View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 4.6 Asmannoorjam Parvate - Krishna Yajurveda Taittiriya Samhita

1) aśma̠-nnūrja̠ mūrja̠ maśma̠-nnaśma̠-nnūrja̎m ।
2) ūrja̠-mparva̍tē̠ parva̍ta̠ ūrja̠ mūrja̠-mparva̍tē ।
3) parva̍tē śiśriyā̠ṇāgṃ śi̍śriyā̠ṇā-mparva̍tē̠ parva̍tē śiśriyā̠ṇām ।
4) śi̠śri̠yā̠ṇāṃ vātē̠ vātē̍ śiśriyā̠ṇāgṃ śi̍śriyā̠ṇāṃ vātē̎ ।
5) vātē̍ pa̠rjanyē̍ pa̠rjanyē̠ vātē̠ vātē̍ pa̠rjanyē̎ ।
6) pa̠rjanyē̠ varu̍ṇasya̠ varu̍ṇasya pa̠rjanyē̍ pa̠rjanyē̠ varu̍ṇasya ।
7) varu̍ṇasya̠ śuṣmē̠ śuṣmē̠ varu̍ṇasya̠ varu̍ṇasya̠ śuṣmē̎ ।
8) śuṣma̠ iti̠ śuṣmē̎ ।
9) a̠dbhya ōṣa̍dhībhya̠ ōṣa̍dhībhyō a̠dbhyō a̠dbhya ōṣa̍dhībhyaḥ ।
9) a̠dbhya itya̍t - bhyaḥ ।
10) ōṣa̍dhībhyō̠ vana̠spati̍bhyō̠ vana̠spati̍bhya̠ ōṣa̍dhībhya̠ ōṣa̍dhībhyō̠ vana̠spati̍bhyaḥ ।
10) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
11) vana̠spati̠bhyō 'dhyadhi̠ vana̠spati̍bhyō̠ vana̠spati̠bhyō 'dhi̍ ।
11) vana̠spati̍bhya̠ iti̠ vana̠spati̍ - bhya̠ḥ ।
12) adhi̠ sambhṛ̍tā̠gṃ̠ sambhṛ̍tā̠ madhyadhi̠ sambhṛ̍tām ।
13) sambhṛ̍tā̠-ntā-ntāgṃ sambhṛ̍tā̠gṃ̠ sambhṛ̍tā̠-ntām ।
13) sambhṛ̍tā̠miti̠ saṃ - bhṛ̠tā̠m ।
14) tā-nnō̍ na̠ stā-ntā-nna̍ḥ ।
15) na̠ iṣa̠ miṣa̍-nnō na̠ iṣa̎m ।
16) iṣa̠ mūrja̠ mūrja̠ miṣa̠ miṣa̠ mūrja̎m ।
17) ūrja̍-ndhatta dha̠ttōrja̠ mūrja̍-ndhatta ।
18) dha̠tta̠ ma̠ru̠tō̠ ma̠ru̠tō̠ dha̠tta̠ dha̠tta̠ ma̠ru̠ta̠ḥ ।
19) ma̠ru̠ta̠-ssa̠gṃ̠ra̠rā̠ṇā-ssagṃ̍rarā̠ṇā ma̍rutō maruta-ssagṃrarā̠ṇāḥ ।
20) sa̠gṃ̠ra̠rā̠ṇā iti̍ saṃ - ra̠rā̠ṇāḥ ।
21) aśmagg̍ stē tē̠ aśma̠-nnaśmagg̍ stē ।
22) tē̠ kṣu-tkṣu-ttē̍ tē̠ kṣut ।
23) kṣuda̠mu ma̠mu-ṅkṣu-tkṣuda̠mum ।
24) a̠mu-ntē̍ tē a̠mu ma̠mu-ntē̎ ।
25) tē̠ śuk Chu-ktē̍ tē̠ śuk ।
26) śug ṛ̍chCha tvṛchChatu̠ śuk Chugṛ̍chChatu ।
27) ṛ̠chCha̠tu̠ yaṃ ya mṛ̍chCha tvṛchChatu̠ yam ।
28) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
29) dvi̠ṣma iti̍ dvi̠ṣmaḥ ।
30) sa̠mu̠drasya̍ tvā tvā samu̠drasya̍ samu̠drasya̍ tvā ।
31) tvā̠ 'vāka̍yā̠ 'vāka̍yā tvā tvā̠ 'vāka̍yā ।
32) a̠vāka̠yā 'gnē 'gnē̠ 'vāka̍yā̠ 'vāka̠yā 'gnē̎ ।
33) agnē̠ pari̠ paryagnē 'gnē̠ pari̍ ।
34) pari̍ vyayāmasi vyayāmasi̠ pari̠ pari̍ vyayāmasi ।
35) vya̠yā̠ma̠sīti̍ vyayāmasi ।
36) pā̠va̠kō a̠smabhya̍ ma̠smabhya̍-mpāva̠kaḥ pā̍va̠kō a̠smabhya̎m ।
37) a̠smabhyagṃ̍ śi̠va-śśi̠vō a̠smabhya̍ ma̠smabhyagṃ̍ śi̠vaḥ ।
37) a̠smabhya̠mitya̠sma - bhya̠m ।
38) śi̠vō bha̍va bhava śi̠va-śśi̠vō bha̍va ।
39) bha̠vēti̍ bhava ।
40) hi̠masya̍ tvā tvā hi̠masya̍ hi̠masya̍ tvā ।
41) tvā̠ ja̠rāyu̍ṇā ja̠rāyu̍ṇā tvā tvā ja̠rāyu̍ṇā ।
42) ja̠rāyu̠ṇā 'gnē 'gnē̍ ja̠rāyu̍ṇā ja̠rāyu̠ṇā 'gnē̎ ।
43) agnē̠ pari̠ paryagnē 'gnē̠ pari̍ ।
44) pari̍ vyayāmasi vyayāmasi̠ pari̠ pari̍ vyayāmasi ।
45) vya̠yā̠ma̠sīti̍ vyayāmasi ।
46) pā̠va̠kō a̠smabhya̍ ma̠smabhya̍-mpāva̠kaḥ pā̍va̠kō a̠smabhya̎m ।
47) a̠smabhyagṃ̍ śi̠va-śśi̠vō a̠smabhya̍ ma̠smabhyagṃ̍ śi̠vaḥ ।
47) a̠smabhya̠mitya̠sma - bhya̠m ।
48) śi̠vō bha̍va bhava śi̠va-śśi̠vō bha̍va ।
49) bha̠vēti̍ bhava ।
50) upa̠ jman jma-nnupōpa̠ jmann ।
॥ 1 ॥ (50/56)

1) jma-nnupōpa̠ jman jma-nnupa̍ ।
2) upa̍ vēta̠sē vē̍ta̠sa upōpa̍ vēta̠sē ।
3) vē̠ta̠sē 'va̍ttara̠ mava̍ttaraṃ vēta̠sē vē̍ta̠sē 'va̍ttaram ।
4) ava̍ttara-nna̠dīṣu̍ na̠dī ṣvava̍ttara̠ mava̍ttara-nna̠dīṣu̍ ।
4) ava̍ttara̠mityava̍t - ta̠ra̠m ।
5) na̠dīṣvā na̠dīṣu̍ na̠dīṣvā ।
6) ētyā ।
7) agnē̍ pi̠tta-mpi̠tta magnē 'gnē̍ pi̠ttam ।
8) pi̠tta ma̠pā ma̠pā-mpi̠tta-mpi̠tta ma̠pām ।
9) a̠pā ma̍sya sya̠pā ma̠pā ma̍si ।
10) a̠sītya̍si ।
11) maṇḍū̍ki̠ tābhi̠ stābhi̠-rmaṇḍū̍ki̠ maṇḍū̍ki̠ tābhi̍ḥ ।
12) tābhi̠rā tābhi̠ stābhi̠rā ।
13) ā ga̍hi ga̠hyā ga̍hi ।
14) ga̠hi̠ sā sā ga̍hi gahi̠ sā ।
15) sēma mi̠magṃ sā sēmam ।
16) i̠ma-nnō̍ na i̠ma mi̠ma-nna̍ḥ ।
17) nō̠ ya̠jñaṃ ya̠jña-nnō̍ nō ya̠jñam ।
18) ya̠jñamiti̍ ya̠jñam ।
19) pā̠va̠kava̍rṇagṃ śi̠vagṃ śi̠va-mpā̍va̠kava̍rṇa-mpāva̠kava̍rṇagṃ śi̠vam ।
19) pā̠va̠kava̍rṇa̠miti̍ pāva̠ka - va̠rṇa̠m ।
20) śi̠va-ṅkṛ̍dhi kṛdhi śi̠vagṃ śi̠va-ṅkṛ̍dhi ।
21) kṛ̠dhīti̍ kṛdhi ।
22) pā̠va̠ka ā pā̍va̠kē pā̍va̠ka ā ।
23) ā chi̠taya̍ntyā chi̠taya̠ntyā ''chi̠taya̍ntyā ।
24) chi̠taya̍ntyā kṛ̠pā kṛ̠pā chi̠taya̍ntyā chi̠taya̍ntyā kṛ̠pā ।
25) kṛ̠pēti̍ kṛ̠pā ।
26) kṣāma̍-nruru̠chē ru̍ru̠chē kṣāma̠n kṣāma̍-nruru̠chē ।
27) ru̠ru̠cha u̠ṣasa̍ u̠ṣasō̍ ruru̠chē ru̍ru̠cha u̠ṣasa̍ḥ ।
28) u̠ṣasō̠ na nōṣasa̍ u̠ṣasō̠ na ।
29) na bhā̠nunā̍ bhā̠nunā̠ na na bhā̠nunā̎ ।
30) bhā̠nunēti̍ bhā̠nunā̎ ।
31) tūrva̠-nna na tūrva̠-ntūrva̠-nna ।
32) na yāma̠n̠. yāma̠-nna na yāmann̍ ।
33) yāma̠-nnēta̍śa̠ syaita̍śasya̠ yāma̠n̠. yāma̠-nnēta̍śasya ।
34) ēta̍śasya̠ nun vēta̍śa̠ syaita̍śasya̠ nu ।
35) nū raṇē̠ raṇē̠ nu nū raṇē̎ ।
36) raṇa̠ ā raṇē̠ raṇa̠ ā ।
37) ā yō ya ā yaḥ ।
38) yō ghṛ̠ṇē ghṛ̠ṇē yō yō ghṛ̠ṇē ।
39) ghṛ̠ṇa iti̍ ghṛ̠ṇē ।
40) na ta̍tṛṣā̠ṇa sta̍tṛṣā̠ṇō na na ta̍tṛṣā̠ṇaḥ ।
41) ta̠tṛ̠ṣā̠ṇō a̠jarō̍ a̠jara̍ statṛṣā̠ṇa sta̍tṛṣā̠ṇō a̠jara̍ḥ ।
42) a̠jara̠ itya̠jara̍ḥ ।
43) agnē̍ pāvaka pāva̠kāgnē 'gnē̍ pāvaka ।
44) pā̠va̠ka̠ rō̠chiṣā̍ rō̠chiṣā̍ pāvaka pāvaka rō̠chiṣā̎ ।
45) rō̠chiṣā̍ ma̠ndrayā̍ ma̠ndrayā̍ rō̠chiṣā̍ rō̠chiṣā̍ ma̠ndrayā̎ ।
46) ma̠ndrayā̍ dēva dēva ma̠ndrayā̍ ma̠ndrayā̍ dēva ।
47) dē̠va̠ ji̠hvayā̍ ji̠hvayā̍ dēva dēva ji̠hvayā̎ ।
48) ji̠hvayēti̍ ji̠hvayā̎ ।
49) ā dē̠vā-ndē̠vā nā dē̠vān ।
50) dē̠vān. va̍kṣi vakṣi dē̠vā-ndē̠vān. va̍kṣi ।
॥ 2 ॥ (50/52)

1) va̠kṣi̠ yakṣi̠ yakṣi̍ vakṣi vakṣi̠ yakṣi̍ ।
2) yakṣi̍ cha cha̠ yakṣi̠ yakṣi̍ cha ।
3) chēti̍ cha ।
4) sa nō̍ na̠-ssa sa na̍ḥ ।
5) na̠ḥ pā̠va̠ka̠ pā̠va̠ka̠ nō̠ na̠ḥ pā̠va̠ka̠ ।
6) pā̠va̠ka̠ dī̠di̠vō̠ dī̠di̠va̠ḥ pā̠va̠ka̠ pā̠va̠ka̠ dī̠di̠va̠ḥ ।
7) dī̠di̠vō 'gnē 'gnē̍ dīdivō dīdi̠vō 'gnē̎ ।
8) agnē̍ dē̠vā-ndē̠vāgṃ agnē 'gnē̍ dē̠vān ।
9) dē̠vāgṃ i̠hē ha dē̠vā-ndē̠vāgṃ i̠ha ।
10) i̠hēhē hā ।
11) ā va̍ha va̠hā va̍ha ।
12) va̠hēti̍ vaha ।
13) upa̍ ya̠jñaṃ ya̠jña mupōpa̍ ya̠jñam ।
14) ya̠jñagṃ ha̠vir-ha̠vi-rya̠jñaṃ ya̠jñagṃ ha̠viḥ ।
15) ha̠viścha̍ cha ha̠vir-ha̠viścha̍ ।
16) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
17) na̠ iti̍ naḥ ।
18) a̠pā mi̠da mi̠da ma̠pā ma̠pā mi̠dam ।
19) i̠da-nnyaya̍na̠-nnyaya̍na mi̠da mi̠da-nnyaya̍nam ।
20) nyaya̍nagṃ samu̠drasya̍ samu̠drasya̠ nyaya̍na̠-nnyaya̍nagṃ samu̠drasya̍ ।
20) nyaya̍na̠miti̍ ni - aya̍nam ।
21) sa̠mu̠drasya̍ ni̠vēśa̍na-nni̠vēśa̍nagṃ samu̠drasya̍ samu̠drasya̍ ni̠vēśa̍nam ।
22) ni̠vēśa̍na̠miti̍ ni - vēśa̍nam ।
23) a̠nya-ntē̍ tē a̠nya ma̠nya-ntē̎ ।
24) tē̠ a̠sma da̠sma-ttē̍ tē a̠smat ।
25) a̠sma-tta̍pantu tapa ntva̠sma da̠sma-tta̍pantu ।
26) ta̠pa̠ntu̠ hē̠tayō̍ hē̠taya̍ stapantu tapantu hē̠taya̍ḥ ।
27) hē̠taya̍ḥ pāva̠kaḥ pā̍va̠kō hē̠tayō̍ hē̠taya̍ḥ pāva̠kaḥ ।
28) pā̠va̠kō a̠smabhya̍ ma̠smabhya̍-mpāva̠kaḥ pā̍va̠kō a̠smabhya̎m ।
29) a̠smabhyagṃ̍ śi̠va-śśi̠vō a̠smabhya̍ ma̠smabhyagṃ̍ śi̠vaḥ ।
29) a̠smabhya̠mitya̠sma - bhya̠m ।
30) śi̠vō bha̍va bhava śi̠va-śśi̠vō bha̍va ।
31) bha̠vēti̍ bhava ।
32) nama̍ stē tē̠ namō̠ nama̍ stē ।
33) tē̠ hara̍sē̠ hara̍sē tē tē̠ hara̍sē ।
34) hara̍sē śō̠chiṣē̍ śō̠chiṣē̠ hara̍sē̠ hara̍sē śō̠chiṣē̎ ।
35) śō̠chiṣē̠ namō̠ nama̍-śśō̠chiṣē̍ śō̠chiṣē̠ nama̍ḥ ।
36) nama̍ stē tē̠ namō̠ nama̍ stē ।
37) tē̠ a̠stva̠stu̠ tē̠ tē̠ a̠stu̠ ।
38) a̠stva̠rchiṣē̍ a̠rchiṣē̍ astva stva̠rchiṣē̎ ।
39) a̠rchiṣa̠ itya̠rchiṣē̎ ।
40) a̠nya-ntē̍ tē a̠nya ma̠nya-ntē̎ ।
41) tē̠ a̠sma da̠sma-ttē̍ tē a̠smat ।
42) a̠sma-tta̍pantu tapa ntva̠sma da̠sma-tta̍pantu ।
43) ta̠pa̠ntu̠ hē̠tayō̍ hē̠taya̍ stapantu tapantu hē̠taya̍ḥ ।
44) hē̠taya̍ḥ pāva̠kaḥ pā̍va̠kō hē̠tayō̍ hē̠taya̍ḥ pāva̠kaḥ ।
45) pā̠va̠kō a̠smabhya̍ ma̠smabhya̍-mpāva̠kaḥ pā̍va̠kō a̠smabhya̎m ।
46) a̠smabhyagṃ̍ śi̠va-śśi̠vō a̠smabhya̍ ma̠smabhyagṃ̍ śi̠vaḥ ।
46) a̠smabhya̠mitya̠sma - bhya̠m ।
47) śi̠vō bha̍va bhava śi̠va-śśi̠vō bha̍va ।
48) bha̠vēti̍ bhava ।
49) nṛ̠ṣadē̠ va-ḍvaṇ ṇṛ̠ṣadē̍ nṛ̠ṣadē̠ vaṭ ।
49) nṛ̠ṣada̠ iti̍ nṛ - sadē̎ ।
50) vaḍa̍phsu̠ṣadē̍ aphsu̠ṣadē̠ va-ḍvaḍa̍phsu̠ṣadē̎ ।
॥ 3 ॥ (50/54)

1) a̠phsu̠ṣadē̠ va-ḍvaḍa̍phsu̠ṣadē̍ aphsu̠ṣadē̠ vaṭ ।
1) a̠phsu̠ṣada̠ itya̍phsu - sadē̎ ।
2) va-ḍva̍na̠sadē̍ vana̠sadē̠ va-ḍva-ḍva̍na̠sadē̎ ।
3) va̠na̠sadē̠ va-ḍva-ḍva̍na̠sadē̍ vana̠sadē̠ vaṭ ।
3) va̠na̠sada̠ iti̍ vana - sadē̎ ।
4) va-ḍba̍r​hi̠ṣadē̍ bar​hi̠ṣadē̠ va-ḍva-ḍba̍r​hi̠ṣadē̎ ।
5) ba̠r̠hi̠ṣadē̠ va-ḍva-ḍba̍r​hi̠ṣadē̍ bar​hi̠ṣadē̠ vaṭ ।
5) ba̠r̠hi̠ṣada̠ iti̍ bar​hi - sadē̎ ।
6) va-ṭthsu̍va̠rvidē̍ suva̠rvidē̠ va-ḍva-ṭthsu̍va̠rvidē̎ ।
7) su̠va̠rvidē̠ va-ḍva-ṭthsu̍va̠rvidē̍ suva̠rvidē̠ vaṭ ।
7) su̠va̠rvida̠ iti̍ suvaḥ - vidē̎ ।
8) vaḍiti̠ vaṭ ।
9) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
10) dē̠vā dē̠vānā̎-ndē̠vānā̎-ndē̠vā dē̠vā dē̠vānā̎m ।
11) dē̠vānā̎ṃ ya̠jñiyā̍ ya̠jñiyā̍ dē̠vānā̎-ndē̠vānā̎ṃ ya̠jñiyā̎ḥ ।
12) ya̠jñiyā̍ ya̠jñiyā̍nāṃ ya̠jñiyā̍nāṃ ya̠jñiyā̍ ya̠jñiyā̍ ya̠jñiyā̍nām ।
13) ya̠jñiyā̍nāgṃ saṃvathsa̠rīṇagṃ̍ saṃvathsa̠rīṇa̍ṃ ya̠jñiyā̍nāṃ ya̠jñiyā̍nāgṃ saṃvathsa̠rīṇa̎m ।
14) sa̠ṃva̠thsa̠rīṇa̠ mupōpa̍ saṃvathsa̠rīṇagṃ̍ saṃvathsa̠rīṇa̠ mupa̍ ।
14) sa̠ṃva̠thsa̠rīṇa̠miti̍ saṃ - va̠thsa̠rīṇa̎m ।
15) upa̍ bhā̠ga-mbhā̠ga mupōpa̍ bhā̠gam ।
16) bhā̠ga māsa̍ta̠ āsa̍tē bhā̠ga-mbhā̠ga māsa̍tē ।
17) āsa̍ta̠ ityāsa̍tē ।
18) a̠hu̠tādō̍ ha̠viṣō̍ ha̠viṣō̍ 'hu̠tādō̍ 'hu̠tādō̍ ha̠viṣa̍ḥ ।
18) a̠hu̠tāda̠ itya̍huta - ada̍ḥ ।
19) ha̠viṣō̍ ya̠jñē ya̠jñē ha̠viṣō̍ ha̠viṣō̍ ya̠jñē ।
20) ya̠jñē a̠smi-nna̠smin. ya̠jñē ya̠jñē a̠sminn ।
21) a̠smi-nthsva̠yagg​ sva̠ya ma̠smi-nna̠smi-nthsva̠yam ।
22) sva̠ya-ñju̍huddhva-ñjuhuddhvagg​ sva̠yagg​ sva̠ya-ñju̍huddhvam ।
23) ju̠hu̠ddhva̠-mmadhu̍nō̠ madhu̍nō juhuddhva-ñjuhuddhva̠-mmadhu̍naḥ ।
24) madhu̍nō ghṛ̠tasya̍ ghṛ̠tasya̠ madhu̍nō̠ madhu̍nō ghṛ̠tasya̍ ।
25) ghṛ̠tasyēti̍ ghṛ̠tasya̍ ।
26) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
27) dē̠vā dē̠vēṣu̍ dē̠vēṣu̍ dē̠vā dē̠vā dē̠vēṣu̍ ।
28) dē̠vē ṣvadhyadhi̍ dē̠vēṣu̍ dē̠vē ṣvadhi̍ ।
29) adhi̍ dēva̠tva-ndē̍va̠tva madhyadhi̍ dēva̠tvam ।
30) dē̠va̠tva māya̠-nnāya̍-ndēva̠tva-ndē̍va̠tva māyann̍ ।
30) dē̠va̠tvamiti̍ dēva - tvam ।
31) āya̠n̠. yē ya āya̠-nnāya̠n̠. yē ।
32) yē brahma̍ṇō̠ brahma̍ṇō̠ yē yē brahma̍ṇaḥ ।
33) brahma̍ṇaḥ puraē̠tāra̍ḥ puraē̠tārō̠ brahma̍ṇō̠ brahma̍ṇaḥ puraē̠tāra̍ḥ ।
34) pu̠ra̠ē̠tārō̍ a̠syāsya pu̍raē̠tāra̍ḥ puraē̠tārō̍ a̠sya ।
34) pu̠ra̠ē̠tāra̠ iti̍ puraḥ - ē̠tāra̍ḥ ।
35) a̠syētya̠sya ।
36) yēbhyō̠ na na yēbhyō̠ yēbhyō̠ na ।
37) na r​ta ṛ̠tē na na r​tē ।
38) ṛ̠tē pava̍tē̠ pava̍ta ṛ̠ta ṛ̠tē pava̍tē ।
39) pava̍tē̠ dhāma̠ dhāma̠ pava̍tē̠ pava̍tē̠ dhāma̍ ।
40) dhāma̠ ki-ṅki-ndhāma̠ dhāma̠ kim ।
41) ki-ñcha̠na cha̠na ki-ṅki-ñcha̠na ।
42) cha̠na na na cha̠na cha̠na na ।
43) na tē tē na na tē ।
44) tē di̠vō di̠va stē tē di̠vaḥ ।
45) di̠vō na na di̠vō di̠vō na ।
46) na pṛ̍thi̠vyāḥ pṛ̍thi̠vyā na na pṛ̍thi̠vyāḥ ।
47) pṛ̠thi̠vyā adhyadhi̍ pṛthi̠vyāḥ pṛ̍thi̠vyā adhi̍ ।
48) adhi̠ snuṣu̠ snu ṣvadhyadhi̠ snuṣu̍ ।
49) snuṣviti̠ snuṣu̍ ।
50) prā̠ṇa̠dā a̍pāna̠dā a̍pāna̠dāḥ prā̍ṇa̠dāḥ prā̍ṇa̠dā a̍pāna̠dāḥ ।
50) prā̠ṇa̠dā iti̍ prāṇa - dāḥ ।
॥ 4 ॥ (50/59)

1) a̠pā̠na̠dā vyā̍na̠dā vyā̍na̠dā a̍pāna̠dā a̍pāna̠dā vyā̍na̠dāḥ ।
1) a̠pā̠na̠dā itya̍pāna - dāḥ ।
2) vyā̠na̠dā ścha̍kṣu̠rdā ścha̍kṣu̠rdā vyā̍na̠dā vyā̍na̠dā ścha̍kṣu̠rdāḥ ।
2) vyā̠na̠dā iti̍ vyāna - dāḥ ।
3) cha̠kṣu̠rdā va̍rchō̠dā va̍rchō̠dā ścha̍kṣu̠rdā ścha̍kṣu̠rdā va̍rchō̠dāḥ ।
3) cha̠kṣu̠rdā iti̍ chakṣuḥ - dāḥ ।
4) va̠rchō̠dā va̍rivō̠dā va̍rivō̠dā va̍rchō̠dā va̍rchō̠dā va̍rivō̠dāḥ ।
4) va̠rchō̠dā iti̍ varchaḥ - dāḥ ।
5) va̠ri̠vō̠dā iti̍ varivaḥ - dāḥ ।
6) a̠nya-ntē̍ tē a̠nya ma̠nya-ntē̎ ।
7) tē̠ a̠sma da̠sma-ttē̍ tē a̠smat ।
8) a̠sma-tta̍pantu tapa ntva̠sma da̠sma-tta̍pantu ।
9) ta̠pa̠ntu̠ hē̠tayō̍ hē̠taya̍ stapantu tapantu hē̠taya̍ḥ ।
10) hē̠taya̍ḥ pāva̠kaḥ pā̍va̠kō hē̠tayō̍ hē̠taya̍ḥ pāva̠kaḥ ।
11) pā̠va̠kō a̠smabhya̍ ma̠smabhya̍-mpāva̠kaḥ pā̍va̠kō a̠smabhya̎m ।
12) a̠smabhyagṃ̍ śi̠va-śśi̠vō a̠smabhya̍ ma̠smabhyagṃ̍ śi̠vaḥ ।
12) a̠smabhya̠mitya̠sma - bhya̠m ।
13) śi̠vō bha̍va bhava śi̠va-śśi̠vō bha̍va ।
14) bha̠vēti̍ bhava ।
15) a̠gni sti̠gmēna̍ ti̠gmēnā̠ gni ra̠gni sti̠gmēna̍ ।
16) ti̠gmēna̍ śō̠chiṣā̍ śō̠chiṣā̍ ti̠gmēna̍ ti̠gmēna̍ śō̠chiṣā̎ ।
17) śō̠chiṣā̠ yagṃsa̠-dyagṃsa̍ chChō̠chiṣā̍ śō̠chiṣā̠ yagṃsa̍t ।
18) yagṃsa̠-dviśva̠ṃ viśva̠ṃ yagṃsa̠-dyagṃsa̠-dviśva̎m ।
19) viśva̠-nni ni viśva̠ṃ viśva̠-nni ।
20) nya̍triṇa̍ ma̠triṇa̠-nni nya̍triṇa̎m ।
21) a̠triṇa̠mitya̠triṇa̎m ।
22) a̠gni-rnō̍ nō a̠gni ra̠gni-rna̍ḥ ।
23) nō̠ va̠gṃ̠sa̠tē̠ va̠gṃ̠sa̠tē̠ nō̠ nō̠ va̠gṃ̠sa̠tē̠ ।
24) va̠gṃ̠sa̠tē̠ ra̠yigṃ ra̠yiṃ vagṃ̍satē vagṃsatē ra̠yim ।
25) ra̠yimiti̍ ra̠yim ।
26) sainainā sa sainā ।
27) ē̠nā 'nī̍kē̠nā nī̍kē nai̠nainā 'nī̍kēna ।
28) anī̍kēna suvi̠datra̍-ssuvi̠datrō 'nī̍kē̠nā nī̍kēna suvi̠datra̍ḥ ।
29) su̠vi̠datrō̍ a̠smē a̠smē su̍vi̠datra̍-ssuvi̠datrō̍ a̠smē ।
29) su̠vi̠datra̠ iti̍ su - vi̠datra̍ḥ ।
30) a̠smē yaṣṭā̠ yaṣṭā̠ 'smē a̠smē yaṣṭā̎ ।
30) a̠smē itya̠smē ।
31) yaṣṭā̍ dē̠vā-ndē̠vān. yaṣṭā̠ yaṣṭā̍ dē̠vān ।
32) dē̠vāgṃ āya̍jiṣṭha̠ āya̍jiṣṭhō dē̠vā-ndē̠vāgṃ āya̍jiṣṭhaḥ ।
33) āya̍jiṣṭha-ssva̠sti sva̠ styāya̍jiṣṭha̠ āya̍jiṣṭha-ssva̠sti ।
33) āya̍jiṣṭha̠ ityā - ya̠ji̠ṣṭha̠ḥ ।
34) sva̠stīti̍ sva̠sti ।
35) ada̍bdhō gō̠pā gō̠pā ada̍bdhō̠ ada̍bdhō gō̠pāḥ ।
36) gō̠pā u̠tōta gō̠pā gō̠pā u̠ta ।
36) gō̠pā iti̍ gō - pāḥ ।
37) u̠ta nō̍ na u̠tōta na̍ḥ ।
38) na̠ḥ pa̠ra̠spāḥ pa̍ra̠spā nō̍ naḥ para̠spāḥ ।
39) pa̠ra̠spā agnē 'gnē̍ para̠spāḥ pa̍ra̠spā agnē̎ ।
39) pa̠ra̠spā iti̍ paraḥ - pāḥ ।
40) agnē̎ dyu̠ma-ddyu̠madagnē 'gnē̎ dyu̠mat ।
41) dyu̠ma du̠tōta dyu̠ma-ddyu̠madu̠ta ।
41) dyu̠maditi̍ dyu - mat ।
42) u̠ta rē̠va-drē̠va du̠tōta rē̠vat ।
43) rē̠va-ddi̍dīhi didīhi rē̠va-drē̠va-ddi̍dīhi ।
44) di̠dī̠hīti̍ didīhi ।
॥ 5 ॥ (44/55)
॥ a. 1 ॥

1) ya i̠mēmā yō ya i̠mā ।
2) i̠mā viśvā̠ viśvē̠mēmā viśvā̎ ।
3) viśvā̠ bhuva̍nāni̠ bhuva̍nāni̠ viśvā̠ viśvā̠ bhuva̍nāni ।
4) bhuva̍nāni̠ juhva̠j juhva̠-dbhuva̍nāni̠ bhuva̍nāni̠ juhva̍t ।
5) juhva̠dṛṣi̠r̠ ṛṣi̠-rjuhva̠j juhva̠dṛṣi̍ḥ ।
6) ṛṣi̠r̠ hōtā̠ hōta r​ṣi̠r̠ ṛṣi̠r̠ hōtā̎ ।
7) hōtā̍ niṣa̠sāda̍ niṣa̠sāda̠ hōtā̠ hōtā̍ niṣa̠sāda̍ ।
8) ni̠ṣa̠sādā̍ pi̠tā pi̠tā ni̍ṣa̠sāda̍ niṣa̠sādā̍ pi̠tā ।
8) ni̠ṣa̠sādēti̍ ni - sa̠sāda̍ ।
9) pi̠tā nō̍ naḥ pi̠tā pi̠tā na̍ḥ ।
10) na̠ iti̍ naḥ ।
11) sa ā̠śiṣā̠ ''śiṣā̠ sa sa ā̠śiṣā̎ ।
12) ā̠śiṣā̠ dravi̍ṇa̠-ndravi̍ṇa mā̠śiṣā̠ ''śiṣā̠ dravi̍ṇam ।
12) ā̠śiṣētyā̎ - śiṣā̎ ।
13) dravi̍ṇa mi̠chChamā̍na i̠chChamā̍nō̠ dravi̍ṇa̠-ndravi̍ṇa mi̠chChamā̍naḥ ।
14) i̠chChamā̍naḥ parama̠chChada̍ḥ parama̠chChada̍ i̠chChamā̍na i̠chChamā̍naḥ parama̠chChada̍ḥ ।
15) pa̠ra̠ma̠chChadō̠ varē̠ varē̍ parama̠chChada̍ḥ parama̠chChadō̠ varē̎ ।
15) pa̠ra̠ma̠chChada̠ iti̍ parama - Chada̍ḥ ।
16) vara̠ ā varē̠ vara̠ ā ।
17) ā vi̍vēśa vivē̠śā vi̍vēśa ।
18) vi̠vē̠śēti̍ vivēśa ।
19) vi̠śvaka̍rmā̠ mana̍sā̠ mana̍sā vi̠śvaka̍rmā vi̠śvaka̍rmā̠ mana̍sā ।
19) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
20) mana̍sā̠ ya-dya-nmana̍sā̠ mana̍sā̠ yat ।
21) ya-dvihā̍yā̠ vihā̍yā̠ ya-dya-dvihā̍yāḥ ।
22) vihā̍yā dhā̠tā dhā̠tā vihā̍yā̠ vihā̍yā dhā̠tā ।
22) vihā̍yā̠ iti̠ vi - hā̠yā̠ḥ ।
23) dhā̠tā vi̍dhā̠tā vi̍dhā̠tā dhā̠tā dhā̠tā vi̍dhā̠tā ।
24) vi̠dhā̠tā pa̍ra̠mā pa̍ra̠mā vi̍dhā̠tā vi̍dhā̠tā pa̍ra̠mā ।
24) vi̠dhā̠tēti̍ vi - dhā̠tā ।
25) pa̠ra̠mōtōta pa̍ra̠mā pa̍ra̠mōta ।
26) u̠ta sa̠ndṛ-khsa̠ndṛ gu̠tōta sa̠ndṛk ।
27) sa̠ndṛgiti̍ saṃ - dṛk ।
28) tēṣā̍ mi̠ṣṭā nī̠ṣṭāni̠ tēṣā̠-ntēṣā̍ mi̠ṣṭāni̍ ।
29) i̠ṣṭāni̠ sagṃ sa mi̠ṣṭā nī̠ṣṭāni̠ sam ।
30) sa mi̠ṣēṣā sagṃ sa mi̠ṣā ।
31) i̠ṣā ma̍danti madantī̠ ṣēṣā ma̍danti ।
32) ma̠da̠nti̠ yatra̠ yatra̍ madanti madanti̠ yatra̍ ।
33) yatra̍ sapta̠r̠ṣī-nthsa̍pta̠r̠ṣīn. yatra̠ yatra̍ sapta̠r̠ṣīn ।
34) sa̠pta̠r̠ṣī-npa̠raḥ pa̠ra-ssa̍pta̠r̠ṣī-nthsa̍pta̠r̠ṣī-npa̠raḥ ।
34) sa̠pta̠r̠ṣīniti̍ sapta - ṛ̠ṣīn ।
35) pa̠ra ēka̠ mēka̍-mpa̠raḥ pa̠ra ēka̎m ।
36) ēka̍ mā̠hu rā̠hu rēka̠ mēka̍ mā̠huḥ ।
37) ā̠hurityā̠huḥ ।
38) yō nō̍ nō̠ yō yō na̍ḥ ।
39) na̠ḥ pi̠tā pi̠tā nō̍ naḥ pi̠tā ।
40) pi̠tā ja̍ni̠tā ja̍ni̠tā pi̠tā pi̠tā ja̍ni̠tā ।
41) ja̠ni̠tā yō yō ja̍ni̠tā ja̍ni̠tā yaḥ ।
42) yō vi̍dhā̠tā vi̍dhā̠tā yō yō vi̍dhā̠tā ।
43) vi̠dhā̠tā yō yō vi̍dhā̠tā vi̍dhā̠tā yaḥ ।
43) vi̠dhā̠tēti̍ vi - dhā̠tā ।
44) yō nō̍ nō̠ yō yō na̍ḥ ।
45) na̠-ssa̠ta-ssa̠tō nō̍ na-ssa̠taḥ ।
46) sa̠tō a̠bhya̍bhi sa̠ta-ssa̠tō a̠bhi ।
47) a̠bhyā 'bhya̍bhyā ।
48) ā sa-thsadā sat ।
49) saj ja̠jāna̍ ja̠jāna̠ sa-thsaj ja̠jāna̍ ।
50) ja̠jānēti̍ ja̠jāna̍ ।
॥ 6 ॥ (50/58)

