̠mā ra̠ mara̍-ṅgamāma ।
53) ga̠mā̠ma̠ vō̠ vō̠ ga̠mā̠ma̠ ga̠mā̠ma̠ va̠ḥ ।
54) vō̠ yasya̠ yasya̍ vō vō̠ yasya̍ ।
55) yasya̠ kṣayā̍ya̠ kṣayā̍ya̠ yasya̠ yasya̠ kṣayā̍ya ।
56) kṣayā̍ya̠ jinva̍tha̠ jinva̍tha̠ kṣayā̍ya̠ kṣayā̍ya̠ jinva̍tha ।
57) jinva̠thēti̠ jinva̍tha ।
58) āpō̍ ja̠naya̍tha ja̠naya̠thāpa̠ āpō̍ ja̠naya̍tha ।
59) ja̠naya̍thā cha cha ja̠naya̍tha ja̠naya̍thā cha ।
60) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
61) na̠ iti na̍ḥ ।
62) di̠vi śra̍yasva śrayasva di̠vi di̠vi śra̍yasva ।
63) śra̠ya̠svā̠ ntari̍kṣē a̠ntari̍kṣē śrayasva śrayasvā̠ ntari̍kṣē ।
64) a̠ntari̍kṣē yatasva yatasvā̠ ntari̍kṣē a̠ntari̍kṣē yatasva ।
65) ya̠ta̠sva̠ pṛ̠thi̠vyā pṛ̍thi̠vyā ya̍tasva yatasva pṛthi̠vyā ।
66) pṛ̠thi̠vyā sagṃ sa-mpṛ̍thi̠vyā pṛ̍thi̠vyā sam ।
67) sa-mbha̍va bhava̠ sagṃ sa-mbha̍va ।
68) bha̠va̠ bra̠hma̠va̠rcha̠sa-mbra̍hmavarcha̠sa-mbha̍va bhava brahmavarcha̠sam ।
69) bra̠hma̠va̠rcha̠sa ma̍syasi brahmavarcha̠sa-mbra̍hmavarcha̠sa ma̍si ।
69) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
70) a̠si̠ bra̠hma̠va̠rcha̠sāya̍ brahmavarcha̠sāyā̎syasi brahmavarcha̠sāya̍ ।
71) bra̠hma̠va̠rcha̠sāya̍ tvā tvā brahmavarcha̠sāya̍ brahmavarcha̠sāya̍ tvā ।
71) bra̠hma̠va̠rcha̠sāyēti̍ brahma - va̠rcha̠sāya̍ ।
72) tvēti̍ tvā ।
॥ 4 ॥ (72/79)
॥ a. 1 ॥
1) a̠pā-ṅgrahā̠-ngrahā̍ na̠pā ma̠pā-ṅgrahān̍ ।
2) grahā̎-ngṛhṇāti gṛhṇāti̠ grahā̠-ngrahā̎-ngṛhṇāti ।
3) gṛ̠hṇā̠ tyē̠ta dē̠ta-dgṛ̍hṇāti gṛhṇā tyē̠tat ।
4) ē̠ta-dvāva vāvaita dē̠ta-dvāva ।
5) vāva rā̍ja̠sūyagṃ̍ rāja̠sūya̠ṃ vāva vāva rā̍ja̠sūya̎m ।
6) rā̠ja̠sūya̠ṃ ya-dya-drā̍ja̠sūyagṃ̍ rāja̠sūya̠ṃ yat ।
6) rā̠ja̠sūya̠miti̍ rāja - sūya̎m ।
7) yadē̠ta ē̠tē ya-dyadē̠tē ।
8) ē̠tē grahā̠ grahā̍ ē̠ta ē̠tē grahā̎ḥ ।
9) grahā̎-ssa̠va-ssa̠vō grahā̠ grahā̎-ssa̠vaḥ ।
10) sa̠vō̎ 'gni ra̠gni-ssa̠va-ssa̠vō̎ 'gniḥ ।
11) a̠gni-rva̍ruṇasa̠vō va̍ruṇasa̠vō̎ 'gni ra̠gni-rva̍ruṇasa̠vaḥ ।
12) va̠ru̠ṇa̠sa̠vō rā̍ja̠sūyagṃ̍ rāja̠sūya̍ṃ varuṇasa̠vō va̍ruṇasa̠vō rā̍ja̠sūya̎m ।
12) va̠ru̠ṇa̠sa̠va iti̍ varuṇa - sa̠vaḥ ।
13) rā̠ja̠sūya̍ magnisa̠vō̎ 'gnisa̠vō rā̍ja̠sūyagṃ̍ rāja̠sūya̍ magnisa̠vaḥ ।
13) rā̠ja̠sūya̠miti̍ rāja - sūya̎m ।
14) a̠gni̠sa̠va śchitya̠ śchityō̎ 'gnisa̠vō̎ 'gnisa̠va śchitya̍ḥ ।
14) a̠gni̠sa̠va itya̍gni - sa̠vaḥ ।
15) chitya̠ stābhyā̠-ntābhyā̠-ñchitya̠ śchitya̠ stābhyā̎m ।
16) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
17) ē̠va sū̍yatē sūyata ē̠vaiva sū̍yatē ।
18) sū̠ya̠tē 'thō̠ athō̍ sūyatē sūya̠tē 'thō̎ ।
19) athō̍ u̠bhā vu̠bhā vathō̠ athō̍ u̠bhau ।
19) athō̠ ityathō̎ ।
20) u̠bhā vē̠vai vōbhā vu̠bhā vē̠va ।
21) ē̠va lō̠kau lō̠kā vē̠vaiva lō̠kau ।
22) lō̠kā va̠bhya̍bhi lō̠kau lō̠kā va̠bhi ।
23) a̠bhi ja̍yati jaya tya̠bhya̍bhi ja̍yati ।
24) ja̠ya̠ti̠ yō yō ja̍yati jayati̠ yaḥ ।
25) yaścha̍ cha̠ yō yaścha̍ ।
26) cha̠ rā̠ja̠sūyē̍na rāja̠sūyē̍na cha cha rāja̠sūyē̍na ।
27) rā̠ja̠sūyē̍ nējā̠na syē̍jā̠nasya̍ rāja̠sūyē̍na rāja̠sūyē̍ nējā̠nasya̍ ।
27) rā̠ja̠sūyē̠nēti̍ rāja - sūyē̍na ।
28) ī̠jā̠nasya̠ yō ya ī̍jā̠nasyē̍ jā̠nasya̠ yaḥ ।
29) yaścha̍ cha̠ yō yaścha̍ ।
30) chā̠gni̠chitō̎ 'gni̠chita̍ścha chāgni̠chita̍ḥ ।
31) a̠gni̠chita̠ āpa̠ āpō̎ 'gni̠chitō̎ 'gni̠chita̠ āpa̍ḥ ।
31) a̠gni̠chita̠ itya̍gni - chita̍ḥ ।
32) āpō̍ bhavanti bhava̠-ntyāpa̠ āpō̍ bhavanti ।
33) bha̠va̠-ntyāpa̠ āpō̍ bhavanti bhava̠-ntyāpa̍ḥ ।
34) āpō̠ vai vā āpa̠ āpō̠ vai ।
35) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
36) a̠gnē-rbhrātṛ̍vyā̠ bhrātṛ̍vyā a̠gnē ra̠gnē-rbhrātṛ̍vyāḥ ।
37) bhrātṛ̍vyā̠ ya-dya-dbhrātṛ̍vyā̠ bhrātṛ̍vyā̠ yat ।
38) yada̠pō̍ 'pō ya-dyada̠paḥ ।
39) a̠pō̎ 'gnē ra̠gnē ra̠pō̎(1̠) 'pō̎ 'gnēḥ ।
40) a̠gnē ra̠dhastā̍ da̠dhastā̍ da̠gnē ra̠gnē ra̠dhastā̎t ।
41) a̠dhastā̍ dupa̠dadhā̎ tyupa̠dadhā̎ tya̠dhastā̍ da̠dhastā̍ dupa̠dadhā̍ti ।
42) u̠pa̠dadhā̍ti̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyā upa̠dadhā̎ tyupa̠dadhā̍ti̠ bhrātṛ̍vyābhibhūtyai ।
42) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
43) bhrātṛ̍vyābhibhūtyai̠ bhava̍ti̠ bhava̍ti̠ bhrātṛ̍vyābhibhūtyai̠ bhrātṛ̍vyābhibhūtyai̠ bhava̍ti ।
43) bhrātṛ̍vyābhibhūtyā̠ iti̠ bhrātṛ̍vya - a̠bhi̠bhū̠tyai̠ ।
44) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
45) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
46) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
47) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
48) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
49) bha̠va̠ tya̠mṛta̍ ma̠mṛta̍-mbhavati bhava tya̠mṛta̎m ।
50) a̠mṛta̠ṃ vai vā a̠mṛta̍ ma̠mṛta̠ṃ vai ।
॥ 5 ॥ (50/59)
1) vā āpa̠ āpō̠ vai vā āpa̍ḥ ।
2) āpa̠ stasmā̠-ttasmā̠ dāpa̠ āpa̠ stasmā̎t ।
3) tasmā̍ da̠dbhi ra̠dbhi stasmā̠-ttasmā̍ da̠dbhiḥ ।
4) a̠dbhi rava̍tānta̠ mava̍tānta ma̠dbhi ra̠dbhi rava̍tāntam ।
4) a̠dbhiritya̍t - bhiḥ ।
5) ava̍tānta ma̠bhya̍bhya va̍tānta̠ mava̍tānta ma̠bhi ।
5) ava̍tānta̠mityava̍ - tā̠nta̠m ।
6) a̠bhi ṣi̍ñchanti siñcha-ntya̠bhya̍bhi ṣi̍ñchanti ।
7) si̠ñcha̠nti̠ na na si̍ñchanti siñchanti̠ na ।
8) nārti̠ mārti̠-nna nārti̎m ।
9) ārti̠ mā ''rti̠ mārti̠ mā ।
10) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
11) ṛ̠chCha̠ti̠ sarva̠gṃ̠ sarva̍ mṛchCha tyṛchChati̠ sarva̎m ।
12) sarva̠ māyu̠ rāyu̠-ssarva̠gṃ̠ sarva̠ māyu̍ḥ ।
13) āyu̍ rētyē̠ tyāyu̠ rāyu̍ rēti ।
14) ē̠ti̠ yasya̠ yasyai̎ tyēti̠ yasya̍ ।
15) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
16) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
17) u̠pa̠dhī̠yantē̠ yō ya u̍padhī̠yanta̍ upadhī̠yantē̠ yaḥ ।
17) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
18) ya u̍ vu̠ yō ya u̍ ।
19) u̠ cha̠ cha̠ vu̠ cha̠ ।
20) chai̠nā̠ ē̠nā̠ścha̠ chai̠nā̠ḥ ।
21) ē̠nā̠ ē̠va mē̠va mē̍nā ēnā ē̠vam ।
22) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
23) vēdānna̠ manna̠ṃ vēda̠ vēdānna̎m ।
24) anna̠ṃ vai vā anna̠ manna̠ṃ vai ।
25) vā āpa̠ āpō̠ vai vā āpa̍ḥ ।
26) āpa̍ḥ pa̠śava̍ḥ pa̠śava̠ āpa̠ āpa̍ḥ pa̠śava̍ḥ ।
27) pa̠śava̠ āpa̠ āpa̍ḥ pa̠śava̍ḥ pa̠śava̠ āpa̍ḥ ।
28) āpō 'nna̠ manna̠ māpa̠ āpō 'nna̎m ।
29) anna̍-mpa̠śava̍ḥ pa̠śavō 'nna̠ manna̍-mpa̠śava̍ḥ ।
30) pa̠śavō̎ 'nnā̠dō̎ 'nnā̠daḥ pa̠śava̍ḥ pa̠śavō̎ 'nnā̠daḥ ।
31) a̠nnā̠daḥ pa̍śu̠mā-npa̍śu̠mā na̍nnā̠dō̎ 'nnā̠daḥ pa̍śu̠mān ।
31) a̠nnā̠da itya̍nna - a̠daḥ ।
32) pa̠śu̠mā-nbha̍vati bhavati paśu̠mā-npa̍śu̠mā-nbha̍vati ।
32) pa̠śu̠māniti̍ paśu - mān ।
33) bha̠va̠ti̠ yasya̠ yasya̍ bhavati bhavati̠ yasya̍ ।
34) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
35) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
36) u̠pa̠dhī̠yantē̠ yō ya u̍padhī̠yanta̍ upadhī̠yantē̠ yaḥ ।
36) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
37) ya u̍ vu̠ yō ya u̍ ।
38) u̠ cha̠ cha̠ vu̠ cha̠ ।
39) chai̠nā̠ ē̠nā̠ścha̠ chai̠nā̠ḥ ।
40) ē̠nā̠ ē̠va mē̠va mē̍nā ēnā ē̠vam ।
41) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
42) vēda̠ dvāda̍śa̠ dvāda̍śa̠ vēda̠ vēda̠ dvāda̍śa ।
43) dvāda̍śa bhavanti bhavanti̠ dvāda̍śa̠ dvāda̍śa bhavanti ।
44) bha̠va̠nti̠ dvāda̍śa̠ dvāda̍śa bhavanti bhavanti̠ dvāda̍śa ।
45) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
46) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ ।
47) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠rēṇa̍ saṃvathsa̠rēṇa̍ saṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rēṇa̍ ।
47) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
48) sa̠ṃva̠thsa̠rē ṇai̠vaiva sa̍ṃvathsa̠rēṇa̍ saṃvathsa̠rēṇai̠va ।
48) sa̠ṃva̠thsa̠rēṇēti̍ saṃ - va̠thsa̠rēṇa̍ ।
49) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
50) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m ।
॥ 6 ॥ (50/58)
1) anna̠ mavā vānna̠ manna̠ mava̍ ।
2) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
3) ru̠ndhē̠ pātrā̍ṇi̠ pātrā̍ṇi rundhē rundhē̠ pātrā̍ṇi ।
4) pātrā̍ṇi bhavanti bhavanti̠ pātrā̍ṇi̠ pātrā̍ṇi bhavanti ।
5) bha̠va̠nti̠ pātrē̠ pātrē̍ bhavanti bhavanti̠ pātrē̎ ।
6) pātrē̠ vai vai pātrē̠ pātrē̠ vai ।
7) vā anna̠ manna̠ṃ vai vā anna̎m ।
8) anna̍ madyatē 'dya̠tē 'nna̠ manna̍ madyatē ।
9) a̠dya̠tē̠ sayō̍ni̠ sayō̎ nyadyatē 'dyatē̠ sayō̍ni ।
10) sayō̎ nyē̠vaiva sayō̍ni̠ sayō̎ nyē̠va ।
10) sayō̠nīti̠ sa - yō̠ni̠ ।
11) ē̠vānna̠ manna̍ mē̠vai vānna̎m ।
12) anna̠ mavā vānna̠ manna̠ mava̍ ।
13) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
14) ru̠ndha̠ ā ru̍ndhē rundha̠ ā ।
15) ā dvā̍da̠śā-ddvā̍da̠śādā dvā̍da̠śāt ।
16) dvā̠da̠śā-tpuru̍ṣā̠-tpuru̍ṣā-ddvāda̠śā-ddvā̍da̠śā-tpuru̍ṣāt ।
17) puru̍ṣā̠ danna̠ manna̠-mpuru̍ṣā̠-tpuru̍ṣā̠ danna̎m ।
18) anna̍ mattya̠ ttyanna̠ manna̍ matti ।
19) a̠ttyathō̠ athō̍ attya̠ ttyathō̎ ।
20) athō̠ pātrā̠-tpātrā̠ dathō̠ athō̠ pātrā̎t ।
20) athō̠ ityathō̎ ।
21) pātrā̠-nna na pātrā̠-tpātrā̠-nna ।
22) na Chi̍dyatē Chidyatē̠ na na Chi̍dyatē ।
23) Chi̠dya̠tē̠ yasya̠ yasya̍ Chidyatē Chidyatē̠ yasya̍ ।
24) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
25) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
26) u̠pa̠dhī̠yantē̠ yō ya u̍padhī̠yanta̍ upadhī̠yantē̠ yaḥ ।
26) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
27) ya u̍ vu̠ yō ya u̍ ।
28) u̠ cha̠ cha̠ vu̠ cha̠ ।
29) chai̠nā̠ ē̠nā̠ścha̠ chai̠nā̠ḥ ।
30) ē̠nā̠ ē̠va mē̠va mē̍nā ēnā ē̠vam ।
31) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
32) vēda̍ ku̠mbhāḥ ku̠mbhā vēda̠ vēda̍ ku̠mbhāḥ ।
33) ku̠mbhāścha̍ cha ku̠mbhāḥ ku̠mbhāścha̍ ।
34) cha̠ ku̠mbhīḥ ku̠mbhīścha̍ cha ku̠mbhīḥ ।
35) ku̠mbhīścha̍ cha ku̠mbhīḥ ku̠mbhīścha̍ ।
36) cha̠ mi̠thu̠nāni̍ mithu̠nāni̍ cha cha mithu̠nāni̍ ।
37) mi̠thu̠nāni̍ bhavanti bhavanti mithu̠nāni̍ mithu̠nāni̍ bhavanti ।
38) bha̠va̠nti̠ mi̠thu̠nasya̍ mithu̠nasya̍ bhavanti bhavanti mithu̠nasya̍ ।
39) mi̠thu̠nasya̠ prajā̎tyai̠ prajā̎tyai mithu̠nasya̍ mithu̠nasya̠ prajā̎tyai ।
40) prajā̎tyai̠ pra pra prajā̎tyai̠ prajā̎tyai̠ pra ।
40) prajā̎tyā̠ iti̠ pra - jā̠tyai̠ ।
41) pra pra̠jayā̎ pra̠jayā̠ pra pra pra̠jayā̎ ।
42) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
42) pra̠jayēti̍ pra - jayā̎ ।
43) pa̠śubhi̍-rmithu̠nai-rmi̍thu̠naiḥ pa̠śubhi̍ḥ pa̠śubhi̍-rmithu̠naiḥ ।
43) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
44) mi̠thu̠nai-rjā̍yatē jāyatē mithu̠nai-rmi̍thu̠nai-rjā̍yatē ।
45) jā̠ya̠tē̠ yasya̠ yasya̍ jāyatē jāyatē̠ yasya̍ ।
46) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ ।
47) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
48) u̠pa̠dhī̠yantē̠ yō ya u̍padhī̠yanta̍ upadhī̠yantē̠ yaḥ ।
48) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
49) ya u̍ vu̠ yō ya u̍ ।
50) u̠ cha̠ cha̠ vu̠ cha̠ ।
॥ 7 ॥ (50/57)
1) chai̠nā̠ ē̠nā̠ścha̠ chai̠nā̠ḥ ।
2) ē̠nā̠ ē̠va mē̠va mē̍nā ēnā ē̠vam ।
3) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
4) vēda̠ śuk Chug vēda̠ vēda̠ śuk ।
5) śug vai vai śuk Chug vai ।
6) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
7) a̠gni-ssa sō̎ 'gni ra̠gni-ssaḥ ।
8) sō̎ 'ddhva̠ryu ma̍ddhva̠ryugṃ sa sō̎ 'ddhva̠ryum ।
9) a̠ddhva̠ryuṃ yaja̍māna̠ṃ yaja̍māna maddhva̠ryu ma̍ddhva̠ryuṃ yaja̍mānam ।
10) yaja̍māna-mpra̠jāḥ pra̠jā yaja̍māna̠ṃ yaja̍māna-mpra̠jāḥ ।
11) pra̠jā-śśu̠chā śu̠chā pra̠jāḥ pra̠jā-śśu̠chā ।
11) pra̠jā iti̍ pra - jāḥ ।
12) śu̠chā 'rpa̍ya tyarpayati śu̠chā śu̠chā 'rpa̍yati ।
13) a̠rpa̠ya̠ti̠ ya-dyada̍rpaya tyarpayati̠ yat ।
14) yada̠pō̍ 'pō ya-dyada̠paḥ ।
15) a̠pa u̍pa̠dadhā̎ tyupa̠dadhā̎ tya̠pō̍ 'pa u̍pa̠dadhā̍ti ।
16) u̠pa̠dadhā̍ti̠ śucha̠gṃ̠ śucha̍ mupa̠dadhā̎ tyupa̠dadhā̍ti̠ śucha̎m ।
16) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
17) śucha̍ mē̠vaiva śucha̠gṃ̠ śucha̍ mē̠va ।
18) ē̠vāsyā̎ syai̠vai vāsya̍ ।
19) a̠sya̠ śa̠ma̠ya̠ti̠ śa̠ma̠ya̠tya̠ syā̠sya̠ śa̠ma̠ya̠ti̠ ।
20) śa̠ma̠ya̠ti̠ na na śa̍mayati śamayati̠ na ।
21) nārti̠ mārti̠-nna nārti̎m ।
22) ārti̠ mā ''rti̠ mārti̠ mā ।
23) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
24) ṛ̠chCha̠ tya̠ddhva̠ryu ra̍ddhva̠ryur-ṛ̍chCha tyṛchCha tyaddhva̠ryuḥ ।
25) a̠ddhva̠ryu-rna nāddhva̠ryu ra̍ddhva̠ryu-rna ।
26) na yaja̍mānō̠ yaja̍mānō̠ na na yaja̍mānaḥ ।
27) yaja̍māna̠-śśāmya̍nti̠ śāmya̍nti̠ yaja̍mānō̠ yaja̍māna̠-śśāmya̍nti ।
28) śāmya̍nti pra̠jāḥ pra̠jā-śśāmya̍nti̠ śāmya̍nti pra̠jāḥ ।
29) pra̠jā yatra̠ yatra̍ pra̠jāḥ pra̠jā yatra̍ ।
29) pra̠jā iti̍ pra - jāḥ ।
30) yatrai̠tā ē̠tā yatra̠ yatrai̠tāḥ ।
31) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ ।
32) u̠pa̠dhī̠yantē̠ 'pā ma̠pā mu̍padhī̠yanta̍ upadhī̠yantē̠ 'pām ।
32) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ ।
33) a̠pāṃ vai vā a̠pā ma̠pāṃ vai ।
34) vā ē̠tā nyē̠tāni̠ vai vā ē̠tāni̍ ।
35) ē̠tāni̠ hṛda̍yāni̠ hṛda̍yā nyē̠tā nyē̠tāni̠ hṛda̍yāni ।
36) hṛda̍yāni̠ ya-dyaddhṛda̍yāni̠ hṛda̍yāni̠ yat ।
37) yadē̠tā ē̠tā ya-dyadē̠tāḥ ।
38) ē̠tā āpa̠ āpa̍ ē̠tā ē̠tā āpa̍ḥ ।
39) āpō̠ ya-dyadāpa̠ āpō̠ yat ।
40) yadē̠tā ē̠tā ya-dyadē̠tāḥ ।
41) ē̠tā a̠pō̍ 'pa ē̠tā ē̠tā a̠paḥ ।
42) a̠pa u̍pa̠dadhā̎ tyupa̠dadhā̎ tya̠pō̍ 'pa u̍pa̠dadhā̍ti ।
43) u̠pa̠dadhā̍ti di̠vyābhi̍-rdi̠vyābhi̍ rupa̠dadhā̎ tyupa̠dadhā̍ti di̠vyābhi̍ḥ ।
43) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
44) di̠vyābhi̍ rē̠vaiva di̠vyābhi̍-rdi̠vyābhi̍ rē̠va ।
45) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ ।
46) ē̠nā̠-ssagṃ sa mē̍nā ēnā̠-ssam ।
47) sagṃ sṛ̍jati sṛjati̠ sagṃ sagṃ sṛ̍jati ।
48) sṛ̠ja̠ti̠ varṣu̍kō̠ varṣu̍ka-ssṛjati sṛjati̠ varṣu̍kaḥ ।
49) varṣu̍kaḥ pa̠rjanya̍ḥ pa̠rjanyō̠ varṣu̍kō̠ varṣu̍kaḥ pa̠rjanya̍ḥ ।
50) pa̠rjanyō̍ bhavati bhavati pa̠rjanya̍ḥ pa̠rjanyō̍ bhavati ।
॥ 8 ॥ (50/55)
1) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
2) yō vai vai yō yō vai ।
3) vā ē̠tāsā̍ mē̠tāsā̠ṃ vai vā ē̠tāsā̎m ।
4) ē̠tāsā̍ mā̠yata̍na mā̠yata̍na mē̠tāsā̍ mē̠tāsā̍ mā̠yata̍nam ।
5) ā̠yata̍na̠-ṅklṛpti̠-ṅklṛpti̍ mā̠yata̍na mā̠yata̍na̠-ṅklṛpti̎m ।
5) ā̠yata̍na̠mityā̎ - yata̍nam ।
6) klṛpti̠ṃ vēda̠ vēda̠ klṛpti̠-ṅklṛpti̠ṃ vēda̍ ।
7) vēdā̠ yata̍navā nā̠yata̍navā̠n̠. vēda̠ vēdā̠ yata̍navān ।
8) ā̠yata̍navā-nbhavati bhava tyā̠yata̍navā nā̠yata̍navā-nbhavati ।
8) ā̠yata̍navā̠nityā̠yata̍na - vā̠n ।
9) bha̠va̠ti̠ kalpa̍tē̠ kalpa̍tē bhavati bhavati̠ kalpa̍tē ।
10) kalpa̍tē 'smā asmai̠ kalpa̍tē̠ kalpa̍tē 'smai ।
11) a̠smā̠ a̠nu̠sī̠ta ma̍nusī̠ta ma̍smā asmā anusī̠tam ।
12) a̠nu̠sī̠ta mupōpā̍ nusī̠ta ma̍nusī̠ta mupa̍ ।
12) a̠nu̠sī̠tamitya̍nu - sī̠tam ।
13) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
14) da̠dhā̠ tyē̠ta dē̠ta-dda̍dhāti dadhā tyē̠tat ।
15) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
16) vā ā̍sā māsā̠ṃ vai vā ā̍sām ।
17) ā̠sā̠ mā̠yata̍na mā̠yata̍na māsā māsā mā̠yata̍nam ।
18) ā̠yata̍na mē̠ṣaiṣā ''yata̍na mā̠yata̍na mē̠ṣā ।
18) ā̠yata̍na̠mityā̎ - yata̍nam ।
19) ē̠ṣā klṛpti̠ḥ klṛpti̍ rē̠ṣaiṣā klṛpti̍ḥ ।
20) klṛpti̠-ryō yaḥ klṛpti̠ḥ klṛpti̠-ryaḥ ।
21) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
22) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
23) vēdā̠yata̍navā nā̠yata̍navā̠n̠. vēda̠ vēdā̠yata̍navān ।
24) ā̠yata̍navā-nbhavati bhava tyā̠yata̍navā nā̠yata̍navā-nbhavati ।
24) ā̠yata̍navā̠nityā̠yata̍na - vā̠n ।
25) bha̠va̠ti̠ kalpa̍tē̠ kalpa̍tē bhavati bhavati̠ kalpa̍tē ।
26) kalpa̍tē 'smā asmai̠ kalpa̍tē̠ kalpa̍tē 'smai ।
27) a̠smai̠ dva̠ndva-ndva̠ndva ma̍smā asmai dva̠ndvam ।
28) dva̠ndva ma̠nyā a̠nyā dva̠ndva-ndva̠ndva ma̠nyāḥ ।
28) dva̠ndvamiti̍ dvaṃ - dvam ।
29) a̠nyā upōpā̠ nyā a̠nyā upa̍ ।
30) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
31) da̠dhā̠ti̠ chata̍sra̠ śchata̍srō dadhāti dadhāti̠ chata̍sraḥ ।
32) chata̍srō̠ maddhyē̠ maddhyē̠ chata̍sra̠ śchata̍srō̠ maddhyē̎ ।
33) maddhyē̠ dhṛtyai̠ dhṛtyai̠ maddhyē̠ maddhyē̠ dhṛtyai̎ ।
34) dhṛtyā̠ anna̠ manna̠-ndhṛtyai̠ dhṛtyā̠ anna̎m ।
35) anna̠ṃ vai vā anna̠ manna̠ṃ vai ।
36) vā iṣṭa̍kā̠ iṣṭa̍kā̠ vai vā iṣṭa̍kāḥ ।
37) iṣṭa̍kā ē̠tadē̠ tadiṣṭa̍kā̠ iṣṭa̍kā ē̠tat ।
38) ē̠ta-tkhalu̠ khalvē̠ta dē̠ta-tkhalu̍ ।
39) khalu̠ vai vai khalu̠ khalu̠ vai ।
40) vai sā̠kṣā-thsā̠kṣā-dvai vai sā̠kṣāt ।
41) sā̠kṣā danna̠ mannagṃ̍ sā̠kṣā-thsā̠kṣā danna̎m ।
41) sā̠kṣāditi̍ sa - a̠kṣāt ।
42) anna̠ṃ ya-dyadanna̠ manna̠ṃ yat ।
43) yadē̠ṣa ē̠ṣa ya-dyadē̠ṣaḥ ।
44) ē̠ṣa cha̠ru ścha̠ru rē̠ṣa ē̠ṣa cha̠ruḥ ।
45) cha̠ru-rya-dyach cha̠ru ścha̠ru-ryat ।
46) yadē̠ta mē̠taṃ ya-dyadē̠tam ।
47) ē̠ta-ñcha̠ru-ñcha̠ru mē̠ta mē̠ta-ñcha̠rum ।
48) cha̠ru mu̍pa̠dadhā̎ tyupa̠dadhā̍ti cha̠ru-ñcha̠ru mu̍pa̠dadhā̍ti ।
49) u̠pa̠dadhā̍ti sā̠kṣā-thsā̠kṣā du̍pa̠dadhā̎ tyupa̠dadhā̍ti sā̠kṣāt ।
49) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
50) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
50) sā̠kṣāditi̍ sa - a̠kṣāt ।
॥ 9 ॥ (50/59)
1) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
2) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m ।
3) anna̠ mavā vānna̠ manna̠ mava̍ ।
4) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
5) ru̠ndhē̠ ma̠ddhya̠tō ma̍ddhya̠tō ru̍ndhē rundhē maddhya̠taḥ ।
6) ma̠ddhya̠ta upōpa̍ maddhya̠tō ma̍ddhya̠ta upa̍ ।
7) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
8) da̠dhā̠ti̠ ma̠ddhya̠tō ma̍ddhya̠tō da̍dhāti dadhāti maddhya̠taḥ ।
9) ma̠ddhya̠ta ē̠vaiva ma̍ddhya̠tō ma̍ddhya̠ta ē̠va ।
10) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
11) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m ।
12) anna̍-ndadhāti dadhā̠ tyanna̠ manna̍-ndadhāti ।
13) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
14) tasmā̎-nmaddhya̠tō ma̍ddhya̠ tastasmā̠-ttasmā̎-nmaddhya̠taḥ ।
15) ma̠ddhya̠tō 'nna̠ manna̍-mmaddhya̠tō ma̍ddhya̠tō 'nna̎m ।
16) anna̍ madyatē 'dya̠tē 'nna̠ manna̍ madyatē ।
17) a̠dya̠tē̠ bā̠r̠ha̠spa̠tyō bā̍rhaspa̠tyō̎ 'dyatē 'dyatē bārhaspa̠tyaḥ ।
18) bā̠r̠ha̠spa̠tyō bha̍vati bhavati bārhaspa̠tyō bā̍rhaspa̠tyō bha̍vati ।
19) bha̠va̠ti̠ brahma̠ brahma̍ bhavati bhavati̠ brahma̍ ।
20) brahma̠ vai vai brahma̠ brahma̠ vai ।
21) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
22) dē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̍ḥ ।
23) bṛha̠spati̠-rbrahma̍ṇā̠ brahma̍ṇā̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̍ṇā ।
24) brahma̍ṇai̠ vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
25) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
26) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m ।
27) anna̠ mavā vānna̠ manna̠ mava̍ ।
28) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
29) ru̠ndhē̠ bra̠hma̠va̠rcha̠sa-mbra̍hmavarcha̠sagṃ ru̍ndhē rundhē brahmavarcha̠sam ।
30) bra̠hma̠va̠rcha̠sa ma̍syasi brahmavarcha̠sa-mbra̍hmavarcha̠sa ma̍si ।
30) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
31) a̠si̠ bra̠hma̠va̠rcha̠sāya̍ brahmavarcha̠sāyā̎syasi brahmavarcha̠sāya̍ ।
32) bra̠hma̠va̠rcha̠sāya̍ tvā tvā brahmavarcha̠sāya̍ brahmavarcha̠sāya̍ tvā ।
32) bra̠hma̠va̠rcha̠sāyēti̍ brahma - va̠rcha̠sāya̍ ।
33) tvētīti̍ tvā̠ tvēti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠ha̠ tē̠ja̠svī tē̍ja̠ svyā̍hāha tēja̠svī ।
36) tē̠ja̠svī bra̍hmavarcha̠sī bra̍hmavarcha̠sī tē̍ja̠svī tē̍ja̠svī bra̍hmavarcha̠sī ।
37) bra̠hma̠va̠rcha̠sī bha̍vati bhavati brahmavarcha̠sī bra̍hmavarcha̠sī bha̍vati ।
37) bra̠hma̠va̠rcha̠sīti̍ brahma - va̠rcha̠sī ।
38) bha̠va̠ti̠ yasya̠ yasya̍ bhavati bhavati̠ yasya̍ ।
39) yasyai̠ṣa ē̠ṣa yasya̠ yasyai̠ṣaḥ ।
40) ē̠ṣa u̍padhī̠yata̍ upadhī̠yata̍ ē̠ṣa ē̠ṣa u̍padhī̠yatē̎ ।
41) u̠pa̠dhī̠yatē̠ yō ya u̍padhī̠yata̍ upadhī̠yatē̠ yaḥ ।
41) u̠pa̠dhī̠yata̠ ityu̍pa - dhī̠yatē̎ ।
42) ya u̍ vu̠ yō ya u̍ ।
43) u̠ cha̠ cha̠ vu̠ cha̠ ।
44) chai̠na̠ mē̠na̠-ñcha̠ chai̠na̠m ।
45) ē̠na̠ mē̠va mē̠va mē̍na mēna mē̠vam ।
46) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
47) vēdēti̠ vēda̍ ।
॥ 10 ॥ (47/51)
॥ a. 2 ॥
1) bhū̠tē̠ṣṭa̠kā upōpa̍ bhūtēṣṭa̠kā bhū̍tēṣṭa̠kā upa̍ ।
1) bhū̠tē̠ṣṭa̠kā iti̍ bhūta - i̠ṣṭa̠kāḥ ।
2) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
3) da̠dhā̠ tyatrā̠trā trā̎tra dadhāti dadhā̠ tyatrā̎tra ।
4) atrā̎tra̠ vai vā atrā̠trā trā̎tra̠ vai ।
4) atrā̠trētyatra̍ - a̠tra̠ ।
5) vai mṛ̠tyu-rmṛ̠tyu-rvai vai mṛ̠tyuḥ ।
6) mṛ̠tyu-rjā̍yatē jāyatē mṛ̠tyu-rmṛ̠tyu-rjā̍yatē ।
7) jā̠ya̠tē̠ yatra̍yatra̠ yatra̍yatra jāyatē jāyatē̠ yatra̍yatra ।
8) yatra̍yatrai̠ vaiva yatra̍yatra̠ yatra̍yatrai̠va ।
8) yatra̍ya̠trēti̠ yatra̍ - ya̠tra̠ ।
9) ē̠va mṛ̠tyu-rmṛ̠tyu rē̠vaiva mṛ̠tyuḥ ।
10) mṛ̠tyu-rjāya̍tē̠ jāya̍tē mṛ̠tyu-rmṛ̠tyu-rjāya̍tē ।
11) jāya̍tē̠ tata̠ statō̠ jāya̍tē̠ jāya̍tē̠ tata̍ḥ ।
12) tata̍ ē̠vaiva tata̠ stata̍ ē̠va ।
13) ē̠vaina̍ mēna mē̠vai vaina̎m ।
14) ē̠na̠ mavā vai̍na mēna̠ mava̍ ।
15) ava̍ yajatē yaja̠tē 'vāva̍ yajatē ।
16) ya̠ja̠tē̠ tasmā̠-ttasmā̎-dyajatē yajatē̠ tasmā̎t ।
17) tasmā̍ dagni̠chi da̍gni̠chi-ttasmā̠-ttasmā̍ dagni̠chit ।
18) a̠gni̠chi-thsarva̠gṃ̠ sarva̍ magni̠chi da̍gni̠chi-thsarva̎m ।
18) a̠gni̠chiditya̍gni - chit ।
19) sarva̠ māyu̠ rāyu̠-ssarva̠gṃ̠ sarva̠ māyu̍ḥ ।
20) āyu̍ rētyē̠ tyāyu̠ rāyu̍ rēti ।
21) ē̠ti̠ sarvē̠ sarva̍ ētyēti̠ sarvē̎ ।
22) sarvē̠ hi hi sarvē̠ sarvē̠ hi ।
23) hya̍syāsya̠ hi hya̍sya ।
24) a̠sya̠ mṛ̠tyavō̍ mṛ̠tyavō̎ 'syāsya mṛ̠tyava̍ḥ ।
25) mṛ̠tyavō 'vē̎ṣṭā̠ avē̎ṣṭā mṛ̠tyavō̍ mṛ̠tyavō 'vē̎ṣṭāḥ ।
26) avē̎ṣṭā̠ stasmā̠-ttasmā̠ davē̎ṣṭā̠ avē̎ṣṭā̠ stasmā̎t ।
26) avē̎ṣṭā̠ ityava̍ - i̠ṣṭā̠ḥ ।
27) tasmā̍ dagni̠chi da̍gni̠chi-ttasmā̠-ttasmā̍ dagni̠chit ।
28) a̠gni̠chi-nna nāgni̠chi da̍gni̠chi-nna ।
28) a̠gni̠chiditya̍gni - chit ।
29) nābhicha̍rita̠vā a̠bhicha̍rita̠vai na nābhicha̍rita̠vai ।
30) a̠bhicha̍rita̠vai pra̠tya-kpra̠tyaga̠ bhicha̍rita̠vā a̠bhicha̍rita̠vai pra̠tyak ।
30) a̠bhicha̍rita̠vā itya̠bhi - cha̠ri̠ta̠vai ।
31) pra̠tya gē̍na mēna-mpra̠tya-kpra̠tya gē̍nam ।
32) ē̠na̠ ma̠bhi̠chā̠rō̍ 'bhichā̠ra ē̍na mēna mabhichā̠raḥ ।
33) a̠bhi̠chā̠ra-sstṛ̍ṇutē stṛṇutē 'bhichā̠rō̍ 'bhichā̠ra-sstṛ̍ṇutē ।
33) a̠bhi̠chā̠ra itya̍bhi - chā̠raḥ ।
34) stṛ̠ṇu̠tē̠ sū̠yatē̍ sū̠yatē̎ stṛṇutē stṛṇutē sū̠yatē̎ ।
35) sū̠yatē̠ vai vai sū̠yatē̍ sū̠yatē̠ vai ।
36) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
37) ē̠ṣa yō ya ē̠ṣa ē̠ṣa yaḥ ।
38) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
39) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
40) chi̠nu̠tē dē̍vasu̠vā-ndē̍vasu̠vā-ñchi̍nu̠tē chi̍nu̠tē dē̍vasu̠vām ।
41) dē̠va̠su̠vā mē̠tā nyē̠tāni̍ dēvasu̠vā-ndē̍vasu̠vā mē̠tāni̍ ।
41) dē̠va̠su̠vāmiti̍ dēva - su̠vām ।
42) ē̠tāni̍ ha̠vīgṃṣi̍ ha̠vī ggṣyē̠tā nyē̠tāni̍ ha̠vīgṃṣi̍ ।
43) ha̠vīgṃṣi̍ bhavanti bhavanti ha̠vīgṃṣi̍ ha̠vīgṃṣi̍ bhavanti ।
44) bha̠va̠-ntyē̠tāva̍nta ē̠tāva̍ntō bhavanti bhava-ntyē̠tāva̍ntaḥ ।
45) ē̠tāva̍ntō̠ vai vā ē̠tāva̍nta ē̠tāva̍ntō̠ vai ।
46) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
47) dē̠vānāgṃ̍ sa̠vā-ssa̠vā dē̠vānā̎-ndē̠vānāgṃ̍ sa̠vāḥ ।
48) sa̠vā stē tē sa̠vā-ssa̠vā stē ।
49) ta ē̠vaiva tē ta ē̠va ।
50) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
॥ 11 ॥ (50/59)
1) a̠smai̠ sa̠vā-nthsa̠vā na̍smā asmai sa̠vān ।
2) sa̠vā-npra pra sa̠vā-nthsa̠vā-npra ।
3) pra ya̍chChanti yachChanti̠ pra pra ya̍chChanti ।
4) ya̠chCha̠nti̠ tē tē ya̍chChanti yachChanti̠ tē ।
5) ta ē̍na mēna̠-ntē ta ē̍nam ।
6) ē̠na̠gṃ̠ su̠va̠ntē̠ su̠va̠nta̠ ē̠na̠ mē̠na̠gṃ̠ su̠va̠ntē̠ ।
7) su̠va̠ntē̠ sa̠va-ssa̠va-ssu̍vantē suvantē sa̠vaḥ ।
8) sa̠vō̎ 'gni ra̠gni-ssa̠va-ssa̠vō̎ 'gniḥ ।
9) a̠gni-rva̍ruṇasa̠vō va̍ruṇasa̠vō̎ 'gni ra̠gni-rva̍ruṇasa̠vaḥ ।
10) va̠ru̠ṇa̠sa̠vō rā̍ja̠sūyagṃ̍ rāja̠sūya̍ṃ varuṇasa̠vō va̍ruṇasa̠vō rā̍ja̠sūya̎m ।
10) va̠ru̠ṇa̠sa̠va iti̍ varuṇa - sa̠vaḥ ।
11) rā̠ja̠sūya̍-mbrahmasa̠vō bra̍hmasa̠vō rā̍ja̠sūyagṃ̍ rāja̠sūya̍-mbrahmasa̠vaḥ ।
11) rā̠ja̠sūya̠miti̍ rāja - sūya̎m ।
12) bra̠hma̠sa̠va śchitya̠ śchityō̎ brahmasa̠vō bra̍hmasa̠va śchitya̍ḥ ।
12) bra̠hma̠sa̠va iti̍ brahma - sa̠vaḥ ।
13) chityō̍ dē̠vasya̍ dē̠vasya̠ chitya̠ śchityō̍ dē̠vasya̍ ।
14) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
15) tvā̠ sa̠vi̠tu-ssa̍vi̠tu stvā̎ tvā savi̠tuḥ ।
16) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
17) pra̠sa̠va itīti̍ prasa̠vē pra̍sa̠va iti̍ ।
17) pra̠sa̠va iti̍ pra - sa̠vē ।
18) ityā̍hā̠hē tītyā̍ha ।
19) ā̠ha̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta āhāha savi̠tṛpra̍sūtaḥ ।
20) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
20) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
21) ē̠vaina̍ mēna mē̠vai vaina̎m ।
22) ē̠na̠-mbrahma̍ṇā̠ brahma̍ṇaina mēna̠-mbrahma̍ṇā ।
23) brahma̍ṇā dē̠vatā̍bhi-rdē̠vatā̍bhi̠-rbrahma̍ṇā̠ brahma̍ṇā dē̠vatā̍bhiḥ ।
24) dē̠vatā̍bhi ra̠bhya̍bhi dē̠vatā̍bhi-rdē̠vatā̍bhi ra̠bhi ।
25) a̠bhi ṣi̍ñchati siñcha tya̠bhya̍bhi ṣi̍ñchati ।
26) si̠ñcha̠ tyanna̍syānna̠syā nna̍syānnasya siñchati siñcha̠ tyanna̍syānnasya ।
27) anna̍syānnasyā̠ bhya̍bhyanna̍syānna̠syā nna̍syānnasyā̠bhi ।
27) anna̍syānna̠syētyanna̍sya - a̠nna̠sya̠ ।
28) a̠bhi ṣi̍ñchati siñcha tya̠bhya̍bhi ṣi̍ñchati ।
29) si̠ñcha̠ tyanna̍syānna̠syā nna̍syānnasya siñchati siñcha̠ tyanna̍syānnasya ।
30) anna̍syānna̠syā va̍ruddhyā̠ ava̍ruddhyā̠ anna̍syānna̠syā nna̍syānna̠syā va̍ruddhyai ।
30) anna̍syānna̠syētyanna̍sya - a̠nna̠sya̠ ।
31) ava̍ruddhyai pu̠rastā̎-tpu̠rastā̠ dava̍ruddhyā̠ ava̍ruddhyai pu̠rastā̎t ।
31) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
32) pu̠rastā̎-tpra̠tyañcha̍-mpra̠tyañcha̍-mpu̠rastā̎-tpu̠rastā̎-tpra̠tyañcha̎m ।
33) pra̠tyañcha̍ ma̠bhya̍bhi pra̠tyañcha̍-mpra̠tyañcha̍ ma̠bhi ।
34) a̠bhi ṣi̍ñchati siñcha tya̠bhya̍bhi ṣi̍ñchati ।
35) si̠ñcha̠ti̠ pu̠rastā̎-tpu̠rastā̎-thsiñchati siñchati pu̠rastā̎t ।
36) pu̠rastā̠ ddhi hi pu̠rastā̎-tpu̠rastā̠ ddhi ।
37) hi pra̍tī̠chīna̍-mpratī̠chīna̠gṃ̠ hi hi pra̍tī̠chīna̎m ।
38) pra̠tī̠chīna̠ manna̠ manna̍-mpratī̠chīna̍-mpratī̠chīna̠ manna̎m ।
39) anna̍ ma̠dyatē̠ 'dyatē 'nna̠ manna̍ ma̠dyatē̎ ।
40) a̠dyatē̍ śīrṣa̠ta-śśī̍rṣa̠tō̎ 'dyatē̠ 'dyatē̍ śīrṣa̠taḥ ।
41) śī̠r̠ṣa̠tō̎(1̠) 'bhya̍bhi śī̍rṣa̠ta-śśī̍rṣa̠tō̍ 'bhi ।
42) a̠bhi ṣi̍ñchati siñcha tya̠bhya̍bhi ṣi̍ñchati ।
43) si̠ñcha̠ti̠ śī̠r̠ṣa̠ta-śśī̍rṣa̠ta-ssi̍ñchati siñchati śīrṣa̠taḥ ।
44) śī̠r̠ṣa̠tō hi hi śī̍rṣa̠ta-śśī̍rṣa̠tō hi ।
45) hyanna̠ manna̠gṃ̠ hi hyanna̎m ।
46) anna̍ ma̠dyatē̠ 'dyatē 'nna̠ manna̍ ma̠dyatē̎ ।
47) a̠dyata̠ ā 'dyatē̠ 'dyata̠ ā ।
48) ā mukhā̠-nmukhā̠dā mukhā̎t ।
49) mukhā̍ da̠nvava̍srāvaya tya̠nvava̍srāvayati̠ mukhā̠-nmukhā̍ da̠nvava̍srāvayati ।
50) a̠nvava̍srāvayati mukha̠tō mu̍kha̠tō̎ 'nvava̍srāvaya tya̠nvava̍srāvayati mukha̠taḥ ।
50) a̠nvava̍srāvaya̠tītya̍nu - ava̍srāvayati ।
॥ 12 ॥ (50/59)
1) mu̠kha̠ta ē̠vaiva mu̍kha̠tō mu̍kha̠ta ē̠va ।
2) ē̠vāsmā̍ asmā ē̠vaivā smai̎ ।
3) a̠smā̠ a̠nnādya̍ ma̠nnādya̍ masmā asmā a̠nnādya̎m ।
4) a̠nnādya̍-ndadhāti dadhā tya̠nnādya̍ ma̠nnādya̍-ndadhāti ।
4) a̠nnādya̠mitya̍nna - adya̎m ।
5) da̠dhā̠ tya̠gnē ra̠gnē-rda̍dhāti dadhā tya̠gnēḥ ।
6) a̠gnē stvā̎ tvā̠ 'gnē ra̠gnē stvā̎ ।
7) tvā̠ sāmrā̎jyēna̠ sāmrā̎jyēna tvā tvā̠ sāmrā̎jyēna ।
8) sāmrā̎jyēnā̠ bhya̍bhi sāmrā̎jyēna̠ sāmrā̎jyēnā̠bhi ।
8) sāmrā̎jyē̠nēti̠ sāṃ - rā̠jyē̠na̠ ।
9) a̠bhi ṣi̍ñchāmi siñchā mya̠bhya̍bhi ṣi̍ñchāmi ।
10) si̠ñchā̠mītīti̍ siñchāmi siñchā̠mīti̍ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠hai̠ṣa ē̠ṣa ā̍hā hai̠ṣaḥ ।
13) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
14) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
15) a̠gnē-ssa̠va-ssa̠vō̎ 'gnē ra̠gnē-ssa̠vaḥ ।
16) sa̠va stēna̠ tēna̍ sa̠va-ssa̠va stēna̍ ।
17) tēnai̠vaiva tēna̠ tēnai̠va ।
18) ē̠vaina̍ mēna mē̠vai vaina̎m ।
19) ē̠na̠ ma̠bhyā̎(1̠)bhyē̍na mēna ma̠bhi ।
20) a̠bhi ṣi̍ñchati siñcha tya̠bhya̍bhi ṣi̍ñchati ।
21) si̠ñcha̠ti̠ bṛha̠spatē̠-rbṛha̠spatē̎-ssiñchati siñchati̠ bṛha̠spatē̎ḥ ।
22) bṛha̠spatē̎ stvā tvā̠ bṛha̠spatē̠-rbṛha̠spatē̎ stvā ।
23) tvā̠ sāmrā̎jyēna̠ sāmrā̎jyēna tvā tvā̠ sāmrā̎jyēna ।
24) sāmrā̎jyēnā̠bhya̍bhi sāmrā̎jyēna̠ sāmrā̎jyēnā̠bhi ।
24) sāmrā̎jyē̠nēti̠ sāṃ - rā̠jyē̠na̠ ।
25) a̠bhi ṣi̍ñchāmi siñchā mya̠bhya̍bhi ṣi̍ñchāmi ।
26) si̠ñchā̠mītīti̍ siñchāmi siñchā̠mīti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠ha̠ brahma̠ brahmā̍ hāha̠ brahma̍ ।
29) brahma̠ vai vai brahma̠ brahma̠ vai ।
30) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
31) dē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̍ḥ ।
32) bṛha̠spati̠-rbrahma̍ṇā̠ brahma̍ṇā̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̍ṇā ।
33) brahma̍ ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
34) ē̠vaina̍ mēna mē̠vai vaina̎m ।
35) ē̠na̠ ma̠bhyā̎(1̠)bhyē̍na mēna ma̠bhi ।
36) a̠bhi ṣi̍ñchati siñcha tya̠bhya̍bhi ṣi̍ñchati ।
37) si̠ñcha̠tīndra̠ syēndra̍sya siñchati siñcha̠tīndra̍sya ।
38) indra̍sya tvā̠ tvēndra̠ syēndra̍sya tvā ।
39) tvā̠ sāmrā̎jyēna̠ sāmrā̎jyēna tvā tvā̠ sāmrā̎jyēna ।
40) sāmrā̎jyēnā̠ bhya̍bhi sāmrā̎jyēna̠ sāmrā̎jyēnā̠bhi ।
40) sāmrā̎jyē̠nēti̠ sāṃ - rā̠jyē̠na̠ ।
41) a̠bhi ṣi̍ñchāmi siñchā mya̠bhya̍bhi ṣi̍ñchāmi ।
42) si̠ñchā̠mītīti̍ siñchāmi siñchā̠mīti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠hē̠ndri̠ya mi̍ndri̠ya mā̍hā hēndri̠yam ।
45) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va ।
46) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
47) a̠smi̠-nnu̠pari̍ṣṭā du̠pari̍ṣṭā dasmi-nnasmi-nnu̠pari̍ṣṭāt ।
48) u̠pari̍ṣṭā-ddadhāti dadhā tyu̠pari̍ṣṭā du̠pari̍ṣṭā-ddadhāti ।
49) da̠dhā̠ tyē̠ta dē̠ta-dda̍dhāti dadhā tyē̠tat ।
50) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
॥ 13 ॥ (50/54)
1) vai rā̍ja̠sūya̍sya rāja̠sūya̍sya̠ vai vai rā̍ja̠sūya̍sya ।
2) rā̠ja̠sūya̍sya rū̠pagṃ rū̠pagṃ rā̍ja̠sūya̍sya rāja̠sūya̍sya rū̠pam ।
2) rā̠ja̠sūya̠syēti̍ rāja - sūya̍sya ।
3) rū̠paṃ yō yō rū̠pagṃ rū̠paṃ yaḥ ।
4) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
5) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
6) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
7) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
8) chi̠nu̠ta u̠bhā vu̠bhau chi̍nu̠tē chi̍nu̠ta u̠bhau ।
9) u̠bhā vē̠vaivōbhā vu̠bhā vē̠va ।
10) ē̠va lō̠kau lō̠kā vē̠vaiva lō̠kau ।
11) lō̠kā va̠bhya̍bhi lō̠kau lō̠kā va̠bhi ।
12) a̠bhi ja̍yati jaya tya̠bhya̍bhi ja̍yati ।
13) ja̠ya̠ti̠ yō yō ja̍yati jayati̠ yaḥ ।
14) yaścha̍ cha̠ yō yaścha̍ ।
15) cha̠ rā̠ja̠sūyē̍na rāja̠sūyē̍na cha cha rāja̠sūyē̍na ।
16) rā̠ja̠sūyē̍ nējā̠na syē̍jā̠nasya̍ rāja̠sūyē̍na rāja̠sūyē̍ nējā̠nasya̍ ।
16) rā̠ja̠sūyē̠nēti̍ rāja - sūyē̍na ।
17) ī̠jā̠nasya̠ yō ya ī̍jā̠na syē̍jā̠nasya̠ yaḥ ।
18) yaścha̍ cha̠ yō yaścha̍ ।
19) chā̠gni̠chitō̎ 'gni̠chita̍ścha chāgni̠chita̍ḥ ।
20) a̠gni̠chita̠ indra̠ syēndra̍syā gni̠chitō̎ 'gni̠chita̠ indra̍sya ।
20) a̠gni̠chita̠ itya̍gni - chita̍ḥ ।
21) indra̍sya suṣuvā̠ṇasya̍ suṣuvā̠ṇa syēndra̠ syēndra̍sya suṣuvā̠ṇasya̍ ।
22) su̠ṣu̠vā̠ṇasya̍ daśa̠dhā da̍śa̠dhā su̍ṣuvā̠ṇasya̍ suṣuvā̠ṇasya̍ daśa̠dhā ।
23) da̠śa̠dhēndri̠ya mi̍ndri̠ya-nda̍śa̠dhā da̍śa̠dhēndri̠yam ।
23) da̠śa̠dhēti̍ daśa - dhā ।
24) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
25) vī̠rya̍-mparā̠ parā̍ vī̠rya̍ṃ vī̠rya̍-mparā̎ ।
26) parā̍ 'pata dapata̠-tparā̠ parā̍ 'patat ।
27) a̠pa̠ta̠-tta-ttada̍pata dapata̠-ttat ।
28) ta-ddē̠vā dē̠vā sta-tta-ddē̠vāḥ ।
29) dē̠vā-ssau̎trāma̠ṇyā sau̎trāma̠ṇyā dē̠vā dē̠vā-ssau̎trāma̠ṇyā ।
30) sau̠trā̠ma̠ṇyā sagṃ sagṃ sau̎trāma̠ṇyā sau̎trāma̠ṇyā sam ।
31) sa ma̍bhara-nnabhara̠-nthsagṃ sa ma̍bharann ।
32) a̠bha̠ra̠-nthsū̠yatē̍ sū̠yatē̍ 'bhara-nnabhara-nthsū̠yatē̎ ।
33) sū̠yatē̠ vai vai sū̠yatē̍ sū̠yatē̠ vai ।
34) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
35) ē̠ṣa yō ya ē̠ṣa ē̠ṣa yaḥ ।
36) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
37) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
38) chi̠nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gnim ।
39) a̠gni-ñchi̠tvā chi̠tvā 'gni ma̠gni-ñchi̠tvā ।
40) chi̠tvā sau̎trāma̠ṇyā sau̎trāma̠ṇyā chi̠tvā chi̠tvā sau̎trāma̠ṇyā ।
41) sau̠trā̠ma̠ṇyā ya̍jēta yajēta sautrāma̠ṇyā sau̎trāma̠ṇyā ya̍jēta ।
42) ya̠jē̠tē̠ndri̠ya mi̍ndri̠yaṃ ya̍jēta yajētēndri̠yam ।
43) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va ।
44) ē̠va vī̠rya̍ṃ vī̠rya̍ mē̠vaiva vī̠rya̎m ।
45) vī̠ryagṃ̍ sa̠mbhṛtya̍ sa̠mbhṛtya̍ vī̠rya̍ṃ vī̠ryagṃ̍ sa̠mbhṛtya̍ ।
46) sa̠mbhṛ tyā̠tma-nnā̠tma-nthsa̠mbhṛtya̍ sa̠mbhṛ tyā̠tmann ।
46) sa̠mbhṛtyēti̍ saṃ - bhṛtya̍ ।
47) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
48) dha̠tta̠ iti̍ dhattē ।
॥ 14 ॥ (48/53)
॥ a. 3 ॥
1) sa̠jū rabdō 'bda̍-ssa̠jū-ssa̠jū rabda̍ḥ ।
1) sa̠jūriti̍ sa - jūḥ ।
2) abdō 'yā̍vabhi̠ rayā̍vabhi̠ rabdō 'bdō 'yā̍vabhiḥ ।
3) ayā̍vabhi-ssa̠jū-ssa̠jū rayā̍vabhi̠ rayā̍vabhi-ssa̠jūḥ ।
3) ayā̍vabhi̠rityayā̍va - bhi̠ḥ ।
4) sa̠jū ru̠ṣā u̠ṣā-ssa̠jū-ssa̠jū ru̠ṣāḥ ।
4) sa̠jūriti̍ sa - jūḥ ।
5) u̠ṣā aru̍ṇībhi̠ raru̍ṇībhi ru̠ṣā u̠ṣā aru̍ṇībhiḥ ।
6) aru̍ṇībhi-ssa̠jū-ssa̠jū raru̍ṇībhi̠ raru̍ṇībhi-ssa̠jūḥ ।
7) sa̠jū-ssūrya̠-ssūrya̍-ssa̠jū-ssa̠jū-ssūrya̍ḥ ।
7) sa̠jūriti̍ sa - jūḥ ।
8) sūrya̠ ēta̍śē̠ naita̍śēna̠ sūrya̠-ssūrya̠ ēta̍śēna ।
9) ēta̍śēna sa̠jōṣau̍ sa̠jōṣā̠ vēta̍śē̠ naita̍śēna sa̠jōṣau̎ ।
10) sa̠jōṣā̍ va̠śvinā̠ 'śvinā̍ sa̠jōṣau̍ sa̠jōṣā̍ va̠śvinā̎ ।
10) sa̠jōṣā̠viti̍ sa - jōṣau̎ ।
11) a̠śvinā̠ dagṃsō̍bhi̠-rdagṃsō̍bhi ra̠śvinā̠ 'śvinā̠ dagṃsō̍bhiḥ ।
12) dagṃsō̍bhi-ssa̠jū-ssa̠jū-rdagṃsō̍bhi̠-rdagṃsō̍bhi-ssa̠jūḥ ।
12) dagṃsō̍bhi̠riti̠ dagṃsa̍ḥ - bhi̠ḥ ।
13) sa̠jū ra̠gni ra̠gni-ssa̠jū-ssa̠jū ra̠gniḥ ।
13) sa̠jūriti̍ sa - jūḥ ।
14) a̠gni-rvai̎śvāna̠rō vai̎śvāna̠rō̎ 'gni ra̠gni-rvai̎śvāna̠raḥ ।
15) vai̠śvā̠na̠ra iḍā̍bhi̠ riḍā̍bhi-rvaiśvāna̠rō vai̎śvāna̠ra iḍā̍bhiḥ ।
16) iḍā̍bhi-rghṛ̠tēna̍ ghṛ̠tēnē ḍā̍bhi̠ riḍā̍bhi-rghṛ̠tēna̍ ।
17) ghṛ̠tēna̠ svāhā̠ svāhā̍ ghṛ̠tēna̍ ghṛ̠tēna̠ svāhā̎ ।
18) svāhā̍ saṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssvāhā̠ svāhā̍ saṃvathsa̠raḥ ।
19) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai ।
19) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
20) vā abdō 'bdō̠ vai vā abda̍ḥ ।
21) abdō̠ māsā̠ māsā̠ abdō 'bdō̠ māsā̎ḥ ।
22) māsā̠ ayā̍vā̠ ayā̍vā̠ māsā̠ māsā̠ ayā̍vāḥ ।
23) ayā̍vā u̠ṣā u̠ṣā ayā̍vā̠ ayā̍vā u̠ṣāḥ ।
24) u̠ṣā aru̠ ṇyaru̍ ṇyu̠ṣā u̠ṣā aru̍ṇī ।
25) aru̍ṇī̠ sūrya̠-ssūryō 'ru̠ ṇyaru̍ṇī̠ sūrya̍ḥ ।
26) sūrya̠ ēta̍śa̠ ēta̍śa̠-ssūrya̠-ssūrya̠ ēta̍śaḥ ।
27) ēta̍śa i̠mē i̠mē ēta̍śa̠ ēta̍śa i̠mē ।
28) i̠mē a̠śvinā̠ 'śvinē̠mē i̠mē a̠śvinā̎ ।
28) i̠mē itī̠mē ।
29) a̠śvinā̍ saṃvathsa̠ra-ssa̍ṃvathsa̠rō̎ 'śvinā̠ 'śvinā̍ saṃvathsa̠raḥ ।
30) sa̠ṃva̠thsa̠rō̎ 'gni ra̠gni-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō̎ 'gniḥ ।
30) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
31) a̠gni-rvai̎śvāna̠rō vai̎śvāna̠rō̎ 'gni ra̠gni-rvai̎śvāna̠raḥ ।
32) vai̠śvā̠na̠raḥ pa̠śava̍ḥ pa̠śavō̍ vaiśvāna̠rō vai̎śvāna̠raḥ pa̠śava̍ḥ ।
33) pa̠śava̠ iḍēḍā̍ pa̠śava̍ḥ pa̠śava̠ iḍā̎ ।
34) iḍā̍ pa̠śava̍ḥ pa̠śava̠ iḍēḍā̍ pa̠śava̍ḥ ।
35) pa̠śavō̍ ghṛ̠ta-ṅghṛ̠ta-mpa̠śava̍ḥ pa̠śavō̍ ghṛ̠tam ।
36) ghṛ̠tagṃ sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-ṅghṛ̠ta-ṅghṛ̠tagṃ sa̍ṃvathsa̠ram ।
37) sa̠ṃva̠thsa̠ra-mpa̠śava̍ḥ pa̠śava̍-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠ra-mpa̠śava̍ḥ ।
37) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
38) pa̠śavō 'nvanu̍ pa̠śava̍ḥ pa̠śavō 'nu̍ ।
39) anu̠ pra prāṇvanu̠ pra ।
40) pra jā̍yantē jāyantē̠ pra pra jā̍yantē ।
41) jā̠ya̠ntē̠ sa̠ṃva̠thsa̠rēṇa̍ saṃvathsa̠rēṇa̍ jāyantē jāyantē saṃvathsa̠rēṇa̍ ।
42) sa̠ṃva̠thsa̠rē ṇai̠vaiva sa̍ṃvathsa̠rēṇa̍ saṃvathsa̠rēṇai̠va ।
42) sa̠ṃva̠thsa̠rēṇēti̍ saṃ - va̠thsa̠rēṇa̍ ।
43) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
44) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn ।
45) pa̠śū-npra pra pa̠śū-npa̠śū-npra ।
46) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
47) ja̠na̠ya̠ti̠ da̠rbha̠sta̠mbē da̍rbhasta̠mbē ja̍nayati janayati darbhasta̠mbē ।
48) da̠rbha̠sta̠mbē ju̍hōti juhōti darbhasta̠mbē da̍rbhasta̠mbē ju̍hōti ।
48) da̠rbha̠sta̠mba iti̍ darbha - sta̠mbē ।
49) ju̠hō̠ti̠ ya-dyaj ju̍hōti juhōti̠ yat ।
50) ya-dvai vai ya-dya-dvai ।
॥ 15 ॥ (50/63)
1) vā a̠syā a̠syā vai vā a̠syāḥ ।
2) a̠syā a̠mṛta̍ ma̠mṛta̍ ma̠syā a̠syā a̠mṛta̎m ।
3) a̠mṛta̠ṃ ya-dyada̠mṛta̍ ma̠mṛta̠ṃ yat ।
4) ya-dvī̠rya̍ṃ vī̠rya̍ṃ ya-dya-dvī̠rya̎m ।
5) vī̠rya̍-nta-tta-dvī̠rya̍ṃ vī̠rya̍-ntat ।
6) ta-dda̠rbhā da̠rbhā sta-tta-dda̠rbhāḥ ।
7) da̠rbhā stasmi̠gg̠ stasmi̍-nda̠rbhā da̠rbhā stasminn̍ ।
8) tasmi̍n juhōti juhōti̠ tasmi̠gg̠ stasmi̍n juhōti ।
9) ju̠hō̠ti̠ pra pra ju̍hōti juhōti̠ pra ।
10) praivaiva pra praiva ।
11) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
12) jā̠ya̠tē̠ 'nnā̠dō̎ 'nnā̠dō jā̍yatē jāyatē 'nnā̠daḥ ।
13) a̠nnā̠dō bha̍vati bhava tyannā̠dō̎ 'nnā̠dō bha̍vati ।
13) a̠nnā̠da itya̍nna - a̠daḥ ।
14) bha̠va̠ti̠ yasya̠ yasya̍ bhavati bhavati̠ yasya̍ ।
15) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
16) ē̠va-ñjuhva̍ti̠ juhva̍ tyē̠va mē̠va-ñjuhva̍ti ।
17) juhva̍ tyē̠tā ē̠tā juhva̍ti̠ juhva̍ tyē̠tāḥ ।
18) ē̠tā vai vā ē̠tā ē̠tā vai ।
19) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
20) dē̠vatā̍ a̠gnē ra̠gnē-rdē̠vatā̍ dē̠vatā̍ a̠gnēḥ ।
21) a̠gnēḥ pu̠rastā̎dbhāgāḥ pu̠rastā̎dbhāgā a̠gnē ra̠gnēḥ pu̠rastā̎dbhāgāḥ ।
22) pu̠rastā̎dbhāgā̠ stā stāḥ pu̠rastā̎dbhāgāḥ pu̠rastā̎dbhāgā̠ stāḥ ।
22) pu̠rastā̎dbhāgā̠ iti̍ pu̠rastā̎t - bhā̠gā̠ḥ ।
23) tā ē̠vaiva tā stā ē̠va ।
24) ē̠va prī̍ṇāti prīṇā tyē̠vaiva prī̍ṇāti ।
25) prī̠ṇā̠ tyathō̠ athō̎ prīṇāti prīṇā̠ tyathō̎ ।
26) athō̠ chakṣu̠ śchakṣu̠ rathō̠ athō̠ chakṣu̍ḥ ।
26) athō̠ ityathō̎ ।
27) chakṣu̍ rē̠vaiva chakṣu̠ śchakṣu̍ rē̠va ।
28) ē̠vāgnē ra̠gnē rē̠vai vāgnēḥ ।
29) a̠gnēḥ pu̠rastā̎-tpu̠rastā̍ da̠gnē ra̠gnēḥ pu̠rastā̎t ।
30) pu̠rastā̠-tprati̠ prati̍ pu̠rastā̎-tpu̠rastā̠-tprati̍ ।
31) prati̍ dadhāti dadhāti̠ prati̠ prati̍ dadhāti ।
32) da̠dhā̠ tyana̠ndhō 'na̍ndhō dadhāti dadhā̠ tyana̍ndhaḥ ।
33) ana̍ndhō bhavati bhava̠ tyana̠ndhō 'na̍ndhō bhavati ।
34) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
35) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
36) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
37) vēdāpa̠ āpō̠ vēda̠ vēdāpa̍ḥ ।
38) āpō̠ vai vā āpa̠ āpō̠ vai ।
39) vā i̠da mi̠daṃ vai vā i̠dam ।
40) i̠da magrē 'gra̍ i̠da mi̠da magrē̎ ।
41) agrē̍ sali̠lagṃ sa̍li̠la magrē 'grē̍ sali̠lam ।
42) sa̠li̠la mā̍sī dāsī-thsali̠lagṃ sa̍li̠la mā̍sīt ।
43) ā̠sī̠-thsa sa ā̍sī dāsī̠-thsaḥ ।
44) sa pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-ssa sa pra̠jāpa̍tiḥ ।
45) pra̠jāpa̍tiḥ puṣkarapa̠rṇē pu̍ṣkarapa̠rṇē pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ puṣkarapa̠rṇē ।
45) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
46) pu̠ṣka̠ra̠pa̠rṇē vātō̠ vāta̍ḥ puṣkarapa̠rṇē pu̍ṣkarapa̠rṇē vāta̍ḥ ।
46) pu̠ṣka̠ra̠pa̠rṇa iti̍ puṣkara - pa̠rṇē ।
47) vātō̍ bhū̠tō bhū̠tō vātō̠ vātō̍ bhū̠taḥ ।
48) bhū̠tō̍ 'lēlāya dalēlāya-dbhū̠tō bhū̠tō̍ 'lēlāyat ।
49) a̠lē̠lā̠ya̠-thsa sō̍ 'lēlāya dalēlāya̠-thsaḥ ।
50) sa pra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhāgṃ sa sa pra̍ti̠ṣṭhām ।
॥ 16 ॥ (50/55)
1) pra̠ti̠ṣṭhā-nna na pra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā-nna ।
1) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
2) nāvi̍ndatā vindata̠ na nāvi̍ndata ।
3) a̠vi̠nda̠ta̠ sa sō̍ 'vindatā vindata̠ saḥ ।
4) sa ē̠ta dē̠ta-thsa sa ē̠tat ।
5) ē̠ta da̠pā ma̠pā mē̠ta dē̠ta da̠pām ।
6) a̠pā-ṅku̠lāya̍-ṅku̠lāya̍ ma̠pā ma̠pā-ṅku̠lāya̎m ।
7) ku̠lāya̍ mapaśya dapaśya-tku̠lāya̍-ṅku̠lāya̍ mapaśyat ।
8) a̠pa̠śya̠-ttasmi̠gg̠ stasmi̍-nnapaśya dapaśya̠-ttasminn̍ ।
9) tasmi̍-nna̠gni ma̠gni-ntasmi̠gg̠ stasmi̍-nna̠gnim ।
10) a̠gni ma̍chinutā chinutā̠gni ma̠gni ma̍chinuta ।
11) a̠chi̠nu̠ta̠ ta-ttada̍chinu tāchinuta̠ tat ।
12) tadi̠ya mi̠ya-nta-ttadi̠yam ।
13) i̠ya ma̍bhava dabhava di̠ya mi̠ya ma̍bhavat ।
14) a̠bha̠va̠-ttata̠ statō̍ 'bhava dabhava̠-ttata̍ḥ ।
15) tatō̠ vai vai tata̠ statō̠ vai ।
16) vai sa sa vai vai saḥ ।
17) sa prati̠ prati̠ sa sa prati̍ ।
18) pratya̍tiṣṭha datiṣṭha̠-tprati̠ pratya̍tiṣṭhat ।
19) a̠ti̠ṣṭha̠-dyāṃ yā ma̍tiṣṭha datiṣṭha̠-dyām ।
20) yā-mpu̠rastā̎-tpu̠rastā̠-dyāṃ yā-mpu̠rastā̎t ।
21) pu̠rastā̍ du̠pāda̍dhā du̠pāda̍dhā-tpu̠rastā̎-tpu̠rastā̍ du̠pāda̍dhāt ।
22) u̠pāda̍dhā̠-tta-ttadu̠pāda̍dhā du̠pāda̍dhā̠-ttat ।
22) u̠pāda̍dhā̠dityu̍pa - ada̍dhāt ।
23) tachChira̠-śśira̠ sta-ttachChira̍ḥ ।
24) śirō̍ 'bhava dabhava̠ chChira̠-śśirō̍ 'bhavat ।
25) a̠bha̠va̠-thsā sā 'bha̍va dabhava̠-thsā ।
26) sā prāchī̠ prāchī̠ sā sā prāchī̎ ।
27) prāchī̠ dig di-kprāchī̠ prāchī̠ dik ।
28) dig yāṃ yā-ndig dig yām ।
29) yā-nda̍kṣiṇa̠tō da̍kṣiṇa̠tō yāṃ yā-nda̍kṣiṇa̠taḥ ।
30) da̠kṣi̠ṇa̠ta u̠pāda̍dhā du̠pāda̍dhā-ddakṣiṇa̠tō da̍kṣiṇa̠ta u̠pāda̍dhāt ।
31) u̠pāda̍dhā̠-thsa sa u̠pāda̍dhā du̠pāda̍dhā̠-thsaḥ ।
31) u̠pāda̍dhā̠dityu̍pa - ada̍dhāt ।
32) sa dakṣi̍ṇō̠ dakṣi̍ṇa̠-ssa sa dakṣi̍ṇaḥ ।
33) dakṣi̍ṇaḥ pa̠kṣaḥ pa̠kṣō dakṣi̍ṇō̠ dakṣi̍ṇaḥ pa̠kṣaḥ ।
34) pa̠kṣō̍ 'bhava dabhava-tpa̠kṣaḥ pa̠kṣō̍ 'bhavat ।
35) a̠bha̠va̠-thsā sā 'bha̍va dabhava̠-thsā ।
36) sā da̍kṣi̠ṇā da̍kṣi̠ṇā sā sā da̍kṣi̠ṇā ।
37) da̠kṣi̠ṇā dig dig da̍kṣi̠ṇā da̍kṣi̠ṇā dik ।
38) dig yāṃ yā-ndig dig yām ।
39) yā-mpa̠śchā-tpa̠śchā-dyāṃ yā-mpa̠śchāt ।
40) pa̠śchā du̠pāda̍dhā du̠pāda̍dhā-tpa̠śchā-tpa̠śchā du̠pāda̍dhāt ।
41) u̠pāda̍dhā̠-tta-ttadu̠pāda̍dhā du̠pāda̍dhā̠-ttat ।
41) u̠pāda̍dhā̠dityu̍pa - ada̍dhāt ।
42) ta-tpuchCha̠-mpuchCha̠-nta-tta-tpuchCha̎m ।
43) puchCha̍ mabhava dabhava̠-tpuchCha̠-mpuchCha̍ mabhavat ।
44) a̠bha̠va̠-thsā sā 'bha̍va dabhava̠-thsā ।
45) sā pra̠tīchī̎ pra̠tīchī̠ sā sā pra̠tīchī̎ ।
46) pra̠tīchī̠ dig di-kpra̠tīchī̎ pra̠tīchī̠ dik ।
47) dig yāṃ yā-ndig dig yām ।
48) yā mu̍ttara̠ta u̍ttara̠tō yāṃ yā mu̍ttara̠taḥ ।
49) u̠tta̠ra̠ta u̠pāda̍dhā du̠pāda̍dhā duttara̠ta u̍ttara̠ta u̠pāda̍dhāt ।
49) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
50) u̠pāda̍dhā̠-thsa sa u̠pāda̍dhā du̠pāda̍dhā̠-thsaḥ ।
50) u̠pāda̍dhā̠dityu̍pa - ada̍dhāt ।
॥ 17 ॥ (50/56)
1) sa utta̍ra̠ utta̍ra̠-ssa sa utta̍raḥ ।
2) utta̍raḥ pa̠kṣaḥ pa̠kṣa utta̍ra̠ utta̍raḥ pa̠kṣaḥ ।
2) utta̍ra̠ ityut - ta̠ra̠ḥ ।
3) pa̠kṣō̍ 'bhava dabhava-tpa̠kṣaḥ pa̠kṣō̍ 'bhavat ।
4) a̠bha̠va̠-thsā sā 'bha̍va dabhava̠-thsā ।
5) sōdī̠ chyudī̍chī̠ sā sōdī̍chī ।
6) udī̍chī̠ dig digudī̠ chyudī̍chī̠ dik ।
7) dig yāṃ yā-ndig dig yām ।
8) yā mu̠pari̍ṣṭā du̠pari̍ṣṭā̠-dyāṃ yā mu̠pari̍ṣṭāt ।
9) u̠pari̍ṣṭā du̠pāda̍dhā du̠pāda̍dhā du̠pari̍ṣṭā du̠pari̍ṣṭā du̠pāda̍dhāt ।
10) u̠pāda̍dhā̠-tta-ttadu̠pāda̍dhā du̠pāda̍dhā̠-ttat ।
10) u̠pāda̍dhā̠dityu̍pa - ada̍dhāt ।
11) ta-tpṛ̠ṣṭha-mpṛ̠ṣṭha-nta-tta-tpṛ̠ṣṭham ।
12) pṛ̠ṣṭha ma̍bhava dabhava-tpṛ̠ṣṭha-mpṛ̠ṣṭha ma̍bhavat ।
13) a̠bha̠va̠-thsā sā 'bha̍va dabhava̠-thsā ।
14) sōrdhvō rdhvā sā sōrdhvā ।
15) ū̠rdhvā dig digū̠rdhvō rdhvā dik ।
16) digi̠ya mi̠ya-ndig digi̠yam ।
17) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
18) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
19) a̠gniḥ pañchē̎ṣṭaka̠ḥ pañchē̎ṣṭakō̠ 'gni ra̠gniḥ pañchē̎ṣṭakaḥ ।
20) pañchē̎ṣṭaka̠ stasmā̠-ttasmā̠-tpañchē̎ṣṭaka̠ḥ pañchē̎ṣṭaka̠ stasmā̎t ।
20) pañchē̎ṣṭaka̠ iti̠ pañcha̍ - i̠ṣṭa̠ka̠ḥ ।
21) tasmā̠-dya-dya-ttasmā̠-ttasmā̠-dyat ।
22) yada̠syā ma̠syāṃ ya-dyada̠syām ।
23) a̠syā-ṅkhana̍nti̠ khana̍-ntya̠syā ma̠syā-ṅkhana̍nti ।
24) khana̍-ntya̠bhya̍bhi khana̍nti̠ khana̍-ntya̠bhi ।
25) a̠bhīṣṭa̍kā̠ miṣṭa̍kā ma̠bhya̍bhī ṣṭa̍kām ।
26) iṣṭa̍kā-ntṛ̠ndanti̍ tṛ̠ndantī ṣṭa̍kā̠ miṣṭa̍kā-ntṛ̠ndanti̍ ।
27) tṛ̠nda-ntya̠bhya̍bhi tṛ̠ndanti̍ tṛ̠nda-ntya̠bhi ।
28) a̠bhi śarka̍rā̠gṃ̠ śarka̍rā ma̠bhya̍bhi śarka̍rām ।
29) śarka̍rā̠gṃ̠ sarvā̠ sarvā̠ śarka̍rā̠gṃ̠ śarka̍rā̠gṃ̠ sarvā̎ ।
30) sarvā̠ vai vai sarvā̠ sarvā̠ vai ।
31) vā i̠ya mi̠yaṃ vai vā i̠yam ।
32) i̠yaṃ vayō̎bhyō̠ vayō̎bhya i̠ya mi̠yaṃ vayō̎bhyaḥ ।
33) vayō̎bhyō̠ nakta̠-nnakta̠ṃ vayō̎bhyō̠ vayō̎bhyō̠ nakta̎m ।
33) vayō̎bhya̠ iti̠ vaya̍ḥ - bhya̠ḥ ।
34) nakta̍-ndṛ̠śē dṛ̠śē nakta̠-nnakta̍-ndṛ̠śē ।
35) dṛ̠śē dī̎pyatē dīpyatē dṛ̠śē dṛ̠śē dī̎pyatē ।
36) dī̠pya̠tē̠ tasmā̠-ttasmā̎-ddīpyatē dīpyatē̠ tasmā̎t ।
37) tasmā̍ di̠mā mi̠mā-ntasmā̠-ttasmā̍ di̠mām ।
38) i̠māṃ vayāgṃ̍si̠ vayāgṃ̍sī̠mā mi̠māṃ vayāgṃ̍si ।
39) vayāgṃ̍si̠ nakta̠-nnakta̠ṃ vayāgṃ̍si̠ vayāgṃ̍si̠ nakta̎m ।
40) nakta̠-nna na nakta̠-nnakta̠-nna ।
41) nādhyadhi̠ na nādhi̍ ।
42) adhyā̍sata āsa̠tē 'dhya dhyā̍satē ।
43) ā̠sa̠tē̠ yō ya ā̍sata āsatē̠ yaḥ ।
44) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
45) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
46) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
47) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
48) chi̠nu̠tē prati̠ prati̍ chinu̠tē chi̍nu̠tē prati̍ ।
49) pratyē̠vaiva prati̠ pratyē̠va ।
50) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
॥ 18 ॥ (50/54)
1) ti̠ṣṭha̠ tya̠bhya̍bhi ti̍ṣṭhati tiṣṭha tya̠bhi ।
2) a̠bhi diśō̠ diśō̠ 'bhya̍bhi diśa̍ḥ ।
3) diśō̍ jayati jayati̠ diśō̠ diśō̍ jayati ।
4) ja̠ya̠ tyā̠gnē̠ya ā̎gnē̠yō ja̍yati jaya tyāgnē̠yaḥ ।
5) ā̠gnē̠yō vai vā ā̎gnē̠ya ā̎gnē̠yō vai ।
6) vai brā̎hma̠ṇō brā̎hma̠ṇō vai vai brā̎hma̠ṇaḥ ।
7) brā̠hma̠ṇa stasmā̠-ttasmā̎-dbrāhma̠ṇō brā̎hma̠ṇa stasmā̎t ।
8) tasmā̎-dbrāhma̠ṇāya̍ brāhma̠ṇāya̠ tasmā̠-ttasmā̎-dbrāhma̠ṇāya̍ ।
9) brā̠hma̠ṇāya̠ sarvā̍su̠ sarvā̍su brāhma̠ṇāya̍ brāhma̠ṇāya̠ sarvā̍su ।
10) sarvā̍su di̠kṣu di̠kṣu sarvā̍su̠ sarvā̍su di̠kṣu ।
11) di̠kṣva rdhu̍ka̠ mardhu̍ka-ndi̠kṣu di̠kṣva rdhu̍kam ।
12) ardhu̍ka̠gg̠ svāg svā mardhu̍ka̠ mardhu̍ka̠gg̠ svām ।
13) svā mē̠vaiva svāg svā mē̠va ।
14) ē̠va ta-ttadē̠ vaiva tat ।
15) ta-ddiśa̠-ndiśa̠-nta-tta-ddiśa̎m ।
16) diśa̠ manvanu̠ diśa̠-ndiśa̠ manu̍ ।
17) anvē̎ tyē̠tyan van vē̍ti ।
18) ē̠tya̠pā ma̠pā mē̎tyē tya̠pām ।
19) a̠pāṃ vai vā a̠pā ma̠pāṃ vai ।
20) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
21) a̠gniḥ ku̠lāya̍-ṅku̠lāya̍ ma̠gni ra̠gniḥ ku̠lāya̎m ।
22) ku̠lāya̠-ntasmā̠-ttasmā̎-tku̠lāya̍-ṅku̠lāya̠-ntasmā̎t ।
23) tasmā̠ dāpa̠ āpa̠ stasmā̠-ttasmā̠ dāpa̍ḥ ।
24) āpō̠ 'gni ma̠gni māpa̠ āpō̠ 'gnim ।
25) a̠gnigṃ hāru̍kā̠ hāru̍kā a̠gni ma̠gnigṃ hāru̍kāḥ ।
26) hāru̍kā̠-ssvāg svāgṃ hāru̍kā̠ hāru̍kā̠-ssvām ।
27) svā mē̠vaiva svāg svā mē̠va ।
28) ē̠va ta-ttadē̠ vaiva tat ।
29) ta-dyōni̠ṃ yōni̠-nta-tta-dyōni̎m ।
30) yōni̠-mpra pra yōni̠ṃ yōni̠-mpra ।
31) pra vi̍śanti viśanti̠ pra pra vi̍śanti ।
32) vi̠śa̠ntīti̍ viśanti ।
॥ 19 ॥ (32/32)
॥ a. 4 ॥
1) sa̠ṃva̠thsa̠ra mukhya̠ mukhyagṃ̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra mukhya̎m ।
1) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
2) ukhya̍-mbhṛ̠tvā bhṛ̠tvōkhya̠ mukhya̍-mbhṛ̠tvā ।
3) bhṛ̠tvā dvi̠tīyē̎ dvi̠tīyē̍ bhṛ̠tvā bhṛ̠tvā dvi̠tīyē̎ ।
4) dvi̠tīyē̍ saṃvathsa̠rē sa̍ṃvathsa̠rē dvi̠tīyē̎ dvi̠tīyē̍ saṃvathsa̠rē ।
5) sa̠ṃva̠thsa̠ra ā̎gnē̠ya mā̎gnē̠yagṃ sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra ā̎gnē̠yam ।
5) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
6) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
7) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
7) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
8) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
9) va̠pē̠ dai̠ndra mai̠ndraṃ va̍pē-dvapē dai̠ndram ।
10) ai̠ndra mēkā̍daśakapāla̠ mēkā̍daśakapāla mai̠ndra mai̠ndra mēkā̍daśakapālam ।
11) ēkā̍daśakapālaṃ vaiśvadē̠vaṃ vai̎śvadē̠va mēkā̍daśakapāla̠ mēkā̍daśakapālaṃ vaiśvadē̠vam ।
11) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
12) vai̠śva̠dē̠va-ndvāda̍śakapāla̠-ndvāda̍śakapālaṃ vaiśvadē̠vaṃ vai̎śvadē̠va-ndvāda̍śakapālam ।
12) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
13) dvāda̍śakapāla-mbārhaspa̠tya-mbā̍rhaspa̠tya-ndvāda̍śakapāla̠-ndvāda̍śakapāla-mbārhaspa̠tyam ।
13) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
14) bā̠r̠ha̠spa̠tya-ñcha̠ru-ñcha̠ru-mbā̍rhaspa̠tya-mbā̍rhaspa̠tya-ñcha̠rum ।
15) cha̠ruṃ vai̎ṣṇa̠vaṃ vai̎ṣṇa̠va-ñcha̠ru-ñcha̠ruṃ vai̎ṣṇa̠vam ।
16) vai̠ṣṇa̠va-ntri̍kapā̠la-ntri̍kapā̠laṃ vai̎ṣṇa̠vaṃ vai̎ṣṇa̠va-ntri̍kapā̠lam ।
17) tri̠ka̠pā̠la-ntṛ̠tīyē̍ tṛ̠tīyē̎ trikapā̠la-ntri̍kapā̠la-ntṛ̠tīyē̎ ।
17) tri̠ka̠pā̠lamiti̍ tri - ka̠pā̠lam ।
18) tṛ̠tīyē̍ saṃvathsa̠rē sa̍ṃvathsa̠rē tṛ̠tīyē̍ tṛ̠tīyē̍ saṃvathsa̠rē ।
19) sa̠ṃva̠thsa̠rē̍ 'bhi̠jitā̍ 'bhi̠jitā̍ saṃvathsa̠rē sa̍ṃvathsa̠rē̍ 'bhi̠jitā̎ ।
19) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
20) a̠bhi̠jitā̍ yajēta yajētā bhi̠jitā̍ 'bhi̠jitā̍ yajēta ।
20) a̠bhi̠jitētya̍bhi - jitā̎ ।
21) ya̠jē̠ta̠ ya-dya-dya̍jēta yajēta̠ yat ।
22) yada̠ṣṭāka̍pālō̠ 'ṣṭāka̍pālō̠ ya-dyada̠ṣṭāka̍pālaḥ ।
23) a̠ṣṭāka̍pālō̠ bhava̍ti̠ bhava̍ tya̠ṣṭāka̍pālō̠ 'ṣṭāka̍pālō̠ bhava̍ti ।
23) a̠ṣṭāka̍pāla̠ itya̠ṣṭā - ka̠pā̠la̠ḥ ।
24) bhava̍ tya̠ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā̠ bhava̍ti̠ bhava̍ tya̠ṣṭākṣa̍rā ।
25) a̠ṣṭākṣa̍rā gāya̠trī gā̍ya̠ trya̍ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā gāya̠trī ।
25) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ ।
26) gā̠ya̠ tryā̎gnē̠ya mā̎gnē̠ya-ṅgā̍ya̠trī gā̍ya̠ tryā̎gnē̠yam ।
27) ā̠gnē̠ya-ṅgā̍ya̠tra-ṅgā̍ya̠tra mā̎gnē̠ya mā̎gnē̠ya-ṅgā̍ya̠tram ।
28) gā̠ya̠tra-mprā̍tassava̠na-mprā̍tassava̠na-ṅgā̍ya̠tra-ṅgā̍ya̠tra-mprā̍tassava̠nam ।
29) prā̠ta̠ssa̠va̠na-mprā̍tassava̠nam ।
29) prā̠ta̠ssa̠va̠namiti̍ prātaḥ - sa̠va̠nam ।
30) prā̠ta̠ssa̠va̠na mē̠vaiva prā̍tassava̠na-mprā̍tassava̠na mē̠va ।
30) prā̠ta̠ssa̠va̠namiti̍ prātaḥ - sa̠va̠nam ।
31) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
32) tēna̍ dādhāra dādhāra̠ tēna̠ tēna̍ dādhāra ।
33) dā̠dhā̠ra̠ gā̠ya̠trī-ṅgā̍ya̠trī-ndā̍dhāra dādhāra gāya̠trīm ।
34) gā̠ya̠trī-ñChanda̠ śChandō̍ gāya̠trī-ṅgā̍ya̠trī-ñChanda̍ḥ ।
35) Chandō̠ ya-dyach Chanda̠ śChandō̠ yat ।
36) yadēkā̍daśakapāla̠ ēkā̍daśakapālō̠ ya-dyadēkā̍daśakapālaḥ ।
37) ēkā̍daśakapālō̠ bhava̍ti̠ bhava̠ tyēkā̍daśakapāla̠ ēkā̍daśakapālō̠ bhava̍ti ।
37) ēkā̍daśakapāla̠ ityēkā̍daśa - ka̠pā̠la̠ḥ ।
38) bhava̠ tyēkā̍daśākṣa̠ raikā̍daśākṣarā̠ bhava̍ti̠ bhava̠ tyēkā̍daśākṣarā ।
39) ēkā̍daśākṣarā tri̠ṣṭu-ktri̠ṣṭu gēkā̍daśākṣa̠ raikā̍daśākṣarā tri̠ṣṭuk ।
39) ēkā̍daśākṣa̠rētyēkā̍daśa - a̠kṣa̠rā̠ ।
40) tri̠ṣṭu gai̠ndra mai̠ndra-ntri̠ṣṭu-ktri̠ṣṭu gai̠ndram ।
41) ai̠ndra-ntraiṣṭu̍bha̠-ntraiṣṭu̍bha mai̠ndra mai̠ndra-ntraiṣṭu̍bham ।
42) traiṣṭu̍bha̠-mmāddhya̍ndina̠-mmāddhya̍ndina̠-ntraiṣṭu̍bha̠-ntraiṣṭu̍bha̠-mmāddhya̍ndinam ।
43) māddhya̍ndina̠gṃ̠ sava̍na̠gṃ̠ sava̍na̠-mmāddhya̍ndina̠-mmāddhya̍ndina̠gṃ̠ sava̍nam ।
44) sava̍na̠-mmāddhya̍ndina̠-mmāddhya̍ndina̠gṃ̠ sava̍na̠gṃ̠ sava̍na̠-mmāddhya̍ndinam ।
45) māddhya̍ndina mē̠vaiva māddhya̍ndina̠-mmāddhya̍ndina mē̠va ।
46) ē̠va sava̍na̠gṃ̠ sava̍na mē̠vaiva sava̍nam ।
47) sava̍na̠-ntēna̠ tēna̠ sava̍na̠gṃ̠ sava̍na̠-ntēna̍ ।
48) tēna̍ dādhāra dādhāra̠ tēna̠ tēna̍ dādhāra ।
49) dā̠dhā̠ra̠ tri̠ṣṭubha̍-ntri̠ṣṭubha̍-ndādhāra dādhāra tri̠ṣṭubha̎m ।
50) tri̠ṣṭubha̠-ñChanda̠ śChanda̍ stri̠ṣṭubha̍-ntri̠ṣṭubha̠-ñChanda̍ḥ ।
॥ 20 ॥ (50/65)
1) Chandō̠ ya-dyach Chanda̠ śChandō̠ yat ।
2) ya-ddvāda̍śakapālō̠ dvāda̍śakapālō̠ ya-dya-ddvāda̍śakapālaḥ ।
3) dvāda̍śakapālō̠ bhava̍ti̠ bhava̍ti̠ dvāda̍śakapālō̠ dvāda̍śakapālō̠ bhava̍ti ।
3) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
4) bhava̍ti̠ dvāda̍śākṣarā̠ dvāda̍śākṣarā̠ bhava̍ti̠ bhava̍ti̠ dvāda̍śākṣarā ।
5) dvāda̍śākṣarā̠ jaga̍tī̠ jaga̍tī̠ dvāda̍śākṣarā̠ dvāda̍śākṣarā̠ jaga̍tī ।
5) dvāda̍śākṣa̠rēti̠ dvāda̍śā - a̠kṣa̠rā̠ ।
6) jaga̍tī vaiśvadē̠vaṃ vai̎śvadē̠va-ñjaga̍tī̠ jaga̍tī vaiśvadē̠vam ।
7) vai̠śva̠dē̠va-ñjāga̍ta̠-ñjāga̍taṃ vaiśvadē̠vaṃ vai̎śvadē̠va-ñjāga̍tam ।
7) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
8) jāga̍ta-ntṛtīyasava̠na-ntṛ̍tīyasava̠na-ñjāga̍ta̠-ñjāga̍ta-ntṛtīyasava̠nam ।
9) tṛ̠tī̠ya̠sa̠va̠na-ntṛ̍tīyasava̠nam ।
9) tṛ̠tī̠ya̠sa̠va̠namiti̍ tṛtīya - sa̠va̠nam ।
10) tṛ̠tī̠ya̠sa̠va̠na mē̠vaiva tṛ̍tīyasava̠na-ntṛ̍tīyasava̠na mē̠va ।
10) tṛ̠tī̠ya̠sa̠va̠namiti̍ tṛtīya - sa̠va̠nam ।
11) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
12) tēna̍ dādhāra dādhāra̠ tēna̠ tēna̍ dādhāra ।
13) dā̠dhā̠ra̠ jaga̍tī̠-ñjaga̍tī-ndādhāra dādhāra̠ jaga̍tīm ।
14) jaga̍tī̠-ñChanda̠ śChandō̠ jaga̍tī̠-ñjaga̍tī̠-ñChanda̍ḥ ।
15) Chandō̠ ya-dyach Chanda̠ śChandō̠ yat ।
16) ya-dbā̍rhaspa̠tyō bā̍rhaspa̠tyō ya-dya-dbā̍rhaspa̠tyaḥ ।
17) bā̠r̠ha̠spa̠tya ścha̠ru ścha̠ru-rbā̍rhaspa̠tyō bā̍rhaspa̠tya ścha̠ruḥ ।
18) cha̠ru-rbhava̍ti̠ bhava̍ti cha̠ru ścha̠ru-rbhava̍ti ।
19) bhava̍ti̠ brahma̠ brahma̠ bhava̍ti̠ bhava̍ti̠ brahma̍ ।
20) brahma̠ vai vai brahma̠ brahma̠ vai ।
21) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
22) dē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̍ḥ ।
23) bṛha̠spati̠-rbrahma̠ brahma̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̍ ।
24) brahmai̠ vaiva brahma̠ brahmai̠va ।
25) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
26) tēna̍ dādhāra dādhāra̠ tēna̠ tēna̍ dādhāra ।
27) dā̠dhā̠ra̠ ya-dya-ddā̍dhāra dādhāra̠ yat ।
28) ya-dvai̎ṣṇa̠vō vai̎ṣṇa̠vō ya-dya-dvai̎ṣṇa̠vaḥ ।
29) vai̠ṣṇa̠va stri̍kapā̠la stri̍kapā̠lō vai̎ṣṇa̠vō vai̎ṣṇa̠va stri̍kapā̠laḥ ।
30) tri̠ka̠pā̠lō bhava̍ti̠ bhava̍ti trikapā̠la stri̍kapā̠lō bhava̍ti ।
30) tri̠ka̠pā̠la iti̍ tri - ka̠pā̠laḥ ।
31) bhava̍ti ya̠jñō ya̠jñō bhava̍ti̠ bhava̍ti ya̠jñaḥ ।
32) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
33) vai viṣṇu̠-rviṣṇu̠-rvai vai viṣṇu̍ḥ ।
34) viṣṇu̍-rya̠jñaṃ ya̠jñaṃ viṣṇu̠-rviṣṇu̍-rya̠jñam ।
35) ya̠jña mē̠ vaiva ya̠jñaṃ ya̠jña mē̠va ।
36) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
37) tēna̍ dādhāra dādhāra̠ tēna̠ tēna̍ dādhāra ।
38) dā̠dhā̠ra̠ ya-dya-ddā̍dhāra dādhāra̠ yat ।
39) ya-ttṛ̠tīyē̍ tṛ̠tīyē̠ ya-dya-ttṛ̠tīyē̎ ।
40) tṛ̠tīyē̍ saṃvathsa̠rē sa̍ṃvathsa̠rē tṛ̠tīyē̍ tṛ̠tīyē̍ saṃvathsa̠rē ।
41) sa̠ṃva̠thsa̠rē̍ 'bhi̠jitā̍ 'bhi̠jitā̍ saṃvathsa̠rē sa̍ṃvathsa̠rē̍ 'bhi̠jitā̎ ।
41) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
42) a̠bhi̠jitā̠ yaja̍tē̠ yaja̍tē 'bhi̠jitā̍ 'bhi̠jitā̠ yaja̍tē ।
42) a̠bhi̠jitētya̍bhi - jitā̎ ।
43) yaja̍tē̠ 'bhiji̍tyā a̠bhiji̍tyai̠ yaja̍tē̠ yaja̍tē̠ 'bhiji̍tyai ।
44) a̠bhiji̍tyai̠ ya-dyada̠bhiji̍tyā a̠bhiji̍tyai̠ yat ।
44) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
45) ya-thsa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ ya-dya-thsa̍ṃvathsa̠ram ।
46) sa̠ṃva̠thsa̠ra mukhya̠ mukhyagṃ̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra mukhya̎m ।
46) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
47) ukhya̍-mbi̠bharti̍ bi̠bhartyukhya̠ mukhya̍-mbi̠bharti̍ ।
48) bi̠bhartī̠ma mi̠ma-mbi̠bharti̍ bi̠bhartī̠mam ।
49) i̠ma mē̠vaivē ma mi̠ma mē̠va ।
50) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
॥ 21 ॥ (50/60)
1) tēna̍ lō̠kam ँlō̠ka-ntēna̠ tēna̍ lō̠kam ।
2) lō̠kagg spṛ̍ṇōti spṛṇōti lō̠kam ँlō̠kagg spṛ̍ṇōti ।
3) spṛ̠ṇō̠ti̠ ya-dya-thspṛ̍ṇōti spṛṇōti̠ yat ।
4) ya-ddvi̠tīyē̎ dvi̠tīyē̠ ya-dya-ddvi̠tīyē̎ ।
5) dvi̠tīyē̍ saṃvathsa̠rē sa̍ṃvathsa̠rē dvi̠tīyē̎ dvi̠tīyē̍ saṃvathsa̠rē ।
6) sa̠ṃva̠thsa̠rē̎ 'gni ma̠gnigṃ sa̍ṃvathsa̠rē sa̍ṃvathsa̠rē̎ 'gnim ।
6) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
7) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
8) chi̠nu̠tē̎ 'ntari̍kṣa ma̠ntari̍kṣa-ñchinu̠tē chi̍nu̠tē̎ 'ntari̍kṣam ।
9) a̠ntari̍kṣa mē̠vaivā ntari̍kṣa ma̠ntari̍kṣa mē̠va ।
10) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
11) tēna̍ spṛṇōti spṛṇōti̠ tēna̠ tēna̍ spṛṇōti ।
12) spṛ̠ṇō̠ti̠ ya-dya-thspṛ̍ṇōti spṛṇōti̠ yat ।
13) ya-ttṛ̠tīyē̍ tṛ̠tīyē̠ ya-dya-ttṛ̠tīyē̎ ।
14) tṛ̠tīyē̍ saṃvathsa̠rē sa̍ṃvathsa̠rē tṛ̠tīyē̍ tṛ̠tīyē̍ saṃvathsa̠rē ।
15) sa̠ṃva̠thsa̠rē yaja̍tē̠ yaja̍tē saṃvathsa̠rē sa̍ṃvathsa̠rē yaja̍tē ।
15) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
16) yaja̍tē̠ 'mu ma̠muṃ yaja̍tē̠ yaja̍tē̠ 'mum ।
17) a̠mu mē̠vai vāmu ma̠mu mē̠va ।
18) ē̠va tēna̠ tēnai̠ vaiva tēna̍ ।
19) tēna̍ lō̠kam ँlō̠ka-ntēna̠ tēna̍ lō̠kam ।
20) lō̠kagg spṛ̍ṇōti spṛṇōti lō̠kam ँlō̠kagg spṛ̍ṇōti ।
21) spṛ̠ṇō̠ tyē̠ta mē̠tagg spṛ̍ṇōti spṛṇō tyē̠tam ।
22) ē̠taṃ vai vā ē̠ta mē̠taṃ vai ।
23) vai para̠ḥ parō̠ vai vai para̍ḥ ।
24) para̍ āṭṇā̠ra ā̎ṭṇā̠raḥ para̠ḥ para̍ āṭṇā̠raḥ ।
25) ā̠ṭṇā̠raḥ ka̠kṣīvā̎n ka̠kṣīvāgṃ̍ āṭṇā̠ra ā̎ṭṇā̠raḥ ka̠kṣīvān̍ ।
26) ka̠kṣīvāgṃ̍ auśi̠ja au̍śi̠jaḥ ka̠kṣīvā̎n ka̠kṣīvāgṃ̍ auśi̠jaḥ ।
26) ka̠kṣīvā̠niti̍ ka̠kṣī - vā̠n ।
27) au̠śi̠jō vī̠taha̍vyō vī̠taha̍vya auśi̠ja au̍śi̠jō vī̠taha̍vyaḥ ।
28) vī̠taha̍vya-śśrāya̠sa-śśrā̍ya̠sō vī̠taha̍vyō vī̠taha̍vya-śśrāya̠saḥ ।
28) vī̠taha̍vya̠ iti̍ vī̠ta - ha̠vya̠ḥ ।
29) śrā̠ya̠sa stra̠sada̍syu stra̠sada̍syu-śśrāya̠sa-śśrā̍ya̠sa stra̠sada̍syuḥ ।
30) tra̠sada̍syuḥ pauruku̠thsyaḥ pau̍ruku̠thsya stra̠sada̍syu stra̠sada̍syuḥ pauruku̠thsyaḥ ।
31) pau̠ru̠ku̠thsyaḥ pra̠jākā̍māḥ pra̠jākā̍māḥ pauruku̠thsyaḥ pau̍ruku̠thsyaḥ pra̠jākā̍māḥ ।
31) pau̠ru̠ku̠thsya iti̍ pauru - ku̠thsyaḥ ।
32) pra̠jākā̍mā achinvatā chinvata pra̠jākā̍māḥ pra̠jākā̍mā achinvata ।
32) pra̠jākā̍mā̠ iti̍ pra̠jā - kā̠mā̠ḥ ।
33) a̠chi̠nva̠ta̠ tata̠ statō̍ 'chinvatā chinvata̠ tata̍ḥ ।
34) tatō̠ vai vai tata̠ statō̠ vai ।
35) vai tē tē vai vai tē ।
36) tē sa̠hasragṃ̍sahasragṃ sa̠hasragṃ̍sahasra̠-ntē tē sa̠hasragṃ̍sahasram ।
37) sa̠hasragṃ̍sahasra-mpu̠trā-npu̠trā-nthsa̠hasragṃ̍sahasragṃ sa̠hasragṃ̍sahasra-mpu̠trān ।
37) sa̠hasragṃ̍sahasra̠miti̍ sa̠hasra̎m - sa̠ha̠sra̠m ।
38) pu̠trā na̍vindantā vindanta pu̠trā-npu̠trā na̍vindanta ।
39) a̠vi̠nda̠nta̠ pratha̍tē̠ pratha̍tē 'vindantā vindanta̠ pratha̍tē ।
40) pratha̍tē pra̠jayā̎ pra̠jayā̠ pratha̍tē̠ pratha̍tē pra̠jayā̎ ।
41) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
41) pra̠jayēti̍ pra - jayā̎ ।
42) pa̠śubhi̠ stā-ntā-mpa̠śubhi̍ḥ pa̠śubhi̠ stām ।
42) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
43) tā-mmātrā̠-mmātrā̠-ntā-ntā-mmātrā̎m ।
44) mātrā̍ māpnō tyāpnōti̠ mātrā̠-mmātrā̍ māpnōti ।
45) ā̠pnō̠ti̠ yāṃ yā mā̎pnō tyāpnōti̠ yām ।
46) yā-ntē tē yāṃ yā-ntē ।
47) tē 'ga̍chCha̠-nnaga̍chCha̠-ntē tē 'ga̍chChann ।
48) aga̍chCha̠n̠. yō yō 'ga̍chCha̠-nnaga̍chCha̠n̠. yaḥ ।
49) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
50) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
51) vi̠dvā nē̠ta mē̠taṃ vi̠dvān. vi̠dvā nē̠tam ।
52) ē̠ta ma̠gni ma̠gni mē̠ta mē̠ta ma̠gnim ।
53) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
54) chi̠nu̠ta iti̍ chinu̠tē ।
॥ 22 ॥ (54/63)
॥ a. 5 ॥
1) pra̠jāpa̍ti ra̠gni ma̠gni-mpra̠jāpa̍tiḥ pra̠jāpa̍ti ra̠gnim ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) a̠gni ma̍chinutā chinutā̠gni ma̠gni ma̍chinuta ।
3) a̠chi̠nu̠ta̠ sa sō̍ 'chinutā chinuta̠ saḥ ।
4) sa kṣu̠rapa̍viḥ, kṣu̠rapa̍vi̠-ssa sa kṣu̠rapa̍viḥ ।
5) kṣu̠rapa̍vi-rbhū̠tvā bhū̠tvā kṣu̠rapa̍viḥ, kṣu̠rapa̍vi-rbhū̠tvā ।
5) kṣu̠rapa̍vi̠riti̍ kṣu̠ra - pa̠vi̠ḥ ।
6) bhū̠tvā 'ti̍ṣṭha datiṣṭha-dbhū̠tvā bhū̠tvā 'ti̍ṣṭhat ।
7) a̠ti̠ṣṭha̠-tta-nta ma̍tiṣṭha datiṣṭha̠-ttam ।
8) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ ।
9) dē̠vā bibhya̍tō̠ bibhya̍tō dē̠vā dē̠vā bibhya̍taḥ ।
10) bibhya̍tō̠ na na bibhya̍tō̠ bibhya̍tō̠ na ।
11) nōpōpa̠ na nōpa̍ ।
12) upā̍ya-nnāya̠-nnupōpā̍yann ।
13) ā̠ya̠-ntē ta ā̍ya-nnāya̠-ntē ।
14) tē Chandō̍bhi̠ śChandō̍bhi̠ stē tē Chandō̍bhiḥ ।
15) Chandō̍bhi rā̠tmāna̍ mā̠tmāna̠-ñChandō̍bhi̠ śChandō̍bhi rā̠tmāna̎m ।
15) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
16) ā̠tmāna̍-ñChādayi̠tvā Chā̍dayi̠tvā ''tmāna̍ mā̠tmāna̍-ñChādayi̠tvā ।
17) Chā̠da̠yi̠tvōpōpa̍ chChādayi̠tvā Chā̍dayi̠tvōpa̍ ।
18) upā̍ya-nnāya̠-nnupōpā̍yann ।
19) ā̠ya̠-nta-ttadā̍ya-nnāya̠-ntat ।
20) tach Chanda̍sā̠-ñChanda̍sā̠-nta-ttach Chanda̍sām ।
21) Chanda̍sā-ñChanda̠stva-ñCha̍nda̠stva-ñChanda̍sā̠-ñChanda̍sā-ñChanda̠stvam ।
22) Cha̠nda̠stva-mbrahma̠ brahma̍ Chanda̠stva-ñCha̍nda̠stva-mbrahma̍ ।
22) Cha̠nda̠stvamiti̍ Chandaḥ - tvam ।
23) brahma̠ vai vai brahma̠ brahma̠ vai ।
24) vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai vai Chandāgṃ̍si ।
25) Chandāgṃ̍si̠ brahma̍ṇō̠ brahma̍ṇa̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ brahma̍ṇaḥ ।
26) brahma̍ṇa ē̠ta dē̠ta-dbrahma̍ṇō̠ brahma̍ṇa ē̠tat ।
27) ē̠ta-drū̠pagṃ rū̠pa mē̠ta dē̠ta-drū̠pam ।
28) rū̠paṃ ya-dya-drū̠pagṃ rū̠paṃ yat ।
29) ya-tkṛ̍ṣṇāji̠na-ṅkṛ̍ṣṇāji̠naṃ ya-dya-tkṛ̍ṣṇāji̠nam ।
30) kṛ̠ṣṇā̠ji̠na-ṅkārṣṇī̠ kārṣṇī̍ kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na-ṅkārṣṇī̎ ।
30) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
31) kārṣṇī̍ upā̠nahā̍ vupā̠nahau̠ kārṣṇī̠ kārṣṇī̍ upā̠nahau̎ ।
31) kārṣṇī̠ iti̠ kārṣṇī̎ ।
32) u̠pā̠nahā̠ vupōpō̍ pā̠nahā̍ vupā̠nahā̠ vupa̍ ।
33) upa̍ muñchatē muñchata̠ upōpa̍ muñchatē ।
34) mu̠ñcha̠tē̠ Chandō̍bhi̠ śChandō̍bhi-rmuñchatē muñchatē̠ Chandō̍bhiḥ ।
35) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va ।
35) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
36) ē̠vātmāna̍ mā̠tmāna̍ mē̠vai vātmāna̎m ।
37) ā̠tmāna̍-ñChādayi̠tvā Chā̍dayi̠tvā ''tmāna̍ mā̠tmāna̍-ñChādayi̠tvā ।
38) Chā̠da̠yi̠tvā 'gni ma̠gni-ñChā̍dayi̠tvā Chā̍dayi̠tvā 'gnim ।
39) a̠gni mupōpā̠gni ma̠gni mupa̍ ।
40) upa̍ charati chara̠ tyupōpa̍ charati ।
41) cha̠ra̠ tyā̠tmana̍ ā̠tmana̍ ścharati chara tyā̠tmana̍ḥ ।
42) ā̠tmanō 'higṃ̍sāyā̠ ahigṃ̍sāyā ā̠tmana̍ ā̠tmanō 'higṃ̍sāyai ।
43) ahigṃ̍sāyai dēvani̠dhi-rdē̍vani̠dhi rahigṃ̍sāyā̠ ahigṃ̍sāyai dēvani̠dhiḥ ।
44) dē̠va̠ni̠dhi-rvai vai dē̍vani̠dhi-rdē̍vani̠dhi-rvai ।
44) dē̠va̠ni̠dhiriti̍ dēva - ni̠dhiḥ ।
45) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
46) ē̠ṣa ni nyē̍ṣa ē̠ṣa ni ।
47) ni dhī̍yatē dhīyatē̠ ni ni dhī̍yatē ।
48) dhī̠ya̠tē̠ ya-dya-ddhī̍yatē dhīyatē̠ yat ।
49) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
50) a̠gni ra̠nyē̎(1̠) 'nyē̎ 'gni ra̠gni ra̠nyē ।
॥ 23 ॥ (50/58)
1) a̠nyē vā̍ vā̠ 'nyē̎ 'nyē vā̎ ।
2) vā̠ vai vai vā̍ vā̠ vai ।
3) vai ni̠dhinni̠dhiṃ vai vai ni̠dhim ।
4) ni̠dhi magu̍pta̠ magu̍pta-nni̠dhi-nni̠dhi magu̍ptam ।
4) ni̠dhimiti̍ ni - dhim ।
5) agu̍ptaṃ vi̠ndanti̍ vi̠nda-ntyagu̍pta̠ magu̍ptaṃ vi̠ndanti̍ ।
6) vi̠ndanti̠ na na vi̠ndanti̍ vi̠ndanti̠ na ।
7) na vā̍ vā̠ na na vā̎ ।
8) vā̠ prati̠ prati̍ vā vā̠ prati̍ ।
9) prati̠ pra pra prati̠ prati̠ pra ।
10) pra jā̍nāti jānāti̠ pra pra jā̍nāti ।
11) jā̠nā̠ tyu̠khā mu̠khā-ñjā̍nāti jānā tyu̠khām ।
12) u̠khā mōkhā mu̠khā mā ।
13) ā krā̍mati krāma̠tyā krā̍mati ।
14) krā̠ma̠ tyā̠tmāna̍ mā̠tmāna̍-ṅkrāmati krāma tyā̠tmāna̎m ।
15) ā̠tmāna̍ mē̠vai vātmāna̍ mā̠tmāna̍ mē̠va ।
16) ē̠vādhi̠pā ma̍dhi̠pā mē̠vai vādhi̠pām ।
17) a̠dhi̠pā-ṅku̍rutē kurutē 'dhi̠pā ma̍dhi̠pā-ṅku̍rutē ।
17) a̠dhi̠pāmitya̍dhi - pām ।
18) ku̠ru̠tē̠ guptyai̠ guptyai̍ kurutē kurutē̠ guptyai̎ ।
19) guptyā̠ athō̠ athō̠ guptyai̠ guptyā̠ athō̎ ।
20) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
20) athō̠ ityathō̎ ।
21) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
22) ā̠hu̠-rna nāhu̍ rāhu̠-rna ।
23) nākramyā̠ ''kramyā̠ na nākramyā̎ ।
24) ā̠kramyētī tyā̠kramyā̠ ''kramyēti̍ ।
24) ā̠kramyētyā̎ - kramyā̎ ।
25) iti̍ nair-ṛ̠tī nair̍.ṛ̠tī tīti̍ nair-ṛ̠tī ।
26) nai̠r̠ṛ̠ tyu̍khōkhā nair̍.ṛ̠tī nair̍.ṛ̠ tyu̍khā ।
26) nai̠r̠ṛ̠tīti̍ naiḥ - ṛ̠tī ।
27) u̠khā ya-dyadu̠khōkhā yat ।
28) yadā̠krāmē̍ dā̠krāmē̠-dya-dyadā̠krāmē̎t ।
29) ā̠krāmē̠-nnir-ṛ̍tyai̠ nir-ṛ̍tyā ā̠krāmē̍ dā̠krāmē̠-nnir-ṛ̍tyai ।
29) ā̠krāmē̠dityā̎ - krāmē̎t ।
30) nir-ṛ̍tyā ā̠tmāna̍ mā̠tmāna̠-nnir-ṛ̍tyai̠ nir-ṛ̍tyā ā̠tmāna̎m ।
30) nir-ṛ̍tyā̠ iti̠ niḥ - ṛ̠tyai̠ ।
31) ā̠tmāna̠ mapya pyā̠tmāna̍ mā̠tmāna̠ mapi̍ ।
32) api̍ daddhyā-ddaddhyā̠ dapyapi̍ daddhyāt ।
33) da̠ddhyā̠-ttasmā̠-ttasmā̎-ddaddhyā-ddaddhyā̠-ttasmā̎t ।
34) tasmā̠-nna na tasmā̠-ttasmā̠-nna ।
35) nākramyā̠ ''kramyā̠ na nākramyā̎ ।
36) ā̠kramyā̍ puruṣaśī̠r̠ṣa-mpu̍ruṣaśī̠r̠ṣa mā̠kramyā̠ ''kramyā̍ puruṣaśī̠r̠ṣam ।
36) ā̠kramyētyā̎ - kramyā̎ ।
37) pu̠ru̠ṣa̠śī̠r̠ṣa mupōpa̍ puruṣaśī̠r̠ṣa-mpu̍ruṣaśī̠r̠ṣa mupa̍ ।
37) pu̠ru̠ṣa̠śī̠r̠ṣamiti̍ puruṣa - śī̠r̠ṣam ।
38) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
39) da̠dhā̠ti̠ guptyai̠ guptyai̍ dadhāti dadhāti̠ guptyai̎ ।
40) guptyā̠ athō̠ athō̠ guptyai̠ guptyā̠ athō̎ ।
41) athō̠ yathā̠ yathā 'thō̠ athō̠ yathā̎ ।
41) athō̠ ityathō̎ ।
42) yathā̎ brū̠yā-dbrū̠yā-dyathā̠ yathā̎ brū̠yāt ।
43) brū̠yā dē̠ta dē̠ta-dbrū̠yā-dbrū̠yā dē̠tat ।
44) ē̠ta-nmē̍ ma ē̠ta dē̠ta-nmē̎ ।
45) mē̠ gō̠pā̠ya̠ gō̠pā̠ya̠ mē̠ mē̠ gō̠pā̠ya̠ ।
46) gō̠pā̠yē tīti̍ gōpāya gōpā̠yēti̍ ।
47) iti̍ tā̠dṛ-ktā̠dṛ gitīti̍ tā̠dṛk ।
48) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
49) ē̠va ta-ttadē̠ vaiva tat ।
50) ta-tpra̠jāpa̍tiḥ pra̠jāpa̍ti̠ sta-tta-tpra̠jāpa̍tiḥ ।
॥ 24 ॥ (50/60)
1) pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) vā atha̠rvā 'tha̍rvā̠ vai vā atha̍rvā ।
3) atha̍rvā̠ 'gni ra̠gni ratha̠rvā 'tha̍rvā̠ 'gniḥ ।
4) a̠gni rē̠vai vāgni ra̠gni rē̠va ।
5) ē̠va da̠ddhya-nda̠ddhya ṃē̠vaiva da̠ddhyam ।
6) da̠ddhya ṃā̍tharva̠ṇa ā̍tharva̠ṇō da̠ddhya-nda̠ddhya ṃā̍tharva̠ṇaḥ ।
7) ā̠tha̠rva̠ṇa stasya̠ tasyā̍tharva̠ṇa ā̍tharva̠ṇa stasya̍ ।
8) tasyēṣṭa̍kā̠ iṣṭa̍kā̠ stasya̠ tasyēṣṭa̍kāḥ ।
9) iṣṭa̍kā a̠sthā nya̠sthānīṣṭa̍kā̠ iṣṭa̍kā a̠sthāni̍ ।
10) a̠sthā nyē̠ta mē̠ta ma̠sthā nya̠sthā nyē̠tam ।
11) ē̠tagṃ ha̍ hai̠ta mē̠tagṃ ha̍ ।
12) ha̠ vāva vāva ha̍ ha̠ vāva ।
13) vāva ta-tta-dvāva vāva tat ।
14) tadṛṣi̠r̠ ṛṣi̠ sta-ttadṛṣi̍ḥ ।
15) ṛṣi̍ ra̠bhyanū̍vāchā̠ bhyanū̍vā̠cha rṣi̠r̠ ṛṣi̍ ra̠bhyanū̍vācha ।
16) a̠bhyanū̍vā̠chēndra̠ indrō̠ 'bhyanū̍vāchā̠ bhyanū̍vā̠chēndra̍ḥ ।
16) a̠bhyanū̍vā̠chētya̍bhi - anū̍vācha ।
17) indrō̍ dadhī̠chō da̍dhī̠cha indra̠ indrō̍ dadhī̠chaḥ ।
18) da̠dhī̠chō a̠sthabhi̍ ra̠sthabhi̍-rdadhī̠chō da̍dhī̠chō a̠sthabhi̍ḥ ।
19) a̠sthabhi̠ ritītya̠ sthabhi̍ ra̠sthabhi̠ riti̍ ।
19) a̠sthabhi̠ritya̠stha - bhi̠ḥ ।
20) iti̠ ya-dyaditīti̠ yat ।
21) yadiṣṭa̍kābhi̠ riṣṭa̍kābhi̠-rya-dyadiṣṭa̍kābhiḥ ।
22) iṣṭa̍kābhi ra̠gni ma̠gni miṣṭa̍kābhi̠ riṣṭa̍kābhi ra̠gnim ।
23) a̠gni-ñchi̠nōti̍ chi̠nō tya̠gni ma̠gni-ñchi̠nōti̍ ।
24) chi̠nōti̠ sātmā̍na̠gṃ̠ sātmā̍na-ñchi̠nōti̍ chi̠nōti̠ sātmā̍nam ।
25) sātmā̍na mē̠vaiva sātmā̍na̠gṃ̠ sātmā̍na mē̠va ।
25) sātmā̍na̠miti̠ sa - ā̠tmā̠na̠m ।
26) ē̠vāgni ma̠gni mē̠vai vāgnim ।
27) a̠gni-ñchi̍nutē chinutē̠ 'gni ma̠gni-ñchi̍nutē ।
28) chi̠nu̠tē̠ sātmā̠ sātmā̍ chinutē chinutē̠ sātmā̎ ।
29) sātmā̠ 'muṣmi̍-nna̠muṣmi̠-nthsātmā̠ sātmā̠ 'muṣminn̍ ।
29) sātmēti̠ sa - ā̠tmā̠ ।
30) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
31) lō̠kē bha̍vati bhavati lō̠kē lō̠kē bha̍vati ।
32) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
33) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
34) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
35) vēda̠ śarī̍ra̠gṃ̠ śarī̍ra̠ṃ vēda̠ vēda̠ śarī̍ram ।
36) śarī̍ra̠ṃ vai vai śarī̍ra̠gṃ̠ śarī̍ra̠ṃ vai ।
37) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
38) ē̠ta da̠gnē ra̠gnē rē̠ta dē̠ta da̠gnēḥ ।
39) a̠gnē-rya-dyada̠gnē ra̠gnē-ryat ।
40) yach chitya̠ śchityō̠ ya-dyach chitya̍ḥ ।
41) chitya̍ ā̠tmā ''tmā chitya̠ śchitya̍ ā̠tmā ।
42) ā̠tmā vai̎śvāna̠rō vai̎śvāna̠ra ā̠tmā ''tmā vai̎śvāna̠raḥ ।
43) vai̠śvā̠na̠rō ya-dya-dvai̎śvāna̠rō vai̎śvāna̠rō yat ।
44) yach chi̠tē chi̠tē ya-dyach chi̠tē ।
45) chi̠tē vai̎śvāna̠raṃ vai̎śvāna̠ra-ñchi̠tē chi̠tē vai̎śvāna̠ram ।
46) vai̠śvā̠na̠ra-ñju̠hōti̍ ju̠hōti̍ vaiśvāna̠raṃ vai̎śvāna̠ra-ñju̠hōti̍ ।
47) ju̠hōti̠ śarī̍ra̠gṃ̠ śarī̍ra-ñju̠hōti̍ ju̠hōti̠ śarī̍ram ।
48) śarī̍ra mē̠vaiva śarī̍ra̠gṃ̠ śarī̍ra mē̠va ।
49) ē̠va sa̠gg̠skṛtya̍ sa̠gg̠skṛ tyai̠vaiva sa̠gg̠skṛtya̍ ।
50) sa̠gg̠skṛtyā̠ bhyārō̍ha tya̠bhyārō̍hati sa̠gg̠skṛtya̍ sa̠gg̠skṛtyā̠ bhyārō̍hati ।
॥ 25 ॥ (50/55)
1) a̠bhyārō̍hati̠ śarī̍ra̠gṃ̠ śarī̍ra ma̠bhyārō̍ha tya̠bhyārō̍hati̠ śarī̍ram ।
1) a̠bhyārō̍ha̠tītya̍bhi - ārō̍hati ।
2) śarī̍ra̠ṃ vai vai śarī̍ra̠gṃ̠ śarī̍ra̠ṃ vai ।
3) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
4) ē̠ta-dyaja̍mānō̠ yaja̍māna ē̠ta dē̠ta-dyaja̍mānaḥ ।
5) yaja̍māna̠-ssagṃ saṃ yaja̍mānō̠ yaja̍māna̠-ssam ।
6) sagg sku̍rutē kurutē̠ sagṃ sagg sku̍rutē ।
7) ku̠ru̠tē̠ ya-dya-tku̍rutē kurutē̠ yat ।
8) yada̠gni ma̠gniṃ ya-dyada̠gnim ।
9) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
10) chi̠nu̠tē ya-dyach chi̍nu̠tē chi̍nu̠tē yat ।
11) yach chi̠tē chi̠tē ya-dyach chi̠tē ।
12) chi̠tē vai̎śvāna̠raṃ vai̎śvāna̠ra-ñchi̠tē chi̠tē vai̎śvāna̠ram ।
13) vai̠śvā̠na̠ra-ñju̠hōti̍ ju̠hōti̍ vaiśvāna̠raṃ vai̎śvāna̠ra-ñju̠hōti̍ ।
14) ju̠hōti̠ śarī̍ra̠gṃ̠ śarī̍ra-ñju̠hōti̍ ju̠hōti̠ śarī̍ram ।
15) śarī̍ra mē̠vaiva śarī̍ra̠gṃ̠ śarī̍ra mē̠va ।
16) ē̠va sa̠gg̠skṛtya̍ sa̠gg̠skṛ tyai̠vaiva sa̠gg̠skṛtya̍ ।
17) sa̠gg̠skṛ tyā̠tmanā̠ ''tmanā̍ sa̠gg̠skṛtya̍ sa̠gg̠skṛ tyā̠tmanā̎ ।
18) ā̠tmanā̠ 'bhyārō̍ha tya̠bhyārō̍ha tyā̠tmanā̠ ''tmanā̠ 'bhyārō̍hati ।
19) a̠bhyārō̍hati̠ tasmā̠-ttasmā̍ da̠bhyārō̍ha tya̠bhyārō̍hati̠ tasmā̎t ।
19) a̠bhyārō̍ha̠tītya̍bhi - ārō̍hati ।
20) tasmā̠-ttasya̠ tasya̠ tasmā̠-ttasmā̠-ttasya̍ ।
21) tasya̠ na na tasya̠ tasya̠ na ।
22) nāvāva̠ na nāva̍ ।
23) ava̍ dyanti dya̠-ntyavāva̍ dyanti ।
24) dya̠nti̠ jīva̠n jīva̍-ndyanti dyanti̠ jīvann̍ ।
25) jīva̍-nnē̠vaiva jīva̠n jīva̍-nnē̠va ।
26) ē̠va dē̠vā-ndē̠vā nē̠vaiva dē̠vān ।
27) dē̠vā napyapi̍ dē̠vā-ndē̠vā napi̍ ।
28) apyē̎ tyē̠ tyapya pyē̍ti ।
29) ē̠ti̠ vai̠śvā̠na̠ryā vai̎śvāna̠-ryaityē̍ti vaiśvāna̠ryā ।
30) vai̠śvā̠na̠rya rcha rchā vai̎śvāna̠ryā vai̎śvāna̠rya rchā ।
31) ṛ̠chā purī̍ṣa̠-mpurī̍ṣa mṛ̠cha rchā purī̍ṣam ।
32) purī̍ṣa̠ mupōpa̠ purī̍ṣa̠-mpurī̍ṣa̠ mupa̍ ।
33) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
34) da̠dhā̠ tī̠ya mi̠ya-nda̍dhāti dadhā tī̠yam ।
35) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
36) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
37) a̠gni-rvai̎śvāna̠rō vai̎śvāna̠rō̎ 'gni ra̠gni-rvai̎śvāna̠raḥ ।
38) vai̠śvā̠na̠ra stasya̠ tasya̍ vaiśvāna̠rō vai̎śvāna̠ra stasya̍ ।
39) tasyai̠ ṣaiṣā tasya̠ tasyai̠ṣā ।
40) ē̠ṣā chiti̠ śchiti̍ rē̠ṣaiṣā chiti̍ḥ ।
41) chiti̠-rya-dyach chiti̠ śchiti̠-ryat ।
42) ya-tpurī̍ṣa̠-mpurī̍ṣa̠ṃ ya-dya-tpurī̍ṣam ।
43) purī̍ṣa ma̠gni ma̠gni-mpurī̍ṣa̠-mpurī̍ṣa ma̠gnim ।
44) a̠gni mē̠vai vāgni ma̠gni mē̠va ।
45) ē̠va vai̎śvāna̠raṃ vai̎śvāna̠ra mē̠vaiva vai̎śvāna̠ram ।
46) vai̠śvā̠na̠ra-ñchi̍nutē chinutē vaiśvāna̠raṃ vai̎śvāna̠ra-ñchi̍nutē ।
47) chi̠nu̠ta̠ ē̠ṣaiṣā chi̍nutē chinuta ē̠ṣā ।
48) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
49) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
50) a̠gnēḥ pri̠yā pri̠yā 'gnē ra̠gnēḥ pri̠yā ।
51) pri̠yā ta̠nū sta̠nūḥ pri̠yā pri̠yā ta̠nūḥ ।
52) ta̠nū-rya-dya-tta̠nū sta̠nū-ryat ।
53) ya-dvai̎śvāna̠rō vai̎śvāna̠rō ya-dya-dvai̎śvāna̠raḥ ।
54) vai̠śvā̠na̠raḥ pri̠yā-mpri̠yāṃ vai̎śvāna̠rō vai̎śvāna̠raḥ pri̠yām ।
55) pri̠yā mē̠vaiva pri̠yā-mpri̠yā mē̠va ।
56) ē̠vāsyā̎ syai̠vai vāsya̍ ।
57) a̠sya̠ ta̠nuva̍-nta̠nuva̍ masyāsya ta̠nuva̎m ।
58) ta̠nuva̠ mavāva̍ ta̠nuva̍-nta̠nuva̠ mava̍ ।
59) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
60) ru̠ndha̠ iti̍ rundhē ।
॥ 26 ॥ (60/62)
॥ a. 6 ॥
1) a̠gnē-rvai vā a̠gnē ra̠gnē-rvai ।
2) vai dī̠kṣayā̍ dī̠kṣayā̠ vai vai dī̠kṣayā̎ ।
3) dī̠kṣayā̍ dē̠vā dē̠vā dī̠kṣayā̍ dī̠kṣayā̍ dē̠vāḥ ।
4) dē̠vā vi̠rāja̍ṃ vi̠rāja̍-ndē̠vā dē̠vā vi̠rāja̎m ।
5) vi̠rāja̍ māpnuva-nnāpnuvan vi̠rāja̍ṃ vi̠rāja̍ māpnuvann ।
5) vi̠rāja̠miti̍ vi - rāja̎m ।
6) ā̠pnu̠va̠-nti̠sra sti̠sra ā̎pnuva-nnāpnuva-nti̠sraḥ ।
7) ti̠srō rātrī̠ rātrī̎ sti̠sra sti̠srō rātrī̎ḥ ।
8) rātrī̎-rdīkṣi̠tō dī̎kṣi̠tō rātrī̠ rātrī̎-rdīkṣi̠taḥ ।
9) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
10) syā̠-ttri̠padā̎ tri̠padā̎ syā-thsyā-ttri̠padā̎ ।
11) tri̠padā̍ vi̠rā-ḍvi̠rā-ṭtri̠padā̎ tri̠padā̍ vi̠rāṭ ।
11) tri̠padēti̍ tri - padā̎ ।
12) vi̠rā-ḍvi̠rāja̍ṃ vi̠rāja̍ṃ vi̠rā-ḍvi̠rā-ḍvi̠rāja̎m ।
12) vi̠rāḍiti̍ vi - rāṭ ।
13) vi̠rāja̍ māpnō tyāpnōti vi̠rāja̍ṃ vi̠rāja̍ māpnōti ।
13) vi̠rāja̠miti̍ vi - rāja̎m ।
14) ā̠pnō̠ti̠ ṣa-ṭthṣaḍā̎pnō tyāpnōti̠ ṣaṭ ।
15) ṣaḍ rātrī̠ rātrī̠ ṣṣa-ṭthṣaḍ rātrī̎ḥ ।
16) rātrī̎-rdīkṣi̠tō dī̎kṣi̠tō rātrī̠ rātrī̎-rdīkṣi̠taḥ ।
17) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
18) syā̠-thṣa-ṭthṣa-ṭthsyā̎-thsyā̠-thṣaṭ ।
19) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
20) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
21) ṛ̠tava̍-ssaṃvathsa̠ra-ssa̍ṃvathsa̠ra ṛ̠tava̍ ṛ̠tava̍-ssaṃvathsa̠raḥ ।
22) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠raḥ ।
22) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
23) sa̠ṃva̠thsa̠rō vi̠rā-ḍvi̠rā-ṭthsa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rāṭ ।
23) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
24) vi̠rā-ḍvi̠rāja̍ṃ vi̠rāja̍ṃ vi̠rā-ḍvi̠rā-ḍvi̠rāja̎m ।
24) vi̠rāḍiti̍ vi - rāṭ ।
25) vi̠rāja̍ māpnō tyāpnōti vi̠rāja̍ṃ vi̠rāja̍ māpnōti ।
25) vi̠rāja̠miti̍ vi - rāja̎m ।
26) ā̠pnō̠ti̠ daśa̠ daśā̎pnō tyāpnōti̠ daśa̍ ।
27) daśa̠ rātrī̠ rātrī̠-rdaśa̠ daśa̠ rātrī̎ḥ ।
28) rātrī̎-rdīkṣi̠tō dī̎kṣi̠tō rātrī̠ rātrī̎-rdīkṣi̠taḥ ।
29) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
30) syā̠-ddaśā̎kṣarā̠ daśā̎kṣarā syā-thsyā̠-ddaśā̎kṣarā ।
31) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
31) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
32) vi̠rā-ḍvi̠rāja̍ṃ vi̠rāja̍ṃ vi̠rā-ḍvi̠rā-ḍvi̠rāja̎m ।
32) vi̠rāḍiti̍ vi - rāṭ ।
33) vi̠rāja̍ māpnō tyāpnōti vi̠rāja̍ṃ vi̠rāja̍ māpnōti ।
33) vi̠rāja̠miti̍ vi - rāja̎m ।
34) ā̠pnō̠ti̠ dvāda̍śa̠ dvāda̍śāpnō tyāpnōti̠ dvāda̍śa ।
35) dvāda̍śa̠ rātrī̠ rātrī̠-rdvāda̍śa̠ dvāda̍śa̠ rātrī̎ḥ ।
36) rātrī̎-rdīkṣi̠tō dī̎kṣi̠tō rātrī̠ rātrī̎-rdīkṣi̠taḥ ।
37) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
38) syā̠-ddvāda̍śa̠ dvāda̍śa syā-thsyā̠-ddvāda̍śa ।
39) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
40) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ ।
41) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠raḥ ।
41) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
42) sa̠ṃva̠thsa̠rō vi̠rā-ḍvi̠rā-ṭthsa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rāṭ ।
42) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
43) vi̠rā-ḍvi̠rāja̍ṃ vi̠rāja̍ṃ vi̠rā-ḍvi̠rā-ḍvi̠rāja̎m ।
43) vi̠rāḍiti̍ vi - rāṭ ।
44) vi̠rāja̍ māpnō tyāpnōti vi̠rāja̍ṃ vi̠rāja̍ māpnōti ।
44) vi̠rāja̠miti̍ vi - rāja̎m ।
45) ā̠pnō̠ti̠ trayō̍daśa̠ trayō̍daśāpnō tyāpnōti̠ trayō̍daśa ।
46) trayō̍daśa̠ rātrī̠ rātrī̠ strayō̍daśa̠ trayō̍daśa̠ rātrī̎ḥ ।
46) trayō̍da̠śēti̠ traya̍ḥ - da̠śa̠ ।
47) rātrī̎-rdīkṣi̠tō dī̎kṣi̠tō rātrī̠ rātrī̎-rdīkṣi̠taḥ ।
48) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
49) syā̠-ttrayō̍daśa̠ trayō̍daśa syā-thsyā̠-ttrayō̍daśa ।
50) trayō̍daśa̠ māsā̠ māsā̠ strayō̍daśa̠ trayō̍daśa̠ māsā̎ḥ ।
50) trayō̍da̠śēti̠ traya̍ḥ - da̠śa̠ ।
॥ 27 ॥ (50/67)
1) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ ।
2) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠raḥ ।
2) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
3) sa̠ṃva̠thsa̠rō vi̠rā-ḍvi̠rā-ṭthsa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rāṭ ।
3) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
4) vi̠rā-ḍvi̠rāja̍ṃ vi̠rāja̍ṃ vi̠rā-ḍvi̠rā-ḍvi̠rāja̎m ।
4) vi̠rāḍiti̍ vi - rāṭ ।
5) vi̠rāja̍ māpnō tyāpnōti vi̠rāja̍ṃ vi̠rāja̍ māpnōti ।
5) vi̠rāja̠miti̍ vi - rāja̎m ।
6) ā̠pnō̠ti̠ pañcha̍daśa̠ pañcha̍daśāpnō tyāpnōti̠ pañcha̍daśa ।
7) pañcha̍daśa̠ rātrī̠ rātrī̠ḥ pañcha̍daśa̠ pañcha̍daśa̠ rātrī̎ḥ ।
7) pañcha̍da̠śēti̠ pañcha̍ - da̠śa̠ ।
8) rātrī̎-rdīkṣi̠tō dī̎kṣi̠tō rātrī̠ rātrī̎-rdīkṣi̠taḥ ।
9) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
10) syā̠-tpañcha̍daśa̠ pañcha̍daśa syā-thsyā̠-tpañcha̍daśa ।
11) pañcha̍daśa̠ vai vai pañcha̍daśa̠ pañcha̍daśa̠ vai ।
11) pañcha̍da̠śēti̠ pañcha̍ - da̠śa̠ ।
12) vā a̍rdhamā̠sasyā̎ rdhamā̠sasya̠ vai vā a̍rdhamā̠sasya̍ ।
13) a̠rdha̠mā̠sasya̠ rātra̍yō̠ rātra̍yō 'rdhamā̠sasyā̎ rdhamā̠sasya̠ rātra̍yaḥ ।
13) a̠rdha̠mā̠sasyētya̍rdha - mā̠sasya̍ ।
14) rātra̍yō 'rdhamāsa̠śō̎ 'rdhamāsa̠śō rātra̍yō̠ rātra̍yō 'rdhamāsa̠śaḥ ।
15) a̠rdha̠mā̠sa̠śa-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō̎ 'rdhamāsa̠śō̎ 'rdhamāsa̠śa-ssa̍ṃvathsa̠raḥ ।
15) a̠rdha̠mā̠sa̠śa itya̍rdhamāsa - śaḥ ।
16) sa̠ṃva̠thsa̠ra ā̎pyata āpyatē saṃvathsa̠ra-ssa̍ṃvathsa̠ra ā̎pyatē ।
16) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
17) ā̠pya̠tē̠ sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠ra ā̎pyata āpyatē saṃvathsa̠raḥ ।
18) sa̠ṃva̠thsa̠rō vi̠rā-ḍvi̠rāṭ -thsa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rāṭ ।
18) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
19) vi̠rā-ḍvi̠rāja̍ṃ vi̠rāja̍ṃ vi̠rā-ḍvi̠rā-ḍvi̠rāja̎m ।
19) vi̠rāḍiti̍ vi - rāṭ ।
20) vi̠rāja̍ māpnō tyāpnōti vi̠rāja̍ṃ vi̠rāja̍ māpnōti ।
20) vi̠rāja̠miti̍ vi - rāja̎m ।
21) ā̠pnō̠ti̠ sa̠ptada̍śa sa̠ptada̍śāpnō tyāpnōti sa̠ptada̍śa ।
22) sa̠ptada̍śa̠ rātrī̠ rātrī̎-ssa̠ptada̍śa sa̠ptada̍śa̠ rātrī̎ḥ ।
22) sa̠ptada̠śēti̍ sa̠pta - da̠śa̠ ।
23) rātrī̎-rdīkṣi̠tō dī̎kṣi̠tō rātrī̠ rātrī̎-rdīkṣi̠taḥ ।
24) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
25) syā̠-ddvāda̍śa̠ dvāda̍śa syā-thsyā̠-ddvāda̍śa ।
26) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
27) māsā̠ḥ pañcha̠ pañcha̠ māsā̠ māsā̠ḥ pañcha̍ ।
28) pañcha̠ rtava̍ ṛ̠tava̠ḥ pañcha̠ pañcha̠ rtava̍ḥ ।
29) ṛ̠tava̠-ssa sa ṛ̠tava̍ ṛ̠tava̠-ssaḥ ।
30) sa sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa sa sa̍ṃvathsa̠raḥ ।
31) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠raḥ ।
31) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
32) sa̠ṃva̠thsa̠rō vi̠rā-ḍvi̠rā-ṭthsa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rāṭ ।
32) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
33) vi̠rā-ḍvi̠rāja̍ṃ vi̠rāja̍ṃ vi̠rā-ḍvi̠rā-ḍvi̠rāja̎m ।
33) vi̠rāḍiti̍ vi - rāṭ ।
34) vi̠rāja̍ māpnō tyāpnōti vi̠rāja̍ṃ vi̠rāja̍ māpnōti ।
34) vi̠rāja̠miti̍ vi - rāja̎m ।
35) ā̠pnō̠ti̠ chatu̍rvigṃśati̠-ñchatu̍rvigṃśati māpnō tyāpnōti̠ chatu̍rvigṃśatim ।
36) chatu̍rvigṃśati̠gṃ̠ rātrī̠ rātrī̠ śchatu̍rvigṃśati̠-ñchatu̍rvigṃśati̠gṃ̠ rātrī̎ḥ ।
36) chatu̍rvigṃśati̠miti̠ chatu̍ḥ - vi̠gṃ̠śa̠ti̠m ।
37) rātrī̎-rdīkṣi̠tō dī̎kṣi̠tō rātrī̠ rātrī̎-rdīkṣi̠taḥ ।
38) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
39) syā̠ch chatu̍rvigṃśati̠ śchatu̍rvigṃśati syā-thsyā̠ch chatu̍rvigṃśatiḥ ।
40) chatu̍rvigṃśati rardhamā̠sā a̍rdhamā̠sā śchatu̍rvigṃśati̠ śchatu̍rvigṃśati rardhamā̠sāḥ ।
40) chatu̍rvigṃśati̠riti̠ chatu̍ḥ - vi̠gṃ̠śa̠ti̠ḥ ।
41) a̠rdha̠mā̠sā-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō̎ 'rdhamā̠sā a̍rdhamā̠sā-ssa̍ṃvathsa̠raḥ ।
41) a̠rdha̠mā̠sā itya̍rdha - mā̠sāḥ ।
42) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠raḥ ।
42) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
43) sa̠ṃva̠thsa̠rō vi̠rā-ḍvi̠rā-ṭthsa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rāṭ ।
43) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
44) vi̠rā-ḍvi̠rāja̍ṃ vi̠rāja̍ṃ vi̠rā-ḍvi̠rā-ḍvi̠rāja̎m ।
44) vi̠rāḍiti̍ vi - rāṭ ।
45) vi̠rāja̍ māpnō tyāpnōti vi̠rāja̍ṃ vi̠rāja̍ māpnōti ।
45) vi̠rāja̠miti̍ vi - rāja̎m ।
46) ā̠pnō̠ti̠ tri̠gṃ̠śata̍-ntri̠gṃ̠śata̍ māpnō tyāpnōti tri̠gṃ̠śata̎m ।
47) tri̠gṃ̠śata̠gṃ̠ rātrī̠ rātrī̎ stri̠gṃ̠śata̍-ntri̠gṃ̠śata̠gṃ̠ rātrī̎ḥ ।
48) rātrī̎-rdīkṣi̠tō dī̎kṣi̠tō rātrī̠ rātrī̎-rdīkṣi̠taḥ ।
49) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
50) syā̠-ttri̠gṃ̠śada̍kṣarā tri̠gṃ̠śada̍kṣarā syā-thsyā-ttri̠gṃ̠śada̍kṣarā ।
॥ 28 ॥ (50/74)
1) tri̠gṃ̠śada̍kṣarā vi̠rā-ḍvi̠rā-ṭtri̠gṃ̠śada̍kṣarā tri̠gṃ̠śada̍kṣarā vi̠rāṭ ।
1) tri̠gṃ̠śada̍kṣa̠rēti̍ tri̠gṃ̠śat - a̠kṣa̠rā̠ ।
2) vi̠rā-ḍvi̠rāja̍ṃ vi̠rāja̍ṃ vi̠rā-ḍvi̠rā-ḍvi̠rāja̎m ।
2) vi̠rāḍiti̍ vi - rāṭ ।
3) vi̠rāja̍ māpnō tyāpnōti vi̠rāja̍ṃ vi̠rāja̍ māpnōti ।
3) vi̠rāja̠miti̍ vi - rāja̎m ।
4) ā̠pnō̠ti̠ māsa̠-mmāsa̍ māpnō tyāpnōti̠ māsa̎m ।
5) māsa̍-ndīkṣi̠tō dī̎kṣi̠tō māsa̠-mmāsa̍-ndīkṣi̠taḥ ।
6) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
7) syā̠-dyō ya-ssyā̎-thsyā̠-dyaḥ ।
8) yō māsō̠ māsō̠ yō yō māsa̍ḥ ।
9) māsa̠-ssa sa māsō̠ māsa̠-ssaḥ ।
10) sa sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa sa sa̍ṃvathsa̠raḥ ।
11) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠raḥ ।
11) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
12) sa̠ṃva̠thsa̠rō vi̠rā-ḍvi̠rā-ṭthsa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vi̠rāṭ ।
12) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
13) vi̠rā-ḍvi̠rāja̍ṃ vi̠rāja̍ṃ vi̠rā-ḍvi̠rā-ḍvi̠rāja̎m ।
13) vi̠rāḍiti̍ vi - rāṭ ।
14) vi̠rāja̍ māpnō tyāpnōti vi̠rāja̍ṃ vi̠rāja̍ māpnōti ।
14) vi̠rāja̠miti̍ vi - rāja̎m ।
15) ā̠pnō̠ti̠ cha̠tura̍ ścha̠tura̍ āpnō tyāpnōti cha̠tura̍ḥ ।
16) cha̠turō̍ mā̠sō mā̠sa ścha̠tura̍ ścha̠turō̍ mā̠saḥ ।
17) mā̠sō dī̎kṣi̠tō dī̎kṣi̠tō mā̠sō mā̠sō dī̎kṣi̠taḥ ।
18) dī̠kṣi̠ta-ssyā̎-thsyā-ddīkṣi̠tō dī̎kṣi̠ta-ssyā̎t ।
19) syā̠ch cha̠tura̍ ścha̠tura̍-ssyā-thsyāch cha̠tura̍ḥ ।
20) cha̠turō̠ vai vai cha̠tura̍ ścha̠turō̠ vai ।
21) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
22) ē̠ta-mmā̠sō mā̠sa ē̠ta mē̠ta-mmā̠saḥ ।
23) mā̠sō vasa̍vō̠ vasa̍vō mā̠sō mā̠sō vasa̍vaḥ ।
24) vasa̍vō 'bibharu rabibharu̠-rvasa̍vō̠ vasa̍vō 'bibharuḥ ।
25) a̠bi̠bha̠ru̠ stē tē̍ 'bibharu rabibharu̠ stē ।
26) tē pṛ̍thi̠vī-mpṛ̍thi̠vī-ntē tē pṛ̍thi̠vīm ।
27) pṛ̠thi̠vī mā pṛ̍thi̠vī-mpṛ̍thi̠vī mā ।
28) ā 'ja̍ya-nnajaya̠-nnā 'ja̍yann ।
29) a̠ja̠ya̠-ngā̠ya̠trī-ṅgā̍ya̠trī ma̍jaya-nnajaya-ngāya̠trīm ।
30) gā̠ya̠trī-ñChanda̠ śChandō̍ gāya̠trī-ṅgā̍ya̠trī-ñChanda̍ḥ ।
31) Chandō̠ 'ṣṭā va̠ṣṭau Chanda̠ śChandō̠ 'ṣṭau ।
32) a̠ṣṭau ru̠drā ru̠drā a̠ṣṭā va̠ṣṭau ru̠drāḥ ।
33) ru̠drā stē tē ru̠drā ru̠drā stē ।
34) tē̎ 'ntari̍kṣa ma̠ntari̍kṣa̠-ntē tē̎ 'ntari̍kṣam ।
35) a̠ntari̍kṣa̠ mā 'ntari̍kṣa ma̠ntari̍kṣa̠ mā ।
36) ā 'ja̍ya-nnajaya̠-nnā 'ja̍yann ।
37) a̠ja̠ya̠-ntri̠ṣṭubha̍-ntri̠ṣṭubha̍ majaya-nnajaya-ntri̠ṣṭubha̎m ।
38) tri̠ṣṭubha̠-ñChanda̠ śChanda̍ stri̠ṣṭubha̍-ntri̠ṣṭubha̠-ñChanda̍ḥ ।
39) Chandō̠ dvāda̍śa̠ dvāda̍śa̠ Chanda̠ śChandō̠ dvāda̍śa ।
40) dvāda̍śādi̠tyā ā̍di̠tyā dvāda̍śa̠ dvāda̍śādi̠tyāḥ ।
41) ā̠di̠tyā stē ta ā̍di̠tyā ā̍di̠tyā stē ।
42) tē diva̠-ndiva̠-ntē tē diva̎m ।
43) diva̠ mā diva̠-ndiva̠ mā ।
44) ā 'ja̍ya-nnajaya̠-nnā 'ja̍yann ।
45) a̠ja̠ya̠n jaga̍tī̠-ñjaga̍tī majaya-nnajaya̠n jaga̍tīm ।
46) jaga̍tī̠-ñChanda̠ śChandō̠ jaga̍tī̠-ñjaga̍tī̠-ñChanda̍ḥ ।
47) Chanda̠ stata̠ stata̠ śChanda̠ śChanda̠ stata̍ḥ ।
48) tatō̠ vai vai tata̠ statō̠ vai ।
49) vai tē tē vai vai tē ।
50) tē vyā̠vṛta̍ṃ vyā̠vṛta̠-ntē tē vyā̠vṛta̎m ।
51) vyā̠vṛta̍ magachCha-nnagachChan vyā̠vṛta̍ṃ vyā̠vṛta̍ magachChann ।
51) vyā̠vṛta̠miti̍ vi - ā̠vṛta̎m ।
52) a̠ga̠chCha̠-ñChraiṣṭhya̠gg̠ śraiṣṭhya̍ magachCha-nnagachCha̠-ñChraiṣṭhya̎m ।
53) śraiṣṭhya̍-ndē̠vānā̎-ndē̠vānā̠g̠ śraiṣṭhya̠gg̠ śraiṣṭhya̍-ndē̠vānā̎m ।
54) dē̠vānā̠-ntasmā̠-ttasmā̎-ddē̠vānā̎-ndē̠vānā̠-ntasmā̎t ।
55) tasmā̠-ddvāda̍śa̠ dvāda̍śa̠ tasmā̠-ttasmā̠-ddvāda̍śa ।
56) dvāda̍śa mā̠sō mā̠sō dvāda̍śa̠ dvāda̍śa mā̠saḥ ।
57) mā̠sō bhṛ̠tvā bhṛ̠tvā mā̠sō mā̠sō bhṛ̠tvā ।
58) bhṛ̠tvā 'gni ma̠gni-mbhṛ̠tvā bhṛ̠tvā 'gnim ।
59) a̠gni-ñchi̍nvīta chinvītā̠gni ma̠gni-ñchi̍nvīta ।
60) chi̠nvī̠ta̠ dvāda̍śa̠ dvāda̍śa chinvīta chinvīta̠ dvāda̍śa ।
61) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
62) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ ।
63) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠raḥ ।
63) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
64) sa̠ṃva̠thsa̠rō̎ 'gni ra̠gni-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō̎ 'gniḥ ।
64) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
65) a̠gni śchitya̠ śchityō̠ 'gni ra̠gni śchitya̍ḥ ।
66) chitya̠ stasya̠ tasya̠ chitya̠ śchitya̠ stasya̍ ।
67) tasyā̍ hōrā̠trā ṇya̍hōrā̠trāṇi̠ tasya̠ tasyā̍ hōrā̠trāṇi̍ ।
68) a̠hō̠rā̠trāṇī ṣṭa̍kā̠ iṣṭa̍kā ahōrā̠trā ṇya̍hōrā̠trāṇī ṣṭa̍kāḥ ।
68) a̠hō̠rā̠trāṇītya̍haḥ - rā̠trāṇi̍ ।
69) iṣṭa̍kā ā̠ptēṣṭa̍ka mā̠ptēṣṭa̍ka̠ miṣṭa̍kā̠ iṣṭa̍kā ā̠ptēṣṭa̍kam ।
70) ā̠ptēṣṭa̍ka mēna mēna mā̠ptēṣṭa̍ka mā̠ptēṣṭa̍ka mēnam ।
70) ā̠ptēṣṭa̍ka̠mityā̠pta - i̠ṣṭa̠ka̠m ।
71) ē̠na̠-ñchi̠nu̠tē̠ chi̠nu̠ta̠ ē̠na̠ mē̠na̠-ñchi̠nu̠tē̠ ।
72) chi̠nu̠tē 'thō̠ athō̍ chinutē chinu̠tē 'thō̎ ।
73) athō̎ vyā̠vṛta̍ṃ vyā̠vṛta̠ mathō̠ athō̎ vyā̠vṛta̎m ।
73) athō̠ ityathō̎ ।
74) vyā̠vṛta̍ mē̠vaiva vyā̠vṛta̍ṃ vyā̠vṛta̍ mē̠va ।
74) vyā̠vṛta̠miti̍ vi - ā̠vṛta̎m ।
75) ē̠va ga̍chChati gachCha tyē̠vaiva ga̍chChati ।
76) ga̠chCha̠ti̠ śraiṣṭhya̠gg̠ śraiṣṭhya̍-ṅgachChati gachChati̠ śraiṣṭhya̎m ।
77) śraiṣṭhyagṃ̍ samā̠nānāgṃ̍ samā̠nānā̠g̠ śraiṣṭhya̠gg̠ śraiṣṭhyagṃ̍ samā̠nānā̎m ।
78) sa̠mā̠nānā̠miti̍ samā̠nānā̎m ।
॥ 29 ॥ (78/92)
॥ a. 7 ॥
1) su̠va̠rgāya̠ vai vai su̍va̠rgāya̍ suva̠rgāya̠ vai ।
1) su̠va̠rgāyēti̍ suvaḥ - gāya̍ ।
2) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
3) ē̠ṣa lō̠kāya̍ lō̠kā yai̠ṣa ē̠ṣa lō̠kāya̍ ।
4) lō̠kāya̍ chīyatē chīyatē lō̠kāya̍ lō̠kāya̍ chīyatē ।
5) chī̠ya̠tē̠ ya-dyach chī̍yatē chīyatē̠ yat ।
6) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
7) a̠gni sta-nta ma̠gni ra̠gni stam ।
8) taṃ ya-dya-tta-ntaṃ yat ।
9) ya-nna na ya-dya-nna ।
10) nānvā̠rōhē̍ danvā̠rōhē̠-nna nānvā̠rōhē̎t ।
11) a̠nvā̠rōhē̎-thsuva̠rgā-thsu̍va̠rgā da̍nvā̠rōhē̍ danvā̠rōhē̎-thsuva̠rgāt ।
11) a̠nvā̠rōhē̠ditya̍nu - ā̠rōhē̎t ।
12) su̠va̠rgā-llō̠kā-llō̠kā-thsu̍va̠rgā-thsu̍va̠rgā-llō̠kāt ।
12) su̠va̠rgāditi̍ suvaḥ - gāt ।
13) lō̠kā-dyaja̍mānō̠ yaja̍mānō lō̠kā-llō̠kā-dyaja̍mānaḥ ।
14) yaja̍mānō hīyēta hīyēta̠ yaja̍mānō̠ yaja̍mānō hīyēta ।
15) hī̠yē̠ta̠ pṛ̠thi̠vī-mpṛ̍thi̠vīgṃ hī̍yēta hīyēta pṛthi̠vīm ।
16) pṛ̠thi̠vī mā pṛ̍thi̠vī-mpṛ̍thi̠vī mā ।
17) ā 'kra̍miṣa makramiṣa̠ mā 'kra̍miṣam ।
18) a̠kra̠mi̠ṣa̠-mprā̠ṇaḥ prā̠ṇō̎ 'kramiṣa makramiṣa-mprā̠ṇaḥ ।
19) prā̠ṇō mā̍ mā prā̠ṇaḥ prā̠ṇō mā̎ ।
19) prā̠ṇa iti̍ pra - a̠naḥ ।
20) mā̠ mā mā mā̍ mā̠ mā ।
21) mā hā̍sī ddhāsī̠-nmā mā hā̍sīt ।
22) hā̠sī̠ da̠ntari̍kṣa ma̠ntari̍kṣagṃ hāsī ddhāsī da̠ntari̍kṣam ।
23) a̠ntari̍kṣa̠ mā 'ntari̍kṣa ma̠ntari̍kṣa̠ mā ।
24) ā 'kra̍miṣa makramiṣa̠ mā 'kra̍miṣam ।
25) a̠kra̠mi̠ṣa̠-mpra̠jā pra̠jā 'kra̍miṣa makramiṣa-mpra̠jā ।
26) pra̠jā mā̍ mā pra̠jā pra̠jā mā̎ ।
26) pra̠jēti̍ pra - jā ।
27) mā̠ mā mā mā̍ mā̠ mā ।
28) mā hā̍sī ddhāsī̠-nmā mā hā̍sīt ।
29) hā̠sī̠-ddiva̠-ndivagṃ̍ hāsī ddhāsī̠-ddiva̎m ।
30) diva̠ mā diva̠-ndiva̠ mā ।
31) ā 'kra̍miṣa makramiṣa̠ mā 'kra̍miṣam ।
32) a̠kra̠mi̠ṣa̠gṃ̠ suva̠-ssuva̍ rakramiṣa makramiṣa̠gṃ̠ suva̍ḥ ।
33) suva̍ raganmā ganma̠ suva̠-ssuva̍ raganma ।
34) a̠ga̠nmē tītya̍ ganmā ga̠nmēti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠hai̠ṣa ē̠ṣa ā̍hā hai̠ṣaḥ ।
37) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
38) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
39) a̠gnē ra̍nvārō̠hō̎ 'nvārō̠hō̎ 'gnē ra̠gnē ra̍nvārō̠haḥ ।
40) a̠nvā̠rō̠ha stēna̠ tēnā̎ nvārō̠hō̎ 'nvārō̠ha stēna̍ ।
40) a̠nvā̠rō̠ha itya̍nu - ā̠rō̠haḥ ।
41) tēnai̠ vaiva tēna̠ tēnai̠va ।
42) ē̠vaina̍ mēna mē̠vai vaina̎m ।
43) ē̠na̠ ma̠nvārō̍ha tya̠nvārō̍ha tyēna mēna ma̠nvārō̍hati ।
44) a̠nvārō̍hati suva̠rgasya̍ suva̠rgasyā̠ nvārō̍ha tya̠nvārō̍hati suva̠rgasya̍ ।
44) a̠nvārō̍ha̠tītya̍nu - ārō̍hati ।
45) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
45) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
46) lō̠kasya̠ sama̍ṣṭyai̠ sama̍ṣṭyai lō̠kasya̍ lō̠kasya̠ sama̍ṣṭyai ।
47) sama̍ṣṭyai̠ ya-dya-thsama̍ṣṭyai̠ sama̍ṣṭyai̠ yat ।
47) sama̍ṣṭyā̠ iti̠ saṃ - a̠ṣṭyai̠ ।
48) ya-tpa̠kṣasa̍mmitā-mpa̠kṣasa̍mmitā̠ṃ ya-dya-tpa̠kṣasa̍mmitām ।
49) pa̠kṣasa̍mmitā-mminu̠yā-nmi̍nu̠yā-tpa̠kṣasa̍mmitā-mpa̠kṣasa̍mmitā-mminu̠yāt ।
49) pa̠kṣasa̍mmitā̠miti̍ pa̠kṣa - sa̠mmi̠tā̠m ।
50) mi̠nu̠yā-tkanī̍yāgṃsa̠-ṅkanī̍yāgṃsa-mminu̠yā-nmi̍nu̠yā-tkanī̍yāgṃsam ।
॥ 30 ॥ (50/60)
1) kanī̍yāgṃsaṃ yajñakra̠tuṃ ya̍jñakra̠tu-ṅkanī̍yāgṃsa̠-ṅkanī̍yāgṃsaṃ yajñakra̠tum ।
2) ya̠jña̠kra̠tu mupōpa̍ yajñakra̠tuṃ ya̍jñakra̠tu mupa̍ ।
2) ya̠jña̠kra̠tumiti̍ yajña - kra̠tum ।
3) upē̍ yā diyā̠ dupōpē̍ yāt ।
4) i̠yā̠-tpāpī̍yasī̠ pāpī̍yasīyā diyā̠-tpāpī̍yasī ।
5) pāpī̍yasya syāsya̠ pāpī̍yasī̠ pāpī̍yasyasya ।
6) a̠syā̠ tmana̍ ā̠tmanō̎ 'syā syā̠tmana̍ḥ ।
7) ā̠tmana̍ḥ pra̠jā pra̠jā ''tmana̍ ā̠tmana̍ḥ pra̠jā ।
8) pra̠jā syā̎-thsyā-tpra̠jā pra̠jā syā̎t ।
8) pra̠jēti̍ pra - jā ।
9) syā̠-dvēdi̍sammitā̠ṃ vēdi̍sammitāg syā-thsyā̠-dvēdi̍sammitām ।
10) vēdi̍sammitā-mminōti minōti̠ vēdi̍sammitā̠ṃ vēdi̍sammitā-mminōti ।
10) vēdi̍sammitā̠miti̠ vēdi̍ - sa̠mmi̠tā̠m ।
11) mi̠nō̠ti̠ jyāyāgṃ̍sa̠-ñjyāyāgṃ̍sa-mminōti minōti̠ jyāyāgṃ̍sam ।
12) jyāyāgṃ̍sa mē̠vaiva jyāyāgṃ̍sa̠-ñjyāyāgṃ̍sa mē̠va ।
13) ē̠va ya̍jñakra̠tuṃ ya̍jñakra̠tu mē̠vaiva ya̍jñakra̠tum ।
14) ya̠jña̠kra̠tu mupōpa̍ yajñakra̠tuṃ ya̍jñakra̠tu mupa̍ ।
14) ya̠jña̠kra̠tumiti̍ yajña - kra̠tum ।
15) upai̎tyē̠ tyupōpai̍ti ।
16) ē̠ti̠ na naityē̍ti̠ na ।
17) nāsyā̎sya̠ na nāsya̍ ।
18) a̠syā̠tmana̍ ā̠tmanō̎ 'syā syā̠tmana̍ḥ ।
19) ā̠tmana̠ḥ pāpī̍yasī̠ pāpī̍ya syā̠tmana̍ ā̠tmana̠ḥ pāpī̍yasī ।
20) pāpī̍yasī pra̠jā pra̠jā pāpī̍yasī̠ pāpī̍yasī pra̠jā ।
21) pra̠jā bha̍vati bhavati pra̠jā pra̠jā bha̍vati ।
21) pra̠jēti̍ pra - jā ।
22) bha̠va̠ti̠ sā̠ha̠sragṃ sā̍ha̠sra-mbha̍vati bhavati sāha̠sram ।
23) sā̠ha̠sra-ñchi̍nvīta chinvīta sāha̠sragṃ sā̍ha̠sra-ñchi̍nvīta ।
24) chi̠nvī̠ta̠ pra̠tha̠ma-mpra̍tha̠ma-ñchi̍nvīta chinvīta pratha̠mam ।
25) pra̠tha̠ma-ñchi̍nvā̠na śchi̍nvā̠naḥ pra̍tha̠ma-mpra̍tha̠ma-ñchi̍nvā̠naḥ ।
26) chi̠nvā̠na-ssa̠hasra̍sammita-ssa̠hasra̍sammita śchinvā̠na śchi̍nvā̠na-ssa̠hasra̍sammitaḥ ।
27) sa̠hasra̍sammitō̠ vai vai sa̠hasra̍sammita-ssa̠hasra̍sammitō̠ vai ।
27) sa̠hasra̍sammita̠ iti̍ sa̠hasra̍ - sa̠mmi̠ta̠ḥ ।
28) vā a̠ya ma̠yaṃ vai vā a̠yam ।
29) a̠yam ँlō̠kō lō̠kō̍ 'ya ma̠yam ँlō̠kaḥ ।
30) lō̠ka i̠ma mi̠mam ँlō̠kō lō̠ka i̠mam ।
31) i̠ma mē̠vai vēma mi̠ma mē̠va ।
32) ē̠va lō̠kam ँlō̠ka mē̠vaiva lō̠kam ।
33) lō̠ka ma̠bhya̍bhi lō̠kam ँlō̠ka ma̠bhi ।
34) a̠bhi ja̍yati jaya tya̠bhya̍bhi ja̍yati ।
35) ja̠ya̠ti̠ dviṣā̍hasra̠-ndviṣā̍hasra-ñjayati jayati̠ dviṣā̍hasram ।
36) dviṣā̍hasra-ñchinvīta chinvīta̠ dviṣā̍hasra̠-ndviṣā̍hasra-ñchinvīta ।
36) dviṣā̍hasra̠miti̠ dvi - sā̠ha̠sra̠m ।
37) chi̠nvī̠ta̠ dvi̠tīya̍-ndvi̠tīya̍-ñchinvīta chinvīta dvi̠tīya̎m ।
38) dvi̠tīya̍-ñchinvā̠na śchi̍nvā̠nō dvi̠tīya̍-ndvi̠tīya̍-ñchinvā̠naḥ ।
39) chi̠nvā̠nō dviṣā̍hasra̠-ndviṣā̍hasra-ñchinvā̠na śchi̍nvā̠nō dviṣā̍hasram ।
40) dviṣā̍hasra̠ṃ vai vai dviṣā̍hasra̠-ndviṣā̍hasra̠ṃ vai ।
40) dviṣā̍hasra̠miti̠ dvi - sā̠ha̠sra̠m ।
41) vā a̠ntari̍kṣa ma̠ntari̍kṣa̠ṃ vai vā a̠ntari̍kṣam ।
42) a̠ntari̍kṣa ma̠ntari̍kṣam ।
43) a̠ntari̍kṣa mē̠vai vāntari̍kṣa ma̠ntari̍kṣa mē̠va ।
44) ē̠vābhyā̎(1̠) bhyē̍vai vābhi ।
45) a̠bhi ja̍yati jaya tya̠bhya̍bhi ja̍yati ।
46) ja̠ya̠ti̠ triṣā̍hasra̠-ntriṣā̍hasra-ñjayati jayati̠ triṣā̍hasram ।
47) triṣā̍hasra-ñchinvīta chinvīta̠ triṣā̍hasra̠-ntriṣā̍hasra-ñchinvīta ।
47) triṣā̍hasra̠miti̠ tri - sā̠ha̠sra̠m ।
48) chi̠nvī̠ta̠ tṛ̠tīya̍-ntṛ̠tīya̍-ñchinvīta chinvīta tṛ̠tīya̎m ।
49) tṛ̠tīya̍-ñchinvā̠na śchi̍nvā̠na stṛ̠tīya̍-ntṛ̠tīya̍-ñchinvā̠naḥ ।
50) chi̠nvā̠na striṣā̍hasra̠ striṣā̍hasra śchinvā̠na śchi̍nvā̠na striṣā̍hasraḥ ।
॥ 31 ॥ (50/59)
1) triṣā̍hasrō̠ vai vai triṣā̍hasra̠ striṣā̍hasrō̠ vai ।
1) triṣā̍hasra̠ iti̠ tri - sā̠ha̠sra̠ḥ ।
2) vā a̠sā va̠sau vai vā a̠sau ।
3) a̠sau lō̠kō lō̠kō̍ 'sā va̠sau lō̠kaḥ ।
4) lō̠kō̍ 'mu ma̠mum ँlō̠kō lō̠kō̍ 'mum ।
5) a̠mu mē̠vai vāmu ma̠mu mē̠va ।
6) ē̠va lō̠kam ँlō̠ka mē̠vaiva lō̠kam ।
7) lō̠ka ma̠bhya̍bhi lō̠kam ँlō̠ka ma̠bhi ।
8) a̠bhi ja̍yati jaya tya̠bhya̍bhi ja̍yati ।
9) ja̠ya̠ti̠ jā̠nu̠da̠ghna-ñjā̍nuda̠ghna-ñja̍yati jayati jānuda̠ghnam ।
10) jā̠nu̠da̠ghna-ñchi̍nvīta chinvīta jānuda̠ghna-ñjā̍nuda̠ghna-ñchi̍nvīta ।
10) jā̠nu̠da̠ghnamiti̍ jānu - da̠ghnam ।
11) chi̠nvī̠ta̠ pra̠tha̠ma-mpra̍tha̠ma-ñchi̍nvīta chinvīta pratha̠mam ।
12) pra̠tha̠ma-ñchi̍nvā̠na śchi̍nvā̠naḥ pra̍tha̠ma-mpra̍tha̠ma-ñchi̍nvā̠naḥ ।
13) chi̠nvā̠nō gā̍yatri̠yā gā̍yatri̠yā chi̍nvā̠na śchi̍nvā̠nō gā̍yatri̠yā ।
14) gā̠ya̠tri̠ yaivaiva gā̍yatri̠yā gā̍yatri̠yaiva ।
15) ē̠vēma mi̠ma mē̠vai vēmam ।
16) i̠mam ँlō̠kam ँlō̠ka mi̠ma mi̠mam ँlō̠kam ।
17) lō̠ka ma̠bhyārō̍ha tya̠bhyārō̍hati lō̠kam ँlō̠ka ma̠bhyārō̍hati ।
18) a̠bhyārō̍hati nābhida̠ghna-nnā̍bhida̠ghna ma̠bhyārō̍ha tya̠bhyārō̍hati nābhida̠ghnam ।
18) a̠bhyārō̍ha̠tītya̍bhi - ārō̍hati ।
19) nā̠bhi̠da̠ghna-ñchi̍nvīta chinvīta nābhida̠ghna-nnā̍bhida̠ghna-ñchi̍nvīta ।
19) nā̠bhi̠da̠ghnamiti̍ nābhi - da̠ghnam ।
20) chi̠nvī̠ta̠ dvi̠tīya̍-ndvi̠tīya̍-ñchinvīta chinvīta dvi̠tīya̎m ।
21) dvi̠tīya̍-ñchinvā̠na śchi̍nvā̠nō dvi̠tīya̍-ndvi̠tīya̍-ñchinvā̠naḥ ।
22) chi̠nvā̠na stri̠ṣṭubhā̎ tri̠ṣṭubhā̍ chinvā̠na śchi̍nvā̠na stri̠ṣṭubhā̎ ।
23) tri̠ṣṭubhai̠vaiva tri̠ṣṭubhā̎ tri̠ṣṭubhai̠va ।
24) ē̠vāntari̍kṣa ma̠ntari̍kṣa mē̠vai vāntari̍kṣam ।
25) a̠ntari̍kṣa ma̠bhyārō̍ha tya̠bhyārō̍ha tya̠ntari̍kṣa ma̠ntari̍kṣa ma̠bhyārō̍hati ।
26) a̠bhyārō̍hati grīvada̠ghna-ṅgrī̍vada̠ghna ma̠bhyārō̍ha tya̠bhyārō̍hati grīvada̠ghnam ।
26) a̠bhyārō̍ha̠tītya̍bhi - ārō̍hati ।
27) grī̠va̠da̠ghna-ñchi̍nvīta chinvīta grīvada̠ghna-ṅgrī̍vada̠ghna-ñchi̍nvīta ।
27) grī̠va̠da̠ghnamiti̍ grīva - da̠ghnam ।
28) chi̠nvī̠ta̠ tṛ̠tīya̍-ntṛ̠tīya̍-ñchinvīta chinvīta tṛ̠tīya̎m ।
29) tṛ̠tīya̍-ñchinvā̠na śchi̍nvā̠na stṛ̠tīya̍-ntṛ̠tīya̍-ñchinvā̠naḥ ।
30) chi̠nvā̠nō jaga̍tyā̠ jaga̍tyā chinvā̠na śchi̍nvā̠nō jaga̍tyā ।
31) jaga̍ tyai̠vaiva jaga̍tyā̠ jaga̍ tyai̠va ।
32) ē̠vāmu ma̠mu mē̠vai vāmum ।
33) a̠mum ँlō̠kam ँlō̠ka ma̠mu ma̠mum ँlō̠kam ।
34) lō̠ka ma̠bhyārō̍ha tya̠bhyārō̍hati lō̠kam ँlō̠ka ma̠bhyārō̍hati ।
35) a̠bhyārō̍hati̠ na nābhyārō̍ha tya̠bhyārō̍hati̠ na ।
35) a̠bhyārō̍ha̠tītya̍bhi - ārō̍hati ।
36) nāgni ma̠gni-nna nāgnim ।
37) a̠gni-ñchi̠tvā chi̠tvā 'gni ma̠gni-ñchi̠tvā ।
38) chi̠tvā rā̠māgṃ rā̠mā-ñchi̠tvā chi̠tvā rā̠mām ।
39) rā̠mā mupōpa̍ rā̠māgṃ rā̠mā mupa̍ ।
40) upē̍ yā diyā̠ dupōpē̍ yāt ।
41) i̠yā̠ da̠yō̠nā va̍yō̠nā vi̍yā diyā dayō̠nau ।
42) a̠yō̠nau rētō̠ rētō̍ 'yō̠nā va̍yō̠nau rēta̍ḥ ।
43) rētō̍ dhāsyāmi dhāsyāmi̠ rētō̠ rētō̍ dhāsyāmi ।
44) dhā̠syā̠mī tīti̍ dhāsyāmi dhāsyā̠mīti̍ ।
45) iti̠ na nētīti̠ na ।
46) na dvi̠tīya̍-ndvi̠tīya̠-nna na dvi̠tīya̎m ।
47) dvi̠tīya̍-ñchi̠tvā chi̠tvā dvi̠tīya̍-ndvi̠tīya̍-ñchi̠tvā ।
48) chi̠tvā 'nyasyā̠ nyasya̍ chi̠tvā chi̠tvā 'nyasya̍ ।
49) a̠nyasya̠ striya̠gg̠ striya̍ ma̠nyasyā̠ nyasya̠ striya̎m ।
50) striya̠ mupōpa̠ striya̠gg̠ striya̠ mupa̍ ।
॥ 32 ॥ (50/57)
1) upē̍ yā diyā̠ dupōpē̍ yāt ।
2) i̠yā̠-nna nēyā̍ diyā̠-nna ।
3) na tṛ̠tīya̍-ntṛ̠tīya̠-nna na tṛ̠tīya̎m ।
4) tṛ̠tīya̍-ñchi̠tvā chi̠tvā tṛ̠tīya̍-ntṛ̠tīya̍-ñchi̠tvā ।
5) chi̠tvā kā-ṅkā-ñchi̠tvā chi̠tvā kām ।
6) kā-ñcha̠na cha̠na kā-ṅkā-ñcha̠na ।
7) cha̠nōpōpa̍ cha̠na cha̠nōpa̍ ।
8) upē̍yā diyā̠ dupōpē̍ yāt ।
9) i̠yā̠-drētō̠ rēta̍ iyā diyā̠-drēta̍ḥ ।
10) rētō̠ vai vai rētō̠ rētō̠ vai ।
11) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
12) ē̠ta-nni nyē̍ta dē̠ta-nni ।
13) ni dha̍ttē dhattē̠ ni ni dha̍ttē ।
14) dha̠ttē̠ ya-dya-ddha̍ttē dhattē̠ yat ।
15) yada̠gni ma̠gniṃ ya-dyada̠gnim ।
16) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
17) chi̠nu̠tē ya-dyach chi̍nu̠tē chi̍nu̠tē yat ।
18) yadu̍pē̠yā du̍pē̠yā-dya-dyadu̍pē̠yāt ।
19) u̠pē̠yā-drēta̍sā̠ rēta̍sō pē̠yā du̍pē̠yā-drēta̍sā ।
19) u̠pē̠yādityu̍pa - i̠yāt ।
20) rēta̍sā̠ vi vi rēta̍sā̠ rēta̍sā̠ vi ।
21) vyṛ̍ddhyēta rddhyēta̠ vi vyṛ̍ddhyēta ।
22) ṛ̠ddhyē̠ tāthō̠ athō̍ ṛddhyēta rddhyē̠ tāthō̎ ।
23) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
23) athō̠ ityathō̎ ।
24) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
25) ā̠hu̠ ra̠pra̠ja̠sya ma̍praja̠sya mā̍hu rāhu rapraja̠syam ।
26) a̠pra̠ja̠sya-nta-ttada̍praja̠sya ma̍praja̠sya-ntat ।
26) a̠pra̠ja̠syamitya̍pra - ja̠syam ।
27) ta-dya-dya-tta-tta-dyat ।
28) ya-nna na ya-dya-nna ।
29) nōpē̠yā du̍pē̠yā-nna nōpē̠yāt ।
30) u̠pē̠yā ditī tyu̍pē̠yā du̍pē̠yā diti̍ ।
30) u̠pē̠yādityu̍pa - i̠yāt ।
31) iti̠ ya-dyaditīti̠ yat ।
32) ya-drē̍ta̠ssichau̍ rēta̠ssichau̠ ya-dya-drē̍ta̠ssichau̎ ।
33) rē̠ta̠ssichā̍ vupa̠dadhā̎ tyupa̠dadhā̍ti rēta̠ssichau̍ rēta̠ssichā̍ vupa̠dadhā̍ti ।
33) rē̠ta̠ssichā̠viti̍ rētaḥ - sichau̎ ।
34) u̠pa̠dadhā̍ti̠ tē tē u̍pa̠dadhā̎ tyupa̠dadhā̍ti̠ tē ।
34) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
35) tē ē̠vaiva tē tē ē̠va ।
35) tē iti̠ tē ।
36) ē̠va yaja̍mānasya̠ yaja̍māna syai̠vaiva yaja̍mānasya ।
37) yaja̍mānasya̠ rētō̠ rētō̠ yaja̍mānasya̠ yaja̍mānasya̠ rēta̍ḥ ।
38) rētō̍ bibhṛtō bibhṛtō̠ rētō̠ rētō̍ bibhṛtaḥ ।
39) bi̠bhṛ̠ta̠ stasmā̠-ttasmā̎-dbibhṛtō bibhṛta̠ stasmā̎t ।
40) tasmā̠ dupōpa̠ tasmā̠-ttasmā̠ dupa̍ ।
41) upē̍yā diyā̠ dupōpē̍ yāt ।
42) i̠yā̠-drēta̍sō̠ rēta̍sa iyā diyā̠-drēta̍saḥ ।
43) rēta̠sō 'ska̍ndā̠yā ska̍ndāya̠ rēta̍sō̠ rēta̠sō 'ska̍ndāya ।
44) aska̍ndāya̠ trīṇi̠ trīṇyaska̍ndā̠yā ska̍ndāya̠ trīṇi̍ ।
45) trīṇi̠ vāva vāva trīṇi̠ trīṇi̠ vāva ।
46) vāva rētāgṃ̍si̠ rētāgṃ̍si̠ vāva vāva rētāgṃ̍si ।
47) rētāgṃ̍si pi̠tā pi̠tā rētāgṃ̍si̠ rētāgṃ̍si pi̠tā ।
48) pi̠tā pu̠traḥ pu̠traḥ pi̠tā pi̠tā pu̠traḥ ।
49) pu̠traḥ pautra̠ḥ pautra̍ḥ pu̠traḥ pu̠traḥ pautra̍ḥ ।
50) pautrō̠ ya-dya-tpautra̠ḥ pautrō̠ yat ।
॥ 33 ॥ (50/57)
1) ya-ddvē dvē ya-dya-ddvē ।
2) dvē rē̍ta̠ssichau̍ rēta̠ssichau̠ dvē dvē rē̍ta̠ssichau̎ ।
2) dvē iti̠ dvē ।
3) rē̠ta̠ssichā̍ vupada̠ddhyā du̍pada̠ddhyā-drē̍ta̠ssichau̍ rēta̠ssichā̍ vupada̠ddhyāt ।
3) rē̠ta̠ssichā̠viti̍ rētaḥ - sichau̎ ।
4) u̠pa̠da̠ddhyā-drētō̠ rēta̍ upada̠ddhyā du̍pada̠ddhyā-drēta̍ḥ ।
4) u̠pa̠da̠ddhyādityu̍pa - da̠dhyāt ।
5) rētō̎ 'syāsya̠ rētō̠ rētō̎ 'sya ।
6) a̠sya̠ vi vya̍syāsya̠ vi ।
7) vi chChi̍ndyāch Chindyā̠-dvi vi chChi̍ndyāt ।
8) Chi̠ndyā̠-tti̠sra sti̠sra śChi̍ndyāch Chindyā-tti̠sraḥ ।
9) ti̠sra upōpa̍ ti̠sra sti̠sra upa̍ ।
10) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
11) da̠dhā̠ti̠ rēta̍sō̠ rēta̍sō dadhāti dadhāti̠ rēta̍saḥ ।
12) rēta̍sa̠-ssanta̍tyai̠ santa̍tyai̠ rēta̍sō̠ rēta̍sa̠-ssanta̍tyai ।
13) santa̍tyā i̠ya mi̠yagṃ santa̍tyai̠ santa̍tyā i̠yam ।
13) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ ।
14) i̠yaṃ vāva vāvēya mi̠yaṃ vāva ।
15) vāva pra̍tha̠mā pra̍tha̠mā vāva vāva pra̍tha̠mā ।
16) pra̠tha̠mā rē̍ta̠ssig rē̍ta̠ssi-kpra̍tha̠mā pra̍tha̠mā rē̍ta̠ssik ।
17) rē̠ta̠ssig vāg vāg rē̍ta̠ssig rē̍ta̠ssig vāk ।
17) rē̠ta̠ssigiti̍ rētaḥ - sik ।
18) vāg vai vai vāg vāg vai ।
19) vā i̠ya mi̠yaṃ vai vā i̠yam ।
20) i̠ya-ntasmā̠-ttasmā̍ di̠ya mi̠ya-ntasmā̎t ।
21) tasmā̠-tpaśya̍nti̠ paśya̍nti̠ tasmā̠-ttasmā̠-tpaśya̍nti ।
22) paśya̍ntī̠mā mi̠mā-mpaśya̍nti̠ paśya̍ntī̠mām ।
23) i̠mā-mpaśya̍nti̠ paśya̍ntī̠mā mi̠mā-mpaśya̍nti ।
24) paśya̍nti̠ vācha̠ṃ vācha̠-mpaśya̍nti̠ paśya̍nti̠ vācha̎m ।
25) vācha̠ṃ vada̍ntī̠ṃ vada̍ntī̠ṃ vācha̠ṃ vācha̠ṃ vada̍ntīm ।
26) vada̍ntī ma̠ntari̍kṣa ma̠ntari̍kṣa̠ṃ vada̍ntī̠ṃ vada̍ntī ma̠ntari̍kṣam ।
27) a̠ntari̍kṣa-ndvi̠tīyā̎ dvi̠tīyā̠ 'ntari̍kṣa ma̠ntari̍kṣa-ndvi̠tīyā̎ ।
28) dvi̠tīyā̎ prā̠ṇaḥ prā̠ṇō dvi̠tīyā̎ dvi̠tīyā̎ prā̠ṇaḥ ।
29) prā̠ṇō vai vai prā̠ṇaḥ prā̠ṇō vai ।
29) prā̠ṇa iti̍ pra - a̠naḥ ।
30) vā a̠ntari̍kṣa ma̠ntari̍kṣa̠ṃ vai vā a̠ntari̍kṣam ।
31) a̠ntari̍kṣa̠-ntasmā̠-ttasmā̍ da̠ntari̍kṣa ma̠ntari̍kṣa̠-ntasmā̎t ।
32) tasmā̠-nna na tasmā̠-ttasmā̠-nna ।
33) nāntari̍kṣa ma̠ntari̍kṣa̠nna nāntari̍kṣam ।
34) a̠ntari̍kṣa̠-mpaśya̍nti̠ paśya̍-ntya̠ntari̍kṣa ma̠ntari̍kṣa̠-mpaśya̍nti ।
35) paśya̍nti̠ na na paśya̍nti̠ paśya̍nti̠ na ।
36) na prā̠ṇa-mprā̠ṇa-nna na prā̠ṇam ।
37) prā̠ṇa ma̠sā va̠sau prā̠ṇa-mprā̠ṇa ma̠sau ।
37) prā̠ṇamiti̍ pra - a̠nam ।
38) a̠sau tṛ̠tīyā̍ tṛ̠tīyā̠ 'sā va̠sau tṛ̠tīyā̎ ।
39) tṛ̠tīyā̠ chakṣu̠ śchakṣu̍ stṛ̠tīyā̍ tṛ̠tīyā̠ chakṣu̍ḥ ।
40) chakṣu̠-rvai vai chakṣu̠ śchakṣu̠-rvai ।
41) vā a̠sā va̠sau vai vā a̠sau ।
42) a̠sau tasmā̠-ttasmā̍ da̠sā va̠sau tasmā̎t ।
43) tasmā̠-tpaśya̍nti̠ paśya̍nti̠ tasmā̠-ttasmā̠-tpaśya̍nti ।
44) paśya̍-ntya̠mū ma̠mū-mpaśya̍nti̠ paśya̍-ntya̠mūm ।
45) a̠mū-mpaśya̍nti̠ paśya̍-ntya̠mū ma̠mū-mpaśya̍nti ।
46) paśya̍nti̠ chakṣu̠ śchakṣu̠ḥ paśya̍nti̠ paśya̍nti̠ chakṣu̍ḥ ।
47) chakṣu̠-ryaju̍ṣā̠ yaju̍ṣā̠ chakṣu̠ śchakṣu̠-ryaju̍ṣā ।
48) yaju̍ṣē̠mā mi̠māṃ yaju̍ṣā̠ yaju̍ṣē̠mām ।
49) i̠mā-ñcha̍ chē̠mā mi̠mā-ñcha̍ ।
50) chā̠mū ma̠mū-ñcha̍ chā̠mūm ।
॥ 34 ॥ (50/57)
1) a̠mū-ñcha̍ chā̠mū ma̠mū-ñcha̍ ।
2) chōpōpa̍ cha̠ chōpa̍ ।
3) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
4) da̠dhā̠ti̠ mana̍sā̠ mana̍sā dadhāti dadhāti̠ mana̍sā ।
5) mana̍sā maddhya̠mā-mma̍ddhya̠mā-mmana̍sā̠ mana̍sā maddhya̠mām ।
6) ma̠ddhya̠mā mē̠ṣā mē̠ṣā-mma̍ddhya̠mā-mma̍ddhya̠mā mē̠ṣām ।
7) ē̠ṣām ँlō̠kānā̎m ँlō̠kānā̍ mē̠ṣā mē̠ṣām ँlō̠kānā̎m ।
8) lō̠kānā̠-ṅklṛptyai̠ klṛptyai̍ lō̠kānā̎m ँlō̠kānā̠-ṅklṛptyai̎ ।
9) klṛptyā̠ athō̠ athō̠ klṛptyai̠ klṛptyā̠ athō̎ ।
10) athō̎ prā̠ṇānā̎-mprā̠ṇānā̠ mathō̠ athō̎ prā̠ṇānā̎m ।
10) athō̠ ityathō̎ ।
11) prā̠ṇānā̍ mi̠ṣṭa i̠ṣṭaḥ prā̠ṇānā̎-mprā̠ṇānā̍ mi̠ṣṭaḥ ।
11) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
12) i̠ṣṭō ya̠jñō ya̠jña i̠ṣṭa i̠ṣṭō ya̠jñaḥ ।
13) ya̠jñō bhṛgu̍bhi̠-rbhṛgu̍bhi-rya̠jñō ya̠jñō bhṛgu̍bhiḥ ।
14) bhṛgu̍bhi rāśī̠rdā ā̍śī̠rdā bhṛgu̍bhi̠-rbhṛgu̍bhi rāśī̠rdāḥ ।
14) bhṛgu̍bhi̠riti̠ bhṛgu̍ - bhi̠ḥ ।
15) ā̠śī̠rdā vasu̍bhi̠-rvasu̍bhi rāśī̠rdā ā̍śī̠rdā vasu̍bhiḥ ।
15) ā̠śī̠rdā ityā̍śīḥ - dāḥ ।
16) vasu̍bhi̠ stasya̠ tasya̠ vasu̍bhi̠-rvasu̍bhi̠ stasya̍ ।
16) vasu̍bhi̠riti̠ vasu̍ - bhi̠ḥ ।
17) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
18) ta̠ i̠ṣṭa syē̠ṣṭasya̍ tē ta i̠ṣṭasya̍ ।
19) i̠ṣṭasya̍ vī̠tasya̍ vī̠ta syē̠ṣṭa syē̠ṣṭasya̍ vī̠tasya̍ ।
20) vī̠tasya̠ dravi̍ṇā̠ dravi̍ṇā vī̠tasya̍ vī̠tasya̠ dravi̍ṇā ।
21) dravi̍ṇē̠hēha dravi̍ṇā̠ dravi̍ṇē̠ha ।
22) i̠ha bha̍kṣīya bhakṣīyē̠hēha bha̍kṣīya ।
23) bha̠kṣī̠yē tīti̍ bhakṣīya bhakṣī̠yēti̍ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠ha̠ stu̠ta̠śa̠strē stu̍taśa̠strē ā̍hāha stutaśa̠strē ।
26) stu̠ta̠śa̠strē ē̠vaiva stu̍taśa̠strē stu̍taśa̠strē ē̠va ।
26) stu̠ta̠śa̠strē iti̍ stuta - śa̠strē ।
27) ē̠vaitē nai̠tē nai̠vai vaitēna̍ ।
28) ē̠tēna̍ duhē duha ē̠tē nai̠tēna̍ duhē ।
29) du̠hē̠ pi̠tā pi̠tā du̍hē duhē pi̠tā ।
30) pi̠tā mā̍ta̠riśvā̍ māta̠riśvā̍ pi̠tā pi̠tā mā̍ta̠riśvā̎ ।
31) mā̠ta̠riśvā 'chChi̠drā 'chChi̍drā māta̠riśvā̍ māta̠riśvā 'chChi̍drā ।
32) achChi̍drā pa̠dā pa̠dā 'chChi̠drā 'chChi̍drā pa̠dā ।
33) pa̠dā dhā̍ dhāḥ pa̠dā pa̠dā dhā̎ḥ ।
34) dhā̠ achChi̍drā̠ achChi̍drā dhā dhā̠ achChi̍drāḥ ।
35) achChi̍drā u̠śija̍ u̠śijō 'chChi̍drā̠ achChi̍drā u̠śija̍ḥ ।
36) u̠śija̍ḥ pa̠dā pa̠dōśija̍ u̠śija̍ḥ pa̠dā ।
37) pa̠dā 'nvanu̍ pa̠dā pa̠dā 'nu̍ ।
38) anu̍ takṣu stakṣu̠ ranvanu̍ takṣuḥ ।
39) ta̠kṣu̠-ssōma̠-ssōma̍ stakṣu stakṣu̠-ssōma̍ḥ ।
40) sōmō̍ viśva̠vi-dvi̍śva̠vi-thsōma̠-ssōmō̍ viśva̠vit ।
41) vi̠śva̠vi-nnē̠tā nē̠tā vi̍śva̠vi-dvi̍śva̠vi-nnē̠tā ।
41) vi̠śva̠viditi̍ viśva - vit ।
42) nē̠tā nē̍ṣa-nnēṣa-nnē̠tā nē̠tā nē̍ṣat ।
43) nē̠ṣa̠-dbṛha̠spati̠-rbṛha̠spati̍-rnēṣa-nnēṣa̠-dbṛha̠spati̍ḥ ।
44) bṛha̠spati̍ rukthāma̠dā nyu̍kthāma̠dāni̠ bṛha̠spati̠-rbṛha̠spati̍ rukthāma̠dāni̍ ।
45) u̠kthā̠ma̠dāni̍ śagṃsiṣa chChagṃsiṣa dukthāma̠dā nyu̍kthāma̠dāni̍ śagṃsiṣat ।
45) u̠kthā̠ma̠dānītyu̍ktha - ma̠dāni̍ ।
46) śa̠gṃ̠si̠ṣa̠ditīti̍ śagṃsiṣa chChagṃsiṣa̠diti̍ ।
47) ityā̍hā̠hē tītyā̍ha ।
48) ā̠hai̠ tadē̠ta dā̍hā hai̠tat ।
49) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
50) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
51) a̠gnē ru̠ktha mu̠ktha ma̠gnē ra̠gnē ru̠ktham ।
52) u̠ktha-ntēna̠ tēnō̠ktha mu̠ktha-ntēna̍ ।
53) tēnai̠ vaiva tēna̠ tēnai̠va ।
54) ē̠vaina̍ mēna mē̠vai vaina̎m ।
55) ē̠na̠ man van vē̍na mēna̠ manu̍ ।
56) anu̍ śagṃsati śagṃsa̠ tyan vanu̍ śagṃsati ।
57) śa̠gṃ̠sa̠tīti̍ sagṃsati ।
॥ 35 ॥ (57/65)
॥ a. 8 ॥
1) sū̠yatē̠ vai vai sū̠yatē̍ sū̠yatē̠ vai ।
2) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
3) ē̠ṣō̎ 'gnī̠nā ma̍gnī̠nā mē̠ṣa ē̠ṣō̎ 'gnī̠nām ।
4) a̠gnī̠nāṃ yō yō̎ 'gnī̠nā ma̍gnī̠nāṃ yaḥ ।
5) ya u̠khāyā̍ mu̠khāyā̠ṃ yō ya u̠khāyā̎m ।
6) u̠khāyā̎-mbhri̠yatē̎ bhri̠yata̍ u̠khāyā̍ mu̠khāyā̎-mbhri̠yatē̎ ।
7) bhri̠yatē̠ ya-dya-dbhri̠yatē̎ bhri̠yatē̠ yat ।
8) yada̠dhō̍ 'dhō ya-dyada̠dhaḥ ।
9) a̠dha-ssā̠dayē̎-thsā̠dayē̍ da̠dhō̍ 'dha-ssā̠dayē̎t ।
10) sā̠dayē̠-dgarbhā̠ garbhā̎-ssā̠dayē̎-thsā̠dayē̠-dgarbhā̎ḥ ।
11) garbhā̎ḥ pra̠pādu̍kāḥ pra̠pādu̍kā̠ garbhā̠ garbhā̎ḥ pra̠pādu̍kāḥ ।
12) pra̠pādu̍kā-ssyu-ssyuḥ pra̠pādu̍kāḥ pra̠pādu̍kā-ssyuḥ ।
12) pra̠pādu̍kā̠ iti̍ pra - pādu̍kāḥ ।
13) syu̠ rathō̠ athō̎ syu-ssyu̠ rathō̎ ।
14) athō̠ yathā̠ yathā 'thō̠ athō̠ yathā̎ ।
14) athō̠ ityathō̎ ।
15) yathā̍ sa̠vā-thsa̠vā-dyathā̠ yathā̍ sa̠vāt ।
16) sa̠vā-tpra̍tyava̠rōha̍ti pratyava̠rōha̍ti sa̠vā-thsa̠vā-tpra̍tyava̠rōha̍ti ।
17) pra̠tya̠va̠rōha̍ti tā̠dṛ-ktā̠dṛ-kpra̍tyava̠rōha̍ti pratyava̠rōha̍ti tā̠dṛk ।
17) pra̠tya̠va̠rōha̠tīti̍ prati - a̠va̠rōha̍ti ।
18) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
19) ē̠va ta-ttadē̠ vaiva tat ।
20) tadā̍sa̠-ndyā̍sa̠ndī ta-ttadā̍sa̠ndī ।
21) ā̠sa̠ndī sā̍dayati sādaya tyāsa̠-ndyā̍sa̠ndī sā̍dayati ।
22) sā̠da̠ya̠ti̠ garbhā̍ṇā̠-ṅgarbhā̍ṇāgṃ sādayati sādayati̠ garbhā̍ṇām ।
23) garbhā̍ṇā̠-ndhṛtyai̠ dhṛtyai̠ garbhā̍ṇā̠-ṅgarbhā̍ṇā̠-ndhṛtyai̎ ।
24) dhṛtyā̠ apra̍pādā̠yā pra̍pādāya̠ dhṛtyai̠ dhṛtyā̠ apra̍pādāya ।
25) apra̍pādā̠ yāthō̠ athō̠ apra̍pādā̠yā pra̍pādā̠ yāthō̎ ।
25) apra̍pādā̠yētyapra̍ - pā̠dā̠ya̠ ।
26) athō̍ sa̠vagṃ sa̠va mathō̠ athō̍ sa̠vam ।
26) athō̠ ityathō̎ ।
27) sa̠va mē̠vaiva sa̠vagṃ sa̠va mē̠va ।
28) ē̠vaina̍ mēna mē̠vai vaina̎m ।
29) ē̠na̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠na̠ mē̠na̠-ṅka̠rō̠ti̠ ।
30) ka̠rō̠ti̠ garbhō̠ garbha̍ḥ karōti karōti̠ garbha̍ḥ ।
31) garbhō̠ vai vai garbhō̠ garbhō̠ vai ।
32) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
33) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
34) yadukhya̠ ukhyō̠ ya-dyadukhya̍ḥ ।
35) ukhyō̠ yōni̠-ryōni̠ rukhya̠ ukhyō̠ yōni̍ḥ ।
36) yōni̍-śśi̠kyagṃ̍ śi̠kya̍ṃ yōni̠-ryōni̍-śśi̠kya̎m ।
37) śi̠kya̍ṃ ya-dya chChi̠kyagṃ̍ śi̠kya̍ṃ yat ।
38) yachChi̠kyā̎ chChi̠kyā̎-dya-dyachChi̠kyā̎t ।
39) śi̠kyā̍du̠khā mu̠khāgṃ śi̠kyā̎ chChi̠kyā̍ du̠khām ।
40) u̠khā-nni̠rūhē̎-nni̠rūhē̍ du̠khā mu̠khā-nni̠rūhē̎t ।
41) ni̠rūhē̠-dyōnē̠-ryōnē̎-rni̠rūhē̎-nni̠rūhē̠-dyōnē̎ḥ ।
41) ni̠rūhē̠diti̍ niḥ - ūhē̎t ।
42) yōnē̠-rgarbha̠-ṅgarbha̠ṃ yōnē̠-ryōnē̠-rgarbha̎m ।
43) garbha̠-nni-rṇi-rgarbha̠-ṅgarbha̠-nniḥ ।
44) nir-ha̍ṇyā ddhanyā̠-nni-rṇir-ha̍ṇyāt ।
45) ha̠nyā̠ thṣaḍu̍dyāma̠gṃ̠ ṣaḍu̍dyāmagṃ hanyā ddhanyā̠ thṣaḍu̍dyāmam ।
46) ṣaḍu̍dyāmagṃ śi̠kyagṃ̍ śi̠kyagṃ̍ ṣaḍu̍dyāma̠gṃ̠ ṣaḍu̍dyāmagṃ śi̠kya̎m ।
46) ṣaḍu̍dyāma̠miti̠ ṣaṭ - u̠dyā̠ma̠m ।
47) śi̠kya̍-mbhavati bhavati śi̠kyagṃ̍ śi̠kya̍-mbhavati ।
48) bha̠va̠ti̠ ṣō̠ḍhā̠vi̠hi̠ta ṣṣō̍ḍhāvihi̠tō bha̍vati bhavati ṣōḍhāvihi̠taḥ ।
49) ṣō̠ḍhā̠vi̠hi̠tō vai vai ṣō̍ḍhāvihi̠ta ṣṣō̍ḍhāvihi̠tō vai ।
49) ṣō̠ḍhā̠vi̠hi̠ta iti̍ ṣōḍhā - vi̠hi̠taḥ ।
50) vai puru̍ṣa̠ḥ puru̍ṣō̠ vai vai puru̍ṣaḥ ।
॥ 36 ॥ (50/58)
1) puru̍ṣa ā̠tmā ''tmā puru̍ṣa̠ḥ puru̍ṣa ā̠tmā ।
2) ā̠tmā cha̍ chā̠tmā ''tmā cha̍ ।
3) cha̠ śira̠-śśira̍ścha cha̠ śira̍ḥ ।
4) śira̍ścha cha̠ śira̠-śśira̍ścha ।
5) cha̠ cha̠tvāri̍ cha̠tvāri̍ cha cha cha̠tvāri̍ ।
6) cha̠tvāryaṅgā̠ nyaṅgā̍ni cha̠tvāri̍ cha̠tvāryaṅgā̍ni ।
7) aṅgā̎ nyā̠tma-nnā̠tma-nnaṅgā̠ nyaṅgā̎ nyā̠tmann ।
8) ā̠tma-nnē̠vaivātma-nnā̠tma-nnē̠va ।
9) ē̠vaina̍ mēna mē̠vai vaina̎m ।
10) ē̠na̠-mbi̠bha̠rti̠ bi̠bha̠-rtyē̠na̠ mē̠na̠-mbi̠bha̠rti̠ ।
11) bi̠bha̠rti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rbibharti bibharti pra̠jāpa̍tiḥ ।
12) pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai ।
12) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
13) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
14) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
15) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
16) a̠gni stasya̠ tasyā̠gni ra̠gni stasya̍ ।
17) tasyō̠khōkhā tasya̠ tasyō̠khā ।
18) u̠khā cha̍ chō̠khōkhā cha̍ ।
19) chō̠lūkha̍la mu̠lūkha̍la-ñcha chō̠lūkha̍lam ।
20) u̠lūkha̍la-ñcha chō̠lūkha̍la mu̠lūkha̍la-ñcha ।
21) cha̠ stanau̠ stanau̍ cha cha̠ stanau̎ ।
22) stanau̠ tau tau stanau̠ stanau̠ tau ।
23) tā va̍syāsya̠ tau tā va̍sya ।
24) a̠sya̠ pra̠jāḥ pra̠jā a̍syāsya pra̠jāḥ ।
25) pra̠jā upōpa̍ pra̠jāḥ pra̠jā upa̍ ।
25) pra̠jā iti̍ pra - jāḥ ।
26) upa̍ jīvanti jīva̠-ntyupōpa̍ jīvanti ।
27) jī̠va̠nti̠ ya-dyaj jī̍vanti jīvanti̠ yat ।
28) yadu̠khā mu̠khāṃ ya-dyadu̠khām ।
29) u̠khā-ñcha̍ chō̠khā mu̠khā-ñcha̍ ।
30) chō̠lūkha̍la mu̠lūkha̍la-ñcha chō̠lūkha̍lam ।
31) u̠lūkha̍la-ñcha chō̠lūkha̍la mu̠lūkha̍la-ñcha ।
32) chō̠pa̠dadhā̎ tyupa̠dadhā̍ti cha chōpa̠dadhā̍ti ।
33) u̠pa̠dadhā̍ti̠ tābhyā̠-ntābhyā̍ mupa̠dadhā̎ tyupa̠dadhā̍ti̠ tābhyā̎m ।
33) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
34) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
35) ē̠va yaja̍mānō̠ yaja̍māna ē̠vaiva yaja̍mānaḥ ।
36) yaja̍mānō̠ 'muṣmi̍-nna̠muṣmi̠n̠. yaja̍mānō̠ yaja̍mānō̠ 'muṣminn̍ ।
37) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
38) lō̠kē̎ 'gni ma̠gnim ँlō̠kē lō̠kē̎ 'gnim ।
39) a̠gni-ndu̍hē duhē̠ 'gni ma̠gni-ndu̍hē ।
40) du̠hē̠ sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠rō du̍hē duhē saṃvathsa̠raḥ ।
41) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai ।
41) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
42) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
43) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
44) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
45) a̠gni stasya̠ tasyā̠gni ra̠gni stasya̍ ।
46) tasya̍ trēdhāvihi̠tā strē̍dhāvihi̠tā stasya̠ tasya̍ trēdhāvihi̠tāḥ ।
47) trē̠dhā̠vi̠hi̠tā iṣṭa̍kā̠ iṣṭa̍kā strēdhāvihi̠tā strē̍dhāvihi̠tā iṣṭa̍kāḥ ।
47) trē̠dhā̠vi̠hi̠tā iti̍ trēdhā - vi̠hi̠tāḥ ।
48) iṣṭa̍kāḥ prājāpa̠tyāḥ prā̍jāpa̠tyā iṣṭa̍kā̠ iṣṭa̍kāḥ prājāpa̠tyāḥ ।
49) prā̠jā̠pa̠tyā vai̎ṣṇa̠vī-rvai̎ṣṇa̠vīḥ prā̍jāpa̠tyāḥ prā̍jāpa̠tyā vai̎ṣṇa̠vīḥ ।
49) prā̠jā̠pa̠tyā iti̍ prājā - pa̠tyā̠ḥ ।
50) vai̠ṣṇa̠vī-rvai̎śvakarma̠ṇī-rvai̎śvakarma̠ṇī-rvai̎ṣṇa̠vī-rvai̎ṣṇa̠vī-rvai̎śvakarma̠ṇīḥ ।
॥ 37 ॥ (50/56)
1) vai̠śva̠ka̠rma̠ṇī ra̍hōrā̠trāṇya̍ hōrā̠trāṇi̍ vaiśvakarma̠ṇī-rvai̎śvakarma̠ṇī ra̍hōrā̠trāṇi̍ ।
1) vai̠śva̠ka̠rma̠ṇīriti̍ vaiśva - ka̠rma̠ṇīḥ ।
2) a̠hō̠rā̠trā ṇyē̠vaivā hō̍rā̠trā ṇya̍hōrā̠trāṇyē̠va ।
2) a̠hō̠rā̠trāṇītya̍haḥ - rā̠trāṇi̍ ।
3) ē̠vāsyā̎ syai̠vai vāsya̍ ।
4) a̠sya̠ prā̠jā̠pa̠tyāḥ prā̍jāpa̠tyā a̍syāsya prājāpa̠tyāḥ ।
5) prā̠jā̠pa̠tyā ya-dya-tprā̍jāpa̠tyāḥ prā̍jāpa̠tyā yat ।
5) prā̠jā̠pa̠tyā iti̍ prājā - pa̠tyāḥ ।
6) yadukhya̠ mukhya̠ṃ ya-dyadukhya̎m ।
7) ukhya̍-mbi̠bharti̍ bi̠bha-rtyukhya̠ mukhya̍-mbi̠bharti̍ ।
8) bi̠bharti̍ prājāpa̠tyāḥ prā̍jāpa̠tyā bi̠bharti̍ bi̠bharti̍ prājāpa̠tyāḥ ।
9) prā̠jā̠pa̠tyā ē̠vaiva prā̍jāpa̠tyāḥ prā̍jāpa̠tyā ē̠va ।
9) prā̠jā̠pa̠tyā iti̍ prājā - pa̠tyāḥ ।
10) ē̠va ta-ttadē̠ vaiva tat ।
11) tadu pōpa̠ ta-ttadupa̍ ।
12) upa̍ dhattē dhatta̠ upōpa̍ dhattē ।
13) dha̠ttē̠ ya-dya-ddha̍ttē dhattē̠ yat ।
14) ya-thsa̠midha̍-ssa̠midhō̠ ya-dya-thsa̠midha̍ḥ ।
15) sa̠midha̍ ā̠dadhā̎ tyā̠dadhā̍ti sa̠midha̍-ssa̠midha̍ ā̠dadhā̍ti ।
15) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
16) ā̠dadhā̍ti vaiṣṇa̠vā vai̎ṣṇa̠vā ā̠dadhā̎ tyā̠dadhā̍ti vaiṣṇa̠vāḥ ।
16) ā̠dadhā̠tītyā̎ - dadhā̍ti ।
17) vai̠ṣṇa̠vā vai vai vai̎ṣṇa̠vā vai̎ṣṇa̠vā vai ।
18) vai vana̠spata̍yō̠ vana̠spata̍yō̠ vai vai vana̠spata̍yaḥ ।
19) vana̠spata̍yō vaiṣṇa̠vī-rvai̎ṣṇa̠vī-rvana̠spata̍yō̠ vana̠spata̍yō vaiṣṇa̠vīḥ ।
20) vai̠ṣṇa̠vī rē̠vaiva vai̎ṣṇa̠vī-rvai̎ṣṇa̠vī rē̠va ।
21) ē̠va ta-ttadē̠ vaiva tat ।
22) tadupōpa̠ ta-ttadupa̍ ।
23) upa̍ dhattē dhatta̠ upōpa̍ dhattē ।
24) dha̠ttē̠ ya-dya-ddha̍ttē dhattē̠ yat ।
25) yadiṣṭa̍kābhi̠ riṣṭa̍kābhi̠-rya-dyadiṣṭa̍kābhiḥ ।
26) iṣṭa̍kābhi ra̠gni ma̠gni miṣṭa̍kābhi̠ riṣṭa̍kābhi ra̠gnim ।
27) a̠gni-ñchi̠nōti̍ chi̠nō tya̠gni ma̠gni-ñchi̠nōti̍ ।
28) chi̠nōtī̠ya mi̠ya-ñchi̠nōti̍ chi̠nōtī̠yam ।
29) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
30) vai vi̠śvaka̍rmā vi̠śvaka̍rmā̠ vai vai vi̠śvaka̍rmā ।
31) vi̠śvaka̍rmā vaiśvakarma̠ṇī-rvai̎śvakarma̠ṇī-rvi̠śvaka̍rmā vi̠śvaka̍rmā vaiśvakarma̠ṇīḥ ।
31) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
32) vai̠śva̠ka̠rma̠ṇī rē̠vaiva vai̎śvakarma̠ṇī-rvai̎śvakarma̠ṇī rē̠va ।
32) vai̠śva̠ka̠rma̠ṇīriti̍ vaiśva - ka̠rma̠ṇīḥ ।
33) ē̠va ta-ttadē̠ vaiva tat ।
34) tadupōpa̠ ta-ttadupa̍ ।
35) upa̍ dhattē dhatta̠ upōpa̍ dhattē ।
36) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
37) tasmā̍ dāhu rāhu̠ stasmā̠-ttasmā̍ dāhuḥ ।
38) ā̠hu̠ stri̠vṛ-ttri̠vṛ dā̍hu rāhu stri̠vṛt ।
39) tri̠vṛ da̠gni ra̠gni stri̠vṛ-ttri̠vṛ da̠gniḥ ।
39) tri̠vṛditi̍ tri - vṛt ।
40) a̠gni ritī tya̠gni ra̠gni riti̍ ।
41) iti̠ ta-nta mitīti̠ tam ।
42) taṃ vai vai ta-ntaṃ vai ।
43) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
44) ē̠taṃ yaja̍mānō̠ yaja̍māna ē̠ta mē̠taṃ yaja̍mānaḥ ।
45) yaja̍māna ē̠vaiva yaja̍mānō̠ yaja̍māna ē̠va ।
46) ē̠va chi̍nvīta chinvītai̠ vaiva chi̍nvīta ।
47) chi̠nvī̠ta̠ ya-dyach chi̍nvīta chinvīta̠ yat ।
48) yada̍syāsya̠ ya-dyada̍sya ।
49) a̠syā̠nyō̎(1̠) 'nyō̎ 'syāsyā̠nyaḥ ।
50) a̠nya śchi̍nu̠yāch chi̍nu̠yā da̠nyō̎ 'nya śchi̍nu̠yāt ।
51) chi̠nu̠yā-dya-dyach chi̍nu̠yāch chi̍nu̠yā-dyat ।
52) ya-tta-ntaṃ ya-dya-ttam ।
53) ta-ndakṣi̍ṇābhi̠-rdakṣi̍ṇābhi̠ sta-nta-ndakṣi̍ṇābhiḥ ।
54) dakṣi̍ṇābhi̠-rna na dakṣi̍ṇābhi̠-rdakṣi̍ṇābhi̠-rna ।
55) na rā̠dhayē̎-drā̠dhayē̠-nna na rā̠dhayē̎t ।
56) rā̠dhayē̍ da̠gni ma̠gnigṃ rā̠dhayē̎-drā̠dhayē̍ da̠gnim ।
57) a̠gni ma̍syā syā̠gni ma̠gni ma̍sya ।
58) a̠sya̠ vṛ̠ñjī̠ta̠ vṛ̠ñjī̠tā̠ syā̠sya̠ vṛ̠ñjī̠ta̠ ।
59) vṛ̠ñjī̠ta̠ yō yō vṛ̍ñjīta vṛñjīta̠ yaḥ ।
60) yō̎ 'syāsya̠ yō yō̎ 'sya ।
61) a̠syā̠gni ma̠gni ma̍syā syā̠gnim ।
62) a̠gni-ñchi̍nu̠yāch chi̍nu̠yā da̠gni ma̠gni-ñchi̍nu̠yāt ।
63) chi̠nu̠yā-tta-nta-ñchi̍nu̠yāch chi̍nu̠yā-ttam ।
64) ta-ndakṣi̍ṇābhi̠-rdakṣi̍ṇābhi̠ sta-nta-ndakṣi̍ṇābhiḥ ।
65) dakṣi̍ṇābhī rādhayē-drādhayē̠-ddakṣi̍ṇābhi̠-rdakṣi̍ṇābhī rādhayēt ।
66) rā̠dha̠yē̠ da̠gni ma̠gnigṃ rā̍dhayē-drādhayē da̠gnim ।
67) a̠gni mē̠vai vāgni ma̠gni mē̠va ।
68) ē̠va ta-ttadē̠ vaiva tat ।
69) ta-thspṛ̍ṇōti spṛṇōti̠ ta-tta-thspṛ̍ṇōti ।
70) spṛ̠ṇō̠tīti̍ spṛṇōti ।
॥ 38 ॥ (70/79)
॥ a. 9 ॥
1) pra̠jāpa̍ti ra̠gni ma̠gni-mpra̠jāpa̍tiḥ pra̠jāpa̍ti ra̠gnim ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) a̠gni ma̍chinutā chinutā̠gni ma̠gni ma̍chinuta ।
3) a̠chi̠nu̠ta̠ rtubhir̍. ṛ̠tubhi̍ rachinutā chinuta̠ rtubhi̍ḥ ।
4) ṛ̠tubhi̍-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠ra mṛ̠tubhir̍. ṛ̠tubhi̍-ssaṃvathsa̠ram ।
4) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
5) sa̠ṃva̠thsa̠raṃ va̍sa̠ntēna̍ vasa̠ntēna̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ va̍sa̠ntēna̍ ।
5) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
6) va̠sa̠ntē nai̠vaiva va̍sa̠ntēna̍ vasa̠ntēnai̠va ।
7) ē̠vāsyā̎ syai̠vai vāsya̍ ।
8) a̠sya̠ pū̠rvā̠rdha-mpū̎rvā̠rdha ma̍syāsya pūrvā̠rdham ।
9) pū̠rvā̠rdha ma̍chinutā chinuta pūrvā̠rdha-mpū̎rvā̠rdha ma̍chinuta ।
9) pū̠rvā̠rdhamiti̍ pūrva - a̠rdham ।
10) a̠chi̠nu̠ta̠ grī̠ṣmēṇa̍ grī̠ṣmēṇā̍ chinutā chinuta grī̠ṣmēṇa̍ ।
11) grī̠ṣmēṇa̠ dakṣi̍ṇa̠-ndakṣi̍ṇa-ṅgrī̠ṣmēṇa̍ grī̠ṣmēṇa̠ dakṣi̍ṇam ।
12) dakṣi̍ṇa-mpa̠kṣa-mpa̠kṣa-ndakṣi̍ṇa̠-ndakṣi̍ṇa-mpa̠kṣam ।
13) pa̠kṣaṃ va̠r̠ṣābhi̍-rva̠r̠ṣābhi̍ḥ pa̠kṣa-mpa̠kṣaṃ va̠r̠ṣābhi̍ḥ ।
14) va̠r̠ṣābhi̠ḥ puchCha̠-mpuchCha̍ṃ va̠r̠ṣābhi̍-rva̠r̠ṣābhi̠ḥ puchCha̎m ।
15) puchChagṃ̍ śa̠radā̍ śa̠radā̠ puchCha̠-mpuchChagṃ̍ śa̠radā̎ ।
16) śa̠radōtta̍ra̠ mutta̍ragṃ śa̠radā̍ śa̠radōtta̍ram ।
17) utta̍ra-mpa̠kṣa-mpa̠kṣa mutta̍ra̠ mutta̍ra-mpa̠kṣam ।
17) utta̍ra̠mityut - ta̠ra̠m ।
18) pa̠kṣagṃ hē̍ma̠ntēna̍ hēma̠ntēna̍ pa̠kṣa-mpa̠kṣagṃ hē̍ma̠ntēna̍ ।
19) hē̠ma̠ntēna̠ maddhya̠-mmaddhyagṃ̍ hēma̠ntēna̍ hēma̠ntēna̠ maddhya̎m ।
20) maddhya̠-mbrahma̍ṇā̠ brahma̍ṇā̠ maddhya̠-mmaddhya̠-mbrahma̍ṇā ।
21) brahma̍ṇā̠ vai vai brahma̍ṇā̠ brahma̍ṇā̠ vai ।
22) vā a̍syāsya̠ vai vā a̍sya ।
23) a̠sya̠ ta-ttada̍syāsya̠ tat ।
24) ta-tpū̎rvā̠rdha-mpū̎rvā̠rdha-nta-tta-tpū̎rvā̠rdham ।
25) pū̠rvā̠rdha ma̍chinutā chinuta pūrvā̠rdha-mpū̎rvā̠rdha ma̍chinuta ।
25) pū̠rvā̠rdhamiti̍ pūrva - a̠rdham ।
26) a̠chi̠nu̠ta̠ kṣa̠trēṇa̍ kṣa̠trēṇā̍ chinutā chinuta kṣa̠trēṇa̍ ।
27) kṣa̠trēṇa̠ dakṣi̍ṇa̠-ndakṣi̍ṇa-ṅkṣa̠trēṇa̍ kṣa̠trēṇa̠ dakṣi̍ṇam ।
28) dakṣi̍ṇa-mpa̠kṣa-mpa̠kṣa-ndakṣi̍ṇa̠-ndakṣi̍ṇa-mpa̠kṣam ।
29) pa̠kṣa-mpa̠śubhi̍ḥ pa̠śubhi̍ḥ pa̠kṣa-mpa̠kṣa-mpa̠śubhi̍ḥ ।
30) pa̠śubhi̠ḥ puchCha̠-mpuchCha̍-mpa̠śubhi̍ḥ pa̠śubhi̠ḥ puchCha̎m ।
30) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
31) puchCha̍ṃ vi̠śā vi̠śā puchCha̠-mpuchCha̍ṃ vi̠śā ।
32) vi̠śōtta̍ra̠ mutta̍raṃ vi̠śā vi̠śōtta̍ram ।
33) utta̍ra-mpa̠kṣa-mpa̠kṣa mutta̍ra̠ mutta̍ra-mpa̠kṣam ।
33) utta̍ra̠mityut - ta̠ra̠m ।
34) pa̠kṣa mā̠śayā̠ ''śayā̍ pa̠kṣa-mpa̠kṣa mā̠śayā̎ ।
35) ā̠śayā̠ maddhya̠-mmaddhya̍ mā̠śayā̠ ''śayā̠ maddhya̎m ।
36) maddhya̠ṃ yō yō maddhya̠-mmaddhya̠ṃ yaḥ ।
37) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
38) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
39) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
40) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
41) chi̠nu̠ta ṛ̠tubhir̍. ṛ̠tubhi̍ śchinu̠tē chi̍nu̠ta ṛ̠tubhi̍ḥ ।
42) ṛ̠tubhi̍ rē̠vaiva rtubhir̍. ṛ̠tubhi̍ rē̠va ।
42) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
43) ē̠vaina̍ mēna mē̠vai vaina̎m ।
44) ē̠na̠-ñchi̠nu̠tē̠ chi̠nu̠ta̠ ē̠na̠ mē̠na̠-ñchi̠nu̠tē̠ ।
45) chi̠nu̠tē 'thō̠ athō̍ chinutē chinu̠tē 'thō̎ ।
46) athō̍ ē̠ta dē̠ta dathō̠ athō̍ ē̠tat ।
46) athō̠ ityathō̎ ।
47) ē̠tadē̠ vaivai tadē̠ tadē̠va ।
48) ē̠va sarva̠gṃ̠ sarva̍ mē̠vaiva sarva̎m ।
49) sarva̠ mavāva̠ sarva̠gṃ̠ sarva̠ mava̍ ।
50) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
॥ 39 ॥ (50/60)
1) ru̠ndhē̠ śṛ̠ṇvanti̍ śṛ̠ṇvanti̍ rundhē rundhē śṛ̠ṇvanti̍ ।
2) śṛ̠ṇva-ntyē̍na mēnagṃ śṛ̠ṇvanti̍ śṛ̠ṇva-ntyē̍nam ।
3) ē̠na̠ ma̠gni ma̠gni mē̍na mēna ma̠gnim ।
4) a̠gni-ñchi̍kyā̠na-ñchi̍kyā̠na ma̠gni ma̠gni-ñchi̍kyā̠nam ।
5) chi̠kyā̠na mattyatti̍ chikyā̠na-ñchi̍kyā̠na matti̍ ।
6) attyanna̠ manna̠ mattya ttyanna̎m ।
7) anna̠gṃ̠ rōcha̍tē̠ rōcha̠tē 'nna̠ manna̠gṃ̠ rōcha̍tē ।
8) rōcha̍ta i̠ya mi̠yagṃ rōcha̍tē̠ rōcha̍ta i̠yam ।
9) i̠yaṃ vāva vāvēya mi̠yaṃ vāva ।
10) vāva pra̍tha̠mā pra̍tha̠mā vāva vāva pra̍tha̠mā ।
11) pra̠tha̠mā chiti̠ śchiti̍ḥ pratha̠mā pra̍tha̠mā chiti̍ḥ ।
12) chiti̠ rōṣa̍dhaya̠ ōṣa̍dhaya̠ śchiti̠ śchiti̠ rōṣa̍dhayaḥ ।
13) ōṣa̍dhayō̠ vana̠spata̍yō̠ vana̠spata̍ya̠ ōṣa̍dhaya̠ ōṣa̍dhayō̠ vana̠spata̍yaḥ ।
14) vana̠spata̍ya̠ḥ purī̍ṣa̠-mpurī̍ṣa̠ṃ vana̠spata̍yō̠ vana̠spata̍ya̠ḥ purī̍ṣam ।
15) purī̍ṣa ma̠ntari̍kṣa ma̠ntari̍kṣa̠-mpurī̍ṣa̠-mpurī̍ṣa ma̠ntari̍kṣam ।
16) a̠ntari̍kṣa-ndvi̠tīyā̎ dvi̠tīyā̠ 'ntari̍kṣa ma̠ntari̍kṣa-ndvi̠tīyā̎ ।
17) dvi̠tīyā̠ vayāgṃ̍si̠ vayāgṃ̍si dvi̠tīyā̎ dvi̠tīyā̠ vayāgṃ̍si ।
18) vayāgṃ̍si̠ purī̍ṣa̠-mpurī̍ṣa̠ṃ vayāgṃ̍si̠ vayāgṃ̍si̠ purī̍ṣam ।
19) purī̍ṣa ma̠sā va̠sau purī̍ṣa̠-mpurī̍ṣa ma̠sau ।
20) a̠sau tṛ̠tīyā̍ tṛ̠tīyā̠ 'sā va̠sau tṛ̠tīyā̎ ।
21) tṛ̠tīyā̠ nakṣa̍trāṇi̠ nakṣa̍trāṇi tṛ̠tīyā̍ tṛ̠tīyā̠ nakṣa̍trāṇi ।
22) nakṣa̍trāṇi̠ purī̍ṣa̠-mpurī̍ṣa̠-nnakṣa̍trāṇi̠ nakṣa̍trāṇi̠ purī̍ṣam ।
23) purī̍ṣaṃ ya̠jñō ya̠jñaḥ purī̍ṣa̠-mpurī̍ṣaṃ ya̠jñaḥ ।
24) ya̠jña ścha̍tu̠rthī cha̍tu̠rthī ya̠jñō ya̠jña ścha̍tu̠rthī ।
25) cha̠tu̠rthī dakṣi̍ṇā̠ dakṣi̍ṇā chatu̠rthī cha̍tu̠rthī dakṣi̍ṇā ।
26) dakṣi̍ṇā̠ purī̍ṣa̠-mpurī̍ṣa̠-ndakṣi̍ṇā̠ dakṣi̍ṇā̠ purī̍ṣam ।
27) purī̍ṣa̠ṃ yaja̍mānō̠ yaja̍māna̠ḥ purī̍ṣa̠-mpurī̍ṣa̠ṃ yaja̍mānaḥ ।
28) yaja̍mānaḥ pañcha̠mī pa̍ñcha̠mī yaja̍mānō̠ yaja̍mānaḥ pañcha̠mī ।
29) pa̠ñcha̠mī pra̠jā pra̠jā pa̍ñcha̠mī pa̍ñcha̠mī pra̠jā ।
30) pra̠jā purī̍ṣa̠-mpurī̍ṣa-mpra̠jā pra̠jā purī̍ṣam ।
30) pra̠jēti̍ pra - jā ।
31) purī̍ṣa̠ṃ ya-dya-tpurī̍ṣa̠-mpurī̍ṣa̠ṃ yat ।
32) ya-ttrichi̍tīka̠-ntrichi̍tīka̠ṃ ya-dya-ttrichi̍tīkam ।
33) trichi̍tīka-ñchinvī̠ta chi̍nvī̠ta trichi̍tīka̠-ntrichi̍tīka̠-ñchinvī̠ta ।
33) trichi̍tīka̠miti̠ tri - chi̠tī̠ka̠m ।
34) chi̠nvī̠ta ya̠jñaṃ ya̠jña-ñchi̍nvī̠ta chi̍nvī̠ta ya̠jñam ।
35) ya̠jña-ndakṣi̍ṇā̠-ndakṣi̍ṇāṃ ya̠jñaṃ ya̠jña-ndakṣi̍ṇām ।
36) dakṣi̍ṇā mā̠tmāna̍ mā̠tmāna̠-ndakṣi̍ṇā̠-ndakṣi̍ṇā mā̠tmāna̎m ।
37) ā̠tmāna̍-mpra̠jā-mpra̠jā mā̠tmāna̍ mā̠tmāna̍-mpra̠jām ।
38) pra̠jā ma̠nta ra̠ntaḥ pra̠jā-mpra̠jā ma̠ntaḥ ।
38) pra̠jāmiti̍ pra - jām ।
39) a̠nta ri̍yā diyā da̠nta ra̠nta ri̍yāt ।
40) i̠yā̠-ttasmā̠-ttasmā̍ diyā diyā̠-ttasmā̎t ।
41) tasmā̠-tpañcha̍chitīka̠ḥ pañcha̍chitīka̠ stasmā̠-ttasmā̠-tpañcha̍chitīkaḥ ।
42) pañcha̍chitīka śchēta̠vya̍ śchēta̠vya̍ḥ pañcha̍chitīka̠ḥ pañcha̍chitīka śchēta̠vya̍ḥ ।
42) pañcha̍chitīka̠ iti̠ pañcha̍ - chi̠tī̠ka̠ḥ ।
43) chē̠ta̠vya̍ ē̠ta dē̠tach chē̍ta̠vya̍ śchēta̠vya̍ ē̠tat ।
44) ē̠ta dē̠vai vaita dē̠ta dē̠va ।
45) ē̠va sarva̠gṃ̠ sarva̍ mē̠vaiva sarva̎m ।
46) sarvagg̍ spṛṇōti spṛṇōti̠ sarva̠gṃ̠ sarvagg̍ spṛṇōti ।
47) spṛ̠ṇō̠ti̠ ya-dya-thspṛ̍ṇōti spṛṇōti̠ yat ।
48) ya-tti̠sra sti̠srō ya-dya-tti̠sraḥ ।
49) ti̠sra śchita̍ya̠ śchita̍ya sti̠sra sti̠sra śchita̍yaḥ ।
50) chita̍ya stri̠vṛ-ttri̠vṛch chita̍ya̠ śchita̍ya stri̠vṛt ।
॥ 40 ॥ (50/54)
1) tri̠vṛddhi hi tri̠vṛ-ttri̠vṛddhi ।
1) tri̠vṛditi̍ tri - vṛt ।
2) hya̍gni ra̠gnir-hi hya̍gniḥ ।
3) a̠gni-rya-dyada̠gni ra̠gni-ryat ।
4) ya-ddvē dvē ya-dya-ddvē ।
5) dvē dvi̠pā-ddvi̠pā-ddvē dvē dvi̠pāt ।
5) dvē iti̠ dvē ।
6) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
6) dvi̠pāditi̍ dvi - pāt ।
7) yaja̍māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̍ṣṭhityai ।
8) prati̍ṣṭhityai̠ pañcha̠ pañcha̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ pañcha̍ ।
8) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
9) pañcha̠ chita̍ya̠ śchita̍ya̠ḥ pañcha̠ pañcha̠ chita̍yaḥ ।
10) chita̍yō bhavanti bhavanti̠ chita̍ya̠ śchita̍yō bhavanti ।
11) bha̠va̠nti̠ pāṅkta̠ḥ pāṅktō̍ bhavanti bhavanti̠ pāṅkta̍ḥ ।
12) pāṅkta̠ḥ puru̍ṣa̠ḥ puru̍ṣa̠ḥ pāṅkta̠ḥ pāṅkta̠ḥ puru̍ṣaḥ ।
13) puru̍ṣa ā̠tmāna̍ mā̠tmāna̠-mpuru̍ṣa̠ḥ puru̍ṣa ā̠tmāna̎m ।
14) ā̠tmāna̍ mē̠vai vātmāna̍ mā̠tmāna̍ mē̠va ।
15) ē̠va spṛ̍ṇōti spṛṇō tyē̠vaiva spṛ̍ṇōti ।
16) spṛ̠ṇō̠ti̠ pañcha̠ pañcha̍ spṛṇōti spṛṇōti̠ pañcha̍ ।
17) pañcha̠ chita̍ya̠ śchita̍ya̠ḥ pañcha̠ pañcha̠ chita̍yaḥ ।
18) chita̍yō bhavanti bhavanti̠ chita̍ya̠ śchita̍yō bhavanti ।
19) bha̠va̠nti̠ pa̠ñchabhi̍ḥ pa̠ñchabhi̍-rbhavanti bhavanti pa̠ñchabhi̍ḥ ।
20) pa̠ñchabhi̠ḥ purī̍ṣai̠ḥ purī̍ṣaiḥ pa̠ñchabhi̍ḥ pa̠ñchabhi̠ḥ purī̍ṣaiḥ ।
20) pa̠ñchabhi̠riti̍ pa̠ñcha - bhi̠ḥ ।
21) purī̍ṣai ra̠bhya̍bhi purī̍ṣai̠ḥ purī̍ṣai ra̠bhi ।
22) a̠bhyū̍ha tyūha tya̠bhyā̎(1̠) bhyū̍hati ।
23) ū̠ha̠ti̠ daśa̠ daśō̍ha tyūhati̠ daśa̍ ।
24) daśa̠ sagṃ sa-ndaśa̠ daśa̠ sam ।
25) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
26) pa̠dya̠ntē̠ daśā̎kṣarō̠ daśā̎kṣaraḥ padyantē padyantē̠ daśā̎kṣaraḥ ।
27) daśā̎kṣarō̠ vai vai daśā̎kṣarō̠ daśā̎kṣarō̠ vai ।
27) daśā̎kṣara̠ iti̠ daśa̍ - a̠kṣa̠ra̠ḥ ।
28) vai puru̍ṣa̠ḥ puru̍ṣō̠ vai vai puru̍ṣaḥ ।
29) puru̍ṣō̠ yāvā̠n̠. yāvā̠-npuru̍ṣa̠ḥ puru̍ṣō̠ yāvān̍ ।
30) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va ।
31) ē̠va puru̍ṣa̠ḥ puru̍ṣa ē̠vaiva puru̍ṣaḥ ।
32) puru̍ṣa̠ sta-nta-mpuru̍ṣa̠ḥ puru̍ṣa̠ stam ।
33) tagg spṛ̍ṇōti spṛṇōti̠ ta-ntagg spṛ̍ṇōti ।
34) spṛ̠ṇō̠ tyathō̠ athō̎ spṛṇōti spṛṇō̠ tyathō̎ ।
35) athō̠ daśā̎kṣarā̠ daśā̎kṣa̠rā 'thō̠ athō̠ daśā̎kṣarā ।
35) athō̠ ityathō̎ ।
36) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
36) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
37) vi̠rāḍanna̠ manna̍ṃ vi̠rā-ḍvi̠rāḍanna̎m ।
37) vi̠rāḍiti̍ vi - rāṭ ।
38) anna̍ṃ vi̠rā-ḍvi̠rāḍanna̠ manna̍ṃ vi̠rāṭ ।
39) vi̠rā-ḍvi̠rāji̍ vi̠rāji̍ vi̠rā-ḍvi̠rā-ḍvi̠rāji̍ ।
39) vi̠rāḍiti̍ vi - rāṭ ।
40) vi̠rā jyē̠vaiva vi̠rāji̍ vi̠rā jyē̠va ।
40) vi̠rājīti̍ vi - rāji̍ ।
41) ē̠vānnādyē̠ 'nnādya̍ ē̠vai vānnādyē̎ ।
42) a̠nnādyē̠ prati̠ pratya̠nnādyē̠ 'nnādyē̠ prati̍ ।
42) a̠nnādya̠ itya̍nna - adyē̎ ।
43) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
44) ti̠ṣṭha̠ti̠ sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠ra sti̍ṣṭhati tiṣṭhati saṃvathsa̠raḥ ।
45) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai ।
45) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
46) vai ṣa̠ṣṭhī ṣa̠ṣṭhī vai vai ṣa̠ṣṭhī ।
47) ṣa̠ṣṭhī chiti̠ śchiti̍ ṣṣa̠ṣṭhī ṣa̠ṣṭhī chiti̍ḥ ।
48) chitir̍. ṛ̠tava̍ ṛ̠tava̠ śchiti̠ śchitir̍. ṛ̠tava̍ḥ ।
49) ṛ̠tava̠ḥ purī̍ṣa̠-mpurī̍ṣa mṛ̠tava̍ ṛ̠tava̠ḥ purī̍ṣam ।
50) purī̍ṣa̠gṃ̠ ṣa-ṭthṣaṭ purī̍ṣa̠-mpurī̍ṣa̠gṃ̠ ṣaṭ ।
51) ṣaṭ chita̍ya̠ śchita̍ya̠ ṣṣa-ṭthṣaṭ chita̍yaḥ ।
52) chita̍yō bhavanti bhavanti̠ chita̍ya̠ śchita̍yō bhavanti ।
53) bha̠va̠nti̠ ṣa-ṭthṣa-ḍbha̍vanti bhavanti̠ ṣaṭ ।
54) ṣaṭ purī̍ṣāṇi̠ purī̍ṣāṇi̠ ṣa-ṭthṣaṭ purī̍ṣāṇi ।
55) purī̍ṣāṇi̠ dvāda̍śa̠ dvāda̍śa̠ purī̍ṣāṇi̠ purī̍ṣāṇi̠ dvāda̍śa ।
56) dvāda̍śa̠ sagṃ sa-ndvāda̍śa̠ dvāda̍śa̠ sam ।
57) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
58) pa̠dya̠ntē̠ dvāda̍śa̠ dvāda̍śa padyantē padyantē̠ dvāda̍śa ।
59) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
60) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ ।
61) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠rē sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rē ।
61) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
62) sa̠ṃva̠thsa̠ra ē̠vaiva sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra ē̠va ।
62) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
63) ē̠va prati̠ pratyē̠ vaiva prati̍ ।
64) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
65) ti̠ṣṭha̠tīti̍ tiṣṭhati ।
॥ 41 ॥ (65/80)
॥ a. 10 ॥
1) rōhi̍tō dhū̠mrarō̍hitō dhū̠mrarō̍hitō̠ rōhi̍tō̠ rōhi̍tō dhū̠mrarō̍hitaḥ ।
2) dhū̠mrarō̍hitaḥ ka̠rkandhu̍rōhitaḥ ka̠rkandhu̍rōhitō dhū̠mrarō̍hitō dhū̠mrarō̍hitaḥ ka̠rkandhu̍rōhitaḥ ।
2) dhū̠mrarō̍hita̠ iti̍ dhū̠mra - rō̠hi̠ta̠ḥ ।
3) ka̠rkandhu̍rōhita̠ stē tē ka̠rkandhu̍rōhitaḥ ka̠rkandhu̍rōhita̠ stē ।
3) ka̠rkandhu̍rōhita̠ iti̍ ka̠rkandhu̍ - rō̠hi̠ta̠ḥ ।
4) tē prā̍jāpa̠tyāḥ prā̍jāpa̠tyā stē tē prā̍jāpa̠tyāḥ ।
5) prā̠jā̠pa̠tyā ba̠bhru-rba̠bhruḥ prā̍jāpa̠tyāḥ prā̍jāpa̠tyā ba̠bhruḥ ।
5) prā̠jā̠pa̠tyā iti̍ prājā - pa̠tyāḥ ।
6) ba̠bhru ra̍ru̠ṇaba̍bhru raru̠ṇaba̍bhru-rba̠bhru-rba̠bhru ra̍ru̠ṇaba̍bhruḥ ।
7) a̠ru̠ṇaba̍bhru̠-śśuka̍babhru̠-śśuka̍babhru raru̠ṇaba̍bhru raru̠ṇaba̍bhru̠-śśuka̍babhruḥ ।
7) a̠ru̠ṇaba̍bhru̠ritya̍ru̠ṇa - ba̠bhru̠ḥ ।
8) śuka̍babhru̠ stē tē śuka̍babhru̠-śśuka̍babhru̠ stē ।
8) śuka̍babhru̠riti̠ śuka̍ - ba̠bhru̠ḥ ।
9) tē rau̠drā rau̠drā stē tē rau̠drāḥ ।
10) rau̠drā-śśyēta̠-śśyētō̍ rau̠drā rau̠drā-śśyēta̍ḥ ।
11) śyēta̍-śśyētā̠kṣa-śśyē̍tā̠kṣa-śśyēta̠-śśyēta̍-śśyētā̠kṣaḥ ।
12) śyē̠tā̠kṣa-śśyēta̍grīva̠-śśyēta̍grīva-śśyētā̠kṣa-śśyē̍tā̠kṣa-śśyēta̍grīvaḥ ।
12) śyē̠tā̠kṣa iti̍ śyēta - a̠kṣaḥ ।
13) śyēta̍grīva̠ stē tē śyēta̍grīva̠-śśyēta̍grīva̠ stē ।
13) śyēta̍grīva̠ iti̠ śyēta̍ - grī̠va̠ḥ ।
14) tē pi̍tṛdēva̠tyā̎ḥ pitṛdēva̠tyā̎ stē tē pi̍tṛdēva̠tyā̎ḥ ।
15) pi̠tṛ̠dē̠va̠tyā̎ sti̠sra sti̠sraḥ pi̍tṛdēva̠tyā̎ḥ pitṛdēva̠tyā̎ sti̠sraḥ ।
15) pi̠tṛ̠dē̠va̠tyā̍ iti̍ pitṛ - dē̠va̠tyā̎ḥ ।
16) ti̠sraḥ kṛ̠ṣṇāḥ kṛ̠ṣṇā sti̠sra sti̠sraḥ kṛ̠ṣṇāḥ ।
17) kṛ̠ṣṇā va̠śā va̠śāḥ kṛ̠ṣṇāḥ kṛ̠ṣṇā va̠śāḥ ।
18) va̠śā vā̍ru̠ṇyō̍ vāru̠ṇyō̍ va̠śā va̠śā vā̍ru̠ṇya̍ḥ ।
19) vā̠ru̠ṇya̍ sti̠sra sti̠srō vā̍ru̠ṇyō̍ vāru̠ṇya̍ sti̠sraḥ ।
20) ti̠sra-śśvē̠tā-śśvē̠tā sti̠sra sti̠sra-śśvē̠tāḥ ।
21) śvē̠tā va̠śā va̠śā-śśvē̠tā-śśvē̠tā va̠śāḥ ।
22) va̠śā-ssau̠rya̍-ssau̠ryō̍ va̠śā va̠śā-ssau̠rya̍ḥ ।
23) sau̠ryō̍ maitrābārhaspa̠tyā mai̎trābārhaspa̠tyā-ssau̠rya̍-ssau̠ryō̍ maitrābārhaspa̠tyāḥ ।
24) mai̠trā̠bā̠r̠ha̠spa̠tyā dhū̠mrala̍lāmā dhū̠mrala̍lāmā maitrābārhaspa̠tyā mai̎trābārhaspa̠tyā dhū̠mrala̍lāmāḥ ।
24) mai̠trā̠bā̠r̠ha̠spa̠tyā iti̍ maitrā - bā̠r̠ha̠spa̠tyāḥ ।
25) dhū̠mrala̍lāmā stūpa̠rā stū̍pa̠rā dhū̠mrala̍lāmā dhū̠mrala̍lāmā stūpa̠rāḥ ।
25) dhū̠mrala̍lāmā̠ iti̍ dhū̠mra - la̠lā̠mā̠ḥ ।
26) tū̠pa̠rā iti̍ tūpa̠rāḥ ।
॥ 42 ॥ (26/36)
॥ a. 11 ॥
1) pṛśñi̍ stira̠śchīna̍pṛśñi stira̠śchīna̍pṛśñi̠ḥ pṛśñi̠ḥ pṛśñi̍ stira̠śchīna̍pṛśñiḥ ।
2) ti̠ra̠śchīna̍pṛśñi rū̠rdhvapṛ̍śñi rū̠rdhvapṛ̍śñi stira̠śchīna̍pṛśñi stira̠śchīna̍pṛśñi rū̠rdhvapṛ̍śñiḥ ।
2) ti̠ra̠śchīna̍pṛśñi̠riti̍ tira̠śchīna̍ - pṛ̠śñi̠ḥ ।
3) ū̠rdhvapṛ̍śñi̠ stē ta ū̠rdhvapṛ̍śñi rū̠rdhvapṛ̍śñi̠ stē ।
3) ū̠rdhvapṛ̍śñi̠rityū̠rdhva - pṛ̠śñi̠ḥ ।
4) tē mā̍ru̠tā mā̍ru̠tā stē tē mā̍ru̠tāḥ ।
5) mā̠ru̠tāḥ pha̠lgūḥ pha̠lgū-rmā̍ru̠tā mā̍ru̠tāḥ pha̠lgūḥ ।
6) pha̠lgū-rlō̍hitō̠rṇī lō̍hitō̠rṇī pha̠lgūḥ pha̠lgū-rlō̍hitō̠rṇī ।
7) lō̠hi̠tō̠rṇī ba̍la̠kṣī ba̍la̠kṣī lō̍hitō̠rṇī lō̍hitō̠rṇī ba̍la̠kṣī ।
7) lō̠hi̠tō̠rṇīti̍ lōhita - ū̠rṇī ।
8) ba̠la̠kṣī tā stā ba̍la̠kṣī ba̍la̠kṣī tāḥ ।
9) tā-ssā̍rasva̠tya̍-ssārasva̠tya̍ stā stā-ssā̍rasva̠tya̍ḥ ।
10) sā̠ra̠sva̠tya̍ḥ pṛṣa̍tī̠ pṛṣa̍tī sārasva̠tya̍-ssārasva̠tya̍ḥ pṛṣa̍tī ।
11) pṛṣa̍tī sthū̠lapṛ̍ṣatī sthū̠lapṛ̍ṣatī̠ pṛṣa̍tī̠ pṛṣa̍tī sthū̠lapṛ̍ṣatī ।
12) sthū̠lapṛ̍ṣatī kṣu̠drapṛ̍ṣatī kṣu̠drapṛ̍ṣatī sthū̠lapṛ̍ṣatī sthū̠lapṛ̍ṣatī kṣu̠drapṛ̍ṣatī ।
12) sthū̠lapṛ̍ṣa̠tīti̍ sthū̠la - pṛ̠ṣa̠tī̠ ।
13) kṣu̠drapṛ̍ṣatī̠ tā stāḥ, kṣu̠drapṛ̍ṣatī kṣu̠drapṛ̍ṣatī̠ tāḥ ।
13) kṣu̠drapṛ̍ṣa̠tīti̍ kṣu̠dra - pṛ̠ṣa̠tī̠ ।
14) tā vai̎śvadē̠vyō̍ vaiśvadē̠vya̍ stā stā vai̎śvadē̠vya̍ḥ ।
15) vai̠śva̠dē̠vya̍ sti̠sra sti̠srō vai̎śvadē̠vyō̍ vaiśvadē̠vya̍ sti̠sraḥ ।
15) vai̠śva̠dē̠vya̍ iti̍ vaiśva - dē̠vya̍ḥ ।
16) ti̠sra-śśyā̠mā-śśyā̠mā sti̠sra sti̠sra-śśyā̠māḥ ।
17) śyā̠mā va̠śā va̠śā-śśyā̠mā-śśyā̠mā va̠śāḥ ।
18) va̠śāḥ pau̠ṣṇiya̍ḥ pau̠ṣṇiyō̍ va̠śā va̠śāḥ pau̠ṣṇiya̍ḥ ।
19) pau̠ṣṇiya̍ sti̠sra sti̠sraḥ pau̠ṣṇiya̍ḥ pau̠ṣṇiya̍ sti̠sraḥ ।
20) ti̠srō rōhi̍ṇī̠ rōhi̍ṇī sti̠sra sti̠srō rōhi̍ṇīḥ ।
21) rōhi̍ṇī-rva̠śā va̠śā rōhi̍ṇī̠ rōhi̍ṇī-rva̠śāḥ ।
22) va̠śā mai̠triyō̍ mai̠triyō̍ va̠śā va̠śā mai̠triya̍ḥ ।
23) mai̠triya̍ aindrābārhaspa̠tyā ai̎mdrābārhaspa̠tyā mai̠triyō̍ mai̠triya̍ aindrābārhaspa̠tyāḥ ।
24) ai̠ndrā̠bā̠r̠ha̠spa̠tyā a̍ru̠ṇala̍lāmā aru̠ṇala̍lāmā aindrābārhaspa̠tyā ai̎mdrābārhaspa̠tyā a̍ru̠ṇala̍lāmāḥ ।
24) ai̠ndrā̠bā̠r̠ha̠spa̠tyā ityai̎mdrā - bā̠r̠ha̠spa̠tyāḥ ।
25) a̠ru̠ṇala̍lāmā stūpa̠rā stū̍pa̠rā a̍ru̠ṇala̍lāmā aru̠ṇala̍lāmā stūpa̠rāḥ ।
25) a̠ru̠ṇala̍lāmā̠ itya̍ru̠ṇa - la̠lā̠mā̠ḥ ।
26) tū̠pa̠rā iti̍ tūpa̠rāḥ ।
॥ 43 ॥ (26/34)
॥ a. 12 ॥
1) śi̠ti̠bā̠hu ra̠nyata̍śśitibāhu ra̠nyata̍śśitibāhu-śśitibā̠hu-śśi̍tibā̠hu ra̠nyata̍śśitibāhuḥ ।
1) śi̠ti̠bā̠huriti̍ śiti - bā̠huḥ ।
2) a̠nyata̍śśitibāhu-ssama̠ntaśi̍tibāhu-ssama̠ntaśi̍tibāhu ra̠nyata̍śśitibāhu ra̠nyata̍śśitibāhu-ssama̠ntaśi̍tibāhuḥ ।
2) a̠nyata̍śśitibāhu̠ritya̠nyata̍ḥ - śi̠ti̠bā̠hu̠ḥ ।
3) sa̠ma̠ntaśi̍tibāhu̠ stē tē sa̍ma̠ntaśi̍tibāhu-ssama̠ntaśi̍tibāhu̠ stē ।
3) sa̠ma̠ntaśi̍tibāhu̠riti̍ sama̠nta - śi̠ti̠bā̠hu̠ḥ ।
4) ta ai̎mdravāya̠vā ai̎mdravāya̠vā stē ta ai̎mdravāya̠vāḥ ।
5) ai̠ndra̠vā̠ya̠vā-śśi̍ti̠randhra̍-śśiti̠randhra̍ aindravāya̠vā ai̎mdravāya̠vā-śśi̍ti̠randhra̍ḥ ।
5) ai̠ndra̠vā̠ya̠vā ityai̎mdra - vā̠ya̠vāḥ ।
6) śi̠ti̠randhrō̠ 'nyata̍śśitirandhrō̠ 'nyata̍śśitirandhra-śśiti̠randhra̍-śśiti̠randhrō̠ 'nyata̍śśitirandhraḥ ।
6) śi̠ti̠randhra̠ iti̍ śiti - randhra̍ḥ ।
7) a̠nyata̍śśitirandhra-ssama̠ntaśi̍tirandhra-ssama̠ntaśi̍tirandhrō̠ 'nyata̍śśitirandhrō̠ 'nyata̍śśitirandhra-ssama̠ntaśi̍tirandhraḥ ।
7) a̠nyata̍śśitirandhra̠ itya̠nyata̍ḥ - śi̠ti̠ra̠ndhra̠ḥ ।
8) sa̠ma̠ntaśi̍tirandhra̠ stē tē sa̍ma̠ntaśi̍tirandhra-ssama̠ntaśi̍tirandhra̠ stē ।
8) sa̠ma̠ntaśi̍tirandhra̠ iti̍ sama̠nta - śi̠ti̠ra̠ndhra̠ḥ ।
9) tē mai̎trāvaru̠ṇā mai̎trāvaru̠ṇā stē tē mai̎trāvaru̠ṇāḥ ।
10) mai̠trā̠va̠ru̠ṇā-śśu̠ddhavā̍la-śśu̠ddhavā̍lō maitrāvaru̠ṇā mai̎trāvaru̠ṇā-śśu̠ddhavā̍laḥ ।
10) mai̠trā̠va̠ru̠ṇā iti̍ maitrā - va̠ru̠ṇāḥ ।
11) śu̠ddhavā̍la-ssa̠rvaśu̍ddhavāla-ssa̠rvaśu̍ddhavāla-śśu̠ddhavā̍la-śśu̠ddhavā̍la-ssa̠rvaśu̍ddhavālaḥ ।
11) śu̠ddhavā̍la̠ iti̍ śu̠ddha - vā̠la̠ḥ ।
12) sa̠rvaśu̍ddhavālō ma̠ṇivā̍lō ma̠ṇivā̍la-ssa̠rvaśu̍ddhavāla-ssa̠rvaśu̍ddhavālō ma̠ṇivā̍laḥ ।
12) sa̠rvaśu̍ddhavāla̠ iti̍ sa̠rva - śu̠ddha̠vā̠la̠ḥ ।
13) ma̠ṇivā̍la̠ stē tē ma̠ṇivā̍lō ma̠ṇivā̍la̠ stē ।
13) ma̠ṇivā̍la̠ iti̍ ma̠ṇi - vā̠la̠ḥ ।
14) ta ā̎śvi̠nā ā̎śvi̠nā stē ta ā̎śvi̠nāḥ ।
15) ā̠śvi̠nā sti̠sra sti̠sra ā̎śvi̠nā ā̎śvi̠nā sti̠sraḥ ।
16) ti̠sra-śśi̠lpā-śśi̠lpā sti̠sra sti̠sra-śśi̠lpāḥ ।
17) śi̠lpā va̠śā va̠śā-śśi̠lpā-śśi̠lpā va̠śāḥ ।
18) va̠śā vai̎śvadē̠vyō̍ vaiśvadē̠vyō̍ va̠śā va̠śā vai̎śvadē̠vya̍ḥ ।
19) vai̠śva̠dē̠vya̍ sti̠sra sti̠srō vai̎śvadē̠vyō̍ vaiśvadē̠vya̍ sti̠sraḥ ।
19) vai̠śva̠dē̠vya̍ iti̍ vaiśva - dē̠vya̍ḥ ।
20) ti̠sra-śśyēnī̠-śśyēnī̎ sti̠sra sti̠sra-śśyēnī̎ḥ ।
21) śyēnī̎ḥ paramē̠ṣṭhinē̍ paramē̠ṣṭhinē̠ śyēnī̠-śśyēnī̎ḥ paramē̠ṣṭhinē̎ ।
22) pa̠ra̠mē̠ṣṭhinē̍ sōmāpau̠ṣṇā-ssō̍māpau̠ṣṇāḥ pa̍ramē̠ṣṭhinē̍ paramē̠ṣṭhinē̍ sōmāpau̠ṣṇāḥ ।
23) sō̠mā̠pau̠ṣṇā-śśyā̠mala̍lāmā-śśyā̠mala̍lāmā-ssōmāpau̠ṣṇā-ssō̍māpau̠ṣṇā-śśyā̠mala̍lāmāḥ ।
23) sō̠mā̠pau̠ṣṇā iti̍ sōmā - pau̠ṣṇāḥ ।
24) śyā̠mala̍lāmā stūpa̠rā stū̍pa̠rā-śśyā̠mala̍lāmā-śśyā̠mala̍lāmā stūpa̠rāḥ ।
24) śyā̠mala̍lāmā̠ iti̍ śyā̠ma - la̠lā̠mā̠ḥ ।
25) tū̠pa̠rā iti̍ tūpa̠rāḥ ।
॥ 44 ॥ (25/39)
॥ a. 13 ॥
1) u̠nna̠ta ṛ̍ṣa̠bha ṛ̍ṣa̠bha u̍nna̠ta u̍nna̠ta ṛ̍ṣa̠bhaḥ ।
1) u̠nna̠ta ityu̍t - na̠taḥ ।
2) ṛ̠ṣa̠bhō vā̍ma̠nō vā̍ma̠na ṛ̍ṣa̠bha ṛ̍ṣa̠bhō vā̍ma̠naḥ ।
3) vā̠ma̠na stē tē vā̍ma̠nō vā̍ma̠na stē ।
4) ta ai̎mdrāvaru̠ṇā ai̎mdrāvaru̠ṇā stē ta ai̎mdrāvaru̠ṇāḥ ।
5) ai̠ndrā̠va̠ru̠ṇā-śśiti̍kaku̠ chChiti̍kaku daindrāvaru̠ṇā ai̎mdrāvaru̠ṇā-śśiti̍kakut ।
5) ai̠ndrā̠va̠ru̠ṇā ityai̎mdrā - va̠ru̠ṇāḥ ।
6) śiti̍kaku chChitipṛ̠ṣṭha-śśi̍tipṛ̠ṣṭha-śśiti̍kaku̠ chChiti̍kaku chChitipṛ̠ṣṭhaḥ ।
6) śiti̍kaku̠diti̠ śiti̍ - ka̠ku̠t ।
7) śi̠ti̠pṛ̠ṣṭha-śśiti̍bhasa̠ chChiti̍bhasa chChitipṛ̠ṣṭha-śśi̍tipṛ̠ṣṭha-śśiti̍bhasat ।
7) śi̠ti̠pṛ̠ṣṭha iti̍ śiti - pṛ̠ṣṭhaḥ ।
8) śiti̍bhasa̠-ttē tē śiti̍bhasa̠ chChiti̍bhasa̠-ttē ।
8) śiti̍bhasa̠diti̠ śiti̍ - bha̠sa̠t ।
9) ta ai̎mdrābārhaspa̠tyā ai̎mdrābārhaspa̠tyā stē ta ai̎mdrābārhaspa̠tyāḥ ।
10) ai̠ndrā̠bā̠r̠ha̠spa̠tyā-śśi̍ti̠pā chChi̍ti̠pā dai̎mdrābārhaspa̠tyā ai̎mdrābārhaspa̠tyā-śśi̍ti̠pāt ।
10) ai̠ndrā̠bā̠r̠ha̠spa̠tyā ityai̎mdrā - bā̠r̠ha̠spa̠tyāḥ ।
11) śi̠ti̠pā chChi̠tyōṣṭha̍-śśi̠tyōṣṭha̍-śśiti̠pā chChi̍ti̠pā chChi̠tyōṣṭha̍ḥ ।
11) śi̠ti̠pāditi̍ śiti - pāt ।
12) śi̠tyōṣṭha̍-śśiti̠bhru-śśi̍ti̠bhru-śśi̠tyōṣṭha̍-śśi̠tyōṣṭha̍-śśiti̠bhruḥ ।
12) śi̠tyōṣṭha̠ iti̍ śiti - ōṣṭha̍ḥ ।
13) śi̠ti̠bhru stē tē śi̍ti̠bhru-śśi̍ti̠bhru stē ।
13) śi̠ti̠bhruriti̍ śiti - bhruḥ ।
14) ta ai̎mdrāvaiṣṇa̠vā ai̎mdrāvaiṣṇa̠vā stē ta ai̎mdrāvaiṣṇa̠vāḥ ।
15) ai̠ndrā̠vai̠ṣṇa̠vā sti̠sra sti̠sra ai̎mdrāvaiṣṇa̠vā ai̎mdrāvaiṣṇa̠vā sti̠sraḥ ।
15) ai̠ndrā̠vai̠ṣṇa̠vā ityai̎mdrā - vai̠ṣṇa̠vāḥ ।
16) ti̠sra-ssi̠ddhmā-ssi̠ddhmā sti̠sra sti̠sra-ssi̠ddhmāḥ ।
17) si̠ddhmā va̠śā va̠śā-ssi̠ddhmā-ssi̠ddhmā va̠śāḥ ।
18) va̠śā vai̎śvakarma̠ṇyō̍ vaiśvakarma̠ṇyō̍ va̠śā va̠śā vai̎śvakarma̠ṇya̍ḥ ।
19) vai̠śva̠ka̠rma̠ṇya̍ sti̠sra sti̠srō vai̎śvakarma̠ṇyō̍ vaiśvakarma̠ṇya̍ sti̠sraḥ ।
19) vai̠śva̠ka̠rma̠ṇya̍ iti̍ vaiśva - ka̠rma̠ṇya̍ḥ ।
20) ti̠srō dhā̠trē dhā̠trē ti̠sra sti̠srō dhā̠trē ।
21) dhā̠trē pṛ̍ṣōda̠rāḥ pṛ̍ṣōda̠rā dhā̠trē dhā̠trē pṛ̍ṣōda̠rāḥ ।
22) pṛ̠ṣō̠da̠rā ai̎mdrāpau̠ṣṇā ai̎mdrāpau̠ṣṇāḥ pṛ̍ṣōda̠rāḥ pṛ̍ṣōda̠rā ai̎mdrāpau̠ṣṇāḥ ।
22) pṛ̠ṣō̠da̠rā iti̍ pṛṣa - u̠da̠rāḥ ।
23) ai̠ndrā̠pau̠ṣṇā-śśyēta̍lalāmā̠-śśyēta̍lalāmā aindrāpau̠ṣṇā ai̎mdrāpau̠ṣṇā-śśyēta̍lalāmāḥ ।
23) ai̠ndrā̠pau̠ṣṇā ityai̎mdrā - pau̠ṣṇāḥ ।
24) śyēta̍lalāmā stūpa̠rā stū̍pa̠rā-śśyēta̍lalāmā̠-śśyēta̍lalāmā stūpa̠rāḥ ।
24) śyēta̍lalāmā̠ iti̠ śyēta̍ - la̠lā̠mā̠ḥ ।
25) tū̠pa̠rā iti̍ tūpa̠rāḥ ।
॥ 45 ॥ (25/39)
॥ a. 14 ॥
1) ka̠rṇā straya̠ straya̍ḥ ka̠rṇāḥ ka̠rṇā straya̍ḥ ।
2) trayō̍ yā̠mā yā̠mā straya̠ strayō̍ yā̠māḥ ।
3) yā̠mā-ssau̠myā-ssau̠myā yā̠mā yā̠mā-ssau̠myāḥ ।
4) sau̠myā straya̠ straya̍-ssau̠myā-ssau̠myā straya̍ḥ ।
5) traya̍-śśviti̠ṅgā-śśvi̍ti̠ṅgā straya̠ straya̍-śśviti̠ṅgāḥ ।
6) śvi̠ti̠ṅgā a̠gnayē̠ 'gnayē̎ śviti̠ṅgā-śśvi̍ti̠ṅgā a̠gnayē̎ ।
7) a̠gnayē̠ yavi̍ṣṭhāya̠ yavi̍ṣṭhā yā̠gnayē̠ 'gnayē̠ yavi̍ṣṭhāya ।
8) yavi̍ṣṭhāya̠ traya̠ strayō̠ yavi̍ṣṭhāya̠ yavi̍ṣṭhāya̠ traya̍ḥ ।
9) trayō̍ naku̠lā na̍ku̠lā straya̠ strayō̍ naku̠lāḥ ।
10) na̠ku̠lā sti̠sra sti̠srō na̍ku̠lā na̍ku̠lā sti̠sraḥ ।
11) ti̠srō rōhi̍ṇī̠ rōhi̍ṇī sti̠sra sti̠srō rōhi̍ṇīḥ ।
12) rōhi̍ṇi̠ stryavya̠ stryavyō̠ rōhi̍ṇī̠ rōhi̍ṇi̠ stryavya̍ḥ ।
13) tryavya̠ stā stā stryavya̠ stryavya̠ stāḥ ।
13) tryavya̠ iti̍ tri - avya̍ḥ ।
14) tā vasū̍nā̠ṃ vasū̍nā̠-ntā stā vasū̍nām ।
15) vasū̍nā-nti̠sra sti̠srō vasū̍nā̠ṃ vasū̍nā-nti̠sraḥ ।
16) ti̠srō̍ 'ru̠ṇā a̍ru̠ṇā sti̠sra sti̠srō̍ 'ru̠ṇāḥ ।
17) a̠ru̠ṇā di̍tyau̠hyō̍ dityau̠hyō̍ 'ru̠ṇā a̍ru̠ṇā di̍tyau̠hya̍ḥ ।
18) di̠tyau̠hya̍ stā stā di̍tyau̠hyō̍ dityau̠hya̍ stāḥ ।
19) tā ru̠drāṇāgṃ̍ ru̠drāṇā̠-ntā stā ru̠drāṇā̎m ।
20) ru̠drāṇāgṃ̍ sōmai̠ndrā-ssō̍mai̠ndrā ru̠drāṇāgṃ̍ ru̠drāṇāgṃ̍ sōmai̠ndrāḥ ।
21) sō̠mai̠ndrā ba̠bhrula̍lāmā ba̠bhrula̍lāmā-ssōmai̠ndrā-ssō̍mai̠ndrā ba̠bhrula̍lāmāḥ ।
21) sō̠mai̠ndrā iti̍ sōma - ai̠ndrāḥ ।
22) ba̠bhrula̍lāmā stūpa̠rā stū̍pa̠rā ba̠bhrula̍lāmā ba̠bhrula̍lāmā stūpa̠rāḥ ।
22) ba̠bhrula̍lāmā̠ iti̍ ba̠bhru - la̠lā̠mā̠ḥ ।
23) tū̠pa̠rā iti̍ tūpa̠rāḥ ।
॥ 46 ॥ (23/26)
॥ a. 15 ॥
1) śu̠ṇṭhā straya̠ straya̍-śśu̠ṇṭhā-śśu̠ṇṭhā straya̍ḥ ।
2) trayō̍ vaiṣṇa̠vā vai̎ṣṇa̠vā straya̠ strayō̍ vaiṣṇa̠vāḥ ।
3) vai̠ṣṇa̠vā a̍dhīlōdha̠karṇā̍ adhīlōdha̠karṇā̍ vaiṣṇa̠vā vai̎ṣṇa̠vā a̍dhīlōdha̠karṇā̎ḥ ।
4) a̠dhī̠lō̠dha̠karṇā̠ straya̠ strayō̍ 'dhīlōdha̠karṇā̍ adhīlōdha̠karṇā̠ straya̍ḥ ।
4) a̠dhī̠lō̠dha̠karṇā̠ itya̍dhīlōdha - karṇā̎ḥ ।
5) trayō̠ viṣṇa̍vē̠ viṣṇa̍vē̠ traya̠ strayō̠ viṣṇa̍vē ।
6) viṣṇa̍va urukra̠māyō̍ rukra̠māya̠ viṣṇa̍vē̠ viṣṇa̍va urukra̠māya̍ ।
7) u̠ru̠kra̠māya̍ laphsu̠dinō̍ laphsu̠dina̍ urukra̠māyō̍ rukra̠māya̍ laphsu̠dina̍ḥ ।
7) u̠ru̠kra̠māyētyu̍ru - kra̠māya̍ ।
8) la̠phsu̠dina̠ straya̠ strayō̍ laphsu̠dinō̍ laphsu̠dina̠ straya̍ḥ ।
9) trayō̠ viṣṇa̍vē̠ viṣṇa̍vē̠ traya̠ strayō̠ viṣṇa̍vē ।
10) viṣṇa̍va urugā̠yāyō̍ rugā̠yāya̠ viṣṇa̍vē̠ viṣṇa̍va urugā̠yāya̍ ।
11) u̠ru̠gā̠yāya̠ pañchā̍vī̠ḥ pañchā̍vī rurugā̠yāyō̍ rugā̠yāya̠ pañchā̍vīḥ ।
11) u̠ru̠gā̠yāyētyu̍ru - gā̠yāya̍ ।
12) pañchā̍vī sti̠sra sti̠sraḥ pañchā̍vī̠ḥ pañchā̍vī sti̠sraḥ ।
12) pañchā̍vī̠riti̠ pañcha̍ - a̠vī̠ḥ ।
13) ti̠sra ā̍di̠tyānā̍ mādi̠tyānā̎-nti̠sra sti̠sra ā̍di̠tyānā̎m ।
14) ā̠di̠tyānā̎-ntriva̠thsā stri̍va̠thsā ā̍di̠tyānā̍ mādi̠tyānā̎-ntriva̠thsāḥ ।
15) tri̠va̠thsā sti̠sra sti̠sra stri̍va̠thsā stri̍va̠thsā sti̠sraḥ ।
15) tri̠va̠thsā iti̍ tri - va̠thsāḥ ।
16) ti̠srō 'ṅgi̍rasā̠ maṅgi̍rasā-nti̠sra sti̠srō 'ṅgi̍rasām ।
17) aṅgi̍rasā maindrāvaiṣṇa̠vā ai̎mdrāvaiṣṇa̠vā aṅgi̍rasā̠ maṅgi̍rasā maindrāvaiṣṇa̠vāḥ ।
18) ai̠ndrā̠vai̠ṣṇa̠vā gau̠rala̍lāmā gau̠rala̍lāmā aindrāvaiṣṇa̠vā ai̎mdrāvaiṣṇa̠vā gau̠rala̍lāmāḥ ।
18) ai̠ndrā̠vai̠ṣṇa̠vā ityai̎mdrā - vai̠ṣṇa̠vāḥ ।
19) gau̠rala̍lāmā stūpa̠rā stū̍pa̠rā gau̠rala̍lāmā gau̠rala̍lāmā stūpa̠rāḥ ।
19) gau̠rala̍lāmā̠ iti̍ gau̠ra - la̠lā̠mā̠ḥ ।
20) tū̠pa̠rā iti̍ tūpa̠rāḥ ।
॥ 47 ॥ (20/27)
॥ a. 16 ॥
1) indrā̍ya̠ rājñē̠ rājña̠ indrā̠ yēndrā̍ya̠ rājñē̎ ।
2) rājñē̠ traya̠ strayō̠ rājñē̠ rājñē̠ traya̍ḥ ।
3) traya̍-śśitipṛ̠ṣṭhā-śśi̍tipṛ̠ṣṭhā straya̠ straya̍-śśitipṛ̠ṣṭhāḥ ।
4) śi̠ti̠pṛ̠ṣṭhā indrā̠ yēndrā̍ya śitipṛ̠ṣṭhā-śśi̍tipṛ̠ṣṭhā indrā̍ya ।
4) śi̠ti̠pṛ̠ṣṭhā iti̍ śiti - pṛ̠ṣṭhāḥ ।
5) indrā̍yā dhirā̠jāyā̍ dhirā̠jā yēndrā̠ yēndrā̍yā dhirā̠jāya̍ ।
6) a̠dhi̠rā̠jāya̠ traya̠ strayō̍ 'dhirā̠jāyā̍ dhirā̠jāya̠ traya̍ḥ ।
6) a̠dhi̠rā̠jāyētya̍dhi - rā̠jāya̍ ।
7) traya̠-śśiti̍kakuda̠-śśiti̍kakuda̠ straya̠ straya̠-śśiti̍kakudaḥ ।
8) śiti̍kakuda̠ indrā̠ yēndrā̍ya̠ śiti̍kakuda̠-śśiti̍kakuda̠ indrā̍ya ।
8) śiti̍kakuda̠ iti̠ śiti̍ - ka̠ku̠da̠ḥ ।
9) indrā̍ya sva̠rājñē̎ sva̠rājña̠ indrā̠ yēndrā̍ya sva̠rājñē̎ ।
10) sva̠rājñē̠ traya̠ straya̍-ssva̠rājñē̎ sva̠rājñē̠ traya̍ḥ ।
10) sva̠rājña̠ iti̍ sva - rājñē̎ ।
11) traya̠-śśiti̍bhasada̠-śśiti̍bhasada̠ straya̠ straya̠-śśiti̍bhasadaḥ ।
12) śiti̍bhasada sti̠sra sti̠sra-śśiti̍bhasada̠-śśiti̍bhasada sti̠sraḥ ।
12) śiti̍bhasada̠ iti̠ śiti̍ - bha̠sa̠da̠ḥ ।
13) ti̠sra stu̍ryau̠hya̍ sturyau̠hya̍ sti̠sra sti̠sra stu̍ryau̠hya̍ḥ ।
14) tu̠ryau̠hya̍-ssā̠ddhyānāgṃ̍ sā̠ddhyānā̎-nturyau̠hya̍ sturyau̠hya̍-ssā̠ddhyānā̎m ।
15) sā̠ddhyānā̎-nti̠sra sti̠sra-ssā̠ddhyānāgṃ̍ sā̠ddhyānā̎-nti̠sraḥ ।
16) ti̠sraḥ pa̍ṣṭhau̠hya̍ḥ paṣṭhau̠hya̍ sti̠sra sti̠sraḥ pa̍ṣṭhau̠hya̍ḥ ।
17) pa̠ṣṭhau̠hyō̍ viśvē̍ṣā̠ṃ viśvē̍ṣā-mpaṣṭhau̠hya̍ḥ paṣṭhau̠hyō̍ viśvē̍ṣām ।
18) viśvē̍ṣā-ndē̠vānā̎-ndē̠vānā̠ṃ viśvē̍ṣā̠ṃ viśvē̍ṣā-ndē̠vānā̎m ।
19) dē̠vānā̍ māgnē̠ndrā ā̎gnē̠ndrā dē̠vānā̎-ndē̠vānā̍ māgnē̠ndrāḥ ।
20) ā̠gnē̠ndrāḥ kṛ̠ṣṇala̍lāmāḥ kṛ̠ṣṇala̍lāmā āgnē̠ndrā ā̎gnē̠ndrāḥ kṛ̠ṣṇala̍lāmāḥ ।
21) kṛ̠ṣṇala̍lāmā stūpa̠rā stū̍pa̠rāḥ kṛ̠ṣṇala̍lāmāḥ kṛ̠ṣṇala̍lāmā stūpa̠rāḥ ।
21) kṛ̠ṣṇala̍lāmā̠ iti̍ kṛ̠ṣṇa - la̠lā̠mā̠ḥ ।
22) tū̠pa̠rā iti̍ tūpa̠rāḥ ।
॥ 48 ॥ (22/28)
॥ a. 17 ॥
1) adi̍tyai̠ traya̠ strayō 'di̍tyā̠ adi̍tyai̠ traya̍ḥ ।
2) trayō̍ rōhitai̠tā rō̍hitai̠tā straya̠ strayō̍ rōhitai̠tāḥ ।
3) rō̠hi̠tai̠tā i̍ndrā̠ṇyā i̍ndrā̠ṇyai rō̍hitai̠tā rō̍hitai̠tā i̍ndrā̠ṇyai ।
3) rō̠hi̠tai̠tā iti̍ rōhita - ē̠tāḥ ।
4) i̠ndrā̠ṇyai traya̠ straya̍ indrā̠ṇyā i̍ndrā̠ṇyai traya̍ḥ ।
5) traya̍ḥ kṛṣṇai̠tāḥ kṛ̍ṣṇai̠tā straya̠ straya̍ḥ kṛṣṇai̠tāḥ ।
6) kṛ̠ṣṇai̠tāḥ ku̠hvai̍ ku̠hvai̍ kṛṣṇai̠tāḥ kṛ̍ṣṇai̠tāḥ ku̠hvai̎ ।
6) kṛ̠ṣṇai̠tā iti̍ kṛṣṇa - ē̠tāḥ ।
7) ku̠hvai̎ traya̠ straya̍ḥ ku̠hvai̍ ku̠hvai̎ traya̍ḥ ।
8) trayō̍ 'ruṇai̠tā a̍ruṇai̠tā straya̠ strayō̍ 'ruṇai̠tāḥ ।
9) a̠ru̠ṇai̠tā sti̠sra sti̠srō̍ 'ruṇai̠tā a̍ruṇai̠tā sti̠sraḥ ।
9) a̠ru̠ṇai̠tā itya̍ruṇa - ē̠tāḥ ।
10) ti̠srō dhē̠navō̍ dhē̠nava̍ sti̠sra sti̠srō dhē̠nava̍ḥ ।
11) dhē̠navō̍ rā̠kāyai̍ rā̠kāyai̍ dhē̠navō̍ dhē̠navō̍ rā̠kāyai̎ ।
12) rā̠kāyai̠ traya̠ strayō̍ rā̠kāyai̍ rā̠kāyai̠ traya̍ḥ ।
13) trayō̍ 'na̠ḍvāhō̍ 'na̠ḍvāha̠ straya̠ strayō̍ 'na̠ḍvāha̍ḥ ।
14) a̠na̠ḍvāha̍-ssinīvā̠lyai si̍nīvā̠lyā a̍na̠ḍvāhō̍ 'na̠ḍvāha̍-ssinīvā̠lyai ।
15) si̠nī̠vā̠lyā ā̎gnāvaiṣṇa̠vā ā̎gnāvaiṣṇa̠vā-ssi̍nīvā̠lyai si̍nīvā̠lyā ā̎gnāvaiṣṇa̠vāḥ ।
16) ā̠gnā̠vai̠ṣṇa̠vā rōhi̍talalāmā̠ rōhi̍talalāmā āgnāvaiṣṇa̠vā ā̎gnāvaiṣṇa̠vā rōhi̍talalāmāḥ ।
16) ā̠gnā̠vai̠ṣṇa̠vā ityā̎gnā - vai̠ṣṇa̠vāḥ ।
17) rōhi̍talalāmā stūpa̠rā stū̍pa̠rā rōhi̍talalāmā̠ rōhi̍talalāmā stūpa̠rāḥ ।
17) rōhi̍talalāmā̠ iti̠ rōhi̍ta - la̠lā̠mā̠ḥ ।
18) tū̠pa̠rā iti̍ tūpa̠rāḥ ।
॥ 49 ॥ (18/23)
॥ a. 18 ॥
1) sau̠myā straya̠ straya̍-ssau̠myā-ssau̠myā straya̍ḥ ।
2) traya̍ḥ pi̠śaṅgā̎ḥ pi̠śaṅgā̠ straya̠ straya̍ḥ pi̠śaṅgā̎ḥ ।
3) pi̠śaṅgā̠-ssōmā̍ya̠ sōmā̍ya pi̠śaṅgā̎ḥ pi̠śaṅgā̠-ssōmā̍ya ।
4) sōmā̍ya̠ rājñē̠ rājñē̠ sōmā̍ya̠ sōmā̍ya̠ rājñē̎ ।
5) rājñē̠ traya̠ strayō̠ rājñē̠ rājñē̠ traya̍ḥ ।
6) traya̍-ssā̠raṅgā̎-ssā̠raṅgā̠ straya̠ straya̍-ssā̠raṅgā̎ḥ ।
7) sā̠raṅgā̎ḥ pārja̠nyāḥ pā̎rja̠nyā-ssā̠raṅgā̎-ssā̠raṅgā̎ḥ pārja̠nyāḥ ।
8) pā̠rja̠nyā nabhō̍rūpā̠ nabhō̍rūpāḥ pārja̠nyāḥ pā̎rja̠nyā nabhō̍rūpāḥ ।
9) nabhō̍rūpā sti̠sra sti̠srō nabhō̍rūpā̠ nabhō̍rūpā sti̠sraḥ ।
9) nabhō̍rūpā̠ iti̠ nabha̍ḥ - rū̠pā̠ḥ ।
10) ti̠srō̍ 'jā a̠jā sti̠sra sti̠srō̍ 'jāḥ ।
11) a̠jā ma̠l̠.hā ma̠l̠.hā a̠jā a̠jā ma̠l̠.hāḥ ।
12) ma̠la̠.hā i̍ndrā̠ṇyā i̍ndrā̠ṇyai ma̠l̠.hā ma̠l̠.hā i̍ndrā̠ṇyai ।
13) i̠ndrā̠ṇyai ti̠sra sti̠sra i̍ndrā̠ṇyā i̍ndrā̠ṇyai ti̠sraḥ ।
14) ti̠srō mē̠ṣyō̍ mē̠ṣya̍ sti̠sra sti̠srō mē̠ṣya̍ḥ ।
15) mē̠ṣya̍ ādi̠tyā ā̍di̠tyā mē̠ṣyō̍ mē̠ṣya̍ ādi̠tyāḥ ।
16) ā̠di̠tyā dyā̍vāpṛthi̠vyā̎ dyāvāpṛthi̠vyā̍ ādi̠tyā ā̍di̠tyā dyā̍vāpṛthi̠vyā̎ḥ ।
17) dyā̠vā̠pṛ̠thi̠vyā̍ mā̠laṅgā̍ mā̠laṅgā̎ dyāvāpṛthi̠vyā̎ dyāvāpṛthi̠vyā̍ mā̠laṅgā̎ḥ ।
17) dyā̠vā̠pṛ̠thi̠vyā̍ iti̍ dyāvā - pṛ̠thi̠vyā̎ḥ ।
18) mā̠laṅgā̎ stūpa̠rā stū̍pa̠rā mā̠laṅgā̍ mā̠laṅgā̎ stūpa̠rāḥ ।
19) tū̠pa̠rā iti̍ tūpa̠rāḥ ।
॥ 50 ॥ (19/21)
॥ a. 19 ॥
1) vā̠ru̠ṇā straya̠ strayō̍ vāru̠ṇā vā̍ru̠ṇā straya̍ḥ ।
2) traya̍ḥ kṛ̠ṣṇala̍lāmāḥ kṛ̠ṣṇala̍lāmā̠ straya̠ straya̍ḥ kṛ̠ṣṇala̍lāmāḥ ।
3) kṛ̠ṣṇala̍lāmā̠ varu̍ṇāya̠ varu̍ṇāya kṛ̠ṣṇala̍lāmāḥ kṛ̠ṣṇala̍lāmā̠ varu̍ṇāya ।
3) kṛ̠ṣṇala̍lāmā̠ iti̍ kṛ̠ṣṇa - la̠lā̠mā̠ḥ ।
4) varu̍ṇāya̠ rājñē̠ rājñē̠ varu̍ṇāya̠ varu̍ṇāya̠ rājñē̎ ।
5) rājñē̠ traya̠ strayō̠ rājñē̠ rājñē̠ traya̍ḥ ।
6) trayō̠ rōhi̍talalāmā̠ rōhi̍talalāmā̠ straya̠ strayō̠ rōhi̍talalāmāḥ ।
7) rōhi̍talalāmā̠ varu̍ṇāya̠ varu̍ṇāya̠ rōhi̍talalāmā̠ rōhi̍talalāmā̠ varu̍ṇāya ।
7) rōhi̍talalāmā̠ iti̠ rōhi̍ta - la̠lā̠mā̠ḥ ।
8) varu̍ṇāya ri̠śāda̍sē ri̠śāda̍sē̠ varu̍ṇāya̠ varu̍ṇāya ri̠śāda̍sē ।
9) ri̠śāda̍sē̠ traya̠ strayō̍ ri̠śāda̍sē ri̠śāda̍sē̠ traya̍ḥ ।
9) ri̠śāda̍sa̠ iti̍ riśa - ada̍sē ।
10) trayō̍ 'ru̠ṇala̍lāmā aru̠ṇala̍lāmā̠ straya̠ strayō̍ 'ru̠ṇala̍lāmāḥ ।
11) a̠ru̠ṇala̍lāmā-śśi̠lpā-śśi̠lpā a̍ru̠ṇala̍lāmā aru̠ṇala̍lāmā-śśi̠lpāḥ ।
11) a̠ru̠ṇala̍lāmā̠ itya̍ru̠ṇa - la̠lā̠mā̠ḥ ।
12) śi̠lpā straya̠ straya̍-śśi̠lpā-śśi̠lpā straya̍ḥ ।
13) trayō̍ vaiśvadē̠vā vai̎śvadē̠vā straya̠ strayō̍ vaiśvadē̠vāḥ ।
14) vai̠śva̠dē̠vā straya̠ strayō̍ vaiśvadē̠vā vai̎śvadē̠vā straya̍ḥ ।
14) vai̠śva̠dē̠vā iti̍ vaiśva - dē̠vāḥ ।
15) traya̠ḥ pṛśña̍ya̠ḥ pṛśña̍ya̠ straya̠ straya̠ḥ pṛśña̍yaḥ ।
16) pṛśña̍ya-ssarvadēva̠tyā̎-ssarvadēva̠tyā̎ḥ pṛśña̍ya̠ḥ pṛśña̍ya-ssarvadēva̠tyā̎ḥ ।
17) sa̠rva̠dē̠va̠tyā̍ aindrāsū̠rā ai̎mdrāsū̠rā-ssa̍rvadēva̠tyā̎-ssarvadēva̠tyā̍ aindrāsū̠rāḥ ।
17) sa̠rva̠dē̠va̠tyā̍ iti̍ sarva - dē̠va̠tyā̎ḥ ।
18) ai̠ndrā̠sū̠rā-śśyēta̍lalāmā̠-śśyēta̍lalāmā aindrāsū̠rā ai̎mdrāsū̠rā-śśyēta̍lalāmāḥ ।
18) ai̠ndrā̠sū̠rā ityai̎mdrā - sū̠rāḥ ।
19) śyēta̍lalāmā stūpa̠rā stū̍pa̠rā-śśyēta̍lalāmā̠-śśyēta̍lalāmā stūpa̠rāḥ ।
19) śyēta̍lalāmā̠ iti̠ śyēta̍ - la̠lā̠mā̠ḥ ।
20) tū̠pa̠rā iti̍ tūpa̠rāḥ ।
॥ 51 ॥ (20/28)
॥ a. 20 ॥
1) sōmā̍ya sva̠rājñē̎ sva̠rājñē̠ sōmā̍ya̠ sōmā̍ya sva̠rājñē̎ ।
2) sva̠rājñē̍ 'nōvā̠hā va̍nōvā̠hau sva̠rājñē̎ sva̠rājñē̍ 'nōvā̠hau ।
2) sva̠rājña̠ iti̍ sva - rājñē̎ ।
3) a̠nō̠vā̠hā va̍na̠ḍvāhā̍ vana̠ḍvāhā̍ vanōvā̠hā va̍nōvā̠hā va̍na̠ḍvāhau̎ ।
3) a̠nō̠vā̠hāvitya̍naḥ - vā̠hau ।
4) a̠na̠ḍvāhā̍ vindrā̠gnibhyā̍ mindrā̠gnibhyā̍ mana̠ḍvāhā̍ vana̠ḍvāhā̍ vindrā̠gnibhyā̎m ।
5) i̠ndrā̠gnibhyā̍ mōjō̠dābhyā̍ mōjō̠dābhyā̍ mindrā̠gnibhyā̍ mindrā̠gnibhyā̍ mōjō̠dābhyā̎m ।
5) i̠ndrā̠gnibhyā̠mitī̎mdrā̠gni - bhyā̠m ।
6) ō̠jō̠dābhyā̠ muṣṭā̍rā̠ vuṣṭā̍rā vōjō̠dābhyā̍ mōjō̠dābhyā̠ muṣṭā̍rau ।
6) ō̠jō̠dābhyā̠mityō̍jaḥ - dābhyā̎m ।
7) uṣṭā̍rā vindrā̠gnibhyā̍ mindrā̠gnibhyā̠ muṣṭā̍rā̠ vuṣṭā̍rā vindrā̠gnibhyā̎m ।
8) i̠ndrā̠gnibhyā̎-mbala̠dābhyā̎-mbala̠dābhyā̍ mindrā̠gnibhyā̍ mindrā̠gnibhyā̎-mbala̠dābhyā̎m ।
8) i̠ndrā̠gnibhyā̠mitī̎mdrā̠gni - bhyā̠m ।
9) ba̠la̠dābhyāgṃ̍ sīravā̠hau sī̍ravā̠hau ba̍la̠dābhyā̎-mbala̠dābhyāgṃ̍ sīravā̠hau ।
9) ba̠la̠dābhyā̠miti̍ bala - dābhyā̎m ।
10) sī̠ra̠vā̠hā vavī̠ avī̍ sīravā̠hau sī̍ravā̠hā vavī̎ ।
10) sī̠ra̠vā̠hāviti̍ sīra - vā̠hau ।
11) avī̠ dvē dvē avī̠ avī̠ dvē ।
11) avī̠ ityavī̎ ।
12) dvē dhē̠nū dhē̠nū dvē dvē dhē̠nū ।
12) dvē iti̠ dvē ।
13) dhē̠nū bhau̠mī bhau̠mī dhē̠nū dhē̠nū bhau̠mī ।
13) dhē̠nū iti̍ dhē̠nū ।
14) bhau̠mī di̠gbhyō di̠gbhyō bhau̠mī bhau̠mī di̠gbhyaḥ ।
14) bhau̠mī iti̍ bhau̠mī ।
15) di̠gbhyō vaḍa̍bē̠ vaḍa̍bē di̠gbhyō di̠gbhyō vaḍa̍bē ।
15) di̠gbhya iti̍ dik - bhyaḥ ।
16) vaḍa̍bē̠ dvē dvē vaḍa̍bē̠ vaḍa̍bē̠ dvē ।
16) vaḍa̍bē̠ iti̠ vaḍa̍bē ।
17) dvē dhē̠nū dhē̠nū dvē dvē dhē̠nū ।
17) dvē iti̠ dvē ।
18) dhē̠nū bhau̠mī bhau̠mī dhē̠nū dhē̠nū bhau̠mī ।
18) dhē̠nū iti̍ dhē̠nū ।
19) bhau̠mī vai̍rā̠jī vai̍rā̠jī bhau̠mī bhau̠mī vai̍rā̠jī ।
19) bhau̠mī iti̍ bhau̠mī ।
20) vai̠rā̠jī pu̍ru̠ṣī pu̍ru̠ṣī vai̍rā̠jī vai̍rā̠jī pu̍ru̠ṣī ।
20) vai̠rā̠jī iti̍ vairā̠jī ।
21) pu̠ru̠ṣī dvē dvē pu̍ru̠ṣī pu̍ru̠ṣī dvē ।
21) pu̠ru̠ṣī iti̍ puru̠ṣī ।
22) dvē dhē̠nū dhē̠nū dvē dvē dhē̠nū ।
22) dvē iti̠ dvē ।
23) dhē̠nū bhau̠mī bhau̠mī dhē̠nū dhē̠nū bhau̠mī ।
23) dhē̠nū iti̍ dhē̠nū ।
24) bhau̠mī vā̠yavē̍ vā̠yavē̍ bhau̠mī bhau̠mī vā̠yavē̎ ।
24) bhau̠mī iti̍ bhau̠mī ।
25) vā̠yava̍ ārōhaṇavā̠hā vā̍rōhaṇavā̠hau vā̠yavē̍ vā̠yava̍ ārōhaṇavā̠hau ।
26) ā̠rō̠ha̠ṇa̠vā̠hā va̍na̠ḍvāhā̍ vana̠ḍvāhā̍ vārōhaṇavā̠hā vā̍rōhaṇavā̠hā va̍na̠ḍvāhau̎ ।
26) ā̠rō̠ha̠ṇa̠vā̠hāvityā̍rōhaṇa - vā̠hau ।
27) a̠na̠ḍvāhau̍ vāru̠ṇī vā̍ru̠ṇī a̍na̠ḍvāhā̍ vana̠ḍvāhau̍ vāru̠ṇī ।
28) vā̠ru̠ṇī kṛ̠ṣṇē kṛ̠ṣṇē vā̍ru̠ṇī vā̍ru̠ṇī kṛ̠ṣṇē ।
28) vā̠ru̠ṇī iti̍ vāru̠ṇī ।
29) kṛ̠ṣṇē va̠śē va̠śē kṛ̠ṣṇē kṛ̠ṣṇē va̠śē ।
29) kṛ̠ṣṇē iti̍ kṛ̠ṣṇē ।
30) va̠śē a̍rā̠ḍyā̍ varā̠ḍyau̍ va̠śē va̠śē a̍rā̠ḍyau̎ ।
30) va̠śē iti̍ va̠śē ।
31) a̠rā̠ḍyau̍ di̠vyau di̠vyā va̍rā̠ḍyā̍ varā̠ḍyau̍ di̠vyau ।
32) di̠vyā vṛ̍ṣa̠bhā vṛ̍ṣa̠bhau di̠vyau di̠vyā vṛ̍ṣa̠bhau ।
33) ṛ̠ṣa̠bhau pa̍rima̠rau pa̍rima̠rā vṛ̍ṣa̠bhā vṛ̍ṣa̠bhau pa̍rima̠rau ।
34) pa̠ri̠ma̠rāviti̍ pari - ma̠rau ।
॥ 52 ॥ (34/59)
॥ a. 21 ॥
1) ēkā̍daśa prā̠taḥ prā̠ta rēkā̍da̠śai kā̍daśa prā̠taḥ ।
2) prā̠ta-rga̠vyā ga̠vyāḥ prā̠taḥ prā̠ta-rga̠vyāḥ ।
3) ga̠vyāḥ pa̠śava̍ḥ pa̠śavō̍ ga̠vyā ga̠vyāḥ pa̠śava̍ḥ ।
4) pa̠śava̠ ā pa̠śava̍ḥ pa̠śava̠ ā ।
5) ā la̍bhyantē labhyanta̠ ā la̍bhyantē ।
6) la̠bhya̠ntē̠ Cha̠ga̠la śCha̍ga̠lō la̍bhyantē labhyantē Chaga̠laḥ ।
7) Cha̠ga̠laḥ ka̠lmāṣa̍ḥ ka̠lmāṣa̍ śChaga̠la śCha̍ga̠laḥ ka̠lmāṣa̍ḥ ।
8) ka̠lmāṣa̍ḥ kikidī̠viḥ ki̍kidī̠viḥ ka̠lmāṣa̍ḥ ka̠lmāṣa̍ḥ kikidī̠viḥ ।
9) ki̠ki̠dī̠vi-rvi̍dī̠gayō̍ vidī̠gaya̍ḥ kikidī̠viḥ ki̍kidī̠vi-rvi̍dī̠gaya̍ḥ ।
10) vi̠dī̠gaya̠ stē tē vi̍dī̠gayō̍ vidī̠gaya̠ stē ।
11) tē tvā̠ṣṭrā stvā̠ṣṭrā stē tē tvā̠ṣṭrāḥ ।
12) tvā̠ṣṭrā-ssau̠rī-ssau̠rī stvā̠ṣṭrā stvā̠ṣṭrā-ssau̠rīḥ ।
13) sau̠rī-rnava̠ nava̍ sau̠rī-ssau̠rī-rnava̍ ।
14) nava̍ śvē̠tā-śśvē̠tā nava̠ nava̍ śvē̠tāḥ ।
15) śvē̠tā va̠śā va̠śā-śśvē̠tā-śśvē̠tā va̠śāḥ ।
16) va̠śā a̍nūba̠ndhyā̍ anūba̠ndhyā̍ va̠śā va̠śā a̍nūba̠ndhyā̎ḥ ।
17) a̠nū̠ba̠ndhyā̍ bhavanti bhava-ntyanūba̠ndhyā̍ anūba̠ndhyā̍ bhavanti ।
17) a̠nū̠ba̠ndhyā̍ itya̍nu - ba̠ndhyā̎ḥ ।
18) bha̠va̠-ntyā̠gnē̠ya ā̎gnē̠yō bha̍vanti bhava-ntyāgnē̠yaḥ ।
19) ā̠gnē̠ya ai̎mdrā̠gna ai̎mdrā̠gna ā̎gnē̠ya ā̎gnē̠ya ai̎mdrā̠gnaḥ ।
20) ai̠ndrā̠gna ā̎śvi̠na ā̎śvi̠na ai̎mdrā̠gna ai̎mdrā̠gna ā̎śvi̠naḥ ।
20) ai̠ndrā̠gna ityai̎mdra - a̠gnaḥ ।
21) ā̠śvi̠na stē ta ā̎śvi̠na ā̎śvi̠na stē ।
22) tē vi̍śālayū̠pē vi̍śālayū̠pē tē tē vi̍śālayū̠pē ।
23) vi̠śā̠la̠yū̠pa ā vi̍śālayū̠pē vi̍śālayū̠pa ā ।
23) vi̠śā̠la̠yū̠pa iti̍ viśāla - yū̠pē ।
24) ā la̍bhyantē labhyanta̠ ā la̍bhyantē ।
25) la̠bhya̠nta̠ iti̍ labhyantē ।
॥ 53 ॥ (25/28)
॥ a. 22 ॥
1) pi̠śaṅgā̠ straya̠ straya̍ḥ pi̠śaṅgā̎ḥ pi̠śaṅgā̠ straya̍ḥ ।
2) trayō̍ vāsa̠ntā vā̍sa̠ntā straya̠ strayō̍ vāsa̠ntāḥ ।
3) vā̠sa̠ntā-ssā̠raṅgā̎-ssā̠raṅgā̍ vāsa̠ntā vā̍sa̠ntā-ssā̠raṅgā̎ḥ ।
4) sā̠raṅgā̠ straya̠ straya̍-ssā̠raṅgā̎-ssā̠raṅgā̠ straya̍ḥ ।
5) trayō̠ graiṣmā̠ graiṣmā̠ straya̠ strayō̠ graiṣmā̎ḥ ।
6) graiṣmā̠ḥ pṛṣa̍nta̠ḥ pṛṣa̍ntō̠ graiṣmā̠ graiṣmā̠ḥ pṛṣa̍ntaḥ ।
7) pṛṣa̍nta̠ straya̠ straya̠ḥ pṛṣa̍nta̠ḥ pṛṣa̍nta̠ straya̍ḥ ।
8) trayō̠ vārṣi̍kā̠ vārṣi̍kā̠ straya̠ strayō̠ vārṣi̍kāḥ ।
9) vārṣi̍kā̠ḥ pṛśña̍ya̠ḥ pṛśña̍yō̠ vārṣi̍kā̠ vārṣi̍kā̠ḥ pṛśña̍yaḥ ।
10) pṛśña̍ya̠ straya̠ straya̠ḥ pṛśña̍ya̠ḥ pṛśña̍ya̠ straya̍ḥ ।
11) traya̍-śśāra̠dā-śśā̍ra̠dā straya̠ straya̍-śśāra̠dāḥ ।
12) śā̠ra̠dāḥ pṛ̍śñisa̠kthāḥ pṛ̍śñisa̠kthā-śśā̍ra̠dā-śśā̍ra̠dāḥ pṛ̍śñisa̠kthāḥ ।
13) pṛ̠śñi̠sa̠kthā straya̠ straya̍ḥ pṛśñisa̠kthāḥ pṛ̍śñisa̠kthā straya̍ḥ ।
13) pṛ̠śñi̠sa̠kthā iti̍ pṛśñi - sa̠kthāḥ ।
14) trayō̠ haima̍ntikā̠ haima̍ntikā̠ straya̠ strayō̠ haima̍ntikāḥ ।
15) haima̍ntikā avali̠ptā a̍vali̠ptā haima̍ntikā̠ haima̍ntikā avali̠ptāḥ ।
16) a̠va̠li̠ptā straya̠ strayō̍ 'vali̠ptā a̍vali̠ptā straya̍ḥ ।
16) a̠va̠li̠ptā itya̍va - li̠ptāḥ ।
17) traya̍-śśaiśi̠rā-śśai̍śi̠rā straya̠ straya̍-śśaiśi̠rāḥ ।
18) śai̠śi̠rā-ssa̍ṃvathsa̠rāya̍ saṃvathsa̠rāya̍ śaiśi̠rā-śśai̍śi̠rā-ssa̍ṃvathsa̠rāya̍ ।
19) sa̠ṃva̠thsa̠rāya̠ niva̍kṣasō̠ niva̍kṣasa-ssaṃvathsa̠rāya̍ saṃvathsa̠rāya̠ niva̍kṣasaḥ ।
19) sa̠ṃva̠thsa̠rāyēti̍ saṃ - va̠thsa̠rāya̍ ।
20) niva̍kṣasa̠ iti̠ ni - va̠kṣa̠sa̠ḥ ।
॥ 54 ॥ (20, 23)
॥ a. 23 ॥