View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री मध्वाचार्य कृत द्वादश स्तोत्र - प्रथमस्तोत्रम्

॥ द्वादश स्तोत्राणि॥

अथ प्रथमस्तोत्रम्

वंदे वंद्यं सदानंदं वासुदेवं निरंजनम् ।
इंदिरापतिमाद्यादि वरदेश वरप्रदम् ॥ 1॥

नमामि निखिलाधीश किरीटाघृष्टपीठवत् ।
हृत्तमः शमनेऽर्काभं श्रीपतेः पादपंकजम् ॥ 2॥

जांबूनदांबराधारं नितंबं चिंत्यमीशितुः ।
स्वर्णमंजीरसंवीतं आरूढं जगदंबया ॥ 3॥

उदरं चिंत्यं ईशस्य तनुत्वेऽपि अखिलंभरम् ।
वलित्रयांकितं नित्यं आरूढं श्रियैकया ॥ 4॥

स्मरणीयमुरो विष्णोः इंदिरावासमुत्तमैः । वर्
इंदिरावासमीशितुः इंदिरावासमुत्तमम्
अनंतं अंतवदिव भुजयोरंतरंगतम् ॥ 5॥

शंखचक्रगदापद्मधराश्चिंत्या हरेर्भुजाः ।
पीनवृत्ता जगद्रक्षा केवलोद्योगिनोऽनिशम् ॥ 6॥

संततं चिंतयेत्कंठं भास्वत्कौस्तुभभासकम् ।
वैकुंठस्याखिला वेदा उद्गीर्यंतेऽनिशं यतः ॥ 7॥

स्मरेत यामिनीनाथ सहस्रामितकांतिमत् ।
भवतापापनोदीड्यं श्रीपतेः मुखपंकजम् ॥ 8॥

पूर्णानन्यसुखोद्भासिं अंदस्मितमधीशितुः ।
गोविंदस्य सदा चिंत्यं नित्यानंदपदप्रदम् ॥ 9॥

स्मरामि भवसंताप हानिदामृतसागरम् ।
पूर्णानंदस्य रामस्य सानुरागावलोकनम् ॥ 10॥

ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।
भ्रूभंगं पारमेष्ठ्यादि पददायि विमुक्तिदम् ॥ 11॥

संततं चिंतयेऽनंतं अंतकाले । (अंत्यकाले विशेषतः)
नैवोदापुः गृणंतोऽंतं यद्गुणानां अजादयः ॥ 12॥

इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु प्रथमस्तोत्रं संपूर्णम्




Browse Related Categories: