| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
KYTS 7.5 Gaavo Vaa Etathsatramaasata - Krishna Yajurveda Taittiriya Samhita Patha kṛṣṇa yajurvēdīya taittirīya saṃhitāyāṃ saptamakāṇḍē pañchamaḥ praśnaḥ - satraviśēṣābhidhānaṃ ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ, gāvō̠ vā ē̠ta-thsa̠tra-mā̍satāśṛ̠ṅgā-ssa̠tī-śśṛṅgā̍ṇi nō jāyantā̠ iti̠ kāmē̍na̠ tāsā̠-ndaśa̠māsā̠ niṣa̍ṇṇā̠ āsa̠nnatha̠ śṛṅgā̎ṇyajāyanta̠ tā uda̍tiṣṭha̠nnarā̠thsmētyatha̠ yāsā̠-nnājā̍yanta̠ tā-ssa̍ṃvathsa̠ra-mā̠ptvōda̍tiṣṭha̠ -nnarā̠thsmēti̠ yāsā̠-ñchājā̍yanta̠ yāsā̎-ñcha̠ na tā u̠bhayī̠ru-da̍tiṣṭha̠-nnarā̠thsmēti̍ gōsa̠traṃ vai [gōsa̠traṃ vai, sa̠ṃva̠thsa̠rō ya] 1 sa̍ṃvathsa̠rō ya ē̠vaṃ vi̠dvāgṃsa̍-ssaṃvathsa̠ra-mu̍pa̠yantyṛ̍ddhnu̠vantyē̠va tasmā̎-ttūpa̠rā vārṣi̍kau̠ māsau̠ partvā̍ charati sa̠trābhi̍jita̠gg̠hya̍syai̠ tasmā̎-thsaṃvathsara̠sadō̠ ya-tki-ñcha̍ gṛ̠hē kri̠yatē̠ tadā̠pta-mava̍ruddha-ma̠bhiji̍ta-ṅkriyatē samu̠draṃ vā ē̠tē pra pla̍vantē̠ yē sa̍ṃvathsa̠ramu̍pa̠yanti̠ yō vai sa̍mu̠drasya̍ pā̠ra-nna paśya̍ti̠ na vai sa tata̠ udē̍ti saṃvathsa̠rō [udē̍ti saṃvathsa̠raḥ, vai sa̍mu̠dra-] 2 vai sa̍mu̠dra-stasyai̠ta-tpā̠raṃ yada̍tirā̠trau ya ē̠vaṃ vi̠dvāgṃsa̍-ssaṃvathsa̠ra-mu̍pa̠yantyanā̎rtā ē̠vōdṛcha̍-ṅgachChantī̠yaṃ vai pūrvō̍-'tirā̠trō̍ 'sāvutta̍rō̠ mana̠ḥ pūrvō̠ vāgutta̍raḥ prā̠ṇaḥ pūrvō̍-'pā̠na utta̍raḥ pra̠rōdha̍na̠-mpūrva̍ u̠daya̍na̠mutta̍rō̠ jyōti̍ṣṭōmō vaiśvāna̠rō̍ 'tirā̠trō bha̍vati̠ jyōti̍rē̠va pu̠rastā̎ddadhatē suva̠rgasya̍ lō̠kasyā-nu̍khyātyai chaturvi̠gṃ̠śaḥ prā̍ya̠ṇīyō̍ bhavati̠ chatu̍rvigṃśati-rardhamā̠sā- [chatu̍rvigṃśati-rardhamā̠sāḥ, sa̠ṃva̠thsa̠raḥ] 3 -ssa̍ṃvathsa̠raḥ pra̠yanta̍ ē̠va sa̍ṃvathsa̠rē prati̍ tiṣṭhanti̠ tasya̠ trīṇi̍ cha śa̠tāni̍ ṣa̠ṣṭiścha̍ stō̠trīyā̠stāva̍tī-ssaṃvathsa̠rasya̠ rātra̍ya u̠bhē ē̠va sa̍ṃvathsa̠rasya̍ rū̠pē ā̎pnuvanti̠ tē saggsthi̍tyā̠ ari̍ṣṭyā̠ utta̍rai̠rahō̍bhiścharanti ṣaḍa̠hā bha̍vanti̠ ṣa-ḍvā ṛ̠tava̍-ssaṃvathsa̠ra ṛ̠tuṣvē̠va sa̍ṃvathsa̠rē prati̍ tiṣṭhanti̠ gauśchā-''yu̍ścha maddhya̠ta-sstōmau̍ bhavata-ssaṃvathsa̠rasyai̠va tanmi̍thu̠na-mma̍ddhya̠tō [tanmi̍thu̠na-mma̍ddhya̠taḥ, da̠dha̠ti̠ pra̠jana̍nāya̠] 4 da̍dhati pra̠jana̍nāya̠ jyōti̍ra̠bhitō̍ bhavati vi̠mōcha̍namē̠va tachChandāg̍syē̠va ta-dvi̠mōka̍ṃ ya̠ntyathō̍ ubha̠yatō̎jyōtiṣai̠va ṣa̍ḍa̠hēna̍ suva̠rgaṃ lō̠kaṃ ya̍nti brahmavā̠dinō̍ vada̠ntyāsa̍tē̠ kēna̍ ya̠ntīti̍ dēva̠yānē̍na pa̠thēti̍ brūyā̠chChandāgṃ̍si̠ vai dē̍va̠yāna̠ḥ panthā̍ gāya̠trī tri̠ṣṭub-jaga̍tī̠jyōti̠rvai gā̍ya̠trī gaustri̠ṣṭugāyu̠rjaga̍tī̠ yadē̠tē stōmā̠ bhava̍nti dēva̠yānē̍nai̠va [ ] 5 ta-tpa̠thā ya̍nti samā̠nagṃ sāma̍ bhavati dēvalō̠kō vai sāma̍ dēvalō̠kādē̠va naya̍ntya̠nyāa̍nyā̠ ṛchō̍ bhavanti manuṣyalō̠kō vā ṛchō̍ manuṣyalō̠kādē̠vānyama̍nya-ndēvalō̠kama̍bhyā̠rōha̍ntō yantyabhiva̠rtō bra̍hmasā̠ma-mbha̍vati suva̠rgasya̍ lō̠kasyā̠bhivṛ̍tyā abhi̠ji-dbha̍vati suva̠rgasya̍ lō̠kasyā̠bhiji̍tyai viśva̠ji-dbha̍vati̠ viśva̍sya̠ jityai̍ mā̠simā̍si pṛ̠ṣṭhānyupa̍ yanti mā̠simā̎syatigrā̠hyā̍ gṛhyantē mā̠simā̎syē̠va vī̠rya̍-ndadhati mā̠sā-mprati̍ṣṭhityā u̠pari̍ṣṭānmā̠sā-mpṛ̠ṣṭhānyupa̍ yanti̠ tasmā̍du̠pari̍ṣṭā̠dōṣa̍dhaya̠ḥ phala̍-ṅgṛhṇanti ॥ 6 ॥ gāvō̠ vā ē̠ta-thsa̠tramā̍satāśṛ̠ṅgā-ssa̠tī-śśṛṅgā̍ṇi̠ siṣā̍santī̠stāsā̠-ndaśa̠ māsā̠ niṣa̍ṇṇā̠ āsa̠nnatha̠ śṛṅgā̎ṇyajāyanta̠ tā a̍bruva̠nnarā̠thsmō-tti̍ṣṭhā̠māva̠ ta-ṅkāma̍maruthsmahi̠ yēna̠ kāmē̍na̠ nyaṣa̍dā̠mēti̠ tāsā̍mu̠ tvā a̍bruvanna̠rdhāvā̠ yāva̍tī̠rvā-''sā̍mahā ē̠vēmaudvā̍da̠śau māsau̍ saṃvathsa̠ragṃ sa̠pāndyō-tti̍ṣṭhā̠mēti̠ tāsā̎- [tāsā̎m, dvā̠da̠śē mā̠si] 7 -ndvāda̠śē mā̠si śṛṅgā̍ṇi̠ prāva̍rtanta śra̠ddhayā̠ vā-'śra̍ddhayā vā̠ tā i̠mā yāstū̍pa̠rā u̠bhayyō̠ vāva tā ā̎rdhnuva̠n̠. yāścha̠ śṛṅgā̠ṇyasa̍nva̠n̠. yāśchōrja̍ma̠vāru̍ndhata̠rdhnōti̍ da̠śasu̍ mā̠sū̎ttiṣṭha̍nnṛ̠ddhnōti̍ dvāda̠śasu̠ ya ē̠vaṃ vēda̍ pa̠dēna̠ khalu̠ vā ē̠tē ya̍nti vi̠ndati̠ khalu̠ vai pa̠dēna̠ ya-ntadvā ē̠tadṛ̠ddhamaya̍na̠-ntasmā̍ dē̠ta-dgō̠sani̍ ॥ 8 ॥ pra̠tha̠mē mā̠si pṛ̠ṣṭhānyupa̍ yanti maddhya̠ma upa̍ yantyutta̠ma upa̍ yanti̠ tadā̍hu̠ryāṃ vai trirēka̠syāhna̍ upa̠sīda̍nti da̠hraṃ vai sā-'pa̍rābhyā̠-ndōhā̎bhyā-ndu̠hē-'tha̠ kuta̠-ssā dhō̎kṣyatē̠ yā-ndvāda̍śa̠ kṛtva̍ upa̠sīda̠ntīti̍ saṃvathsa̠ragṃ sa̠pāndyō̎tta̠mē mā̠si sa̠kṛ-tpṛ̠ṣṭhānyupē̍yu̠sta-dyaja̍mānā ya̠jña-mpa̠śūnava̍ rundhatē samu̠draṃ vā [samu̠draṃ vai, ē̠tē̍-'navā̠rama̍pā̠ra-mpra] 9 ē̠tē̍-'navā̠rama̍pā̠ra-mpra pla̍vantē̠ yē sa̍ṃvathsa̠ramu̍pa̠yanti̠ ya-dbṛ̍ha-drathanta̠rē a̠nvarjē̍yu̠ryathā̠ maddhyē̍ samu̠drasya̍ pla̠vama̠nvarjē̍yustā̠dṛ-ktadanu̍thsarga-mbṛha-drathanta̠rābhyā̍mi̠tvā pra̍ti̠ṣṭhā-ṅga̍chChanti̠ sarvē̎bhyō̠ vai kāmē̎bhya-ssa̠ndhirdu̍hē̠ ta-dyaja̍mānā̠-ssarvā̠n kāmā̠nava̍ rundhatē ॥ 10 ॥ sa̠mā̠nya̍ ṛchō̍ bhavanti manuṣyalō̠kō vā ṛchō̍ manuṣyalō̠kādē̠va na ya̍ntya̠nyada̍nya̠-thsāma̍ bhavati dēvalō̠kō vai sāma̍ dēvalō̠kādē̠vānyama̍nya-mmanuṣyalō̠ka-mpra̍tyava̠rōha̍ntō yanti̠ jaga̍tī̠magra̠ upa̍ yanti̠ jaga̍tī̠ṃ vai Chandāgṃ̍si pra̠tyava̍rōhantyā-graya̠ṇa-ṅgrahā̍ bṛ̠ha-tpṛ̠ṣṭhāni̍ trayastri̠gṃ̠śaggstōmā̠-stasmā̠-jjyāyāgṃ̍sa̠-ṅkanī̍yā-npra̠tyava̍rōhati vaiśvakarma̠ṇō gṛ̍hyatē̠viśvā̎nyē̠va tēna̠ karmā̍ṇi̠ yaja̍mānā̠ ava̍ rundhata ādi̠tyō [ādi̠tyaḥ, gṛ̠hya̠ta̠ i̠yaṃ vā] 11 gṛ̍hyata i̠yaṃ vā adi̍tira̠syāmē̠va prati̍ tiṣṭhantya̠nyō̎-'nyō gṛhyētē mithuna̠tvāya̠ prajā̎tyā avānta̠raṃ vai da̍śarā̠trēṇa̍ pra̠jāpa̍tiḥ pra̠jā a̍sṛjata̠ ya-dda̍śarā̠trō bhava̍ti pra̠jā ē̠va ta-dyaja̍mānā-ssṛjanta ē̠tāgṃ ha̠ vā u̍da̠ṅka-śśau̎lbāya̠na-ssa̠trasyardhi̍muvācha̠ ya-dda̍śarā̠trōya-dda̍śarā̠trō bhava̍ti sa̠trasyardhyā̠ athō̠ yadē̠va pūrvē̠ṣvaha̍ssu̠ vilō̍ma kri̠yatē̠ tasyai̠vai ( )-ṣā śānti̍ḥ ॥ 12 ॥ yadi̠ sōmau̠ sagṃsu̍tau̠ syātā̎-mmaha̠ti rātri̍yai prātaranuvā̠ka-mu̠pāku̍ryā̠-tpūrvō̠ vācha̠-mpūrvō̍ dē̠vatā̠ḥ pūrva̠-śChandāgṃ̍si vṛṅktē̠ vṛṣa̍ṇvatī-mprati̠pada̍-ṅkuryā-tprātassava̠nādē̠vaiṣā̠mindra̍ṃ vṛ̠ṅktē 'thō̠ khalvā̍hussavanamu̠khē-sa̍vanamukhē kā̠ryēti̍ savanamu̠khā-thsa̍vanamukhā-dē̠vaiṣā̠mindra̍ṃ vṛṅktē saṃvē̠śāyō̍pavē̠śāya̍ gāyatri̠yāstri̠ṣṭubhō̠ jaga̍tyā anu̠ṣṭubha̍ḥ pa̠ṅktyā a̠bhibhū̎tyai̠ svāhā̠ Chandāgṃ̍si̠ vai sa̍ṃvē̠śa u̍pavē̠śa-śChandō̍bhi-rē̠vaiṣā̠- [u̍pavē̠śa-śChandō̍bhi-rē̠vaiṣā̎m, Chandāgṃ̍si] 13 -ñChandāgṃ̍si vṛṅktē saja̠nīya̠gṃ̠ śasya̍ṃ viha̠vyagṃ̍ śasya̍ma̠gastya̍sya kayāśu̠bhīya̠gṃ̠ śasya̍mē̠tāva̠dvā a̍sti̠ yāva̍dē̠ta-dyāva̍dē̠vāsti̠ tadē̍ṣāṃ vṛṅktē̠ yadi̍ prātassava̠nē ka̠laśō̠ dīryē̍ta vaiṣṇa̠vīṣu̍ śipivi̠ṣṭava̍tīṣu stuvīra̠n̠.yadvai ya̠jñasyā̍-ti̠richya̍tē̠ viṣṇu̠-ntachChi̍pivi̠ṣṭama̠bhyati̍ richyatē̠ tadviṣṇu̍-śśipivi̠ṣṭō-'ti̍rikta ē̠vāti̍rikta-ndadhā̠tyathō̠ ati̍riktēnai̠vā-ti̍riktamā̠ptvā-'va̍ rundhatē̠ yadi̍ ma̠ddhyandi̍nē̠ dīryē̍ta vaṣaṭkā̠rani̍dhana̠gṃ̠ sāma̍ kuryurvaṣaṭkā̠rō vai ya̠jñasya̍ prati̠ṣṭhā pra̍ti̠ṣṭhāmē̠vaina̍-dgamayanti̠ yadi̍ tṛtīyasava̠na ē̠tadē̠va ॥ 14 ॥ ṣa̠ḍa̠hai-rmāsā̎m-thsa̠mpādyā-'ha̠ru-thsṛ̍janti ṣaḍa̠hairhi māsā̎m-thsa̠mpaśya̍ntya-rdhamā̠sairmāsā̎m-thsa̠mpādyāha̠ru-thsṛ̍jantya-rdhamā̠sairhi māsā̎m-thsa̠mpaśya̍ntyamāvā̠sya̍yā̠ māsā̎m-thsa̠mpādyāha̠ru-thsṛ̍jantyamāvā̠sya̍yā̠ hi māsā̎m-thsa̠mpaśya̍nti paurṇamā̠syā māsā̎m-thsa̠mpādyā-'haru-thsṛ̍janti paurṇamā̠syā hi māsā̎m-thsa̠mpaśya̍nti̠ yō vai pū̠rṇa ā̍si̠ñchati̠ parā̠ sa si̍ñchati̠ yaḥ pū̠rṇādu̠dacha̍ti [ ] 15 prā̠ṇama̍smi̠nthsa da̍dhāti̠ ya-tpau̎rṇamā̠syā māsā̎m-thsa̠pāndyāha̍ru-thsṛ̠janti̍ saṃvathsa̠rāyai̠va ta-tprā̠ṇa-nda̍dhati̠ tadanu̍ sa̠triṇa̠ḥ prāṇa̍nti̠ yadaha̠rnō-thsṛ̠jēyu̠ryathā̠ dṛti̠rupa̍naddhō vi̠pata̍tyē̠vagṃ sa̍ṃvathsa̠rō vi pa̍tē̠dārti̠-mārchChē̍yu̠rya-tpau̎rṇamā̠syā māsā̎m-thsa̠pāndyāha̍ru-thsṛ̠janti̍ saṃvathsa̠rāyai̠va tadu̍dā̠na-nda̍dhati̠ tadanu̍ sa̠triṇa̠ u- [sa̠triṇa̠ ut, a̠na̠nti̠ nā-''rti̠-mārchCha̍nti] 16 -da̍nanti̠ nā-''rti̠-mārchCha̍nti pū̠rṇamā̍sē̠ vai dē̠vānāgṃ̍ su̠tō ya-tpau̎rṇamā̠syā māsā̎m-thsa̠pāndyāha̍ru-thsṛ̠janti̍ dē̠vānā̍mē̠va ta-dya̠jñēna̍ ya̠jña-mpra̠tyava̍rōhanti̠ vi vā ē̠ta-dya̠jña-ñChi̍ndanti̠ ya-thṣa̍ḍa̠hasa̍tanta̠gṃ̠ santa̠mathāha̍ru-thsṛ̠janti̍ prājāpa̠tya-mpa̠śumā la̍bhantē pra̠jāpa̍ti̠-ssarvā̍ dē̠vatā̍ dē̠vatā̍bhirē̠va ya̠jñagṃ sa-nta̍nvanti̠ yanti̠ vā ē̠tē sava̍nā̠dyē-'ha̍- [sava̍nā̠dyē-'ha̍ḥ, u̠-thsṛ̠janti̍] 17 -ru-thsṛ̠janti̍ tu̠rīya̠-ṅkhalu̠ vā ē̠ta-thsava̍na̠ṃ ya-thsā̎nāṃ̠yyaṃ ya-thsā̎nāṃ̠yya-mbhava̍ti̠ tēnai̠va sava̍nā̠nna ya̍nti samupa̠hūya̍ bhakṣayantyē̠tath- sō̍mapīthā̠ hyē̍tarhi̍ yathāyata̠naṃ vā ē̠tēṣāgṃ̍ savana̠bhājō̍ dē̠vatā̍ gachChanti̠ yē-'ha̍ru-thsṛ̠jantya̍nusava̠na-mpu̍rō̠ḍāśā̠-nnirva̍panti yathāyata̠nādē̠va sa̍vana̠bhājō̍ dē̠vatā̠ ava̍ rundhatē̠ 'ṣṭāka̍pālā-nprātassava̠na ēkā̍daśakapālā̠-nmāddhya̍ndinē̠ sava̍nē̠ dvāda̍śakapālāg-stṛtīyasava̠nē Chandāg̍syē̠vā-''ptvā -'va̍ rundhatē vaiśvadē̠va-ñcha̠ru-ntṛ̍tīyasava̠nē nirva̍panti vaiśvadē̠vaṃ vai tṛ̍tīyasava̠na-ntēnai̠va tṛ̍tīyasava̠nānna ya̍nti ॥ 18 ॥ u̠thsṛjyāṃ(3)nōthsṛjyā(3)miti̍ mīmāgṃsantē brahmavā̠dina̠-stadvā̍huru̠-thsṛjya̍mē̠vētya̍-māvā̠syā̍yā-ñcha paurṇamā̠syā-ñchō̠-thsṛjya̠mityā̍hurē̠tē hi ya̠jñaṃ vaha̍ta̠ iti̠ tē tvāva nōthsṛjyē̠ ityā̍hu̠ryē a̍vānta̠raṃ ya̠jña-mbhē̠jātē̠ iti̠ yā pra̍tha̠mā vya̍ṣṭakā̠ tasyā̍mu̠-thsṛjya̠mityā̍hurē̠ṣa vai mā̠sō vi̍śa̠ra iti̠ nā-''di̍ṣṭa̠- [nā-''di̍ṣṭam, uthsṛ̍jēyu̠-] 19 -muthsṛ̍jēyu̠-ryadādi̍ṣṭa-muthsṛ̠jēyu̍ryā̠dṛśē̠ puna̍ḥ paryāplā̠vē maddhyē̍ ṣaḍa̠hasya̍ sa̠pandyē̍ta ṣaḍa̠hairmāsā̎m-thsa̠pāndya̠ ya-thsa̍pta̠ma- maha̠stasmi̠nnu-thsṛ̍jēyu̠-stada̠gnayē̠ vasu̍matē purō̠ḍāśa̍ma̠ṣṭāka̍pāla̠-nnirva̍pēyurai̠ndra-ndadhīndrā̍ya ma̠rutva̍tē purō̠ḍāśa̠mēkā̍daśakapālaṃ vaiśvadē̠va-ndvāda̍śakapālama̠gnērvai vasu̍mataḥ prātassava̠naṃ yada̠gnayē̠ vasu̍matē purō̠ḍāśa̍ma̠ṣṭāka̍pāla-nni̠rvapa̍nti dē̠vatā̍mē̠va ta-dbhā̠ginī̎-ṅku̠rvanti̠ [-ṅku̠rvanti̍, sava̍na] 20 sava̍na-maṣṭā̠bhirupa̍ yanti̠ yadai̠ndra-ndadhi̠ bhava̠tīndra̍mē̠va ta-dbhā̍ga̠dhēyā̠nna chyā̍vaya̠ntīndra̍sya̠ vai ma̠rutva̍tō̠ māddhya̍ndina̠gṃ̠ sava̍na̠ṃ yadindrā̍ya ma̠rutva̍tē purō̠ḍāśa̠mēkā̍daśakapāla-nni̠rvapa̍nti dē̠vatā̍mē̠va ta-dbhā̠ginī̎-ṅku̠rvanti̠ sava̍namēkāda̠śabhi̠rupa̍ yanti̠ viśvē̍ṣā̠ṃ vai dē̠vānā̍mṛbhu̠matā̎-ntṛtīyasava̠naṃya-dvai̎śvadē̠va-ndvāda̍śakapāla-nni̠rvapa̍nti dē̠vatā̍ ē̠va ta-dbhā̠ginī̎ḥ ku̠rvanti̠ sava̍na-ndvāda̠śabhi̠- [sava̍na-ndvāda̠śabhi̍ḥ, upa̍ yanti] 21 -rupa̍ yanti prājāpa̠tya-mpa̠śumā la̍bhantē ya̠jñō vai pra̠jāpa̍ti-rya̠jñasyā-na̍nusargāyābhiva̠rta i̠ta-ṣṣaṇmā̠sō bra̍hmasā̠ma-mbha̍vati̠ brahma̠ vā a̍bhiva̠rtō brahma̍ṇai̠va ta-thsu̍va̠rgaṃ lō̠ka-ma̍bhiva̠rtaya̍ntō yanti pratikū̠lami̍va̠ hīta-ssu̍va̠rgō lō̠ka indra̠ kratu̍-nna̠ ā bha̍ra pi̠tā pu̠trēbhyō̠ yathā̎ । śikṣā̍ nō a̠smi-npu̍ruhūta̠ yāma̍ni jī̠vā jyōti̍-raśīma̠hītya̠-muta̍ āya̠tāgṃ ṣaṇmā̠sō bra̍hmasā̠ma-mbha̍vatya̠yaṃ vai lō̠kō jyōti̍ḥ pra̠jā jyōti̍ri̠mamē̠va tallō̠ka-mpaśya̍ntō-'bhi̠vada̍nta̠ ā ya̍nti ॥ 22 ॥ dē̠vānā̠ṃ vā anta̍-ñja̠gmuṣā̍mindri̠yaṃ vī̠rya̍-mapā̎krāma̠-tta-tkrō̠śēnāvā̍rundhata̠ ta-tkrō̠śasya̍ krōśa̠tvaṃ ya-tkrō̠śēna̠ chātvā̍la̠syāntē̎ stu̠vanti̍ ya̠jñasyai̠vānta̍-ṅga̠tvēndri̠yaṃ vī̠rya̍mava̍ rundhatē sa̠trasyardhyā̍ ''hava̠nīya̠syāntē̎ stuvantya̠gni-mē̠vōpa̍-dra̠ṣṭāra̍-ṅkṛ̠tvardhi̠mupa̍ yanti pra̠jāpa̍tē̠r̠hṛda̍yēna havi̠rdhānē̠-'nta-sstu̍vanti prē̠māṇa̍mē̠vāsya̍ gachChanti ślō̠kēna̍ pu̠rastā̠-thsada̍sa- [pu̠rastā̠-thsada̍saḥ, stu̠va̠ntyanu̍ślōkēna] 23 -sstuva̠ntyanu̍ślōkēna pa̠śchā-dya̠jñasyai̠vānta̍-ṅga̠tvā ślō̍ka̠bhājō̍ bhavanti na̠vabhi̍-raddhva̠ryuru-dgā̍yati̠ nava̠ vai puru̍ṣē prā̠ṇāḥ prā̠ṇānē̠va yaja̍mānēṣu dadhāti̠ sarvā̍ ai̠ndriyō̍ bhavanti prā̠ṇēṣvē̠vēndri̠ya-nda̍dha̠-tyapra̍tihṛtābhi̠ru-dgā̍yati̠ tasmā̠-tpuru̍ṣa̠-ssarvā̎ṇya̠nyāni̍ śī̠rṣṇō-'ṅgā̍ni̠ pratya̍chati̠ śira̍ ē̠va na pa̍ñchada̠śagṃra̍thanta̠ra-mbha̍vatīndri̠yamē̠vāva̍ rundhatē saptada̠śa- [saptada̠śam, bṛ̠ha-da̠nnādya̠syā] 24 -mbṛ̠ha-da̠nnādya̠syā-'va̍ruddhyā̠ athō̠ praiva tēna̍ jāyanta ēkavi̠gṃ̠śa-mbha̠dra-ndvi̠padā̍su̠ prati̍ṣṭhityai̠ patna̍ya̠ upa̍ gāyanti mithuna̠tvāya̠ prajā̎tyai pra̠jā̍patiḥ pra̠jā a̍sṛjata̠ sō̍-'kāmayatā̠-''sāma̠hagṃ rā̠jya-mparī̍yā̠miti̠ tāsāgṃ̍ rāja̠nēnai̠va rā̠jya-mparyai̠-tta-drā̍ja̠nasya̍ rājana̠tvaṃ ya-drā̍ja̠na-mbhava̍ti pra̠jānā̍mē̠va ta-dyaja̍mānā rā̠jya-mpari̍ yanti pañchavi̠gṃ̠śa-mbha̍vati pra̠jāpa̍tē̠- [pra̠jāpa̍tēḥ, āptyai̍ pa̠ñchabhi̠-stiṣṭha̍nta-sstuvanti] 25 -rāptyai̍ pa̠ñchabhi̠-stiṣṭha̍nta-sstuvanti dēvalō̠kamē̠vābhi ja̍yanti pa̠ñchabhi̠rāsī̍nā manuṣyalō̠kamē̠vābhi ja̍yanti̠ daśa̠ sampa̍dyantē̠ daśā̎kṣarā vi̠rāḍanna̍ṃ vi̠rā-ḍvi̠rājai̠vā-nnādya̠mava̍ rundhatē pañcha̠dhā vi̍ni̠ṣadya̍ stuvanti̠ pañcha̠ diśō̍ di̠kṣvē̍va prati̍tiṣṭha̠ntyēkai̍ka̠yā-'stu̍tayā sa̠māya̍nti di̠gbhya ē̠vānnādya̠gṃ̠ sa-mbha̍ranti̠ tābhi̍-rudgā̠tō-dgā̍yati di̠gbhya ē̠vā-'nnādyagṃ̍ [ē̠vā-'nnādya̎m, sa̠mbhṛtya̠ tēja̍] 26 sa̠mbhṛtya̠ tēja̍ ā̠tma-nda̍dhatē̠ tasmā̠dēka̍ḥ prā̠ṇa-ssarvā̠ṇyaṅgā̎nyava̠tyathō̠ yathā̍ supa̠rṇa u̍tpati̠ṣyañChira̍ utta̠ma-ṅku̍ru̠ta ē̠vamē̠va ta-dyaja̍mānāḥ pra̠jānā̍mutta̠mā bha̍vantyāsa̠ndī-mu̍dgā̠tā ''rō̍hati̠ sāmrā̎jyamē̠va ga̍chChanti plē̠ṅkhagṃ hōtā̠ nāka̍syai̠va pṛ̠ṣṭhagṃ rō̍hanti kū̠rchāva̍ddhva̠ryu-rbra̠ddhnasyai̠va vi̠ṣṭapa̍-ṅgachChantyē̠tāva̍ntō̠ vai dē̍valō̠kāstēṣvē̠va ya̍thāpū̠rva-mprati̍ tiṣṭha̠ntyathō̍ ā̠krama̍ṇamē̠va ta-thsētu̠ṃ yaja̍mānāḥ kurvatē suva̠rgasya̍ lō̠kasya̠ sama̍ṣṭyai ॥ 27 ॥ a̠rkyē̍ṇa̠ vai sa̍hasra̠śaḥ pra̠jāpa̍tiḥ pra̠jā a̍sṛjata̠ tābhya̠ ilā̎dē̠nnērā̠ṃ lūtā̠mavā̍rundha̠ yada̠rkya̍-mbhava̍ti pra̠jā ē̠va ta-dyaja̍mānā-ssṛjanta̠ ilā̎da-mbhavati pra̠jābhya̍ ē̠va sṛ̠ṣṭābhya̠ irā̠ṃ lūtā̠mava̍ rundhatē̠ tasmā̠dyāgṃ samāgṃ̍ sa̠tragṃ samṛ̍ddha̠-ṅkṣōdhu̍kā̠stāgṃ samā̎-mpra̠jā iṣa̠gg̠ hyā̍sā̠mūrja̍mā̠dada̍tē̠ yāgṃ samā̠ṃ vyṛ̍ddha̠-makṣō̍dhukā̠stāgṃ samā̎-mpra̠jā [samā̎-mpra̠jāḥ, na hyā̍sā̠miṣa̠] 28 na hyā̍sā̠miṣa̠-mūrja̍-mā̠dada̍ta utkrō̠da-ṅku̍rvatē̠ yathā̍ ba̠ndhā-nmu̍muchā̠nā u̍tkrō̠da-ṅku̠rvata̍ ē̠vamē̠va ta-dyaja̍mānā dēvaba̠ndhā-nmu̍muchā̠nā u̍tkrō̠da-ṅku̍rvata̠ iṣa̠mūrja̍mā̠tma-ndadhā̍nā vā̠ṇa-śśa̠tata̍nturbhavati śa̠tāyu̠ḥ puru̍ṣa-śśa̠tēndri̍ya̠ āyu̍ṣyē̠vēndri̠yē prati̍ tiṣṭhantyā̠ji-ndhā̍va̠ntyana̍bhijitasyā̠-bhiji̍tyai dundu̠bhīn-thsa̠māghna̍nti para̠mā vā ē̠ṣā vāgyā du̍ndu̠bhau pa̍ra̠māmē̠va [ ] 29 vācha̠mava̍ rundhatē bhūmidundu̠bhimā ghna̍nti̠ yaivēmāṃ vā-kpravi̍ṣṭā̠ tāmē̠vāva̍ rundha̠tē 'thō̍ i̠māmē̠va ja̍yanti̠ sarvā̠ vāchō̍ vadanti̠ sarvā̍sāṃ vā̠chāmava̍ruddhyā ā̠rdrēcharma̠n vyāya̍chChētē indri̠yasyā va̍ruddhyā̠ ā-'nyaḥ krōśa̍ti̠ prānya-śśagṃ̍sati̠ ya ā̠krōśa̍ti pu̠nātyē̠vainā̠nthsa yaḥ pra̠śagṃsa̍ti pū̠tēṣvē̠vā-'nnādya̍-ndadhā̠tyṛṣi̍kṛta-ñcha̠ [-ndadhā̠tyṛṣi̍kṛta-ñcha̠, vā ē̠tē] 30 vā ē̠tē dē̠vakṛ̍ta-ñcha̠ pūrvai̠rmāsai̠rava̍ rundhatē̠ ya-dbhū̍tē̠chChadā̠gṃ̠ sāmā̍ni̠ bhava̍ntyu̠bhaya̠syāva̍ruddhyai̠ yanti̠ vā ē̠tē mi̍thu̠nādyē sa̍ṃvathsa̠ra-mu̍pa̠yantya̍ntarvē̠di mi̍thu̠nau sa-mbha̍vata̠stēnai̠va mi̍thu̠nānna ya̍nti ॥ 31 ॥ charmāva̍ bhindanti pā̠pmāna̍mē̠vaiṣā̠mava̍ bhindanti̠ mā-'pa̍ rāthsī̠rmā-'ti̍ vyāthsī̠rityā̍ha sampra̠tyē̍vaiṣā̎-mpā̠pmāna̠mava̍ bhindantyudaku̠mbhāna̍dhini̠dhāya̍ dā̠syō̍ mārjā̠līya̠-mpari̍ nṛtyanti pa̠dō ni̍ghna̠tīri̠damma̍dhu̠-ṅgāya̍ntyō̠ madhu̠ vai dē̠vānā̎-mpara̠ma-ma̠nnādya̍-mpara̠mamē̠vā-nnādya̠mava̍ rundhatē pa̠dō ni ghna̍nti mahī̠yāmē̠vaiṣu̍ dadhati ॥ 32 ॥ svāhā̍ 'nu̠varṣa̍tē̠ svāhā̍ śīkāyiṣya̠tē svāhā̍ śīkāya̠tē svāhā̍ śīki̠tāya̠ svāhā̎prōṣiṣya̠tē svāhā̎ pruṣṇa̠tē svāhā̍ paripruṣṇa̠tē svāhō̎-dgrahīṣya̠tē svāhō̎ dgṛhṇa̠tē svāhō-dgṛ̍hītāya̠ svāhā̍ viplōṣya̠tē svāhā̍ vi̠plava̍mānāya̠ svāhā̠ viplu̍tāya̠ svāhā̍ ''taphsya̠tē svāhā̠ ''tapa̍tē ̠svāhō̠-gramā̠tapa̍tē̠ svāha̠ -rgbhya-ssvāhā̠ yaju̍rbhya̠-ssvāhā̠ sāma̍bhya̠-ssvāhā 'ṅgi̍rōbhya̠-ssvāhā̠ vēdē̎bhya̠-ssvāhā̠ gāthā̎bhya̠-ssvāhā̍ nārāśa̠gṃ̠sībhya̠-ssvāhā̠ raibhī̎bhya̠-ssvāhā̠ sarva̍smai̠ svāhā̎ ॥ 34 ॥ da̠tvatē̠ svāhā̍ 'da̠ntakā̍ya̠ svāhā̎ prā̠ṇinē̠ svāhā̎ 'prā̠ṇāya̠ svāhā̠ mukha̍vatē̠ svāhā̍-'mu̠khāya̠ svāhā̠ nāsi̍kavatē̠ svāhā̍ 'nāsi̠kāya̠ svāhā̎ 'kṣa̠ṇvatē̠ svāhā̍-'na̠kṣikā̍ya̠ svāhā̍ ka̠rṇinē̠ svāhā̍ 'ka̠rṇakā̍ya̠ svāhā̍ śīrṣa̠ṇvatē̠ svāhā̍-'śī̠r̠ṣakā̍ya̠ svāhā̍ pa̠dvatē̠ svāhā̍ 'pā̠dakā̍ya̠ svāhā̎ prāṇa̠tē svāhā 'prā̍ṇatē̠ svāhā̠ vada̍tē̠ svāhā 'va̍datē̠ svāhā̠ paśya̍tē̠ svāhā 'pa̍śyatē̠ svāhā̍ śṛṇva̠tē svāhā 'śṛ̍ṇvatē̠ svāhā̍ mana̠svinē̠ svāhā̍- [mana̠svinē̠ svāhā̎, a̠ma̠nasē̠ svāhā̍] 35 -'ma̠nasē̠ svāhā̍ rēta̠svinē̠ svāhā̍ 'rē̠taskā̍ya̠ svāhā̎ pra̠jābhya̠-ssvāhā̎ pra̠jana̍nāya̠ svāhā̠ lōma̍vatē̠ svāhā̍ 'lō̠makā̍ya̠ svāhā̎ tva̠chē svāhā̠ 'tvakkā̍ya̠ svāhā̠ charma̍ṇvatē̠ svāhā̍ 'cha̠rmakā̍ya̠ svāhā̠ lōhi̍tavatē̠ svāhā̍-'lōhi̠tāya̠ svāhā̍ māgṃsa̠nvatē̠ svāhā̍ 'mā̠gṃ̠sakā̍ya̠ svāhā̠ snāva̍bhya̠-ssvāhā̎ 'snā̠vakā̍ya̠ svāhā̎ stha̠nvatē̠ svāhā̍-'na̠sthikā̍ya̠ svāhā̍ majja̠nvatē̠ svāhā̍ 'ma̠jjakā̍ya̠ svāhā̠ 'ṅginē̠ svāhā̍-'na̠ṅgāya̠ svāhā̠ ''tmanē̠ svāhā 'nā̎tmanē̠ svāhā̠ sarva̍smai̠ svāhā̎ ॥ 36 ॥ kastvā̍ yunakti̠ sa tvā̍ yunaktu̠ viṣṇu̍stvā yunaktva̠sya ya̠jñasyardhyai̠ mahya̠gṃ̠ sanna̍tyā a̠muṣmai̠ kāmā̠yā-''yu̍ṣē tvā prā̠ṇāya̍ tvā 'pā̠nāya̍ tvā vyā̠nāya̍ tvā̠ vyu̍ṣṭyai tvā ra̠yyai tvā̠ rādha̍sē tvā̠ ghōṣā̍ya tvā̠ pōṣā̍ya tvā ''rādghō̠ṣāya̍ tvā̠ prachyu̍tyai tvā ॥ 37 ॥ a̠gnayē̍ gāya̠trāya̍ tri̠vṛtē̠ rātha̍ntarāya vāsa̠ntāyā̠-ṣṭāka̍pāla̠ indrā̍ya̠ traiṣṭu̍bhāya pañchada̠śāya̠ bārha̍tāya̠ graiṣmā̠yaikā̍daśakapālō̠ viśvē̎bhyō dē̠vēbhyō̠ jāga̍tēbhya-ssaptada̠śēbhyō̍ vairū̠pēbhyō̠ vārṣi̍kēbhyō̠ dvāda̍śakapālō mi̠trāvaru̍ṇābhyā̠-mānu̍ṣṭubhābhyā-mēkavi̠gṃ̠śābhyā̎ṃ vairā̠jābhyāgṃ̍ śāra̠dābhyā̎-mpaya̠syā̍ bṛha̠spata̍yē̠ pāṅktā̍ya triṇa̠vāya̍ śākva̠rāya̠ haima̍ntikāya cha̠ru-ssa̍vi̠tra ā̍tichChanda̠sāya̍ trayastri̠gṃ̠śāya̍ raiva̠tāya̍ śaiśi̠rāya̠ dvāda̍śakapā̠lō 'di̍tyai̠ viṣṇu̍patnyai cha̠rura̠gnayē̍ vaiśvāna̠rāya̠ dvāda̍śakapā̠lō 'nu̍matyai cha̠ruḥ kā̠ya ēka̍kapālaḥ ॥ 38 ॥ yō vā a̠gnāva̠gniḥ pra̍hri̠yatē̠ yaścha̠ sōmō̠ rājā̠ tayō̍rē̠ṣa ā̍ti̠thyaṃ yada̍gnīṣō̠mīyō-'thai̠ṣa ru̠drō yaśchī̠yatē̠ ya-thsañchi̍tē̠-'gnāvē̠tāni̍ ha̠vīgṃṣi̠ na ni̠rvapē̍dē̠ṣa ē̠va ru̠drō-'śā̎mta upō̠tthāya̍ pra̠jā-mpa̠śūn yaja̍mānasyā̠bhi ma̍nyēta̠ ya-thsañchi̍tē̠-'gnāvē̠tāni̍ ha̠vīgṃṣi̍ ni̠rvapa̍ti bhāga̠dhēyē̍nai̠vainagṃ̍ śamayati̠ nāsya̍ ru̠drō-'śā̎mta [ru̠drō-'śā̎mtaḥ, u̠pō̠tthāya̍] 39 upō̠tthāya̍ pra̠jā-mpa̠śūna̠bhi ma̍nyatē̠ daśa̍ ha̠vīgṃṣi̍ bhavanti̠ nava̠ vai puru̍ṣē prā̠ṇā nābhi̍rdaśa̠mī prā̠ṇānē̠va yaja̍mānē dadhā̠tyathō̠ daśā̎kṣarā vi̠rāḍanna̍ṃ vi̠rā-ḍvi̠rājyē̠vānnādyē̠ prati̍ tiṣṭhatyṛ̠tubhi̠rvā ē̠ṣa Chandō̍bhi̠-sstōmai̎ḥ pṛ̠ṣṭhaiśchē̍ta̠vya̍ ityā̍hu̠ryadē̠tāni̍ ha̠vīgṃṣi̍ ni̠rvapa̍tyṛ̠tubhi̍rē̠vaina̠-ñChandō̍bhi̠-sstōmai̎ḥ pṛ̠ṣṭhaiśchi̍nutē̠ diśa̍-ssuṣuvā̠ṇēnā̍ - [ ] 40 -bhi̠jityā̠ ityā̍hu̠ryadē̠tāni̍ ha̠vīgṃṣi̍ ni̠rvapa̍ti di̠śāma̠bhiji̍tyā ē̠tayā̠ vā indra̍-ndē̠vā a̍yājaya̠-ntasmā̍dindrasa̠va ē̠tayā̠ manu̍-mmanu̠ṣyā̎stasmā̎-nmanusa̠vō yathēndrō̍ dē̠vānā̠ṃ yathā̠ manu̍rmanu̠ṣyā̍ṇāmē̠va-mbha̍vati̠ ya ē̠vaṃ vi̠dvānē̠tayēṣṭyā̠ yaja̍tē̠ digva̍tīḥ purō-'nuvā̠kyā̍ bhavanti̠ sarvā̍sā-ndi̠śāma̠bhiji̍tyai ॥ 41 ॥ yaḥ prā̍ṇa̠tō ni̍miṣa̠tō ma̍hi̠tvaika̠ idrājā̠ jaga̍tō ba̠bhūva̍ । ya īśē̍ a̠sya dvi̠pada̠śchatu̍ṣpada̠ḥ kasmai̍ dē̠vāya̍ ha̠viṣā̍ vidhēma ॥ u̠pa̠yā̠magṛ̍hītō-'si pra̠jāpa̍tayē tvā̠ juṣṭa̍-ṅgṛhṇāmi̠ tasya̍ tē̠ dyaurma̍hi̠mā nakṣa̍trāṇi rū̠pamā̍di̠tyastē̠ tēja̠stasmai̎ tvā mahi̠mnē pra̠jāpa̍tayē̠ svāhā̎ ॥ 42 ॥ ya ā̎tma̠dā ba̍la̠dā yasya̠ viśva̍ u̠pāsa̍tē pra̠śiṣa̠ṃ yasya̍ dē̠vāḥ । yasya̍ Chā̠yā-'mṛta̠ṃ yasya̍ mṛ̠tyuḥ kasmai̍ dē̠vāya̍ ha̠viṣā̍ vidhēma ॥ u̠pa̠yā̠magṛ̍hītō-'si pra̠jāpa̍tayē tvā̠ juṣṭa̍-ṅgṛhṇāmi̠ tasya̍ tē pṛthi̠vī ma̍hi̠mauṣa̍dhayō̠ vana̠spata̍yō rū̠pama̠gnistē̠ tēja̠stasmai̎ tvā mahi̠mnē pra̠jāpa̍tayē̠ svāhā̎ ॥ 43 ॥ ā brahma̍-nbrāhma̠ṇō bra̍hmavarcha̠sī jā̍yatā̠mā 'smi-nrā̠ṣṭrē rā̍ja̠nya̍ iṣa̠vya̍-śśūrō̍ mahāra̠thō jā̍yatā̠-ndōgdhrī̍dhē̠nurvōḍhā̍ 'na̠ḍvānā̠śu-ssapti̠ḥ pura̍ndhi̠ryōṣā̍ ji̠ṣṇū ra̍thē̠ṣṭhā-ssa̠bhēyō̠ yuvā ''sya yaja̍mānasya vī̠rō jā̍yatā-nnikā̠mēni̍kāmē naḥ pa̠rjanyō̍ varṣatu pha̠linyō̍ na̠ ōṣa̍dhayaḥ pachyantāṃ yōgakṣē̠mōna̍ḥ kalpatām ॥ 44 ॥ ā-'krān̍ vā̠jī pṛ̍thi̠vīma̠gniṃ yuja̍makṛta vā̠jyarvā ''krān̍ vā̠jya̍ntari̍kṣaṃ vā̠yuṃ yuja̍makṛta vā̠jyarvā̠ dyāṃ vā̠jyā-'kragg̍sta̠ sūrya̠ṃ yuja̍makṛta vā̠jyarvā̠ 'gnistē̍ vāji̠n̠ yuṅṅanu̠ tvā '' ra̍bhē sva̠sti mā̠ sa-mpā̍raya vā̠yustē̍ vāji̠n̠ yuṅṅanu̠ tvā '' ra̍bhē sva̠sti mā̠ sa- [sva̠sti mā̠ sam, pā̠ra̠yā̠ ''di̠tyastē̍] 45 -mpā̍rayā ''di̠tyastē̍ vāji̠n̠ yuṅṅanu̠ tvā '' ra̍bhē sva̠sti mā̠ sa-mpā̍raya prāṇa̠dhṛga̍si prā̠ṇa-mmē̍ dṛgṃha vyāna̠dhṛga̍si vyā̠na-mmē̍ dṛgṃhā 'pāna̠dhṛga̍syapā̠na-mma̍ dṛgṃha̠ chakṣu̍rasi̠ chakṣu̠rmayi̍ dhēhi̠ śrōtra̍masi̠ śrōtra̠-mmayi̍ dhē̠hyāyu̍ra̠syāyu̠rmayi̍ dhēhi ॥ 46 ॥ jajñi̠ bīja̠ṃ varṣṭā̍ pa̠rjanya̠ḥ paktā̍ sa̠syagṃ su̍pippa̠lā ōṣa̍dhaya-ssvadhichara̠ṇēyagṃ sū̍pasada̠nō̎-'gni-ssva̍ddhya̠kṣama̠ntari̍kṣagṃsupā̠vaḥ pava̍māna-ssūpasthā̠nā dyau-śśi̠vama̠sau tapa̍n yathāpū̠rvama̍hōrā̠trē pa̍ñchada̠śinō̎ 'rdhamā̠sā-stri̠gṃ̠śinō̠ māsā̎ḥ kLi̠ptā ṛ̠tava̍-śśā̠nta-ssa̍ṃvathsa̠raḥ ॥ 47 ॥ ā̠gnē̠yō̎-'ṣṭāka̍pāla-ssau̠myaścha̠ru-ssā̍vi̠trō̎-'ṣṭāka̍pālaḥ pau̠ṣṇaścha̠rū rau̠draścha̠rura̠gnayē̍ vaiśvāna̠rāya̠ dvāda̍śakapālō mṛgākha̠rē yadi̠ nā-''gachChē̍-da̠gnayē-'gṃ̍hō̠muchē̠-'ṣṭāka̍pāla-ssau̠rya-mpayō̍ vāya̠vya̍ ājya̍bhāgaḥ ॥ 48 ॥ a̠gnayē-'gṃ̍hō̠muchē̠-'ṣṭāka̍pāla̠ indrā̍yā-'gṃhō̠mucha̠ ēkā̍daśakapālō mi̠trāvaru̍ṇābhyā-māgō̠mugbhyā̎-mpaya̠syā̍ vāyōsāvi̠tra ā̍gō̠mugbhyā̎-ñcha̠rura̠śvibhyā̍-māgō̠mugbhyā̎-ndhā̠nā ma̠rudbhya̍ ēnō̠mugbhya̍-ssa̠ptaka̍pālō̠ viśvē̎bhyō dē̠vēbhya̍ ēnō̠mugbhyō̠ dvāda̍śakapā̠lō 'nu̍matyai cha̠rura̠gnayē̍ vaiśvāna̠rāya̠ dvāda̍śakapālō̠ dyāvā̍pṛthi̠vībhyā̍-magṃhō̠mugbhyā̎-ndvikapā̠laḥ ॥ 49 ॥ a̠gnayē̠ sama̍nama-tpṛthi̠vyai sama̍nama̠dyathā̠-'gniḥ pṛ̍thi̠vyā sa̠mana̍madē̠va-mmahya̍-mbha̠drā-ssanna̍taya̠-ssa-nna̍mantu vā̠yavē̠ sama̍namada̠ntari̍kṣāya̠ sama̍nama̠dyathā̍ vā̠yura̠ntari̍kṣēṇa̠ sūryā̍ya̠ sama̍namaddi̠vē sama̍nama̠dyathā̠ sūryō̍ di̠vā cha̠ndrama̍sē̠ sama̍nama̠nnakṣa̍trēbhya̠-ssama̍nama̠dyathā̍ cha̠ndramā̠ nakṣa̍trai̠rvaru̍ṇāya̠ sama̍namada̠dbhya-ssama̍nama̠-dyathā̠ [-ssama̍nama̠-dyathā̎, varu̍ṇō̠-'dbhi-ssāmnē̠] 50 varu̍ṇō̠-'dbhi-ssāmnē̠ sama̍namadṛ̠chē sama̍nama̠dyathā̠ sāma̠rchā brahma̍ṇē̠ sama̍nama-tkṣa̠trāya̠ sama̍nama̠dyathā̠ brahma̍ kṣa̠trēṇa̠ rājñē̠ sama̍nama-dvi̠śē sama̍nama̠dyathā̠ rājā̍ vi̠śā rathā̍ya̠-ssama̍nama̠daśvē̎bhya̠-ssama̍nama̠dyathā̠ rathō-'śvai̎ḥ pra̠jāpa̍tayē̠ sama̍nama-dbhū̠tēbhya̠-ssama̍nama̠dyathā̎ pra̠jāpa̍tirbhū̠tai-ssa̠mana̍madē̠va-mmahya̍-mbha̠drā-ssanna̍taya̠-ssa-nna̍mantu ॥ 51 ॥ yē tē̠ panthā̍na-ssavitaḥ pū̠rvyāsō̍-'rē̠ṇavō̠ vita̍tā a̠ntari̍kṣē । tēbhi̍rnō a̠dya pa̠thibhi̍-ssu̠gēbhī̠ rakṣā̍ cha nō̠ adhi̍ cha dēva brūhi ॥ namō̠-'gnayē̍ pṛthivi̠kṣitē̍ lōka̠spṛtē̍ lō̠kama̠smai yaja̍mānāya dēhi̠ namō̍ vā̠yavē̎-'ntarikṣa̠kṣitē̍ lōka̠spṛtē̍ lō̠kama̠smai yaja̍mānāya dēhi̠ nama̠-ssūryā̍ya divi̠kṣitē̍ lōka̠spṛtē̍ lō̠kama̠smai yaja̍mānāya dēhi ॥ 52 ॥ yō vā aśva̍sya̠ mēddhya̍sya̠ śirō̠ vēda̍ śīrṣa̠ṇvā-nmēddhyō̍ bhavatyu̠ṣā vā aśva̍sya̠ mēddhya̍sya̠ śira̠-ssūrya̠śchakṣu̠rvāta̍ḥ prā̠ṇaścha̠ndramā̠-śśrōtra̠-ndiśa̠ḥ pādā̍ avāntaradi̠śāḥ parśa̍vō-'hōrā̠trē ni̍mē̠ṣō̎-'rdhamā̠sāḥ parvā̍ṇi̠ māsā̎-ssa̠dhānnā̎nyṛ̠tavō-'ṅgā̍ni saṃvathsa̠ra ā̠tmā ra̠śmaya̠ḥ kēśā̠ nakṣa̍trāṇi rū̠pa-ntāra̍kā a̠sthāni̠ nabhō̍ mā̠gṃ̠sānyōṣa̍dhayō̠ lōmā̍ni̠ vana̠spata̍yō̠ vālā̍ a̠gnirmukha̍ṃ vaiśvāna̠rō vyāttagṃ̍ [vyātta̎m, sa̠mu̠dra u̠dara̍ma̠ntari̍kṣa-] 53 samu̠dra u̠dara̍ma̠ntari̍kṣa-mpā̠yu-rdyāvā̍pṛthi̠vī ā̠ṇḍau grāvā̠ śēpa̠-ssōmō̠ rētō̠ yajja̍ñja̠bhyatē̠ tadvi dyō̍tatē̠ yadvi̍dhūnu̠tē ta-thsta̍nayati̠ yanmēha̍ti̠ tadva̍rṣati̠ vāgē̠vāsya̠ vāgaha̠rvā aśva̍sya̠ jāya̍mānasya mahi̠mā pu̠rastā̎jjāyatē̠ rātri̍rēna-mmahi̠mā pa̠śchādanu̍ jāyata ē̠tau vai ma̍hi̠mānā̠-vaśva̍ma̠bhita̠-ssa-mba̍bhūvatu̠r̠hayō̍ dē̠vāna̍vaha̠ darvā-'su̍rān vā̠jī ga̍ndha̠rvā-naśvō̍ manu̠ṣyā̎m-thsamu̠drō vā aśva̍sya̠ yōni̍-ssamu̠drō bandhu̍ḥ ॥ 54 ॥ (gāvō̠ - gāva̠-ssiṣā̍santīḥ- pratha̠mē mā̠si - sa̍mā̠nyō̍ - yadi̠ sōmau̍- ṣaḍa̠hai - ru̠-thsṛjyā(3)n - dē̠vānā̍ - ma̠rkyē̍ṇa̠ - charmā-'va̍ - pṛthi̠vyai - da̠tvatē̠ - kastvā̠ - 'gnayē̠ - yō vai - yaḥ prā̍ṇa̠tō - ya ā̎tma̠dā - ā brahma̠ - nnā-'krā̠n - jajñi̠ bīja̍ - māgnē̠yō̎-'ṣṭāka̍pālō̠ - 'gnayē-'gṃ̍hō̠muchē̠-'ṣṭāka̍pālō̠ - 'gnayē̠sama̍nama̠--dyē tē̠ panthā̍nō̠ - yō vā aśva̍sya̠mēddhya̍sya̠ śira̠ḥ - pañcha̍vigṃśatiḥ) (gāva̍ḥ - samā̠nya̍ḥ - sava̍namaṣṭā̠bhi - rvā ē̠tē dē̠vakṛ̍tañchā - 'bhi̠jityā̠ ityā̍hu̠ -rvaru̍ṇō̠-'dbhi-ssāmnē̠ - chatu̍ṣ pañchā̠sat) (gāvō̠, yōni̍ ssamu̠drō bandhu̍ḥ) (pra̠janana̍gṃ - sādyāḥ - pra̠java̠ṃ - bṛha̠spati̠ - rgāvaḥ - pañcha̍) (7) (i̠ṣē, vā̍ya̠vya̍, mpra̠jāpa̍ti, ryuñjā̠nā, ssā̍vi̠trāṇi̍, prāchīna̍vagṃśa, mpra̠jana̍nagṃ, sapta) (7) ॥ hari̍ḥ ōm ॥ ॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyāṃ saptamakāṇḍē pañchamaḥ praśna-ssamāptaḥ ॥ ॥ iti taittirīyasaṃhitā samāptā ॥
|