1) yō dē̠vānā̎-ndē̠vānā̠ṃ yō yō dē̠vānā̎m ।
2) dē̠vānā̎-nnāma̠dhā nā̍ma̠dhā dē̠vānā̎-ndē̠vānā̎-nnāma̠dhāḥ ।
3) nā̠ma̠dhā ēka̠ ēkō̍ nāma̠dhā nā̍ma̠dhā ēka̍ḥ ।
3) nā̠ma̠dhā iti̍ nāma - dhāḥ ।
4) ēka̍ ē̠vaivaika̠ ēka̍ ē̠va ।
5) ē̠va ta-nta mē̠vaiva tam ।
6) tagṃ sa̍mpra̠śñagṃ sa̍mpra̠śña-nta-ntagṃ sa̍mpra̠śñam ।
7) sa̠mpra̠śña-mbhuva̍nā̠ bhuva̍nā sampra̠śñagṃ sa̍mpra̠śña-mbhuva̍nā ।
7) sa̠mpra̠śñamiti̍ saṃ - pra̠śñam ।
8) bhuva̍nā yanti yanti̠ bhuva̍nā̠ bhuva̍nā yanti ।
9) ya̠ntya̠nyā 'nyā ya̍nti yantya̠nyā ।
10) a̠nyētya̠nyā ।
11) ta ā tē ta ā ।
12) ā 'ya̍jantā yaja̠ntā 'ya̍janta ।
13) a̠ya̠ja̠nta̠ dravi̍ṇa̠-ndravi̍ṇa mayajantā yajanta̠ dravi̍ṇam ।
14) dravi̍ṇa̠gṃ̠ sagṃ sa-ndravi̍ṇa̠-ndravi̍ṇa̠gṃ̠ sam ।
15) sa ma̍smā asmai̠ sagṃ sa ma̍smai ।
16) a̠smā̠ ṛṣa̍ya̠ ṛṣa̍yō asmā asmā̠ ṛṣa̍yaḥ ।
17) ṛṣa̍ya̠ḥ pūrvē̠ pūrva̠ ṛṣa̍ya̠ ṛṣa̍ya̠ḥ pūrvē̎ ।
18) pūrvē̍ jari̠tārō̍ jari̠tāra̠ḥ pūrvē̠ pūrvē̍ jari̠tāra̍ḥ ।
19) ja̠ri̠tārō̍ na na jari̠tārō̍ jari̠tārō̍ na ।
20) na̠ bhū̠nā bhū̠nā na̍ na bhū̠nā ।
21) bhū̠nēti̍ bhū̠nā ।
22) a̠sūrtā̠ sūrtā̠ sūrtā̠ 'sūrtā̠ 'sūrtā̠ sūrtā̎ ।
23) sūrtā̠ raja̍sō̠ raja̍sa̠-ssūrtā̠ sūrtā̠ raja̍saḥ ।
24) raja̍sō vi̠mānē̍ vi̠mānē̠ raja̍sō̠ raja̍sō vi̠mānē̎ ।
25) vi̠mānē̠ yē yē vi̠mānē̍ vi̠mānē̠ yē ।
25) vi̠māna̠ iti̍ vi - mānē̎ ।
26) yē bhū̠tāni̍ bhū̠tāni̠ yē yē bhū̠tāni̍ ।
27) bhū̠tāni̍ sa̠makṛ̍ṇva-nthsa̠makṛ̍ṇva-nbhū̠tāni̍ bhū̠tāni̍ sa̠makṛ̍ṇvann ।
28) sa̠makṛ̍ṇva-nni̠mānī̠ māni̍ sa̠makṛ̍ṇva-nthsa̠makṛ̍ṇva-nni̠māni̍ ।
28) sa̠makṛ̍ṇva̠nniti̍ saṃ - akṛ̍ṇvann ।
29) i̠mānītī̠māni̍ ।
30) na ta-nta-nna na tam ।
31) taṃ vi̍dātha vidātha̠ ta-ntaṃ vi̍dātha ।
32) vi̠dā̠tha̠ yō yō vi̍dātha vidātha̠ yaḥ ।
33) ya i̠da mi̠daṃ yō ya i̠dam ।
34) i̠da-ñja̠jāna̍ ja̠jānē̠da mi̠da-ñja̠jāna̍ ।
35) ja̠jānā̠ nya da̠nyaj ja̠jāna̍ ja̠jānā̠nyat ।
36) a̠nya-dyu̠ṣmāka̍ṃ yu̠ṣmāka̍ ma̠nya da̠nya-dyu̠ṣmāka̎m ।
37) yu̠ṣmāka̠ manta̍ra̠ manta̍raṃ yu̠ṣmāka̍ṃ yu̠ṣmāka̠ manta̍ram ।
38) anta̍ra-mbhavāti bhavā̠ tyanta̍ra̠ manta̍ra-mbhavāti ।
39) bha̠vā̠tīti̍ bhavāti ।
40) nī̠hā̠rēṇa̠ prāvṛ̍tā̠ḥ prāvṛ̍tā nīhā̠rēṇa̍ nīhā̠rēṇa̠ prāvṛ̍tāḥ ।
41) prāvṛ̍tā̠ jalpyā̠ jalpyā̠ prāvṛ̍tā̠ḥ prāvṛ̍tā̠ jalpyā̎ ।
42) jalpyā̍ cha cha̠ jalpyā̠ jalpyā̍ cha ।
43) chā̠su̠tṛpō̍ asu̠tṛpa̍ścha chāsu̠tṛpa̍ḥ ।
44) a̠su̠tṛpa̍ uktha̠śāsa̍ uktha̠śāsō̍ asu̠tṛpō̍ asu̠tṛpa̍ uktha̠śāsa̍ḥ ।
44) a̠su̠tṛpa̠ itya̍su - tṛpa̍ḥ ।
45) u̠ktha̠śāsa̍ ścharanti chara ntyuktha̠śāsa̍ uktha̠śāsa̍ ścharanti ।
45) u̠ktha̠śāsa̠ ityu̍ktha - śāsa̍ḥ ।
46) cha̠ra̠ntīti̍ charanti ।
47) pa̠rō di̠vā di̠vā pa̠raḥ pa̠rō di̠vā ।
48) di̠vā pa̠raḥ pa̠rō di̠vā di̠vā pa̠raḥ ।
49) pa̠ra ē̠nainā pa̠raḥ pa̠ra ē̠nā ।
50) ē̠nā pṛ̍thi̠vyā pṛ̍thi̠vyainainā pṛ̍thi̠vyā ।
॥ 7 ॥ (50/56)

1) pṛ̠thi̠vyā pa̠raḥ pa̠raḥ pṛ̍thi̠vyā pṛ̍thi̠vyā pa̠raḥ ।
2) pa̠rō dē̠vēbhi̍-rdē̠vēbhi̍ḥ pa̠raḥ pa̠rō dē̠vēbhi̍ḥ ।
3) dē̠vēbhi̠ rasu̍rai̠ rasu̍rai-rdē̠vēbhi̍-rdē̠vēbhi̠ rasu̍raiḥ ।
4) asu̍rai̠-rguhā̠ guhā̍ 'surai̠ rasu̍rai̠-rguhā̎ ।
5) guhā̠ ya-dya-dguhā̠ guhā̠ yat ।
6) yaditi̠ yat ।
7) kagg​ svi̍-thsvi̠-tka-ṅkagg​ svi̍t ।
8) svi̠-dgarbha̠-ṅgarbhagg̍ svi-thsvi̠-dgarbha̎m ।
9) garbha̍-mpratha̠ma-mpra̍tha̠ma-ṅgarbha̠-ṅgarbha̍-mpratha̠mam ।
10) pra̠tha̠ma-nda̍ddhrē daddhrē pratha̠ma-mpra̍tha̠ma-nda̍ddhrē ।
11) da̠ddhra̠ āpa̠ āpō̍ daddhrē daddhra̠ āpa̍ḥ ।
12) āpō̠ yatra̠ yatrāpa̠ āpō̠ yatra̍ ।
13) yatra̍ dē̠vā dē̠vā yatra̠ yatra̍ dē̠vāḥ ।
14) dē̠vā-ssa̠maga̍chChanta sa̠maga̍chChanta dē̠vā dē̠vā-ssa̠maga̍chChanta ।
15) sa̠maga̍chChanta̠ viśvē̠ viśvē̍ sa̠maga̍chChanta sa̠maga̍chChanta̠ viśvē̎ ।
15) sa̠maga̍chCha̠ntēti̍ saṃ - aga̍chChanta ।
16) viśva̠ iti̠ viśvē̎ ।
17) ta midi-tta-nta mit ।
18) i-dgarbha̠-ṅgarbha̠ midi-dgarbha̎m ।
19) garbha̍-mpratha̠ma-mpra̍tha̠ma-ṅgarbha̠-ṅgarbha̍-mpratha̠mam ।
20) pra̠tha̠ma-nda̍ddhrē daddhrē pratha̠ma-mpra̍tha̠ma-nda̍ddhrē ।
21) da̠ddhra̠ āpa̠ āpō̍ daddhrē daddhra̠ āpa̍ḥ ।
22) āpō̠ yatra̠ yatrāpa̠ āpō̠ yatra̍ ।
23) yatra̍ dē̠vā dē̠vā yatra̠ yatra̍ dē̠vāḥ ।
24) dē̠vā-ssa̠maga̍chChanta sa̠maga̍chChanta dē̠vā dē̠vā-ssa̠maga̍chChanta ।
25) sa̠maga̍chChanta̠ viśvē̠ viśvē̍ sa̠maga̍chChanta sa̠maga̍chChanta̠ viśvē̎ ।
25) sa̠maga̍chCha̠ntēti̍ saṃ - aga̍chChanta ।
26) viśva̠ iti̠ viśvē̎ ।
27) a̠jasya̠ nābhau̠ nābhā̍ va̠jasyā̠ jasya̠ nābhau̎ ।
28) nābhā̠ vadhyadhi̠ nābhau̠ nābhā̠ vadhi̍ ।
29) adhyēka̠ mēka̠ madhya dhyēka̎m ।
30) ēka̠ marpi̍ta̠ marpi̍ta̠ mēka̠ mēka̠ marpi̍tam ।
31) arpi̍ta̠ṃ yasmi̠n̠. yasmi̠-nnarpi̍ta̠ marpi̍ta̠ṃ yasminn̍ ।
32) yasmi̍-nni̠da mi̠daṃ yasmi̠n̠. yasmi̍-nni̠dam ।
33) i̠daṃ viśva̠ṃ viśva̍ mi̠da mi̠daṃ viśva̎m ।
34) viśva̠-mbhuva̍na̠-mbhuva̍na̠ṃ viśva̠ṃ viśva̠-mbhuva̍nam ।
35) bhuva̍na̠ madhyadhi̠ bhuva̍na̠-mbhuva̍na̠ madhi̍ ।
36) adhi̍ śri̠tagg​ śri̠ta madhyadhi̍ śri̠tam ।
37) śri̠tamiti̍ śri̠tam ।
38) vi̠śvaka̍rmā̠ hi hi vi̠śvaka̍rmā vi̠śvaka̍rmā̠ hi ।
38) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
39) hyaja̍ni̠ṣṭā ja̍niṣṭa̠ hi hyaja̍niṣṭa ।
40) aja̍niṣṭa dē̠vō dē̠vō 'ja̍ni̠ṣṭā ja̍niṣṭa dē̠vaḥ ।
41) dē̠va ādā-ddē̠vō dē̠va āt ।
42) ādi didā dā dit ।
43) i-dga̍ndha̠rvō ga̍ndha̠rva idi-dga̍ndha̠rvaḥ ।
44) ga̠ndha̠rvō a̍bhava dabhava-dgandha̠rvō ga̍ndha̠rvō a̍bhavat ।
45) a̠bha̠va̠-ddvi̠tīyō̎ dvi̠tīyō̍ abhava dabhava-ddvi̠tīya̍ḥ ।
46) dvi̠tīya̠ iti̍ dvi̠tīya̍ḥ ।
47) tṛ̠tīya̍ḥ pi̠tā pi̠tā tṛ̠tīya̍ stṛ̠tīya̍ḥ pi̠tā ।
48) pi̠tā ja̍ni̠tā ja̍ni̠tā pi̠tā pi̠tā ja̍ni̠tā ।
49) ja̠ni̠tauṣa̍dhīnā̠ mōṣa̍dhīnā-ñjani̠tā ja̍ni̠tauṣa̍dhīnām ।
50) ōṣa̍dhīnā ma̠pā ma̠pā mōṣa̍dhīnā̠ mōṣa̍dhīnā ma̠pām ।
॥ 8 ॥ (50/53)

1) a̠pā-ṅgarbha̠-ṅgarbha̍ ma̠pā ma̠pā-ṅgarbha̎m ।
2) garbha̠ṃ vi vi garbha̠-ṅgarbha̠ṃ vi ।
3) vya̍dadhā dadadhā̠-dvi vya̍dadhāt ।
4) a̠da̠dhā̠-tpu̠ru̠trā pu̍ru̠trā 'da̍dhā dadadhā-tpuru̠trā ।
5) pu̠ru̠trēti̍ puru - trā ।
6) chakṣu̍ṣaḥ pi̠tā pi̠tā chakṣu̍ṣa̠ śchakṣu̍ṣaḥ pi̠tā ।
7) pi̠tā mana̍sā̠ mana̍sā pi̠tā pi̠tā mana̍sā ।
8) mana̍sā̠ hi hi mana̍sā̠ mana̍sā̠ hi ।
9) hi dhīrō̠ dhīrō̠ hi hi dhīra̍ḥ ।
10) dhīrō̍ ghṛ̠ta-ṅghṛ̠ta-ndhīrō̠ dhīrō̍ ghṛ̠tam ।
11) ghṛ̠ta mē̍nē ēnē ghṛ̠ta-ṅghṛ̠ta mē̍nē ।
12) ē̠nē̠ a̠ja̠na̠ da̠ja̠na̠ dē̠nē̠ ē̠nē̠ a̠ja̠na̠t ।
12) ē̠nē̠ ityē̍nē ।
13) a̠ja̠na̠-nnanna̍mānē̠ nanna̍mānē ajanadajana̠-nnanna̍mānē ।
14) nanna̍mānē̠ iti̠ nanna̍mānē ।
15) ya̠dēdi-dya̠dā ya̠dēt ।
16) idantā̠ antā̠ ididantā̎ḥ ।
17) antā̠ ada̍dṛgṃha̠ntā da̍dṛgṃha̠ntā ntā̠ antā̠ ada̍dṛgṃhanta ।
18) ada̍dṛgṃhanta̠ pūrvē̠ pūrvē̠ ada̍dṛgṃha̠ntā da̍dṛgṃhanta̠ pūrvē̎ ।
19) pūrva̠ ādā-tpūrvē̠ pūrva̠ āt ।
20) ādi didā dādit ।
21) i-ddyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī idi-ddyāvā̍pṛthi̠vī ।
22) dyāvā̍pṛthi̠vī a̍prathētā maprathētā̠-ndyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̍prathētām ।
22) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
23) a̠pra̠thē̠tā̠mitya̍prathētām ।
24) vi̠śvata̍śchakṣu ru̠tōta vi̠śvata̍śchakṣu-rvi̠śvata̍śchakṣu ru̠ta ।
24) vi̠śvata̍śchakṣu̠riti̍ vi̠śvata̍ḥ - cha̠kṣu̠ḥ ।
25) u̠ta vi̠śvatō̍mukhō vi̠śvatō̍mukha u̠tōta vi̠śvatō̍mukhaḥ ।
26) vi̠śvatō̍mukhō vi̠śvatō̍hastō vi̠śvatō̍hastō vi̠śvatō̍mukhō vi̠śvatō̍mukhō vi̠śvatō̍hastaḥ ।
26) vi̠śvatō̍mukha̠ iti̍ vi̠śvata̍ḥ - mu̠kha̠ḥ ।
27) vi̠śvatō̍hasta u̠tōta vi̠śvatō̍hastō vi̠śvatō̍hasta u̠ta ।
27) vi̠śvatō̍hasta̠ iti̍ vi̠śvata̍ḥ - ha̠sta̠ḥ ।
28) u̠ta vi̠śvata̍spā-dvi̠śvata̍spā du̠tōta vi̠śvata̍spāt ।
29) vi̠śvata̍spā̠diti̍ vi̠śvata̍ḥ - pā̠t ।
30) sa-mbā̠hubhyā̎-mbā̠hubhyā̠gṃ̠ sagṃ sa-mbā̠hubhyā̎m ।
31) bā̠hubhyā̠-nnama̍ti̠ nama̍ti bā̠hubhyā̎-mbā̠hubhyā̠-nnama̍ti ।
31) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
32) nama̍ti̠ sagṃ sa-nnama̍ti̠ nama̍ti̠ sam ।
33) sa-mpata̍trai̠ḥ pata̍trai̠-ssagṃ sa-mpata̍traiḥ ।
34) pata̍trai̠-rdyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī pata̍trai̠ḥ pata̍trai̠-rdyāvā̍pṛthi̠vī ।
35) dyāvā̍pṛthi̠vī ja̠naya̍n ja̠naya̠-ndyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ja̠nayann̍ ।
35) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
36) ja̠naya̍-ndē̠vō dē̠vō ja̠naya̍n ja̠naya̍-ndē̠vaḥ ।
37) dē̠va ēka̠ ēkō̍ dē̠vō dē̠va ēka̍ḥ ।
38) ēka̠ ityēka̍ḥ ।
39) kigg​ svi̍-thsvi̠-tki-ṅkigg​ svi̍t ।
40) svi̠dā̠sī̠ dā̠sī̠-thsvi̠-thsvi̠dā̠sī̠t ।
41) ā̠sī̠da̠ dhi̠ṣṭhāna̍ madhi̠ṣṭhāna̍ māsī dāsī dadhi̠ṣṭhāna̎m ।
42) a̠dhi̠ṣṭhāna̍ mā̠rambha̍ṇa mā̠rambha̍ṇa madhi̠ṣṭhāna̍ madhi̠ṣṭhāna̍ mā̠rambha̍ṇam ।
42) a̠dhi̠ṣṭhāna̠mitya̍dhi - sthāna̎m ।
43) ā̠rambha̍ṇa-ṅkata̠ma-tka̍ta̠ma dā̠rambha̍ṇa mā̠rambha̍ṇa-ṅkata̠mat ।
43) ā̠rambha̍ṇa̠mityā̎ - rambha̍ṇam ।
44) ka̠ta̠ma-thsvi̍-thsvi-tkata̠ma-tka̍ta̠ma-thsvi̍t ।
45) svi̠-tki-ṅkigg​ svi̍-thsvi̠-tkim ।
46) ki mā̍sī dāsī̠-tki-ṅki mā̍sīt ।
47) ā̠sī̠dityā̍sīt ।
48) yadī̠ bhūmi̠-mbhūmi̠ṃ yadi̠ yadī̠ bhūmi̎m ।
49) bhūmi̍-ñja̠naya̍n ja̠naya̠-nbhūmi̠-mbhūmi̍-ñja̠nayann̍ ।
50) ja̠naya̍n vi̠śvaka̍rmā vi̠śvaka̍rmā ja̠naya̍n ja̠naya̍n vi̠śvaka̍rmā ।
॥ 9 ॥ (50/59)

1) vi̠śvaka̍rmā̠ vi vi vi̠śvaka̍rmā vi̠śvaka̍rmā̠ vi ।
1) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
2) vi dyā-ndyāṃ vi vi dyām ।
3) dyā maurṇō̠ daurṇō̠-ddyā-ndyā maurṇō̎t ।
4) aurṇō̎-nmahi̠nā ma̍hi̠naurṇō̠ daurṇō̎-nmahi̠nā ।
5) ma̠hi̠nā vi̠śvacha̍kṣā vi̠śvacha̍kṣā mahi̠nā ma̍hi̠nā vi̠śvacha̍kṣāḥ ।
6) vi̠śvacha̍kṣā̠ iti̍ vi̠śva - cha̠kṣā̠ḥ ।
7) kigg​ svi̍-thsvi̠-tki-ṅkigg​ svi̍t ।
8) svi̠-dvana̠ṃ vanagg̍ svi-thsvi̠-dvana̎m ।
9) vana̠-ṅkaḥ kō vana̠ṃ vana̠-ṅkaḥ ।
10) ka u̍ vu̠ kaḥ ka u̍ ।
11) u̠ sa sa u̍ vu̠ saḥ ।
12) sa vṛ̠kṣō vṛ̠kṣa-ssa sa vṛ̠kṣaḥ ।
13) vṛ̠kṣa ā̍sī dāsī-dvṛ̠kṣō vṛ̠kṣa ā̍sīt ।
14) ā̠sī̠-dyatō̠ yata̍ āsī dāsī̠-dyata̍ḥ ।
15) yatō̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī yatō̠ yatō̠ dyāvā̍pṛthi̠vī ।
16) dyāvā̍pṛthi̠vī ni̍ṣṭata̠kṣu-rni̍ṣṭata̠kṣu-rdyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī ni̍ṣṭata̠kṣuḥ ।
16) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
17) ni̠ṣṭa̠ta̠kṣuriti̍ niḥ - ta̠ta̠kṣuḥ ।
18) manī̍ṣiṇō̠ mana̍sā̠ mana̍sā̠ manī̍ṣiṇō̠ manī̍ṣiṇō̠ mana̍sā ।
19) mana̍sā pṛ̠chChata̍ pṛ̠chChata̠ mana̍sā̠ mana̍sā pṛ̠chChata̍ ।
20) pṛ̠chChatē di-tpṛ̠chChata̍ pṛ̠chChatēt ।
21) idu̍ vu̠ vididu̍ ।
22) u̠ ta-ttadū̠ tat ।
23) ta-dya-dya-tta-tta-dyat ।
24) yada̠ddhya ti̍ṣṭha da̠ddhyati̍ṣṭha̠-dya-dyada̠ddhyati̍ṣṭhat ।
25) a̠ddhyati̍ṣṭha̠-dbhuva̍nāni̠ bhuva̍nā nya̠ddhyati̍ṣṭha da̠ddhyati̍ṣṭha̠-dbhuva̍nāni ।
25) a̠ddhyati̍ṣṭha̠ditya̍dhi - ati̍ṣṭhat ।
26) bhuva̍nāni dhā̠raya̍-ndhā̠raya̠-nbhuva̍nāni̠ bhuva̍nāni dhā̠rayann̍ ।
27) dhā̠raya̠nniti̍ dhā̠rayann̍ ।
28) yā tē̍ tē̠ yā yā tē̎ ।
29) tē̠ dhāmā̍ni̠ dhāmā̍ni tē tē̠ dhāmā̍ni ।
30) dhāmā̍ni para̠māṇi̍ para̠māṇi̠ dhāmā̍ni̠ dhāmā̍ni para̠māṇi̍ ।
31) pa̠ra̠māṇi̠ yā yā pa̍ra̠māṇi̍ para̠māṇi̠ yā ।
32) yā 'va̠mā 'va̠mā yā yā 'va̠mā ।
33) a̠va̠mā yā yā 'va̠mā 'va̠mā yā ।
34) yā ma̍ddhya̠mā ma̍ddhya̠mā yā yā ma̍ddhya̠mā ।
35) ma̠ddhya̠mā vi̍śvakarman. viśvakarma-nmaddhya̠mā ma̍ddhya̠mā vi̍śvakarmann ।
36) vi̠śva̠ka̠rma̠-nnu̠tōta vi̍śvakarman. viśvakarma-nnu̠ta ।
36) vi̠śva̠ka̠rma̠nniti̍ viśva - ka̠rma̠nn ।
37) u̠tē mēmōtōtē mā ।
38) i̠mētī̠mā ।
39) śikṣā̠ sakhi̍bhya̠-ssakhi̍bhya̠-śśikṣa̠ śikṣā̠ sakhi̍bhyaḥ ।
40) sakhi̍bhyō ha̠viṣi̍ ha̠viṣi̠ sakhi̍bhya̠-ssakhi̍bhyō ha̠viṣi̍ ।
40) sakhi̍bhya̠ iti̠ sakhi̍ - bhya̠ḥ ।
41) ha̠viṣi̍ svadhāva-ssvadhāvō ha̠viṣi̍ ha̠viṣi̍ svadhāvaḥ ।
42) sva̠dhā̠va̠-ssva̠yagg​ sva̠yagg​ sva̍dhāva-ssvadhāva-ssva̠yam ।
42) sva̠dhā̠va̠ iti̍ svadhā - va̠ḥ ।
43) sva̠yaṃ ya̍jasva yajasva sva̠yagg​ sva̠yaṃ ya̍jasva ।
44) ya̠ja̠sva̠ ta̠nuva̍-nta̠nuva̍ṃ yajasva yajasva ta̠nuva̎m ।
45) ta̠nuva̍-ñjuṣā̠ṇō ju̍ṣā̠ṇasta̠nuva̍-nta̠nuva̍-ñjuṣā̠ṇaḥ ।
46) ju̠ṣā̠ṇa iti̍ juṣā̠ṇaḥ ।
47) vā̠cha spati̠-mpati̍ṃ vā̠chō vā̠cha spati̎m ।
48) pati̍ṃ vi̠śvaka̍rmāṇaṃ vi̠śvaka̍rmāṇa̠-mpati̠-mpati̍ṃ vi̠śvaka̍rmāṇam ।
49) vi̠śvaka̍rmāṇa mū̠taya̍ ū̠tayē̍ vi̠śvaka̍rmāṇaṃ vi̠śvaka̍rmāṇa mū̠tayē̎ ।
49) vi̠śvaka̍rmāṇa̠miti̍ vi̠śva - ka̠rmā̠ṇa̠m ।
50) ū̠tayē̍ manō̠yuja̍-mmanō̠yuja̍ mū̠taya̍ ū̠tayē̍ manō̠yuja̎m ।
॥ 10 ॥ (50/57)

1) ma̠nō̠yuja̠ṃ vājē̠ vājē̍ manō̠yuja̍-mmanō̠yuja̠ṃ vājē̎ ।
1) ma̠nō̠yuja̠miti̍ manaḥ - yuja̎m ।
2) vājē̍ a̠dyādya vājē̠ vājē̍ a̠dya ।
3) a̠dyā hu̍vēma huvēmā̠dyādyā hu̍vēma ।
4) hu̠vē̠mēti̍ huvēma ।
5) sa nō̍ na̠-ssa sa na̍ḥ ।
6) nō̠ nēdi̍ṣṭhā̠ nēdi̍ṣṭhā nō nō̠ nēdi̍ṣṭhā ।
7) nēdi̍ṣṭhā̠ hava̍nāni̠ hava̍nāni̠ nēdi̍ṣṭhā̠ nēdi̍ṣṭhā̠ hava̍nāni ।
8) hava̍nāni jōṣatē jōṣatē̠ hava̍nāni̠ hava̍nāni jōṣatē ।
9) jō̠ṣa̠tē̠ vi̠śvaśa̍mbhū-rvi̠śvaśa̍mbhū-rjōṣatē jōṣatē vi̠śvaśa̍mbhūḥ ।
10) vi̠śvaśa̍mbhū̠ rava̠sē 'va̍sē vi̠śvaśa̍mbhū-rvi̠śvaśa̍mbhū̠ rava̍sē ।
10) vi̠śvaśa̍mbhū̠riti̍ vi̠śva - śa̠mbhū̠ḥ ।
11) ava̍sē sā̠dhuka̍rmā sā̠dhuka̠rmā 'va̠sē 'va̍sē sā̠dhuka̍rmā ।
12) sā̠dhuka̠rmēti̍ sā̠dhu - ka̠rmā̠ ।
13) viśva̍karman. ha̠viṣā̍ ha̠viṣā̠ viśva̍karma̠n̠. viśva̍karman. ha̠viṣā̎ ।
13) viśva̍karma̠nniti̠ viśva̍ - ka̠rma̠nn ।
14) ha̠viṣā̍ vāvṛdhā̠nō vā̍vṛdhā̠nō ha̠viṣā̍ ha̠viṣā̍ vāvṛdhā̠naḥ ।
15) vā̠vṛ̠dhā̠na-ssva̠yagg​ sva̠yaṃ vā̍vṛdhā̠nō vā̍vṛdhā̠na-ssva̠yam ।
16) sva̠yaṃ ya̍jasva yajasva sva̠yagg​ sva̠yaṃ ya̍jasva ।
17) ya̠ja̠sva̠ ta̠nuva̍-nta̠nuva̍ṃ yajasva yajasva ta̠nuva̎m ।
18) ta̠nuva̍-ñjuṣā̠ṇō ju̍ṣā̠ṇa sta̠nuva̍-nta̠nuva̍-ñjuṣā̠ṇaḥ ।
19) ju̠ṣā̠ṇa iti̍ juṣā̠ṇaḥ ।
20) muhya̍ ntva̠nyē a̠nyē muhya̍ntu̠ muhya̍ ntva̠nyē ।
21) a̠nyē a̠bhitō̍ a̠bhitō̍ a̠nyē a̠nyē a̠bhita̍ḥ ।
22) a̠bhita̍-ssa̠patnā̎-ssa̠patnā̍ a̠bhitō̍ a̠bhita̍-ssa̠patnā̎ḥ ।
23) sa̠patnā̍ i̠hēha sa̠patnā̎-ssa̠patnā̍ i̠ha ।
24) i̠hāsmāka̍ ma̠smāka̍ mi̠hē hāsmāka̎m ।
25) a̠smāka̍-mma̠ghavā̍ ma̠ghavā̠ 'smāka̍ ma̠smāka̍-mma̠ghavā̎ ।
26) ma̠ghavā̍ sū̠ri-ssū̠ri-rma̠ghavā̍ ma̠ghavā̍ sū̠riḥ ।
26) ma̠ghavēti̍ ma̠gha - vā̠ ।
27) sū̠rira̍ stvastu sū̠ri-ssū̠ri ra̍stu ।
28) a̠stvitya̍stu ।
29) viśva̍karman. ha̠viṣā̍ ha̠viṣā̠ viśva̍karma̠n̠. viśva̍karman. ha̠viṣā̎ ।
29) viśva̍karma̠nniti̠ viśva̍ - ka̠rma̠nn ।
30) ha̠viṣā̠ vardha̍nēna̠ vardha̍nēna ha̠viṣā̍ ha̠viṣā̠ vardha̍nēna ।
31) vardha̍nēna trā̠tāra̍-ntrā̠tāra̠ṃ vardha̍nēna̠ vardha̍nēna trā̠tāra̎m ।
32) trā̠tāra̠ mindra̠ mindra̍-ntrā̠tāra̍-ntrā̠tāra̠ mindra̎m ।
33) indra̍ makṛṇō rakṛṇō̠ rindra̠ mindra̍ makṛṇōḥ ।
34) a̠kṛ̠ṇō̠ ra̠va̠ddhya ma̍va̠ddhya ma̍kṛṇō rakṛṇō rava̠ddhyam ।
35) a̠va̠ddhyamitya̍va̠dhyam ।
36) tasmai̠ viśō̠ viśa̠ stasmai̠ tasmai̠ viśa̍ḥ ।
37) viśa̠-ssagṃ saṃ viśō̠ viśa̠-ssam ।
38) sa ma̍namantā namanta̠ sagṃ sa ma̍namanta ।
39) a̠na̠ma̠nta̠ pū̠rvīḥ pū̠rvī ra̍namantā namanta pū̠rvīḥ ।
40) pū̠rvī ra̠ya ma̠ya-mpū̠rvīḥ pū̠rvī ra̠yam ।
41) a̠ya mu̠gra u̠grō̍ 'ya ma̠ya mu̠graḥ ।
42) u̠grō vi̍ha̠vyō̍ viha̠vya̍ u̠gra u̠grō vi̍ha̠vya̍ḥ ।
43) vi̠ha̠vyō̍ yathā̠ yathā̍ viha̠vyō̍ viha̠vyō̍ yathā̎ ।
43) vi̠ha̠vya̍ iti̍ vi - ha̠vya̍ḥ ।
44) yathā 'sa̠ dasa̠-dyathā̠ yathā 'sa̍t ।
45) asa̠dityasa̍t ।
46) sa̠mu̠drāya̍ va̠yunā̍ya va̠yunā̍ya samu̠drāya̍ samu̠drāya̍ va̠yunā̍ya ।
47) va̠yunā̍ya̠ sindhū̍nā̠gṃ̠ sindhū̍nāṃ va̠yunā̍ya va̠yunā̍ya̠ sindhū̍nām ।
48) sindhū̍nā̠-mpata̍yē̠ pata̍yē̠ sindhū̍nā̠gṃ̠ sindhū̍nā̠-mpata̍yē ।
49) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
50) nama̠ iti̠ nama̍ḥ ।
51) na̠dīnā̠gṃ̠ sarvā̍sā̠gṃ̠ sarvā̍sā-nna̠dīnā̎-nna̠dīnā̠gṃ̠ sarvā̍sām ।
52) sarvā̍sā-mpi̠trē pi̠trē sarvā̍sā̠gṃ̠ sarvā̍sā-mpi̠trē ।
53) pi̠trē ju̍hu̠ta ju̍hu̠ta pi̠trē pi̠trē ju̍hu̠ta ।
54) ju̠hu̠tā vi̠śvaka̍rmaṇē vi̠śvaka̍rmaṇē juhu̠ta ju̍hu̠tā vi̠śvaka̍rmaṇē ।
55) vi̠śvaka̍rmaṇē̠ viśvā̠ viśvā̍ vi̠śvaka̍rmaṇē vi̠śvaka̍rmaṇē̠ viśvā̎ ।
55) vi̠śvaka̍rmaṇa̠ iti̍ vi̠śva - ka̠rma̠ṇē̠ ।
56) viśvā 'hā 'hā̠ viśvā̠ viśvā 'hā̎ ।
57) ahā 'ma̍rtya̠ mama̍rtya̠ mahā 'hā 'ma̍rtyam ।
58) ama̍rtyagṃ ha̠vir-ha̠vi rama̍rtya̠ mama̍rtyagṃ ha̠viḥ ।
59) ha̠viriti̍ ha̠viḥ ।
॥ 11 ॥ (59/66)
॥ a. 2 ॥

1) udē̍na mēna̠ mududē̍nam ।
2) ē̠na̠ mu̠tta̠rā mu̍tta̠rā mē̍na mēna mutta̠rām ।
3) u̠tta̠rā-nna̍ya nayōtta̠rā mu̍tta̠rā-nna̍ya ।
3) u̠tta̠rāmityu̍t - ta̠rām ।
4) na̠yāgnē 'gnē̍ naya na̠yāgnē̎ ।
5) agnē̍ ghṛtēna ghṛtē̠nāgnē 'gnē̍ ghṛtēna ।
6) ghṛ̠tē̠nā̠ hu̠tā̠ hu̠ta̠ ghṛ̠tē̠na̠ ghṛ̠tē̠nā̠ hu̠ta̠ ।
7) ā̠hu̠tētyā̎ - hu̠ta̠ ।
8) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
9) pōṣē̍ṇa̠ sagṃ sa-mpōṣē̍ṇa̠ pōṣē̍ṇa̠ sam ।
10) sagṃ sṛ̍ja sṛja̠ sagṃ sagṃ sṛ̍ja ।
11) sṛ̠ja̠ pra̠jayā̎ pra̠jayā̍ sṛja sṛja pra̠jayā̎ ।
12) pra̠jayā̍ cha cha pra̠jayā̎ pra̠jayā̍ cha ।
12) pra̠jayēti̍ pra - jayā̎ ।
13) cha̠ dhanē̍na̠ dhanē̍na cha cha̠ dhanē̍na ।
14) dhanē̍na cha cha̠ dhanē̍na̠ dhanē̍na cha ।
15) chēti̍ cha ।
16) indrē̠ mami̠ma mindrē ndrē̠mam ।
17) i̠ma-mpra̍ta̠rā-mpra̍ta̠rā mi̠ma mi̠ma-mpra̍ta̠rām ।
18) pra̠ta̠rā-ṅkṛ̍dhi kṛdhi prata̠rā-mpra̍ta̠rā-ṅkṛ̍dhi ।
18) pra̠ta̠rāmiti̍ pra - ta̠rām ।
19) kṛ̠dhi̠ sa̠jā̠tānāgṃ̍ sajā̠tānā̎-ṅkṛdhi kṛdhi sajā̠tānā̎m ।
20) sa̠jā̠tānā̍ masa dasa-thsajā̠tānāgṃ̍ sajā̠tānā̍ masat ।
20) sa̠jā̠tānā̠miti̍ sa - jā̠tānā̎m ।
21) a̠sa̠-dva̠śī va̠śya̍sa dasa-dva̠śī ।
22) va̠śīti̍ va̠śī ।
23) sa mē̍na mēna̠gṃ̠ sagṃ sa mē̍nam ।
24) ē̠na̠ṃ varcha̍sā̠ varcha̍saina mēna̠ṃ varcha̍sā ।
25) varcha̍sā sṛja sṛja̠ varcha̍sā̠ varcha̍sā sṛja ।
26) sṛ̠ja̠ dē̠vēbhyō̍ dē̠vēbhya̍-ssṛja sṛja dē̠vēbhya̍ḥ ।
27) dē̠vēbhyō̍ bhāga̠dhā bhā̍ga̠dhā dē̠vēbhyō̍ dē̠vēbhyō̍ bhāga̠dhāḥ ।
28) bhā̠ga̠dhā a̍sa dasa-dbhāga̠dhā bhā̍ga̠dhā a̍sat ।
28) bhā̠ga̠dhā iti̍ bhāga - dhāḥ ।
29) a̠sa̠ditya̍sat ।
30) yasya̍ ku̠rmaḥ ku̠rmō yasya̠ yasya̍ ku̠rmaḥ ।
31) ku̠rmō ha̠vir-ha̠viḥ ku̠rmaḥ ku̠rmō ha̠viḥ ।
32) ha̠vi-rgṛ̠hē gṛ̠hē ha̠vir-ha̠vi-rgṛ̠hē ।
33) gṛ̠hē ta-nta-ṅgṛ̠hē gṛ̠hē tam ।
34) ta ma̍gnē agnē̠ ta-nta ma̍gnē ।
35) a̠gnē̠ va̠rdha̠ya̠ va̠rdha̠yā̠gnē̠ a̠gnē̠ va̠rdha̠ya̠ ।
36) va̠rdha̠yā̠ tva-ntvaṃ va̍rdhaya vardhayā̠ tvam ।
37) tvamiti̠ tvam ।
38) tasmai̍ dē̠vā dē̠vā stasmai̠ tasmai̍ dē̠vāḥ ।
39) dē̠vā adhyadhi̍ dē̠vā dē̠vā adhi̍ ।
40) adhi̍ brava-nbrava̠-nnadhyadhi̍ bravann ।
41) bra̠va̠-nna̠ya ma̠ya-mbra̍va-nbrava-nna̠yam ।
42) a̠ya-ñcha̍ chā̠ya ma̠ya-ñcha̍ ।
43) cha̠ brahma̍ṇō̠ brahma̍ṇaścha cha̠ brahma̍ṇaḥ ।
44) brahma̍ṇa̠ spati̠ṣ pati̠-rbrahma̍ṇō̠ brahma̍ṇa̠ spati̍ḥ ।
45) pati̠riti̠ pati̍ḥ ।
46) udu̍ vu̠ vududu̍ ।
47) u̠ tvā̠ tva̠ vu̠ tvā̠ ।
48) tvā̠ viśvē̠ viśvē̎ tvā tvā̠ viśvē̎ ।
49) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
50) dē̠vā agnē 'gnē̍ dē̠vā dē̠vā agnē̎ ।
॥ 12 ॥ (50/55)

1) agnē̠ bhara̍ntu̠ bhara̠ ntvagnē 'gnē̠ bhara̍ntu ।
2) bhara̍ntu̠ chitti̍bhi̠ śchitti̍bhi̠-rbhara̍ntu̠ bhara̍ntu̠ chitti̍bhiḥ ।
3) chitti̍bhi̠riti̠ chitti̍ - bhi̠ḥ ।
4) sa nō̍ na̠-ssa sa na̍ḥ ।
5) nō̠ bha̠va̠ bha̠va̠ nō̠ nō̠ bha̠va̠ ।
6) bha̠va̠ śi̠vata̍ma-śśi̠vata̍mō bhava bhava śi̠vata̍maḥ ।
7) śi̠vata̍ma-ssu̠pratī̍ka-ssu̠pratī̍ka-śśi̠vata̍ma-śśi̠vata̍ma-ssu̠pratī̍kaḥ ।
7) śi̠vata̍ma̠ iti̍ śi̠va - ta̠ma̠ḥ ।
8) su̠pratī̍kō vi̠bhāva̍su-rvi̠bhāva̍su-ssu̠pratī̍ka-ssu̠pratī̍kō vi̠bhāva̍suḥ ।
8) su̠pratī̍ka̠ iti̍ su - pratī̍kaḥ ।
9) vi̠bhāva̍su̠riti̍ vi̠bhā - va̠su̠ḥ ।
10) pañcha̠ diśō̠ diśa̠ḥ pañcha̠ pañcha̠ diśa̍ḥ ।
11) diśō̠ daivī̠-rdaivī̠-rdiśō̠ diśō̠ daivī̎ḥ ।
12) daivī̎-rya̠jñaṃ ya̠jña-ndaivī̠-rdaivī̎-rya̠jñam ।
13) ya̠jña ma̍va ntvavantu ya̠jñaṃ ya̠jña ma̍vantu ।
14) a̠va̠ntu̠ dē̠vī-rdē̠vī ra̍va ntvavantu dē̠vīḥ ।
15) dē̠vī rapāpa̍ dē̠vī-rdē̠vī rapa̍ ।
16) apāma̍ti̠ mama̍ti̠ mapāpāma̍tim ।
17) ama̍ti-ndurma̠ti-ndu̍rma̠ti mama̍ti̠ mama̍ti-ndurma̠tim ।
18) du̠rma̠ti-mbādha̍mānā̠ bādha̍mānā durma̠ti-ndu̍rma̠ti-mbādha̍mānāḥ ।
18) du̠rma̠timiti̍ duḥ - ma̠tim ।
19) bādha̍mānā̠ iti̠ bādha̍mānāḥ ।
20) rā̠ya spōṣē̠ pōṣē̍ rā̠yō rā̠ya spōṣē̎ ।
21) pōṣē̍ ya̠jñapa̍tiṃ ya̠jñapa̍ti̠-mpōṣē̠ pōṣē̍ ya̠jñapa̍tim ।
22) ya̠jñapa̍ti mā̠bhaja̍ntī rā̠bhaja̍ntī-rya̠jñapa̍tiṃ ya̠jñapa̍ti mā̠bhaja̍ntīḥ ।
22) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
23) ā̠bhaja̍ntī̠rityā̎ - bhaja̍ntīḥ ।
24) rā̠ya spōṣē̠ pōṣē̍ rā̠yō rā̠ya spōṣē̎ ।
25) pōṣē̠ adhyadhi̠ pōṣē̠ pōṣē̠ adhi̍ ।
26) adhi̍ ya̠jñō ya̠jñō adhyadhi̍ ya̠jñaḥ ।
27) ya̠jñō a̍sthā dasthā-dya̠jñō ya̠jñō a̍sthāt ।
28) a̠sthā̠-thsami̍ddhē̠ sami̍ddhē asthā dasthā̠-thsami̍ddhē ।
29) sami̍ddhē a̠gnā va̠gnau sami̍ddhē̠ sami̍ddhē a̠gnau ।
29) sami̍ddha̠ iti̠ saṃ - i̠ddhē̠ ।
30) a̠gnā vadhyadhya̠gnā va̠gnā vadhi̍ ।
31) adhi̍ māmahā̠nō mā̍mahā̠nō adhyadhi̍ māmahā̠naḥ ।
32) mā̠ma̠hā̠na iti̍ māmahā̠naḥ ।
33) u̠kthapa̍tra̠ īḍya̠ īḍya̍ u̠kthapa̍tra u̠kthapa̍tra̠ īḍya̍ḥ ।
33) u̠kthapa̍tra̠ ityu̠ktha - pa̠tra̠ḥ ।
34) īḍyō̍ gṛbhī̠tō gṛ̍bhī̠ta īḍya̠ īḍyō̍ gṛbhī̠taḥ ।
35) gṛ̠bhī̠ta sta̠pta-nta̠pta-ṅgṛ̍bhī̠tō gṛ̍bhī̠ta sta̠ptam ।
36) ta̠pta-ṅgha̠rma-ṅgha̠rma-nta̠pta-nta̠pta-ṅgha̠rmam ।
37) gha̠rma-mpa̍ri̠gṛhya̍ pari̠gṛhya̍ gha̠rma-ṅgha̠rma-mpa̍ri̠gṛhya̍ ।
38) pa̠ri̠gṛhyā̍ yajantā yajanta pari̠gṛhya̍ pari̠gṛhyā̍ yajanta ।
38) pa̠ri̠gṛhyēti̍ pari - gṛhya̍ ।
39) a̠ya̠ja̠ntētya̍yajanta ।
40) ū̠rjā ya-dyadū̠rjōrjā yat ।
41) ya-dya̠jñaṃ ya̠jñaṃ ya-dya-dya̠jñam ।
42) ya̠jña maśa̍ma̠ntā śa̍manta ya̠jñaṃ ya̠jña maśa̍manta ।
43) aśa̍manta dē̠vā dē̠vā aśa̍ma̠ntā śa̍manta dē̠vāḥ ।
44) dē̠vā daivyā̍ya̠ daivyā̍ya dē̠vā dē̠vā daivyā̍ya ।
45) daivyā̍ya dha̠rtrē dha̠rtrē daivyā̍ya̠ daivyā̍ya dha̠rtrē ।
46) dha̠rtrē jōṣṭrē̠ jōṣṭrē̍ dha̠rtrē dha̠rtrē jōṣṭrē̎ ।
47) jōṣṭra̠ iti̠ jōṣṭrē̎ ।
48) dē̠va̠śrī-śśrīma̍ṇā̠-śśrīma̍ṇā dēva̠śrī-rdē̍va̠śrī-śśrīma̍ṇāḥ ।
48) dē̠va̠śrīriti̍ dēva - śrīḥ ।
49) śrīma̍ṇā-śśa̠tapa̍yā-śśa̠tapa̍yā̠-śśrīma̍ṇā̠-śśrīma̍ṇā-śśa̠tapa̍yāḥ ।
49) śrīma̍ṇā̠ iti̠ śrī - ma̠nā̠ḥ ।
50) śa̠tapa̍yāḥ pari̠gṛhya̍ pari̠gṛhya̍ śa̠tapa̍yā-śśa̠tapa̍yāḥ pari̠gṛhya̍ ।
50) śa̠tapa̍yā̠ iti̍ śa̠ta - pa̠yā̠ḥ ।
॥ 13 ॥ (50/60)

1) pa̠ri̠gṛhya̍ dē̠vā dē̠vāḥ pa̍ri̠gṛhya̍ pari̠gṛhya̍ dē̠vāḥ ।
1) pa̠ri̠gṛhyēti̍ pari - gṛhya̍ ।
2) dē̠vā ya̠jñaṃ ya̠jña-ndē̠vā dē̠vā ya̠jñam ।
3) ya̠jña mā̍ya-nnāyan. ya̠jñaṃ ya̠jña mā̍yann ।
4) ā̠ya̠nnityā̍yann ।
5) sūrya̍raśmi̠r̠ hari̍kēśō̠ hari̍kēśa̠-ssūrya̍raśmi̠-ssūrya̍raśmi̠r̠ hari̍kēśaḥ ।
5) sūrya̍raśmi̠riti̠ sūrya̍ - ra̠śmi̠ḥ ।
6) hari̍kēśaḥ pu̠rastā̎-tpu̠rastā̠ ddhari̍kēśō̠ hari̍kēśaḥ pu̠rastā̎t ।
6) hari̍kēśa̠ iti̠ hari̍ - kē̠śa̠ḥ ।
7) pu̠rastā̎-thsavi̠tā sa̍vi̠tā pu̠rastā̎-tpu̠rastā̎-thsavi̠tā ।
8) sa̠vi̠tā jyōti̠-rjyōti̍-ssavi̠tā sa̍vi̠tā jyōti̍ḥ ।
9) jyōti̠ ruduj jyōti̠-rjyōti̠ rut ।
10) uda̍yāgṃ ayā̠gṃ̠ udu da̍yān ।
11) a̠yā̠gṃ̠ aja̍sra̠ maja̍sra mayāgṃ ayā̠gṃ̠ aja̍sram ।
12) aja̍sra̠mityaja̍sram ।
13) tasya̍ pū̠ṣā pū̠ṣā tasya̠ tasya̍ pū̠ṣā ।
14) pū̠ṣā pra̍sa̠va-mpra̍sa̠va-mpū̠ṣā pū̠ṣā pra̍sa̠vam ।
15) pra̠sa̠vaṃ yā̍ti yāti prasa̠va-mpra̍sa̠vaṃ yā̍ti ।
15) pra̠sa̠vamiti̍ pra - sa̠vam ।
16) yā̠ti̠ dē̠vō dē̠vō yā̍ti yāti dē̠vaḥ ।
17) dē̠va-ssa̠mpaśyan̎ thsa̠mpaśya̍-ndē̠vō dē̠va-ssa̠mpaśyann̍ ।
18) sa̠mpaśya̠n̠. viśvā̠ viśvā̍ sa̠mpaśyan̎ thsa̠mpaśya̠n̠. viśvā̎ ।
18) sa̠mpaśya̠nniti̍ saṃ - paśyann̍ ।
19) viśvā̠ bhuva̍nāni̠ bhuva̍nāni̠ viśvā̠ viśvā̠ bhuva̍nāni ।
20) bhuva̍nāni gō̠pā gō̠pā bhuva̍nāni̠ bhuva̍nāni gō̠pāḥ ।
21) gō̠pā iti̍ gō - pāḥ ।
22) dē̠vā dē̠vēbhyō̍ dē̠vēbhyō̍ dē̠vā dē̠vā dē̠vēbhya̍ḥ ।
23) dē̠vēbhyō̍ addhva̠ryantō̍ addhva̠ryantō̍ dē̠vēbhyō̍ dē̠vēbhyō̍ addhva̠ryanta̍ḥ ।
24) a̠ddhva̠ryantō̍ asthu rasthu raddhva̠ryantō̍ addhva̠ryantō̍ asthuḥ ।
25) a̠sthu̠-rvī̠taṃ vī̠ta ma̍sthu rasthu-rvī̠tam ।
26) vī̠tagṃ śa̍mi̠trē śa̍mi̠trē vī̠taṃ vī̠tagṃ śa̍mi̠trē ।
27) śa̠mi̠trē śa̍mi̠tā śa̍mi̠tā śa̍mi̠trē śa̍mi̠trē śa̍mi̠tā ।
28) śa̠mi̠tā ya̠jaddhyai̍ ya̠jaddhyai̍ śami̠tā śa̍mi̠tā ya̠jaddhyai̎ ।
29) ya̠jaddhyā̠ iti̍ ya̠jaddhyai̎ ।
30) tu̠rīyō̍ ya̠jñō ya̠jña stu̠rīya̍ stu̠rīyō̍ ya̠jñaḥ ।
31) ya̠jñō yatra̠ yatra̍ ya̠jñō ya̠jñō yatra̍ ।
32) yatra̍ ha̠vyagṃ ha̠vyaṃ yatra̠ yatra̍ ha̠vyam ।
33) ha̠vya mētyēti̍ ha̠vyagṃ ha̠vya mēti̍ ।
34) ēti̠ tata̠ stata̠ ētyēti̠ tata̍ḥ ।
35) tata̍ḥ pāva̠kāḥ pā̍va̠kā stata̠ stata̍ḥ pāva̠kāḥ ।
36) pā̠va̠kā ā̠śiṣa̍ ā̠śiṣa̍ḥ pāva̠kāḥ pā̍va̠kā ā̠śiṣa̍ḥ ।
37) ā̠śiṣō̍ nō na ā̠śiṣa̍ ā̠śiṣō̍ naḥ ।
37) ā̠śiṣa̠ ityā̎ - śiṣa̍ḥ ।
38) nō̠ ju̠ṣa̠ntā̠-ñju̠ṣa̠ntā̠nnō̠ nō̠ ju̠ṣa̠ntā̠m ।
39) ju̠ṣa̠ntā̠miti̍ juṣantām ।
40) vi̠māna̍ ē̠ṣa ē̠ṣa vi̠mānō̍ vi̠māna̍ ē̠ṣaḥ ।
40) vi̠māna̠ iti̍ vi - māna̍ḥ ।
41) ē̠ṣa di̠vō di̠va ē̠ṣa ē̠ṣa di̠vaḥ ।
42) di̠vō maddhyē̠ maddhyē̍ di̠vō di̠vō maddhyē̎ ।
43) maddhya̍ āsta āstē̠ maddhyē̠ maddhya̍ āstē ।
44) ā̠sta̠ ā̠pa̠pri̠vā nā̍papri̠vā nā̎sta āsta āpapri̠vān ।
45) ā̠pa̠pri̠vā-nrōda̍sī̠ rōda̍sī āpapri̠vā nā̍papri̠vā-nrōda̍sī ।
45) ā̠pa̠pri̠vānityā̎ - pa̠pri̠vān ।
46) rōda̍sī a̠ntari̍kṣa ma̠ntari̍kṣa̠gṃ̠ rōda̍sī̠ rōda̍sī a̠ntari̍kṣam ।
46) rōda̍sī̠ iti̠ rōda̍sī ।
47) a̠ntari̍kṣa̠mitya̠ntari̍kṣam ।
48) sa vi̠śvāchī̎-rvi̠śvāchī̠-ssa sa vi̠śvāchī̎ḥ ।
49) vi̠śvāchī̍ ra̠bhya̍bhi vi̠śvāchī̎-rvi̠śvāchī̍ ra̠bhi ।
50) a̠bhi cha̍ṣṭē chaṣṭē a̠bhya̍bhi cha̍ṣṭē ।
॥ 14 ॥ (50/59)

1) cha̠ṣṭē̠ ghṛ̠tāchī̎-rghṛ̠tāchī̎ śchaṣṭē chaṣṭē ghṛ̠tāchī̎ḥ ।
2) ghṛ̠tāchī̍ ranta̠rā 'nta̠rā ghṛ̠tāchī̎-rghṛ̠tāchī̍ ranta̠rā ।
3) a̠nta̠rā pūrva̠-mpūrva̍ manta̠rā 'nta̠rā pūrva̎m ।
4) pūrva̠ mapa̍ra̠ mapa̍ra̠-mpūrva̠-mpūrva̠ mapa̍ram ।
5) apa̍ra-ñcha̠ chāpa̍ra̠ mapa̍ra-ñcha ।
6) cha̠ kē̠tu-ṅkē̠tu-ñcha̍ cha kē̠tum ।
7) kē̠tumiti̍ kē̠tum ।
8) u̠kṣā sa̍mu̠dra-ssa̍mu̠dra u̠kṣōkṣā sa̍mu̠draḥ ।
9) sa̠mu̠drō a̍ru̠ṇō a̍ru̠ṇa-ssa̍mu̠dra-ssa̍mu̠drō a̍ru̠ṇaḥ ।
10) a̠ru̠ṇa-ssu̍pa̠rṇa-ssu̍pa̠rṇō a̍ru̠ṇō a̍ru̠ṇa-ssu̍pa̠rṇaḥ ।
11) su̠pa̠rṇaḥ pūrva̍sya̠ pūrva̍sya supa̠rṇa-ssu̍pa̠rṇaḥ pūrva̍sya ।
11) su̠pa̠rṇa iti̍ su - pa̠rṇaḥ ।
12) pūrva̍sya̠ yōni̠ṃ yōni̠-mpūrva̍sya̠ pūrva̍sya̠ yōni̎m ।
13) yōni̍-mpi̠tuḥ pi̠tu-ryōni̠ṃ yōni̍-mpi̠tuḥ ।
14) pi̠turā pi̠tuḥ pi̠turā ।
15) ā vi̍vēśa vivē̠śā vi̍vēśa ।
16) vi̠vē̠śēti̍ vivēśa ।
17) maddhyē̍ di̠vō di̠vō maddhyē̠ maddhyē̍ di̠vaḥ ।
18) di̠vō nihi̍tō̠ nihi̍tō di̠vō di̠vō nihi̍taḥ ।
19) nihi̍ta̠ḥ pṛśñi̠ḥ pṛśñi̠-rnihi̍tō̠ nihi̍ta̠ḥ pṛśñi̍ḥ ।
19) nihi̍ta̠ iti̠ ni - hi̠ta̠ḥ ।
20) pṛśñi̠ raśmā 'śmā̠ pṛśñi̠ḥ pṛśñi̠ raśmā̎ ।
21) aśmā̠ vi vyaśmā 'śmā̠ vi ।
22) vi cha̍kramē chakramē̠ vi vi cha̍kramē ।
23) cha̠kra̠mē̠ raja̍sō̠ raja̍sa śchakramē chakramē̠ raja̍saḥ ।
24) raja̍saḥ pāti pāti̠ raja̍sō̠ raja̍saḥ pāti ।
25) pā̠tyantā̠ vantau̍ pāti pā̠tyantau̎ ।
26) antā̠vityantau̎ ।
27) indra̠ṃ viśvā̠ viśvā̠ indra̠ mindra̠ṃ viśvā̎ḥ ।
28) viśvā̍ avīvṛdha-nnavīvṛdha̠n̠. viśvā̠ viśvā̍ avīvṛdhann ।
29) a̠vī̠vṛ̠dha̠-nthsa̠mu̠dravya̍chasagṃ samu̠dravya̍chasa mavīvṛdha-nnavīvṛdha-nthsamu̠dravya̍chasam ।
30) sa̠mu̠dravya̍chasa̠-ṅgirō̠ gira̍-ssamu̠dravya̍chasagṃ samu̠dravya̍chasa̠-ṅgira̍ḥ ।
30) sa̠mu̠dravya̍chasa̠miti̍ samu̠dra - vya̠cha̠sa̠m ।
31) gira̠ iti̠ gira̍ḥ ।
32) ra̠thīta̍magṃ rathī̠nāgṃ ra̍thī̠nāgṃ ra̠thīta̍magṃ ra̠thīta̍magṃ rathī̠nām ।
32) ra̠thīta̍ma̠miti̍ ra̠thi - ta̠ma̠m ।
33) ra̠thī̠nāṃ vājā̍nā̠ṃ vājā̍nāgṃ rathī̠nāgṃ ra̍thī̠nāṃ vājā̍nām ।
34) vājā̍nā̠gṃ̠ satpa̍ti̠gṃ̠ satpa̍ti̠ṃ vājā̍nā̠ṃ vājā̍nā̠gṃ̠ satpa̍tim ।
35) satpa̍ti̠-mpati̠-mpati̠gṃ̠ satpa̍ti̠gṃ̠ satpa̍ti̠-mpati̎m ।
35) satpa̍ti̠miti̠ sat - pa̠ti̠m ।
36) pati̠miti̠ pati̎m ।
37) su̠mna̠hū-rya̠jñō ya̠jña-ssu̍mna̠hū-ssu̍mna̠hū-rya̠jñaḥ ।
37) su̠mna̠hūriti̍ sumna - hūḥ ।
38) ya̠jñō dē̠vā-ndē̠vān. ya̠jñō ya̠jñō dē̠vān ।
39) dē̠vāgṃ ā dē̠vā-ndē̠vāgṃ ā ।
40) ā cha̠ chā cha̍ ।
41) cha̠ va̠kṣa̠-dva̠kṣa̠ch cha̠ cha̠ va̠kṣa̠t ।
42) va̠kṣa̠-dyakṣa̠-dyakṣa̍-dvakṣa-dvakṣa̠-dyakṣa̍t ।
43) yakṣa̍ da̠gni ra̠gni-ryakṣa̠-dyakṣa̍ da̠gniḥ ।
44) a̠gni-rdē̠vō dē̠vō a̠gni ra̠gni-rdē̠vaḥ ।
45) dē̠vō dē̠vā-ndē̠vā-ndē̠vō dē̠vō dē̠vān ।
46) dē̠vāgṃ ā dē̠vā-ndē̠vāgṃ ā ।
47) ā cha̠ chā cha̍ ।
48) cha̠ va̠kṣa̠-dva̠kṣa̠ch cha̠ cha̠ va̠kṣa̠t ।
49) va̠kṣa̠diti̍ vakṣat ।
50) vāja̍sya mā mā̠ vāja̍sya̠ vāja̍sya mā ।
51) mā̠ pra̠sa̠vēna̍ prasa̠vēna̍ mā mā prasa̠vēna̍ ।
52) pra̠sa̠vē nō̎dgrā̠bhē ṇō̎dgrā̠bhēṇa̍ prasa̠vēna̍ prasa̠vē nō̎dgrā̠bhēṇa̍ ।
52) pra̠sa̠vēnēti̍ pra - sa̠vēna̍ ।
53) u̠dgrā̠bhē ṇōdudu̍dgrā̠bhē ṇō̎dgrā̠bhēṇōt ।
53) u̠dgrā̠bhēṇētyu̍t - grā̠bhēṇa̍ ।
54) uda̍grabhī dagrabhī̠ dudu da̍grabhīt ।
55) a̠gra̠bhī̠ditya̍grabhīt ।
56) athā̍ sa̠patnā̎-nthsa̠patnā̠gṃ̠ athāthā̍ sa̠patnān̍ ।
57) sa̠patnā̠gṃ̠ indra̠ indra̍-ssa̠patnā̎-nthsa̠patnā̠gṃ̠ indra̍ḥ ।
58) indrō̍ mē ma̠ indra̠ indrō̍ mē ।
59) mē̠ ni̠grā̠bhēṇa̍ nigrā̠bhēṇa̍ mē mē nigrā̠bhēṇa̍ ।
60) ni̠grā̠bhēṇā dha̍rā̠gṃ̠ adha̍rā-nnigrā̠bhēṇa̍ nigrā̠bhēṇā dha̍rān ।
60) ni̠grā̠bhēṇēti̍ ni - grā̠bhēṇa̍ ।
61) adha̍rāgṃ aka-raka̠-radha̍rā̠gṃ̠ adha̍rāgṃ akaḥ ।
62) a̠ka̠ritya̍kaḥ ।
63) u̠dgrā̠bha-ñcha̍ chōdgrā̠bha mu̍dgrā̠bha-ñcha̍ ।
63) u̠dgrā̠bhamityu̍t - grā̠bham ।
64) cha̠ ni̠grā̠bha-nni̍grā̠bha-ñcha̍ cha nigrā̠bham ।
65) ni̠grā̠bha-ñcha̍ cha nigrā̠bha-nni̍grā̠bha-ñcha̍ ।
65) ni̠grā̠bhamiti̍ ni - grā̠bham ।
66) cha̠ brahma̠ brahma̍ cha cha̠ brahma̍ ।
67) brahma̍ dē̠vā dē̠vā brahma̠ brahma̍ dē̠vāḥ ।
68) dē̠vā a̍vīvṛdha-nnavīvṛdha-ndē̠vā dē̠vā a̍vīvṛdhann ।
69) a̠vī̠vṛ̠dha̠nnitya̍vīvṛdhann ।
70) athā̍ sa̠patnā̎-nthsa̠patnā̠ nathāthā̍ sa̠patnān̍ ।
71) sa̠patnā̍ nindrā̠gnī i̍ndrā̠gnī sa̠patnā̎-nthsa̠patnā̍ nindrā̠gnī ।
72) i̠ndrā̠gnī mē̍ ma indrā̠gnī i̍ndrā̠gnī mē̎ ।
72) i̠ndrā̠gnī itī̎mdra - a̠gnī ।
73) mē̠ vi̠ṣū̠chīnān̍. viṣū̠chīnā̎-nmē mē viṣū̠chīnān̍ ।
74) vi̠ṣū̠chīnā̠n̠. vi vi vi̍ṣū̠chīnān̍. viṣū̠chīnā̠n̠. vi ।
75) vya̍syatā masyatā̠ṃ vi vya̍syatām ।
76) a̠sya̠tā̠mitya̍syatām ।
॥ 15 ॥ (76/88)
॥ a. 3 ॥

1) ā̠śu-śśiśā̍na̠-śśiśā̍na ā̠śu rā̠śu-śśiśā̍naḥ ।
2) śiśā̍nō vṛṣa̠bhō vṛ̍ṣa̠bha-śśiśā̍na̠-śśiśā̍nō vṛṣa̠bhaḥ ।
3) vṛ̠ṣa̠bhō na na vṛ̍ṣa̠bhō vṛ̍ṣa̠bhō na ।
4) na yu̠ddhmō yu̠ddhmō na na yu̠ddhmaḥ ।
5) yu̠ddhmō gha̍nāgha̠nō gha̍nāgha̠nō yu̠ddhmō yu̠ddhmō gha̍nāgha̠naḥ ।
6) gha̠nā̠gha̠naḥ, kṣōbha̍ṇa̠ḥ, kṣōbha̍ṇō ghanāgha̠nō gha̍nāgha̠naḥ, kṣōbha̍ṇaḥ ।
7) kṣōbha̍ṇaśchar​ṣaṇī̠nā-ñchar̍.ṣaṇī̠nā-ṅkṣōbha̍ṇa̠ḥ, kṣōbha̍ṇa śchar​ṣaṇī̠nām ।
8) cha̠r̠ṣa̠ṇī̠nāmiti̍ char​ṣaṇī̠nām ।
9) sa̠ṅkranda̍nō 'nimi̠ṣō̍ 'nimi̠ṣa-ssa̠ṅkranda̍na-ssa̠ṅkranda̍nō 'nimi̠ṣaḥ ।
9) sa̠ṅkranda̍na̠ iti̍ saṃ - kranda̍naḥ ।
10) a̠ni̠mi̠ṣa ē̍kavī̠ra ē̍kavī̠rō̍ 'nimi̠ṣō̍ 'nimi̠ṣa ē̍kavī̠raḥ ।
10) a̠ni̠mi̠ṣa itya̍ni - mi̠ṣaḥ ।
11) ē̠ka̠vī̠ra-śśa̠tagṃ śa̠ta mē̍kavī̠ra ē̍kavī̠ra-śśa̠tam ।
11) ē̠ka̠vī̠ra ityē̍ka - vī̠raḥ ।
12) śa̠tagṃ sēnā̠-ssēnā̎-śśa̠tagṃ śa̠tagṃ sēnā̎ḥ ।
13) sēnā̍ ajaya dajaya̠-thsēnā̠-ssēnā̍ ajayat ।
14) a̠ja̠ya̠-thsā̠kagṃ sā̠ka ma̍jaya dajaya-thsā̠kam ।
15) sā̠ka mindra̠ indra̍-ssā̠kagṃ sā̠ka mindra̍ḥ ।
16) indra̠ itīndra̍ḥ ।
17) sa̠ṅkranda̍nēnā nimi̠ṣēṇā̍ nimi̠ṣēṇa̍ sa̠ṅkranda̍nēna sa̠ṅkranda̍nēnā nimi̠ṣēṇa̍ ।
17) sa̠ṅkranda̍nē̠nēti̍ saṃ - kranda̍nēna ।
18) a̠ni̠mi̠ṣēṇa̍ ji̠ṣṇunā̍ ji̠ṣṇunā̍ 'nimi̠ṣēṇā̍ nimi̠ṣēṇa̍ ji̠ṣṇunā̎ ।
18) a̠ni̠mi̠ṣēṇētya̍ni - mi̠ṣēṇa̍ ।
19) ji̠ṣṇunā̍ yutkā̠rēṇa̍ yutkā̠rēṇa̍ ji̠ṣṇunā̍ ji̠ṣṇunā̍ yutkā̠rēṇa̍ ।
20) yu̠tkā̠rēṇa̍ duśchyava̠nēna̍ duśchyava̠nēna̍ yutkā̠rēṇa̍ yutkā̠rēṇa̍ duśchyava̠nēna̍ ।
20) yu̠tkā̠rēṇēti̍ yut - kā̠rēṇa̍ ।
21) du̠śchya̠va̠nēna̍ dhṛ̠ṣṇunā̍ dhṛ̠ṣṇunā̍ duśchyava̠nēna̍ duśchyava̠nēna̍ dhṛ̠ṣṇunā̎ ।
21) du̠śchya̠va̠nēnēti̍ duḥ - chya̠va̠nēna̍ ।
22) dhṛ̠ṣṇunēti̍ dhṛ̠ṣṇunā̎ ।
23) tadindrē̠ ṇēndrē̍ṇa̠ ta-ttadindrē̍ṇa ।
24) indrē̍ṇa jayata jaya̠ tēndrē̠ ṇēndrē̍ṇa jayata ।
25) ja̠ya̠ta̠ ta-ttaj ja̍yata jayata̠ tat ।
26) ta-thsa̍haddhvagṃ sahaddhva̠-nta-tta-thsa̍haddhvam ।
27) sa̠ha̠ddhva̠ṃ yudhō̠ yudha̍-ssahaddhvagṃ sahaddhva̠ṃ yudha̍ḥ ।
28) yudhō̍ narō narō̠ yudhō̠ yudhō̍ naraḥ ।
29) na̠ra̠ iṣu̍hastē̠nē ṣu̍hastēna narō nara̠ iṣu̍hastēna ।
30) iṣu̍hastēna̠ vṛṣṇā̠ vṛṣṇēṣu̍hastē̠nē ṣu̍hastēna̠ vṛṣṇā̎ ।
30) iṣu̍hastē̠nētīṣu̍ - ha̠stē̠na̠ ।
31) vṛṣṇēti̠ vṛṣṇā̎ ।
32) sa iṣu̍hastai̠ riṣu̍hastai̠-ssa sa iṣu̍hastaiḥ ।
33) iṣu̍hastai̠-ssa sa iṣu̍hastai̠ riṣu̍hastai̠-ssaḥ ।
33) iṣu̍hastai̠ritīṣu̍ - ha̠stai̠ḥ ।
34) sa ni̍ṣa̠ṅgibhi̍-rniṣa̠ṅgibhi̠-ssa sa ni̍ṣa̠ṅgibhi̍ḥ ।
35) ni̠ṣa̠ṅgibhi̍-rva̠śī va̠śī ni̍ṣa̠ṅgibhi̍-rniṣa̠ṅgibhi̍-rva̠śī ।
35) ni̠ṣa̠ṅgibhi̠riti̍ niṣa̠ṅgi - bhi̠ḥ ।
36) va̠śī sagg​sra̍ṣṭā̠ sagg​sra̍ṣṭā va̠śī va̠śī sagg​sra̍ṣṭā ।
37) sagg​sra̍ṣṭā̠ sa sa sagg​sra̍ṣṭā̠ sagg​sra̍ṣṭā̠ saḥ ।
37) sagg​sra̠ṣṭēti̠ saṃ - sra̠ṣṭā̠ ।
38) sa yudhō̠ yudha̠-ssa sa yudha̍ḥ ।
39) yudha̠ indra̠ indrō̠ yudhō̠ yudha̠ indra̍ḥ ।
40) indrō̍ ga̠ṇēna̍ ga̠ṇēnēndra̠ indrō̍ ga̠ṇēna̍ ।
41) ga̠ṇēnēti̍ ga̠ṇēna̍ ।
42) sa̠gṃ̠sṛ̠ṣṭa̠ji-thsō̍ma̠pā-ssō̍ma̠pā-ssagṃ̍sṛṣṭa̠ji-thsagṃ̍sṛṣṭa̠ji-thsō̍ma̠pāḥ ।
42) sa̠gṃ̠sṛ̠ṣṭa̠jiditi̍ sagṃsṛṣṭa - jit ।
43) sō̠ma̠pā bā̍huśa̠rdhī bā̍huśa̠rdhī sō̍ma̠pā-ssō̍ma̠pā bā̍huśa̠rdhī ।
43) sō̠ma̠pā iti̍ sōma - pāḥ ।
44) bā̠hu̠śa̠ rdhyū̎rdhvadha̍ nvō̠rdhvadha̍nvā bāhuśa̠rdhī bā̍huśa̠ rdhyū̎rdhvadha̍nvā ।
44) bā̠hu̠śa̠rdhīti̍ bāhu - śa̠rdhī ।
45) ū̠rdhvadha̍nvā̠ prati̍hitābhi̠ḥ prati̍hitābhi rū̠rdhvadha̍n vō̠rdhvadha̍nvā̠ prati̍hitābhiḥ ।
45) ū̠rdhvadha̠nvētyū̠rdhva - dha̠nvā̠ ।
46) prati̍hitābhi̠ rastā 'stā̠ prati̍hitābhi̠ḥ prati̍hitābhi̠ rastā̎ ।
46) prati̍hitābhi̠riti̠ prati̍ - hi̠tā̠bhi̠ḥ ।
47) astētyastā̎ ।
48) bṛha̍spatē̠ pari̠ pari̠ bṛha̍spatē̠ bṛha̍spatē̠ pari̍ ।
49) pari̍ dīya dīya̠ pari̠ pari̍ dīya ।
50) dī̠yā̠ rathē̍na̠ rathē̍na dīya dīyā̠ rathē̍na ।
॥ 16 ॥ (50/66)

1) rathē̍na rakṣō̠hā ra̍kṣō̠hā rathē̍na̠ rathē̍na rakṣō̠hā ।
2) ra̠kṣō̠hā 'mitrāgṃ̍ a̠mitrā̎-nrakṣō̠hā ra̍kṣō̠hā 'mitrān̍ ।
2) ra̠kṣō̠hēti̍ rakṣaḥ - hā ।
3) a̠mitrāgṃ̍ apa̠bādha̍mānō apa̠bādha̍mānō a̠mitrāgṃ̍ a̠mitrāgṃ̍ apa̠bādha̍mānaḥ ।
4) a̠pa̠bādha̍māna̠ itya̍pa - bādha̍mānaḥ ।
5) pra̠bha̠ñja-nthsēnā̠-ssēnā̎ḥ prabha̠ñja-npra̍bha̠ñja-nthsēnā̎ḥ ।
5) pra̠bha̠ñjanniti̍ pra - bha̠ñjann ।
6) sēnā̎ḥ pramṛ̠ṇaḥ pra̍mṛ̠ṇa-ssēnā̠-ssēnā̎ḥ pramṛ̠ṇaḥ ।
7) pra̠mṛ̠ṇō yu̠dhā yu̠dhā pra̍mṛ̠ṇaḥ pra̍mṛ̠ṇō yu̠dhā ।
7) pra̠mṛ̠ṇa iti̍ pra - mṛ̠ṇaḥ ।
8) yu̠dhā jaya̠n jaya̍n. yu̠dhā yu̠dhā jayann̍ ।
9) jaya̍-nna̠smāka̍ ma̠smāka̠-ñjaya̠n jaya̍-nna̠smāka̎m ।
10) a̠smāka̍ mēdhyē dhya̠smāka̍ ma̠smāka̍ mēdhi ।
11) ē̠dhya̠vi̠tā 'vi̠tai dhyē̎dhyavi̠tā ।
12) a̠vi̠tā rathā̍nā̠gṃ̠ rathā̍nā mavi̠tā 'vi̠tā rathā̍nām ।
13) rathā̍nā̠miti̠ rathā̍nām ।
14) gō̠tra̠bhida̍-ṅgō̠vida̍-ṅgō̠vida̍-ṅgōtra̠bhida̍-ṅgōtra̠bhida̍-ṅgō̠vida̎m ।
14) gō̠tra̠bhida̠miti̍ gōtra - bhida̎m ।
15) gō̠vida̠ṃ vajra̍bāhu̠ṃ vajra̍bāhu-ṅgō̠vida̍-ṅgō̠vida̠ṃ vajra̍bāhum ।
15) gō̠vida̠miti̍ gō - vida̎m ।
16) vajra̍bāhu̠-ñjaya̍nta̠-ñjaya̍nta̠ṃ vajra̍bāhu̠ṃ vajra̍bāhu̠-ñjaya̍ntam ।
16) vajra̍bāhu̠miti̠ vajra̍ - bā̠hu̠m ।
17) jaya̍nta̠ majmājma̠ jaya̍nta̠-ñjaya̍nta̠ majma̍ ।
18) ajma̍ pramṛ̠ṇanta̍-mpramṛ̠ṇanta̠ majmājma̍ pramṛ̠ṇanta̎m ।
19) pra̠mṛ̠ṇanta̠ mōja̠ sauja̍sā pramṛ̠ṇanta̍-mpramṛ̠ṇanta̠ mōja̍sā ।
19) pra̠mṛ̠ṇanta̠miti̍ pra - mṛ̠ṇanta̎m ।
20) ōja̠sētyōja̍sā ।
21) i̠magṃ sa̍jātā-ssajātā i̠ma mi̠magṃ sa̍jātāḥ ।
22) sa̠jā̠tā̠ anvanu̍ sajātā-ssajātā̠ anu̍ ।
22) sa̠jā̠tā̠ iti̍ sa - jā̠tā̠ḥ ।
23) anu̍ vīrayaddhvaṃ vīrayaddhva̠ manvanu̍ vīrayaddhvam ।
24) vī̠ra̠ya̠ddhva̠ mindra̠ mindra̍ṃ vīrayaddhvaṃ vīrayaddhva̠ mindra̎m ।
25) indragṃ̍ sakhāya-ssakhāya̠ indra̠ mindragṃ̍ sakhāyaḥ ।
26) sa̠khā̠yō 'nvanu̍ sakhāya-ssakhā̠yō 'nu̍ ।
27) anu̠ sagṃ sa manvanu̠ sam ।
28) sagṃ ra̍bhaddhvagṃ rabhaddhva̠gṃ̠ sagṃ sagṃ ra̍bhaddhvam ।
29) ra̠bha̠ddhva̠miti̍ rabhaddhvam ।
30) ba̠la̠vi̠jñā̠ya-ssthavi̍ra̠-ssthavi̍rō balavijñā̠yō ba̍lavijñā̠ya-ssthavi̍raḥ ।
30) ba̠la̠vi̠jñā̠ya iti̍ bala - vi̠jñā̠yaḥ ।
31) sthavi̍ra̠ḥ pravī̍ra̠ḥ pravī̍ra̠-ssthavi̍ra̠-ssthavi̍ra̠ḥ pravī̍raḥ ।
32) pravī̍ra̠-ssaha̍svā̠-nthsaha̍svā̠-npravī̍ra̠ḥ pravī̍ra̠-ssaha̍svān ।
32) pravī̍ra̠ iti̠ pra - vī̠ra̠ḥ ।
33) saha̍svān. vā̠jī vā̠jī saha̍svā̠-nthsaha̍svān. vā̠jī ।
34) vā̠jī saha̍māna̠-ssaha̍mānō vā̠jī vā̠jī saha̍mānaḥ ।
35) saha̍māna u̠gra u̠gra-ssaha̍māna̠-ssaha̍māna u̠graḥ ।
36) u̠gra ityu̠graḥ ।
37) a̠bhivī̍rō a̠bhisa̍tvā̠ 'bhisa̍tvā̠ 'bhivī̍rō a̠bhivī̍rō a̠bhisa̍tvā ।
37) a̠bhivī̍ra̠ itya̠bhi - vī̠ra̠ḥ ।
38) a̠bhisa̍tvā sahō̠jā-ssa̍hō̠jā a̠bhisa̍tvā̠ 'bhisa̍tvā sahō̠jāḥ ।
38) a̠bhisa̠tvētya̠bhi - sa̠tvā̠ ।
39) sa̠hō̠jā jaitra̠-ñjaitragṃ̍ sahō̠jā-ssa̍hō̠jā jaitra̎m ।
39) sa̠hō̠jā iti̍ sahaḥ - jāḥ ।
40) jaitra̍ mindrēndra̠ jaitra̠-ñjaitra̍ mindra ।
41) i̠ndra̠ ratha̠gṃ̠ ratha̍ mindrēndra̠ ratha̎m ।
42) ratha̠ mā ratha̠gṃ̠ ratha̠ mā ।
43) ā ti̍ṣṭha ti̠ṣṭhā ti̍ṣṭha ।
44) ti̠ṣṭha̠ gō̠vi-dgō̠vi-tti̍ṣṭha tiṣṭha gō̠vit ।
45) gō̠viditi̍ gō - vit ।
46) a̠bhi gō̠trāṇi̍ gō̠trā ṇya̠bhya̍bhi gō̠trāṇi̍ ।
47) gō̠trāṇi̠ saha̍sā̠ saha̍sā gō̠trāṇi̍ gō̠trāṇi̠ saha̍sā ।
48) saha̍sā̠ gāha̍mānō̠ gāha̍māna̠-ssaha̍sā̠ saha̍sā̠ gāha̍mānaḥ ।
49) gāha̍mānō 'dā̠yō a̍dā̠yō gāha̍mānō̠ gāha̍mānō 'dā̠yaḥ ।
50) a̠dā̠yō vī̠rō vī̠rō a̍dā̠yō a̍dā̠yō vī̠raḥ ।
॥ 17 ॥ (50/63)

1) vī̠ra-śśa̠tama̍nyu-śśa̠tama̍nyu-rvī̠rō vī̠ra-śśa̠tama̍nyuḥ ।
2) śa̠tama̍nyu̠ rindra̠ indra̍-śśa̠tama̍nyu-śśa̠tama̍nyu̠ rindra̍ḥ ।
2) śa̠tama̍nyu̠riti̍ śa̠ta - ma̠nyu̠ḥ ।
3) indra̠ itīndra̍ḥ ।
4) du̠śchya̠va̠naḥ pṛ̍tanā̠ṣāṭ pṛ̍tanā̠ṣā-ḍdu̍śchyava̠nō du̍śchyava̠naḥ pṛ̍tanā̠ṣāṭ ।
4) du̠śchya̠va̠na iti̍ duḥ - chya̠va̠naḥ ।
5) pṛ̠ta̠nā̠ṣā ḍa̍yu̠ddhyō̍ 'yu̠ddhyaḥ pṛ̍tanā̠ṣāṭ pṛ̍tanā̠ṣā ḍa̍yu̠ddhyaḥ ।
6) a̠yu̠ddhyō̎ 'smāka̍ ma̠smāka̍ mayu̠ddhyō̍ 'yu̠ddhyō̎ 'smāka̎m ।
7) a̠smāka̠gṃ̠ sēnā̠-ssēnā̍ a̠smāka̍ ma̠smāka̠gṃ̠ sēnā̎ḥ ।
8) sēnā̍ ava tvavatu̠ sēnā̠-ssēnā̍ avatu ।
9) a̠va̠tu̠ pra prāva̍tvavatu̠ pra ।
10) pra yu̠thsu yu̠thsu pra pra yu̠thsu ।
11) yu̠th​sviti̍ yut - su ।
12) indra̍ āsā māsā̠ mindra̠ indra̍ āsām ।
13) ā̠sā̠-nnē̠tā nē̠tā ''sā̍ māsā-nnē̠tā ।
14) nē̠tā bṛha̠spati̠-rbṛha̠spati̍-rnē̠tā nē̠tā bṛha̠spati̍ḥ ।
15) bṛha̠spati̠-rdakṣi̍ṇā̠ dakṣi̍ṇā̠ bṛha̠spati̠-rbṛha̠spati̠-rdakṣi̍ṇā ।
16) dakṣi̍ṇā ya̠jñō ya̠jñō dakṣi̍ṇā̠ dakṣi̍ṇā ya̠jñaḥ ।
17) ya̠jñaḥ pu̠raḥ pu̠rō ya̠jñō ya̠jñaḥ pu̠raḥ ।
18) pu̠ra ē̎tvētu pu̠raḥ pu̠ra ē̍tu ।
19) ē̠tu̠ sōma̠-ssōma̍ ētvētu̠ sōma̍ḥ ।
20) sōma̠ iti̠ sōma̍ḥ ।
21) dē̠va̠sē̠nānā̍ mabhibhañjatī̠nā ma̍bhibhañjatī̠nā-ndē̍vasē̠nānā̎-ndēvasē̠nānā̍ mabhibhañjatī̠nām ।
21) dē̠va̠sē̠nānā̠miti̍ dēva - sē̠nānā̎m ।
22) a̠bhi̠bha̠ñja̠tī̠nā-ñjaya̍ntīnā̠-ñjaya̍ntīnā mabhibhañjatī̠nā ma̍bhibhañjatī̠nā-ñjaya̍ntīnām ।
22) a̠bhi̠bha̠ñja̠tī̠nāmitya̍bhi - bha̠ñja̠tī̠nām ।
23) jaya̍ntīnā-mma̠rutō̍ ma̠rutō̠ jaya̍ntīnā̠-ñjaya̍ntīnā-mma̠ruta̍ḥ ।
24) ma̠rutō̍ yantu yantu ma̠rutō̍ ma̠rutō̍ yantu ।
25) ya̠ntvagrē̠ agrē̍ yantu ya̠ntvagrē̎ ।
26) agra̠ ityagrē̎ ।
27) indra̍sya̠ vṛṣṇō̠ vṛṣṇa̠ indra̠syē ndra̍sya̠ vṛṣṇa̍ḥ ।
28) vṛṣṇō̠ varu̍ṇasya̠ varu̍ṇasya̠ vṛṣṇō̠ vṛṣṇō̠ varu̍ṇasya ।
29) varu̍ṇasya̠ rājñō̠ rājñō̠ varu̍ṇasya̠ varu̍ṇasya̠ rājña̍ḥ ।
30) rājña̍ ādi̠tyānā̍ mādi̠tyānā̠gṃ̠ rājñō̠ rājña̍ ādi̠tyānā̎m ।
31) ā̠di̠tyānā̎-mma̠rutā̎-mma̠rutā̍ mādi̠tyānā̍ mādi̠tyānā̎-mma̠rutā̎m ।
32) ma̠rutā̠gṃ̠ śardha̠-śśardhō̍ ma̠rutā̎-mma̠rutā̠gṃ̠ śardha̍ḥ ।
33) śardha̍ u̠gra mu̠gragṃ śardha̠-śśardha̍ u̠gram ।
34) u̠gramityu̠gram ।
35) ma̠hāma̍nasā-mbhuvanachya̠vānā̎-mbhuvanachya̠vānā̎-mma̠hāma̍nasā-mma̠hāma̍nasā-mbhuvanachya̠vānā̎m ।
35) ma̠hāma̍nasā̠miti̍ ma̠hā - ma̠na̠sā̠m ।
36) bhu̠va̠na̠chya̠vānā̠-ṅghōṣō̠ ghōṣō̍ bhuvanachya̠vānā̎-mbhuvanachya̠vānā̠-ṅghōṣa̍ḥ ।
36) bhu̠va̠na̠chya̠vānā̠miti̍ bhuvana - chya̠vānā̎m ।
37) ghōṣō̍ dē̠vānā̎-ndē̠vānā̠-ṅghōṣō̠ ghōṣō̍ dē̠vānā̎m ।
38) dē̠vānā̠-ñjaya̍tā̠-ñjaya̍tā-ndē̠vānā̎-ndē̠vānā̠-ñjaya̍tām ।
39) jaya̍tā̠ muduj jaya̍tā̠-ñjaya̍tā̠ mut ।
40) uda̍sthā dasthā̠ dudu da̍sthāt ।
41) a̠sthā̠ditya̍sthāt ।
42) a̠smāka̠ mindra̠ indrō̠ 'smāka̍ ma̠smāka̠ mindra̍ḥ ।
43) indra̠-ssamṛ̍tēṣu̠ samṛ̍tē̠ ṣvindra̠ indra̠-ssamṛ̍tēṣu ।
44) samṛ̍tēṣu dhva̠jēṣu̍ dhva̠jēṣu̠ samṛ̍tēṣu̠ samṛ̍tēṣu dhva̠jēṣu̍ ।
44) samṛ̍tē̠ṣviti̠ saṃ - ṛ̠tē̠ṣu̠ ।
45) dhva̠jē ṣva̠smāka̍ ma̠smāka̍-ndhva̠jēṣu̍ dhva̠jē ṣva̠smāka̎m ।
46) a̠smāka̠ṃ yā yā a̠smāka̍ ma̠smāka̠ṃ yāḥ ।
47) yā iṣa̍va̠ iṣa̍vō̠ yā yā iṣa̍vaḥ ।
48) iṣa̍va̠ stā stā iṣa̍va̠ iṣa̍va̠ stāḥ ।
49) tā ja̍yantu jayantu̠ tā stā ja̍yantu ।
50) ja̠ya̠ntviti̍ jayantu ।
॥ 18 ॥ (50/57)

1) a̠smāka̍ṃ vī̠rā vī̠rā a̠smāka̍ ma̠smāka̍ṃ vī̠rāḥ ।
2) vī̠rā utta̍ra̠ utta̍rē vī̠rā vī̠rā utta̍rē ।
3) utta̍rē bhavantu bhava̠ntūtta̍ra̠ utta̍rē bhavantu ।
3) utta̍ra̠ ityut - ta̠rē̠ ।
4) bha̠va̠ntva̠smā na̠smā-nbha̍vantu bhava ntva̠smān ।
5) a̠smā nu̍ vu va̠smā na̠smā nu̍ ।
6) u̠ dē̠vā̠ dē̠vā̠ u̠ vu̠ dē̠vā̠ḥ ।
7) dē̠vā̠ a̠va̠tā̠ va̠ta̠ dē̠vā̠ dē̠vā̠ a̠va̠ta̠ ।
8) a̠va̠tā̠ havē̍ṣu̠ havē̎ ṣvavatā vatā̠ havē̍ṣu ।
9) havē̠ṣviti̠ havē̍ṣu ।
10) uddhar̍.ṣaya har​ṣa̠yō duddhar̍.ṣaya ।
11) ha̠r̠ṣa̠ya̠ ma̠gha̠va̠-nma̠gha̠va̠n̠. ha̠r̠ṣa̠ya̠ ha̠r̠ṣa̠ya̠ ma̠gha̠va̠nn ।
12) ma̠gha̠va̠-nnāyu̍dhā̠ nyāyu̍dhāni maghava-nmaghava̠-nnāyu̍dhāni ।
12) ma̠gha̠va̠nniti̍ magha - va̠nn ।
13) āyu̍dhā̠ nyudu dāyu̍dhā̠ nyāyu̍dhā̠ nyut ।
14) u-thsatva̍nā̠gṃ̠ satva̍nā̠ mudu-thsatva̍nām ।
15) satva̍nā-mmāma̠kānā̎-mmāma̠kānā̠gṃ̠ satva̍nā̠gṃ̠ satva̍nā-mmāma̠kānā̎m ।
16) mā̠ma̠kānā̠-mmahāgṃ̍si̠ mahāgṃ̍si māma̠kānā̎-mmāma̠kānā̠-mmahāgṃ̍si ।
17) mahāgṃ̍sīti̠ mahāgṃ̍si ।
18) u-dvṛ̍trahan vṛtraha̠-nnudu-dvṛ̍trahann ।
19) vṛ̠tra̠ha̠n̠. vā̠jinā̎ṃ vā̠jinā̎ṃ vṛtrahan vṛtrahan. vā̠jinā̎m ।
19) vṛ̠tra̠ha̠nniti̍ vṛtra - ha̠nn ।
20) vā̠jinā̠ṃ vāji̍nāni̠ vāji̍nāni vā̠jinā̎ṃ vā̠jinā̠ṃ vāji̍nāni ।
21) vāji̍nā̠ nyudu-dvāji̍nāni̠ vāji̍nā̠ nyut ।
22) u-drathā̍nā̠gṃ̠ rathā̍nā̠ mudu-drathā̍nām ।
23) rathā̍nā̠-ñjaya̍tā̠-ñjaya̍tā̠gṃ̠ rathā̍nā̠gṃ̠ rathā̍nā̠-ñjaya̍tām ।
24) jaya̍tā mētvētu̠ jaya̍tā̠-ñjaya̍tā mētu ।
25) ē̠tu̠ ghōṣō̠ ghōṣa̍ ētvētu̠ ghōṣa̍ḥ ।
26) ghōṣa̠ iti̠ ghōṣa̍ḥ ।
27) upa̠ pra prōpōpa̠ pra ।
28) prētē̍ta̠ pra prēta̍ ।
29) i̠ta̠ jaya̍ta̠ jaya̍tē tē ta̠ jaya̍ta ।
30) jaya̍tā narō narō̠ jaya̍ta̠ jaya̍tā naraḥ ।
31) na̠ra̠-ssthi̠rā-ssthi̠rā na̍rō nara-ssthi̠rāḥ ।
32) sthi̠rā vō̍ va-ssthi̠rā-ssthi̠rā va̍ḥ ।
33) va̠-ssa̠ntu̠ sa̠ntu̠ vō̠ va̠-ssa̠ntu̠ ।
34) sa̠ntu̠ bā̠havō̍ bā̠hava̍-ssantu santu bā̠hava̍ḥ ।
35) bā̠hava̠ iti̍ bā̠hava̍ḥ ।
36) indrō̍ vō va̠ indra̠ indrō̍ vaḥ ।
37) va̠-śśarma̠ śarma̍ vō va̠-śśarma̍ ।
38) śarma̍ yachChatu yachChatu̠ śarma̠ śarma̍ yachChatu ।
39) ya̠chCha̠ tva̠nā̠dhṛ̠ṣyā a̍nādhṛ̠ṣyā ya̍chChatu yachCha tvanādhṛ̠ṣyāḥ ।
40) a̠nā̠dhṛ̠ṣyā yathā̠ yathā̍ 'nādhṛ̠ṣyā a̍nādhṛ̠ṣyā yathā̎ ।
40) a̠nā̠dhṛ̠ṣyā itya̍nā - dhṛ̠ṣyāḥ ।
41) yathā 'sa̠thā sa̍tha̠ yathā̠ yathā 'sa̍tha ।
42) asa̠thētyasa̍tha ।
43) ava̍sṛṣṭā̠ parā̠ parā 'va̍sṛ̠ṣṭā 'va̍sṛṣṭā̠ parā̎ ।
43) ava̍sṛ̠ṣṭētyava̍ - sṛ̠ṣṭā̠ ।
44) parā̍ pata pata̠ parā̠ parā̍ pata ।
45) pa̠ta̠ śara̍vyē̠ śara̍vyē pata pata̠ śara̍vyē ।
46) śara̍vyē̠ brahma̍sagṃśitā̠ brahma̍sagṃśitā̠ śara̍vyē̠ śara̍vyē̠ brahma̍sagṃśitā ।
47) brahma̍sagṃśi̠tēti̠ brahma̍ - sa̠gṃ̠śi̠tā̠ ।
48) gachChā̠ mitrā̍ na̠mitrā̠-ngachCha̠ gachChā̠ mitrān̍ ।
49) a̠mitrā̠-npra prāmitrā̍ na̠mitrā̠-npra ।
50) pra vi̍śa viśa̠ pra pra vi̍śa ।
॥ 19 ॥ (50/55)

1) vi̠śa̠ mā mā vi̍śa viśa̠ mā ।
2) maiṣā̍ mēṣā̠-mmā maiṣā̎m ।
3) ē̠ṣā̠-ṅka-ṅkamē̍ṣā mēṣā̠-ṅkam ।
4) ka-ñcha̠na cha̠na ka-ṅka-ñcha̠na ।
5) cha̠nōduch cha̠na cha̠nōt ।
6) uchChi̍ṣa-śśiṣa̠ udu chChi̍ṣaḥ ।
7) śi̠ṣa̠ iti̍ śiṣaḥ ।
8) marmā̍ṇi tē tē̠ marmā̍ṇi̠ marmā̍ṇi tē ।
9) tē̠ varma̍bhi̠-rvarma̍bhi stē tē̠ varma̍bhiḥ ।
10) varma̍bhi śChādayāmi Chādayāmi̠ varma̍bhi̠-rvarma̍bhi śChādayāmi ।
10) varma̍bhi̠riti̠ varma̍ - bhi̠ḥ ।
11) Chā̠da̠yā̠mi̠ sōma̠-ssōma̍ śChādayāmi Chādayāmi̠ sōma̍ḥ ।
12) sōma̍ stvā tvā̠ sōma̠-ssōma̍ stvā ।
13) tvā̠ rājā̠ rājā̎ tvā tvā̠ rājā̎ ।
14) rājā̠ 'mṛtē̍nā̠ mṛtē̍na̠ rājā̠ rājā̠ 'mṛtē̍na ।
15) a̠mṛtē̍nā̠ bhyā̎(1̠)bhya̍ mṛtē̍nā̠ mṛtē̍nā̠bhi ।
16) a̠bhi va̍stāṃ vastā ma̠bhya̍bhi va̍stām ।
17) va̠stā̠miti̍ vastām ।
18) u̠rō-rvarī̍yō̠ varī̍ya u̠rō ru̠rō-rvarī̍yaḥ ।
19) varī̍yō̠ vari̍vō̠ vari̍vō̠ varī̍yō̠ varī̍yō̠ vari̍vaḥ ।
20) vari̍va stē tē̠ vari̍vō̠ vari̍va stē ।
21) tē̠ a̠stva̠stu̠ tē̠ tē̠ a̠stu̠ ।
22) a̠stu̠ jaya̍nta̠-ñjaya̍nta mastvastu̠ jaya̍ntam ।
23) jaya̍nta̠-ntvā-ntvā-ñjaya̍nta̠-ñjaya̍nta̠-ntvām ।
24) tvā manvanu̠ tvā-ntvā manu̍ ।
25) anu̍ madantu mada̠ ntvanvanu̍ madantu ।
26) ma̠da̠ntu̠ dē̠vā dē̠vā ma̍dantu madantu dē̠vāḥ ।
27) dē̠vā iti̍ dē̠vāḥ ।
28) yatra̍ bā̠ṇā bā̠ṇā yatra̠ yatra̍ bā̠ṇāḥ ।
29) bā̠ṇā-ssa̠mpata̍nti sa̠mpata̍nti bā̠ṇā bā̠ṇā-ssa̠mpata̍nti ।
30) sa̠mpata̍nti kumā̠rāḥ ku̍mā̠rā-ssa̠mpata̍nti sa̠mpata̍nti kumā̠rāḥ ।
30) sa̠mpata̠ntīti̍ saṃ - pata̍nti ।
31) ku̠mā̠rā vi̍śi̠khā vi̍śi̠khāḥ ku̍mā̠rāḥ ku̍mā̠rā vi̍śi̠khāḥ ।
32) vi̠śi̠khā i̍vēva viśi̠khā vi̍śi̠khā i̍va ।
32) vi̠śi̠khā iti̍ vi - śi̠khāḥ ।
33) i̠vētī̍va ।
34) indrō̍ nō na̠ indra̠ indrō̍ naḥ ।
35) na̠ statra̠ tatra̍ nō na̠ statra̍ ।
36) tatra̍ vṛtra̠hā vṛ̍tra̠hā tatra̠ tatra̍ vṛtra̠hā ।
37) vṛ̠tra̠hā vi̍śvā̠hā vi̍śvā̠hā vṛ̍tra̠hā vṛ̍tra̠hā vi̍śvā̠hā ।
37) vṛ̠tra̠hēti̍ vṛtra - hā ।
38) vi̠śvā̠hā śarma̠ śarma̍ viśvā̠hā vi̍śvā̠hā śarma̍ ।
38) vi̠śvā̠hēti̍ viśva - hā ।
39) śarma̍ yachChatu yachChatu̠ śarma̠ śarma̍ yachChatu ।
40) ya̠chCha̠tviti̍ yachChatu ।
॥ 20 ॥ (40/45)
॥ a. 4 ॥

1) prāchī̠ manvanu̠ prāchī̠-mprāchī̠ manu̍ ।
2) anu̍ pra̠diśa̍-mpra̠diśa̠ manvanu̍ pra̠diśa̎m ।
3) pra̠diśa̠-mpra pra pra̠diśa̍-mpra̠diśa̠-mpra ।
3) pra̠diśa̠miti̍ pra - diśa̎m ।
4) prēhī̍hi̠ pra prēhi̍ ।
5) i̠hi̠ vi̠dvān. vi̠dvā ni̍hīhi vi̠dvān ।
6) vi̠dvā na̠gnē ra̠gnē-rvi̠dvān. vi̠dvā na̠gnēḥ ।
7) a̠gnē ra̍gnē agnē a̠gnē ra̠gnē ra̍gnē ।
8) a̠gnē̠ pu̠rōa̍gniḥ pu̠rōa̍gni ragnē agnē pu̠rōa̍gniḥ ।
9) pu̠rōa̍gni-rbhava bhava pu̠rōa̍gniḥ pu̠rōa̍gni-rbhava ।
9) pu̠rōa̍gni̠riti̍ pu̠raḥ - a̠gni̠ḥ ।
10) bha̠vē̠ hēha bha̍va bhavē̠ha ।
11) i̠hētī̠ha ।
12) viśvā̠ āśā̠ āśā̠ viśvā̠ viśvā̠ āśā̎ḥ ।
13) āśā̠ dīdyā̍nō̠ dīdyā̍na̠ āśā̠ āśā̠ dīdyā̍naḥ ।
14) dīdyā̍nō̠ vi vi dīdyā̍nō̠ dīdyā̍nō̠ vi ।
15) vi bhā̍hi bhāhi̠ vi vi bhā̍hi ।
16) bhā̠hyūrja̠ mūrja̍-mbhāhi bhā̠hyūrja̎m ।
17) ūrja̍-nnō na̠ ūrja̠ mūrja̍-nnaḥ ।
18) nō̠ dhē̠hi̠ dhē̠hi̠ nō̠ nō̠ dhē̠hi̠ ।
19) dhē̠hi̠ dvi̠padē̎ dvi̠padē̍ dhēhi dhēhi dvi̠padē̎ ।
20) dvi̠padē̠ chatu̍ṣpadē̠ chatu̍ṣpadē dvi̠padē̎ dvi̠padē̠ chatu̍ṣpadē ।
20) dvi̠pada̠ iti̍ dvi - padē̎ ।
21) chatu̍ṣpada̠ iti̠ chatu̍ḥ - pa̠dē̠ ।
22) krama̍ddhva ma̠gninā̠ 'gninā̠ krama̍ddhva̠-ṅkrama̍ddhva ma̠gninā̎ ।
23) a̠gninā̠ nāka̠-nnāka̍ ma̠gninā̠ 'gninā̠ nāka̎m ।
24) nāka̠ mukhya̠ mukhya̠-nnāka̠-nnāka̠ mukhya̎m ।
25) ukhya̠gṃ̠ hastē̍ṣu̠ hastē̠ṣūkhya̠ mukhya̠gṃ̠ hastē̍ṣu ।
26) hastē̍ṣu̠ bibhra̍tō̠ bibhra̍tō̠ hastē̍ṣu̠ hastē̍ṣu̠ bibhra̍taḥ ।
27) bibhra̍ta̠ iti̠ bibhra̍taḥ ।
28) di̠vaḥ pṛ̠ṣṭha-mpṛ̠ṣṭha-ndi̠vō di̠vaḥ pṛ̠ṣṭham ।
29) pṛ̠ṣṭhagṃ suva̠-ssuva̍ḥ pṛ̠ṣṭha-mpṛ̠ṣṭhagṃ suva̍ḥ ।
30) suva̍-rga̠tvā ga̠tvā suva̠-ssuva̍-rga̠tvā ।
31) ga̠tvā mi̠śrā mi̠śrā ga̠tvā ga̠tvā mi̠śrāḥ ।
32) mi̠śrā dē̠vēbhi̍-rdē̠vēbhi̍-rmi̠śrā mi̠śrā dē̠vēbhi̍ḥ ।
33) dē̠vēbhi̍ rāddhva māddhva-ndē̠vēbhi̍-rdē̠vēbhi̍ rāddhvam ।
34) ā̠ddhva̠mityā̎ddhvam ।
35) pṛ̠thi̠vyā a̠ha ma̠ha-mpṛ̍thi̠vyāḥ pṛ̍thi̠vyā a̠ham ।
36) a̠ha mududa̠ha ma̠ha mut ।
37) uda̠ntari̍kṣa ma̠ntari̍kṣa̠ mudu da̠ntari̍kṣam ।
38) a̠ntari̍kṣa̠ mā 'ntari̍kṣa ma̠ntari̍kṣa̠ mā ।
39) ā 'ru̍ha maruha̠ mā 'ru̍ham ।
40) a̠ru̠ha̠ ma̠ntari̍kṣā da̠ntari̍kṣā daruha maruha ma̠ntari̍kṣāt ।
41) a̠ntari̍kṣā̠-ddiva̠-ndiva̍ ma̠ntari̍kṣā da̠ntari̍kṣā̠-ddiva̎m ।
42) diva̠mā diva̠-ndiva̠mā ।
43) ā 'ru̍ha maruha̠ mā 'ru̍ham ।
44) a̠ru̠ha̠mitya̍ruham ।
45) di̠vō nāka̍sya̠ nāka̍sya di̠vō di̠vō nāka̍sya ।
46) nāka̍sya pṛ̠ṣṭhā-tpṛ̠ṣṭhā-nnāka̍sya̠ nāka̍sya pṛ̠ṣṭhāt ।
47) pṛ̠ṣṭhā-thsuva̠-ssuva̍ḥ pṛ̠ṣṭhā-tpṛ̠ṣṭhā-thsuva̍ḥ ।
48) suva̠-rjyōti̠-rjyōti̠-ssuva̠-ssuva̠-rjyōti̍ḥ ।
49) jyōti̍ ragā magā̠-ñjyōti̠-rjyōti̍ ragām ।
50) a̠gā̠ ma̠ha ma̠ha ma̍gā magā ma̠ham ।
॥ 21 ॥ (50/53)

1) a̠hamitya̠ham ।
2) suva̠-ryantō̠ yanta̠-ssuva̠-ssuva̠-ryanta̍ḥ ।
3) yantō̠ na na yantō̠ yantō̠ na ।
4) nāpāpa̠ na nāpa̍ ।
5) apē̎kṣanta īkṣantē̠ apāpē̎kṣantē ।
6) ī̠kṣa̠nta̠ ēkṣa̍nta īkṣanta̠ ā ।
7) ā dyā-ndyā mā dyām ।
8) dyāgṃ rō̍hanti rōhanti̠ dyā-ndyāgṃ rō̍hanti ।
9) rō̠ha̠nti̠ rōda̍sī̠ rōda̍sī rōhanti rōhanti̠ rōda̍sī ।
10) rōda̍sī̠ iti̠ rōda̍sī ।
11) ya̠jñaṃ yē yē ya̠jñaṃ ya̠jñaṃ yē ।
12) yē vi̠śvatō̍dhāraṃ vi̠śvatō̍dhāra̠ṃ yē yē vi̠śvatō̍dhāram ।
13) vi̠śvatō̍dhāra̠gṃ̠ suvi̍dvāgṃsa̠-ssuvi̍dvāgṃsō vi̠śvatō̍dhāraṃ vi̠śvatō̍dhāra̠gṃ̠ suvi̍dvāgṃsaḥ ।
13) vi̠śvatō̍dhāra̠miti̍ vi̠śvata̍ḥ - dhā̠ra̠m ।
14) suvi̍dvāgṃsō vitēni̠rē vi̍tēni̠rē suvi̍dvāgṃsa̠-ssuvi̍dvāgṃsō vitēni̠rē ।
14) suvi̍dvāgṃsa̠ iti̠ su - vi̠dvā̠gṃ̠sa̠ḥ ।
15) vi̠tē̠ni̠ra iti̍ vi - tē̠ni̠rē ।
16) agnē̠ pra prāgnē 'gnē̠ pra ।
17) prēhī̍hi̠ pra prēhi̍ ।
18) i̠hi̠ pra̠tha̠maḥ pra̍tha̠ma i̍hīhi pratha̠maḥ ।
19) pra̠tha̠mō dē̍vaya̠tā-ndē̍vaya̠tā-mpra̍tha̠maḥ pra̍tha̠mō dē̍vaya̠tām ।
20) dē̠va̠ya̠tā-ñchakṣu̠ śchakṣu̍-rdēvaya̠tā-ndē̍vaya̠tā-ñchakṣu̍ḥ ।
20) dē̠va̠ya̠tāmiti̍ dēva - ya̠tām ।
21) chakṣu̍-rdē̠vānā̎-ndē̠vānā̠-ñchakṣu̠ śchakṣu̍-rdē̠vānā̎m ।
22) dē̠vānā̍ mu̠tōta dē̠vānā̎-ndē̠vānā̍ mu̠ta ।
23) u̠ta martyā̍nā̠-mmartyā̍nā mu̠tōta martyā̍nām ।
24) martyā̍nā̠miti̠ martyā̍nām ।
25) iya̍kṣamāṇā̠ bhṛgu̍bhi̠-rbhṛgu̍bhi̠ riya̍kṣamāṇā̠ iya̍kṣamāṇā̠ bhṛgu̍bhiḥ ।
26) bhṛgu̍bhi-ssa̠jōṣā̎-ssa̠jōṣā̠ bhṛgu̍bhi̠-rbhṛgu̍bhi-ssa̠jōṣā̎ḥ ।
26) bhṛgu̍bhi̠riti̠ bhṛgu̍ - bhi̠ḥ ।
27) sa̠jōṣā̠-ssuva̠-ssuva̍-ssa̠jōṣā̎-ssa̠jōṣā̠-ssuva̍ḥ ।
27) sa̠jōṣā̠ iti̍ sa - jōṣā̎ḥ ।
28) suva̍-ryantu yantu̠ suva̠-ssuva̍-ryantu ।
29) ya̠ntu̠ yaja̍mānā̠ yaja̍mānā yantu yantu̠ yaja̍mānāḥ ।
30) yaja̍mānā-ssva̠sti sva̠sti yaja̍mānā̠ yaja̍mānā-ssva̠sti ।
31) sva̠stīti̍ sva̠sti ।
32) naktō̠ṣāsā̠ sama̍nasā̠ sama̍nasā̠ naktō̠ṣāsā̠ naktō̠ṣāsā̠ sama̍nasā ।
33) sama̍nasā̠ virū̍pē̠ virū̍pē̠ sama̍nasā̠ sama̍nasā̠ virū̍pē ।
33) sama̍na̠sēti̠ sa - ma̠na̠sā̠ ।
34) virū̍pē dhā̠payē̍tē dhā̠payē̍tē̠ virū̍pē̠ virū̍pē dhā̠payē̍tē ।
34) virū̍pē̠ iti̠ vi - rū̠pē̠ ।
35) dhā̠payē̍tē̠ śiśu̠gṃ̠ śiśu̍-ndhā̠payē̍tē dhā̠payē̍tē̠ śiśu̎m ।
35) dhā̠payē̍tē̠ iti̍ dhā̠payē̍tē ।
36) śiśu̠ mēka̠ mēka̠gṃ̠ śiśu̠gṃ̠ śiśu̠ mēka̎m ।
37) ēkagṃ̍ samī̠chī sa̍mī̠chī ēka̠ mēkagṃ̍ samī̠chī ।
38) sa̠mī̠chī iti̍ samī̠chī ।
39) dyāvā̠ kṣāma̠ kṣāma̠ dyāvā̠ dyāvā̠ kṣāma̍ ।
40) kṣāmā̍ ru̠kmō ru̠kmaḥ, kṣāma̠ kṣāmā̍ ru̠kmaḥ ।
41) ru̠kmō a̠nta-ra̠ntā ru̠kmō ru̠kmō a̠ntaḥ ।
42) a̠nta-rvi vya̍nta-ra̠nta-rvi ।
43) vi bhā̍ti bhāti̠ vi vi bhā̍ti ।
44) bhā̠ti̠ dē̠vā dē̠vā bhā̍ti bhāti dē̠vāḥ ।
45) dē̠vā a̠gni ma̠gni-ndē̠vā dē̠vā a̠gnim ।
46) a̠gni-ndhā̍raya-ndhāraya-nna̠gni ma̠gni-ndhā̍rayann ।
47) dhā̠ra̠ya̠-ndra̠vi̠ṇō̠dā dra̍viṇō̠dā dhā̍raya-ndhāraya-ndraviṇō̠dāḥ ।
48) dra̠vi̠ṇō̠dā iti̍ draviṇaḥ - dāḥ ।
49) agnē̍ sahasrākṣa sahasrā̠kṣāgnē 'gnē̍ sahasrākṣa ।
50) sa̠ha̠srā̠kṣa̠ śa̠ta̠mū̠rdha̠ṃ̠ Cha̠ta̠mū̠rdha̠-nthsa̠ha̠srā̠kṣa̠ sa̠ha̠srā̠kṣa̠ śa̠ta̠mū̠rdha̠nn ।
50) sa̠ha̠srā̠kṣēti̍ sahasra - a̠kṣa̠ ।
॥ 22 ॥ (50/59)

1) śa̠ta̠mū̠rdha̠-ñCha̠tagṃ śa̠tagṃ śa̍tamūrdha-ñChatamūrdha-ñCha̠tam ।
1) śa̠ta̠mū̠rdha̠nniti̍ śata - mū̠rdha̠nn ।
2) śa̠ta-ntē̍ tē śa̠tagṃ śa̠ta-ntē̎ ।
3) tē̠ prā̠ṇāḥ prā̠ṇā stē̍ tē prā̠ṇāḥ ।
4) prā̠ṇā-ssa̠hasragṃ̍ sa̠hasra̍-mprā̠ṇāḥ prā̠ṇā-ssa̠hasra̎m ।
4) prā̠ṇā iti̍ pra - a̠nāḥ ।
5) sa̠hasra̍ mapā̠nā a̍pā̠nā-ssa̠hasragṃ̍ sa̠hasra̍ mapā̠nāḥ ।
6) a̠pā̠nā itya̍pa - a̠nāḥ ।
7) tvagṃ sā̍ha̠srasya̍ sāha̠srasya̠ tva-ntvagṃ sā̍ha̠srasya̍ ।
8) sā̠ha̠srasya̍ rā̠yō rā̠ya-ssā̍ha̠srasya̍ sāha̠srasya̍ rā̠yaḥ ।
9) rā̠ya ī̍śiṣa īśiṣē rā̠yō rā̠ya ī̍śiṣē ।
10) ī̠śi̠ṣē̠ tasmai̠ tasmā̍ īśiṣa īśiṣē̠ tasmai̎ ।
11) tasmai̍ tē tē̠ tasmai̠ tasmai̍ tē ।
12) tē̠ vi̠dhē̠ma̠ vi̠dhē̠ma̠ tē̠ tē̠ vi̠dhē̠ma̠ ।
13) vi̠dhē̠ma̠ vājā̍ya̠ vājā̍ya vidhēma vidhēma̠ vājā̍ya ।
14) vājā̍ya̠ svāhā̠ svāhā̠ vājā̍ya̠ vājā̍ya̠ svāhā̎ ।
15) svāhēti̠ svāhā̎ ।
16) su̠pa̠rṇō̎ 'syasi supa̠rṇa-ssu̍pa̠rṇō̍ 'si ।
16) su̠pa̠rṇa iti̍ su - pa̠rṇaḥ ।
17) a̠si̠ ga̠rutmā̎-nga̠rutmā̍ nasyasi ga̠rutmān̍ ।
18) ga̠rutmā̎-npṛthi̠vyā-mpṛ̍thi̠vyā-ṅga̠rutmā̎-nga̠rutmā̎-npṛthi̠vyām ।
19) pṛ̠thi̠vyāgṃ sī̍da sīda pṛthi̠vyā-mpṛ̍thi̠vyāgṃ sī̍da ।
20) sī̠da̠ pṛ̠ṣṭhē pṛ̠ṣṭhē sī̍da sīda pṛ̠ṣṭhē ।
21) pṛ̠ṣṭhē pṛ̍thi̠vyāḥ pṛ̍thi̠vyāḥ pṛ̠ṣṭhē pṛ̠ṣṭhē pṛ̍thi̠vyāḥ ।
22) pṛ̠thi̠vyā-ssī̍da sīda pṛthi̠vyāḥ pṛ̍thi̠vyā-ssī̍da ।
23) sī̠da̠ bhā̠sā bhā̠sā sī̍da sīda bhā̠sā ।
24) bhā̠sā 'ntari̍kṣa ma̠ntari̍kṣa-mbhā̠sā bhā̠sā 'ntari̍kṣam ।
25) a̠ntari̍kṣa̠mā 'ntari̍kṣa ma̠ntari̍kṣa̠mā ।
26) ā pṛ̍ṇa pṛ̠ṇā pṛ̍ṇa ।
27) pṛ̠ṇa̠ jyōti̍ṣā̠ jyōti̍ṣā pṛṇa pṛṇa̠ jyōti̍ṣā ।
28) jyōti̍ṣā̠ diva̠-ndiva̠-ñjyōti̍ṣā̠ jyōti̍ṣā̠ diva̎m ।
29) diva̠ mudu-ddiva̠-ndiva̠ mut ।
30) u-tta̍bhāna stabhā̠ nōdu-tta̍bhāna ।
31) sta̠bhā̠na̠ tēja̍sā̠ tēja̍sā stabhāna stabhāna̠ tēja̍sā ।
32) tēja̍sā̠ diśō̠ diśa̠ stēja̍sā̠ tēja̍sā̠ diśa̍ḥ ।
33) diśa̠ udu-ddiśō̠ diśa̠ ut ।
34) u-ddṛgṃ̍ha dṛ̠gṃ̠ hōdu-ddṛgṃ̍ha ।
35) dṛ̠gṃ̠hēti̍ dṛgṃha ।
36) ā̠juhvā̍na-ssu̠pratī̍ka-ssu̠pratī̍ka ā̠juhvā̍na ā̠juhvā̍na-ssu̠pratī̍kaḥ ।
36) ā̠juhvā̍na̠ ityā̎ - juhvā̍naḥ ।
37) su̠pratī̍kaḥ pu̠rastā̎-tpu̠rastā̎-thsu̠pratī̍ka-ssu̠pratī̍kaḥ pu̠rastā̎t ।
37) su̠pratī̍ka̠ iti̍ su - pratī̍kaḥ ।
38) pu̠rastā̠ dagnē 'gnē̍ pu̠rastā̎-tpu̠rastā̠ dagnē̎ ।
39) agnē̠ svāg​ svā magnē 'gnē̠ svām ।
40) svāṃ yōni̠ṃ yōni̠gg̠ svāg​ svāṃ yōni̎m ।
41) yōni̠mā yōni̠ṃ yōni̠mā ।
42) ā sī̍da sī̠dā sī̍da ।
43) sī̠da̠ sā̠ddhyā sā̠ddhyā sī̍da sīda sā̠ddhyā ।
44) sā̠ddhyēti̍ sā̠ddhyā ।
45) a̠smi-nthsa̠dhasthē̍ sa̠dhasthē̍ a̠smi-nna̠smi-nthsa̠dhasthē̎ ।
46) sa̠dhasthē̠ adhyadhi̍ sa̠dhasthē̍ sa̠dhasthē̠ adhi̍ ।
46) sa̠dhastha̠ iti̍ sa̠dha - sthē̠ ।
47) adhyutta̍rasmi̠-nnutta̍rasmi̠-nnadhyadhyutta̍rasminn ।
48) utta̍rasmi̠n̠. viśvē̠ viśva̠ utta̍rasmi̠-nnutta̍rasmi̠n̠. viśvē̎ ।
48) utta̍rasmi̠nnityut - ta̠ra̠smi̠nn ।
49) viśvē̍ dēvā dēvā̠ viśvē̠ viśvē̍ dēvāḥ ।
50) dē̠vā̠ yaja̍mānō̠ yaja̍mānō dēvā dēvā̠ yaja̍mānaḥ ।
॥ 23 ॥ (50/57)

1) yaja̍mānaścha cha̠ yaja̍mānō̠ yaja̍mānaścha ।
2) cha̠ sī̠da̠ta̠ sī̠da̠ta̠ cha̠ cha̠ sī̠da̠ta̠ ।
3) sī̠da̠tēti̍ sīdata ।
4) prēddhō̍ agnē agnē̠ prēddha̠ḥ prēddhō̍ agnē ।
4) prēddha̠ iti̠ pra - i̠ddha̠ḥ ।
5) a̠gnē̠ dī̠di̠hi̠ dī̠di̠hya̠gnē̠ a̠gnē̠ dī̠di̠hi̠ ।
6) dī̠di̠hi̠ pu̠raḥ pu̠rō dī̍dihi dīdihi pu̠raḥ ।
7) pu̠rō nō̍ naḥ pu̠raḥ pu̠rō na̍ḥ ।
8) nō 'ja̍sra̠yā 'ja̍srayā nō̠ nō 'ja̍srayā ।
9) aja̍srayā sū̠rmyā̍ sū̠rmyā 'ja̍sra̠yā 'ja̍srayā sū̠rmyā̎ ।
10) sū̠rmyā̍ yaviṣṭha yaviṣṭha sū̠rmyā̍ sū̠rmyā̍ yaviṣṭha ।
11) ya̠vi̠ṣṭhēti̍ yaviṣṭha ।
12) tvāgṃ śaśva̍nta̠-śśaśva̍nta̠ stvā-ntvāgṃ śaśva̍ntaḥ ।
13) śaśva̍nta̠ upōpa̠ śaśva̍nta̠-śśaśva̍nta̠ upa̍ ।
14) upa̍ yanti ya̠ntyupōpa̍ yanti ।
15) ya̠nti̠ vājā̠ vājā̍ yanti yanti̠ vājā̎ḥ ।
16) vājā̠ iti̠ vājā̎ḥ ।
17) vi̠dhēma̍ tē tē vi̠dhēma̍ vi̠dhēma̍ tē ।
18) tē̠ pa̠ra̠mē pa̍ra̠mē tē̍ tē para̠mē ।
19) pa̠ra̠mē janma̠n janma̍-npara̠mē pa̍ra̠mē janmann̍ ।
20) janma̍-nnagnē agnē̠ janma̠n janma̍-nnagnē ।
21) a̠gnē̠ vi̠dhēma̍ vi̠dhēmā̎gnē agnē vi̠dhēma̍ ।
22) vi̠dhēma̠ stōmai̠-sstōmai̎-rvi̠dhēma̍ vi̠dhēma̠ stōmai̎ḥ ।
23) stōmai̠ rava̠rē 'va̍rē̠ stōmai̠-sstōmai̠ rava̍rē ।
24) ava̍rē sa̠dhasthē̍ sa̠dhasthē 'va̠rē 'va̍rē sa̠dhasthē̎ ।
25) sa̠dhastha̠ iti̍ sa̠dha - sthē̠ ।
26) yasmā̠-dyōnē̠-ryōnē̠-ryasmā̠-dyasmā̠-dyōnē̎ḥ ।
27) yōnē̍ ru̠dāri̍ thō̠dāri̍tha̠ yōnē̠-ryōnē̍ ru̠dāri̍tha ।
28) u̠dāri̍thā̠ yajē̠ yaja̍ u̠dāri̍ thō̠dāri̍thā̠ yajē̎ ।
28) u̠dāri̠thētyu̍t - āri̍tha ।
29) yajē̠ ta-ntaṃ yajē̠ yajē̠ tam ।
30) ta-mpra pra ta-nta-mpra ।
31) pra tvē tvē pra pra tvē ।
32) tvē ha̠vīgṃṣi̍ ha̠vīgṃṣi̠ tvē tvē ha̠vīgṃṣi̍ ।
32) tvē iti̠ tvē ।
33) ha̠vīgṃṣi̍ juhurē juhurē ha̠vīgṃṣi̍ ha̠vīgṃṣi̍ juhurē ।
34) ju̠hu̠rē̠ sami̍ddhē̠ sami̍ddhē juhurē juhurē̠ sami̍ddhē ।
35) sami̍ddha̠ iti̠ saṃ - i̠ddhē̠ ।
36) tāgṃ sa̍vi̠tu-ssa̍vi̠tu stā-ntāgṃ sa̍vi̠tuḥ ।
37) sa̠vi̠tu-rvarē̎ṇyasya̠ varē̎ṇyasya savi̠tu-ssa̍vi̠tu-rvarē̎ṇyasya ।
38) varē̎ṇyasya chi̠trā-ñchi̠trāṃ varē̎ṇyasya̠ varē̎ṇyasya chi̠trām ।
39) chi̠trāmā chi̠trā-ñchi̠trāmā ।
40) ā 'ha ma̠ha mā 'ham ।
41) a̠haṃ vṛ̍ṇē vṛṇē̠ 'ha ma̠haṃ vṛ̍ṇē ।
42) vṛ̠ṇē̠ su̠ma̠tigṃ su̍ma̠tiṃ vṛ̍ṇē vṛṇē suma̠tim ।
43) su̠ma̠tiṃ vi̠śvaja̍nyāṃ vi̠śvaja̍nyāgṃ suma̠tigṃ su̍ma̠tiṃ vi̠śvaja̍nyām ।
43) su̠ma̠timiti̍ su - ma̠tim ।
44) vi̠śvaja̍nyā̠miti̍ vi̠śva - ja̠nyā̠m ।
45) yā ma̍syāsya̠ yāṃ yā ma̍sya ।
46) a̠sya̠ kaṇva̠ḥ kaṇvō̍ asyāsya̠ kaṇva̍ḥ ।
47) kaṇvō̠ adu̍ha̠ dadu̍ha̠-tkaṇva̠ḥ kaṇvō̠ adu̍hat ।
48) adu̍ha̠-tprapī̍nā̠-mprapī̍nā̠ madu̍ha̠ dadu̍ha̠-tprapī̍nām ।
49) prapī̍nāgṃ sa̠hasra̍dhārāgṃ sa̠hasra̍dhārā̠-mprapī̍nā̠-mprapī̍nāgṃ sa̠hasra̍dhārām ।
49) prapī̍nā̠miti̠ pra - pī̠nā̠m ।
50) sa̠hasra̍dhārā̠-mpaya̍sā̠ paya̍sā sa̠hasra̍dhārāgṃ sa̠hasra̍dhārā̠-mpaya̍sā ।
50) sa̠hasra̍dhārā̠miti̍ sa̠hasra̍ - dhā̠rā̠m ।
॥ 24 ॥ (50/56)

1) paya̍sā ma̠hī-mma̠hī-mpaya̍sā̠ paya̍sā ma̠hīm ।
2) ma̠hī-ṅgā-ṅgā-mma̠hī-mma̠hī-ṅgām ।
3) gāmiti̠ gām ।
4) sa̠pta tē̍ tē sa̠pta sa̠pta tē̎ ।
5) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
6) a̠gnē̠ sa̠midha̍-ssa̠midhō̎ 'gnē 'gnē sa̠midha̍ḥ ।
7) sa̠midha̍-ssa̠pta sa̠pta sa̠midha̍-ssa̠midha̍-ssa̠pta ।
7) sa̠midha̠ iti̍ sam - idha̍ḥ ।
8) sa̠pta ji̠hvā ji̠hvā-ssa̠pta sa̠pta ji̠hvāḥ ।
9) ji̠hvā-ssa̠pta sa̠pta ji̠hvā ji̠hvā-ssa̠pta ।
10) sa̠pta r​ṣa̍ya̠ ṛṣa̍ya-ssa̠pta sa̠pta r​ṣa̍yaḥ ।
11) ṛṣa̍ya-ssa̠pta sa̠pta r​ṣa̍ya̠ ṛṣa̍ya-ssa̠pta ।
12) sa̠pta dhāma̠ dhāma̍ sa̠pta sa̠pta dhāma̍ ।
13) dhāma̍ pri̠yāṇi̍ pri̠yāṇi̠ dhāma̠ dhāma̍ pri̠yāṇi̍ ।
14) pri̠yāṇīti̍ pri̠yāṇi̍ ।
15) sa̠pta hōtrā̠ hōtrā̎-ssa̠pta sa̠pta hōtrā̎ḥ ।
16) hōtrā̎-ssapta̠dhā sa̍pta̠dhā hōtrā̠ hōtrā̎-ssapta̠dhā ।
17) sa̠pta̠dhā tvā̎ tvā sapta̠dhā sa̍pta̠dhā tvā̎ ।
17) sa̠pta̠dhēti̍ sapta - dhā ।
18) tvā̠ ya̠ja̠nti̠ ya̠ja̠nti̠ tvā̠ tvā̠ ya̠ja̠nti̠ ।
19) ya̠ja̠nti̠ sa̠pta sa̠pta ya̍janti yajanti sa̠pta ।
20) sa̠pta yōnī̠-ryōnī̎-ssa̠pta sa̠pta yōnī̎ḥ ।
21) yōnī̠rā yōnī̠-ryōnī̠rā ।
22) ā pṛ̍ṇasva pṛṇa̠svā pṛ̍ṇasva ।
23) pṛ̠ṇa̠svā̠ ghṛ̠tēna̍ ghṛ̠tēna̍ pṛṇasva pṛṇasvā ghṛ̠tēna̍ ।
24) ghṛ̠tēnēti̍ ghṛ̠tēna̍ ।
25) ī̠dṛ-ñcha̍ chē̠dṛṃ ṃī̠dṛ-ñcha̍ ।
26) chā̠nyā̠dṛṃ ṃa̍nyā̠dṛ-ñcha̍ chānyā̠dṛm ।
27) a̠nyā̠dṛ-ñcha̍ chānyā̠dṛṃ ṃa̍nyā̠dṛ-ñcha̍ ।
28) chai̠tā̠dṛṃ ṃē̍tā̠dṛ-ñcha̍ chaitā̠dṛm ।
29) ē̠tā̠dṛ-ñcha̍ chaitā̠dṛṃ ṃē̍tā̠dṛ-ñcha̍ ।
30) cha̠ pra̠ti̠dṛ-mpra̍ti̠dṛ-ñcha̍ cha prati̠dṛm ।
31) pra̠ti̠dṛ-ñcha̍ cha prati̠dṛ-mpra̍ti̠dṛ-ñcha̍ ।
31) pra̠ti̠dṛṅṅiti̍ prati - dṛm ।
32) cha̠ mi̠tō mi̠taścha̍ cha mi̠taḥ ।
33) mi̠taścha̍ cha mi̠tō mi̠taścha̍ ।
34) cha̠ sammi̍ta̠-ssammi̍taścha cha̠ sammi̍taḥ ।
35) sammi̍taścha cha̠ sammi̍ta̠-ssammi̍taścha ।
35) sammi̍ta̠ iti̠ saṃ - mi̠ta̠ḥ ।
36) cha̠ sabha̍rā̠-ssabha̍rāścha cha̠ sabha̍rāḥ ।
37) sabha̍rā̠ iti̠ sa - bha̠rā̠ḥ ।
38) śu̠krajyō̍tiścha cha śu̠krajyō̍ti-śśu̠krajyō̍tiścha ।
38) śu̠krajyō̍ti̠riti̍ śu̠kra - jyō̠ti̠ḥ ।
39) cha̠ chi̠trajyō̍ti śchi̠trajyō̍tiścha cha chi̠trajyō̍tiḥ ।
40) chi̠trajyō̍tiścha cha chi̠trajyō̍ti śchi̠trajyō̍tiścha ।
40) chi̠trajyō̍ti̠riti̍ chi̠tra - jyō̠ti̠ḥ ।
41) cha̠ sa̠tyajyō̍ti-ssa̠tyajyō̍tiścha cha sa̠tyajyō̍tiḥ ।
42) sa̠tyajyō̍tiścha cha sa̠tyajyō̍ti-ssa̠tyajyō̍tiścha ।
42) sa̠tyajyō̍ti̠riti̍ sa̠tya - jyō̠ti̠ḥ ।
43) cha̠ jyōti̍ṣmā̠n jyōti̍ṣmāg​ścha cha̠ jyōti̍ṣmān ।
44) jyōti̍ṣmāg​ścha cha̠ jyōti̍ṣmā̠n jyōti̍ṣmāg​ścha ।
45) cha̠ sa̠tya-ssa̠tyaścha̍ cha sa̠tyaḥ ।
46) sa̠tyaścha̍ cha sa̠tya-ssa̠tyaścha̍ ।
47) cha̠ r​ta̠pā ṛ̍ta̠pāścha̍ cha r​ta̠pāḥ ।
48) ṛ̠ta̠pāścha̍ cha r​ta̠pā ṛ̍ta̠pāścha̍ ।
48) ṛ̠ta̠pā ityṛ̍ta - pāḥ ।
49) chātyagṃ̍hā̠ atyagṃ̍hāścha̠ chātyagṃ̍hāḥ ।
50) atyagṃ̍hā̠ ityati̍ - a̠gṃ̠hā̠ḥ ।
॥ 25 ॥ (50/58)

1) ṛ̠ta̠jich cha̍ cha r​ta̠ji dṛ̍ta̠jich cha̍ ।
1) ṛ̠ta̠jidityṛ̍ta - jit ।
2) cha̠ sa̠tya̠ji-thsa̍tya̠jich cha̍ cha satya̠jit ।
3) sa̠tya̠jich cha̍ cha satya̠ji-thsa̍tya̠jich cha̍ ।
3) sa̠tya̠jiditi̍ satya - jit ।
4) cha̠ sē̠na̠ji-thsē̍na̠jich cha̍ cha sēna̠jit ।
5) sē̠na̠jich cha̍ cha sēna̠ji-thsē̍na̠jich cha̍ ।
5) sē̠na̠jiditi̍ sēna - jit ।
6) cha̠ su̠ṣēṇa̍-ssu̠ṣēṇa̍ścha cha su̠ṣēṇa̍ḥ ।
7) su̠ṣēṇa̍ścha cha su̠ṣēṇa̍-ssu̠ṣēṇa̍ścha ।
7) su̠ṣēṇa̠ iti̍ su - sēna̍ḥ ।
8) chāntya̍mitrō̠ antya̍mitraścha̠ chāntya̍mitraḥ ।
9) antya̍mitraścha̠ chāntya̍mitrō̠ antya̍mitraścha ।
9) antya̍mitra̠ ityanti̍ - a̠mi̠tra̠ḥ ।
10) cha̠ dū̠rēa̍mitrō dū̠rēa̍mitraścha cha dū̠rēa̍mitraḥ ।
11) dū̠rēa̍mitraścha cha dū̠rēa̍mitrō dū̠rēa̍mitraścha ।
11) dū̠rēa̍mitra̠ iti̍ dū̠rē - a̠mi̠tra̠ḥ ।
12) cha̠ ga̠ṇō ga̠ṇaścha̍ cha ga̠ṇaḥ ।
13) ga̠ṇa iti̍ ga̠ṇaḥ ।
14) ṛ̠taścha̍ cha̠ r​ta ṛ̠taścha̍ ।
15) cha̠ sa̠tya-ssa̠tyaścha̍ cha sa̠tyaḥ ।
16) sa̠tyaścha̍ cha sa̠tya-ssa̠tyaścha̍ ।
17) cha̠ dhru̠vō dhru̠vaścha̍ cha dhru̠vaḥ ।
18) dhru̠vaścha̍ cha dhru̠vō dhru̠vaścha̍ ।
19) cha̠ dha̠ruṇō̍ dha̠ruṇa̍ścha cha dha̠ruṇa̍ḥ ।
20) dha̠ruṇa̍ścha cha dha̠ruṇō̍ dha̠ruṇa̍ścha ।
21) cha̠ dha̠rtā dha̠rtā cha̍ cha dha̠rtā ।
22) dha̠rtā cha̍ cha dha̠rtā dha̠rtā cha̍ ।
23) cha̠ vi̠dha̠rtā vi̍dha̠rtā cha̍ cha vidha̠rtā ।
24) vi̠dha̠rtā cha̍ cha vidha̠rtā vi̍dha̠rtā cha̍ ।
24) vi̠dha̠rtēti̍ vi - dha̠rtā ।
25) cha̠ vi̠dhā̠ra̠yō vi̍dhāra̠yaścha̍ cha vidhāra̠yaḥ ।
26) vi̠dhā̠ra̠ya iti̍ vi - dhā̠ra̠yaḥ ।
27) ī̠dṛkṣā̍sa ētā̠dṛkṣā̍sa ētā̠dṛkṣā̍sa ī̠dṛkṣā̍sa ī̠dṛkṣā̍sa ētā̠dṛkṣā̍saḥ ।
28) ē̠tā̠dṛkṣā̍sa u vu vētā̠dṛkṣā̍sa ētā̠dṛkṣā̍sa u ।
29) ū̠ ṣu ṇō̍ na̠-ssū̍ ṣu ṇa̍ḥ ।
30) su ṇō̍ na̠-ssu su ṇa̍ḥ ।
31) na̠-ssa̠dṛkṣā̍sa-ssa̠dṛkṣā̍sō nō na-ssa̠dṛkṣā̍saḥ ।
32) sa̠dṛkṣā̍sa̠ḥ prati̍sadṛkṣāsa̠ḥ prati̍sadṛkṣāsa-ssa̠dṛkṣā̍sa-ssa̠dṛkṣā̍sa̠ḥ prati̍sadṛkṣāsaḥ ।
33) prati̍sadṛkṣāsa̠ ā prati̍sadṛkṣāsa̠ḥ prati̍sadṛkṣāsa̠ ā ।
33) prati̍sadṛkṣāsa̠ iti̠ prati̍ - sa̠dṛ̠kṣā̠sa̠ḥ ।
34) ēta̍nē ta̠nēta̍na ।
35) i̠ta̠nētī̍tana ।
36) mi̠tāsa̍ścha cha mi̠tāsō̍ mi̠tāsa̍ścha ।
37) cha̠ sammi̍tāsa̠-ssammi̍tāsaścha cha̠ sammi̍tāsaḥ ।
38) sammi̍tāsaścha cha̠ sammi̍tāsa̠-ssammi̍tāsaścha ।
38) sammi̍tāsa̠ iti̠ saṃ - mi̠tā̠sa̠ḥ ।
39) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
40) na̠ ū̠taya̍ ū̠tayē̍ nō na ū̠tayē̎ ।
41) ū̠tayē̠ sabha̍rasa̠-ssabha̍rasa ū̠taya̍ ū̠tayē̠ sabha̍rasaḥ ।
42) sabha̍rasō marutō maruta̠-ssabha̍rasa̠-ssabha̍rasō marutaḥ ।
42) sabha̍rasa̠ iti̠ sa - bha̠ra̠sa̠ḥ ।
43) ma̠ru̠tō̠ ya̠jñē ya̠jñē ma̍rutō marutō ya̠jñē ।
44) ya̠jñē a̠smi-nna̠smin. ya̠jñē ya̠jñē a̠sminn ।
45) a̠smi-nnindra̠ mindra̍ ma̠smi-nna̠smi-nnindra̎m ।
46) indra̠-ndaivī̠-rdaivī̠ rindra̠ mindra̠-ndaivī̎ḥ ।
47) daivī̠-rviśō̠ viśō̠ daivī̠-rdaivī̠-rviśa̍ḥ ।
48) viśō̍ ma̠rutō̍ ma̠rutō̠ viśō̠ viśō̍ ma̠ruta̍ḥ ।
49) ma̠rutō 'nu̍vartmā̠nō 'nu̍vartmānō ma̠rutō̍ ma̠rutō 'nu̍vartmānaḥ ।
50) anu̍vartmānō̠ yathā̠ yathā 'nu̍vartmā̠nō 'nu̍vartmānō̠ yathā̎ ।
50) anu̍vartmāna̠ ityanu̍ - va̠rtmā̠na̠ḥ ।
51) yathēndra̠ mindra̠ṃ yathā̠ yathēndra̎m ।
52) indra̠-ndaivī̠-rdaivī̠ rindra̠ mindra̠-ndaivī̎ḥ ।
53) daivī̠-rviśō̠ viśō̠ daivī̠-rdaivī̠-rviśa̍ḥ ।
54) viśō̍ ma̠rutō̍ ma̠rutō̠ viśō̠ viśō̍ ma̠ruta̍ḥ ।
55) ma̠rutō 'nu̍vartmā̠nō 'nu̍vartmānō ma̠rutō̍ ma̠rutō 'nu̍vartmānaḥ ।
56) anu̍vartmāna ē̠va mē̠va manu̍vartmā̠nō 'nu̍vartmāna ē̠vam ।
56) anu̍vartmāna̠ ityanu̍ - va̠rtmā̠na̠ḥ ।
57) ē̠va mi̠ma mi̠ma mē̠va mē̠va mi̠mam ।
58) i̠maṃ yaja̍māna̠ṃ yaja̍māna mi̠ma mi̠maṃ yaja̍mānam ।
59) yaja̍māna̠-ndaivī̠-rdaivī̠-ryaja̍māna̠ṃ yaja̍māna̠-ndaivī̎ḥ ।
60) daivī̎ścha cha̠ daivī̠-rdaivī̎ścha ।
61) cha̠ viśō̠ viśa̍ścha cha̠ viśa̍ḥ ।
62) viśō̠ mānu̍ṣī̠-rmānu̍ṣī̠-rviśō̠ viśō̠ mānu̍ṣīḥ ।
63) mānu̍ṣīścha cha̠ mānu̍ṣī̠-rmānu̍ṣīścha ।
64) chānu̍vartmā̠nō 'nu̍vartmānaścha̠ chānu̍vartmānaḥ ।
65) anu̍vartmānō bhavantu bhava̠ ntvanu̍vartmā̠nō 'nu̍vartmānō bhavantu ।
65) anu̍vartmāna̠ ityanu̍ - va̠rtmā̠na̠ḥ ।
66) bha̠va̠ntviti̍ bhavantu ।
॥ 26 ॥ (66/79)
॥ a. 5 ॥

1) jī̠mūta̍syē vē va jī̠mūta̍sya jī̠mūta̍syē va ।
2) i̠va̠ bha̠va̠ti̠ bha̠va̠tī̠vē̠va̠ bha̠va̠ti̠ ।
3) bha̠va̠ti̠ pratī̍ka̠-mpratī̍ka-mbhavati bhavati̠ pratī̍kam ।
4) pratī̍ka̠ṃ ya-dya-tpratī̍ka̠-mpratī̍ka̠ṃ yat ।
5) ya-dva̠rmī va̠rmī ya-dya-dva̠rmī ।
6) va̠rmī yāti̠ yāti̍ va̠rmī va̠rmī yāti̍ ।
7) yāti̍ sa̠madāgṃ̍ sa̠madā̠ṃ yāti̠ yāti̍ sa̠madā̎m ।
8) sa̠madā̍ mu̠pastha̍ u̠pasthē̍ sa̠madāgṃ̍ sa̠madā̍ mu̠pasthē̎ ।
8) sa̠madā̠miti̍ sa - madā̎m ।
9) u̠pastha̠ ityu̠pa - sthē̠ ।
10) anā̍viddhayā ta̠nuvā̍ ta̠nuvā 'nā̍viddha̠yā 'nā̍viddhayā ta̠nuvā̎ ।
10) anā̍viddha̠yētyanā̎ - vi̠ddha̠yā̠ ।
11) ta̠nuvā̍ jaya jaya ta̠nuvā̍ ta̠nuvā̍ jaya ।
12) ja̠ya̠ tva-ntva-ñja̍ya jaya̠ tvam ।
13) tvagṃ sa sa tva-ntvagṃ saḥ ।
14) sa tvā̎ tvā̠ sa sa tvā̎ ।
15) tvā̠ varma̍ṇō̠ varma̍ṇa stvā tvā̠ varma̍ṇaḥ ।
16) varma̍ṇō mahi̠mā ma̍hi̠mā varma̍ṇō̠ varma̍ṇō mahi̠mā ।
17) ma̠hi̠mā pi̍partu pipartu mahi̠mā ma̍hi̠mā pi̍partu ।
18) pi̠pa̠rtviti̍ pipartu ।
19) dhanva̍nā̠ gā gā dhanva̍nā̠ dhanva̍nā̠ gāḥ ।
20) gā dhanva̍nā̠ dhanva̍nā̠ gā gā dhanva̍nā ।
21) dhanva̍nā̠ ''ji mā̠ji-ndhanva̍nā̠ dhanva̍nā̠ ''jim ।
22) ā̠ji-ñja̍yēma jayēmā̠ji mā̠ji-ñja̍yēma ।
23) ja̠yē̠ma̠ dhanva̍nā̠ dhanva̍nā jayēma jayēma̠ dhanva̍nā ।
24) dhanva̍nā tī̠vrā stī̠vrā dhanva̍nā̠ dhanva̍nā tī̠vrāḥ ।
25) tī̠vrā-ssa̠mada̍-ssa̠mada̍ stī̠vrā stī̠vrā-ssa̠mada̍ḥ ।
26) sa̠madō̍ jayēma jayēma sa̠mada̍-ssa̠madō̍ jayēma ।
26) sa̠mada̠ iti̍ sa - mada̍ḥ ।
27) ja̠yē̠mēti̍ jayēma ।
28) dhanu̠-śśatrō̠-śśatrō̠-rdhanu̠-rdhanu̠-śśatrō̎ḥ ।
29) śatrō̍ rapakā̠ma ma̍pakā̠magṃ śatrō̠-śśatrō̍ rapakā̠mam ।
30) a̠pa̠kā̠ma-ṅkṛ̍ṇōti kṛṇō tyapakā̠ma ma̍pakā̠ma-ṅkṛ̍ṇōti ।
30) a̠pa̠kā̠mamitya̍pa - kā̠mam ।
31) kṛ̠ṇō̠ti̠ dhanva̍nā̠ dhanva̍nā kṛṇōti kṛṇōti̠ dhanva̍nā ।
32) dhanva̍nā̠ sarvā̠-ssarvā̠ dhanva̍nā̠ dhanva̍nā̠ sarvā̎ḥ ।
33) sarvā̎ḥ pra̠diśa̍ḥ pra̠diśa̠-ssarvā̠-ssarvā̎ḥ pra̠diśa̍ḥ ।
34) pra̠diśō̍ jayēma jayēma pra̠diśa̍ḥ pra̠diśō̍ jayēma ।
34) pra̠diśa̠ iti̍ pra - diśa̍ḥ ।
35) ja̠yē̠mēti̍ jayēma ।
36) va̠kṣyantī̍vēva va̠kṣyantī̍ va̠kṣyantī̍va ।
37) i̠vē didi̍ vē̠vēt ।
38) idēdidā ।
39) ā ga̍nīganti ganīga̠ntyā ga̍nīganti ।
40) ga̠nī̠ga̠nti̠ karṇa̠-ṅkarṇa̍-ṅganīganti ganīganti̠ karṇa̎m ।
41) karṇa̍-mpri̠ya-mpri̠ya-ṅkarṇa̠-ṅkarṇa̍-mpri̠yam ।
42) pri̠yagṃ sakhā̍ya̠gṃ̠ sakhā̍ya-mpri̠ya-mpri̠yagṃ sakhā̍yam ।
43) sakhā̍ya-mpariṣasvajā̠nā pa̍riṣasvajā̠nā sakhā̍ya̠gṃ̠ sakhā̍ya-mpariṣasvajā̠nā ।
44) pa̠ri̠ṣa̠sva̠jā̠nēti̍ pari - sa̠sva̠jā̠nā ।
45) yōṣē̍vēva̠ yōṣā̠ yōṣē̍va ।
46) i̠va̠ śi̠ṅktē̠ śi̠ṅkta̠ i̠vē̠va̠ śi̠ṅktē̠ ।
47) śi̠ṅktē̠ vita̍tā̠ vita̍tā śiṅktē śiṅktē̠ vita̍tā ।
48) vita̠tā 'dhyadhi̠ vita̍tā̠ vita̠tā 'dhi̍ ।
48) vita̠tēti̠ vi - ta̠tā̠ ।
49) adhi̠ dhanva̠-ndhanva̠-nnadhyadhi̠ dhanvann̍ ।
50) dhanva̠n jyā jyā dhanva̠-ndhanva̠n jyā ।
॥ 27 ॥ (50/56)

1) jyā i̠ya mi̠ya-ñjyā jyā i̠yam ।
2) i̠yagṃ sama̍nē̠ sama̍na i̠ya mi̠yagṃ sama̍nē ।
3) sama̍nē pā̠raya̍ntī pā̠raya̍ntī̠ sama̍nē̠ sama̍nē pā̠raya̍ntī ।
4) pā̠raya̠ntīti̍ pā̠raya̍ntī ।
5) tē ā̠chara̍ntī ā̠chara̍ntī̠ tē tē ā̠chara̍ntī ।
5) tē iti̠ tē ।
6) ā̠chara̍ntī̠ sama̍nā̠ sama̍nā̠ ''chara̍ntī ā̠chara̍ntī̠ sama̍nā ।
6) ā̠chara̍ntī̠ ityā̎ - chara̍ntī ।
7) sama̍nēvēva̠ sama̍nā̠ sama̍nēva ।
8) i̠va̠ yōṣā̠ yōṣē̍vēva̠ yōṣā̎ ।
9) yōṣā̍ mā̠tā mā̠tā yōṣā̠ yōṣā̍ mā̠tā ।
10) mā̠tēvē̍va mā̠tā mā̠tēva̍ ।
11) i̠va̠ pu̠tra-mpu̠tra mi̍vēva pu̠tram ।
12) pu̠tra-mbi̍bhṛtā-mbibhṛtā-mpu̠tra-mpu̠tra-mbi̍bhṛtām ।
13) bi̠bhṛ̠tā̠ mu̠pastha̍ u̠pasthē̍ bibhṛtā-mbibhṛtā mu̠pasthē̎ ।
14) u̠pastha̠ ityu̠pa - sthē̠ ।
15) apa̠ śatrū̠-ñChatrū̠ napāpa̠ śatrūn̍ ।
16) śatrūn̍. viddhyatāṃ viddhyatā̠gṃ̠ śatrū̠-ñChatrūn̍. viddhyatām ।
17) vi̠ddhya̠tā̠gṃ̠ sa̠ṃvi̠dā̠nē sa̍ṃvidā̠nē vi̍ddhyatāṃ viddhyatāgṃ saṃvidā̠nē ।
18) sa̠ṃvi̠dā̠nē ārtnī̠ ārtnī̍ saṃvidā̠nē sa̍ṃvidā̠nē ārtnī̎ ।
18) sa̠ṃvi̠dā̠nē iti̍ saṃ - vi̠dā̠nē ।
19) ārtnī̍ i̠mē i̠mē ārtnī̠ ārtnī̍ i̠mē ।
19) ārtnī̠ ityārtnī̎ ।
20) i̠mē vi̍ṣphu̠rantī̍ viṣphu̠rantī̍ i̠mē i̠mē vi̍ṣphu̠rantī̎ ।
20) i̠mē itī̠mē ।
21) vi̠ṣphu̠rantī̍ a̠mitrā̍ na̠mitrān̍. viṣphu̠rantī̍ viṣphu̠rantī̍ a̠mitrān̍ ।
21) vi̠ṣphu̠rantī̠ iti̍ vi - sphu̠rantī̎ ।
22) a̠mitrā̠nitya̠mitrān̍ ।
23) ba̠hvī̠nā-mpi̠tā pi̠tā ba̍hvī̠nā-mba̍hvī̠nā-mpi̠tā ।
24) pi̠tā ba̠hu-rba̠huḥ pi̠tā pi̠tā ba̠huḥ ।
25) ba̠hu ra̍syāsya ba̠hu-rba̠hura̍sya ।
26) a̠sya̠ pu̠traḥ pu̠trō a̍syāsya pu̠traḥ ।
27) pu̠tra śchi̠śchā chi̠śchā pu̠traḥ pu̠tra śchi̠śchā ।
28) chi̠śchā kṛ̍ṇōti kṛṇōti chi̠śchā chi̠śchā kṛ̍ṇōti ।
29) kṛ̠ṇō̠ti̠ sama̍nā̠ sama̍nā kṛṇōti kṛṇōti̠ sama̍nā ।
30) sama̍nā 'va̠gatyā̍ va̠gatya̠ sama̍nā̠ sama̍nā 'va̠gatya̍ ।
31) a̠va̠gatyētya̍va - gatya̍ ।
32) i̠ṣu̠dhi-ssaṅkā̠-ssaṅkā̍ iṣu̠dhi ri̍ṣu̠dhi-ssaṅkā̎ḥ ।
32) i̠ṣu̠dhiritī̍ṣu - dhiḥ ।
33) saṅkā̠ḥ pṛta̍nā̠ḥ pṛta̍nā̠-ssaṅkā̠-ssaṅkā̠ḥ pṛta̍nāḥ ।
34) pṛta̍nāścha cha̠ pṛta̍nā̠ḥ pṛta̍nāścha ।
35) cha̠ sarvā̠-ssarvā̎ścha cha̠ sarvā̎ḥ ।
36) sarvā̎ḥ pṛ̠ṣṭhē pṛ̠ṣṭhē sarvā̠-ssarvā̎ḥ pṛ̠ṣṭhē ।
37) pṛ̠ṣṭhē nina̍ddhō̠ nina̍ddhaḥ pṛ̠ṣṭhē pṛ̠ṣṭhē nina̍ddhaḥ ।
38) nina̍ddhō jayati jayati̠ nina̍ddhō̠ nina̍ddhō jayati ।
38) nina̍ddha̠ iti̠ ni - na̠ddha̠ḥ ।
39) ja̠ya̠ti̠ prasū̍ta̠ḥ prasū̍tō jayati jayati̠ prasū̍taḥ ।
40) prasū̍ta̠ iti̠ pra - sū̠ta̠ḥ ।
41) rathē̠ tiṣṭha̠gg̠ stiṣṭha̠-nrathē̠ rathē̠ tiṣṭhann̍ ।
42) tiṣṭha̍-nnayati nayati̠ tiṣṭha̠gg̠ stiṣṭha̍-nnayati ।
43) na̠ya̠ti̠ vā̠jinō̍ vā̠jinō̍ nayati nayati vā̠jina̍ḥ ।
44) vā̠jina̍ḥ pu̠raḥ pu̠rō vā̠jinō̍ vā̠jina̍ḥ pu̠raḥ ।
45) pu̠rō yatra̍yatra̠ yatra̍yatra pu̠raḥ pu̠rō yatra̍yatra ।
46) yatra̍yatra kā̠maya̍tē kā̠maya̍tē̠ yatra̍yatra̠ yatra̍yatra kā̠maya̍tē ।
46) yatra̍ya̠trēti̠ yatra̍ - ya̠tra̠ ।
47) kā̠maya̍tē suṣāra̠thi-ssu̍ṣāra̠thiḥ kā̠maya̍tē kā̠maya̍tē suṣāra̠thiḥ ।
48) su̠ṣā̠ra̠thiriti̍ su - sā̠ra̠thiḥ ।
49) a̠bhīśū̍nā-mmahi̠māna̍-mmahi̠māna̍ ma̠bhīśū̍nā ma̠bhīśū̍nā-mmahi̠māna̎m ।
50) ma̠hi̠māna̍-mpanāyata panāyata mahi̠māna̍-mmahi̠māna̍-mpanāyata ।
॥ 28 ॥ (50/59)

1) pa̠nā̠ya̠ta̠ manō̠ mana̍ḥ panāyata panāyata̠ mana̍ḥ ।
2) mana̍ḥ pa̠śchā-tpa̠śchā-nmanō̠ mana̍ḥ pa̠śchāt ।
3) pa̠śchā danvanu̍ pa̠śchā-tpa̠śchā danu̍ ।
4) anu̍ yachChanti yachCha̠ ntyanvanu̍ yachChanti ।
5) ya̠chCha̠nti̠ ra̠śmayō̍ ra̠śmayō̍ yachChanti yachChanti ra̠śmaya̍ḥ ।
6) ra̠śmaya̠ iti̍ ra̠śmaya̍ḥ ।
7) tī̠vrā-nghōṣā̠-nghōṣā̎-ntī̠vrā-ntī̠vrā-nghōṣān̍ ।
8) ghōṣā̎n kṛṇvatē kṛṇvatē̠ ghōṣā̠-nghōṣā̎n kṛṇvatē ।
9) kṛ̠ṇva̠tē̠ vṛṣa̍pāṇayō̠ vṛṣa̍pāṇayaḥ kṛṇvatē kṛṇvatē̠ vṛṣa̍pāṇayaḥ ।
10) vṛṣa̍pāṇa̠yō 'śvā̠ aśvā̠ vṛṣa̍pāṇayō̠ vṛṣa̍pāṇa̠yō 'śvā̎ḥ ।
10) vṛṣa̍pāṇaya̠ iti̠ vṛṣa̍ - pā̠ṇa̠ya̠ḥ ।
11) aśvā̠ rathē̍bhī̠ rathē̍bhi̠ raśvā̠ aśvā̠ rathē̍bhiḥ ।
12) rathē̍bhi-ssa̠ha sa̠ha rathē̍bhī̠ rathē̍bhi-ssa̠ha ।
13) sa̠ha vā̠jaya̍ntō vā̠jaya̍nta-ssa̠ha sa̠ha vā̠jaya̍ntaḥ ।
14) vā̠jaya̍nta̠ iti̍ vā̠jaya̍ntaḥ ।
15) a̠va̠krāma̍nta̠ḥ prapa̍dai̠ḥ prapa̍dai rava̠krāma̍ntō 'va̠krāma̍nta̠ḥ prapa̍daiḥ ।
15) a̠va̠krāma̍nta̠ itya̍va - krāma̍ntaḥ ।
16) prapa̍dai ra̠mitrā̍ na̠mitrā̠-nprapa̍dai̠ḥ prapa̍dai ra̠mitrān̍ ।
16) prapa̍dai̠riti̠ pra - pa̠dai̠ḥ ।
17) a̠mitrā̎n kṣi̠ṇanti̍ kṣi̠ṇa ntya̠mitrā̍ na̠mitrā̎n kṣi̠ṇanti̍ ।
18) kṣi̠ṇanti̠ śatrū̠-ñChatrū̎n kṣi̠ṇanti̍ kṣi̠ṇanti̠ śatrūn̍ ।
19) śatrū̠gṃ̠-rana̍pavyaya̠ntō 'na̍pavyayanta̠-śśatrū̠-ñChatrū̠gṃ̠-rana̍pavyayantaḥ ।
20) ana̍pavyayanta̠ ityana̍pa - vya̠ya̠nta̠ḥ ।
21) ra̠tha̠vāha̍nagṃ ha̠vir-ha̠vī ra̍tha̠vāha̍nagṃ ratha̠vāha̍nagṃ ha̠viḥ ।
21) ra̠tha̠vāha̍na̠miti̍ ratha - vāha̍nam ।
22) ha̠vi ra̍syāsya ha̠vir-ha̠vira̍sya ।
23) a̠sya̠ nāma̠ nāmā̎syāsya̠ nāma̍ ।
24) nāma̠ yatra̠ yatra̠ nāma̠ nāma̠ yatra̍ ।
25) yatrāyu̍dha̠ māyu̍dha̠ṃ yatra̠ yatrāyu̍dham ।
26) āyu̍dha̠-nnihi̍ta̠-nnihi̍ta̠ māyu̍dha̠ māyu̍dha̠-nnihi̍tam ।
27) nihi̍ta masyāsya̠ nihi̍ta̠-nnihi̍ta masya ।
27) nihi̍ta̠miti̠ ni - hi̠ta̠m ।
28) a̠sya̠ varma̠ varmā̎syāsya̠ varma̍ ।
29) varmēti̠ varma̍ ।
30) tatrā̠ ratha̠gṃ̠ ratha̠-ntatra̠ tatrā̠ ratha̎m ।
31) ratha̠ mupōpa̠ ratha̠gṃ̠ ratha̠ mupa̍ ।
32) upa̍ śa̠gmagṃ śa̠gma mupōpa̍ śa̠gmam ।
33) śa̠gmagṃ sa̍dēma sadēma śa̠gmagṃ śa̠gmagṃ sa̍dēma ।
34) sa̠dē̠ma̠ vi̠śvāhā̍ vi̠śvāhā̍ sadēma sadēma vi̠śvāhā̎ ।
35) vi̠śvāhā̍ va̠yaṃ va̠yaṃ vi̠śvāhā̍ vi̠śvāhā̍ va̠yam ।
35) vi̠śvāhēti̍ viśvā - ahā̎ ।
36) va̠yagṃ su̍mana̠syamā̍nā-ssumana̠syamā̍nā va̠yaṃ va̠yagṃ su̍mana̠syamā̍nāḥ ।
37) su̠ma̠na̠syamā̍nā̠ iti̍ su - ma̠na̠syamā̍nāḥ ।
38) svā̠du̠ṣa̠gṃ̠sada̍ḥ pi̠tara̍ḥ pi̠tara̍-ssvāduṣa̠gṃ̠sada̍-ssvāduṣa̠gṃ̠sada̍ḥ pi̠tara̍ḥ ।
38) svā̠du̠ṣa̠gṃ̠sada̠ iti̍ svādu - sa̠gṃ̠sada̍ḥ ।
39) pi̠tarō̍ vayō̠dhā va̍yō̠dhāḥ pi̠tara̍ḥ pi̠tarō̍ vayō̠dhāḥ ।
40) va̠yō̠dhāḥ kṛ̍chChrē̠śrita̍ḥ kṛchChrē̠śritō̍ vayō̠dhā va̍yō̠dhāḥ kṛ̍chChrē̠śrita̍ḥ ।
40) va̠yō̠dhā iti̍ vayaḥ - dhāḥ ।
41) kṛ̠chChrē̠śrita̠-śśaktī̍vanta̠-śśaktī̍vantaḥ kṛchChrē̠śrita̍ḥ kṛchChrē̠śrita̠-śśaktī̍vantaḥ ।
41) kṛ̠chChrē̠śrita̠ iti̍ kṛchChrē - śrita̍ḥ ।
42) śaktī̍vantō gabhī̠rā ga̍bhī̠rā-śśaktī̍vanta̠-śśaktī̍vantō gabhī̠rāḥ ।
42) śaktī̍vanta̠ iti̠ śakti̍ - va̠nta̠ḥ ।
43) ga̠bhī̠rā iti̍ gabhī̠rāḥ ।
44) chi̠trasē̍nā̠ iṣu̍balā̠ iṣu̍balā śchi̠trasē̍nā śchi̠trasē̍nā̠ iṣu̍balāḥ ।
44) chi̠trasē̍nā̠ iti̍ chi̠tra - sē̠nā̠ḥ ।
45) iṣu̍balā̠ amṛ̍ddhrā̠ amṛ̍ddhrā̠ iṣu̍balā̠ iṣu̍balā̠ amṛ̍ddhrāḥ ।
45) iṣu̍balā̠ itīṣu̍ - ba̠lā̠ḥ ।
46) amṛ̍ddhrā-ssa̠tōvī̍rā-ssa̠tōvī̍rā̠ amṛ̍ddhrā̠ amṛ̍ddhrā-ssa̠tōvī̍rāḥ ।
47) sa̠tōvī̍rā u̠rava̍ u̠rava̍-ssa̠tōvī̍rā-ssa̠tōvī̍rā u̠rava̍ḥ ।
47) sa̠tōvī̍rā̠ iti̍ sa̠taḥ - vī̠rā̠ḥ ।
48) u̠ravō̎ vrātasā̠hā vrā̍tasā̠hā u̠rava̍ u̠ravō̎ vrātasā̠hāḥ ।
49) vrā̠ta̠sā̠hā iti̍ vrāta - sā̠hāḥ ।
50) brāhma̍ṇāsa̠ḥ pita̍ra̠ḥ pita̍rō̠ brāhma̍ṇāsō̠ brāhma̍ṇāsa̠ḥ pita̍raḥ ।
॥ 29 ॥ (50/63)

1) pita̍ra̠-ssōmyā̍sa̠-ssōmyā̍sa̠ḥ pita̍ra̠ḥ pita̍ra̠-ssōmyā̍saḥ ।
2) sōmyā̍sa-śśi̠vē śi̠vē sōmyā̍sa̠-ssōmyā̍sa-śśi̠vē ।
3) śi̠vē nō̍ na-śśi̠vē śi̠vē na̍ḥ ।
3) śi̠vē iti̍ śi̠vē ।
4) nō̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī nō̍ nō̠ dyāvā̍pṛthi̠vī ।
5) dyāvā̍pṛthi̠vī a̍nē̠hasā̍ 'nē̠hasā̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̍nē̠hasā̎ ।
5) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
6) a̠nē̠hasētya̍nē̠hasā̎ ।
7) pū̠ṣā nō̍ naḥ pū̠ṣā pū̠ṣā na̍ḥ ।
8) na̠ḥ pā̠tu̠ pā̠tu̠ nō̠ na̠ḥ pā̠tu̠ ।
9) pā̠tu̠ du̠ri̠tā-ddu̍ri̠tā-tpā̍tu pātu duri̠tāt ।
10) du̠ri̠tā dṛ̍tāvṛdha ṛtāvṛdhō duri̠tā-ddu̍ri̠tā dṛ̍tāvṛdhaḥ ।
10) du̠ri̠tāditi̍ duḥ - i̠tāt ।
11) ṛ̠tā̠vṛ̠dhō̠ rakṣa̠ rakṣa̍ rtāvṛdha ṛtāvṛdhō̠ rakṣa̍ ।
11) ṛ̠tā̠vṛ̠dha̠ ityṛ̍ta - vṛ̠dha̠ḥ ।
12) rakṣā̠ māki̠-rmākī̠ rakṣa̠ rakṣā̠ māki̍ḥ ।
13) māki̍-rnō nō̠ māki̠-rmāki̍-rnaḥ ।
14) nō̠ a̠ghaśagṃ̍sō̠ 'ghaśagṃ̍sō nō nō a̠ghaśagṃ̍saḥ ।
15) a̠ghaśagṃ̍sa īśatē śatā̠ ghaśagṃ̍sō̠ 'ghaśagṃ̍sa īśata ।
15) a̠ghaśagṃ̍sa̠ itya̠gha - śa̠gṃ̠sa̠ḥ ।
16) ī̠śa̠tētī̍śata ।
17) su̠pa̠rṇaṃ va̍stē vastē supa̠rṇagṃ su̍pa̠rṇaṃ va̍stē ।
17) su̠pa̠rṇamiti̍ su - pa̠rṇam ।
18) va̠stē̠ mṛ̠gō mṛ̠gō va̍stē vastē mṛ̠gaḥ ।
19) mṛ̠gō a̍syā asyā mṛ̠gō mṛ̠gō a̍syāḥ ।
20) a̠syā̠ dantō̠ dantō̍ asyā asyā̠ danta̍ḥ ।
21) dantō̠ gōbhi̠-rgōbhi̠-rdantō̠ dantō̠ gōbhi̍ḥ ।
22) gōbhi̠-ssanna̍ddhā̠ sanna̍ddhā̠ gōbhi̠-rgōbhi̠-ssanna̍ddhā ।
23) sanna̍ddhā patati patati̠ sanna̍ddhā̠ sanna̍ddhā patati ।
23) sanna̠ddhēti̠ saṃ - na̠ddhā̠ ।
24) pa̠ta̠ti̠ prasū̍tā̠ prasū̍tā patati patati̠ prasū̍tā ।
25) prasū̠tēti̠ pra - sū̠tā̠ ।
26) yatrā̠ narō̠ narō̠ yatra̠ yatrā̠ nara̍ḥ ।
27) nara̠-ssagṃ sa-nnarō̠ nara̠-ssam ।
28) sa-ñcha̍ cha̠ sagṃ sa-ñcha̍ ।
29) cha̠ vi vi cha̍ cha̠ vi ।
30) vi cha̍ cha̠ vi vi cha̍ ।
31) cha̠ drava̍nti̠ drava̍nti cha cha̠ drava̍nti ।
32) drava̍nti̠ tatra̠ tatra̠ drava̍nti̠ drava̍nti̠ tatra̍ ।
33) tatrā̠smabhya̍ ma̠smabhya̠-ntatra̠ tatrā̠smabhya̎m ।
34) a̠smabhya̠ miṣa̍va̠ iṣa̍vō a̠smabhya̍ ma̠smabhya̠ miṣa̍vaḥ ।
34) a̠smabhya̠mitya̠sma - bhya̠m ।
35) iṣa̍va̠-śśarma̠ śarmēṣa̍va̠ iṣa̍va̠-śśarma̍ ।
36) śarma̍ yagṃsan. yagṃsa̠-ñCharma̠ śarma̍ yagṃsann ।
37) ya̠gṃ̠sa̠nniti̍ yagṃsann ।
38) ṛjī̍tē̠ pari̠ paryṛjī̍ta̠ ṛjī̍tē̠ pari̍ ।
39) pari̍ vṛṅgdhi vṛṅgdhi̠ pari̠ pari̍ vṛṅgdhi ।
40) vṛ̠ṅgdhi̠ nō̠ nō̠ vṛ̠ṅgdhi̠ vṛ̠ṅgdhi̠ na̠ḥ ।
41) nō 'śmā 'śmā̍ nō̠ nō 'śmā̎ ।
42) aśmā̍ bhavatu bhava̠ tvaśmā 'śmā̍ bhavatu ।
43) bha̠va̠tu̠ nō̠ nō̠ bha̠va̠tu̠ bha̠va̠tu̠ na̠ḥ ।
44) na̠ sta̠nū sta̠nū-rnō̍ na sta̠nūḥ ।
45) ta̠nūriti̍ ta̠nūḥ ।
46) sōmō̠ adhyadhi̠ sōma̠-ssōmō̠ adhi̍ ।
47) adhi̍ bravītu bravī̠ tvadhyadhi̍ bravītu ।
48) bra̠vī̠tu̠ nō̠ nō̠ bra̠vī̠tu̠ bra̠vī̠tu̠ na̠ḥ ।
49) nō 'di̍ti̠ radi̍ti-rnō̠ nō 'di̍tiḥ ।
50) adi̍ti̠-śśarma̠ śarmādi̍ti̠ radi̍ti̠-śśarma̍ ।
॥ 30 ॥ (50/58)

1) śarma̍ yachChatu yachChatu̠ śarma̠ śarma̍ yachChatu ।
2) ya̠chCha̠tviti̍ yachChatu ।
3) ā ja̍ṅghanti jaṅgha̠ntyā ja̍ṅghanti ।
4) ja̠ṅgha̠nti̠ sānu̠ sānu̍ jaṅghanti jaṅghanti̠ sānu̍ ।
5) sānvē̍ṣā mēṣā̠gṃ̠ sānu̠ sānvē̍ṣām ।
6) ē̠ṣā̠-ñja̠ghanā̎n ja̠ghanāgṃ̍ ēṣā mēṣā-ñja̠ghanān̍ ।
7) ja̠ghanā̠gṃ̠ upōpa̍ ja̠ghanā̎n ja̠ghanā̠gṃ̠ upa̍ ।
8) upa̍ jighnatē jighnata̠ upōpa̍ jighnatē ।
9) ji̠ghna̠ta̠ iti̍ jighnatē ।
10) aśvā̍jani̠ prachē̍tasa̠ḥ prachē̍ta̠sō 'śvā̍ja̠ nyaśvā̍jani̠ prachē̍tasaḥ ।
10) [aśvā̍jani̠ prachē̍tasa̠ḥ prachē̍tasō̠ aśvā̍ja̠ nyaśvā̍jani̠ prachē̍tasaḥ ।]
10) aśvā̍ja̠nītyaśva̍ - a̠ja̠ni̠ ।
11) prachē̍ta̠sō 'śvā̠ naśvā̠-nprachē̍tasa̠ḥ prachē̍ta̠sō 'śvān̍ ।
11) prachē̍tasa̠ iti̠ pra - chē̠ta̠sa̠ḥ ।
12) aśvā̎-nthsa̠mathsu̍ sa̠mathsvaśvā̠ naśvā̎-nthsa̠mathsu̍ ।
13) sa̠mathsu̍ chōdaya chōdaya sa̠mathsu̍ sa̠mathsu̍ chōdaya ।
13) sa̠mathsviti̍ sa̠mat - su̠ ।
14) chō̠da̠yēti̍ chōdaya ।
15) ahi̍ rivē̠ vāhi̠ rahi̍ riva ।
16) i̠va̠ bhō̠gai-rbhō̠gai ri̍vēva bhō̠gaiḥ ।
17) bhō̠gaiḥ pari̠ pari̍ bhō̠gai-rbhō̠gaiḥ pari̍ ।
18) paryē̎ tyēti̠ pari̠ paryē̍ti ।
19) ē̠ti̠ bā̠hu-mbā̠hu mē̎tyēti bā̠hum ।
20) bā̠hu-ñjyāyā̠ jyāyā̍ bā̠hu-mbā̠hu-ñjyāyā̎ḥ ।
21) jyāyā̍ hē̠tigṃ hē̠ti-ñjyāyā̠ jyāyā̍ hē̠tim ।
22) hē̠ti-mpa̍ri̠bādha̍mānaḥ pari̠bādha̍mānō hē̠tigṃ hē̠ti-mpa̍ri̠bādha̍mānaḥ ।
23) pa̠ri̠bādha̍māna̠ iti̍ pari - bādha̍mānaḥ ।
24) ha̠sta̠ghnō viśvā̠ viśvā̍ hasta̠ghnō ha̍sta̠ghnō viśvā̎ ।
24) ha̠sta̠ghna iti̍ hasta - ghnaḥ ।
25) viśvā̍ va̠yunā̍ni va̠yunā̍ni̠ viśvā̠ viśvā̍ va̠yunā̍ni ।
26) va̠yunā̍ni vi̠dvān. vi̠dvān. va̠yunā̍ni va̠yunā̍ni vi̠dvān ।
27) vi̠dvā-npumā̠-npumān̍. vi̠dvān. vi̠dvā-npumān̍ ।
28) pumā̠-npumāgṃ̍sa̠-mpumāgṃ̍sa̠-mpumā̠-npumā̠-npumāgṃ̍sam ।
29) pumāgṃ̍sa̠-mpari̠ pari̠ pumāgṃ̍sa̠-mpumāgṃ̍sa̠-mpari̍ ।
30) pari̍ pātu pātu̠ pari̠ pari̍ pātu ।
31) pā̠tu̠ vi̠śvatō̍ vi̠śvata̍ spātu pātu vi̠śvata̍ḥ ।
32) vi̠śvata̠ iti̍ vi̠śvata̍ḥ ।
33) vana̍spatē vī̠ḍva̍ṅgō vī̠ḍva̍ṅgō̠ vana̍spatē̠ vana̍spatē vī̠ḍva̍ṅgaḥ ।
34) vī̠ḍva̍ṅgō̠ hi hi vī̠ḍva̍ṅgō vī̠ḍva̍ṅgō̠ hi ।
34) vī̠ḍva̍ṅga̠ iti̍ vī̠ḍu - a̠ṅga̠ḥ ।
35) hi bhū̠yā bhū̠yā hi hi bhū̠yāḥ ।
36) bhū̠yā a̠smathsa̍khā̠ 'smathsa̍khā bhū̠yā bhū̠yā a̠smathsa̍khā ।
37) a̠smathsa̍khā pra̠tara̍ṇaḥ pra̠tara̍ṇō a̠smathsa̍khā̠ 'smathsa̍khā pra̠tara̍ṇaḥ ।
37) a̠smathsa̠khētya̠smat - sa̠khā̠ ।
38) pra̠tara̍ṇa-ssu̠vīra̍-ssu̠vīra̍ḥ pra̠tara̍ṇaḥ pra̠tara̍ṇa-ssu̠vīra̍ḥ ।
38) pra̠tara̍ṇa̠ iti̍ pra - tara̍ṇaḥ ।
39) su̠vīra̠ iti̍ su - vīra̍ḥ ।
40) gōbhi̠-ssanna̍ddha̠-ssanna̍ddhō̠ gōbhi̠-rgōbhi̠-ssanna̍ddhaḥ ।
41) sanna̍ddhō asyasi̠ sanna̍ddha̠-ssanna̍ddhō asi ।
41) sanna̍ddha̠ iti̠ saṃ - na̠ddha̠ḥ ।
42) a̠si̠ vī̠ḍaya̍sva vī̠ḍaya̍ svāsyasi vī̠ḍaya̍sva ।
43) vī̠ḍaya̍svā sthā̠tā ''sthā̠tā vī̠ḍaya̍sva vī̠ḍaya̍svā sthā̠tā ।
44) ā̠sthā̠tā tē̍ ta āsthā̠tā ''sthā̠tā tē̎ ।
44) ā̠sthā̠tētyā̎ - sthā̠tā ।
45) tē̠ ja̠ya̠tu̠ ja̠ya̠tu̠ tē̠ tē̠ ja̠ya̠tu̠ ।
46) ja̠ya̠tu̠ jētvā̍ni̠ jētvā̍ni jayatu jayatu̠ jētvā̍ni ।
47) jētvā̠nīti̠ jētvā̍ni ।
48) di̠vaḥ pṛ̍thi̠vyāḥ pṛ̍thi̠vyā di̠vō di̠vaḥ pṛ̍thi̠vyāḥ ।
49) pṛ̠thi̠vyāḥ pari̠ pari̍ pṛthi̠vyāḥ pṛ̍thi̠vyāḥ pari̍ ।
50) paryōja̠ ōja̠ḥ pari̠ paryōja̍ḥ ।
॥ 31 ॥ (50/59)

1) ōja̠ ud​bhṛ̍ta̠ mud​bhṛ̍ta̠ mōja̠ ōja̠ ud​bhṛ̍tam ।
2) ud​bhṛ̍ta̠ṃ vana̠spati̍bhyō̠ vana̠spati̍bhya̠ ud​bhṛ̍ta̠ mud​bhṛ̍ta̠ṃ vana̠spati̍bhyaḥ ।
2) ud​bhṛ̍ta̠mityut - bhṛ̠ta̠m ।
3) vana̠spati̍bhya̠ḥ pari̠ pari̠ vana̠spati̍bhyō̠ vana̠spati̍bhya̠ḥ pari̍ ।
3) vana̠spati̍bhya̠ iti̠ vana̠spati̍ - bhya̠ḥ ।
4) paryābhṛ̍ta̠ mābhṛ̍ta̠-mpari̠ paryābhṛ̍tam ।
5) ābhṛ̍ta̠gṃ̠ saha̠-ssaha̠ ābhṛ̍ta̠ mābhṛ̍ta̠gṃ̠ saha̍ḥ ।
5) ābhṛ̍ta̠mityā - bhṛ̠ta̠m ।
6) saha̠ iti̠ saha̍ḥ ।
7) a̠pā mō̠jmāna̍ mō̠jmāna̍ ma̠pā ma̠pā mō̠jmāna̎m ।
8) ō̠jmāna̠-mpari̠ paryō̠jmāna̍ mō̠jmāna̠-mpari̍ ।
9) pari̠ gōbhi̠-rgōbhi̠ḥ pari̠ pari̠ gōbhi̍ḥ ।
10) gōbhi̠ rāvṛ̍ta̠ māvṛ̍ta̠-ṅgōbhi̠-rgōbhi̠ rāvṛ̍tam ।
11) āvṛ̍ta̠ mindra̠ syēndra̠ syāvṛ̍ta̠ māvṛ̍ta̠ mindra̍sya ।
11) āvṛ̍ta̠mityā - vṛ̠ta̠m ।
12) indra̍sya̠ vajra̠ṃ vajra̠ mindra̠ syēndra̍sya̠ vajra̎m ।
13) vajragṃ̍ ha̠viṣā̍ ha̠viṣā̠ vajra̠ṃ vajragṃ̍ ha̠viṣā̎ ।
14) ha̠viṣā̠ ratha̠gṃ̠ rathagṃ̍ ha̠viṣā̍ ha̠viṣā̠ ratha̎m ।
15) ratha̍ṃ yaja yaja̠ ratha̠gṃ̠ ratha̍ṃ yaja ।
16) ya̠jēti̍ yaja ।
17) indra̍sya̠ vajrō̠ vajra̠ indra̠ syēndra̍sya̠ vajra̍ḥ ।
18) vajrō̍ ma̠rutā̎-mma̠rutā̠ṃ vajrō̠ vajrō̍ ma̠rutā̎m ।
19) ma̠rutā̠ manī̍ka̠ manī̍ka-mma̠rutā̎-mma̠rutā̠ manī̍kam ।
20) anī̍ka-mmi̠trasya̍ mi̠trasyā nī̍ka̠ manī̍ka-mmi̠trasya̍ ।
21) mi̠trasya̠ garbhō̠ garbhō̍ mi̠trasya̍ mi̠trasya̠ garbha̍ḥ ।
22) garbhō̠ varu̍ṇasya̠ varu̍ṇasya̠ garbhō̠ garbhō̠ varu̍ṇasya ।
23) varu̍ṇasya̠ nābhi̠-rnābhi̠-rvaru̍ṇasya̠ varu̍ṇasya̠ nābhi̍ḥ ।
24) nābhi̠riti̠ nābhi̍ḥ ।
25) sēmā mi̠māgṃ sa sēmām ।
26) i̠mā-nnō̍ na i̠mā mi̠mā-nna̍ḥ ।
27) nō̠ ha̠vyadā̍tigṃ ha̠vyadā̍ti-nnō nō ha̠vyadā̍tim ।
28) ha̠vyadā̍ti-ñjuṣā̠ṇō ju̍ṣā̠ṇō ha̠vyadā̍tigṃ ha̠vyadā̍ti-ñjuṣā̠ṇaḥ ।
28) ha̠vyadā̍ti̠miti̍ ha̠vya - dā̠ti̠m ।
29) ju̠ṣā̠ṇō dēva̠ dēva̍ juṣā̠ṇō ju̍ṣā̠ṇō dēva̍ ।
30) dēva̍ ratha ratha̠ dēva̠ dēva̍ ratha ।
31) ra̠tha̠ prati̠ prati̍ ratha ratha̠ prati̍ ।
32) prati̍ ha̠vyā ha̠vyā prati̠ prati̍ ha̠vyā ।
33) ha̠vyā gṛ̍bhāya gṛbhāya ha̠vyā ha̠vyā gṛ̍bhāya ।
34) gṛ̠bhā̠yēti̍ gṛbhāya ।
35) upa̍ śvāsaya śvāsa̠yōpōpa̍ śvāsaya ।
36) śvā̠sa̠ya̠ pṛ̠thi̠vī-mpṛ̍thi̠vīg​ śvā̍saya śvāsaya pṛthi̠vīm ।
37) pṛ̠thi̠vī mu̠tōta pṛ̍thi̠vī-mpṛ̍thi̠vī mu̠ta ।
38) u̠ta dyā-ndyā mu̠tōta dyām ।
39) dyā-mpu̍ru̠trā pu̍ru̠trā dyā-ndyā-mpu̍ru̠trā ।
40) pu̠ru̠trā tē̍ tē puru̠trā pu̍ru̠trā tē̎ ।
40) pu̠ru̠trēti̍ puru - trā ।
41) tē̠ ma̠nu̠tā̠-mma̠nu̠tā̠-ntē̠ tē̠ ma̠nu̠tā̠m ।
42) ma̠nu̠tā̠ṃ viṣṭhi̍ta̠ṃ viṣṭhi̍ta-mmanutā-mmanutā̠ṃ viṣṭhi̍tam ।
43) viṣṭhi̍ta̠-ñjaga̠j jaga̠-dviṣṭhi̍ta̠ṃ viṣṭhi̍ta̠-ñjaga̍t ।
43) viṣṭhi̍ta̠miti̠ vi - sthi̠ta̠m ।
44) jaga̠diti̠ jaga̍t ।
45) sa du̍ndubhē dundubhē̠ sa sa du̍ndubhē ।
46) du̠ndu̠bhē̠ sa̠jū-ssa̠jū-rdu̍ndubhē dundubhē sa̠jūḥ ।
47) sa̠jūrindrē̠ ṇēndrē̍ṇa sa̠jū-ssa̠jūrindrē̍ṇa ।
47) sa̠jūriti̍ sa - jūḥ ।
48) indrē̍ṇa dē̠vai-rdē̠vairindrē̠ ṇēndrē̍ṇa dē̠vaiḥ ।
49) dē̠vai-rdū̠rā-ddū̠rā-ddē̠vai-rdē̠vai-rdū̠rāt ।
50) dū̠rā-ddavī̍yō̠ davī̍yō dū̠rā-ddū̠rā-ddavī̍yaḥ ।
॥ 32 ॥ (50/58)

1) davī̍yō̠ apāpa̠ davī̍yō̠ davī̍yō̠ apa̍ ।
2) apa̍ sēdha sē̠dhāpāpa̍ sēdha ।
3) sē̠dha̠ śatrū̠-ñChatrūn̎ thsēdha sēdha̠ śatrūn̍ ।
4) śatrū̠niti̠ śatrūn̍ ।
5) ā kra̍ndaya kranda̠yā kra̍ndaya ।
6) kra̠nda̠ya̠ bala̠-mbala̍-ṅkrandaya krandaya̠ bala̎m ।
7) bala̠ mōja̠ ōjō̠ bala̠-mbala̠ mōja̍ḥ ।
8) ōjō̍ nō na̠ ōja̠ ōjō̍ naḥ ।
9) na̠ ā nō̍ na̠ ā ।
10) ā dhā̍ dhā̠ ā dhā̎ḥ ।
11) dhā̠ ni-rṇi-rdhā̍ dhā̠ niḥ ।
12) niṣṭa̍nihi sthanihi̠ ni-rṇiṣṭa̍nihi ।
13) stha̠ni̠hi̠ du̠ri̠tā du̍ri̠tā stha̍nihi sthanihi duri̠tā ।
14) du̠ri̠tā bādha̍mānō̠ bādha̍mānō duri̠tā du̍ri̠tā bādha̍mānaḥ ।
14) du̠ri̠tēti̍ duḥ - i̠tā ।
15) bādha̍māna̠ iti̠ bādha̍mānaḥ ।
16) apa̍ prōtha prō̠thā pāpa̍ prōtha ।
17) prō̠tha̠ du̠ndu̠bhē̠ du̠ndu̠bhē̠ prō̠tha̠ prō̠tha̠ du̠ndu̠bhē̠ ।
18) du̠ndu̠bhē̠ du̠chChunā̎-ndu̠chChunā̎-ndundubhē dundubhē du̠chChunān̍ ।
19) du̠chChunāgṃ̍ i̠ta i̠tō du̠chChunā̎-ndu̠chChunāgṃ̍ i̠taḥ ।
20) i̠ta indra̠ syēndra̍syē̠ ta i̠ta indra̍sya ।
21) indra̍sya mu̠ṣṭi-rmu̠ṣṭi rindra̠ syēndra̍sya mu̠ṣṭiḥ ।
22) mu̠ṣṭi ra̍syasi mu̠ṣṭi-rmu̠ṣṭi ra̍si ।
23) a̠si̠ vī̠ḍaya̍sva vī̠ḍaya̍svā syasi vī̠ḍaya̍sva ।
24) vī̠ḍaya̠svēti̍ vī̠ḍaya̍sva ।
25) ā 'mū ra̠mūrā 'mūḥ ।
26) a̠mū ra̍jā jā̠ mū ra̠mū ra̍ja ।
27) a̠ja̠ pra̠tyāva̍rtaya pra̠tyāva̍rtayā jāja pra̠tyāva̍rtaya ।
28) pra̠tyāva̍rtayē̠ mā i̠māḥ pra̠tyāva̍rtaya pra̠tyāva̍rtayē̠ māḥ ।
28) pra̠tyāva̍rta̠yēti̍ prati - āva̍rtaya ।
29) i̠māḥ kē̍tu̠ma-tkē̍tu̠ madi̠mā i̠māḥ kē̍tu̠mat ।
30) kē̠tu̠ma-ddu̍ndu̠bhi-rdu̍ndu̠bhiḥ kē̍tu̠ma-tkē̍tu̠ma-ddu̍ndu̠bhiḥ ।
30) kē̠tu̠maditi̍ kētu - mat ।
31) du̠ndu̠bhi-rvā̍vadīti vāvadīti dundu̠bhi-rdu̍ndu̠bhi-rvā̍vadīti ।
32) vā̠va̠di̠tīti̍ vāvadīti ।
33) sa maśva̍parṇā̠ aśva̍parṇā̠-ssagṃ sa maśva̍parṇāḥ ।
34) aśva̍parṇā̠ śchara̍nti̠ chara̠ ntyaśva̍parṇā̠ aśva̍parṇā̠ śchara̍nti ।
34) aśva̍parṇā̠ ityaśva̍ - pa̠rṇā̠ḥ ।
35) chara̍nti nō na̠ śchara̍nti̠ chara̍nti naḥ ।
36) nō̠ narō̠ narō̍ nō nō̠ nara̍ḥ ।
37) narō̠ 'smāka̍ ma̠smāka̠-nnarō̠ narō̠ 'smāka̎m ।
38) a̠smāka̍ mindrē ndrā̠smāka̍ ma̠smāka̍ mindra ।
39) i̠ndra̠ ra̠thinō̍ ra̠thina̍ indrē ndra ra̠thina̍ḥ ।
40) ra̠thinō̍ jayantu jayantu ra̠thinō̍ ra̠thinō̍ jayantu ।
41) ja̠ya̠ntviti̍ jayantu ।
॥ 33 ॥ (41/45)
॥ a. 6 ॥

1) yadakra̍ndō̠ akra̍ndō̠ ya-dyadakra̍ndaḥ ।
2) akra̍ndaḥ pratha̠ma-mpra̍tha̠ma makra̍ndō̠ akra̍ndaḥ pratha̠mam ।
3) pra̠tha̠ma-ñjāya̍mānō̠ jāya̍mānaḥ pratha̠ma-mpra̍tha̠ma-ñjāya̍mānaḥ ।
4) jāya̍māna u̠dya-nnu̠dyan jāya̍mānō̠ jāya̍māna u̠dyann ।
5) u̠dya-nthsa̍mu̠drā-thsa̍mu̠drā du̠dya-nnu̠dya-nthsa̍mu̠drāt ।
5) u̠dyannityu̍t - yann ।
6) sa̠mu̠drā du̠tōta sa̍mu̠drā-thsa̍mu̠drā du̠ta ।
7) u̠ta vā̍ vō̠tōta vā̎ ।
8) vā̠ purī̍ṣā̠-tpurī̍ṣā-dvā vā̠ purī̍ṣāt ।
9) purī̍ṣā̠diti̠ purī̍ṣāt ।
10) śyē̠nasya̍ pa̠kṣā pa̠kṣā śyē̠nasya̍ śyē̠nasya̍ pa̠kṣā ।
11) pa̠kṣā ha̍ri̠ṇasya̍ hari̠ṇasya̍ pa̠kṣā pa̠kṣā ha̍ri̠ṇasya̍ ।
12) ha̠ri̠ṇasya̍ bā̠hū bā̠hū ha̍ri̠ṇasya̍ hari̠ṇasya̍ bā̠hū ।
13) bā̠hū u̍pa̠stutya̍ mupa̠stutya̍-mbā̠hū bā̠hū u̍pa̠stutya̎m ।
13) bā̠hū iti̍ bā̠hū ।
14) u̠pa̠stutya̠-mmahi̠ mahyu̍pa̠stutya̍ mupa̠stutya̠-mmahi̍ ।
14) u̠pa̠stutya̠mityu̍pa - stutya̎m ।
15) mahi̍ jā̠ta-ñjā̠ta-mmahi̠ mahi̍ jā̠tam ।
16) jā̠ta-ntē̍ tē jā̠ta-ñjā̠ta-ntē̎ ।
17) tē̠ a̠rva̠-nna̠rva̠-ntē̠ tē̠ a̠rva̠nn ।
18) a̠rva̠nnitya̍rvann ।
19) ya̠mēna̍ da̠tta-nda̠ttaṃ ya̠mēna̍ ya̠mēna̍ da̠ttam ।
20) da̠tta-ntri̠ta stri̠tō da̠tta-nda̠tta-ntri̠taḥ ।
21) tri̠ta ē̍na mēna-ntri̠ta stri̠ta ē̍nam ।
22) ē̠na̠ mā̠yu̠na̠ gā̠yu̠na̠ gē̠na̠ mē̠na̠ mā̠yu̠na̠k ।
23) ā̠yu̠na̠ gindra̠ indra̍ āyuna gāyuna̠ gindra̍ḥ ।
24) indra̍ ēṇa mēna̠ mindra̠ indra̍ ēṇam ।
25) ē̠na̠-mpra̠tha̠maḥ pra̍tha̠ma ē̍na mēna-mpratha̠maḥ ।
26) pra̠tha̠mō adhyadhi̍ pratha̠maḥ pra̍tha̠mō adhi̍ ।
27) adhya̍tiṣṭha datiṣṭha̠ dadhya dhya̍tiṣṭhat ।
28) a̠ti̠ṣṭha̠ditya̍tiṣṭhat ।
29) ga̠ndha̠rvō a̍syāsya gandha̠rvō ga̍ndha̠rvō a̍sya ।
30) a̠sya̠ ra̠śa̠nāgṃ ra̍śa̠nā ma̍syāsya raśa̠nām ।
31) ra̠śa̠nā ma̍gṛbhṇā dagṛbhṇā-draśa̠nāgṃ ra̍śa̠nā ma̍gṛbhṇāt ।
32) a̠gṛ̠bhṇā̠-thsūrā̠-thsūrā̍dagṛbhṇā dagṛbhṇā̠-thsūrā̎t ।
33) sūrā̠daśva̠ maśva̠gṃ̠ sūrā̠-thsūrā̠daśva̎m ।
34) aśva̍ṃ vasavō vasavō̠ aśva̠ maśva̍ṃ vasavaḥ ।
35) va̠sa̠vō̠ ni-rṇi-rva̍savō vasavō̠ niḥ ।
36) nira̍taṣṭā taṣṭa̠ ni-rṇira̍taṣṭa ।
37) a̠ta̠ṣṭētya̍taṣṭa ।
38) asi̍ ya̠mō ya̠mō asyasi̍ ya̠maḥ ।
39) ya̠mō asyasi̍ ya̠mō ya̠mō asi̍ ।
40) asyā̍di̠tya ā̍di̠tyō 'sya syā̍di̠tyaḥ ।
41) ā̠di̠tyō a̍rva-nnarva-nnādi̠tya ā̍di̠tyō a̍rvann ।
42) a̠rva̠-nnasya sya̍rva-nnarva̠-nnasi̍ ।
43) asi̍ tri̠ta stri̠tō 'syasi̍ tri̠taḥ ।
44) tri̠tō guhyē̍na̠ guhyē̍na tri̠ta stri̠tō guhyē̍na ।
45) guhyē̍na vra̠tēna̍ vra̠tēna̠ guhyē̍na̠ guhyē̍na vra̠tēna̍ ।
46) vra̠tēnēti̍ vra̠tēna̍ ।
47) asi̠ sōmē̍na̠ sōmē̠nā syasi̠ sōmē̍na ।
48) sōmē̍na sa̠mayā̍ sa̠mayā̠ sōmē̍na̠ sōmē̍na sa̠mayā̎ ।
49) sa̠mayā̠ vipṛ̍ktō̠ vipṛ̍kta-ssa̠mayā̍ sa̠mayā̠ vipṛ̍ktaḥ ।
50) vipṛ̍kta ā̠hu rā̠hu-rvipṛ̍ktō̠ vipṛ̍kta ā̠huḥ ।
50) vipṛ̍kta̠ iti̠ vi - pṛ̠kta̠ḥ ।
॥ 34 ॥ (50/54)

1) ā̠hu stē̍ ta ā̠hu rā̠hu stē̎ ।
2) tē̠ trīṇi̠ trīṇi̍ tē tē̠ trīṇi̍ ।
3) trīṇi̍ di̠vi di̠vi trīṇi̠ trīṇi̍ di̠vi ।
4) di̠vi bandha̍nāni̠ bandha̍nāni di̠vi di̠vi bandha̍nāni ।
5) bandha̍nā̠nīti̠ bandha̍nāni ।
6) trīṇi̍ tē tē̠ trīṇi̠ trīṇi̍ tē ।
7) ta̠ ā̠hu̠ rā̠hu̠ stē̠ ta̠ ā̠hu̠ḥ ।
8) ā̠hu̠-rdi̠vi di̠vyā̍hu rāhu-rdi̠vi ।
9) di̠vi bandha̍nāni̠ bandha̍nāni di̠vi di̠vi bandha̍nāni ।
10) bandha̍nāni̠ trīṇi̠ trīṇi̠ bandha̍nāni̠ bandha̍nāni̠ trīṇi̍ ।
11) trīṇya̠phsva̍phsu trīṇi̠ trīṇya̠phsu ।
12) a̠phsu trīṇi̠ trīṇya̠phsva̍phsu trīṇi̍ ।
12) a̠phsvitya̍p - su ।
13) trīṇya̠nta-ra̠nta strīṇi̠ trīṇya̠ntaḥ ।
14) a̠nta-ssa̍mu̠drē sa̍mu̠drē a̠nta-ra̠nta-ssa̍mu̠drē ।
15) sa̠mu̠dra iti̍ samu̠drē ।
16) u̠tēvē̍ vō̠tōtēva̍ ।
17) i̠va̠ mē̠ ma̠ i̠vē̠ va̠mē̠ ।
18) mē̠ varu̍ṇō̠ varu̍ṇō mē mē̠ varu̍ṇaḥ ।
19) varu̍ṇa śChan​thsi Chan​thsi̠ varu̍ṇō̠ varu̍ṇa śChan​thsi ।
20) Cha̠n​thsya̠rva̠-nna̠rva̠n Cha̠n​thsi̠ Cha̠n​thsya̠rva̠nn ।
21) a̠rva̠n̠. yatra̠ yatrā̎rva-nnarva̠n̠. yatra̍ ।
22) yatrā̍ tē tē̠ yatra̠ yatrā̍ tē ।
23) ta̠ ā̠hu rā̠hu stē̍ ta ā̠huḥ ।
24) ā̠huḥ pa̍ra̠ma-mpa̍ra̠ma mā̠hu rā̠huḥ pa̍ra̠mam ।
25) pa̠ra̠ma-ñja̠nitra̍-ñja̠nitra̍-mpara̠ma-mpa̍ra̠ma-ñja̠nitra̎m ।
26) ja̠nitra̠miti̍ ja̠nitra̎m ।
27) i̠mā tē̍ ta i̠mēmā tē̎ ।
28) tē̠ vā̠ji̠n̠. vā̠ji̠-ntē̠ tē̠ vā̠ji̠nn ।
29) vā̠ji̠-nna̠va̠mārja̍nā nyava̠mārja̍nāni vājin. vāji-nnava̠mārja̍nāni ।
30) a̠va̠mārja̍nānī̠mēmā 'va̠mārja̍nā nyava̠mārja̍nānī̠mā ।
30) a̠va̠mārja̍nā̠nītya̍va - mārja̍nāni ।
31) i̠mā śa̠phānāgṃ̍ śa̠phānā̍ mi̠mēmā śa̠phānā̎m ।
32) śa̠phānāgṃ̍ sani̠tu-ssa̍ni̠tu-śśa̠phānāgṃ̍ śa̠phānāgṃ̍ sani̠tuḥ ।
33) sa̠ni̠tu-rni̠dhānā̍ ni̠dhānā̍ sani̠tu-ssa̍ni̠tu-rni̠dhānā̎ ।
34) ni̠dhānēti̍ ni - dhānā̎ ।
35) atrā̍ tē tē̠ atrātrā̍ tē ।
36) tē̠ bha̠drā bha̠drā stē̍ tē bha̠drāḥ ।
37) bha̠drā ra̍śa̠nā ra̍śa̠nā bha̠drā bha̠drā ra̍śa̠nāḥ ।
38) ra̠śa̠nā a̍paśya mapaśyagṃ raśa̠nā ra̍śa̠nā a̍paśyam ।
39) a̠pa̠śya̠ mṛ̠tasya̠ r​tasyā̍ paśya mapaśya mṛ̠tasya̍ ।
40) ṛ̠tasya̠ yā yā ṛ̠tasya̠ r​tasya̠ yāḥ ।
41) yā a̍bhi̠rakṣa̍ ntyabhi̠rakṣa̍nti̠ yā yā a̍bhi̠rakṣa̍nti ।
42) a̠bhi̠rakṣa̍nti gō̠pā gō̠pā a̍bhi̠rakṣa̍ ntyabhi̠rakṣa̍nti gō̠pāḥ ।
42) a̠bhi̠rakṣa̠ntītya̍bhi - rakṣa̍nti ।
43) gō̠pā iti̍ gō - pāḥ ।
44) ā̠tmāna̍-ntē ta ā̠tmāna̍ mā̠tmāna̍-ntē ।
45) tē̠ mana̍sā̠ mana̍sā tē tē̠ mana̍sā ।
46) mana̍sā̠ ''rā dā̠rā-nmana̍sā̠ mana̍sā̠ ''rāt ।
47) ā̠rā da̍jānā majānā mā̠rā dā̠rā da̍jānām ।
48) a̠jā̠nā̠ ma̠vō̍ 'vō a̍jānā majānā ma̠vaḥ ।
49) a̠vō di̠vā di̠vā 'vō̍ 'vō di̠vā ।
50) di̠vā pa̠taya̍nta-mpa̠taya̍nta-ndi̠vā di̠vā pa̠taya̍ntam ।
॥ 35 ॥ (50/53)

1) pa̠taya̍nta-mpata̠ṅga-mpa̍ta̠ṅga-mpa̠taya̍nta-mpa̠taya̍nta-mpata̠ṅgam ।
2) pa̠ta̠ṅgamiti̍ pata̠ṅgam ।
3) śirō̍ apaśya mapaśya̠gṃ̠ śira̠-śśirō̍ apaśyam ।
4) a̠pa̠śya̠-mpa̠thibhi̍ḥ pa̠thibhi̍ rapaśya mapaśya-mpa̠thibhi̍ḥ ।
5) pa̠thibhi̍-ssu̠gēbhi̍-ssu̠gēbhi̍ḥ pa̠thibhi̍ḥ pa̠thibhi̍-ssu̠gēbhi̍ḥ ।
5) pa̠thibhi̠riti̍ pa̠thi - bhi̠ḥ ।
6) su̠gēbhi̍ rarē̠ṇubhi̍ rarē̠ṇubhi̍-ssu̠gēbhi̍-ssu̠gēbhi̍ra rē̠ṇubhi̍ḥ ।
6) su̠gēbhi̠riti̍ su - gēbhi̍ḥ ।
7) a̠rē̠ṇubhi̠-rjēha̍māna̠-ñjēha̍māna marē̠ṇubhi̍ rarē̠ṇubhi̠-rjēha̍mānam ।
7) a̠rē̠ṇubhi̠ritya̍rē̠ṇu - bhi̠ḥ ।
8) jēha̍māna-mpata̠tri pa̍ta̠tri jēha̍māna̠-ñjēha̍māna-mpata̠tri ।
9) pa̠ta̠trīti̍ pata̠tri ।
10) atrā̍ tē tē̠ atrātrā̍ tē ।
11) tē̠ rū̠pagṃ rū̠pa-ntē̍ tē rū̠pam ।
12) rū̠pa mu̍tta̠ma mu̍tta̠magṃ rū̠pagṃ rū̠pa mu̍tta̠mam ।
13) u̠tta̠ma ma̍paśya mapaśya mutta̠ma mu̍tta̠ma ma̍paśyam ।
13) u̠tta̠mamityu̍t - ta̠mam ।
14) a̠pa̠śya̠-ñjigī̍ṣamāṇa̠-ñjigī̍ṣamāṇa mapaśya mapaśya̠-ñjigī̍ṣamāṇam ।
15) jigī̍ṣamāṇa mi̠ṣa i̠ṣō jigī̍ṣamāṇa̠-ñjigī̍ṣamāṇa mi̠ṣaḥ ।
16) i̠ṣa ēṣa i̠ṣa ā ।
17) ā pa̠dē pa̠da ā pa̠dē ।
18) pa̠dē gō-rgōḥ pa̠dē pa̠dē gōḥ ।
19) gōriti̠ gōḥ ।
20) ya̠dā tē̍ tē ya̠dā ya̠dā tē̎ ।
21) tē̠ martō̠ marta̍ stē tē̠ marta̍ḥ ।
22) martō̠ anvanu̠ martō̠ martō̠ anu̍ ।
23) anu̠ bhōga̠-mbhōga̠ manvanu̠ bhōga̎m ।
24) bhōga̠ māna̠ ḍāna̠-ḍbhōga̠-mbhōga̠ māna̍ṭ ।
25) āna̠ ḍādā dāna̠ ḍāna̠ ḍāt ।
26) ādidi dādā dit ।
27) i-dgrasi̍ṣṭhō̠ grasi̍ṣṭha̠ idi-dgrasi̍ṣṭhaḥ ।
28) grasi̍ṣṭha̠ ōṣa̍dhī̠ rōṣa̍dhī̠-rgrasi̍ṣṭhō̠ grasi̍ṣṭha̠ ōṣa̍dhīḥ ।
29) ōṣa̍dhī rajīga-rajīga̠-rōṣa̍dhī̠ rōṣa̍dhī rajīgaḥ ।
30) a̠jī̠ga̠ritya̍jīgaḥ ।
31) anu̍ tvā̠ tvā 'nvanu̍ tvā ।
32) tvā̠ rathō̠ ratha̍ stvā tvā̠ ratha̍ḥ ।
33) rathō̠ anvanu̠ rathō̠ rathō̠ anu̍ ।
34) anu̠ maryō̠ maryō̠ anvanu̠ marya̍ḥ ।
35) maryō̍ arva-nnarva̠-nmaryō̠ maryō̍ arvann ।
36) a̠rva̠-nnan van va̍rva-nnarva̠-nnanu̍ ।
37) anu̠ gāvō̠ gāvō̠ anvanu̠ gāva̍ḥ ।
38) gāvō 'nvanu̠ gāvō̠ gāvō 'nu̍ ।
39) anu̠ bhagō̠ bhagō̠ anvanu̠ bhaga̍ḥ ।
40) bhaga̍ḥ ka̠nīnā̎-ṅka̠nīnā̠-mbhagō̠ bhaga̍ḥ ka̠nīnā̎m ।
41) ka̠nīnā̠miti̍ ka̠nīnām̎ ।
42) anu̠ vrātā̍sō̠ vrātā̍sō̠ anvanu̠ vrātā̍saḥ ।
43) vrātā̍sa̠ stava̠ tava̠ vrātā̍sō̠ vrātā̍sa̠ stava̍ ।
44) tava̍ sa̠khyagṃ sa̠khya-ntava̠ tava̍ sa̠khyam ।
45) sa̠khya mī̍yu rīyu-ssa̠khyagṃ sa̠khya mī̍yuḥ ।
46) ī̠yu̠ ran van vī̍yu rīyu̠ ranu̍ ।
47) anu̍ dē̠vā dē̠vā anvanu̍ dē̠vāḥ ।
48) dē̠vā ma̍mirē mamirē dē̠vā dē̠vā ma̍mirē ।
49) ma̠mi̠rē̠ vī̠rya̍ṃ vī̠rya̍-mmamirē mamirē vī̠rya̎m ।
50) vī̠rya̍-ntē tē vī̠rya̍ṃ vī̠rya̍-ntē ।
॥ 36 ॥ (50/54)

1) ta̠ iti̍ tē ।
2) hira̍ṇyaśṛ̠ṅgō 'yō 'yō̠ hira̍ṇyaśṛṅgō̠ hira̍ṇyaśṛ̠ṅgō 'ya̍ḥ ।
2) hira̍ṇyaśṛṅga̠ iti̠ hira̍ṇya - śṛ̠ṅga̠ḥ ।
3) ayō̍ asyā̠syā yō 'yō̍ asya ।
4) a̠sya̠ pādā̠ḥ pādā̍ asyāsya̠ pādā̎ḥ ।
5) pādā̠ manō̍javā̠ manō̍javā̠ḥ pādā̠ḥ pādā̠ manō̍javāḥ ।
6) manō̍javā̠ ava̠rō 'va̍rō̠ manō̍javā̠ manō̍javā̠ ava̍raḥ ।
6) manō̍javā̠ iti̠ mana̍ḥ - ja̠vā̠ḥ ।
7) ava̍ra̠ indra̠ indrō 'va̠rō 'va̍ra̠ indra̍ḥ ।
8) indra̍ āsī dāsī̠ dindra̠ indra̍ āsīt ।
9) ā̠sī̠dityā̍sīt ।
10) dē̠vā idi-ddē̠vā dē̠vā it ।
11) ida̍syā̠ syēdi da̍sya ।
12) a̠sya̠ ha̠vi̠radyagṃ̍ havi̠radya̍ masyāsya havi̠radya̎m ।
13) ha̠vi̠radya̍ māya-nnāyan. havi̠radyagṃ̍ havi̠radya̍ māyann ।
13) ha̠vi̠radya̠miti̍ haviḥ - adya̎m ।
14) ā̠ya̠n̠. yō ya ā̍ya-nnāya̠n̠. yaḥ ।
15) yō arva̍nta̠ marva̍nta̠ṃ yō yō arva̍ntam ।
16) arva̍nta-mpratha̠maḥ pra̍tha̠mō arva̍nta̠ marva̍nta-mpratha̠maḥ ।
17) pra̠tha̠mō a̠ddhyati̍ṣṭha da̠ddhyati̍ṣṭha-tpratha̠maḥ pra̍tha̠mō a̠ddhyati̍ṣṭhat ।
18) a̠ddhyati̍ṣṭha̠ditya̍dhi - ati̍ṣṭhat ।
19) ī̠rmāntā̍sa̠-ssili̍kamaddhyamāsa̠-ssili̍kamaddhyamāsa ī̠rmāntā̍sa ī̠rmāntā̍sa̠-ssili̍kamaddhyamāsaḥ ।
19) ī̠rmāntā̍sa̠ itī̠rma - a̠ntā̠sa̠ḥ ।
20) sili̍kamaddhyamāsa̠-ssagṃ sagṃ sili̍kamaddhyamāsa̠-ssili̍kamaddhyamāsa̠-ssam ।
20) sili̍kamaddhyamāsa̠ iti̠ sili̍ka - ma̠ddhya̠mā̠sa̠ḥ ।
21) sagṃ śūra̍ṇāsa̠-śśūra̍ṇāsa̠-ssagṃ sagṃ śūra̍ṇāsaḥ ।
22) śūra̍ṇāsō di̠vyāsō̍ di̠vyāsa̠-śśūra̍ṇāsa̠-śśūra̍ṇāsō di̠vyāsa̍ḥ ।
23) di̠vyāsō̠ atyā̠ atyā̍ di̠vyāsō̍ di̠vyāsō̠ atyā̎ḥ ।
24) atyā̠ ityatyā̎ḥ ।
25) ha̠gṃ̠sā i̍vēva ha̠gṃ̠sā ha̠gṃ̠sā i̍va ।
26) i̠va̠ śrē̠ṇi̠śa-śśrē̍ṇi̠śa i̍vēva śrēṇi̠śaḥ ।
27) śrē̠ṇi̠śō ya̍tantē yatantē śrēṇi̠śa-śśrē̍ṇi̠śō ya̍tantē ।
27) śrē̠ṇi̠śa iti̍ śrēṇi - śaḥ ।
28) ya̠ta̠ntē̠ ya-dya-dya̍tantē yatantē̠ yat ।
29) yadākṣi̍ṣu̠ rākṣi̍ṣu̠-rya-dyadākṣi̍ṣuḥ ।
30) ākṣi̍ṣu-rdi̠vya-ndi̠vya mākṣi̍ṣu̠ rākṣi̍ṣu-rdi̠vyam ।
31) di̠vya majma̠ majma̍-ndi̠vya-ndi̠vya majma̎m ।
32) ajma̠ maśvā̠ aśvā̠ ajma̠ majma̠ maśvā̎ḥ ।
33) aśvā̠ ityaśvā̎ḥ ।
34) tava̠ śarī̍ra̠gṃ̠ śarī̍ra̠-ntava̠ tava̠ śarī̍ram ।
35) śarī̍ra-mpatayi̠ṣṇu pa̍tayi̠ṣṇu śarī̍ra̠gṃ̠ śarī̍ra-mpatayi̠ṣṇu ।
36) pa̠ta̠yi̠ ṣṇva̍rva-nnarva-npatayi̠ṣṇu pa̍tayi̠ ṣṇva̍rvann ।
37) a̠rva̠-ntava̠ tavā̎rva-nnarva̠-ntava̍ ।
38) tava̍ chi̠tta-ñchi̠tta-ntava̠ tava̍ chi̠ttam ।
39) chi̠ttaṃ vātō̠ vāta̍ śchi̠tta-ñchi̠ttaṃ vāta̍ḥ ।
40) vāta̍ ivē va̠ vātō̠ vāta̍ iva ।
41) i̠va̠ dhrajī̍mā̠-ndhrajī̍mā nivēva̠ dhrajī̍mān ।
42) dhrajī̍mā̠niti̠ dhrajī̍mān ।
43) tava̠ śṛṅgā̍ṇi̠ śṛṅgā̍ṇi̠ tava̠ tava̠ śṛṅgā̍ṇi ।
44) śṛṅgā̍ṇi̠ viṣṭhi̍tā̠ viṣṭhi̍tā̠ śṛṅgā̍ṇi̠ śṛṅgā̍ṇi̠ viṣṭhi̍tā ।
45) viṣṭhi̍tā puru̠trā pu̍ru̠trā viṣṭhi̍tā̠ viṣṭhi̍tā puru̠trā ।
45) viṣṭhi̠tēti̠ vi - sthi̠tā̠ ।
46) pu̠ru̠trā 'ra̍ṇyē̠ ṣvara̍ṇyēṣu puru̠trā pu̍ru̠trā 'ra̍ṇyēṣu ।
46) pu̠ru̠trēti̍ puru - trā ।
47) ara̍ṇyēṣu̠ jarbhu̍rāṇā̠ jarbhu̍rā̠ṇā 'ra̍ṇyē̠ ṣvara̍ṇyēṣu̠ jarbhu̍rāṇā ।
48) jarbhu̍rāṇā charanti charanti̠ jarbhu̍rāṇā̠ jarbhu̍rāṇā charanti ।
49) cha̠ra̠ntīti̍ charanti ।
50) upa̠ pra prōpōpa̠ pra ।
॥ 37 ॥ (50/58)

1) prāgā̍ dagā̠-tpra prāgā̎t ।
2) a̠gā̠ chChasa̍na̠gṃ̠ śasa̍na magā dagā̠ chChasa̍nam ।
3) śasa̍naṃ vā̠jī vā̠jī śasa̍na̠gṃ̠ śasa̍naṃ vā̠jī ।
4) vā̠jyarvā 'rvā̍ vā̠jī vā̠jyarvā̎ ।
5) arvā̍ dēva̠drīchā̍ dēva̠drīchā 'rvā 'rvā̍ dēva̠drīchā̎ ।
6) dē̠va̠drīchā̠ mana̍sā̠ mana̍sā dēva̠drīchā̍ dēva̠drīchā̠ mana̍sā ।
6) dē̠va̠drīchēti̍ dēva - drīchā̎ ।
7) mana̍sā̠ dīddhyā̍nō̠ dīddhyā̍nō̠ mana̍sā̠ mana̍sā̠ dīddhyā̍naḥ ।
8) dīddhyā̍na̠ iti̠ dīddhyā̍naḥ ।
9) a̠jaḥ pu̠raḥ pu̠rō a̠jō a̠jaḥ pu̠raḥ ।
10) pu̠rō nī̍yatē nīyatē pu̠raḥ pu̠rō nī̍yatē ।
11) nī̠ya̠tē̠ nābhi̠-rnābhi̍-rnīyatē nīyatē̠ nābhi̍ḥ ।
12) nābhi̍ rasyāsya̠ nābhi̠-rnābhi̍ rasya ।
13) a̠syā nvan va̍syā̠ syānu̍ ।
14) anu̍ pa̠śchā-tpa̠śchā danvanu̍ pa̠śchāt ।
15) pa̠śchā-tka̠vaya̍ḥ ka̠vaya̍ḥ pa̠śchā-tpa̠śchā-tka̠vaya̍ḥ ।
16) ka̠vayō̍ yanti yanti ka̠vaya̍ḥ ka̠vayō̍ yanti ।
17) ya̠nti̠ rē̠bhā rē̠bhā ya̍nti yanti rē̠bhāḥ ।
18) rē̠bhā iti̍ rē̠bhāḥ ।
19) upa̠ pra prōpōpa̠ pra ।
20) prāgā̍ dagā̠-tpra prāgā̎t ।
21) a̠gā̠-tpa̠ra̠ma-mpa̍ra̠ma ma̍gā dagā-tpara̠mam ।
22) pa̠ra̠maṃ ya-dya-tpa̍ra̠ma-mpa̍ra̠maṃ yat ।
23) ya-thsa̠dhasthagṃ̍ sa̠dhastha̠ṃ ya-dya-thsa̠dhastha̎m ।
24) sa̠dhastha̠ marvā̠gṃ̠ arvā̎-nthsa̠dhasthagṃ̍ sa̠dhastha̠ marvān̍ ।
24) sa̠dhastha̠miti̍ sa̠dha - stha̠m ।
25) arvā̠gṃ̠ achChāchChā rvā̠gṃ̠ arvā̠gṃ̠ achCha̍ ।
26) achChā̍ pi̠tara̍-mpi̠tara̠ machChāchChā̍ pi̠tara̎m ।
27) pi̠tara̍-mmā̠tara̍-mmā̠tara̍-mpi̠tara̍-mpi̠tara̍-mmā̠tara̎m ।
28) mā̠tara̍-ñcha cha mā̠tara̍-mmā̠tara̍-ñcha ।
29) chēti̍ cha ।
30) a̠dyā dē̠vā-ndē̠vā na̠dyādyā dē̠vān ।
31) dē̠vān juṣṭa̍tamō̠ juṣṭa̍tamō dē̠vā-ndē̠vān juṣṭa̍tamaḥ ।
32) juṣṭa̍tamō̠ hi hi juṣṭa̍tamō̠ juṣṭa̍tamō̠ hi ।
32) juṣṭa̍tama̠ iti̠ juṣṭa̍ - ta̠ma̠ḥ ।
33) hi ga̠myā ga̠myā hi hi ga̠myāḥ ।
34) ga̠myā athātha̍ ga̠myā ga̠myā atha̍ ।
35) athā 'thāthā ।
36) ā śā̎stē śāsta̠ ā śā̎stē ।
37) śā̠stē̠ dā̠śuṣē̍ dā̠śuṣē̍ śāstē śāstē dā̠śuṣē̎ ।
38) dā̠śuṣē̠ vāryā̍ṇi̠ vāryā̍ṇi dā̠śuṣē̍ dā̠śuṣē̠ vāryā̍ṇi ।
39) vāryā̠ṇīti̠ vāryā̍ṇi ।
॥ 38 ॥ (39/42)
॥ a. 7 ॥

1) mā nō̍ nō̠ mā mā na̍ḥ ।
2) nō̠ mi̠trō mi̠trō nō̍ nō mi̠traḥ ।
3) mi̠trō varu̍ṇō̠ varu̍ṇō mi̠trō mi̠trō varu̍ṇaḥ ।
4) varu̍ṇō arya̠mā 'rya̠mā varu̍ṇō̠ varu̍ṇō arya̠mā ।
5) a̠rya̠mā ''yu rā̠yu ra̍rya̠mā 'rya̠mā ''yuḥ ।
6) ā̠yu rindra̠ indra̍ ā̠yu rā̠yu rindra̍ḥ ।
7) indra̍ ṛbhu̠kṣā ṛ̍bhu̠kṣā indra̠ indra̍ ṛbhu̠kṣāḥ ।
8) ṛ̠bhu̠kṣā ma̠rutō̍ ma̠ruta̍ ṛbhu̠kṣā ṛ̍bhu̠kṣā ma̠ruta̍ḥ ।
8) ṛ̠bhu̠kṣā ityṛ̍bhu - kṣāḥ ।
9) ma̠ruta̠ḥ pari̠ pari̍ ma̠rutō̍ ma̠ruta̠ḥ pari̍ ।
10) pari̍ khya-nkhya̠-npari̠ pari̍ khyann ।
11) khya̠nniti̍ khyann ।
12) ya-dvā̠jinō̍ vā̠jinō̠ ya-dya-dvā̠jina̍ḥ ।
13) vā̠jinō̍ dē̠vajā̍tasya dē̠vajā̍tasya vā̠jinō̍ vā̠jinō̍ dē̠vajā̍tasya ।
14) dē̠vajā̍tasya̠ saptē̠-ssaptē̎-rdē̠vajā̍tasya dē̠vajā̍tasya̠ saptē̎ḥ ।
14) dē̠vajā̍ta̠syēti̍ dē̠va - jā̠ta̠sya̠ ।
15) saptē̎ḥ prava̠kṣyāma̍ḥ prava̠kṣyāma̠-ssaptē̠-ssaptē̎ḥ prava̠kṣyāma̍ḥ ।
16) pra̠va̠kṣyāmō̍ vi̠dathē̍ vi̠dathē̎ prava̠kṣyāma̍ḥ prava̠kṣyāmō̍ vi̠dathē̎ ।
16) pra̠va̠kṣyāma̠ iti̍ pra - va̠kṣyāma̍ḥ ।
17) vi̠dathē̍ vī̠ryā̍ṇi vī̠ryā̍ṇi vi̠dathē̍ vi̠dathē̍ vī̠ryā̍ṇi ।
18) vī̠ryā̍ṇīti̍ vī̠ryā̍ṇi ।
19) ya-nni̠rṇijā̍ ni̠rṇijā̠ ya-dya-nni̠rṇijā̎ ।
20) ni̠rṇijā̠ rēkṇa̍sā̠ rēkṇa̍sā ni̠rṇijā̍ ni̠rṇijā̠ rēkṇa̍sā ।
20) ni̠rṇijēti̍ niḥ - nijā̎ ।
21) rēkṇa̍sā̠ prāvṛ̍tasya̠ prāvṛ̍tasya̠ rēkṇa̍sā̠ rēkṇa̍sā̠ prāvṛ̍tasya ।
22) prāvṛ̍tasya rā̠tigṃ rā̠ti-mprāvṛ̍tasya̠ prāvṛ̍tasya rā̠tim ।
23) rā̠ti-ṅgṛ̍bhī̠tā-ṅgṛ̍bhī̠tāgṃ rā̠tigṃ rā̠ti-ṅgṛ̍bhī̠tām ।
24) gṛ̠bhī̠tā-mmu̍kha̠tō mu̍kha̠tō gṛ̍bhī̠tā-ṅgṛ̍bhī̠tā-mmu̍kha̠taḥ ।
25) mu̠kha̠tō naya̍nti̠ naya̍nti mukha̠tō mu̍kha̠tō naya̍nti ।
26) naya̠ntīti̠ naya̍nti ।
27) suprā̍ ṃa̠jō a̠ja-ssuprā̠-ṅkhsuprā̍ ṃa̠jaḥ ।
27) suprā̠ṃiti̠ su - prā̠m ।
28) a̠jō mēmya̠-nmēmya̍ da̠jō a̠jō mēmya̍t ।
29) mēmya̍-dvi̠śvarū̍pō vi̠śvarū̍pō̠ mēmya̠-nmēmya̍-dvi̠śvarū̍paḥ ।
30) vi̠śvarū̍pa indrāpū̠ṣṇō ri̍ndrāpū̠ṣṇō-rvi̠śvarū̍pō vi̠śvarū̍pa indrāpū̠ṣṇōḥ ।
30) vi̠śvarū̍pa̠ iti̍ vi̠śva - rū̠pa̠ḥ ।
31) i̠ndrā̠pū̠ṣṇōḥ pri̠ya-mpri̠ya mi̍ndrāpū̠ṣṇō ri̍ndrāpū̠ṣṇōḥ pri̠yam ।
31) i̠ndrā̠pū̠ṣṇōritī̎mdrā - pū̠ṣṇōḥ ।
32) pri̠ya mapyapi̍ pri̠ya-mpri̠ya mapi̍ ।
33) apyē̎ tyē̠ tyapyapyē̍ti ।
34) ē̠ti̠ pātha̠ḥ pātha̍ ētyēti̠ pātha̍ḥ ।
35) pātha̠ iti̠ pātha̍ḥ ।
36) ē̠ṣa chChāga̠ śChāga̍ ē̠ṣa ē̠ṣa chChāga̍ḥ ।
37) Chāga̍ḥ pu̠raḥ pu̠ra śChāga̠ śChāga̍ḥ pu̠raḥ ।
38) pu̠rō aśvē̠nā śvē̍na pu̠raḥ pu̠rō aśvē̍na ।
39) aśvē̍na vā̠jinā̍ vā̠jinā 'śvē̠nā śvē̍na vā̠jinā̎ ।
40) vā̠jinā̍ pū̠ṣṇaḥ pū̠ṣṇō vā̠jinā̍ vā̠jinā̍ pū̠ṣṇaḥ ।
41) pū̠ṣṇō bhā̠gō bhā̠gaḥ pū̠ṣṇaḥ pū̠ṣṇō bhā̠gaḥ ।
42) bhā̠gō nī̍yatē nīyatē bhā̠gō bhā̠gō nī̍yatē ।
43) nī̠ya̠tē̠ vi̠śvadē̎vyō vi̠śvadē̎vyō nīyatē nīyatē vi̠śvadē̎vyaḥ ।
44) vi̠śvadē̎vya̠ iti̍ vi̠śva - dē̠vya̠ḥ ।
45) a̠bhi̠priya̠ṃ ya-dyada̍bhi̠priya̍ mabhi̠priya̠ṃ yat ।
45) a̠bhi̠priya̠mitya̍bhi - priya̎m ।
46) ya-tpu̍rō̠ḍāśa̍-mpurō̠ḍāśa̠ṃ ya-dya-tpu̍rō̠ḍāśa̎m ।
47) pu̠rō̠ḍāśa̠ marva̠tā 'rva̍tā purō̠ḍāśa̍-mpurō̠ḍāśa̠ marva̍tā ।
48) arva̍tā̠ tvaṣṭā̠ tvaṣṭā 'rva̠tā 'rva̍tā̠ tvaṣṭā̎ ।
49) tvaṣṭēdi-ttvaṣṭā̠ tvaṣṭēt ।
50) idē̍na mēna̠ midi dē̍nam ।
॥ 39 ॥ (50/58)

1) ē̠na̠gṃ̠ sau̠śra̠va̠sāya̍ sauśrava̠sāyai̍na mēnagṃ sauśrava̠sāya̍ ।
2) sau̠śra̠va̠sāya̍ jinvati jinvati sauśrava̠sāya̍ sauśrava̠sāya̍ jinvati ।
3) ji̠nva̠tīti̍ jinvati ।
4) yaddha̠viṣyagṃ̍ ha̠viṣya̠ṃ ya-dyaddha̠viṣya̎m ।
5) ha̠viṣya̍ mṛtu̠śa ṛ̍tu̠śō ha̠viṣyagṃ̍ ha̠viṣya̍ mṛtu̠śaḥ ।
6) ṛ̠tu̠śō dē̍va̠yāna̍-ndēva̠yāna̍ mṛtu̠śa ṛ̍tu̠śō dē̍va̠yāna̎m ।
6) ṛ̠tu̠śa ityṛ̍tu - śaḥ ।
7) dē̠va̠yāna̠-ntristri-rdē̍va̠yāna̍-ndēva̠yāna̠-ntriḥ ।
7) dē̠va̠yāna̠miti̍ dēva - yāna̎m ।
8) tri-rmānu̍ṣā̠ mānu̍ṣā̠ stri stri-rmānu̍ṣāḥ ।
9) mānu̍ṣā̠ḥ pari̠ pari̠ mānu̍ṣā̠ mānu̍ṣā̠ḥ pari̍ ।
10) paryaśva̠ maśva̠-mpari̠ paryaśva̎m ।
11) aśva̠-nnaya̍nti̠ naya̠ ntyaśva̠ maśva̠-nnaya̍nti ।
12) naya̠ntīti̠ naya̍nti ।
13) atrā̍ pū̠ṣṇaḥ pū̠ṣṇō atrātrā̍ pū̠ṣṇaḥ ।
14) pū̠ṣṇaḥ pra̍tha̠maḥ pra̍tha̠maḥ pū̠ṣṇaḥ pū̠ṣṇaḥ pra̍tha̠maḥ ।
15) pra̠tha̠mō bhā̠gō bhā̠gaḥ pra̍tha̠maḥ pra̍tha̠mō bhā̠gaḥ ।
16) bhā̠ga ē̎tyēti bhā̠gō bhā̠ga ē̍ti ।
17) ē̠ti̠ ya̠jñaṃ ya̠jña mē̎tyēti ya̠jñam ।
18) ya̠jña-ndē̠vēbhyō̍ dē̠vēbhyō̍ ya̠jñaṃ ya̠jña-ndē̠vēbhya̍ḥ ।
19) dē̠vēbhya̍ḥ prativē̠daya̍-nprativē̠daya̍-ndē̠vēbhyō̍ dē̠vēbhya̍ḥ prativē̠dayann̍ ।
20) pra̠ti̠vē̠daya̍-nna̠jō a̠jaḥ pra̍tivē̠daya̍-nprativē̠daya̍-nna̠jaḥ ।
20) pra̠ti̠vē̠daya̠nniti̍ prati - vē̠dayann̍ ।
21) a̠ja itya̠jaḥ ।
22) hōtā̎ 'ddhva̠ryu ra̍ddhva̠ryur-hōtā̠ hōtā̎ 'ddhva̠ryuḥ ।
23) a̠ddhva̠ryu rāva̍yā̠ āva̍yā addhva̠ryu ra̍ddhva̠ryu rāva̍yāḥ ।
24) āva̍yā agnimi̠ndhō a̍gnimi̠ndha āva̍yā̠ āva̍yā agnimi̠ndhaḥ ।
24) āva̍yā̠ ityā - va̠yā̠ḥ ।
25) a̠gni̠mi̠ndhō grā̍vagrā̠bhō grā̍vagrā̠bhō a̍gnimi̠ndhō a̍gnimi̠ndhō grā̍vagrā̠bhaḥ ।
25) a̠gni̠mi̠ndha itya̍gniṃ - i̠ndhaḥ ।
26) grā̠va̠grā̠bha u̠tōta grā̍vagrā̠bhō grā̍vagrā̠bha u̠ta ।
26) grā̠va̠grā̠bha iti̍ grāva - grā̠bhaḥ ।
27) u̠ta śagg​stā̠ śagg​stō̠tōta śagg​stā̎ ।
28) śagg​stā̠ suvi̍pra̠-ssuvi̍pra̠-śśagg​stā̠ śagg​stā̠ suvi̍praḥ ।
29) suvi̍pra̠ iti̠ su - vi̠pra̠ḥ ।
30) tēna̍ ya̠jñēna̍ ya̠jñēna̠ tēna̠ tēna̍ ya̠jñēna̍ ।
31) ya̠jñēna̠ sva̍raṅkṛtēna̠ sva̍raṅkṛtēna ya̠jñēna̍ ya̠jñēna̠ sva̍raṅkṛtēna ।
32) sva̍raṅkṛtēna̠ svi̍ṣṭēna̠ svi̍ṣṭēna̠ sva̍raṅkṛtēna̠ sva̍raṅkṛtēna̠ svi̍ṣṭēna ।
32) sva̍raṅkṛtē̠nēti̠ su - a̠ra̠ṅkṛ̠tē̠na̠ ।
33) svi̍ṣṭēna va̠kṣaṇā̍ va̠kṣaṇā̠-ssvi̍ṣṭēna̠ svi̍ṣṭēna va̠kṣaṇā̎ḥ ।
33) svi̍ṣṭē̠nēti̠ su - i̠ṣṭē̠na̠ ।
34) va̠kṣaṇā̠ ā va̠kṣaṇā̍ va̠kṣaṇā̠ ā ।
35) ā pṛ̍ṇaddhva-mpṛṇaddhva̠ mā pṛ̍ṇaddhvam ।
36) pṛ̠ṇa̠ddhva̠miti̍ pṛṇaddhvam ।
37) yū̠pa̠vra̠skā u̠tōta yū̍pavra̠skā yū̍pavra̠skā u̠ta ।
37) yū̠pa̠vra̠skā iti̍ yūpa - vra̠skāḥ ।
38) u̠ta yē ya u̠tōta yē ।
39) yē yū̍pavā̠hā yū̍pavā̠hā yē yē yū̍pavā̠hāḥ ।
40) yū̠pa̠vā̠hā ścha̠ṣāla̍-ñcha̠ṣāla̍ṃ yūpavā̠hā yū̍pavā̠hā ścha̠ṣāla̎m ।
40) yū̠pa̠vā̠hā iti̍ yūpa - vā̠hāḥ ।
41) cha̠ṣāla̠ṃ yē yē cha̠ṣāla̍-ñcha̠ṣāla̠ṃ yē ।
42) yē a̍śvayū̠pāyā̎ śvayū̠pāya̠ yē yē a̍śvayū̠pāya̍ ।
43) a̠śva̠yū̠pāya̠ takṣa̍ti̠ takṣa̍ tyaśvayū̠pāyā̎ śvayū̠pāya̠ takṣa̍ti ।
43) a̠śva̠yū̠pāyētya̍śva - yū̠pāya̍ ।
44) takṣa̠tīti̠ takṣa̍ti ।
45) yē cha̍ cha̠ yē yē cha̍ ।
46) chārva̍tē̠ arva̍tē cha̠ chārva̍tē ।
47) arva̍tē̠ pacha̍na̠-mpacha̍na̠ marva̍tē̠ arva̍tē̠ pacha̍nam ।
48) pacha̍nagṃ sa̠mbhara̍nti sa̠mbhara̍nti̠ pacha̍na̠-mpacha̍nagṃ sa̠mbhara̍nti ।
49) sa̠mbhara̍ ntyu̠tō u̠tō sa̠mbhara̍nti sa̠mbhara̍ ntyu̠tō ।
49) sa̠mbhara̠ntīti̍ saṃ - bhara̍nti ।
50) u̠tō tēṣā̠-ntēṣā̍ mu̠tō u̠tō tēṣā̎m ।
50) u̠tō ityu̠tō ।
॥ 40 ॥ (50/63)

1) tēṣā̍ ma̠bhigū̎rti ra̠bhigū̎rti̠ stēṣā̠-ntēṣā̍ ma̠bhigū̎rtiḥ ।
2) a̠bhigū̎rti-rnō nō a̠bhigū̎rti ra̠bhigū̎rti-rnaḥ ।
2) a̠bhigū̎rti̠ritya̠bhi - gū̠rti̠ḥ ।
3) na̠ i̠nva̠ tvi̠n​va̠tu̠ nō̠ na̠ i̠nva̠tu̠ ।
4) i̠nva̠tvitī̎nvatu ।
5) upa̠ pra prōpōpa̠ pra ।
6) prāgā̍ dagā̠-tpra prāgā̎t ।
7) a̠gā̠-thsu̠ma-thsu̠ma da̍gā dagā-thsu̠mat ।
8) su̠ma-nmē̍ mē su̠ma-thsu̠ma-nmē̎ ।
8) su̠maditi̍ su - mat ।
9) mē̠ 'dhā̠ yya̠dhā̠yi̠ mē̠ mē̠ 'dhā̠yi̠ ।
10) a̠dhā̠yi̠ manma̠ manmā̍dhā yyadhāyi̠ manma̍ ।
11) manma̍ dē̠vānā̎-ndē̠vānā̠-mmanma̠ manma̍ dē̠vānā̎m ।
12) dē̠vānā̠ māśā̠ āśā̍ dē̠vānā̎-ndē̠vānā̠ māśā̎ḥ ।
13) āśā̠ upōpāśā̠ āśā̠ upa̍ ।
14) upa̍ vī̠tapṛ̍ṣṭhō vī̠tapṛ̍ṣṭha̠ upōpa̍ vī̠tapṛ̍ṣṭhaḥ ।
15) vī̠tapṛ̍ṣṭha̠ iti̍ vī̠ta - pṛ̠ṣṭha̠ḥ ।
16) anvē̍na mēna̠ man​van​ vē̍nam ।
17) ē̠na̠ṃ viprā̠ viprā̍ ēna mēna̠ṃ viprā̎ḥ ।
18) viprā̠ ṛṣa̍ya̠ ṛṣa̍yō̠ viprā̠ viprā̠ ṛṣa̍yaḥ ।
19) ṛṣa̍yō madanti mada̠ ntyṛṣa̍ya̠ ṛṣa̍yō madanti ।
20) ma̠da̠nti̠ dē̠vānā̎-ndē̠vānā̎-mmadanti madanti dē̠vānā̎m ।
21) dē̠vānā̎-mpu̠ṣṭē pu̠ṣṭē dē̠vānā̎-ndē̠vānā̎-mpu̠ṣṭē ।
22) pu̠ṣṭē cha̍kṛma chakṛma pu̠ṣṭē pu̠ṣṭē cha̍kṛma ।
23) cha̠kṛ̠mā̠ su̠bandhugṃ̍ su̠bandhu̍-ñchakṛma chakṛmā su̠bandhu̎m ।
24) su̠bandhu̠miti̍ su - bandhu̎m ।
25) ya-dvā̠jinō̍ vā̠jinō̠ ya-dya-dvā̠jina̍ḥ ।
26) vā̠jinō̠ dāma̠ dāma̍ vā̠jinō̍ vā̠jinō̠ dāma̍ ।
27) dāma̍ sa̠ndānagṃ̍ sa̠ndāna̠-ndāma̠ dāma̍ sa̠ndāna̎m ।
28) sa̠ndāna̠ marva̍tō̠ arva̍ta-ssa̠ndānagṃ̍ sa̠ndāna̠ marva̍taḥ ।
28) sa̠ndāna̠miti̍ saṃ - dāna̎m ।
29) arva̍tō̠ yā yā 'rva̍tō̠ arva̍tō̠ yā ।
30) yā śī̍r​ṣa̠ṇyā̍ śīr​ṣa̠ṇyā̍ yā yā śī̍r​ṣa̠ṇyā̎ ।
31) śī̠r̠ṣa̠ṇyā̍ raśa̠nā ra̍śa̠nā śī̍r​ṣa̠ṇyā̍ śīr​ṣa̠ṇyā̍ raśa̠nā ।
32) ra̠śa̠nā rajjū̠ rajjū̍ raśa̠nā ra̍śa̠nā rajju̍ḥ ।
33) rajju̍ rasyāsya̠ rajjū̠ rajju̍ rasya ।
34) a̠syētya̍sya ।
35) ya-dvā̍ vā̠ ya-dya-dvā̎ ।
36) vā̠ gha̠ gha̠ vā̠ vā̠ gha̠ ।
37) ghā̠ syā̠ sya̠ gha̠ ghā̠ sya̠ ।
38) a̠sya̠ prabhṛ̍ta̠-mprabhṛ̍ta masyāsya̠ prabhṛ̍tam ।
39) prabhṛ̍ta mā̠sya̍ ā̠syē̎ prabhṛ̍ta̠-mprabhṛ̍ta mā̠syē̎ ।
39) prabhṛ̍ta̠miti̠ pra - bhṛ̠ta̠m ।
40) ā̠syē̍ tṛṇa̠-ntṛṇa̍ mā̠sya̍ ā̠syē̍ tṛṇa̎m ।
41) tṛṇa̠gṃ̠ sarvā̠ sarvā̠ tṛṇa̠-ntṛṇa̠gṃ̠ sarvā̎ ।
42) sarvā̠ tā tā sarvā̠ sarvā̠ tā ।
43) tā tē̍ tē̠ tā tā tē̎ ।
44) tē̠ apyapi̍ tē tē̠ api̍ ।
45) api̍ dē̠vēṣu̍ dē̠vē ṣvapyapi̍ dē̠vēṣu̍ ।
46) dē̠vē ṣva̍stvastu dē̠vēṣu̍ dē̠vē ṣva̍stu ।
47) a̠stvitya̍stu ।
48) yadaśva̠syā śva̍sya̠ ya-dyadaśva̍sya ।
49) aśva̍sya kra̠viṣa̍ḥ kra̠viṣō̠ aśva̠syā śva̍sya kra̠viṣa̍ḥ ।
50) kra̠viṣō̠ makṣi̍kā̠ makṣi̍kā kra̠viṣa̍ḥ kra̠viṣō̠ makṣi̍kā ।
॥ 41 ॥ (50/54)

1) makṣi̠kā ''śāśa̠ makṣi̍kā̠ makṣi̠kā ''śa̍ ।
2) āśa̠ ya-dyadāśāśa̠ yat ।
3) ya-dvā̍ vā̠ ya-dya-dvā̎ ।
4) vā̠ svarau̠ svarau̍ vā vā̠ svarau̎ ।
5) svarau̠ svadhi̍tau̠ svadhi̍tau̠ svarau̠ svarau̠ svadhi̍tau ।
6) svadhi̍tau ri̠ptagṃ ri̠ptagg​ svadhi̍tau̠ svadhi̍tau ri̠ptam ।
6) svadhi̍tā̠viti̠ sva - dhi̠tau̠ ।
7) ri̠pta mastyasti̍ ri̠ptagṃ ri̠pta masti̍ ।
8) astītyasti̍ ।
9) yaddhasta̍yō̠r̠ hasta̍yō̠-rya-dyaddhasta̍yōḥ ।
10) hasta̍yō-śśami̠tu-śśa̍mi̠tur-hasta̍yō̠r̠ hasta̍yō-śśami̠tuḥ ।
11) śa̠mi̠tu-rya-dyachCha̍mi̠tu-śśa̍mi̠tu-ryat ।
12) ya-nna̠khēṣu̍ na̠khēṣu̠ ya-dya-nna̠khēṣu̍ ।
13) na̠khēṣu̠ sarvā̠ sarvā̍ na̠khēṣu̍ na̠khēṣu̠ sarvā̎ ।
14) sarvā̠ tā tā sarvā̠ sarvā̠ tā ।
15) tā tē̍ tē̠ tā tā tē̎ ।
16) tē̠ apyapi̍ tē tē̠ api̍ ।
17) api̍ dē̠vēṣu̍ dē̠vē ṣvapyapi̍ dē̠vēṣu̍ ।
18) dē̠vē ṣva̍stvastu dē̠vēṣu̍ dē̠vē ṣva̍stu ।
19) a̠stvitya̍stu ।
20) yadūva̍ddhya̠ mūva̍ddhya̠ṃ ya-dyadūva̍ddhyam ।
21) ūva̍ddhya mu̠dara̍ syō̠dara̠ syōva̍ddhya̠ mūva̍ddhya mu̠dara̍sya ।
22) u̠dara̍syā pa̠vā tya̍pa̠vā tyu̠dara̍ syō̠dara̍syā pa̠vāti̍ ।
23) a̠pa̠vāti̠ yō yō a̍pa̠vā tya̍pa̠vāti̠ yaḥ ।
23) a̠pa̠vātītya̍pa - vāti̍ ।
24) ya ā̠masyā̠ masya̠ yō ya ā̠masya̍ ।
25) ā̠masya̍ kra̠viṣa̍ḥ kra̠viṣa̍ ā̠masyā̠ masya̍ kra̠viṣa̍ḥ ।
26) kra̠viṣō̍ ga̠ndhō ga̠ndhaḥ kra̠viṣa̍ḥ kra̠viṣō̍ ga̠ndhaḥ ।
27) ga̠ndhō astyasti̍ ga̠ndhō ga̠ndhō asti̍ ।
28) astītyasti̍ ।
29) su̠kṛ̠tā ta-tta-thsu̍kṛ̠tā su̍kṛ̠tā tat ।
29) su̠kṛ̠tēti̍ su - kṛ̠tā ।
30) tachCha̍mi̠tāra̍-śśami̠tāra̠ sta-ttachCha̍mi̠tāra̍ḥ ।
31) śa̠mi̠tāra̍ḥ kṛṇvantu kṛṇvantu śami̠tāra̍-śśami̠tāra̍ḥ kṛṇvantu ।
32) kṛ̠ṇva̠ntū̠tōta kṛ̍ṇvantu kṛṇvantū̠ta ।
33) u̠ta mēdha̠-mmēdha̍ mu̠tōta mēdha̎m ।
34) mēdhagṃ̍ śṛta̠pākagṃ̍ śṛta̠pāka̠-mmēdha̠-mmēdhagṃ̍ śṛta̠pāka̎m ।
35) śṛ̠ta̠pāka̍-mpachantu pachantu śṛta̠pākagṃ̍ śṛta̠pāka̍-mpachantu ।
35) śṛ̠ta̠pāka̠miti̍ śṛta - pāka̎m ।
36) pa̠cha̠ntviti̍ pachantu ।
37) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
38) tē̠ gātrā̠-dgātrā̎-ttē tē̠ gātrā̎t ।
39) gātrā̍ da̠gninā̠ 'gninā̠ gātrā̠-dgātrā̍ da̠gninā̎ ।
40) a̠gninā̍ pa̠chyamā̍nā-tpa̠chyamā̍nā da̠gninā̠ 'gninā̍ pa̠chyamā̍nāt ।
41) pa̠chyamā̍nā da̠bhya̍bhi pa̠chyamā̍nā-tpa̠chyamā̍nā da̠bhi ।
42) a̠bhi śūla̠gṃ̠ śūla̍ ma̠bhya̍bhi śūla̎m ।
43) śūla̠-nniha̍tasya̠ niha̍tasya̠ śūla̠gṃ̠ śūla̠-nniha̍tasya ।
44) niha̍tasyā va̠dhāva̍ tyava̠dhāva̍ti̠ niha̍tasya̠ niha̍tasyā va̠dhāva̍ti ।
44) niha̍ta̠syēti̠ ni - ha̠ta̠sya̠ ।
45) a̠va̠dhāva̠tītya̍va - dhāva̍ti ।
46) mā ta-tta-nmā mā tat ।
47) ta-dbhūmyā̠-mbhūmyā̠-nta-tta-dbhūmyā̎m ।
48) bhūmyā̠ mā bhūmyā̠-mbhūmyā̠ mā ।
49) ā śri̍ṣa chChriṣa̠dā śri̍ṣat ।
50) śri̠ṣa̠-nmā mā śri̍ṣa chChriṣa̠-nmā ।
51) mā tṛṇē̍ṣu̠ tṛṇē̍ṣu̠ mā mā tṛṇē̍ṣu ।
52) tṛṇē̍ṣu dē̠vēbhyō̍ dē̠vēbhya̠ stṛṇē̍ṣu̠ tṛṇē̍ṣu dē̠vēbhya̍ḥ ।
53) dē̠vēbhya̠ sta-tta-ddē̠vēbhyō̍ dē̠vēbhya̠ stat ।
54) tadu̠śadbhya̍ u̠śadbhya̠ sta-ttadu̠śadbhya̍ḥ ।
55) u̠śadbhyō̍ rā̠tagṃ rā̠ta mu̠śadbhya̍ u̠śadbhyō̍ rā̠tam ।
55) u̠śadbhya̠ ityu̠śat - bhya̠ḥ ।
56) rā̠ta ma̍stvastu rā̠tagṃ rā̠ta ma̍stu ।
57) a̠stvitya̍stu ।
॥ 42 ॥ (57/63)
॥ a. 8 ॥

1) yē vā̠jina̍ṃ vā̠jina̠ṃ yē yē vā̠jina̎m ।
2) vā̠jina̍-mpari̠paśya̍nti pari̠paśya̍nti vā̠jina̍ṃ vā̠jina̍-mpari̠paśya̍nti ।
3) pa̠ri̠paśya̍nti pa̠kva-mpa̠kva-mpa̍ri̠paśya̍nti pari̠paśya̍nti pa̠kvam ।
3) pa̠ri̠paśya̠ntīti̍ pari - paśya̍nti ।
4) pa̠kvaṃ yē yē pa̠kva-mpa̠kvaṃ yē ।
5) ya ī̍mī̠ṃ yē ya ī̎m ।
6) ī̠mā̠hu rā̠hu rī̍mī mā̠huḥ ।
7) ā̠hu-ssu̍ra̠bhi-ssu̍ra̠bhi rā̠hu rā̠hu-ssu̍ra̠bhiḥ ।
8) su̠ra̠bhi-rni-rṇi-ssu̍ra̠bhi-ssu̍ra̠bhi-rniḥ ।
9) nir-ha̍ra hara̠ ni-rṇir-ha̍ra ।
10) ha̠rētīti̍ hara ha̠rēti̍ ।
11) itītīti̍ ।
12) yē cha̍ cha̠ yē yē cha̍ ।
13) chārva̍tō̠ arva̍taścha̠ chārva̍taḥ ।
14) arva̍tō māgṃsabhi̠kṣā-mmāgṃ̍sabhi̠kṣā marva̍tō̠ arva̍tō māgṃsabhi̠kṣām ।
15) mā̠gṃ̠sa̠bhi̠kṣā mu̠pāsa̍ta u̠pāsa̍tē māgṃsabhi̠kṣā-mmāgṃ̍sabhi̠kṣā mu̠pāsa̍tē ।
15) mā̠gṃ̠sa̠bhi̠kṣāmiti̍ māgṃsa - bhi̠kṣām ।
16) u̠pāsa̍ta u̠tō u̠tō u̠pāsa̍ta u̠pāsa̍ta u̠tō ।
16) u̠pāsa̍ta̠ ityu̍pa - āsa̍tē ।
17) u̠tō tēṣā̠-ntēṣā̍ mu̠tō u̠tō tēṣā̎m ।
17) u̠tō ityu̠tō ।
18) tēṣā̍ ma̠bhigū̎rti ra̠bhigū̎rti̠ stēṣā̠-ntēṣā̍ ma̠bhigū̎rtiḥ ।
19) a̠bhigū̎rti-rnō nō a̠bhigū̎rti ra̠bhigū̎rti-rnaḥ ।
19) a̠bhigū̎rti̠ritya̠bhi - gū̠rti̠ḥ ।
20) na̠ i̠nva̠ tvi̠n​va̠tu̠ nō̠ na̠ i̠nva̠tu̠ ।
21) i̠nva̠tvitī̎nvatu ।
22) ya-nnīkṣa̍ṇa̠-nnīkṣa̍ṇa̠ṃ ya-dya-nnīkṣa̍ṇam ।
23) nīkṣa̍ṇa-mmā̠g̠spacha̍nyā mā̠g̠spacha̍nyā̠ nīkṣa̍ṇa̠-nnīkṣa̍ṇa-mmā̠g̠spacha̍nyāḥ ।
24) mā̠g̠spacha̍nyā u̠khāyā̍ u̠khāyā̍ mā̠g̠spacha̍nyā mā̠g̠spacha̍nyā u̠khāyā̎ḥ ।
25) u̠khāyā̠ yā yōkhāyā̍ u̠khāyā̠ yā ।
26) yā pātrā̍ṇi̠ pātrā̍ṇi̠ yā yā pātrā̍ṇi ।
27) pātrā̍ṇi yū̠ṣṇō yū̠ṣṇaḥ pātrā̍ṇi̠ pātrā̍ṇi yū̠ṣṇaḥ ।
28) yū̠ṣṇa ā̠sēcha̍nā nyā̠sēcha̍nāni yū̠ṣṇō yū̠ṣṇa ā̠sēcha̍nāni ।
29) ā̠sēcha̍nā̠nītyā̎ - sēcha̍nāni ।
30) ū̠ṣma̠ṇyā̍ 'pi̠dhānā̍ 'pi̠dhā nō̎ṣma̠ṇ yō̎ṣma̠ṇyā̍ 'pi̠dhānā̎ ।
31) a̠pi̠dhānā̍ charū̠ṇā-ñcha̍rū̠ṇā ma̍pi̠dhānā̍ 'pi̠dhānā̍ charū̠ṇām ।
31) a̠pi̠dhānētya̍pi - dhānā̎ ।
32) cha̠rū̠ṇā ma̠ṅkā a̠ṅkā ścha̍rū̠ṇā-ñcha̍rū̠ṇā ma̠ṅkāḥ ।
33) a̠ṅkā-ssū̠nā-ssū̠nā a̠ṅkā a̠ṅkā-ssū̠nāḥ ।
34) sū̠nāḥ pari̠ pari̍ sū̠nā-ssū̠nāḥ pari̍ ।
35) pari̍ bhūṣanti bhūṣanti̠ pari̠ pari̍ bhūṣanti ।
36) bhū̠ṣa̠ ntyaśva̠ maśva̍-mbhūṣanti bhūṣa̠ ntyaśva̎m ।
37) aśva̠mityaśva̎m ।
38) ni̠krama̍ṇa-nni̠ṣada̍na-nni̠ṣada̍na-nni̠krama̍ṇa-nni̠krama̍ṇa-nni̠ṣada̍nam ।
38) ni̠krama̍ṇa̠miti̍ ni - krama̍ṇam ।
39) ni̠ṣada̍naṃ vi̠varta̍naṃ vi̠varta̍na-nni̠ṣada̍na-nni̠ṣada̍naṃ vi̠varta̍nam ।
39) ni̠ṣada̍na̠miti̍ ni - sada̍nam ।
40) vi̠varta̍na̠ṃ ya-dya-dvi̠varta̍naṃ vi̠varta̍na̠ṃ yat ।
40) vi̠varta̍na̠miti̍ vi - varta̍nam ।
41) yach cha̍ cha̠ ya-dyach cha̍ ।
42) cha̠ paḍbī̍śa̠-mpaḍbī̍śa-ñcha cha̠ paḍbī̍śam ।
43) paḍbī̍śa̠ marva̍tō̠ arva̍ta̠ḥ paḍbī̍śa̠-mpaḍbī̍śa̠ marva̍taḥ ।
44) arva̍ta̠ ityarva̍taḥ ।
45) yach cha̍ cha̠ ya-dyach cha̍ ।
46) cha̠ pa̠pau pa̠pau cha̍ cha pa̠pau ।
47) pa̠pau ya-dya-tpa̠pau pa̠pau yat ।
48) yach cha̍ cha̠ ya-dyach cha̍ ।
49) cha̠ ghā̠si-ṅghā̠si-ñcha̍ cha ghā̠sim ।
50) ghā̠si-ñja̠ghāsa̍ ja̠ghāsa̍ ghā̠si-ṅghā̠si-ñja̠ghāsa̍ ।
॥ 43 ॥ (50/59)

1) ja̠ghāsa̠ sarvā̠ sarvā̍ ja̠ghāsa̍ ja̠ghāsa̠ sarvā̎ ।
2) sarvā̠ tā tā sarvā̠ sarvā̠ tā ।
3) tā tē̍ tē̠ tā tā tē̎ ।
4) tē̠ apyapi̍ tē tē̠ api̍ ।
5) api̍ dē̠vēṣu̍ dē̠vē ṣvapyapi̍ dē̠vēṣu̍ ।
6) dē̠vē ṣva̍stvastu dē̠vēṣu̍ dē̠vē ṣva̍stu ।
7) a̠stvitya̍stu ।
8) mā tvā̎ tvā̠ mā mā tvā̎ ।
9) tvā̠ 'gni ra̠gni stvā̎ tvā̠ 'gniḥ ।
10) a̠gni-rdhva̍nayi-ddhvanayi da̠gni ra̠gni-rdhva̍nayit ।
11) dhva̠na̠yi̠-ddhū̠maga̍ndhi-rdhū̠maga̍ndhi-rdhvanayi-ddhvanayi-ddhū̠maga̍ndhiḥ ।
12) dhū̠maga̍ndhi̠-rmā mā dhū̠maga̍ndhi-rdhū̠maga̍ndhi̠-rmā ।
12) dhū̠maga̍ndhi̠riti̍ dhū̠ma - ga̠ndhi̠ḥ ।
13) mōkhōkhā mā mōkhā ।
14) u̠khā bhrāja̍ntī̠ bhrāja̍ ntyu̠khōkhā bhrāja̍ntī ।
15) bhrāja̍ ntya̠bhya̍bhi bhrāja̍ntī̠ bhrāja̍ ntya̠bhi ।
16) a̠bhi vi̍kta viktā̠bhya̍bhi vi̍kta ।
17) vi̠kta̠ jaghri̠-rjaghri̍-rvikta vikta̠ jaghri̍ḥ ।
18) jaghri̠riti̠ jaghri̍ḥ ।
19) i̠ṣṭaṃ vī̠taṃ vī̠ta mi̠ṣṭa mi̠ṣṭaṃ vī̠tam ।
20) vī̠ta ma̠bhigū̎rta ma̠bhigū̎rtaṃ vī̠taṃ vī̠ta ma̠bhigū̎rtam ।
21) a̠bhigū̎rta̠ṃ vaṣa̍ṭkṛta̠ṃ vaṣa̍ṭkṛta ma̠bhigū̎rta ma̠bhigū̎rta̠ṃ vaṣa̍ṭkṛtam ।
21) a̠bhigū̎rta̠mitya̠bhi - gū̠rta̠m ।
22) vaṣa̍ṭkṛta̠-nta-ntaṃ vaṣa̍ṭkṛta̠ṃ vaṣa̍ṭkṛta̠-ntam ।
22) vaṣa̍ṭkṛta̠miti̠ vaṣa̍ṭ - kṛ̠ta̠m ।
23) ta-ndē̠vāsō̍ dē̠vāsa̠ sta-nta-ndē̠vāsa̍ḥ ।
24) dē̠vāsa̠ḥ prati̠ prati̍ dē̠vāsō̍ dē̠vāsa̠ḥ prati̍ ।
25) prati̍ gṛbhṇanti gṛbhṇanti̠ prati̠ prati̍ gṛbhṇanti ।
26) gṛ̠bhṇa̠ ntyaśva̠ maśva̍-ṅgṛbhṇanti gṛbhṇa̠ ntyaśva̎m ।
27) aśva̠mityaśva̎m ।
28) yadaśvā̠yā śvā̍ya̠ ya-dyadaśvā̍ya ।
29) aśvā̍ya̠ vāsō̠ vāsō 'śvā̠yā śvā̍ya̠ vāsa̍ḥ ।
30) vāsa̍ upastṛ̠ṇa ntyu̍pastṛ̠ṇanti̠ vāsō̠ vāsa̍ upastṛ̠ṇanti̍ ।
31) u̠pa̠stṛ̠ṇa ntya̍dhīvā̠sa ma̍dhīvā̠sa mu̍pastṛ̠ṇa-ntyu̍pastṛ̠ṇa ntya̍dhīvā̠sam ।
31) u̠pa̠stṛ̠ṇantītyu̍pa - stṛ̠ṇanti̍ ।
32) a̠dhī̠vā̠saṃ yā yā 'dhī̍vā̠sa ma̍dhīvā̠saṃ yā ।
32) a̠dhī̠vā̠samitya̍dhi - vā̠sam ।
33) yā hira̍ṇyāni̠ hira̍ṇyāni̠ yā yā hira̍ṇyāni ।
34) hira̍ṇyā nyasmā asmai̠ hira̍ṇyāni̠ hira̍ṇyā nyasmai ।
35) a̠smai̠ itya̍smai ।
36) sa̠ndāna̠ marva̍nta̠ marva̍ntagṃ sa̠ndānagṃ̍ sa̠ndāna̠ marva̍ntam ।
36) sa̠ndāna̠miti̍ saṃ - dāna̎m ।
37) arva̍nta̠-mpaḍbī̍śa̠-mpaḍbī̍śa̠ marva̍nta̠ marva̍nta̠-mpaḍbī̍śam ।
38) paḍbī̍śa-mpri̠yā pri̠yā paḍbī̍śa̠-mpaḍbī̍śa-mpri̠yā ।
39) pri̠yā dē̠vēṣu̍ dē̠vēṣu̍ pri̠yā pri̠yā dē̠vēṣu̍ ।
40) dē̠vēṣvā dē̠vēṣu̍ dē̠vēṣvā ।
41) ā yā̍mayanti yāmaya̠ntyā yā̍mayanti ।
42) yā̠ma̠ya̠ntīti̍ yāmayanti ।
43) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
44) tē̠ sā̠dē sā̠dē tē̍ tē sā̠dē ।
45) sā̠dē maha̍sā̠ maha̍sā sā̠dē sā̠dē maha̍sā ।
46) maha̍sā̠ śūkṛ̍tasya̠ śūkṛ̍tasya̠ maha̍sā̠ maha̍sā̠ śūkṛ̍tasya ।
47) śūkṛ̍tasya̠ pār​ṣṇi̍yā̠ pār​ṣṇi̍yā̠ śūkṛ̍tasya̠ śūkṛ̍tasya̠ pār​ṣṇi̍yā ।
47) śūkṛ̍ta̠syēti̠ śū - kṛ̠ta̠sya̠ ।
48) pār​ṣṇi̍yā vā vā̠ pār​ṣṇi̍yā̠ pār​ṣṇi̍yā vā ।
49) vā̠ kaśa̍yā̠ kaśa̍yā vā vā̠ kaśa̍yā ।
50) kaśa̍yā vā vā̠ kaśa̍yā̠ kaśa̍yā vā ।
॥ 44 ॥ (50/57)

1) vā̠ tu̠tōda̍ tu̠tōda̍ vā vā tu̠tōda̍ ।
2) tu̠tōdēti̍ tu̠tōda̍ ।
3) sru̠chēvē̍ va sru̠chā sru̠chēva̍ ।
4) i̠va̠ tā tēvē̍va̠ tā ।
5) tā ha̠viṣō̍ ha̠viṣa̠ stā tā ha̠viṣa̍ḥ ।
6) ha̠viṣō̍ addhva̠rē ṣva̍ddhva̠rēṣu̍ ha̠viṣō̍ ha̠viṣō̍ addhva̠rēṣu̍ ।
7) a̠ddhva̠rēṣu̠ sarvā̠ sarvā̎ 'ddhva̠rē ṣva̍ddhva̠rēṣu̠ sarvā̎ ।
8) sarvā̠ tā tā sarvā̠ sarvā̠ tā ।
9) tā tē̍ tē̠ tā tā tē̎ ।
10) tē̠ brahma̍ṇā̠ brahma̍ṇā tē tē̠ brahma̍ṇā ।
11) brahma̍ṇā sūdayāmi sūdayāmi̠ brahma̍ṇā̠ brahma̍ṇā sūdayāmi ।
12) sū̠da̠yā̠mīti̍ sūdayāmi ।
13) chatu̍strigṃśa-dvā̠jinō̍ vā̠jina̠ śchatu̍strigṃśa̠ch chatu̍strigṃśa-dvā̠jina̍ḥ ।
13) chatu̍strigṃśa̠diti̠ chatu̍ḥ - tri̠gṃ̠śa̠t ।
14) vā̠jinō̍ dē̠vaba̍ndhō-rdē̠vaba̍ndhō-rvā̠jinō̍ vā̠jinō̍ dē̠vaba̍ndhōḥ ।
15) dē̠vaba̍ndhō̠-rvaṅkrī̠-rvaṅkrī̎-rdē̠vaba̍ndhō-rdē̠vaba̍ndhō̠-rvaṅkrī̎ḥ ।
15) dē̠vaba̍ndhō̠riti̍ dē̠va - ba̠ndhō̠ḥ ।
16) vaṅkrī̠ raśva̠syā śva̍sya̠ vaṅkrī̠-rvaṅkrī̠ raśva̍sya ।
17) aśva̍sya̠ svadhi̍ti̠-ssvadhi̍ti̠ raśva̠syā śva̍sya̠ svadhi̍tiḥ ।
18) svadhi̍ti̠-ssagṃ sagg​ svadhi̍ti̠-ssvadhi̍ti̠-ssam ।
18) svadhi̍ti̠riti̠ sva - dhi̠ti̠ḥ ।
19) sa mē̎tyēti̠ sagṃ sa mē̍ti ।
20) ē̠tītyē̍ti ।
21) achChi̍drā̠ gātrā̠ gātrā 'chChi̠drā 'chChi̍drā̠ gātrā̎ ।
22) gātrā̍ va̠yunā̍ va̠yunā̠ gātrā̠ gātrā̍ va̠yunā̎ ।
23) va̠yunā̍ kṛṇōta kṛṇōta va̠yunā̍ va̠yunā̍ kṛṇōta ।
24) kṛ̠ṇō̠ta̠ paru̍ṣparu̠ḥ paru̍ṣparuḥ kṛṇōta kṛṇōta̠ paru̍ṣparuḥ ।
25) paru̍ṣparu ranu̠ghuṣyā̍ nu̠ghuṣya̠ paru̍ṣparu̠ḥ paru̍ṣparu ranu̠ghuṣya̍ ।
25) paru̍ṣparu̠riti̠ paru̍ḥ - pa̠ru̠ḥ ।
26) a̠nu̠ghuṣyā̠ vi vya̍nu̠ghuṣyā̍ nu̠ghuṣyā̠ vi ।
26) a̠nu̠ghuṣyētya̍nu - ghuṣya̍ ।
27) vi śa̍sta śasta̠ vi vi śa̍sta ।
28) śa̠stēti̍ śasta ।
29) ēka̠ stvaṣṭu̠ stvaṣṭu̠ rēka̠ ēka̠ stvaṣṭu̍ḥ ।
30) tvaṣṭu̠ raśva̠syā śva̍sya̠ tvaṣṭu̠ stvaṣṭu̠ raśva̍sya ।
31) aśva̍syā viśa̠stā vi̍śa̠stā 'śva̠syā śva̍syā viśa̠stā ।
32) vi̠śa̠stā dvā dvā vi̍śa̠stā vi̍śa̠stā dvā ।
32) vi̠śa̠stēti̍ vi - śa̠stā ।
33) dvā ya̠ntārā̍ ya̠ntārā̠ dvā dvā ya̠ntārā̎ ।
34) ya̠ntārā̍ bhavatō bhavatō ya̠ntārā̍ ya̠ntārā̍ bhavataḥ ।
35) bha̠va̠ta̠ stathā̠ tathā̍ bhavatō bhavata̠ stathā̎ ।
36) tatha̠ r​tur-ṛ̠tu stathā̠ tatha̠ r​tuḥ ।
37) ṛ̠turityṛ̠tuḥ ।
38) yā tē̍ tē̠ yā yā tē̎ ।
39) tē̠ gātrā̍ṇā̠-ṅgātrā̍ṇā-ntē tē̠ gātrā̍ṇām ।
40) gātrā̍ṇā mṛtu̠tha r​tu̠thā gātrā̍ṇā̠-ṅgātrā̍ṇā mṛtu̠thā ।
41) ṛ̠tu̠thā kṛ̠ṇōmi̍ kṛ̠ṇō myṛ̍tu̠tha r​tu̠thā kṛ̠ṇōmi̍ ।
41) ṛ̠tu̠thētyṛ̍tu - thā ।
42) kṛ̠ṇōmi̠ tātā̠ tātā̍ kṛ̠ṇōmi̍ kṛ̠ṇōmi̠ tātā̎ ।
43) tātā̠ piṇḍā̍nā̠-mpiṇḍā̍nā̠-ntātā̠ tātā̠ piṇḍā̍nām ।
43) tātēti̠ tā - tā̠ ।
44) piṇḍā̍nā̠-mpra pra piṇḍā̍nā̠-mpiṇḍā̍nā̠-mpra ।
45) pra ju̍hōmi juhōmi̠ pra pra ju̍hōmi ।
46) ju̠hō̠ mya̠gnā va̠gnau ju̍hōmi juhō mya̠gnau ।
47) a̠gnāvitya̠gnau ।
48) mā tvā̎ tvā̠ mā mā tvā̎ ।
49) tvā̠ ta̠pa̠-tta̠pa̠-ttvā̠ tvā̠ ta̠pa̠t ।
50) ta̠pa̠-tpri̠yaḥ pri̠ya sta̍pa-ttapa-tpri̠yaḥ ।
॥ 45 ॥ (50/58)

1) pri̠ya ā̠tmā ''tmā pri̠yaḥ pri̠ya ā̠tmā ।
2) ā̠tmā 'pi̠yanta̍ mapi̠yanta̍ mā̠tmā ''tmā 'pi̠yanta̎m ।
3) a̠pi̠yanta̠-mmā mā 'pi̠yanta̍ mapi̠yanta̠-mmā ।
3) a̠pi̠yanta̠mitya̍pi - yanta̎m ।
4) mā svadhi̍ti̠-ssvadhi̍ti̠-rmā mā svadhi̍tiḥ ।
5) svadhi̍ti sta̠nuva̍ sta̠nuva̠-ssvadhi̍ti̠-ssvadhi̍ti sta̠nuva̍ḥ ।
5) svadhi̍ti̠riti̠ sva - dhi̠ti̠ḥ ।
6) ta̠nuva̠ ā ta̠nuva̍ sta̠nuva̠ ā ।
7) ā ti̍ṣṭhipa-ttiṣṭhipa̠dā ti̍ṣṭhipat ।
8) ti̠ṣṭhi̠pa̠-ttē̠ tē̠ ti̠ṣṭhi̠pa̠-tti̠ṣṭhi̠pa̠-ttē̠ ।
9) ta̠ iti̍ tē ।
10) mā tē̍ tē̠ mā mā tē̎ ।
11) tē̠ gṛ̠ddhnu-rgṛ̠ddhnu stē̍ tē gṛ̠ddhnuḥ ।
12) gṛ̠ddhnu ra̍viśa̠stā 'vi̍śa̠stā gṛ̠ddhnu-rgṛ̠ddhnu ra̍viśa̠stā ।
13) a̠vi̠śa̠stā 'ti̠hāyā̍ ti̠hāyā̍ viśa̠stā 'vi̍śa̠stā 'ti̠hāya̍ ।
13) a̠vi̠śa̠stētya̍vi - śa̠stā ।
14) a̠ti̠hāya̍ Chi̠drā Chi̠drā 'ti̠hāyā̍ ti̠hāya̍ Chi̠drā ।
14) a̠ti̠hāyētya̍ti - hāya̍ ।
15) Chi̠drā gātrā̍ṇi̠ gātrā̍ṇi Chi̠drā Chi̠drā gātrā̍ṇi ।
16) gātrā̎ ṇya̠sinā̠ 'sinā̠ gātrā̍ṇi̠ gātrā̎ ṇya̠sinā̎ ।
17) a̠sinā̠ mithu̠ mithva̠sinā̠ 'sinā̠ mithu̍ ।
18) mithū̍ kaḥ ka̠-rmithu̠ mithū̍ kaḥ ।
19) ka̠riti̍ kaḥ ।
20) na vai vai na na vai ।
21) vā u̍ vu̠ vai vā u̍ ।
22) u̠ vē̠ta dē̠tadu̍ vu vē̠tat ।
23) ē̠ta-nmri̍yasē mriyasa ē̠ta dē̠ta-nmri̍yasē ।
24) mri̠ya̠sē̠ na na mri̍yasē mriyasē̠ na ।
25) na ri̍ṣyasi riṣyasi̠ na na ri̍ṣyasi ।
26) ri̠ṣya̠si̠ dē̠vā-ndē̠vā-nri̍ṣyasi riṣyasi dē̠vān ।
27) dē̠vāgṃ idi-ddē̠vā-ndē̠vāgṃ it ।
28) idē̎ ṣyē̠ṣī didē̍ṣi ।
29) ē̠ṣi̠ pa̠thibhi̍ḥ pa̠thibhi̍ rēṣyēṣi pa̠thibhi̍ḥ ।
30) pa̠thibhi̍-ssu̠gēbhi̍-ssu̠gēbhi̍ḥ pa̠thibhi̍ḥ pa̠thibhi̍-ssu̠gēbhi̍ḥ ।
30) pa̠thibhi̠riti̍ pa̠thi - bhi̠ḥ ।
31) su̠gēbhi̠riti̍ su - gēbhi̍ḥ ।
32) harī̍ tē tē̠ harī̠ harī̍ tē ।
32) harī̠ iti̠ harī̎ ।
33) tē̠ yuñjā̠ yuñjā̍ tē tē̠ yuñjā̎ ।
34) yuñjā̠ pṛṣa̍tī̠ pṛṣa̍tī̠ yuñjā̠ yuñjā̠ pṛṣa̍tī ।
35) pṛṣa̍tī abhūtā mabhūtā̠-mpṛṣa̍tī̠ pṛṣa̍tī abhūtām ।
35) pṛṣa̍tī̠ iti̠ pṛṣa̍tī ।
36) a̠bhū̠tā̠ mupōpā̍bhūtā mabhūtā̠ mupa̍ ।
37) upā̎sthā dasthā̠ dupōpā̎ sthāt ।
38) a̠sthā̠-dvā̠jī vā̠jya̍sthā dasthā-dvā̠jī ।
39) vā̠jī dhu̠ri dhu̠ri vā̠jī vā̠jī dhu̠ri ।
40) dhu̠ri rāsa̍bhasya̠ rāsa̍bhasya dhu̠ri dhu̠ri rāsa̍bhasya ।
41) rāsa̍bha̠syēti̠ rāsa̍bhasya ।
42) su̠gavya̍-nnō na-ssu̠gavyagṃ̍ su̠gavya̍-nnaḥ ।
42) su̠gavya̠miti̍ su - gavya̎m ।
43) nō̠ vā̠jī vā̠jī nō̍ nō vā̠jī ।
44) vā̠jī svaśvi̍ya̠gg̠ svaśvi̍yaṃ vā̠jī vā̠jī svaśvi̍yam ।
45) svaśvi̍ya-mpu̠gṃ̠saḥ pu̠gṃ̠sa-ssvaśvi̍ya̠gg̠ svaśvi̍ya-mpu̠gṃ̠saḥ ।
45) svaśvi̍ya̠miti̍ su - aśvi̍yam ।
46) pu̠gṃ̠saḥ pu̠trā-npu̠trā-npu̠gṃ̠saḥ pu̠gṃ̠saḥ pu̠trān ।
47) pu̠trāgṃ u̠tōta pu̠trā-npu̠trāgṃ u̠ta ।
48) u̠ta vi̍śvā̠puṣa̍ṃ viśvā̠puṣa̍ mu̠tōta vi̍śvā̠puṣa̎m ।
49) vi̠śvā̠puṣagṃ̍ ra̠yigṃ ra̠yiṃ vi̍śvā̠puṣa̍ṃ viśvā̠puṣagṃ̍ ra̠yim ।
49) vi̠śvā̠puṣa̠miti̍ viśva - puṣa̎m ।
50) ra̠yimiti̍ ra̠yim ।
51) a̠nā̠gā̠stva-nnō̍ nō 'nāgā̠stva ma̍nāgā̠stva-nna̍ḥ ।
51) a̠nā̠gā̠stvamitya̍nāgāḥ - tvam ।
52) nō̠ adi̍ti̠ radi̍ti-rnō nō̠ adi̍tiḥ ।
53) adi̍tiḥ kṛṇōtu kṛṇō̠ tvadi̍ti̠ radi̍tiḥ kṛṇōtu ।
54) kṛ̠ṇō̠tu̠ kṣa̠tra-ṅkṣa̠tra-ṅkṛ̍ṇōtu kṛṇōtu kṣa̠tram ।
55) kṣa̠tra-nnō̍ naḥ, kṣa̠tra-ṅkṣa̠tra-nna̍ḥ ।
56) nō̠ aśvō̠ aśvō̍ nō nō̠ aśva̍ḥ ।
57) aśvō̍ vanatāṃ vanatā̠ maśvō̠ aśvō̍ vanatām ।
58) va̠na̠tā̠gṃ̠ ha̠viṣmān̍. ha̠viṣmān̍. vanatāṃ vanatāgṃ ha̠viṣmān̍ ।
59) ha̠viṣmā̠niti̍ ha̠viṣmān̍ ।
॥ 46 ॥ (59, 70)

॥ a. 9 ॥




Browse Related Categories: