View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री मध्वाचार्य कृत द्वादश स्तोत्र - दशमस्तोत्रम्

अथ दशमस्तोत्रम्

अव नः श्रीपतिरप्रतिरधिकेशादिभवादे ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 1॥

सुरवंद्याधिप सद्वरभरिताशेषगुणालम् ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 2॥

सकलध्वांतविनाशन (विनाशक) परमानंदसुधाहो ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 3॥

त्रिजगत्पोत सदार्चितचरणाशापतिधातो ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 4॥

त्रिगुणातीतविधारक परितो देहि सुभक्तिम् ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 5॥

शरणं कारणभावन भव मे तात सदाऽलम् ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 6॥

मरणप्राणद पालक जगदीशाव सुभक्तिम् ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 7॥

तरुणादित्यसवर्णकचरणाब्जामल कीर्ते ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 8॥

सलिलप्रोत्थसरागकमणिवर्णोच्चनखादे ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 9॥

कज (खज) तूणीनिभपावनवरजंघामितशक्ते ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 10॥

इबहस्तप्रभशोभनपरमोरुस्थरमाले ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 11॥

असनोत्फुल्लसुपुष्पकसमवर्णावरणांते ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 12॥

शतमोदोद्भवसुंदरिवरपद्मोत्थितनाभे ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 13॥

जगदागूहकपल्लवसमकुक्षे शरणादे ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 14॥

जगदंबामलसुंदरिगृहवक्षोवर योगिन् ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 15॥

दितिजांतप्रद चक्रधरगदायुग्वरबाहो ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 16॥

परमज्ञानमहानिधिवदन श्रीरमणेंदो ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 17॥

निखिलाघौघविनाशन (विनाशक) परसौख्यप्रददृष्टे ।
करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ 18॥

परमानंदसुतीर्थसुमुनिराजो हरिगाथाम् ।
कृतवान्नित्यसुपूर्णकपरमानंदपदैषिन् ॥ 19॥

इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु दशमस्तोत्रं संपूर्णम्




Browse Related Categories: